%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % machine-readable Text of the mahaabhaarata % based on the poona critical edition % % produced by muneo tokunaga % kyoto, japan % % completed on november 14, 1991 % the first revised version(v1): september 16, 1994 % %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % ITRANS conversion questions to: Avinash Chopde % Please send any comments, corrections, etc about this doc to % avinash@acm.org %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \documentstyle{article} %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \def\hash{{\englfont \#}} \input idevn % ITRANS TeX macro subroutines #indianifm=dvng.ifm % ITRANS command #indianfont=\fransdvng % ITRANS command #useshortmarkers % ITRANS command \portraitpage \setlength{\oddsidemargin}{-0.25in} % real margin == this + 1in \setlength{\evensidemargin}{-0.25in} % real margin == this + 1in \setlength{\textwidth}{7.50in} \let\usedvng=\normaldvng % turn this font on in \startsong \def\mybase{\normalbaselineskip=12pt\normalbaselines} \def\EN#1{} % empty operator, swallows up argument %--- counter stuff % Use \SCP to increment counter, and print counter value. % Use \SC to increment counter, and print counter value IF value is % divisible by 10. \newcount\n\newcounter{scounter} \newcommand{\SCP}{\stepcounter{scounter} \arabic{scounter} } \newcommand{\SC}{\stepcounter{scounter}% \n=\value{scounter} \divide \n by 10 \multiply \n by 10\relax% \ifnum\n=\value{scounter} \arabic{scounter} \fi} %--- %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \font\titled=dvng10 scaled\magstep1 \begin{document} \twocolumn[\centerline{#indian\titled mahaabhaarataM % bhaaga 1 $:$ aadiparva.n % bhaaga 2 $:$ sabhaaparva.n % bhaaga 3 $:$ vanaparva.n % bhaaga 4 $:$ viraaTaparva.n % bhaaga 5 $:$ udyogaparva.n % bhaaga 6 $:$ bhiishhmaparva.n % bhaaga 7 $:$ droNaparva.n % bhaaga 8 $:$ karNaparva.n bhaaga 9 $:$ shalyaparva.n % bhaaga 10 $:$ sauptikaparva.n % bhaaga 11 $:$ striiparva.n % bhaaga 12 $:$ shaa.ntiparva.n % bhaaga 13 $:$ anushaasanaparva.n % bhaaga 14 $:$ ashvamedhikaparva.n % bhaaga 15 $:$ aashramavaasikaparva.n % bhaaga 16 $:$ mausalaparva.n % bhaaga 17 $:$ mahaaprasthaanikaparva.n % bhaaga 18 $:$ svargaarohaNaparva.n #endindian}\bigskip] \startsong \parindent=0pt #indian \mybase% %shalya parva.n \EN{0090010011}evaM nipatite karNe samare savya saachinaa . {j} \EN{0090010013}alpaavashishhTaaH kuravaH kimakurvata vai dvija .. \SC.. \EN{0090010021}udiiryamaaNaM cha balaM dR^ishhTvaa raajaa suyodhanaH . \EN{0090010023}paaNDaviaH praapta kaalaM cha kiM praapadyata kauravaH .. \SC.. \EN{0090010031}etad.h ichchhaamyahaM shrotuM tad.h aachakshva dvijottama . \EN{0090010033}na hi tR^ipyaami puurveshhaaM shR^iNvaanashcharitaM mahat.h .. \SC.. \EN{0090010041}tataH karNe hate raajan.h dhaartaraashhTraH suyodhanaH . \hash {vai} \EN{0090010043}bhR^ishaM shokaarNave magno niraashaH sarvato.abhavat.h .. \SC.. \EN{0090010051}haa karNa haa karNaiti shochamaanaH punaH punaH . \hash \EN{0090010053}kR^ichchhraat.h sva shibiraM praayaadd.h hata sheshhairnR^ipaiH saha .. \SC.. \EN{0090010061}sa samaashvaasyamaano.api hetubhiH shaastra nishchitaiH . \EN{0090010063}raajabhirnaalabhat.h sharma suuta putra vadhaM smaran.h .. \SC.. \EN{0090010071}sa divaM balavan.h matvaa bhavitavyaM cha paarthivaH . \EN{0090010073}sa.ngraame nishchayaM kR^itvaa punaryuddhaaya niryayau .. \SC.. \EN{0090010081}shalyaM senaa patiM kR^itvaa vidhivad.h raaja pu.ngavaH . \EN{0090010083}raNaayaniryayau raajaa hata sheshhairnR^ipaiH saha .. \SC.. \EN{0090010091}tataH sutumulaM yuddhaM kuru paaNDava senayoH . \EN{0090010093}babhuuva bharata shreshhTha devaasura raNopamam.h .. \SC.. \EN{0090010101}tataH shalyo mahaa raaja kR^itvaa kadanamaahave . \EN{0090010103}paaNDu sainyasya madhyaahne dharma raajena paatitaH .. \SC..10 \EN{0090010111}tato duryodhano raajaa hata bandhuu raNaajiraat.h . \EN{0090010113}apasR^itya hradaM ghoraM vivesha ripujaad.h bhayaat.h .. \SC.. \EN{0090010121}athaaparaahNe tasyaahnaH parivaarya mahaa rathaiH . \EN{0090010123}hradaad.h aahuuya yogena bhiimasenena paatitaH .. \SC.. \EN{0090010131}tasmin.h hate maheshhvaase hata shishhTaastrayo rathaaH . \EN{0090010133}samrabhaan.h nishi raajendra jaghnuH paaJNchaala sainikaan.h .. \SC.. \EN{0090010141}tataH puurvaahNa samaye shibiraad.h etya sa.njayaH . \EN{0090010143}pravivesha puriiM diino duHkha shoka samanvitaH .. \SC.. \EN{0090010151}pravishya cha puraM tuurNaM bhujaavuchchhritya duHkhitaH . \EN{0090010153}vepamaanastato raaGYaH pravivesha niveshanam.h .. \SC.. \EN{0090010161}ruroda cha nara vyaaghra haa raajann.h iti duhhitaH . \EN{0090010163}aho bata vivignaaH sma nidhanena mahaatmanaH .. \SC.. \EN{0090010171}aho subalavaan.h kaalo gatishcha paramaa tathaa . \EN{0090010173}shakra tulya balaaH sarve yatraavadhyanta paarthivaaH .. \SC.. \EN{0090010181}dR^ishhTvaiva cha puro raajan.h janaH saarvaH sa sa.njayam.h . \EN{0090010183}praruroda bhR^ishodvigno haa raajann.h iti sasvaram.h .. \SC.. \EN{0090010191}aakumaaraM nara vyaaghra tat.h puraM vai samantataH . \EN{0090010193}aarta naadaM mahachchakre shrutvaa vinihataM nR^ipam.h .. \SC.. \EN{0090010201}dhaavatashchaapyapashyachcha tatra triin.h purushha R^ishhabhaan.h . \EN{0090010203}nashhTa chittaan.h ivonmattaan.h shokena bhR^isha piiDitaan.h .. \SC..20 \hash \EN{0090010211}tathaa sa vihvalaH suutaH pravishya nR^ipati kshayam.h . \EN{0090010213}dadarsha nR^ipati shreshhThaM praGYaa chakshushhamiishvaram.h .. \SC.. \EN{0090010221}dR^ishhTvaa chaasiinamanaghaM samantaat.h parivaaritam.h . \EN{0090010223}snushhaabhirbharata shreshhTha gaandhaaryaa vidureNa cha .. \SC.. \EN{0090010231}tathaa.anyaishcha suhR^idbhishcha GYaatibhishcha hitaishhibhiH . \EN{0090010233}tameva chaarthaM dhyaayantaM karNasya nidhanaM prati .. \SC.. \EN{0090010241}rudann.h evaabraviid.h vaakyaM raajaanaM janamejaya . \EN{0090010243}naatihR^ishhTa manaaH suuto baashhpa sa.ndigdhayaa giraa .. \SC.. \EN{0090010251}sa.njayo.ayaM nara vyaaghra namaste bharata R^ishhabha . \EN{0090010253}adraadhipo hataH shalyaH shakuniH saubalastathaa . \EN{0090010255}uluukaH purushha vyaaghra kaitavyo dR^iDha vikramaH .. \SC.. \EN{0090010261}sa.nshaptakaa hataaH sarve kaaMbojaashcha shakaiH saha . \EN{0090010263}mlechchhaashcha paarvatiiyaashcha yavanaashcha nipaatitaaH .. \SC.. \hash \EN{0090010271}praachyaa hataa mahaa raaja daakshiNaatyaashcha sarvashaH . \EN{0090010273}udiichyaa nihataaH sarve pratiichyaashcha naraadhipa . \EN{0090010275}raajaano raaja putraashcha sarvato nihataa nR^ipa .. \SC.. \EN{0090010281}duryodhano hato raajan.h yathoktaM paaNDavena cha . \EN{0090010283}bhagna saktho mahaa raaja shete paa.nsushhu ruushhitaH .. \SC.. \EN{0090010291}dhR^ishhTaddyumno hato raajan.h shikhaaNDii chaaparaajitaH . \EN{0090010293}uttama ojaa yudhaa manyustathaa raajan.h prabhadrakaaH .. \SC.. \EN{0090010301}paaJNchaalaashcha nara vyaaghraashchedayashcha nishhuuditaaH . \EN{0090010303}tava putraa hataaH sarve druapadeyaashcha bhaarata . \EN{0090010305}karNa putro hataH shuuro vR^ishhaa seno mahaa balaH .. \SC..30 \EN{0090010311}naraa vinihataaH sarve gajaashcha vinipaatitaaH . \hash \EN{0090010313}rathinashcha nara vyaaghra hayaashcha nihataa yudhi .. \SC.. \EN{0090010321}ki.nchit.h sheshhaM cha shibiraM taavakaanaaM kR^itaM vibho . \EN{0090010323}paaNDavaanaaM cha shuuraaNaaM samaasaadya parasparam.h .. \SC.. \EN{0090010331}praayaH strii sheshhamabhavajjagat.h kaalena mohitam.h . \EN{0090010333}saapta paaNDavataH sheshhaa dhaartaraashhTraastathaa trayaH .. \SC.. \EN{0090010341}te chaiva bhraataraH paJNcha vaasudevo.atha saatyakiH . \EN{0090010343}kR^ipashcha kR^ita varmaa cha druaNishcha jayataaM varaH .. \SC.. \EN{0090010351}tavaapyete mahaa raaja rathino nR^ipa sattama . \EN{0090010353}akshauhiNiinaaM sarvaasaaM sametaanaaM janeshvara . \EN{0090010355}ete sheshhaa mahaa raaja sarve anye nidhanaM gataaH .. \SC.. \EN{0090010361}kaalena nihataM sarvaM jagad.h vai bharata R^ishhabha . \EN{0090010363}duryodhanaM vai purataH kR^itvaa vairasya bhaarata .. \SC.. \hash \EN{0090010371}etat.h shrutvaa vachaH kruuraM dhR^itaraashhTro janeshvaraH . \EN{0090010373}nipapaata mahaa raaja gata sattvo mahii tale .. \SC.. \EN{0090010381}tasmin.h nipatite bhuumau viduro.api mahaa yashaaH . \EN{0090010383}nipapaata mahaa raaja raaja vyasana karshitaH .. \SC.. \EN{0090010391}gaandhaarii cha nR^ipa shreshhTha sarvaashcha kuru yoshhitaH . \EN{0090010393}patitaaH sahasaa bhuumau shrutvaa kruuraM vachashcha taaH .. \SC.. \EN{0090010401}niHsa.nGYaM patitiaM bhuumau tadaa.a.asiid.h raaja maNDalam.h . \EN{0090010403}pralaapa yuktaa mahatii kathaa nyastaa paTe yathaa .. \SC..40 \EN{0090010411}kR^ichchhreNa tu tato raajaa dhR^itaraashhTro mahii patiH . \EN{0090010413}shanairalabhata praaNaan.h putra vyasana karshitaH .. \SC.. \EN{0090010421}labdhvaa tu sa nR^ipaH sa.nGYaaM vepamaanaH suduHkhitaH . \EN{0090010423}udiikshya cha dishaH sarvaaH kshattaaraM vaakyamabraviit.h .. \SC.. \EN{0090010431}vidvan.h ksHshhattarmahaa praaGYa tvaM gatirbharata R^ishhabha . \EN{0090010433}mamaanaathasya subhR^ishaM putrairhiinasya sarvashaH . \EN{0090010435}evaM uktvaa tato bhuuyo visa.nGYo nipapaata ha .. \SC.. \EN{0090010441}taM tathaa patitaM dR^ishhTvaa baandhavaa ye asya kechana . \EN{0090010443}shiitaistu sishhichustoyairvivyajurvyajanairapi .. \SC.. \EN{0090010451}sa tu diirgheNa kaalena pratyaashvasto mahii patiH . \EN{0090010453}tuushhNiiM dadhyau mahii paalaH putra vyasana karshitaH . \EN{0090010455}niHshvasan.h jihmagaiva kuMbha kshipto vishaaM pate .. \SC.. \hash \EN{0090010461}sa.njayo.apyarudat.h tatra dR^ishhTvaa raajaanamaaturam.h . \EN{0090010463}tathaa sarvaaH striyashchaiva gaandhaarii cha yashasvinii .. \SC.. \EN{0090010471}tato diirgheNa kaalena viduraM vaakyamabraviit.h . \EN{0090010473}dhR^itaraashhTro nara vyaaghro muhyamaano muhurmuhuH .. \SC.. \EN{0090010481}gachchhantu yoshhitaH sarvaa gaandhaarii cha yashasvinii . \EN{0090010483}tatheme suhR^idaH sarve bhrashyate me mano bhR^isham.h .. \SC.. \EN{0090010491}evaM uktastataH kshattaa taaH striyo bharata R^ishhabha . \EN{0090010493}visarjayaamaasa shanairvepamaanaH punaH punaH .. \SC.. \EN{0090010501}nishchakramustataH sarvaastaaH striyo bharata R^ishhabha . \EN{0090010503}suhR^idashcha tataH sarve dR^ishhTvaa raajaanamaaturam.h .. \SC..50 \EN{0090010511}tato nara patiM tatra labdha sa.nGYaM paraM tapa . \EN{0090010513}avekshya sa.njayo diino rodamaanaM bhR^ishaaturam.h .. \SC.. \EN{0090010521}praaJNjalirniHshvasantaM cha taM narendraM muhurmuhuH . \EN{0090010523}samaashvaasayata kshattaa vachasaa madhureNa ha .. \SC.. (iti)\medskip\hrule\medskip %52 \EN{0090020011}visR^ishhTaasvatha naariishhu dhR^itaraashhTro.aMbikaa sutaH . {vai} \EN{0090020013}vilalaapa mahaa raaja duHkhaad.h duHkhataraM gataH .. \SC.. \EN{0090020021}sadhuumamiva niHshvasya karau dhunvan.h punaH punaH . \EN{0090020023}vichintya cha mahaa raaja tato vachanamabraviit.h .. \SC.. \EN{0090020031}aho bata mahad.h duHkhaM yad.h ahaM paaNDavaan.h raNe . \EN{0090020033}kshemiNashchaavyayaa.nshchaiva tvattaH suuta shR^iNomi vai .. \SC.. \EN{0090020041}vajra saara mayaM nuunaM hR^idayaM sudR^iDhaM mama . \hash \EN{0090020043}yat.h shrutvaa nihataan.h putraan.h diiryate na sahasradhaa .. \SC.. \hash \EN{0090020051}intayitvaa vachasteshhaaM baala kriiDaaM cha sa.njaya . \EN{0090020053}adya shrutvaa hataan.h putraan.h bhR^ishaM me diiryate manaH .. \SC.. \EN{0090020061}andhatvaad.h yadi teshhaaM tu na me ruupa nidarshanam.h . \hash \EN{0090020063}putra sneha kR^itaa priitirnityameteshhu dhaaritaa .. \SC.. \EN{0090020071}baala bhaavamatikraantaan.h yauvanasthaa.nshcha taan.h aham.h . \EN{0090020073}madhya praaptaa.nstathaa shrutvaa hR^ishhTaasaM tathaa.anagha .. \SC.. \hash \EN{0090020081}taan.h adynihatana shrutvaa hR^itaaishvaryaan.h hR^ita ojasaH . \EN{0090020083}na labhe vai kvachit.h shaantiM putraadhibhirabhiplutaH .. \SC.. \EN{0090020091}ehyehi putra raajendra mamaanaathasya saaMpratam.h . \hash \EN{0090020093}tvayaa hiino mahaa baaho kaaM nu yaasyaamyahaM gatim.h .. \SC.. \EN{0090020101}gatirbhuutvaa mahaa raaja GYaatiinaaM suhR^idaaM tathaa . \EN{0090020103}andhaM vR^iddhaM cha maaM viira vihaaya kva nu gachchhasi .. \SC..10 \EN{0090020111}saa kR^ipaa saa cha te priitiH saa cha raajan.h sumaanitaa . \EN{0090020113}kathaM vinihataH paarthaiH samyugeshhvaparaajitaH .. \SC.. \EN{0090020121}kathaM tvaM pR^ithivii paalaan.h bhuktvaa taatha samaagataan.h . \EN{0090020123}sheshhe vinihato bhuumau praakR^itaH kunR^ipo yathaa .. \SC.. \EN{0090020131}ko nu maaM utthitaM kaalye taata taateti vakshyati . \EN{0090020133}mahaa raajeti satataM loka naatheti chaasakR^it.h .. \SC.. \EN{0090020141}parishhvajya cha maaM kaNThe snehenaaklinna lochanaH . \EN{0090020143}anushaadhi iti kauravya tat.h saadhu vada me vachaH .. \SC.. \EN{0090020151}nanu naamaahamashraushhaM vachanaM tava putraka . \EN{0090020153}bhuuyasii mama pR^ithvii iyaM yathaa paarthasya no tathaa .. \SC.. \hash \EN{0090020161}bhaga dattaH kR^ipaH shalyaavantyo.atha jayad.h rathaH . \hash \EN{0090020163}bhuuri shravaaH soma datto mahaa raajo.atha baahlikaH .. \SC.. \EN{0090020171}ashvatthaamaa cha bhojashcha maagadhashcha mahaa balaH . \EN{0090020173}bR^ihad.h balashcha kaashi iishaH shakunishchaapi saubalaH .. \SC.. \EN{0090020181}mlechchhaashcha bahu saahasraaH shakaashcha yavanaiH saha . \EN{0090020183}sudakshiNashcha kaaMbojastrigartaadhipatistathaa .. \SC.. \EN{0090020191}bhiishhmaH pitaamahashchaiva bhaaradvaajo.atha gautamaH . \EN{0090020193}shrutaayushchaachyutaayushcha shataayushchaapi viiryavaan.h .. \SC.. \EN{0090020201}jala sa.ndho.athaarshyashR^i.ngii raakshasashchaapyalaayudhaH . \EN{0090020203}alaMbuso mahaa baahuH subaahushcha mahaa rathaH .. \SC..20 \EN{0090020211}ete chaanye cha bahavo raajaano raaja sattama . \EN{0090020213}mad.h arthaM udyataaH sarve praaNaa.nstyaktvaa raNe prabho .. \SC.. \EN{0090020221}yeshhaaM madhye sthito yuddhe bhraatR^ibhiH parivaaritaH . \EN{0090020223}yodhayishhyaamyahaM paarthaan.h paaJNchaalaa.nshchaiva sarvashaH .. \SC.. \EN{0090020231}chedii.nshcha nR^ipa shaarduula draupadeyaa.nshcha samyuge . \EN{0090020233}saatyakiM kunti bhojaM cha raakshasaM cha ghaTotkacham.h .. \SC.. \EN{0090020241}eko.apyeshhaaM mahaa raaja samarthaH sa.nnivaaraNe . \EN{0090020243}samare paaNDaveyaanaaM sa.nkruddho hyabhidhaavataam.h . \EN{0090020245}kiM punaH sahitaa viiraaH kR^ita vairaashcha paaNDavaiH .. \SC.. \hash \EN{0090020251}atha vaa sarvaivaite paaNDavasyaanuyaayibhiH . \hash \EN{0090020253}yotsyanti saha raajendra hanishhyanti cha taan.h mR^idhe .. \SC.. \EN{0090020261}karNastveko mayaa saardhaM nihanishhyati paaNDavaan.h . \EN{0090020263}tato nR^ipatayo viiraaH sthaasyanti mama shaasane .. \SC.. \EN{0090020271}yashcha teshhaaM praNetaa vai vaasudevo mahaa balaH . \EN{0090020273}na sa samnahyate raajann.h iti maamabraviid.h vachaH .. \SC.. \EN{0090020281}tasyaahaM vadataH suuta bahusho mama sa.nnidhau . \EN{0090020283}yuktito hyanupashyaami nihataan.h paaNDavaan.h mR^idhe .. \SC.. \EN{0090020291}teshhaaM madhye sthitaa yatra hanyante mama putrakaaH . \EN{0090020293}vyaayachchhamaanaaH samare kimanyad.h bhaaga dheyataH .. \SC.. \EN{0090020301}bhiishhmashcha nihato yatra loka naathaH prataapavaan.h . \EN{0090020303}shikhaNDinaM samaasaadya mR^igendraiva jaMbukam.h .. \SC..30 \hash \EN{0090020311}droNashcha braahmaNo yatra saarva shastraastra paaragaH . \EN{0090020313}nihataH paaNDavaiH sa.nkhye kimanyad.h bhaaga dheyataH .. \SC.. \hash \EN{0090020321}bhuuri shvaraa hato yatra soma dattashcha saamyuge . \hash \EN{0090020323}baahliikashcha mahaa raaja kimanyaad.h bhaga dheyataH .. \SC.. \EN{0090020331}sudakshiNo hato yatra jala sa.ndhashcha kauravaH . \EN{0090020333}shrutaayushchaachyutaayushcha kimanyad.h bhaaga dheyataH .. \SC.. \hash \EN{0090020341}bR^ihad.h balo hato yatra magadhashcha mahaa balaH . \hash \EN{0090020343}aavantyo nihato yatra trigartashcha janaadhipaH . \hash \EN{0090020345}sa.nshaptakaashcha bahavaH kimanyad.h bhaaga dheyataH .. \SC.. \EN{0090020351}alaMbusastathaa raajan.h raakshaasashchaapyalaayudhaH . \EN{0090020353}aarshyashR^i.ngashcha nihataH kimanyad.h bhaaga dheyataH .. \SC.. \EN{0090020361}naaraayaNaa hataa yatra go paalaa yuddha durmadaaH . \hash \EN{0090020363}mlechchhaashcha bahu saahasraaH kimanyad.h bhaaga dheyataH .. \SC.. \EN{0090020371}shakuniH saubalo yatra kaitavyashcha mahaa balaH . \EN{0090020373}nihataH sabalo viiraH kimanyad.h bhaaga dheyataH .. \SC.. \EN{0090020381}raajaano raaja putraashcha shuuraaH parigha baahavaH . \EN{0090020383}nihataa bahavo yatra kimanyad.h bhaaga dheyataH .. \SC.. \EN{0090020391}naanaa desha samaavR^ittaaH kshatriyaa yatra sa.njaya . \EN{0090020393}nihataaH samare sarve kimanyad.h bhaaga dheyataH .. \SC.. \EN{0090020401}putraashcha me vinihataaH pautraashchaiva mahaa balaaH . \EN{0090020403}vayasyaa bhraatarashchaiva kimanyad.h bhaaga dheyataH .. \SC..40 \EN{0090020411}bhaaga dheya samaayukto dhruvaM utpadyate naraH . \hash \EN{0090020413}yashcha bhaagya samaayuktaH sa shubhaM praapnuyaan.h naraH .. \SC.. \EN{0090020421}ahaM viyuktaH svairbhaagyaiH putraishchaiveha sa.njaya . \EN{0090020423}kathamadya bhavishhyaami vR^iddhaH shatru vashaM gataH .. \SC.. \EN{0090020431}naanyad.h atra paraM manye vana vaasaad.h R^ite prabho . \EN{0090020433}so.ahaM vanaM gamishhyaami nirbandhurGYaati sa.nkshaye .. \SC.. \EN{0090020441}na hi me anyad.h bhavet.h shreyo vanaabhyupagamaad.h R^ite . \EN{0090020443}imaamavasthaaM praaptasya luuna pakshasya sa.njaya .. \SC.. \EN{0090020451}duryodhano hato yatra shalyashcha nihato yudhi . \EN{0090020453}duHshaasano vishastashcha vikarNashcha mahaa balaH .. \SC.. \hash \EN{0090020461}kathaM hi bhiima senasya shroshhye ahaM shabdaM uttamam.h . \EN{0090020463}ekena samare yena hataM putra shataM mama .. \SC.. \hash \EN{0090020471}asakR^id.h vadatastasya duryodhana vadhena cha . \EN{0090020473}duHkha shokaabhisa.ntapto na shroshhye parushhaa giraH .. \SC.. \EN{0090020481}evaM sa shoka sa.ntaptaH paarthivo hata baandhavaH . \EN{0090020483}muhurmuhurmuhyamaanaH putraadhibhirabhiplutaH .. \SC.. \EN{0090020491}vilapya suchiraM kaalaM dhR^itaraashhTro.aMbikaa sutaH . \EN{0090020493}diirghaM ushhNaM cha niHshvasya chintayitvaa paraabhavam.h .. \SC.. \EN{0090020501}duHkhena mahataa raajaa sa.ntapto bharata R^ishhabha . \EN{0090020503}punargaavalgaNiM suutaM paryapR^ichchhad.h yathaa tatham.h .. \SC..50 \EN{0090020511}bhiishhma droNau hatau shrutvaa suuta putraM cha paatitam.h . \EN{0090020513}senaa patiM praNetaaraM kimakurvata maamakaaH .. \SC.. \EN{0090020521}yaM yaM senaa praNetaaraM yudhi kurvanti maamakaaH . \EN{0090020523}achireNaiva kaalena taM taM nighnanti paaNDavaaH .. \SC.. \EN{0090020531}raNa muurdhni hato bhiishhmaH pashyataaM vaH kiriiTinaa . \EN{0090020533}evameva hato droNaH sarveshhaameva pashyataam.h .. \SC.. \EN{0090020541}evameva hataH karNaH suuta putraH prataapavaan.h . \EN{0090020543}saa raajakaanaaM sarveshhaaM pashyataaM vaH kiriiTinaa .. \SC.. \EN{0090020551}puurvamevaahaM ukto vai vidureNa mahaatmanaa . \EN{0090020553}duryodhanaaparaadhena prajeyaM vinashishhyati .. \SC.. \EN{0090020561}kechin.h na samyak.h pashyanti muuDhaaH samyak.h tathaa.apare . \EN{0090020563}tad.h idaM mama muuDhasyaa tathaa bhuutaM vachaH sma ha .. \SC.. \EN{0090020571}yad.h abraviin.h me dharmaatmaa viduro diirgha darshivaan.h . \EN{0090020573}tat.h tathaa samanupraaptaM vachanaM satya vaadinaH .. \SC.. \EN{0090020581}daivopahata chittena yan.h mayaa.apakR^itaM puraa . \EN{0090020583}anayasya phalaM tasya bruuhi gaavalgaNe punaH .. \SC.. \EN{0090020591}ko vaa mukhamaniikaanaamaasiit.h karNe nipaatite . \EN{0090020593}arjunaM vaasudevaM cha ko vaa pratyudyayau rathii .. \SC.. \EN{0090020601}ke arakshan.h dakshiNaM chakraM madra raajasya samyuge . \EN{0090020603}vaamaM cha yoddhu kaamasya ke vaa viirasya pR^ishhThataH .. \SC..60 \EN{0090020611}kathaM cha vaH sametaanaaM madra raajo mahaa balaH . \EN{0090020613}nihataH paaNDavaiH sa.nkhye putro vaa mama sa.njaya .. \SC.. \EN{0090020621}bruuhi sarvaM yathaa tattvaM bharataanaaM mahaa kshayam.h . \EN{0090020623}yathaa cha nihataH sa.nkhye putro duryodhano mama .. \SC.. \EN{0090020631}paaJNchaalaashcha yathaa sarve nihataaH sapadaanugaaH . \EN{0090020633}dhR^ishhTadyumnaH shikhaaNDii cha draupadyaaH paJNcha chaatmajaaH .. \SC.. \EN{0090020641}paaNDavaashcha yathaa muktaastathobhau saatvatau yudhi . \EN{0090020643}kR^ipashcha kR^ita varmaa cha bhaaradvaajasya chaatmajaH .. \SC.. \EN{0090020651}yad.h yathaa yaadR^ishaM chaiva yuddhaM vR^ittaM cha saaMpratam.h . \EN{0090020653}ahilaM shrotumichchhaami kushalo hyasi sa.njaya .. \SC.. (iti)\medskip\hrule\medskip %65 \EN{0090030011}shR^iNu raajann.h avahito yathaa vR^itto mahaan.h kshayaH . {shh} \EN{0090030013}kuruuNaaM paaNDavaanaaM cha samaasaadya parasparam.h .. \SC.. \EN{0090030021}nihate suuta putre tu paaNDavena mahaatmanaa . \EN{0090030023}vidruteshhu cha sainyeshhu samaaniiteshhu chaasakR^it.h .. \SC.. \EN{0090030031}vimukhe tava putre tu shokopahata chetasi . \EN{0090030033}bhR^ishodvigneshhu sainyeshhu dR^ishhTvaa paarthasya vikramam.h .. \SC.. \EN{0090030041}dhyaayamaaneshhu sainyeshhu duHkhaM praapteshhu bhaarata . \EN{0090030043}balaanaaM madhyamaanaanaaM shrutvaa ninadaM uttamam.h .. \SC.. \EN{0090030051}abhiGYaanaM narendraaNaaM vikR^itaM prekshya samyuge . \EN{0090030053}patitaan.h ratha niiDaa.nshcha rathaa.nshchaapi mahaatmanaam.h .. \SC.. \EN{0090030061}raNe vinihataan.h naagaan.h dR^ishhTvaa pattii.nshcha maarishha . \EN{0090030063}aayodhanaM chaatighoraM rudrasyaakriiDa sa.nnibham.h .. \SC.. \EN{0090030071}aprakhyaatiM gataanaaM tu raaGYaaM shata sahasrashaH . \EN{0090030073}kR^ipaa.a.avishhTaH kR^ipo raajan.h vayaH shiila samanvitaH .. \SC.. \EN{0090030081}abraviit.h tatra tejasvii so.abhisR^itya janaadhipam.h . \EN{0090030083}duryodhanaM manyu vashaad.h vachanaM vachana kshamaH .. \SC.. \EN{0090030091}duryodhana nibodhedaM yat.h tvaa vakshyaami kaurava . \EN{0090030093}shrutvaa kuru mahaa raaja yadi te rochate anagha .. \SC.. \EN{0090030101}na yuddha dharmaat.h shreyaan.h vai panthaa raajendra vidyate. \EN{0090030103}yaM samaashritya yudhyante kshatriyaaH kshatriya R^ishhabha .. \SC..10 \EN{0090030111}putro bhraataa pitaa chaiva svasreyo maatulastathaa . \EN{0090030113}saMbandhi bandhavaashchaiva yodhyaa vai kshatra jiivinaa .. \SC.. \EN{0090030121}vadhe chaiva paro dharmastathaa.adharmaH palaayane . \EN{0090030123}te sma ghoraaM samaapannaa jiivikaaM jiivitaarthinaH .. \SC.. \EN{0090030131}tatra tvaaM prativakshyaami ki.nchid.h eva hitaM vachaH . \EN{0090030133}hate bhiishhme cha droNe cha karNe chaiva mahaa rathe .. \SC.. \EN{0090030141}jayad.h rathe cha nihate tava bhraatR^ishhu chaanagha . \EN{0090030143}lakshmaNe tava putre cha kiM sheshhaM paryupaasmahe .. \SC.. \EN{0090030151}yeshhu bhaaraM samaasajya raajye matimakurmahi . \EN{0090030153}te sa.ntyajya tanuuryaataaH shuuraa brahma vidaaM gatim.h .. \SC.. \hash \EN{0090030161}vayaM tviha vinaa bhuutaa guNavadbhirmahaa rathaiH . \hash \EN{0090030163}kR^ipaNaM vartayishhyaama paatayitvaa nR^ipaan.h bahuun.h .. \SC.. \EN{0090030171}sarvairapi cha jiivadbhirbiibhatsuraparaajitaH . \EN{0090030173}kR^ishhNa netro mahaa baahurdevairapi duraasadaH .. \SC.. \EN{0090030181}indra kaarmuka vajraabhamindra ketumivochchhritam.h . \EN{0090030183}vaanaraM ketumaasaadya sa.nchachaala mahaa chamuuH .. \SC.. \EN{0090030191}si.nha naadena bhiimasya paaJNchajanya svanena cha . \EN{0090030193}gaaNDiivasya cha nirghoshhaat.h sa.nhR^ishhyanti manaa.nsi naH .. \SC.. \EN{0090030201}charanti iva mahaa vidyun.h mushhNanti nayana prabhaam.h . \hash \EN{0090030203}alaatamiva chaaviddhaM gaaNDiivaM samadR^ishyata .. \SC..20 \EN{0090030211}jaaMbuunada vichitraM cha dhuuyamaanaM mahad.h dhanuH . \EN{0090030213}dR^ishyate dikshu sarvaasu vidyud.h abhra ghaneshhviva .. \SC.. \EN{0090030221}udyamaanashcha kR^ishhNena vaayuneva balaahakaH . \EN{0090030223}taavakaM tad.h balaM raajann.h arjuno.astravidaaM varaH . \EN{0090030225}gahanaM shishire kakshaM dadaahaagnirivotthitaH .. \SC.. \EN{0090030231}gaahamaanamaniikaani mahendra sadR^isha prabham.h . \EN{0090030233}dhana.njayamapashyaama chaturdantamiva dvipam.h .. \SC.. \EN{0090030241}vikshobhayantaM senaaM te traasayantaM cha paarthivaan.h . \EN{0090030243}dhana.njayamapashyaama naliniimiva kuJNjaram.h .. \SC.. \EN{0090030251}traasayantaM tathaa yodhaan.h dhanurghoshheNa paaNDavam.h . \EN{0090030253}bhuuyainamapashyaama si.nhaM mR^iga gaNeva .. \SC.. \hash \EN{0090030261}sarva loka maheshhvaasau vR^ishhabhau sarva dhanvinaam.h . \EN{0090030263}aamukta kavachau kR^ishhNau loka madhye virejatuH .. \SC.. \EN{0090030271}adya sapta dashaahaani vartamaanasya bhaarata . \EN{0090030273}sa.ngraamasyaatighorasya vadhyataaM chaabhito yudhi .. \SC.. \EN{0090030281}vaayuneva vidhuutaani tavaaniikaani sarvashaH . \EN{0090030283}sharad.h aMbhoda jaalaani vyashiiryanta samantataH .. \SC.. \EN{0090030291}taaM naavamiva paryastaaM bhraanta vaataaM mahaa.arNave . \EN{0090030293}tava senaaM mahaa raaja savya saachii vyakaMpayat.h .. \SC.. \EN{0090030301}kva nu te suuta putro.abhuut.h kva nu droNaH sahaanugaH . \EN{0090030303}ahaM kva cha kva chaatmaa te haardikyashcha tathaa kva nu . \EN{0090030305}duHshaasanashcha bhraataa te bhraatR^ibhiH sahitaH kva nu .. \SC..30 \EN{0090030311}baaNa gochara saMpaaptaM prekshya chaiva jayad.h ratham.h . \EN{0090030313}saMbandhinaste bhraatR^I.nshcha sahaayaan.h maatulaa.nstathaa .. \SC.. \EN{0090030321}sarvaan.h vikramya mishhato lokaa.nshchaakramya muurdhani . \EN{0090030323}jayad.h ratho hato raajan.h kiM nu sheshhaM upaasmahe .. \SC.. \EN{0090030331}ko veha sa pumaan.h asti yo vijeshhyati paaNDavam.h . \EN{0090030333}tasya chaastraaNi divyaani vividhaani mahaatmanaH . \EN{0090030335}gaaNDiivasya cha nirghoshho viiryaaNi harate hi naH .. \SC.. \EN{0090030341}nashhTa chandraa yathaa raatriH seneyaM hata naayakaa . \EN{0090030343}naaga bhagna drumaa shushhkaa nadii ivaakulataaM gataa .. \SC.. \EN{0090030351}dhvajinyaaM hata netraayaaM yatheshhTaM shveta vaahanaH . \EN{0090030353}charishhyati mahaa bbaahuH kakshe agniriva sa.njvalan.h .. \SC.. \EN{0090030361}saatyakeshchaiva yo vego bhiimasenasya chobhayoH . \EN{0090030363}darayeta giriin.h sarvaan.h shoshhayeta cha saagaraan.h .. \SC.. \EN{0090030371}uvaacha vaakyaM yad.h bhiimaH sabhaa madhye vishaaM pate . \hash \EN{0090030373}kR^itaM ta sakalaM tena bhuuyashchaiva karishhyati .. \SC.. \EN{0090030381}pramukhasthe tadaa karNe balaM paaNDava rakshitam.h . \EN{0090030383}duraasadaM tathaa guptaM guuDhaM gaaNDiiva dhanvanaa .. \SC.. \EN{0090030391}yushhmaabhistaani chiirNaani yaanyasaahuuni saadhushhu . \EN{0090030393}akaaraNa kR^itaanyeva teshhaaM vaH phalamaagatam.h .. \SC.. \EN{0090030401}aatmano.arthe tvayaa loko yatnataH sarvaahR^itaH . \hash \EN{0090030403}sa te sa.nshayitastaataatmaa cha bharata R^ishhabha .. \SC..40 \hash \EN{0090030411}raksha duryodhanaatmaanamaatmaa sarvasya bhaajanam.h . \EN{0090030413}bhinne hi bhaajane taata disho gachchhati tad.h gatam.h .. \SC.. \EN{0090030421}hiiyamaanena vai sa.ndhiH paryeshhTavyaH samena cha . \EN{0090030423}vigraho vardhamaanena niitireshhaa bR^ihaspateH .. \SC.. \EN{0090030431}te vayaM paaNDu putrebhyo hiinaaH sva bala shaktitaH . \EN{0090030433}atra te paaNDavaiH saardhaM sa.ndhiM manye kshamaM prabho .. \SC.. \EN{0090030441}na jaaniite hi yaH shreyaH shreyasashchaavamanyate . \EN{0090030443}sa kshipraM bhrashyate raajyaan.h na cha shreyo.anuvindati .. \SC.. \hash \EN{0090030451}praNipatya hi raajaanaM raajyaM yadi labhemahi . \EN{0090030453}shreyaH syaan.h na tu mauDhyena raajan.h gantuM paraabhavam.h .. \SC.. \EN{0090030461}vaichitraviirya vachanaat.h kR^ipaa shiillo yudhishhThiraH . \EN{0090030463}viniyuJNjiita raajye tvaaM govinda vachanena cha .. \SC.. \EN{0090030471}yad.h bruuyaadd.h hi hR^ishhiikesho raajaanamaparaajitam.h . \EN{0090030473}arjunaM bhiimasenaM cha sarvaM kuryurasa.nshayam.h .. \SC.. \EN{0090030481}naatikramishhyate kR^ishhNo vachanaM kauravasya ha . \EN{0090030483}dhR^itaraashhTrasya manye ahaM naapi kR^ishhNasya paaNDavaH .. \SC.. \EN{0090030491}etat.h kshamamahaM manye tava paarthairavigraham.h . \EN{0090030493}an.h tva braviimi kaarpaNyaan.h na praaNa parirakshaNaat.h . \EN{0090030495}pathyaM raajan.h braviimi tvaaM tat.h paraasuH smarishhyasi .. \SC.. \EN{0090030501}iti vR^iddho vilapyaitat.h kR^ipaH shaaradvato vachaH . \EN{0090030503}diirghaM ushhNaM cha niHshvasya shushocha cha mumoha cha .. \SC.. (iti)\medskip\hrule\medskip %50 \EN{0090040011}evaM uktasato raajaa gautamena yashasvinaa . {shh} \EN{0090040013}niHshvasya diirghaM ushhNaM cha tuushhNiimaasiid.h vishaaM pate .. \SC.. \hash \EN{0090040021}tato muhuurtaM sa dhyaatvaa dhaartaraashhTro mahaa manaaH . \EN{0090040023}kR^ipaM shaaradvataM vaakyamityuvaacha paraM tapaH .. \SC.. \hash \EN{0090040031}yat.h ki.nchit.h suhR^idaa vaachyaM tat.h sarvaM shraavito hyaham.h . \EN{0090040033}kR^itaM cha bhavataa sarvaM praaNaan.h sa.ntyajya yudhyataa .. \SC.. \EN{0090040041}gaahamaanamaniikaani yudhyamaanaM mahaa rathaiH . \EN{0090040043}paaNDaviaratitejobhirlokastvaamanudR^ishhTavaan.h .. \SC.. \EN{0090040051}suhR^idaa yad.h idaM vaachyaM bhavataa shraavito hyaham.h . \EN{0090040053}na maaM priiNaati tat.h sarvaM mumuurshhoriva bheshhajam.h .. \SC.. \EN{0090040061}hetu kaaraNa samyuktaM hitaM vachanaM uttamam.h . \EN{0090040063}uchyamaanaM mahaa baaho na me vipraagrya rochchate .. \SC.. \EN{0090040071}raajyaad.h vinikR^ito.asmaabhiH kathaM so.asmaasu vishvaset.h . \EN{0090040073}aksha dyuute cha nR^ipatirjito.asmaabhirmahaa dhanaH . \EN{0090040075}sa kathaM mama vaakyaani shraddadhyaad.h bhuuyaiva tu .. \SC.. \hash \EN{0090040081}tathaa dautyena saMpraaptaH kR^ishhNaH paartha hite rataH . \EN{0090040083}pralabdhashcha hR^ishhiikeshastachcha karma virodhitam.h . \EN{0090040085}sa cha me vachanaM brahman.h kathamevaabhima.nsyate .. \SC.. \EN{0090040091}vilalaapa hi yat.h kR^ishhNaa sabhaa madhye sameyushhii . \EN{0090040093}na tan.h marshhayate kR^ishhNo na raajya haraNaM tathaa .. \SC.. \EN{0090040101}eka praaNaavubhau kR^ishhNaavanyonyaM prati sa.nhatau . \EN{0090040103}puraa yat.h shrutamevaasiid.h adya pashyaamitat.h prabho .. \SC..10 \EN{0090040111}svasriiya.nch ahataM shrutvaa duHkha svapiti keshavaH . \EN{0090040113}kR^itaagaso vayaM tasya sa mad.h arthaM kathaM kshamet.h .. \SC.. \EN{0090040121}abhimanyorvinaashena na sharma labhate arjunaH . \EN{0090040123}sa kathaM madd.h hite yatnaM prakarishhyati yaachitaH .. \SC.. \EN{0090040131}madhyamaH paaNDavastiikshNo bhiimaseno mahaa balaH . \EN{0090040133}pratiGYaatma cha tenograM sa bhaajyeta na samnamet.h .. \SC.. \EN{0090040141}ubhau tau baddha nistri.nshaavubhau chaabaddha ka.nkaTau . \EN{0090040143}kR^ita vairaavubhau viirau yamaavapi yamopamau .. \SC.. \EN{0090040151}dhR^ishhTadyumnaH shikhaNDii cha kR^ita vairau mayaa saha . \EN{0090040153}tau kathaM maadd.h hite yatnaM prakuryaataaM dvijottama .. \SC.. \hash \EN{0090040161}duHshaasanena yat.h kR^ishhNaaika vastraa rajasvalaa . \hash \EN{0090040163}pariklishhTaa sabhaa madhye sarva lokasya pashyataH .. \SC.. \EN{0090040171}tathaa vivasanaaM diinaaM smarantyadyaapi paaNDavaaH . \EN{0090040173}na nivaarayituM shakyaaH sa.ngraamaat.h te paraM tapaaH .. \SC.. \EN{0090040181}yadaa cha druapadii kR^ishhNaa mad.h vinaashaaya duHkhitaa . \EN{0090040183}ugraM tepe tapaH kR^ishhNaa bhartR^INaamartha siddhaye . \EN{0090040185}shaNDile nityadaa shete yaavad.h vairasya yaatanaa .. \SC.. \EN{0090040191}nikshipya maanaM darpaM cha vaasudeva sahodaraa . \EN{0090040193}kR^ishhNaayaaH prekshyavad.h bhuutvaa shushruushhaaM kurute sadaa .. \SC.. \EN{0090040201}iti sarvaM samunnaddhaM na nirvaati katha.nchana . \EN{0090040203}abhimanyorvinaashena sa sa.ndheyaH kathaM mayaa .. \SC..20 \EN{0090040211}kathaM cha naama bhuktvemaaM pR^ithiviiM saagaraaMbaraam.h . \EN{0090040213}paaNDavaanaaM prasaadena bhuJNjiiyaaM raajyamalpakam.h .. \SC.. \EN{0090040221}uparyupari raaGYaaM vai jvalito bhaaskaro yathaa . \EN{0090040223}yudhishhThiraM kathaM pashchaad.h anuyaasyaami daasavat.h .. \SC.. \EN{0090040231}kathaM bhuktvaa svayaM bhogaan.h dattvaa daayaa.nshcha pushhkalaan.h . \EN{0090040233}kR^ipaNaM vartayishhyaami kR^ipaNaiH saha jiivikaam.h .. \SC.. \EN{0090040241}naabhyasuuyaami te vaakyaM uktaM snigdhaM hitaM tvayaa . \hash \EN{0090040243}na tu sa.ndhimahaM manye praapta kaalaM katha.nchana .. \SC.. \EN{0090040251}suniitamanupashyaami suyuddhena paraM tapa . \hash \EN{0090040253}naayaM kliibayituM kaalaH sa.nyoddhuM kaalaiva naH .. \SC.. \hash \EN{0090040261}ishhTaM me bahubhiryaGYairdattaa vipreshhu dakshNiNaaH . \EN{0090040263}praaptaaH krama shrutaa vedaaH shatruuNaaM muurdhni cha sthitam.h .. \SC.. \hash \EN{0090040271}bhR^itya me subhR^itaastaata diinashchaabhyuddhR^ito janaH . \EN{0090040273}yaataani para raashhTraaNi sva raashhTramanupaalitam.h .. \SC.. \EN{0090040281}bhuktaashcha vividhaa bhogaastrivargaH sevito mayaa . \EN{0090040283}pitR^INaaM gatamaanR^iNyaM kshatra dharmasya chobhayoH .. \SC.. \EN{0090040291}na dhruvaM sukhamasti iha kuto raajyaM kuto yashaH . \EN{0090040293}iha kiirtirvidhaatavyaa saa cha yuddhena naanyathaa .. \SC.. \EN{0090040301}gR^ihe yat.h kshatriyasyaapi nidhanaM tad.h vigarhitam.h . \EN{0090040303}adharmaH sumahaan.h eshha yat.h shayyaa maraNaM gR^ihe .. \SC..30 \EN{0090040311}araNye yo vimuJNcheta sa.ngraame vaa tanuM naraH . \EN{0090040313}kratuun.h aahR^itya mahato mahimaanaM sa gachchhati .. \SC.. \EN{0090040321}kR^ipaNaM vipalann.h aarto jarayaa.abhipariplutaH . \EN{0090040323}mriyate rudataaM madhye GYaatiinaaM na sa puurushhaH .. \SC.. \EN{0090040331}tyaktvaa tu vividhaan.h bhogaan.h praaptaanaaM maramaaM gatim.h . \EN{0090040333}api idaaniiM suyuddhena gachchheyaM sat.h salokataam.h .. \SC.. \EN{0090040341}shuuraaNaamaarya vR^ittaanaaM sa.ngrameshhvanivartinaam.h . \EN{0090040343}dhiimataaM satya sa.ndhaanaaM sarveshhaaM kratu yaajinaam.h .. \SC.. \EN{0090040351}shastraavabhR^ithamaaptaanaaM dhruvaM vaasastrivishhTape . \EN{0090040353}mudaa nuunaM prapashyanti shubhraa hyapsarasaaM gaNaaH .. \SC.. \EN{0090040361}pashyanti nuunaM pitaraH puujitaan.h shakra sa.nsadi . \EN{0090040363}apsarobhiH parivR^itaan.h modamaanaa.nstrivishhTape .. \SC.. \EN{0090040371}panthaanamamarairyaataM shuuraishchaivaanivartibhiH . \EN{0090040373}api taiH sa.ngataM maargaM vayamapyaaruhemahi .. \SC.. \EN{0090040381}pitaamahena vR^iddhena tathaa.a.acharyeNa dhiimataa . \EN{0090040383}jayadrathena karNena tathaa duHshaasanena cha .. \SC.. \EN{0090040391}ghaTamaanaa mad.h arthe asmin.h hataaH shuuraa janaadhipaaH . \EN{0090040393}sherate lohitaaktaa.ngaaH pR^ithivyaaM shara vikshataaH .. \SC.. \EN{0090040401}uttamaastravidaH shuuraa yathokta kratu yaajinaH . \EN{0090040403}tyaktvaa praaNaan.h yathaa nyaayamindra sadmasu dhishhThitaaH .. \SC..40 \EN{0090040411}taistvayaM rachitaH panthaa durgamo hi punarbhavet.h . \EN{0090040413}saMpatadbhirmahaa vegairito yaadbhishcha sad.h gatim.h .. \SC.. \EN{0090040421}ye mad.h arthe hataaH shuuraasteshhaaM kR^itamanusmaran.h . \EN{0090040423}R^iNaM tat.h pratimuJNchaano na raajye manaadadhe .. \SC.. \hash \EN{0090040431}paatayitvaa vayasyaa.nshcha bhraatR^In.h atha pitaamahaan.h . \EN{0090040433}jiivitaM yadi raksheyaM loko maaM garhayed.h dhruvam.h .. \SC.. \EN{0090040441}kiidR^ishaM cha bhaved.h raajyaM mama hiinasya bandhubhiH . \EN{0090040443}sakhibhishcha suhR^idbhishcha praNipatya cha paaNDavam.h .. \SC.. \EN{0090040451}so.ahametaadR^ishaM kR^itvaa jagato.asya paraabhavam.h . \EN{0090040453}suyuddhena tataH svargaM praapsyaami na tad.h anyathaa .. \SC.. \EN{0090040461}evaM duryodhanenoktaM sarve saMpuujya tad.h vachaH . \EN{0090040463}saadhu saadhviti raajaanaM kshatriyaaH saMbabhaashhire .. \SC.. \EN{0090040471}paraajayamashochantaH kR^ita chittaashcha vikrame . \EN{0090040473}sarve sunishchitaa yoddhuM udagra manaso.abhavan.h .. \SC.. \hash \EN{0090040481}tato vaahaan.h samaashvaasya sarve yuddhaabhinandinaH . \EN{0090040483}uune dvi yojane gatvaa pratyatishhThanta kauravaaH .. \SC.. \EN{0090040491}aakaashe vidrume puNye prasthe himavataH shubhe . \EN{0090040493}aruNaaM sarasvatiiM praapya papuH sasnushcha tajjalam.h .. \SC.. \EN{0090040501}tava putraaH kR^itotsaahaaH paryavartanta te tataH . \EN{0090040503}paryavasthaapya chaatmaanamanyonyena punastadaa . \EN{0090040505}sarve raajan.h nyavartanta kshatriyaaH kaala choditaaH .. \SC.. (iti)\medskip\hrule\medskip %50 \EN{0090050011}atha haimavate prasthe sthitvaa yuddhaabhinandinaH . {shh} \EN{0090050013}sarvaiva mahaa raaja yodhaastatra samaagataaH .. \SC.. \hash \EN{0090050021}shalyashcha chitra senashcha shakunishcha mahaa rathaH . \EN{0090050023}ashvatthaamaa kR^ipashchaiva kR^ita varmaa cha saatvataH .. \SC.. \EN{0090050031}sushheNo.arishhTa senashcha dhR^ita senashcha viiryavaan.h . \EN{0090050033}jayat.h senashcha raajaanaste raatriM ushhitaastataH .. \SC.. \EN{0090050041}raNe karNe hate viire traasitaa jita kaashibhiH . \EN{0090050043}naalabhan.h sharma te putraa himavantaM R^ite girim.h .. \SC.. \EN{0090050051}te abruvan.h sahitaastatra raajaanaM sainya sa.nnidhau . \EN{0090050053}kR^ita yatnaa raNe raajan.h saaMpuujya vidhivat.h tadaa .. \SC.. \EN{0090050061}kR^itvaa senaa praNetaaraM paraa.nstvaM yoddhumarhasi . \EN{0090050063}yenaabhiguptaaH sa.ngraame jayemaasu hR^ido vayam.h .. \SC.. \EN{0090050071}tato duryodhanaH sthitvaa raNe ratha varottamam.h . \EN{0090050073}sarva yuddha vibhaagaGYamantaka pratimaM yudhi .. \SC.. \EN{0090050081}sva.ngaM prachchhanna shirasaM kaMbu griivaM priyaM vadam.h . \EN{0090050083}vyaakosha padmaabhimukhaM vyaaghraasyaM meru gauravam.h .. \SC.. \EN{0090050091}sthaaNorvR^ishhasya sadR^ishaM skandha netra gati svaraiH . \EN{0090050093}pushhTa shlishhTaayata bhujaM suvistiirNa ghanorasam.h .. \SC.. \EN{0090050101}jave bale cha sadR^ishamaruNaanuja vaatayoH . \EN{0090050103}aadityasya tvishhaa tulyaM buddhyaa choshanasaa samam.h .. \SC..10 \EN{0090050111}kaanti ruupa mukhaaishvaryaistribhishchandramasopamam.h . \EN{0090050113}kaaJNchanopala sa.nghaataiH sadR^ishaM shlishhTa sa.ndhikam.h .. \SC.. \EN{0090050121}suvR^ittoru kaTii ja.nghaM supaadaM sva.ngulii nakham.h . \EN{0090050123}smR^itvaa smR^itvaiva cha guNaan.h dhaatraa yatnaad.h vinirmitam.h .. \SC.. \EN{0090050131}sarva lakshaNa saMpannaM nipuNaM shruti saagaram.h . \EN{0090050133}jetaaraM tarasaa.ariiNaamajeyaM shatrubhirbalaat.h .. \SC.. \EN{0090050141}dashaa.ngaM yashchatushhpaadamishhvastraM veda tattvataH . \EN{0090050143}saa.nga.nshcha chaturo vedaan.h samyag.h aakhyaana paJNchamaan.h .. \SC.. \EN{0090050151}aaraadhya tryaMbalaM yatnaad.h vratairugrairmahaa tapaaH . \EN{0090050153}ayonijaayaaM utpanno droNenaayonijena yaH .. \SC.. \EN{0090050161}tamapratima karmaaNaM ruupeNaasadR^ishaM bhuvi . \EN{0090050163}paaragaM sarva vidyaanaaM guNaarNavamaninditam.h . \EN{0090050165}tamabhyetyaatmajastubhyamashvatthaamaanamabraviit.h .. \SC.. \EN{0090050171}yaM purasskR^itya sahitaa yudhi jeshhyaama paaNDavaan.h . \EN{0090050173}guru putro.adya sarveshhaamasmaakaM paramaa gatiH . \EN{0090050175}bhavaa.nstasmaan.h niyogaat.h te ko.astu senaa patirmama .. \SC.. \EN{0090050181}ayaM kulena viiryeNa tejasaa yashasaa shriyaa . {DruaNi} \EN{0090050183}sarvairguNaiH samuditaH shalyo no.astu chamuu patiH .. \SC.. \EN{0090050191}bhaagineyaan.h nijaa.nstyaktvaa kR^itaGYo.asmaan.h upaagataH . \EN{0090050193}mahaa seno mahaa baahurmahaa senaivaaparaH .. \SC.. \hash \EN{0090050201}enaM senaa patiM kR^itvaa nR^ipatiM nR^ipa sattama . \EN{0090050203}shakyaH praaptuM jayo.asmaabhirdevaiH skandamivaajitam.h .. \SC..20 \EN{0090050211}tathokte droNa putreNa sarvaiva naraadhipaaH . \hash \EN{0090050213}parivaarya sthitaaH shalyaM jaya shabdaa.nshcha chakrire . \EN{0090050215}yuddhaaya cha matiM chakruuraaveshaM cha paraM yayuH .. \SC.. \EN{0090050221}tato duryodhanaH shalyaM bhuumau sthitvaa rathe sthitam.h . \EN{0090050223}uvaacha praaJNjalirbhuutvaa raama bhiishhma samaM raNe .. \SC.. \EN{0090050231}ayaM sa kaalaH saMpraapto mitraaNaaM mitra vatsala . \EN{0090050233}yatra mitramamitraM vaa pariikshante budhaa janaaH .. \SC.. \EN{0090050241}sa bhavaan.h astu naH shuuraH praNetaa vaahinii mukhe . \EN{0090050243}raNaM cha yaate bhavati paaNDavaa manda chetasaH . \EN{0090050245}bhavishhyanti sahaamaatyaaH paaJNchaalaashcha nirudyamaaH .. \SC.. \EN{0090050251}yat.h tu maaM manyase raajan.h kuru raaja karomi tat.h . {zalya} \EN{0090050253}tvat.h priyaarthaM hi me sarvaM praaNaa raajyaM dhanaani cha .. \SC.. \EN{0090050261}senaapatyena varaye tvaamahaM maatulaatulam.h . {Dur} \EN{0090050263}so.asmaan.h paahi yudhaaM shreshhTha skaando devaan.h ivaahave .. \SC.. \EN{0090050271}abhishhichyasva raajendra devaanaamiva paavakiH . \EN{0090050273}jahi shatruun.h raNe viira mahendro daanavaan.h iva .. \SC.. (iti)\medskip\hrule\medskip %27 \EN{0090060011}etat.h shrutvaa vacho raaGYo madra raajaH prataapavaan.h . {shh} \EN{0090060013}duryodhanaM tadaa raajan.h vaakyametad.h uvaacha ha .. \SC.. \EN{0090060021}duryodhana mahaa baaho shR^iNu vaakya vidaaM vara . \EN{0090060023}yaavetau manyase kR^ishhNau rathasthau rathinaaM varau . \EN{0090060025}na mee tulyaavubhaavetau baahu viirye katha.nchana .. \SC.. \EN{0090060031}udyataaM pR^ithiviiM sarvaaM sasuraasura maanavaam.h . \EN{0090060033}yodhayeyaM raNa mukhe sa.nkruddhaH kiM u paaNDavaan.h . \EN{0090060035}vijeshhye cha raNe paarthaan.h somakaa.nshcha samaagataan.h .. \SC.. \EN{0090060041}ahaM senaa praNetaa te bhavishhyaami na sa.nshayaH . \EN{0090060043}taM cha vyuuhaM vidhaasyaami na tarishhyanti yaM pare . \hash \EN{0090060045}iti satyaM braviimyeshha duryodhana na sa.nshayaH .. \SC.. \EN{0090060051}evaM uktastato raajaa madraadhipatimaJNjasaa . \EN{0090060053}evaM uktastato raajaa madraadhipatimaJNjasaa . \EN{0090060055}abhyashhiJNchata senaayaa madhye bharata sattama . \EN{0090060054}vidhinaa shastra dR^ishhTena hR^ishhTa ruupo vishaaM pate .. \SC.. \EN{0090060061}abhishhikte tatastasmin.h si.nha naado mahaan.h abhuut.h . \EN{0090060063}tava sainyeshhvavaadyanta vaaditraaNi cha bhaarata .. \SC.. \hash \EN{0090060071}hR^ishhTaashchaasa.nstadaa yodhaa madrakaashcha mahaa rathaaH . \EN{0090060073}tushhTuvushchaiva raajaanaM shalyamaahava shobhinam.h .. \SC.. \EN{0090060081}jaya raaja.nshchiraM jiiva jahi shatruun.h samaagataan.h . \EN{0090060083}tava baahu balaM praapya dhaartaraashhTraamahaa balaaH . \EN{0090060085}nikhilaaM pR^ithiviiM sarvaaM prashaasantu hata dvishhaH .. \SC.. \hash \EN{0090060091}tvaM hi shakto raNe jetuM sasuraasura maanavaan.h . \EN{0090060093}martya dharmaaNaiha tu kiM u somaka sR^iJNjayaan.h .. \SC.. \hash \EN{0090060101}evaM sa.nstuuyamaanastu madraaNaamadhipo balii . \EN{0090060103}harshhaM praapa tadaa viiro duraapamakR^itaatmabhiH .. \SC..10 \EN{0090060111}adyaivaahaM raNe sarvaan.h paaJNchaalaan.h saha paaNDavaiH . {zalya} \EN{0090060113}nihanishhyaami raajendra svargaM yaasyaami vaa hataH .. \SC.. \EN{0090060121}adya pashyantu maaM lokaa vicharantamabhiitavat.h . \EN{0090060123}adya paaNDu sutaaH sarve vaasudevaH sasaatyakiH .. \SC.. \EN{0090060131}paaJNchaalaashchedayashchaiva draupadeyaashcha sarvashaH . \EN{0090060133}dhR^ishhTadyumnaH shikhaNDii cha sarve chaapi prabhadrakaaH .. \SC.. \EN{0090060141}vikramaM mama pashyantu dhanushhashcha mahad.h balam.h . \EN{0090060143}laaghavaM chaastra viiryaM cha bhujayoshcha balaM yudhi .. \SC.. \EN{0090060151}adya pashyantu me paarthaaH siddhaashcha saha chaaraNaiH . \EN{0090060153}yaadR^ishaM me balaM baahvoH saaMpad.h astreshhu yaa cha me .. \SC.. \EN{0090060161}adya me vikramaM dR^ishhTvaa paaNDavaanaaM mahaa rathaaH . \EN{0090060163}pratiikaara paraa bhuutvaa cheshhTantaaM vividhaaH kriyaaH .. \SC.. \hash \EN{0090060171}adya sainyaani paaNDuunaaM draavayishhye samantataH . \EN{0090060173}droNa bhiishhmaavati vibho suuta putraM cha samyuge . \EN{0090060175}vicharishhye raNe yudhyan.h priyaarthaM tava kaurava .. \SC.. \EN{0090060181}abhishhikte tadaa shalye tava sainyeshhu maanada . {shh} \EN{0090060183}na karNa vyasanaM ki.nchin.h menire tatra bhaarata .. \SC.. \EN{0090060191}hR^ishhTaaH sumanasashchaiva babhuuvustatra sainikaaH . \EN{0090060193}menire nihataan.h paarthaan.h madra raaja vashaM gataan.h .. \SC.. \EN{0090060201}praharshhaM praapya senaa tu taavakii bharata R^ishhabha . \EN{0090060203}taaM raatriM sukhinii suptaa svastha chitteva saa.abhavat.h .. \SC..20 \EN{0090060211}sainyasya tava taM shabdaM shrutvaa raajaa yudhishhThiraH . \EN{0090060213}vaarshhNeyamabraviid.h vaakyaM sarva shhkatrasya shR^iNvataH .. \SC.. \EN{0090060221}madra raajaH kR^itaH shalyo dhaartaraashhTreNa maadhava . \EN{0090060223}senaa patirmaheshhvaasaH sarva sainyeshhu puujitaH .. \SC.. \hash \EN{0090060231}etat.h shrutvaa yathaa bhuutaM kuru maadhava yat.h kshamam.h . \EN{0090060233}bhavaan.h netaacha goptaa cha vidhatsva yad.h anantaram.h .. \SC.. \EN{0090060241}tamabraviin.h mahaa raaja vaasudevo janaadhipam.h . \EN{0090060243}aartaayanimahaM jaane yathaa tattvena bhaarata .. \SC.. \EN{0090060251}viiryavaa.nshcha mahaa tejaa mahaatmaa cha visheshhataH . \EN{0090060253}kR^itii cha chitra yodhii cha smayukto laaghavena cha .. \SC.. \EN{0090060261}yaadR^ig.h bhishhmastathaa droNo yaadR^ik.h karNashcha samyuge . \EN{0090060263}taadR^ishastad.h vishishhTo vaa madra raajo mato mama .. \SC.. \EN{0090060271}yudhyamaanasya tasyaajau chintayann.h eva bhaarata . \EN{0090060273}yoddhaaraM naadhigachchhaami tulya ruupaM janaadhipa .. \SC.. \EN{0090060281}shikhaNDyarjuna bhiimaanaaM saatvatasya cha bhaarata . \EN{0090060283}dhR^ishhTadyumnasya cha tathaa balenaabhyadhiko raNe .. \SC.. \EN{0090060291}madra raajo mahaa raaja si.nha dvirada vikramaH . \EN{0090060293}vicharishhyatyabhiiH kaale kaalaH kruddhaH prajaasviva .. \SC.. \EN{0090060301}tasyaadya na prapashyaami pratiyoddhaaramaahave . \EN{0090060303}tvaaM R^ite purushha vyaaghra shaarduula sama vikramam.h .. \SC..30 \EN{0090060311}sadeva loke kR^itsne asmin.h naanyastvattaH pumaan.h bhavet.h . \EN{0090060313}madra raajaM raNe kruddhaM yo hanyaat.h kuru nandana . \EN{0090060315}ahanyahani yudhyantaM kshobhayantaM balaM tava .. \SC.. \EN{0090060321}tasmaajjahi raNe shalyaM maghavaan.h iva shaMbaram.h . \EN{0090060323}atipashchaad.h asau viiro dhaartaraashhTreNa satkR^itaH .. \SC.. \EN{0090060331}tavaiva hi jayo nuunaM hate madreshvare yudhi . \EN{0090060333}tasmin.h hate hataM sarvaM dhaartaraashhTra balaM mahat.h .. \SC.. \EN{0090060341}etat.h shrutvaa mahaa raaja vachanaM mama saaMpratam.h . \EN{0090060343}pratyudyaahi raNe paartha madra raajaM mahaa balam.h . \EN{0090060345}jahi chainaM mahaa baaho vaasavo namuchiM yathaa .. \SC.. \EN{0090060351}na chaivatra dayaa kaaryaa maatulo.ayaM mameti vai . \EN{0090060353}kshatra dharmaM puraskR^itya jahi madra janeshvaram.h .. \SC.. \EN{0090060361}bhiishhma droNaarNavaM tiirtvaa karNa paataala saMbhavam.h . \EN{0090060363}maa nimajjasva sagaNaH shalyamaasaadya goshhpadam.h .. \SC.. \EN{0090060371}yachcha te tapaso viiryaM yachcha kshaatraM balaM tava . \EN{0090060373}tad.h darshaya raNe sarvaM jahi chainaM mahaa ratham.h .. \SC.. \EN{0090060381}etaavad.h uktvaa vachanaM keshavaH para viirahaa . \EN{0090060383}jagaama shibiraM saayaM puujyamaano.atha paaNDavaiH .. \SC.. \EN{0090060391}keshave tu tadaa yaate dharma raajo yudhishhThiraH . \EN{0090060393}visR^ijya sarvaan.h bhraatR^I.nshcha paaJNchaalaan.h atha somakaan.h . \EN{0090060395}sushhvaapa rajaniiM taaM tu vishalyaiva kuJNjaraH .. \SC.. \hash \EN{0090060401}te cha sarve maheshhvaasaaH paaJNchaalaaH paaNDavaastathaa . \EN{0090060403}karNasya nidhane hR^ishhTaaH sushhupustaaM nishaaM tadaa .. \SC..40 \EN{0090060411}gata jvaraM maheshhvaasaM tiirNa paaraM mahaa ratham.h . \EN{0090060413}babhuuva paaNDaveyaanaaM sainyaM pramuditaM nishi . \EN{0090060415}suuta putrasya nidhane jayaM labdhvaa cha maarishha .. \SC.. (iti)\medskip\hrule\medskip %41 \EN{0090070011}vyatiitaayaaM rajanyaaM tu raajaa duryodhanastadaa . {shh} \EN{0090070013}abraviit.h taavakaan.h sarvaan.h samnahyantaaM mahaa rathaaH .. \SC.. \EN{0090070021}raaGYastu matamaaGYaaya saamanahyata saa chamuuH . \EN{0090070023}ayojayan.h rathaa.nstuurNaM paryadhaava.nstathaa.apare .. \SC.. \EN{0090070031}akalpyanta cha maata.ngaaH samanahyanta pattayaH . \EN{0090070033}hayaan.h aastaraNopetaa.nshchakruranye sahaasrashaH .. \SC.. \EN{0090070041}vaaditraaNaaM cha ninadaH praaduraasiid.h vishaaM pate . \EN{0090070043}bodhanaarthaM hi yodhaanaaM sainyaanaaM chaapyudiiryataam.h .. \SC.. \EN{0090070051}tato balaani sarvaaNi senaa shishhTaani bhaarata . \EN{0090070053}samnaddhaanyeva dadR^ishurmR^ityuM kR^itvaa nivartanam.h .. \SC.. \EN{0090070061}shalyaM senaa patiM kR^itvaa madra raajaM mahaa rathaaH . \hash \EN{0090070063}pravibhajya balaM sarvamaniikeshhu vyavasthitaaH .. \SC.. \EN{0090070071}tataH sarve samaagamya putreNa tava sainikaaH . \EN{0090070073}kR^ipashcha kR^ita varmaa cha drauNiH shalyo.atha saubalaH .. \SC.. \EN{0090070081}anye cha paarthivaaH sheshhaaH samayaM chakrire tadaa . \EN{0090070083}na naikena yoddhavyaM katha.nchid.h api paaNDavaiH .. \SC.. \hash \EN{0090070091}yo hyekaH paaNDavairyudhyed.h yo vaa yudhyantaM utsR^ijet.h . \EN{0090070093}sa paJNchabhirbhaved.h yuktaH paatakaiH sopapaatakaiH . \hash \EN{0090070095}anyonyaM parirakshadbhiryoddhavyaM sahitaishcha naH .. \SC.. \EN{0090070101}evaM te samayaM kR^itvaa sarve tatra mahaa rathaaH . \EN{0090070103}madra raajaM puraskR^itya ttuurNamabhyadravan.h paraan.h .. \SC..10 \EN{0090070111}tathaiva paaNDavaa raajan.h vyuuhya sainyaM mahaa raNe . \EN{0090070113}abhyayuH kauravaan.h sarvaan.h yotsyamaanaaH samantataH .. \SC.. \EN{0090070121}tad.h balaM bharata shreshhTha kshubbdhaarNava sama svanam.h . \EN{0090070123}samuddhuutaarNavaakaaraM uddhuuta ratha kuJNjaram.h .. \SC.. \EN{0090070131}droNasya bhiishhmasya cha vai raadheyasya cha me shrutam.h . {DhR^i} \EN{0090070133}paatanaM sha.nsa me bhuuyaH shalyasyaatha sutasya me .. \SC.. \EN{0090070141}kathaM raNe hataH shalyo dharma raajena sa.njaya . \EN{0090070143}bhiimena cha mahaa baahuH putro duryodhano mama .. \SC.. \EN{0090070151}kshayaM manushhya dehaanaaM ratha naagaashva sa.nkshayam.h . {shh} \EN{0090070153}shR^iNu raajan.h sthiro bhuutvaa sa.ngraamaM sha.nsato mama .. \SC.. \EN{0090070161}aashaa balavatii raajan.h putraaNaaM te abhavat.h tadaa . \EN{0090070163}hate bhiishhme cha droNe cha suuta putre cha paatite . \EN{0090070165}shalyaH paarthaan.h raNe sarvaan.h nihanishhyati maarishha .. \SC.. \hash \EN{0090070171}taamaashaaM hR^idaye kR^itvaa samaashvaasya cha bhaarata . \hash \EN{0090070173}madra raajaM cha samare samaashritya mahaa ratham.h . \EN{0090070175}naathavantamathaatmaanamamanyata sutastava .. \SC.. \EN{0090070181}yadaa karNe hate paarthaaH si.nha naadaM prachakrire . \EN{0090070183}tadaa raajan.h dhaartaraashhTraan.h aavivesha mahad.h bhayam.h .. \SC.. \EN{0090070191}taan.h samaashvaasyatu tadaa madra raajaH prataapavaan.h . \EN{0090070193}vyuuhya vyuuhaM mahaa raaja sarvato bhadraM R^iddhimat.h .. \SC.. \EN{0090070201}pratyudyaato raNe paarthaan.h madra raajaH prataapavaan.h . \EN{0090070203}vidhunvan.h kaarmukaM chitraM bhaaraghnaM vegavattaram.h .. \SC..20 \EN{0090070211}ratha pravaramaasthaaya sendhavaashvaM mahaa rathaH . \EN{0090070213}tasya siitaa mahaa raaja rathasthaa.ashobhayad.h ratham.h .. \SC.. \EN{0090070221}sa tena saMvR^ito viiro rathenaamitra karshanaH . \EN{0090070223}tasthau shuuro mahaa raaja putraaNaaM te bhaya praNut.h .. \SC.. \EN{0090070231}prayaaNe madra raajo.abhuun.h mukhaM vyuuhasya da.nshitaH . \EN{0090070233}madrakaiH sahito viiraiH karNa putraishcha durjayaiH .. \SC.. \EN{0090070241}savye abhuut.h kR^ita varmaa cha trigartaiH parivaaritaH . \EN{0090070243}gautamo dakshiNe paarshve shakaishcha yavanaiH saha .. \SC.. \EN{0090070251}ashvatthaamaa pR^ishhThato.abhuut.h kaaMbojaiH parivaaritaH . \EN{0090070253}duryodhano.abhavan.h madhye rakshitaH kuru pu.ngavaiH .. \SC.. \EN{0090070261}hayaaniikena mahataa saubalashchaapi saMvR^itaH . \EN{0090070263}prayayau sarva sainyena kaitavyashcha mahaa rathaH .. \SC.. \EN{0090070271}paaNDavaashcha maheshHshhvaasaa vyuuhya sainyamariM damaaH . \EN{0090070273}tridhaa bhuutvaa mahaa raaja tava sainyaM upaadravan.h .. \SC.. \EN{0090070281}dhR^ishhTadyumnaH shikhaNDii cha satyakishcha mahaa rathaH . \EN{0090070283}shlayasya vaahiniiM tuurNamabhidudruvuraahave .. \SC.. \EN{0090070291}tato yudhishhThiro raajaa svenaaniikena saMvR^itaH . \EN{0090070293}shalyamevaabhidudraava jighaa.nsurbharata R^ishhabha .. \SC.. \EN{0090070301}haardikyaM tu maheshhvaasamarjunaH shatru puugahaa . \hash \EN{0090070303}sa.nshaptaka gaNaa.nshchaiva vegato.abhividudruve .. \SC..30 \EN{0090070311}gautamaM bhiima seno vai somakaashcha mahaa rathaaH . \EN{0090070313}abhyadravanta raajendra jighaa.nsantaH paraan.h yudhi .. \SC.. \EN{0090070321}maadrii putrau tu shakuniM uluukaM cha mahaa rathau . \EN{0090070323}sasainyau sahasenau taavupatasthaturaahave .. \SC.. \EN{0090070331}tathaivaayutasho yodhaastaavakaaH paaNDavaan.h raNe . \hash \EN{0090070333}abhyadravanta sa.nkruddhaaH vividhaayudha paaNayaH .. \SC.. \EN{0090070341}hate bhiishhme maheshhvaase droNe karNe mahaa rathe . {DhR^i} \EN{0090070343}kuru shhvalpaavashishhTeshhu paaNDaveshhu cha samyuge .. \SC.. \EN{0090070351}susamrabdheshhu paartheshhu paraakraanteshhu sa.njaya . \EN{0090070353}maamakaanaaM pareshhaaM cha kiM shishhTamabhavad.h balam.h .. \SC.. \EN{0090070361}yathaa vayaM pare raajan.h yuddhaaya samavasthitaaH . {shh} \EN{0090070363}yaavachchaasiid.h balaM shishhTaM sa.ngraame tan.h nibodha me .. \SC.. \EN{0090070371}ekaadasha sahasraaNi rathaanaaM bharata R^ishhabha . \EN{0090070373}dasha danti sahasraaNi sapta chaiva shataani cha .. \SC.. \EN{0090070381}puurNe shata sahasre dve hayaanaaM bharata R^ishhabha . \EN{0090070383}nara koTyastathaa tisro balametat.h tavaabhavat.h .. \SC.. \EN{0090070391}rathaanaaM shhaT sahasraaNi shhaT sahasraashcha kuJNjaraaH . \EN{0090070393}dasha chaashva sahasraaNi patti koTii cha bhaarata .. \SC.. \EN{0090070401}etad.h balaM paaNDavaanaamabhavat.h sheshhamaahave . \EN{0090070403}etaiva samaajagmuryuddhaaya bharata R^ishhabha .. \SC..40 \hash \EN{0090070411}evaM vibhajya raajendra madra raaja mate sthitaaH . \EN{0090070413}paaNDavaan.h pratyudiiyaama jaya gR^iddhaaH pramanyavaH .. \SC.. \hash \EN{0090070421}tathaiva paaNDavaaH shuuraaH samare jita kaashinaH . \EN{0090070423}upayaataa nara vyaaghraaH paaJNchaalaashcha yashasvinaH .. \SC.. \EN{0090070431}evamete bala oghena paraspara vadhaishhiNaH . \EN{0090070433}upayaataa nara vyaaghraaH puurvaaM sa.ndhyaaM prati prabho .. \SC.. \hash \EN{0090070441}tataH pravavR^ite yuddhaM ghora ruupaM bhayaanakam.h . \EN{0090070443}taavakaanaaM pareshhaaM cha nighnataamitaretaram.h .. \SC.. (iti)\medskip\hrule\medskip %44 \EN{0090080011}tatha pravavR^ite yuddhaM kuruuNaaM bhaya vardhanam.h . {shh} \EN{0090080013}sR^iJNjayaiH saha raajendra hgoraM devaasuropamam.h .. \SC.. \EN{0090080021}naraa rathaa gaja oghaashcha saadinashcha sahasrashaH . \EN{0090080023}vaajinashcha paraakraantaaH samaajagmuH parasparam.h .. \SC.. \EN{0090080031}naagaanaaM bhiima ruupaaNaaM dravataaM nisvano mahaan.h . \EN{0090080033}ashruuyata yathaa kaale jaladaanaaM nabhastale .. \SC.. \EN{0090080041}naagairabhyaahataaH kechit.h sarathaa rathino.apatan.h . \EN{0090080043}vyadravanta raNe viiraa draavyamaaNaa madotkaTaiH .. \SC.. \EN{0090080051}haya oghaan.h paada rakshaa.nshcha rathinastatra shikshitaaH . \EN{0090080053}sharaiH saMpreshhayaamaasuH para lokaaya bhaarata .. \SC.. \EN{0090080061}saadinaH shikshitaa raajan.h parivaarya mahaa rathaan.h . \EN{0090080063}vicharanto raNe abhyaghnan.h praasa shaktyR^ishhTibhistathaa .. \SC.. \EN{0090080071}dhanvinaH purushhaaH kechit.h sa.nnivaarya mahaa rathaan.h . \hash \EN{0090080073}ekaM bahavaasaadya preshhayeyuryama kshayam.h .. \SC.. \hash \EN{0090080081}naagaM ratha varaa.nshchaanye parivaarya mahaa rathaaH . \EN{0090080083}sottaraayudhinaM jaghnurdravamaaNaa mahaa ravam.h .. \SC.. \EN{0090080091}tathaa cha rathinaM kruddhaM vikirantaM sharaan.h bahuun.h . \EN{0090080093}naagaa jaghnurmahaa raaja parivaarya samantataH .. \SC.. \EN{0090080101}naago naagamabhidrutya rathii cha rathinaM raNe . \EN{0090080103}shakto tomara naaraachairnijaghnustatra tatra ha .. \SC..10 \EN{0090080111}paadaataan.h avamR^idnanto ratha vaaraNa vaajinaH . \EN{0090080113}raNa madhye vyadR^ishyanta kurvanto mahad.h aakulam.h .. \SC.. \EN{0090080121}hayaashcha paryadhaavanta chaamarairupashobhitaaH . \EN{0090080123}ha.nsaa himavataH prasthe pibantaiva mediniim.h .. \SC.. \hash \EN{0090080131}teshhaaM tu vaajinaaM bhuumiH khuraishchitraa vishaaM pate . \EN{0090080133}ashobhata yathaa naarii karaja kshata vikshataa .. \SC.. \EN{0090080141}vaajinaaM khura shabdena rathe nemi svanena cha . \EN{0090080143}pattiinaaM chaapi shabdena naagaanaaM bR^ihmitena cha .. \SC.. \EN{0090080151}vaaditraaNaaM cha ghoshheNa sha.nkhaanaaM nisvanena cha . \EN{0090080153}abhavan.h naaditaa bhuumirnirghaatiriva bhaarata .. \SC.. \EN{0090080161}dhanushhaaM kuujamaanaanaaM nistri.nshaanaaM cha diipyataam.h . \EN{0090080163}kavachaanaaM prabhaabhishcha na praaGYaayata ki.nchana .. \SC.. \EN{0090080171}bahavo baahavashchhinnaa naaga raaja karopamaaH . \EN{0090080173}udveshhTante viveshhTante vegaM kurvanti daaruNam.h .. \SC.. \EN{0090080181}shirasaaM cha mahaa raaja patataaM vasudhaa tale . \EN{0090080183}chyutaanaamiva taalebhyaH phalaanaaM shruuyate svanaH .. \SC.. \EN{0090080191}shirobhiH patitairbhaati rudhiraardrairvasuM dharaa . \EN{0090080193}tapaniiya nibhaiH kaale nalinairiva bhaarata .. \SC.. \EN{0090080201}udvR^itta nayanaistaistu gata sattvaiH suvikshataiH . \EN{0090080203}vyabhraajata mahaa raaja puNDariikairivaavR^itaa .. \SC..20 \EN{0090080211}baahubhishchandanaadigdhaiH sakeyuurairmahaa dhanaiH . \EN{0090080213}patitairbhaati raajendra mahii shakra dhvajairiva .. \SC.. \EN{0090080221}uurubhishcha narendraaNaaM vinikR^ittairmahaa.a.ahave . \EN{0090080223}hasti hastopamairanyaiH saMvR^itaM tad.h raNaa.ngaNam.h .. \SC.. \EN{0090080231}kabandha shata sa.nkiirNaM chhattra chaamara shobhitam.h . \EN{0090080233}senaa vanaM tat.h shushubhe vanaM pushhpaachitaM yathaa .. \SC.. \EN{0090080241}tatra yodhaa mahaa raaja vicharanto hyabhiitavat.h . \EN{0090080243}dR^ishyante rudhiraaktaa.ngaaH pushhpiteva ki.nshukaaH .. \SC.. \hash \EN{0090080251}maata.ngaashchaapyadR^ishyanta shara tomara piiDitaaH . \EN{0090080253}patantastatra tatraiva chhinnaabhra sadR^ishaa raNe .. \SC.. \EN{0090080261}gajaaniikaM mahaa raaja vadhyamaanaM mahaatmabhiH . \EN{0090080263}vyadiiryata dishaH sarvaa vaata nunnaa ghaneva .. \SC.. \hash \EN{0090080271}te gajaa ghana sa.nkaashaaH peturuvyaaM samantataH . \EN{0090080273}vajra rugNeva babhuH parvataa yuga sa.nkshaye .. \SC.. \hash \EN{0090080281}hayaanaaM saadibhiH saardhaM patitaanaaM mahii tale . \EN{0090080283}raashayaH saMpradR^ishyante giri maatraastatastataH .. \SC.. \EN{0090080291}sa.njaGYe raNa bhuumau tu para loka vahaa nadii . \EN{0090080293}shoNitodaa rathaavartaa dhvaja vR^ikshaasthi sharkaraa .. \SC.. \EN{0090080301}bhuja nakraa dhanuH srotaa hasti shailaa hayopalaa . \EN{0090080303}medo majjaa kardaminii chhattra ha.nsaa gadoDupaa .. \SC..30 \EN{0090080311}kavachoshhNiishha sa.nchhannaa pataakaa ruchira drumaa . \EN{0090080313}chakra chakraavalii jushhTaa triveNuu daNDakaavR^itaa .. \SC.. \EN{0090080321}shuuraaNaaM harshha jananii bhiiruuNaaM bhaya vardhinii . \EN{0090080323}praavartata nadii rauraa kuru sR^iJNjayasa.nkulaa .. \SC.. \EN{0090080331}taaM nadiiM pitR^i lokaaya vahantiimatibhairavaam.h . \EN{0090080333}terurvaahana naubhiste shuuraaH parigha baahavaH .. \SC.. \EN{0090080341}vartamaane tathaa yuddhe nirmaryaade vishaaM pate . \EN{0090080343}chatura.nga kshaye ghore puurvma devaasuropame .. \SC.. \EN{0090080351}akroshan.h baandhavaan.h anye tatra tatra paraM tapa . \EN{0090080353}kroshadbhirbaandhavaishchaanye bhayaartaa na nivartire .. \SC.. \EN{0090080361}nirmaryaade tathaa yuddhe vartamaane bhayaanake . \EN{0090080363}arjuno bhiima senashcha mohayaaM chakratuH paraan.h .. \SC.. \EN{0090080371}saa vadhyamaanaa mahatii senaa tava janaadhipa . \EN{0090080373}amuhyat.h tatra tatraiva yoshhin.h mada vashaad.h iva .. \SC.. \EN{0090080381}mohayitvaacha taaM senaaM bhima sena dhana.njayau . \EN{0090080383}dadhmaturvaarijau tatra si.nha naadaM cha nedatuH .. \SC.. \EN{0090080391}shrutvaiva tu mahaa shabdaM dhR^ishhTadyumna shikhaNDinau . \EN{0090080393}dharma raajaM puraskR^itya madra raajamabhidrutau .. \SC.. \EN{0090080401}tatraashcharyamapashyaama ghora ruupaM vishaaM pate . \hash \EN{0090080403}shalyena sa.ngataaH shuuraa yad.h ayudhyanta bhaagashaH .. \SC..40 \EN{0090080411}maadrii putrau sarabhasua kR^itaastrau yuddha durmadau . \EN{0090080413}abhyayaataaM tvaraayuktau jigiishhantau balaM tava .. \SC.. \EN{0090080421}tato nyavartata balaM taavakaM bharata R^ishhabha . \EN{0090080423}sharaiH praNunnaM bahudhaa paaNDavairjita kaashibhiH .. \SC.. \EN{0090080431}vadyamaanaa chamuuH saa tu putraaNaaM prekshataaM tava . \EN{0090080433}bheje disho mahaa raaja praNunnaa dR^iDha dhanvibhiH . \EN{0090080435}haahaa kaaro mahaan.h jaGYe yodhaanaaM tava bhaarata .. \SC.. \EN{0090080441}tishhTha tishhTheti vaag.h aasiid.h draavitaanaaM mahaatmanaam.h . \EN{0090080443}kshatriyaaNaaM tadaa.anyonyaM samyuge jayamichchhataam.h . \EN{0090080445}aadravann.h eva bhagnaaste paaNDavastava sainikaaH .. \SC.. \EN{0090080451}tyaktvaa yuddhi priyaan.h putraan.h bhraatR^In.h atha pitaamahaan.h . \EN{0090080453}maatulaan.h bhaagineyaa.nshcha tathaa saMbandhi baandhavaan.h .. \SC.. \EN{0090080461}hayaan.h dvipaa.nstvarayanto yodhaa jagmuH samantataH . \EN{0090080463}aatma traaNa kR^itotsaahaastaavakaa bharata R^ishhabha .. \SC.. (iti)\medskip\hrule\medskip %46 \EN{0090090011}tat.h praabhagnaM balaM dR^ishhTvaa madra raajaH prataapavaan.h . {shh} \EN{0090090013}uvaacha saarathiM tuurNaM chodayaashvaan.h mahaa javaan.h .. \SC.. \EN{0090090021}eshha tishhThati vai raajaa paaNDu putro yudhishhThiraH . \EN{0090090023}chhattreNa dhriyamaaNena paaNDureNa viraajataa .. \SC.. \EN{0090090031}atraa maaM praapaya kshipraM pashyaa me saarathe balam.h . \EN{0090090033}na samarthaa hi me kshipraM pashya me saarathe balam.h . \EN{0090090035}na samarthaa hi me paarthaaH sthaatumadya puro yudhi .. \SC.. \EN{0090090041}evaM uktastataH praayaan.h madra raajasya saarathiH . \EN{0090090043}yatra raajaa satya sa.ndho dharma raajo yudhishhThiraH .. \SC.. \EN{0090090051}aapatantaM cha sahasaa paaNDavaanaaM mahad.h balam.h . \EN{0090090053}dadhaaraiko raNe shalyo velevoddhR^itamarNavam.h .. \SC.. \EN{0090090061}paaNDavaanaaM bala oghastu shalyamaasaadya maarishha . \EN{0090090063}vyatishhThata tadaa yuddhe sindhorvegaivaachalam.h .. \SC.. \hash \EN{0090090071}madra raajaM tu samare dR^ishhTvaa yuddhaaya vishhThitam.h . \EN{0090090073}kuravaH sa.nnyavartanta mR^ityuM kR^itvaa nivartanaam.h .. \SC.. \EN{0090090081}teshhu raajan.h nivR^itteshhu vyuuDhaaniikeshhu bhaagashaH . \EN{0090090083}praavartata mahaa raudraH sa.ngraamaH shoNitodakaH . \EN{0090090085}samaarchchhachchchitra senena nakulo yuddha durmadaH .. \SC.. \EN{0090090091}tau parasparamaasaadya chitra kaarmuka dhaariNau . \EN{0090090093}meghaaviva yathodvR^ittau dakshiNottara varshhiNau .. \SC.. \EN{0090090101}shara toyaiH sishhichatustau parasparamaahave . \EN{0090090103}naantaraM tatra pashyaami paaNDavasyetarasya vaa .. \SC..10 \hash \EN{0090090111}ubhau kR^itaastrau balinau ratha charyaa vishaaradau . \EN{0090090113}paraspara vadhe yattau chhidraan.h veshhaNa tatparau .. \SC.. \EN{0090090121}chitra senastu bhallena piitenaa nishitena cha . \hash \EN{0090090123}nakulasya mahaa raaja mushhTi deshe achchhinad.h dhanuH .. \SC.. \EN{0090090131}athainaM chhinna dhanvaanaM rukma pu.nkhaiH shilaa shitaiH . \EN{0090090133}tribhiH sharairasaMbhraanto lalaaTe vai samarpayat.h .. \SC.. \EN{0090090141}hayaa.nshchaasya sharairstiikshNaiH preshhayaamaasa mR^ityave . \EN{0090090143}tathaa dhvajaM saarathiM cha tribhistribhirapaatayat.h .. \SC.. \EN{0090090151}sa shatru bhuja nirmuktairlalaaTasthastribhiH sharaiH . \EN{0090090153}nakulaH shushubhe raaja.nstrishR^i.ngaiva parvataH .. \SC.. \hash \EN{0090090161}sa chhinna dhanvaa virathaH khaDgamaadaaya charma cha . \EN{0090090163}rathaad.h avatarad.h viiraH shailaagraad.h iva kesarii .. \SC.. \EN{0090090171}padbhyaamaapatatastasya shara vR^ishhTimavaasR^ijat.h . \EN{0090090173}nakulo.apyagra sattaaM vai charmaaNaa laghu vikramaH . \EN{0090090181}chitra sena rathaM praapya chitra yodhii jita shramaH . \EN{0090090183}aaruroha mahaa baahuH sarva sainyasya pashyataH .. \SC.. \hash \EN{0090090191}sakuNDalaM samukuTaM sunasaM svaayatekshaNam.h . \EN{0090090193}chitra sena shiraH kaayaad.h apaaharata paaNDavaH .. \SC.. \EN{0090090195}sa papaata rathopasthaad.h divaakara sama prabhaH .. \SC.. \EN{0090090201}chitra senaM vishastaM tu dR^ishhTvaa tatra mahaa rathaaH . \EN{0090090203}saaddhu vaada svanaa.nshchakruH si.nha naadaa.nshcha pushhkalaan.h .. \SC..20 \EN{0090090211}vishastaM bhraataraM dR^ishhTvaa karNa putrau mahaa rathau . \EN{0090090213}sushheNaH satya senashcha muJNchantau nishitaan.h sharaan.h .. \SC.. \EN{0090090221}tato.abhyadhaavataaM tuurNaM paaNDavaM rathinaaM varam.h . \EN{0090090223}jighaa.nsantau yathaa naagaM vyaaghrau raajan.h mahaa vane .. \SC.. \hash \EN{0090090231}taavabhyadhaavataaM tiikshNau dvaavapyenaM mahaa ratham.h . \EN{0090090233}shara oghaan.h samyag.h asyantau jiimuutau salilaM yathaa .. \SC.. \EN{0090090241}sa sharaiH sarvato viddhaH prahR^ishhTaiva paaNDavaH . \hash \EN{0090090243}anyat.h kaarmukamaadaaya rathamaaruhya viiryavaan.h . \EN{0090090245}atishhThata raNe viiraH kruddha ruupaivaantakaH .. \SC.. \hash \EN{0090090251}tasya tau bhraatarau raajan.h sharaiH samnata parvabhiH . \EN{0090090253}rathaM vishakalii kartuM samaarabdhau vishaaM pate .. \SC.. \EN{0090090261}tataH prahasya nakulashchaturbhishchaturo raNe . \EN{0090090263}jaghaana nishitaistiikshNaiH satya senasya vaajinaH .. \SC.. \EN{0090090271}tataH sa.ndhaaya naaraachaM rukma pu.nkhaM shilaashitam.h . \hash \EN{0090090273}dhanushchichchheda raajendra satya senasya paaNDavaH .. \SC.. \EN{0090090281}athaanyaM rathamaasthaaya dhanuraadaaya chaaparam.h . \EN{0090090283}satya senaH sushheNashcha paaNDavaM paryadhaavataam.h .. \SC.. \EN{0090090291}avidhyat.h taavasaMbhraantau maadrii putraH prataapavaan.h . \hash \EN{0090090293}dvaabhyaaM dvaabhyaaM mahaa raaja sharaabhyaaM raNa muurdhani .. \SC.. \EN{0090090301}sushheNastu tataH kruddhaH paaNDavasya mahad.h dhanuH . \EN{0090090303}chichchheda prahasan.h yuddhe kshurapreNa mahaa rathaH .. \SC..30 \EN{0090090311}athaanyad.h dhanuraadaaya nakulaH krodha muurchchhitaH . \EN{0090090313}sushHshheNaM paJNchchabhirviddhvaa dhvajamekena chichchhide .. \SC.. \EN{0090090321}satya senasya cha dhanurhastaavaapaM cha maarishha . \EN{0090090323}chichchheda tarasaa yuddhe tatochchukrushurjanaaH .. \SC.. \hash \EN{0090090331}athaanyadd.h dhanuraadaaya vegaghnaM bhaara saadhanam.h . \EN{0090090333}sharaiH sa.nchhaadayaamaasa samantaat.h paaNDu nandanam.h .. \SC.. \EN{0090090341}sa.nnivaarya tu taan.h baaNaan.h nakulaH para viirahaa . \EN{0090090343}satya senaM sushheNaM cha dvaabhyaaM dvaabhyaamavidhyata .. \SC.. \EN{0090090351}taavenaM pratyavidhyetaaM pR^ithak.h pR^ithag.h ajihmagaiH . \EN{0090090353}saarathiM chaasya raajendra sharairvivyadhatuH shitaiH .. \SC.. \EN{0090090361}satya seno ratheshhaaM tu nakulasyaa dhanustathaa . \EN{0090090363}pR^ithak.h sharaabhyaaM chichchheda kR^ita hastaH prataapavaan.h .. \SC.. \EN{0090090371}sa rathe atirathastishhThan.h ratha shaktiM paraamR^ishat.h . \EN{0090090373}svarNa daNDaamakuNThaagraaM taila dhautaaM sunirmalaam.h .. \SC.. \EN{0090090381}lelihaanaamiva vibho naaga kanyaaM mahaa vishhaam.h . \EN{0090090383}samudyamya cha chikshepa satya senasya samyuge .. \SC.. \EN{0090090391}saa tasya hR^idayaM sa.nkhye bibheda shatadhaa nR^ipa . \EN{0090090393}sa papaata rathaad.h bhuumau gata sattvo.alpa chetanaH .. \SC.. \EN{0090090401}bhraataraM nihataM dR^ishhTvaa sushheNaH krodha muurchhitaH . \EN{0090090403}abhyavarshhat.h sharaistuurNaM padaatiM paaNDu nandanam.h .. \SC..40 \EN{0090090411}nakulaM virathaM dR^ishhTvaa draupadeyo mahaa balaH . \EN{0090090413}suta somo.abhidudraava pariipsan.h pitaraM raNe .. \SC.. \EN{0090090421}tato.adhiruhya nakulaH suta somasya taM ratham.h . \hash \EN{0090090423}shushubhe bharata shreshhTho giristhaiva kesarii . \hash \EN{0090090425}so.anyat.h kaarmukamaadaaya sushheNaM samayodhayat.h .. \SC.. \EN{0090090431}taavubhau shara varshhaabhyaaM samaasaadya parasparam.h . \EN{0090090433}paraspara vadhe yatnaM chakratuH sumahaa rathau .. \SC.. \hash \EN{0090090441}sushheNastu tataH kruddhaH paaNDavaM vishikhaistribhiH . \EN{0090090443}suta somaM cha vi.nshatyaa baahvorurasi chaarpayat.h .. \SC.. \EN{0090090451}tataH kruddho mahaa raaja nakulaH para viirahaa . \EN{0090090453}sharaistasya dishaH sarvaashchhaadayaamaasa viiryavaan.h .. \SC.. \EN{0090090461}tato gR^ihiitvaa tiikshNaagramardha chandraM sutejanam.h . \EN{0090090463}sa vega yuktaM chikshepa karNa putrasya samyuge .. \SC.. \EN{0090090471}tasya tenaa shiraH kaayaajjahaara nR^ipa sattama . \EN{0090090473}pashyataaM sarva sainyaanaaM tad.h adbhutamivaabhavat.h .. \SC.. \EN{0090090481}sa hataH praapatad.h raajan.h nakulena mahaatmanaa . \EN{0090090483}nadii vegaad.h ivaarugNastiirajaH paadapo mahaan.h .. \SC.. \EN{0090090491}karNa putra vadhaM dR^ishhTvaa nakulasya cha vikramam.h . \EN{0090090493}pradudraava bhayaat.h senaa taavakii bharata R^ishhabha .. \SC.. \EN{0090090501}taaM tu senaaM mahaa raaja madra raajaH prataapavaan.h . \EN{0090090503}apaalayad.h raNe shuuraH senaa patirariM damaH .. \SC..50 \EN{0090090511}vibhiistasthau mahaa raaja vyavasthaapya cha vaahiniim.h . \EN{0090090513}si.nha naadaM bhR^ishaM kR^itvaa dhanuH shabdaM cha daaruNam.h .. \SC.. \EN{0090090521}taavakaaH samare raajan.h rakshitaadR^iDha dhanvanaa . \EN{0090090523}pratyudyayuraraatii.nste samantaadd.h vigata vyathaaH .. \SC.. \EN{0090090531}madra raajaM maheshhvaasaM parivaarya samantataH . \hash \EN{0090090533}sthitaa raajan.h mahaa senaa yoddhu kaamaaH samantataH .. \SC.. \EN{0090090541}saatyakirbhima senashcha maadrii putrau cha paaNDavau . \EN{0090090543}yudhishhThiraM puraskR^itya hrii neshhedhamariM damam.h .. \SC.. \EN{0090090551}parivaarya raNe viiraaH si.nha naadaM prachakrire . \EN{0090090553}baaNa shabda ravaa.nshchograan.h kshveDaaM cha vividhaan.h dadhuH .. \SC.. \EN{0090090561}tathaiva taavakaaH sarve madraadhipatimaJNjasaa . \EN{0090090563}parivaarya susamrabdhaaH punaryuddhaamarochchayan.h .. \SC.. \EN{0090090571}tataH pravavR^ite yuddhaM bhiiruuNaaM bhaya vardhanam.h . \EN{0090090573}taavakaanaaM pareshhaaM cha mR^ityuM kR^itvaa nivartanam.h .. \SC.. \EN{0090090581}yathaa devaasuraM yuddhaM puurvamaasiid.h vishaaM pate . \EN{0090090583}abhiitaanaaM tathaa raajan.h yama raashhTra vivardhanam.h .. \SC.. \EN{0090090591}tataH kapi dhvajo raajan.h hatvaa sa.nshaptakaan.h raNe . \EN{0090090593}abhyadravata taaM senaaM kauraviiM paaNDu nandanaH .. \SC.. \EN{0090090601}tathaiva paaNDavaaH sheshhaa dhR^ishhTadyumna purogamaaH . \EN{0090090603}abhyadhaavanta taaM senaaM visR^ijantaH shitaan.h sharaan.h .. \SC..60 \EN{0090090611}paaNDavairavakiirNaanaaM saammohaH samajaayata . \EN{0090090613}na cha jaaGYuraniikaani disho vaa pradishastathaa .. \SC.. \EN{0090090621}aapuuryamaaNaa nishitaiH sharaiH paaNDava choditaiH . \EN{0090090623}hata praviiraa vidhvastaa kiiryamaaNaa samantataH . \hash \EN{0090090625}kauravyavadhyata chamuuH paaNDu putrairmahaa rathaiH .. \SC.. \EN{0090090631}tathaiva paaNDavii senaa sharai raajan.h samantataH . \EN{0090090633}raNe ahanyata putraiste shatasho.atha sahasrashaH .. \SC.. \EN{0090090641}te sene bhR^isha sa.ntapte vadhyamaane parasparam.h . \EN{0090090643}vyaakule samapadyetaaM varshhaasu saritaaviva .. \SC.. \EN{0090090651}aavivesha tatastiivraM taavakaanaaM mahad.h bhayam.h . \EN{0090090653}paaNDavaanaaM cha raajendra tathaa bhuute mahaa.a.ahave .. \SC.. (iti)\medskip\hrule\medskip %65 \EN{0090100011}tasmin.h vilulite sainye vadhyamaane parasparam.h . {shh} \EN{0090100013}dravamaaNeshhu yodheshhu ninadatsu cha dantishhu .. \SC.. \EN{0090100021}kuujataaM stanataaM chaiva padaatiinaaM mahaa.a.ahave . \EN{0090100023}vidruteshhu mahaa raaja hayeshHshhu bahudhaa tadaa .. \SC.. \EN{0090100031}prakshaye daaruNe jaate sa.nhaare sarva dehinaam.h . \EN{0090100033}naanaa shastra samaavaape vyatishhakta ratha dvipe .. \SC.. \EN{0090100041}harshhaNe yuddha shauNDaanaaM bhiiruuNaaM bhaya vardhane . \EN{0090100043}gaahamaaneshhu yodheshhu paraspara vadhaishhishhu .. \SC.. \EN{0090100051}praaNaadaane mahaa ghore vartamaane durodare . \EN{0090100053}sa.ngraame ghora ruupe tu yama raashhTra vivardhane .. \SC.. \EN{0090100061}paaNDavaastaavakaM sainyaM vyadhaman.h nishitaiH sharaiH . \EN{0090100063}tathaiva taavakaa yodhaa jagnuH paaNDava sainikaan.h .. \SC.. \EN{0090100071}tasmi.nstathaa vartamaane yuddhe bhiiru bhayaavahe . \EN{0090100073}puurvaahNe chaiva saMpraapte bhaaskarodayanaM prati .. \SC.. \EN{0090100081}labdha lakshaaH pare raajan.h raksHshhitaashcha mahaatmanaa . \EN{0090100083}ayodhaya.nstava balaM mR^ityuM kR^itvaa nivartanam.h .. \SC.. \EN{0090100091}balibhiH paaNDavairdR^iptairlabdha lakshaiH prahaaribhiH . \EN{0090100093}kauravyasiidat.h pR^itanaa mR^igii ivaagni samaakulaa .. \SC.. \EN{0090100101}taaM dR^ishhTvaa siidatiiM senaaM pa.nke gaamiva durbalaam.h . \EN{0090100103}ujjihiirshhustadaa shalyaH praayat.h paaNDu chamuuM prati .. \SC..10 \EN{0090100111}madra raajastu sa.nkruddho gR^ihiitvaa dhanuruttamam.h . \EN{0090100113}abhyadravata sa.ngraame paaNDavaan.h aatataayinaH .. \SC.. \EN{0090100121}paaNDavaashcha mahaa raaja samare jita kaashinaH . \EN{0090100123}madra raajaM samaasaadya vivyadhurnishitaiH sharaiH .. \SC.. \EN{0090100131}tataH shara shataistiikshNairmadra raajo mahaa balaH . \EN{0090100133}ardayaamaasa taaM senaaM dharma raajasya pashyataH .. \SC.. \EN{0090100141}praaduraasa.nstato raajan.h naanaa ruupaNyanekashaH . \EN{0090100143}chachaala shabdaM kurvaaNaa mahii chaapi saparvataa .. \SC.. \EN{0090100151}sadaNDa shuulaa diiptaagraaH shiiryamaaNaaH samantataH . \EN{0090100153}ulkaa bhuumiM divaH peturaahatya ravi maNDalam.h .. \SC.. \EN{0090100161}mR^igashcha maahishhaashchaapi pakshiNashcha vishaaM pate . \EN{0090100163}apasavyaM tadaa chakruH senaaM te bahusho nR^ipa .. \SC.. \EN{0090100171}tatastad.h yuddhamatyugramabhavat.h sa.ngha chaariNaam.h . \EN{0090100173}tatha sarvaaNyaniikaani sa.nnipatya janaadhipa . \EN{0090100175}abhyayuH kauravaa raajan.h paaNDavaanaamaniikiniim.h .. \SC.. \EN{0090100181}shalyastu shara varshheNa varshhann.h iva sahasra dR^ik.h . \EN{0090100183}abhyavarshhad.h adiinaatmaa kuntii putraM yudhishhThiram.h .. \SC.. \EN{0090100191}bhiima senaM sharaishchaapi rukma pu.nkhaiH shilaa shitaH . \EN{0090100193}draupadeyaa.nstathaa sarvaan.h maadrii putrau cha paaNDavau .. \SC.. \EN{0090100201}dhR^ishhTadyumnaM cha shaineyaM shikhaNDinamathaapi cha . \EN{0090100203}ekaikaM dashabhirbaaNairvivyaadha cha mahaa balaH . \EN{0090100205}tato.asR^ijad.h baaNa varshhaM gharmaante maghavaan.h iva .. \SC..20 \hash \EN{0090100211}tataH prabhadrakaa raajan.h somakaashcha sahasrashaH . \EN{0090100213}patitaaH paatyamaanaashcha dR^ishyante shalya saayakaiH .. \SC.. \EN{0090100221}bhramaraaNaamiva vraataaH shalabhaanaamiva vrajaaH . \EN{0090100223}hraadinyaiva meghebhyaH shalyasya nyapatan.h sharaaH .. \SC.. \hash \EN{0090100231}dviradaasturagaashchaartaaH pattayo rathinastathaa . \EN{0090100233}shalyasya baaNairnyapatan.h babhramurvyanada.nstathaa .. \SC.. \EN{0090100241}aavishhTaiva madresho manyunaa paurushheNa cha . \hash \EN{0090100243}praachchhaadayad.h ariin.h sa.nkhye kaalasR^ishhTaivaantakaH . \hash \EN{0090100245}vinardamaano madresho megha hraado mahaa balaH .. \SC.. \EN{0090100251}sa vadhyamaanaa shalyena paaNDavaanaamaniikinii . \EN{0090100253}ajaata shatruM kaunteyamabhyadhaavad.h yudhishhThiram.h .. \SC.. \EN{0090100261}taaM samarpya tataH sa.nkhye laghu hastaH shitaiH sharaiH . \EN{0090100263}shara varshheNa mahataa yudhishhThiramapiiDayat.h .. \SC.. \EN{0090100271}tamaapatantaM pattyashvaiH kruddho raajaa yudhishhThiraH . \EN{0090100273}avaarayat.h sharaistiikshNairmattaM dvipamivaa.nkushaiH .. \SC.. \EN{0090100281}tasya shalyaH sharaM ghoraM mumochaashii vishhopamam.h . \EN{0090100283}so.abhyavidhyan.h mahaatmaanaM vegenaabhyapatachcha gaam.h .. \SC.. \EN{0090100291}tato vR^ikodaraH kruddhaH shalyaM vivyaadha saptabhiH . \EN{0090100293}paJNchabhiH sahadevastu nakulo dashabhiH sharaiH .. \SC.. \EN{0090100301}draupadeyaashcha shatrughnaM shuuramaartaayaniM sharaiH . \EN{0090100303}abhyavarshhan.h mahaa bhaagaM megheva mahii dharam.h .. \SC..30 \hash \EN{0090100311}tato dR^ishhTvaa tudyamaanaM shalyaM paarthaiH samantataH . \EN{0090100313}kR^ita varmaa kR^ipashchaiva sa.nkruddhaavabhyadhaavataam.h .. \SC.. \EN{0090100321}uluukashcha patatrii cha shakunishchaapi saubalaH . \EN{0090100323}smayamaanashcha shanakairashvatthaamaa mahaa rathaH . \EN{0090100325}tava putraashcha kaartsneyna jugupuH shalyamaahave .. \SC.. \EN{0090100331}bhiima senaM tribhirviddhvaa kR^ita varmaa shilii mukhaiH . \EN{0090100333}baaNa varNeNa mahataa kruddha ruupamavaarayat.h .. \SC.. \EN{0090100341}dhR^ishhTadyumnaM kR^ipaH kruddho baaNa varNairapiiDayat.h . \EN{0090100343}druapadeyaa.nshcha shakuniryamau cha druaNirabhyayaat.h .. \SC.. \EN{0090100351}duryodhano yudhaaM shreshhThaavaahave keshavaarjunau . \EN{0090100353}samabhyayaad.h ugra tejaaH sharaishchaabhyahanad.h balii .. \SC.. \EN{0090100361}evaM dva.ndva shataanyaasa.nstvadiiyaanaaM pariH saha . \EN{0090100363}ghora ruupaaNi chitraaNi tatra tatra vishaaM pate .. \SC.. \EN{0090100371}R^ishya varNaan.h jaghaanaashvaan.h bhojo bhiimasya samyuge . \EN{0090100373}so.avatiirya rathopasthaadd.h hataashvaH paaNDu nandanaH . \EN{0090100375}kaalo daNDamivodyamya gadaa paaNirayudhyata .. \SC.. \EN{0090100381}pramukhe sahadevasya jaghaanaashvaa.nshcha madra raaT . \EN{0090100383}tataH shalyasya tanayaM sahadevo.asinaa.avadhiit.h .. \SC.. \EN{0090100391}gautamaH punaraachaaryo dhR^ishHshhTadyumnamayodhayat.h . \EN{0090100393}asaMbhraantamasaMbhraanto yatnavaan.h yatnavattaram.h .. \SC.. \EN{0090100401}draupadeyaa.nstathaa viiraan.h ekaikaM dashabhiH sharaiH . \EN{0090100403}avidhyad.h aachaarya suto naatikruddhaH smayann.h iva .. \SC..40 \EN{0090100411}shalyo.api raajan.h sa.nkruddho nighnan.h somaka paaNDavaan.h . \EN{0090100413}punareva shitairbaaNairyudhishhThiramapiiDayat.h .. \SC.. \EN{0090100421}tasya bhiimo raNe kruddhaH sa.ndashhTa dashanachchhadaH . \EN{0090100423}vinaashaayaabhisa.ndhaaya gadaamaadatta viiryavaan.h .. \SC.. \EN{0090100431}yama daNDa pratiikaashaaM kala raatrimivodyataam.h . \EN{0090100433}gaja vaaji manushhyaaNaaM praaNaanta karaNiimapi .. \SC.. \EN{0090100441}hema paTTa parikshiptaaM ulkaaM prajvalitaamiva . \EN{0090100443}shaikyaaM vyaaliimivaatyugraaM vajra kalpaamayasmayiim.h .. \SC.. \EN{0090100451}chandanaaguru pa.nkaa.aktaaM pramadaamiipsitaamiva . \EN{0090100453}vasaa medo mR^igaadigdhaaM jihvaaM vaivasvatiimiva .. \SC.. \EN{0090100461}paTu ghaNTaa rava shataaM vaasaviimashaniimiva . \EN{0090100463}nirmuktaashii vishhaakaaraaM pR^iktaaM gaja madairapi .. \SC.. \EN{0090100471}traasaniiM ripu sainyaanaaM sva sainya pariharshhiNiim.h . \EN{0090100473}manushhya loke vikhyaataaM giri shR^i.nga vidaariNiim.h .. \SC.. \EN{0090100481}yayaa kaulaasa bhavane maheshvara sakhaM balii . \EN{0090100483}aahvayaamaasa kaunteyaH sa.nkruddhamalakaadhipam.h .. \SC.. \EN{0090100491}yayaa maayaavino dR^iptaan.h subahuun.h dhanadaalaye . \EN{0090100493}jaghaana guhyakaan.h kruddho mandaaraarthe mahaa balaH . \EN{0090100495}nivaaryamaaNo bahubhirdraupadyaaH priyamaasthitaH .. \SC.. \EN{0090100501}taaM vajraM maNi ratna oghaamashhTaashriM vajra gauravaam.h . \EN{0090100503}samudyamya mahaa baahuH shalyamabhyaddravad.h raNe .. \SC..50 \EN{0090100511}gadayaa yuddha kushalastayaa daaruNa naadayaa . \EN{0090100513}poThayaamaasa shalyasya chaturo.ashvaan.h mahaa javaan.h .. \SC.. \EN{0090100521}tataH shalyo raNe kruddhaH piine vakshasi tomaram.h . \EN{0090100523}nichakhaana nadan.h viiro varma bhittvaa cha so.abhyagaat.h .. \SC.. \EN{0090100531}vR^ikodarastvasmabhraatastamevoddhR^itya tomaram.h . \EN{0090100533}yantaaraM madra raajasya nirbibheda tato hR^idi .. \SC.. \EN{0090100541}sa bhinna varmaa rudhiraM vaman.h vitrasta maanasaH . \EN{0090100543}papaataabhimuho diino madra raajastvapaakramat.h .. \SC.. \EN{0090100551}kR^ita pratikR^itaM dR^ishhTvaa shalyo vismita maanasaH . \EN{0090100553}gadaamaashritya dhiiraatmaa pratyamitramavaikshata .. \SC.. \EN{0090100561}tataH sumanasaH paarthaa bhiima senamapuujayan.h . \EN{0090100563}tad.h dR^ishhTvaa karma sa.ngraame ghoramaklishhTa karmaNaH .. \SC.. (iti)\medskip\hrule\medskip %56 \EN{0090110011}patitaM prekshya yantaaraM shalyaH sarvaayasiiM gadaam.h . {shh} \EN{0090110013}aadaaya tarasaa raaja.nstasthau giririvaachalaH .. \SC.. \EN{0090110021}taM diiptamiva kaalaagniM paasha hastamivaantakam.h . \EN{0090110023}sashR^i.ngamiva kaulaasaM savajramiva vaasavam.h .. \SC.. \EN{0090110031}sashuulamiva haryakshaM vanee mattamiva dvipam.h . \EN{0090110033}javenaabhyapatad.h bhiimaH pragR^ihya mahatiiM gadaam.h .. \SC.. \EN{0090110041}tataH sha.nkha praNaadashcha tuuryaaNaaM cha sahasrashaH . \EN{0090110043}si.nha naadashcha sa.njaGYe shuuraaNaaM harshha vardhanaH .. \SC.. \EN{0090110051}prekshantaH sarvatastau hi yodhaa yodha mahaa dvipau . \EN{0090110053}taavakaashcha pare chaiva saadhu saadhvityathaabruvan.h .. \SC.. \EN{0090110061}na hi madraadhipaad.h anyo raamaad.h vaa yadu nandanaat.h . \hash \EN{0090110063}soDhuM utsahate vegaM bhiimasenasya samyuge .. \SC.. \EN{0090110071}tathaa madraadhipasyaapi gadaa vegaM mahaatmanaH . \EN{0090110073}soDhuM utsahate naanyo yodho yudhi vR^ikodaraat.h .. \SC.. \EN{0090110081}tau vR^ishhaaviva nardantau maNDalaani vicheratuH . \EN{0090110083}aavalgitau gadaa hastau madra raaja vR^ikodarau .. \SC.. \EN{0090110091}maNDalaavarta maargeshhu gadaa viharaNeshhu cha . \EN{0090110093}nirvisheshhamabhuud.h yuddhaM tayoH purushha si.nhayoH .. \SC.. \EN{0090110101}tapta hema mayaiH shubhrairbabhuuva bhaya vardhanii . \EN{0090110103}agni jvaalairivaaviddhaa paTTaiH shalyasya saa gadaa .. \SC..10 \EN{0090110111}tathaiva charato maargaan.h maNDaleshhu mahaatmanaH . \EN{0090110113}vidyud.h abhra pratiikaashaa bhiimasya shushubhe gadaa .. \SC.. \EN{0090110121}taaDitaa madra raajena bhiimasya gadayaa gadaa . \EN{0090110123}diipyamaaneva vai raajan.h sasR^ije paavakaarchishhaH .. \SC.. \EN{0090110131}tathaa bhiimena shalyasya taaDitaa gadayaa gadaa . \EN{0090110133}a.ngaara varshhaM mumuche tad.h adbhutamivaabhavat.h .. \SC.. \EN{0090110141}dantairiva mahaa naagau shR^i.ngairiva maharshhabhau . \EN{0090110143}tottrairiva tadaa.anyonyaM gadaa graabhyaaM nijaghnatuH .. \SC.. \EN{0090110151}tau gadaa nihatairgaatraiH kshaNena rudhirokshitau . \EN{0090110153}prekshaNiiyataraavaastaaM pushhpitaaviva ki.nshukau .. \SC.. \EN{0090110161}gadayaa madra raajena savya dakshiNamaahataH . \EN{0090110163}bhiima seno mahaa baahurna chachaalaachalo yathaa .. \SC.. \EN{0090110171}tathaa bhiima gadaa vegaistaaDyamaano muhurmuhuH . \EN{0090110173}shalyo na vivyathe raajan.h dantinevaahato giriH .. \SC.. \EN{0090110181}shushruve dikshu sarvaasu tayoH purushha si.nhayoH . \EN{0090110183}gadaa nipaata sa.nhraado vajrayoriva nisvanaH .. \SC.. \EN{0090110191}nivR^itya tu mahaa viiryau samuchchhrita gadaavubhau . \EN{0090110193}punarantara maargasthau maNDalaani vicheratuH .. \SC.. \EN{0090110201}athaabhyetya padaanyashhTau sa.nnipaato.abhavat.h tayoH . \EN{0090110203}udyamya loha daNDaabhyaamatimaanushha karmaNoH .. \SC..20 \EN{0090110211}praarthayaanau tadaa.anyo.anyaM maNDalaani vicheratuH . \EN{0090110213}kriyaa visheshhaM kR^itinau darshayaamaasatustadaa .. \SC.. \EN{0090110221}athodyamya gade ghore sashR^i.ngaaviva parvatau . \hash \EN{0090110223}taavaajaghnaaturanyonyaM yathaa bhuumi chalo.achalau .. \SC.. \EN{0090110231}tau paraspara vegaachcha gadaabhyaaM cha bhR^ishaahatau . \EN{0090110233}yugapat.h petaturviiraavubhaavindra dhvajaaviva .. \SC.. \EN{0090110241}ubhayoH senayorviiraastadaa haahaa kR^ito.abhavan.h . \EN{0090110243}bhR^ishaM marmaNyabhihataavubhaavaastaaM suvihvalau .. \SC.. \EN{0090110251}tataH sagadamaaropya madraaNaaM R^ishhabhaM rathe . \EN{0090110253}apovaaha kR^ipaH shalyaM tuurNamaayodhanaad.h api .. \SC.. \EN{0090110261}kshiibavad.h vihvalatvaat.h tu nimeshhaat.h punarutthitaH . \EN{0090110263}bhiimaseno gadaa paaNiH samaahvayata madrapam.h .. \SC.. \EN{0090110271}tatastu taavakaaH shuuraa naanaa shastra samaayutaaH . \EN{0090110273}naanaa vaaditra shabdena paaNDu senaamayodhayan.h .. \SC.. \EN{0090110281}bhujaavuchchhritya shastraM cha shabdena mahataa tataH . \EN{0090110283}abhyadravan.h mahaa raaja duryodhana purogamaaH .. \SC.. \EN{0090110291}tad.h aniikamabhiprekshya tataste paaNDu nandanaaH . \EN{0090110293}prayayuH si.nha naadena duryodhana vadhepsayaa .. \SC.. \EN{0090110301}teshhaamaapatataaM tuurNaM putraste bharata R^ishhabha . \EN{0090110303}praasena chekitaanaM vai vivyaadha hR^idaye bhR^isham.h .. \SC..30 \EN{0090110311}sa papaata rathopasthe tava putreNa taaDitaH . \EN{0090110313}rudhira ogha pariklinnaH pravishya vipulaM tamaH .. \SC.. \EN{0090110321}chekitaanaM hataM dR^ishhTvaa paaNDavaanaaM mahaa rathaaH . \EN{0090110323}prasaktamabhyavarshhanta shara varshhaaNi bhaagashaH .. \SC.. \hash \EN{0090110331}taavakaanaamaniikeshhu paaNDavaa jita kaashinaH . \EN{0090110333}vyacharanta mahaa raaja prekshaNiiyaaH samantataH .. \SC.. \hash \EN{0090110341}kR^ipashcha kR^ita varmaa cha suabalashcha mahaa balaH . \EN{0090110343}ayodhayan.h dharma raajaM madra raaja puraskR^itaaH .. \SC.. \EN{0090110351}bhaaradvaajasya hantaaraM bhuuri viirya paraakramam.h . \hash \EN{0090110353}duryodhano mahaa raaja dhR^ishhTadyumnamayodhayat.h .. \SC.. \hash \EN{0090110361}tri saahasraa rathaa raaja.nstava putreNa choditaaH . \EN{0090110363}ayodhhayanta vijayaM droNa putra puraskR^itaaH .. \SC.. \EN{0090110371}vijaye dhR^ita sa.nkaalpaaH samabhityakta jiivitaaH . \EN{0090110373}praavisha.nstaavakaa raajan.h ha.nseva mahat.h saraH .. \SC.. \hash \EN{0090110381}tato yuddhamabhuud.h ghoraM paraspara vadhaishhiNaam.h . \EN{0090110383}anyonya vadha samyuktamanyonya priiti vardhanam.h .. \SC.. \EN{0090110391}tasmin.h pravR^itte sa.ngraame raajan.h viira vara kshaye . \hash \EN{0090110393}anileneritaM ghoraM uttasthau paarthivaM rajaH .. \SC.. \EN{0090110401}shravaNaan.h naama dheyaanaaM paaNDavaanaaM cha kiirtanaat.h . \EN{0090110403}parasparaM vijaaniimo ye chaayudhyann.h abhiitavat.h .. \SC..40 \EN{0090110411}tad.h rajaH purushha vyaaghra shoNitena prashaamitam.h . \hash \EN{0090110413}dishashcha vimalaa jaGYustasmin.h rajasi shaamite .. \SC.. \EN{0090110421}tathaa pravR^itte sa.ngraame ghora ruupe bhayaanake . \EN{0090110423}taavakaanaaM pareshhaaM cha naasiit.h kashchit.h paraan.h mukhaH .. \SC.. \hash \EN{0090110431}brahma loka paraa bhuutvaa praarthayanto jayaM yudhi . \EN{0090110433}suyuddhena paraakraantaa naraaH svargamabhipsavaH .. \SC.. \EN{0090110441}bhartR^i piNDa vimoksh arthaM bhartR^i kaarya vinishchitaaH . \EN{0090110443}svarga sa.nsakta manaso yodhaa yuyudhire tadaa .. \SC.. \EN{0090110451}naanaa ruupaaNi shastraaNi visR^ijanto mahaa rathaaH . \EN{0090110453}anyonyamabhigarjantaH praharantaH parasparam.h .. \SC.. \EN{0090110461}hata vidhyata gR^ihNiita praharadhvaM nikR^intata . \EN{0090110463}iti sma vaachaH shruuyante tava teshhaaM cha vai bale .. \SC.. \EN{0090110471}tataH shalyo mahaa raaja dharma raajaM yudhishhThiram.h . \EN{0090110473}vivyaadha nishitairbaaNairhantu kaamo mahaa ratham.h .. \SC.. \EN{0090110481}tasya paartho mahaa raaja naaraachaan.h vai mahaa ratham.h . \EN{0090110483}marmaaNyuddishya marmaGYo nichakhaana hasann.h iva .. \SC.. \EN{0090110491}taM vaarya paaNDavaM baaNairhantu kaamo mahaa yashaaH . \EN{0090110493}vivyaadha samare kruddho bahubhiH ka.nka patribhiH .. \SC.. \EN{0090110501}atha bhuuyo mahaa raaja shareNa nata parvaNaa . \EN{0090110503}yudhishhThiraM samaajaghne sarva sainyasya pashyataH .. \SC..50 \EN{0090110511}dharma raajo.api sa.nkruddho madra raajaM mahaa yashaaH . \EN{0090110513}vivyaadha nishitairbaaNaiH ka.nka barhiNa vaajitaiH .. \SC.. \EN{0090110521}chandra senaM cha saptatyaa suutaM cha navabhiH sharaiH . \EN{0090110523}druma senaM chatuH shhashhTyaa nijaghaana mahaa rathaH .. \SC.. \EN{0090110531}chakra rakshe hate shalyaH paaNDavena mahaatmanaa . \EN{0090110533}nijaghaana tato raaja.nshchediin.h vai paJNcha vi.nshatim.h .. \SC.. \hash \EN{0090110541}saatyakiM pajchavi.nshatyaa bhiimasenaM cha paJNchabhiH . \EN{0090110543}maadrii putrau shatenaajau vivyaadha nishitaiH sharaiH .. \SC.. \EN{0090110551}evaM vicharatastasya sa.ngraame raaja sattama . \EN{0090110553}saMpreshhayat.h shitaan.h paartaH sharaan.h aashii vishhopamaan.h .. \SC.. \EN{0090110561}dhvajaagraM chaasya samare kuntii putro yudhishhThiraH . \EN{0090110563}pramukhe vartamaanasya bhallenaapaharad.h rathaat.h .. \SC.. \EN{0090110571}paaNDu putreNa vai tasya ketuM chhinnaM mahaatmanaa . \EN{0090110573}nipatantamapashyaama giri shR^i.ngamivaahatam.h .. \SC.. \EN{0090110581}dhvajaM nipatitaM dR^ishhTvaa paaNDavaM cha vyavasthitam.h . \EN{0090110583}sa.nkruddho madra raajo.abhuut.h shara varshhaM mumocha ha .. \SC.. \EN{0090110591}shalyaH saayaka varshheNa parjanyaiva vR^ishhTimaan.h . \hash \EN{0090110593}abhyavarshhad.h ameyaatmaa kshatriyaM kshatriya R^ishhabhaH .. \SC.. \EN{0090110601}saatyakiM bhiima senaM cha maadrii putrau cha paaNDavau . \EN{0090110603}ekaikaM paJNchabhirviddhvaa yudhishhThiramapiiDayat.h .. \SC..60 \EN{0090110611}tato baaNa mayaM jaalaM vitataM paaNDavorasi . \hash \EN{0090110613}apashyaama mahaa raaja megha jaalamivodgatam.h .. \SC.. \EN{0090110621}tasyaa shalyo raNe kruddho baaNaiH samnata parvabhiH . \EN{0090110623}dishaH prachchhaadayaamaasa pradishashcha mahaa rathaH .. \SC.. \EN{0090110631}tato yudhishhThiro raajaa baaNa jaalena piiDitaH . \EN{0090110633}babhuuva hR^ita vikraanto jaMbho vR^itra haNaa yathaa .. \SC.. (iti)\medskip\hrule\medskip %63 \EN{0090120011}piiDite dharma raaje tu madra raajena maarishha . {shh} \EN{0090120013}saatyakirbhiima senashcha maadrii putro cha paaNDavau . \EN{0090120015}parivaarya rathaiH shalyaaM piiDayaamaasuraahave .. \SC.. \EN{0090120021}tamekaM bahubhirdR^ishhTva piiDyamaanaM mahaa rathaiH . \EN{0090120023}saadhu vaado mahaan.h jaGYe siddhaashchaasan.h praharshhitaaH . \hash \EN{0090120025}aasharyamityabhaashhaanta munayashchaapi sa.ngataaH .. \SC.. \EN{0090120031}bhiima seno raNe shalyaM shalya bhuutaM paraa.nkrame . \EN{0090120033}ekena viddhvaa baaNena punarvivyaadha saptabhiH .. \SC.. \EN{0090120041}saatyakishcha shatenainaM dharma putra pariipsayaa . \hash \EN{0090120043}madreshvaramavaakiirya si.nha naadamathaanadat.h .. \SC.. \EN{0090120051}nakulaH paJNchabhishchainaaM sahadevashcha saptabhiH . \EN{0090120053}viddhvaa taM tu tatastuurNaM punarvivyaadha saptabhiH .. \SC.. \EN{0090120061}sa tu shuuro raNe yattaH piiDitastairmahaa rathaiH . \hash \EN{0090120063}vikR^ishhya kaarmukaM ghoraM vegaghnaaM bhaara saadhanam.h .. \SC.. \EN{0090120071}saatyakiM paJNcha vi.nshatyaa shalyo vivyaadha maarishhaa . \EN{0090120073}bhiima senaM tri saaptatyaa nakulaM saptabhistathaa .. \SC.. \EN{0090120081}tataH savishikhaM chaapaM sahadevasya dhanvinaH . \EN{0090120083}chhittvaa bhallena samare vivyaadhainaM trisaptabhiH .. \SC.. \EN{0090120091}sahadevastu samare matulaM bhuuri varchasam.h . \EN{0090120093}sajyamanyad.h dhanuH kR^itvaa paJNchabhiH samataaDayat.h . \EN{0090120095}sharairaashii vishhaakaarairjvalajjvalana sa.nnibhaiH .. \SC.. \EN{0090120101}saarathiaM chaasya samare shareNaanata parvaNaa . \EN{0090120103}viivyaadha bhR^isha sa.nkruddhastaM cha bhuuyastribhiH sharaiH .. \SC..10 \EN{0090120111}bhiima senastrisaptatyaa saatyakirnavabhiH sharaiH . \EN{0090120113}dharma raajastathaa shhashhTyaa gate shalyaM samarpayat.h .. \SC.. \EN{0090120121}tataH shalyo mahaa raaja nirviddhastairmahaa rathaiH . \EN{0090120123}susraava rudhiraM gaatrairgairikaM parvato yathaa .. \SC.. \hash \EN{0090120131}taa.nshcha sarvaan.h maheshhvaasaan.h paJNchabhiH paJNchabhiH sharaiH . \EN{0090120133}vivyaadha tarasaa raaja.nstad.h adbhutamivaabhavat.h .. \SC.. \EN{0090120141}tato.apareNa bhallena dharma putrasya maarishha . \EN{0090120143}dhaanushchichchheda samare saajyaaM sa sumahaa rathaH .. \SC.. \EN{0090120151}athaanyad.h dhanuraadaaya dharma putro mahaa rathaH . \EN{0090120153}saashva suuta dhvaja rathaM shalyaM praachchhaadayat.h sharaiH .. \SC.. \EN{0090120161}sachchhaadyamaanaH samare dharma putrasya saayakaiH . \EN{0090120163}yudhishhThiramathaavidhyad.h dashabhirnishitaiH sharaiH .. \SC.. \EN{0090120171}saatyakistu tataH kruddho dharmaa putre sharaardite . \EN{0090120173}madraaNaamadhipaM shuuraM shara oghaiH samavaarayat.h .. \SC.. \EN{0090120181}sa saatyakeH prachichchheeda kshurapreNa mahad.h dhanuH . \EN{0090120183}bhiima sena mukhaa.nstaa.nshcha tribhistribhirataaDayat.h .. \SC.. \EN{0090120191}tasya kruddho mahaa raaja saatyakiH satya vikramaH . \EN{0090120193}tomaraM preshhayaamaasa svarNaa daNDaM mahaa dhanam.h .. \SC.. \EN{0090120201}bhiima seno.atha naaraachaM jvalantamiva pannagam.h . \EN{0090120203}nakulaH samare shaktiM sahadevo gadaaM shubhaam.h . \EN{0090120205}dharma raajaH shataghniiM tu jigghaa.nsuH shalyamaahave .. \SC..20 \EN{0090120211}taan.h aapatataivaashu paJNchaanaaM vai bhuja chyutaan.h . \hash \EN{0090120213}saatyaki prahitaM shalyo bhallaishchichchheda tomaram.h .. \SC.. \EN{0090120221}bhiimena prahitaM chaapi sharaM kanaka bhuushhaNam.h . \EN{0090120223}dvidhaa chichchheda samare kR^ita hastaH prataapavaan.h .. \SC.. \EN{0090120231}nakula preshhitaaM shaktiM hema daNDaaM bhayaavahaam.h . \EN{0090120233}gadaaM cha sahadevena shara oghaiH samavaarayat.h .. \SC.. \EN{0090120241}sharaahyaaM cha shataghniiM taaM raaGYashchichchheda bhaarata . \EN{0090120243}pashyataaM paaNDu putraaNaaM si.nha naadaM nanaada cha . \EN{0090120245}naamR^ishhyat.h taM tu shaineyaH shatrorvijayamaahave .. \SC.. \EN{0090120251}athaanyad.h dhanuraadaaya saatyakiH krodha muurchhitaH . \EN{0090120253}dvaabhyaaM madreshvaraM viddhvaa saarathiM cha tribhiH sharaiH .. \SC.. \EN{0090120261}tatatH shalyo mahaa raaja sarvaa.nstaan.h dashabhiH sharaiH . \EN{0090120263}vivyaadha subhR^ishaM kruddhastottrairiva mahaa dvipaan.h .. \SC.. \EN{0090120271}te vaaryamaaNaaH samare madra raaGYaa mahaa rathaaH . \EN{0090120273}na shekuH pramukhe sthaatuM tasya shatru nishhuudanaaH .. \SC.. \EN{0090120281}tato duryodhano raajaa dR^ishhTvaa shalyasya vikramam.h . \EN{0090120283}nihataan.h paaNDavaan.h mene paaJNchaalaan.h atha sR^iJNjayaan.h .. \SC.. \EN{0090120291}tato raajan.h mahaa baahurbhiima senaH prataapavaan.h . \EN{0090120293}sa.ntyajya manasaa praaNaan.h madraadhipamayodhayat.h .. \SC.. \EN{0090120301}nakulaH sahadevashcha saatyakishcha mahaa rathaH . \EN{0090120303}parivaarya tadaa shalyaM samantaad.h vyakiran.h sharaiH .. \SC..30 \EN{0090120311}sa chaturbhirmaheshhvaasaiH paaNDavaanaaM mahaa rathaiH . \EN{0090120313}vR^itastaan.h yodhayaamaasaa madra raajaH prataapavaan.h .. \SC.. \EN{0090120321}tasya dharma suto raajan.h kshurapreNa mahaa.a.ahave . \EN{0090120323}chakra rakshaM jaghaanaashu madra raajasya paarthiva .. \SC.. \EN{0090120331}tasmi.nstu nihate shuure chakra rakshe mahaa rathe . \EN{0090120333}mmadra raajo.atibalavaan.h sainikaan.h aastR^iNot.h sharaiH .. \SC.. \EN{0090120341}samaachchhannaa.nstatastaa.nstu raajan.h viikshya sa sainikaan.h . \EN{0090120343}chintayaamaasa samare dharma raajo yudhishhThiraH .. \SC.. \EN{0090120351}kathaM nu na bhavet.h satyaM tan.h maadhava vacho mahat.h . \EN{0090120353}na hi kruddho raNe raajaa kshapayeta balaM mama .. \SC.. \EN{0090120361}tataH saratha naagaashvaaH paaNDavaaH paNDu puurvaja . \EN{0090120363}madreshvaraM samaaseduH piiDayantaH samantataH .. \SC.. \EN{0090120371}naanaa shastra ogha bahulaaM shastra vR^ishhTiM samutthitaam.h . \EN{0090120373}vyadhamat.h samare raajan.h mahaa.abhraaNi iva maarutaH .. \SC.. \EN{0090120381}tataH kanaka pu.nkhaaM taaM shalya kshiptaaM viyad.h gataam.h . \EN{0090120383}shara vR^ishhTimapashyaama shalabhaanaamivaatatim.h .. \SC.. \EN{0090120391}te sharaa madra raajena preshhitaa raNa muurdhani . \EN{0090120393}saMpatantaH sma dR^ishyante shalabhaanaaM vrajeva .. \SC.. \hash \EN{0090120401}madra raaja dhanurmuktaiH sharaiH kanaka bhuushhaNaiH . \EN{0090120403}nirantaramivaakaashaM saMbabhuuva janaadhipa .. \SC..40 \EN{0090120411}na paaNDavaanaaM naasmaakaM tatra kashchid.h vyadR^ishyata . \EN{0090120413}baaNaandha kaare mahati kR^ite tatra mahaa bhaye .. \SC.. \EN{0090120421}madra raajena balinaa laaghavaat.h shara vR^ishhTibhiH . \EN{0090120423}loDyamaanaM tathaa dR^ishhTvaa paaNDavaanaaM balaarNavam.h . \EN{0090120425}vismayaM paramaM jagmurdeva gandharva daanavaaH .. \SC.. \EN{0090120431}sa tu taan.h sarvato yattaan.h sharaiH saMpiiDya maarishha . \EN{0090120433}dharma raajamavachchhaadya si.nhavad.h vyanadan.h muhuH .. \SC.. \EN{0090120441}te chhannaaH samare tena paaNDavaanaaM mahaa rathaaH . \EN{0090120443}na shekustaM tadaa yuddhe pratyudyaataM mahaa ratham.h .. \SC.. \hash \EN{0090120451}dharma raaja purogaastu bhiima sena mukhaa rathaaH . \EN{0090120453}na jahuH samare shuuraM shalyamaahava shobhinam.h .. \SC.. (iti)\medskip\hrule\medskip %45 \EN{0090130011}arjuno drauNinaa viddho yuddhe bahubhiraayasaiH . {shh} \EN{0090130013}tasya chaanucharaiH shuuraistrigartaanaaM mahaa rathaiH . \EN{0090130015}druaNiM vivyaadha samare tribhireva shilaa mukhaiH .. \SC.. \EN{0090130021}tathetaraan.h maheshhvaasaan.h dvaabhyaaM dvaabhyaaM dhana.njayaH . \EN{0090130023}bhuuyashchaiva mahaa baahuH shara varshhairavaakirat.h .. \SC.. \EN{0090130031}shara kaNTakitaaste tu taavakaa bharata R^ishhabha . \EN{0090130033}na jaahuH saamare paarthaM vadhyamaanaaH sHshitaiH sharaiH .. \SC.. \EN{0090130041}te arjunaM ratha va.nshena droNa putra purogamaaH . \EN{0090130043}ayodhayanta samare parivaarya mahaa rathaaH .. \SC.. \EN{0090130051}taistu kshiptaaH sharaa raajan.h kaartasvara vibhuushhitaaH . \EN{0090130053}arjunasya rathopasthaM puurayaamaasuraJNjasaa .. \SC.. \EN{0090130061}tathaa kR^ishhNau maheshHshhvaasau vR^ishhabhau sarva dhanvinaam.h . \EN{0090130063}sharairviikshya vitunnaa.ngau prahR^ishhTau yuddha durmadau .. \SC.. \EN{0090130071}kuubaraM ratha chakraaNi . iishhaa yoktraaNi chaabhibho . \hash \EN{0090130073}yugaM chaivaanukarshhaM cha shara bhuutamabhuut.h tadaa .. \SC.. \EN{0090130081}naitaadR^ishaM dR^ishhTa puurvaM raajan.h naiva cha naH shrutam.h . \EN{0090130083}yaadR^ishaM tatra paarthasya taavakaaH saMprachakrire .. \SC.. \EN{0090130091}sa rathaH sarvato bhaati chitra pu.nkhaiH shitaiH sharaiH . \hash \EN{0090130093}ulkaa shataiH saMpradiiptaM vimaanamiva bhuu tale .. \SC.. \EN{0090130101}tato.arjuno mahaa raaja sharaiH samnata parvabhiH . \EN{0090130103}avaakirat.h taaM pR^itanaaM megho vR^ishhTyaa yathaa.achalam.h .. \SC..10 \EN{0090130111}te vadhyamaanaaH samare paarthaa naamaa.nkitaiH sharaiH . \EN{0090130113}paartha bhuutamamanyanta prekshaamaaNaastathaa vidham.h .. \SC.. \EN{0090130121}tato.adbhuta shara jvaalo dhanuH shabdaanilo mahaan.h . \EN{0090130123}senendhanaM dadaahaashu taavakaM paartha paavakaH .. \SC.. \hash \EN{0090130131}chakraaNaaM paatataaM chaiva yugaanaaM cha dharaa tale . \EN{0090130133}tuuNiiraaNaaM pataakaanaaM dhvajaanaaM cha rathaiH saha .. \SC.. \EN{0090130141}iishhaaNaamanukarshhaaNaaM triveNuunaaM cha bhaarata . \EN{0090130143}akshaaNaamatha yoktraaNaaM pratodaanaaM cha sarvashaH .. \SC.. \EN{0090130151}shirasaaM patataaM chaiva kuNDaloshhNiishha dhaariNaam.h . \EN{0090130153}bhujaanaaM cha mahaa raaja skandhaanaaM cha samantataH .. \SC.. \EN{0090130161}chhattraaNaaM vyajanaiH saardhaM mukuTaanaaM cha raashayaH . \EN{0090130163}samadR^ishyanta paarthasya ratha maargeshhu bhaarata .. \SC.. \hash \EN{0090130171}agamya ruupaa pR^ithivii maa.nsa shoNita kardamaa . \EN{0090130173}babhuuva bharata shreshhTha rudrasyaakriiDanaM yathaa . \EN{0090130175}bhiiruuNaaM traasa jananii shuuraaNaaM harshha vardhanii .. \SC.. \EN{0090130181}hatvaa tu samare paarthaH sahasre dve para.ntapa . \EN{0090130183}rathaanaaM savaruuthaanaaM vidhuumo.agniriva jvalan.h .. \SC.. \EN{0090130191}yathaa hi bhagavaan.h agnirjagad.h dagdhvaa charaacharam.h . \EN{0090130193}vidhuumo dR^ishyate raaja.nstathaa paartho mahaa rathaH .. \SC.. \EN{0090130201}ddrauNistu samare dR^ishhTvaa paaNDavasya paraakramam.h . \EN{0090130203}rathenaatipataakena paaNDavaM pratyavaarayat.h .. \SC..20 \EN{0090130211}taavubhau purushha vyaaghrau shvetaashvau dhanvinaaM varau . \EN{0090130213}samiiyatustadaa tuurNaM paraspara vadhaishhiNau .. \SC.. \EN{0090130221}tayoraasiin.h mahaa raaja baaNa varshhaM sudaaruNam.h . \EN{0090130223}jiimuutaanaaM yathaa vR^ishhTirtapaante bharata R^ishhabha .. \SC.. \EN{0090130231}anyonya spardhinau tau tu sharaiH samnata parvabhiH . \EN{0090130233}tatakshaturmR^idhe anyonyaM shR^i.ngaabhyaaM vR^ishhabhaaviva .. \SC.. \EN{0090130241}tayoryuddhaM mahaa raaja chiraM samamivaabhavat.h . \EN{0090130243}astraaNaaM sa.ngamashchaiva ghorastatraabhavan.h mahaan.h .. \SC.. \EN{0090130251}tato.arjunaM dvaadashabhii rukma pu.nkhaiH sutejanaiH . \EN{0090130253}vaasudevaM cha dashabhirdrauNirvivyaadha bhaarata .. \SC.. \EN{0090130261}tataH prahasya biibhatsurvyaakshipad.h gaaNDivaM dhanuH . \EN{0090130263}maanayitvaa muhuurtaM cha guru putraM mahaa.a.ahave .. \SC.. \EN{0090130271}vyashva suuta rathaM chakre savya saachii mahaa rathaH . \EN{0090130273}mR^idu puurvaM tatashchainaM tribhirvivyaadha saayakaiH .. \SC.. \EN{0090130281}hataashve tu rathe tishhThan.h droNa putrastvayasmayam.h . \EN{0090130283}musalaM paaNDu putraaya chikshepa parighopamam.h .. \SC.. \EN{0090130291}tamaapatantaM sahasaa hema paTTa vibhuushhitam.h . \EN{0090130293}chichchheda saptadhaa viiraH paartaH shatru nibarhaNaH .. \SC.. \EN{0090130301}sachchchhinnaM musalaM dR^ishhTvaa drauNiH parama kopanaH . \EN{0090130303}aadade parighaM ghoraM nagendra shikharopamam.h . \EN{0090130305}chikshepa chaiva paarthaaya druaNiryuddha vishaaradaH .. \SC..30 \EN{0090130311}tamantakamiva kruddhaM parighaM prekshya paaNDavaH . \EN{0090130313}arjunastvarito jaghne paJNchabhiH saayakottamaiH .. \SC.. \EN{0090130321}sachchhinnaH patito bhuumau paartha bbaaNairmahaa.a.ahave . \EN{0090130323}daarayan.h pR^ithivii indraaNaaM manaH shabdena bhaarata .. \SC.. \EN{0090130331}tato.aparaistribhirbaaNairdrauNiM vivyaadha paaNDavaH . \EN{0090130333}so.atividdho balavataa paarthena sumahaa balaH . \EN{0090130335}na saMbhraantastadaa drauNiH paurushhe sve vyavasthitaH .. \SC.. \EN{0090130341}sudharmaa tu tato raajan.h bhaaradvaajaM mahaa ratham.h . \EN{0090130343}avaakirat.h shara vraataiH sarva kshatrasya pashyataH .. \SC.. \EN{0090130351}tatastu suratho.apyaajau paaJNchaalaanaaM mahaa rathaH . \EN{0090130353}rathena megha ghoshheNa drauNimevaabhyadhaavata .. \SC.. \EN{0090130361}vikarshhan.h vai dhanuH shreshhThaM sarva bhaara sahaM dR^iDham.h . \EN{0090130363}jvalanaashii vishha nibhaiH sharaishchainamavaakirat.h .. \SC.. \EN{0090130371}surathaM tu tataH kruddhamaapatantaM mahaa ratham.h . \hash \EN{0090130373}chukopa samare drauNirdaNDaahataivoragaH .. \SC.. \hash \EN{0090130381}trishikhaaM bhrukuTiiM kR^itvaa sR^ikkiNii parilelihan.h . \EN{0090130383}udviikshya surathaM roshhaad.h dhanurjyaamavamR^ijya cha . \EN{0090130385}mumocha tiishhNaM naaraachaM yama daNDa sama dyutim.h .. \SC.. \EN{0090130391}sa tasya hR^idayaM bhittvaa praviveshaativegataH . \EN{0090130393}shakraashanirivotsR^ishhTaa vidaarya dharaNii talam.h .. \SC.. \EN{0090130401}tatastaM patitaM bhuumau naaraachena samaahatam.h . \EN{0090130403}vajreNeva yathaa shR^i.ngaM parvatasya mahaa dhanam.h .. \SC..40 \EN{0090130411}tasmi.nstu nihate viire droNa putraH prataapavaan.h . \EN{0090130413}aaruroha rathaM tuurNaM tameva rathinaaM varaH .. \SC.. \EN{0090130421}tataH sajjo mahaa raaja drauNiraahava durmadaH . \EN{0090130423}arjunaM yodhayaamaasa sa.nshaptaka vR^ito raNe .. \SC.. \EN{0090130431}tatra yuddhaM mahachchaasiid.h arjunasya paraiH saha . \EN{0090130433}madhyaM dina gate suurye yama raashhTra vivardhanam.h .. \SC.. \EN{0090130441}tatraashcharyamapashyaama dR^ishhTvaa teshhaaM paraakramam.h . \EN{0090130443}yad.h eko yugapad.h viiraan.h samayodhayad.h arjunaH .. \SC.. \EN{0090130451}vimardastu mahaan.h aasiid.h arjunasya paraiH saha . \EN{0090130453}shata kratoryathaa puurvaM mahatyaa daitya senayaa .. \SC.. (iti)\medskip\hrule\medskip %45 \EN{0090140011}duryodhano mahaa raaja dhR^ishhTadyumnashcha parshhataH . {shh} \EN{0090140013}chakratuH sumahad.h yuddhaaM shara shakti samaakulam.h .. \SC.. \EN{0090140021}tayoraasan.h mahaa raaja shara dhaaraaH sahasrashaH . \EN{0090140023}aMbudaanaaM yathaa kaale jala dhaaraaH samantataH .. \SC.. \EN{0090140031}raajaa tu paarshhataM viddhvaa sharaiH paJNchabhiraayasaiH . \EN{0090140033}droNa hantaaraM ugreshhuH punarvivyaadha saptabhiH .. \SC.. \EN{0090140041}dhR^ishhTadyumnastu samare balavaan.h dR^iDha vikramaH . \EN{0090140043}saptatyaa vishikhaanaaM vai duryodhanamapiiDayat.h .. \SC.. \EN{0090140051}piiDitaM prekshya raajaanaM sodaryaa bharata R^ishhabha . \EN{0090140053}mahatyaa senayaa saardhaM parivavruH sma paarshhatam.h .. \SC.. \EN{0090140061}sa taiH parivR^ito shuuraiH sarvato.atirathairbhR^isham.h . \EN{0090140063}vyacharat.h samare raajan.h darshayan.h hasta laaghavam.h .. \SC.. \EN{0090140071}shikhaNDii kR^ita varmaaNaM gautamaM cha mahaa ratham.h . \EN{0090140073}prabhadrakaiH samaayukto yodhayaamaasa dhanvinau .. \SC.. \EN{0090140081}tatraapi sumahad.h yuddhaM ghora ruupaM vishaaM pate . \EN{0090140083}praaNaan.h sa.ntyajataaM yuddhe praaNa dyuutaabhidevane .. \SC.. \EN{0090140091}shalyastu shara varshhaaNi vimuJNchan.h sarvato disham.h . \EN{0090140093}paaNDavaan.h piiDayaamaasa sasaatyaki vR^ikodaraan.h .. \SC.. \EN{0090140101}tathobhau cha yamau yuddhe yama tulya paraakramau . \EN{0090140103}yodhayaamaasa raajendra viiryeNa cha balena cha .. \SC..10 \EN{0090140111}shalya saayaka nunnaanaaM paaNDavaanaaM mahaa mR^idhe . \EN{0090140113}traataaraM naadhyagachchhanta kechchit.h tatra mahaa rathaaH .. \SC.. \EN{0090140121}tatastu nakulaH shuuro dharma raaje prapiiDite . \EN{0090140123}abhidudraava vegena maatulaM maadri nandanaH .. \SC.. \EN{0090140131}sa.nchhaadya samare shalyaM nakulaH para viirahaa . \EN{0090140133}vivyaadha chainaM dashabhiH smayamaanaH stanaantare .. \SC.. \EN{0090140141}sarva paarashavairbaaNaiH karmaara parimaarjitaiH . \EN{0090140143}svarNa pu.nkhaiH shilaa dhautairdhanuryantra prachoditaiH .. \SC.. \hash \EN{0090140151}shalyastu piiDitastena svastriiyeNa mahaatmanaa . \EN{0090140153}nakulaM piiDayaamaasa svasriiyeNa mahaatmanaa .. \SC.. \EN{0090140161}tato yudhishhThiro raajaa bhiima seno.atha saatyakiH . \EN{0090140164}sahadevashcha maadreyo madra raajaM upaadravan.h .. \SC.. \EN{0090140171}taan.h aapatataivaashu puurayaanaan.h rataH svanaiH . \hash \EN{0090140173}dishashcha pradishashchaiva kaMpayaanaa.nshcha mediniim.h . \EN{0090140175}pratijagraaha samare senaa patiramitrajit.h .. \SC.. \EN{0090140181}yudhishhThiraM tribhirviddhvaa bhiimasenaM cha saptabhiH . \EN{0090140183}saatyakiM cha shatenaajau sahadevma tribhiH sharaiH .. \SC.. \EN{0090140191}tatastu sasharaM chaapaM nakulasya mahaatmanaH . \EN{0090140193}madreshvaraH kshurapreNa tadaa chichchheda maarishha . \hash \EN{0090140195}tad.h ashiiryata vichchhinnaM dhanuH shalyasya saayakaiH .. \SC.. \EN{0090140201}athaanyad.h dhanuraadaaya maadrii putro mahaa rathaH . \EN{0090140203}madra raaja rathaM tuurNaM puurayaamaasa patribhiH .. \SC..20 \EN{0090140211}yudhishhThirastu madreshaM sahadevashcha maarishha . \EN{0090140213}dashabhirdashabhirbaaNairurasyenamavidhyataam.h .. \SC.. \EN{0090140221}bhiima senastataH shhashhTyaa saatyakirnavabhiH sharaiH . \EN{0090140223}madra raajamabhidrutya jaghnatuH ka.nka patribhiH .. \SC.. \EN{0090140231}madra raajastataskruddhaH saatyakiM navabhiH sharaiH . \EN{0090140233}vivyaadha bhuuyaH saptatyaa sharaaNaaM nata parvaNaam.h .. \SC.. \EN{0090140241}athaasya sasharaM chaapaM mushhTau chichchheda maarishha . \EN{0090140243}hayaa.nshcha chaturaH sa.nkhye preshhayaamaasa mR^ityave .. \SC.. \EN{0090140251}virathaM saatyakiM kR^itvaa madra raajo mahaa balaH . \EN{0090140253}vishikhaanaaM shatenainamaajaghaana samantataH .. \SC.. \EN{0090140261}maadrii putrau tu samrabdhau bhiima senaM cha paaNDavam.h . \EN{0090140263}yudhishhThiraM cha kauravya vivyaadha dashabhiH sharaiH .. \SC.. \EN{0090140271}tatraadbhutamapashyaama madra raajasya paurushham.h . \EN{0090140273}yad.h enaM sahitaaH paarthaa naabhyavartanta samyuge .. \SC.. \EN{0090140281}athaanyaM rathamaasthaaya saatyakiH satya vikramaH . \EN{0090140283}piiDitaan.h paaNDavaan.h dR^ishhTvaa madra raaja vashaM gataan.h . \hash \EN{0090140285}abhidudraava vegena madraaNaamadhipaM balii .. \SC.. \hash \EN{0090140291}aapatantaM rathaM tasya shalyaH samiti shobhanaH . \EN{0090140293}pratyudyatau rathenaiva matto mattamiva dvipam.h .. \SC.. \EN{0090140301}sa saamnipaatastumulo babhuuvaadbhuta darshanaH . \EN{0090140303}saatyakeshchaiva shuurasya madraaNaamadhipasya cha . \EN{0090140305}yaadR^isho vai puraa vR^ittaH shaMbaraamara raajayoH .. \SC..30 \EN{0090140311}saatyakiH prekshya samare madra raajaM vyavasthitam.h . \EN{0090140313}vivyaadha dashabhirbaaNaistishhTha tishhTheti chaabraviit.h .. \SC.. \EN{0090140321}madra raajastu subhR^ishaM viddhastena mahaatmanaa . \EN{0090140323}saatyakimM prativivyaadha chitra pu.nkhaiH shitaiH sharaiH .. \SC.. \EN{0090140331}tataH paarthaa maheshhvaasaaH saatvataabhisR^itaM nR^ipam.h . \EN{0090140333}abhyadravan.h rathaistuurNaM maatulaM vadha kaamyayaa .. \SC.. \hash \EN{0090140341}tataasiit.h paraamardastumulaH shoNitodakaH . \hash \EN{0090140343}shuuraaNaaM yudhyamaanaanaaM si.nhaanaamiva nardataam.h .. \SC.. \EN{0090140351}teshhaamaasiin.h mahaa raaja vyatikshepaH parasparam.h . \EN{0090140353}si.nhaanaamaamishhepsuunaaM kuujataamiva samyuge .. \SC.. \EN{0090140361}teshhaaM baaNa sahasra oghairaakiirNaa vasudhaa.abhavat.h . \EN{0090140363}antarikshaM cha sahasaa baaNa bhuutamabhuut.h tadaa .. \SC.. \EN{0090140371}sharaandha kaaraM bahudhaa kR^itaM tatra samantataH . \EN{0090140373}abbhrachchhaayeva sa.njaGYe sharairmuktairmahaatmabhiH .. \SC.. \EN{0090140381}tatra raajan.h sharairmuktairnirmuktairiva pannagaiH . \EN{0090140383}svarNa pu.nkhaiH prakaashadbhirvyarochanta dishastathaa .. \SC.. \EN{0090140391}tatraadbhutaM paraM chakre shalyaH shatru nibarhaNaH . \EN{0090140393}yad.h ekaH samare shuuro yodhayaamaasa vai bahuun.h .. \SC.. \hash \EN{0090140401}madra raaja bhujotsR^ishhTaiH ka.nka barhiNa vaajitaiH . \EN{0090140403}saMpatadbhiH sharairghorairavaakiiryata medinii .. \SC..40 \EN{0090140411}tatra shalya rathaM raajan.h vicharantaM mahaa.a.ahave . \EN{0090140413}apashyaama yathaa puurvaM shakrasyaasura sa.nkshaye .. \SC.. (iti)\medskip\hrule\medskip %41 \EN{0090150011}tatha sainyaastava vibho madra raaja puraskR^itaaH . {shh} \EN{0090150013}punarabhyadravan.h paarthaan.h vegena mahataa raNe .. \SC.. \hash \EN{0090150021}piiDitaastaavakaaH sarve pradhaavanto raNotkaTaaH . \hash \EN{0090150023}kshaNenaiva cha paarthaa.nste bahutvaat.h samaloDayan.h .. \SC.. \EN{0090150031}te vadhyamaanaaH kurubhiH paaNDavaa naavatasthire . \EN{0090150033}nivaaryamaaNaa bhiimena pashyatoH kR^ishhNa paarthayoH .. \SC.. \EN{0090150041}tato dhana.njayaH kruddhaaH kR^ipaM saha padaanugaiH . \EN{0090150043}avaakirat.h shara ogheNa kR^ita varmaaNameva cha .. \SC.. \EN{0090150051}shakuniM sahadevastu saha sainyamavaarayat.h . \EN{0090150053}nakulaH paarshvataH sthitvaa madra raajamavaikshata .. \SC.. \EN{0090150061}draupadeyaa narendraa.nshcha bhuuyishhThaM samavaarayan.h . \EN{0090150063}droNa putraM cha paaJNchaalyaH shikhaaNDii samavaarayat.h .. \SC.. \EN{0090150071}bhiima senastu raajaanaM gadaapaaNiravaarayat.h . \EN{0090150073}shalyaM tu saha sainyena kuntii putro yudhishhThiraH .. \SC.. \EN{0090150081}tataH samabhavad.h yuddhaM sa.nsaktaM tatra tatra ha . \EN{0090150083}taavakaanaaM pareshhaaM cha sa.ngraameshhvanivartinaam.h .. \SC.. \EN{0090150091}tatra pashyaamahe karma shalyasyaatimahad.h raNe . \EN{0090150093}yad.h ekaH sarva sainyaani paaNDavaanaamayudhyata .. \SC.. \EN{0090150101}vyadR^ishyata tadaa shalyo yudhishhThira samiipataH . \EN{0090150103}raNe chandra samo.abhyaashe sharaishcharaiva grahaH .. \SC..10 \hash \EN{0090150111}piiDayitvaa tu raajaanaM sharairaashii vishhopamaiH . \EN{0090150113}abhyadhaavat.h punarbhiimaM shara varshhairavaakirat.h .. \SC.. \hash \EN{0090150121}tasya tal laaghavaM dR^ishhTvaa tathaiva cha kR^itaastrataam.h . \EN{0090150123}apuujayann.h aniikaani pareshhaaM taavakaani cha .. \SC.. \EN{0090150131}piiDyamaanaastu shalyena paaNDavaa bhR^isha vikshataaH . \EN{0090150133}praadravanta raNaM hitvaa kroshamaane yudhishhThire .. \SC.. \EN{0090150141}vadhyamaaneshhvaniikeshhu madra raajena paaNDavaH . \EN{0090150143}amarshha vashamaapanno dharma raajo yudhishhThiraH . \EN{0090150145}tataH paurushhamaasthaaya madra raajamapiiDayat.h .. \SC.. \EN{0090150151}jayo vaa.astu vadho veti kR^ita buddhirmahaa rathaH . \EN{0090150153}samaahuuyaabraviit.h sarvaan.h bhraatR^In.h kR^ishhNaM cha maadhavam.h .. \SC.. \hash \EN{0090150161}bhiishhmo droNashcha karNashcha ye chaanye pR^ithivii kshitaH . \EN{0090150163}kauravaarthe paraakraantaaH sa.ngraame nidhanaM gataaH .. \SC.. \EN{0090150171}yathaa bhaagaM yathotsaahaM bhavantaH kR^ita paurushhaaH . \EN{0090150173}bhaago.avashishhTaiko.ayaM mama shalyo mahaa rathaH .. \SC.. \hash \EN{0090150181}so.ahamadya yudhaa jetumaasha.nse madrakeshvaram.h . \EN{0090150183}tatra yan.h maanasaM mahyaM tat.h saarvaM nigadaami vaH .. \SC.. \EN{0090150191}chakra rakshaavimau shuurau mama maadravatii sutau . \EN{0090150193}ajeyau vaasavenaapi samare viira sammatau .. \SC.. \EN{0090150201}saadhvimau maatulaM yuddhe kshatra dharma puraskR^itau . \EN{0090150203}mad.h arthaM pratiyudhyetaaM maanaarhau satya sa.ngarau .. \SC..20 \EN{0090150211}maaM vaa shalyo raNe hantaa taM vaa.ahaM bhadramastu vaH . \EN{0090150213}iti satyaamimaaM vaaNiiM loka viiraa nibodhata .. \SC.. \EN{0090150221}yotsye ahaM maatulenaadya kshatra dharmeNa paarthivaaH . \EN{0090150223}svayaM samabhisa.ndhaaya vijayaayetaraaya vaa .. \SC.. \EN{0090150231}tasya me abhyadhikaM shastraM sarvopakaraNaani cha . \EN{0090150233}samyuJNjantu raNe kshipraM shaastravad.h ratha yojakaaH .. \SC.. \EN{0090150241}shaineyo dakshiNaM chakraM dhR^ishhTadyumnastathottaram.h . \EN{0090150243}pR^ishhTha gopo bhavatvadya mama paartho dhana.njayaH .. \SC.. \EN{0090150251}puraHsaro mamaadyaastu bbhiimaH shastra bhR^itaaM varaH . \EN{0090150253}evamabhyadhikaH shalyaad.h bhavishhyaami mahaa mR^idhe .. \SC.. \EN{0090150261}evaM uktaastathaa chakruH sarve raaGYaH priyaishhiNaH . \EN{0090150263}tatha praharshhaH sainyaanaaM punaraasiit.h tadaa nR^ipa .. \SC.. \EN{0090150271}paaJNchaalaanaaM somakaanaaM matsyaanaaM cha visheshhataH . \EN{0090150273}pratiGYaaM taaM cha sa.ngraame dharma raajasya puurayan.h .. \SC.. \EN{0090150281}tataH sha.nkhaa.nshcha bheriishcha shatashashchaiva pushhkaraan.h . \EN{0090150283}avaadayanta paaJNchaalaaH si.nha naadaa.nshcha nedire .. \SC.. \EN{0090150291}te abhyadhaavanta samrabdhaa madra raajaM tarasvinaH . \EN{0090150293}mahataa harshhajenaatha naadena kuru pu.ngavaaH .. \SC.. \EN{0090150301}hraadena gaja ghaNTaanaaM sha.nkhaanaaM ninadena cha . \EN{0090150303}tuurya shabdena mahataa naadayantashcha mediniim.h .. \SC..30 \EN{0090150311}taan.h pratyagR^ihNaat.h putraste madra raajashcha viiryavaan.h . \EN{0090150313}mahaa meghaan.h iva bahuun.h shailaavastodayaavubhau .. \SC.. \EN{0090150321}shalyastu samara shlaaghii dharma raajamari.ndamam.h . \EN{0090150323}vavarshha shara varshheNa varshheNa maghavaan.h iva .. \SC.. \EN{0090150331}tathaiva kuru raajo.api pragR^ihya ruchiraM dhanuH . \EN{0090150333}droNopadeshaan.h vividhaan.h darshayaano mahaa manaaH .. \SC.. \EN{0090150341}vavarshhaa shara varshhaaNi chitraM laghu cha sushhThu cha . \EN{0090150343}na chaasya vivaraM kashchid.h dadarsha charato raNe .. \SC.. \EN{0090150351}taavubhau vividhairbaaNaistatakshaate parasparam.h . \EN{0090150353}shaarduulaavaamishha prepshhuu paraakraantaavivaahave .. \SC.. \EN{0090150361}bhiimastu tava putreNa raNa shauNDena sa.ngataH . \EN{0090150363}paaJNchaalyaH saatyakishchaiva maadrii putrau cha paaNDavau . \EN{0090150365}shakuni pramukhaan.h viiraan.h pratyagR^ihNan.h samantataH .. \SC.. \EN{0090150371}tad.h aasiit.h tumulaM yuddhaM punareva jayaishhiNaam.h . \EN{0090150373}taavakaataaM pareshhaaM cha raajan.h durmantrite tava .. \SC.. \EN{0090150381}duryodhanastu bhiimasya shareNaanata parvaNaa . \EN{0090150383}chichchhedaadishya sa.ngraame dhvajaM hema vibhuushHshhitam.h .. \SC.. \EN{0090150391}saki.nkiNika jaalena mahataa chaaru darshanaH . \EN{0090150393}papaata ruchiraH si.nho bhiima senasya naanadan.h .. \SC.. \EN{0090150401}punashchaasya dhanushchitraM gaja raaja karopamam.h . \EN{0090150403}kshureNa shita dhaareNa prachakarta naraadhipaH .. \SC..40 \EN{0090150411}sachchhinna dhanvaa tejasvii ratha shaktyaa sutaM tava . \EN{0090150413}bibhedorasi vikramya sa rathopasthaavishat.h .. \SC.. \hash \EN{0090150421}tasmin.h mohamanupraapte punareva vR^ikodaraH . \EN{0090150423}yantureva shiraH kaayaat.h kshurapreNaaharat.h tadaa .. \SC.. \EN{0090150431}hata suutaa hayaastasya rathamaadaaya bhaarata . \EN{0090150433}vyadravanta disho raajan.h haahaa kaarastadaa.abhavat.h .. \SC.. \EN{0090150441}tamabhyadhaavat.h traaNaarthaM droNa putro mahaa rathaH . \EN{0090150443}kR^ipashcha kR^ita varmaa cha putraM te abhipariipsavaH .. \SC.. \EN{0090150451}tasmin.h vilulite sainye trastaastasya padaanugaaH . \EN{0090150453}gaaNDiiva dhanvaa visphaarya dhanustaan.h ahanat.h sharaih.. \SC.. \EN{0090150461}yudhishhThirastu madreshamabhyadhaavad.h amarshhitaH . \EN{0090150463}svayaM sa.nchodayann.h ashvaan.h danta varNaan.h mano javaan.h .. \SC.. \EN{0090150471}tatraadbhutamapashyaama kuntii putre yudhishhThire . \EN{0090150473}puraa bhuutvaa mR^idurdaanto yat.h tadaa daaruNo.abhavat.h .. \SC.. \EN{0090150481}vivR^itaakshashcha kaunteyo vepamaanashcha manyunaa . \EN{0090150483}chichchheda yodhaan.h nishitaiH sharaiH shata sahasrashaH .. \SC.. \EN{0090150491}yaaM yaaM pratyudyayau senaaM taaM taaM jyeshhThaH sa paaNDavaH . \EN{0090150493}sharairapaatayad.h raajan.h giriin.h vajrairivottamaiH .. \SC.. \EN{0090150501}saashva suuta dhvaja rathaan.h rathinaH paatayan.h bahuun.h . \EN{0090150503}aakriiDad.h eko balavaan.h pavanastoyadaan.h iva .. \SC..50 \EN{0090150511}saashvaarohaa.nshcha turagaan.h pattii.nshchaiva sahasrashaH . \EN{0090150513}vyapothayata sa.ngraame kruddho rudraH pashuun.h iva .. \SC.. \EN{0090150521}shuunyamaayodhanaM kR^itvaa shara varshhaiH samantataH . \EN{0090150523}abhyadravata madreshaM tishhTha shalyeti chaabraviit.h .. \SC.. \EN{0090150531}tasya tachcharitaM dR^ishhTvaa sa.ngraame bhiima karmaNaH . \EN{0090150533}vitresustaavakaaH sarve shalyastvenaM samabhyayaat.h .. \SC.. \EN{0090150541}tatastau tu susamrabdhau pradhmaapya salilodbhavau . \EN{0090150543}saamaahuuya tadaa.anyonyaM bhartsayantau samiiyatuH .. \SC.. \EN{0090150551}shalyastu shara varshheNa yudhishhThiramavaakirat.h . \EN{0090150553}madra raajaM cha kaunteyaH shara varshhairavaakirat.h .. \SC.. \EN{0090150561}vyadR^ishyetaaM tadaa raajan.h ka.nka patribhiraahave . \EN{0090150563}udbhinna rudhirau shuurau madra raaja yudhishhThirau .. \SC.. \EN{0090150571}pushhpitaaviva rejaate vane shalmali ki.nshukaa . \EN{0090150573}diipyaamaanau mahaatmaanau praaNayoryuddha durmadau .. \SC.. \hash \EN{0090150581}dR^ishhTvaa sarvaaNi sainyaani naadhyavasya.nstayorjayam.h . \EN{0090150583}hatvaa madraadhipaM paartho bhokshyate adya vasu.ndharaam.h .. \SC.. \EN{0090150591}shalyo vaa paaNDavaM hatvaa dadyaad.h duryodhanaaya gaam.h . \EN{0090150593}iti iva nishchayo naabhuud.h yodhaanaaM tatra bhaarata .. \SC.. \EN{0090150601}pradakshiNamabhuut.h sarvaM dharma raajasya yudhyataH .. \SC..60 \EN{0090150611}tataH shara shataM shalyo mumochaashu yudhishhThire . \EN{0090150613}dhanushchaasya shitaagreNa baaNena nirakR^intata .. \SC.. \EN{0090150621}so.anyat.h kaarmukamaadaaya shalyaM shara shataistribhiH . \EN{0090150623}avidhyat.h kaarmukaM chaasya kshureNa nirakR^intata .. \SC.. \EN{0090150631}athaasya nijaghaanaashvaa.nshchaturo nata parvabhiH . \EN{0090150633}dvaabhyaamatha shitaagraabhyaaM ubhau cha paarshhNi saarathii .. \SC.. \EN{0090150641}tato.asya diipyamaanena piitena nishitena cha . \EN{0090150643}pramukhe vartamaanasya bhallenaapaaharad.h dhvajam.h . \EN{0090150645}tataH prabhagnaM tat.h sainyaM dauryodhanamariM dama .. \SC.. \EN{0090150651}tato madraadhipaM drauNirabhyadhaavat.h tathaa kR^itam.h . \EN{0090150653}aaropya chainaM sva rathaM tvaramaaNaH pradudruve .. \SC.. \EN{0090150661}muhuurtamiva tau gatvaa nardamaane yudhishhThire . \EN{0090150663}sthitvaa tato madra patiranyaM syandanamaasthitaH .. \SC.. \EN{0090150671}vidhivat.h kalpitaM shubhraM mahaa.aMbuda ninaadinam.h . \EN{0090150673}sajja yantropakaraNaM dvishhataaM loma harshhaNam.h .. \SC.. (iti)\medskip\hrule\medskip %67 \EN{0090160011}athaanyad.h dhanuraadaaya balavad.h vegavattaram.h . {shh} \EN{0090160013}yudhishhThiraM madra patirviddhvaa si.nhaivaanadat.h .. \SC.. \hash \EN{0090160021}tataH sa shara varshheNa parjanyaiva vR^ishhTimaan.h . \hash \EN{0090160023}abhyavarshhad.h ameyaatmaa kshatriyaan.h kshatriya R^ishhabhaH .. \SC.. \EN{0090160031}saatyakiM dashabhirviddhvaa bhiima senaM tribhiH sharaiH . \EN{0090160033}sahadevaM tribhirviddhvaa yudhishhThiramapiiDayat.h .. \SC.. \EN{0090160041}taa.nstaan.h anyaan.h maheshhvaasaan.h saashvaan.h saratha kuJNjaraan.h . \EN{0090160043}kuJNjaraan.h kuJNjaraarohaan.h ashvaan.h ashva prayaayinaH . \EN{0090160045}rathaa.nshcha rathibhiH saardhaM jaghaana rathinaaM varaH .. \SC.. \EN{0090160051}baahuu.nshchichchheda cha tathaa saayudhaan.h ketanaani cha . \EN{0090160053}chakaara cha mahiiM yodhaistiirNaaM vediiM kushairiva .. \SC.. \EN{0090160061}tathaa tamari sainyaani ghnantaM mR^ityumivaantakam.h . \EN{0090160063}parivavrurbhR^ishaM kruddhaaH paaNDu paaJNchaala somakaaH .. \SC.. \EN{0090160071}taM bhiima senashcha shineshcha naptaa . maadhryaashcha putrau purushha praviirau . \EN{0090160073}samaagataM bhiima balena raaGYaa . paryaapuranyonyamathaahvayantaH .. \SC.. \hash \EN{0090160081}tatastu shuuraaH samare narendram.h . madreshvaraM praapya yudhaaM varishhTham.h . \EN{0090160083}aavaaryaa chainaM samare nR^i viiraa . jaghnuH sharaiH patribhirugra vegaiH .. \SC.. \EN{0090160091}samrakshito bhiima senena raajaa . maadrii sutaabhyaamatha maadhavena . \hash \EN{0090160093}madraadhipaM patribhirugra vegaiH . stanaa.antare dhaarma suto nijaghne .. \SC.. \EN{0090160101}tato raNe taavakanaaM ratha oghaaH . saamiikshya madraadhipatiM sharaartam.h . \EN{0090160103}paryaavavruH pravaraaH sarvashashcha . duryodhanasyaanumate samantaat.h .. \SC..10 \hash \EN{0090160111}tato drutaM madra janaadhipo raNe . yudhishhThiraM saptabhirabhyavidhyat.h . \EN{0090160113}taM chaapi paartho navabhiH pR^ishhatkaiH . vivyaadha raaja.nstumule mahaatmaa .. \SC.. \hash \EN{0090160121}aakarNa puurNaayata saMprayuktaiH . sharaistadaa sa.nyati taila dhautaiH . \EN{0090160123}anyonyamaachchhaadayataaM mahaa rathau . madraadhipashchaapi yudhishhThirashcha .. \SC.. \EN{0090160131}tatastu tuurNaM samare mahaa rathau . parasparasyaantaramiikshamaaNau . \EN{0090160133}sharairbhR^ishaM vivyadhaturnR^ipottamau . mahaa balau shatrubhirapradhR^ishhyau .. \SC.. \EN{0090160141}tayordhanurjyaa tala nisvano mahaan.h . mahendra vajraashani tulya nisvanaH . \EN{0090160143}parasparaM baaNa gaNairmahaatmanoH . pravarshhatormadrapa paaNDu viirayoH .. \SC.. \hash \EN{0090160151}tau cheraturvyaaghra shishu prakaashau . mahaa vaneshhvaamishha gR^iddhinaaviva . \EN{0090160153}vishhaaNinau naaga varaavivobhau . tatakshatuH samyuga jaata darpau .. \SC.. \EN{0090160161}tatastu madraadhipatirmahaatmaa . yudhishhThiraM bhiima balaM prasahya . \EN{0090160163}vivyaadha viiraM hR^idaye ativegam.h . shareNa suuryaagni sama prabheNa .. \SC.. \EN{0090160171}tato.atividdho.atha yudhishhThiro.api . susaMprayuktena shareNa raajan.h . \EN{0090160173}jaghaana madraadhipatiM mahaatmaa . mudaM cha lebhe R^ishhabhaH kuruuNaam.h .. \SC.. \EN{0090160181}tato muhuurtaad.h iva paarthivendro . labdhvaa sa.nGYaaM krodhaa samrakta netraH . \EN{0090160183}shatena paarthaM tvarito jaghaana . sahasra netra pratima prabhaavaH .. \SC.. \EN{0090160191}tvara.nstato dharma suto mahaatmaa . shalyasya kruddho navabhiH pR^ishhatkaiH . \EN{0090160193}bhittvaa hyurastapaniiyaM cha varma . jaghaana shhaDbhistvaparaiH pR^ishhaatkaiH .. \SC.. \EN{0090160201}tatastu madraadhipatiH prahR^ishhTo . dhanurvikR^ishhya vyasR^ijat.h pR^ishhatkaan.h . \EN{0090160203}dvaabhyaaM kshuraabhyaaM cha tathaiva raaGYash . chichchheda chaapaM kuru pu.ngavasya .. \SC..20 \EN{0090160211}navaM tato.anyat.h saamare pragR^ihya . raajaa dhanurghorataraM mahaatmaa . \EN{0090160213}shalyaM tu viddhvaa nishitaiH samantad.h . yathaa mahendro namuchiM shitaagraiH .. \SC.. \EN{0090160221}tatastu shalyo navabhiH pR^ishhatkaiH . bhiimasya raaGYashcha yudhishhThirasya . \EN{0090160223}nikR^itya raukme paTu varmaNii tayoH . vidaarayaamaasa bhujau mahaatmaa .. \SC.. \EN{0090160231}tato.apareNa jvalitaarka tejasaa . kshureNa raaGYo dhanurunmamaatha . \EN{0090160233}kR^ipashcha tasyaiva jaghaana suutam.h . shhaDbhiH sharaiH so.abhimukhaM papaata .. \SC.. \EN{0090160241}madraadhipashchaapi yudhishhThirasya . sharaishchaturbhirnijaghaana vaahaan.h . \hash \EN{0090160243}vaahaa.nshcha hatvaa vyakaron.h mahaatmaa . yodha kshayaM dharma sutasya raaGYaH .. \SC.. \EN{0090160251}tathaa kR^ite raajani bhiima seno . madraadhipasyaashu tato mahaatmaa . \EN{0090160253}chhittvaa dhanurvegavataa shareNa . dvaabhyaamavidhyat.h subhR^ishaM narendram.h .. \SC.. \EN{0090160261}athaapareNaasya jahaara yantuH . kaayaat.h shiraH samnahaniiya madhyaat.h . \EN{0090160263}jaghaana chaashvaa.nshchaturaH sa shiighram.h . tathaa bhR^ishaM kupito bhiimasenaH .. \SC.. \EN{0090160271}tamagraNiiH sarva dhanurdharaaNaam.h . ekaM charantaM saamare ativegam.h . \EN{0090160273}bhiimaH shatena vyakirat.h sharaaNaam.h . maadrii putraH sahadevastathaiva .. \SC.. \EN{0090160281}taiH saayakairmohitaM viikshya shalyam.h . bhiimaH sharairasya chakarta varma . \hash \EN{0090160283}sa bhiima senena nikR^itta varmaa . madraadhipashcharma sahasra taaram.h .. \SC.. \EN{0090160291}pragR^ihya khaDgaM cha rathaan.h mahaatmaa . praskandya kuntii sutamabhyadhaavat.h . \EN{0090160293}chhittva ratheshhaaM nakulasya so.atha . yudhishhThiraM bhiima balo.abbhyadhaavat.h .. \SC.. \EN{0090160301}taM chaapi raajaanamathotpatantam.h . kruddhaaM yathaivaantakamaapatantam.h . \EN{0090160303}dhR^ishhTadyumno draupadeyaaH shikhaNDii . shineshcha naptaa sahasaa pariiyuH .. \SC..30 \EN{0090160311}athaasya charmaapratimaM nyakR^intad.h . bhiimo mahaatmaa dashabhiH pR^ishhatkaH . \EN{0090160313}khaDgaM cha bhallairnichakarta mushhTau . nadan.h prahR^ishhTastava sinya madhye .. \SC.. \EN{0090160321}tat.h karma bhiimasya samiikshya hR^ishhTaaH . te paaNDavaanaaM pravaraa ratha oghaaH . \EN{0090160323}naadaM cha chakrurbhR^ishaM utsmayantaH . sha.nkhaa.nshcha dadhmuH shashi sa.nnikaashaan.h .. \SC.. \EN{0090160331}tenaatha shabdena vibhiishhaNena . tavaabhitaptaM balamaprahR^ishhTam.h . \EN{0090160333}svedaabhibhuutaM rudhirokshitaa.ngam.h . visa.nGYa kalpaM cha tathaa vishhaaNNam.h .. \SC.. \EN{0090160341}sa madra raajaH sahasaa.avakiirNo . bhiimaagragaiH paaNDava yodha mukhyaiH . \EN{0090160343}yudhishhThirasyaabhimukhaM javena . si.nho yathaa mR^iga hetoH prayaataH .. \SC.. \EN{0090160351}sa dharma raajo nihataashva suutam.h . krodhena diipta jvalana prakaasham.h . \EN{0090160353}dR^ishhTvaa tu madraadhipatiM sa tuurNam.h . samabhyadhaavat.h tamariM balena .. \SC.. \EN{0090160361}govinda vaakyaM tvaritaM vichintya . dadhre matiM shalya vinaashanaaya . \EN{0090160363}sa dharma raajo nihataashva suute . rathe tishhThan.h shaktimevaabhikaa.nkshan.h .. \SC.. \EN{0090160371}tachchaapi shalyasyaa nishamya karma . mahaatmano bhagamathaavashishhTam.h . \EN{0090160373}smR^itva maanaH shalya vadhe yataatmaa . yathoktamindraavarajasya chakre .. \SC.. \EN{0090160381}sa dharma raajo maNi hema daNDaam.h . jagraaha shaktiM kanaka prakaashaam.h . \hash \EN{0090160383}netre cha diipte sahasaa vivR^itya . madraadhipaM kruddhaa manaa niraikshat.h .. \SC.. \EN{0090160391}niriikshito vai nara deva raaGYaa . puutaatmanaa nirhR^ita kalmashheNa . \hash \EN{0090160393}abhuun.h na yad.h bhasmasaan.h madra raajaH . tad.h adbhutaM me pratibhaati raajan.h .. \SC.. \hash \EN{0090160401}tatastu shaktiM ruchirogra daNDaam.h . maNi pravalojjvalitaaM pradiiptaam.h . \hash \EN{0090160403}chikshepa vegaat.h subhR^ishaM mahaatmaa . madraadhipaaya pravaraH kuruuNaam.h .. \SC..40 \EN{0090160411}diiptaamathainaaM mahataa balena . savisphu li.ngaaM sahasaa patantiim.h . \EN{0090160413}praiksHshhanta sarve kuravaH sametaa . yathaa yugaante mahatiimivolkaam.h .. \SC.. \EN{0090160421}taaM kaala raatriimiva paasha hastaam.h . yamasya dhatriimiva chogra ruupaam.h . \EN{0090160423}sabrahma daNDa pratimaamamoghaam.h . sasarja yatto yudhi dharma raajaH .. \SC.. \EN{0090160431}gandha srag.h agryaasana paana bhojanaiH . abhyarchitaaM paaNDu sutaiH prayatnaat.h . \EN{0090160433}saMvartakaagni pratimaaM jvalantiim.h . kR^ityaamatharvaa.ngirasiimivograam.h .. \SC.. \EN{0090160441}iishaana hetoH pratinirmitaaM taam.h . tvashhTaa ripuuNaamasudeha bhakshaam.h . \EN{0090160443}bhuumyantarikshaadi jalaashayaani . prasahya bhuutaani nihantumiishaam.h .. \SC.. \EN{0090160451}gghaNTaa pataakaa maNi vajra bhaajam.h . vaiDuurya chitraaM tapaniiya daNDaam.h . \EN{0090160453}tvashhTraa prayatnaan.h niyamena klR^iptaam.h . brahma dvishhaamanta kariimamoghaam.h .. \SC.. \EN{0090160461}bala prayatnaad.h adhiruuDha vegaam.h . mantraishcha ghorairabhimantrayitvaa . \EN{0090160463}sasarja maargeNa cha taaM pareNa . vadhaaya madraadhipatertadaaniim.h .. \SC.. \EN{0090160471}hato.asyasaavityabhigarjamaano . rudro.antakaayaanta karaM yatheshhum.h . \hash \EN{0090160473}prasaarya baahuM sudR^iDhaM supaaNim.h . krodhena nR^ityann.h ivaa dhaarma raajaH .. \SC.. \EN{0090160481}taaM sarva shaktyaa prahitaaM sa shaktim.h . yudhishhThireNaaprati vaarya viiryaam.h . \EN{0090160483}pratigrahaayaabhinanarda shalyaH . samyag.h ghutaamagnirivaajya dhaaraam.h .. \SC.. \hash \EN{0090160491}saa tasya marmaaNi vidaarya shubhram.h . uro vishaalaM cha tathaiva varma . \EN{0090160493}vivesha gaaM toyamivaaprasaktaa . yasho vishaalaM nR^ipaterdahantii .. \SC.. \EN{0090160501}naasaakshi karNaasya viniHsR^itena . prasyandataa cha vraNa saMbhavena . \EN{0090160503}sa.nsikta gaatro rudhireNa so.abhuut.h . krauJNcho yathaa skanda hato mahaa.adriH .. \SC..50 \EN{0090160511}prasaarya baahuu sa rathaad.h gato gaam.h . sa.nchhinna varmaa kuru nandanena . \EN{0090160513}mahendra vaaha pratimo mahaatmaa . vajraahataM shR^i.ngamivaachalasya .. \SC.. \EN{0090160521}baahuu prasaaryaabhimukho dharma raajasya madra raaT . \EN{0090160523}tato nipatito bhuumaavindra dhvajaivochchhritaH .. \SC.. \hash \EN{0090160531}sa tathaa bhinna sarvaa.ngo rudhireNa samukshitaH . \EN{0090160533}pratyudgataiva premNaa bhuumyaa saa nara pu.ngavaH .. \SC.. \hash \EN{0090160541}priyayaa kaantayaa kaantaH patamaanaivorasi . \hash \EN{0090160543}chiraM bhuktvaa vasumatiiM priyaaM kaantaamiva prabhuH . \hash \EN{0090160545}sarvaira.ngaiH samaashlishhya prasuptaiva so.abhavat.h .. \SC.. \hash \EN{0090160551}dharmyee dharmaatmanaa yuddhe nihato dharma suununaa . \EN{0090160553}samyagg.h hutaiva svishhTaH prashaanto.agnirivaadhvare .. \SC.. \hash \EN{0090160561}shaktyaa vibhinna hR^idayaM vipra viddhaayudha dhvajam.h . \EN{0090160563}sa.nshaantamapi madreshaM lakshmiirnaiva vyamuJNchata .. \SC.. \EN{0090160571}tato yudhishhThirashchaapamaadaayendra dhanushh prabham.h . \EN{0090160573}vyadhamad.h dvishhataH sa.nkhye khaga raaD iva pannagaan.h . \hash \EN{0090160575}dehaasuun.h nishitairbhallai ripuuNaaM naashayan.h kshaNaat.h .. \SC.. \EN{0090160581}tataH praarthasya baaNa oghairaavR^itaaH sainikaastava . \EN{0090160583}nimiilitaakshaaH kshiNvanto bhR^ishamanyonyamarditaaH . \EN{0090160585}sa.nnyasta kavachaaH dehairvipatraayudha jiivitaaH .. \SC.. \EN{0090160591}tataH shalye nipatite madra raajaanujo yuvaa . \EN{0090160593}bhraatuH sarvairguNaistulyo rathii paaNDavamabhyayaat.h .. \SC.. \EN{0090160601}vivyaadha cha nara shreshhTho naaraachairbahubhistvaran.h . \EN{0090160603}hatasyaapachitiM bhraatushchikiirshhuryuddha durmadaH .. \SC..60 \EN{0090160611}taM vivyaadhaashugaiH shhaDbhirdharma raajastvarann.h iva . \hash \EN{0090160613}kaarmukaM chaasya chichchheda kshuraabhyaaM dhvajameva cha .. \SC.. \EN{0090160621}tato.asya diipyamaanena sudR^iDhena shitena cha . \EN{0090160623}pramukhe vartamaanasya bhallenaapaaharat.h shiraH .. \SC.. \EN{0090160631}sukuNDalaM tad.h dadR^ishe patamaanaM shiro rathaat.h . \EN{0090160633}puNya kshayamiva praapya patantaM svarga vaasinam.h .. \SC.. \EN{0090160641}tasyaapakR^ishhTa shiirshhaM tat.h shariiraM patitaM rathaat.h . \EN{0090160643}rudhireNaavasiktaa.ngaM dR^ishhTvaa sainyamabhajyata .. \SC.. \EN{0090160651}vichitra kavache tasmin.h hate madra nR^ipaanuje . \EN{0090160653}haahaa kaaraM vikurvaaNaaH kuravo vipradudruvuH .. \SC.. \EN{0090160661}shalyaanujaM hataM dR^ishhTvaa taavakaastyakta jiivitaaH . \EN{0090160663}vitresuH paaNDava bhayaad.h rajo dhvastaasstathaa bhR^ishham.h .. \SC.. \EN{0090160671}taa.nstathaa bhajyatastrastaan.h kauravaan.h bharata R^ishhabha . \hash \EN{0090160673}shinernaptaa kiran.h baaNairabhyavartata saatyakiH .. \SC.. \EN{0090160681}tamaayaantaM maheshhvaasamaprasahyaM duraasadam.h . \EN{0090160683}haardikyastvarito raajan.h pratyagR^ihNaad.h abhiitavat.h .. \SC.. \EN{0090160691}tau sametau mahaatmaanau vaarshhNeyaavaparaajitau . \EN{0090160693}haardikyaH saatyakishchaiva si.nhaaviva madotkaTau .. \SC.. \EN{0090160701}ishhubhirvimalaabhaasaishchhaadayantau parasparam.h . \EN{0090160703}archirhiriva suuryasya divaakara sama prabhau .. \SC..70 \EN{0090160711}chaapa maarga baloddhuutaan.h maargaNaan.h vR^ishhNi si.nhayoH . \EN{0090160713}aakaashe samapashyaama pata.ngaan.h iva shiighragaan.h .. \SC.. \hash \EN{0090160721}saatyakiM dashabhirviddhvaa hayaa.nshchaasya tribhiH sharaiH . \EN{0090160723}chaapamekena chichchheda haardikyo nata parvaNaa .. \SC.. \EN{0090160731}tan.h nikR^ittaM dhanuH shreshhThamapaasya shini pu.ngavaH . \EN{0090160733}anyad.h aadatta vegena vegavattaramaayudham.h .. \SC.. \EN{0090160741}tad.h aadaaya dhanuH shreshhThaM varishhThaH sarva dhanvinaam.h . \EN{0090160743}haardikyaM dashabhirbaaNaiH pratyavidhyat.h stanaantare .. \SC.. \EN{0090160751}tato rathaM yugeshhaaM cha chhittvaa bhallaiH susa.nyataiH . \EN{0090160753}ashvaa.nstasyaavadhiit.h tuurNaM ubhau cha paarshhNi saarathii .. \SC.. \EN{0090160761}madra raaje hate raajanvirathe kR^ita varmaNi . \EN{0090160763}duryodhana balaM sarvaM punaraasiit.h paraan.h mukham.h .. \SC.. \EN{0090160771}tat.h pare naavabudhyanta sainyena rajasaa vR^ite . \EN{0090160773}balaM tu hata bhuuyishhThaM tat.h tadaa.a.asiit.h paraan.h mukham.h .. \SC.. \EN{0090160781}tato muhuurtaat.h te apashyan.h rajo bhaumaM samutthitam.h . \EN{0090160783}vividhaiH shoNita sraavaiH prashaantaM purushha R^ishhabha .. \SC.. \EN{0090160791}tato duryodhano dR^ishhTvaa bhagnaM sva balamantikaat.h . \EN{0090160793}javenaapatataH paarthaan.h ekaH sarvaan.h avaarayat.h .. \SC.. \EN{0090160801}paaNDavaan.h sarathaan.h dR^ishhTvaa dhR^ishhTadyumnaM cha paarshhatam.h . \EN{0090160803}aanartaM cha duraadharshhaM shitairbaaNairavaakirat.h .. \SC..80 \EN{0090160811}taM pare naabhyavartanta martyaa mR^ityumivaagatam.h . \EN{0090160813}athaanyaM rathamaasthaaya haardikyo.api nyavartata .. \SC.. \EN{0090160821}tato yudhishhThiro raajaa tvaramaaNo mahaa rathaH . \EN{0090160823}chaturbhirnijaghaanaashvaan.h patribhiH kR^ita varmaNaH . \EN{0090160825}vivyaadha gautamaM chaapi shhaDbhirbhallaiH sutejanaiH .. \SC.. \EN{0090160831}ashvatthaamaa tato raaGYaa hataashvaM virathii kR^itam.h . \EN{0090160833}samapovaaha haardikyaM sva rathena yudhishhThiraat.h .. \SC.. \EN{0090160841}tataH shaaradvato.ashhTaabhiH pratyavidhyad.h yudhishhThiram.h . \EN{0090160843}vivyaadha chaashvaan.h nishitaistasyaashhTaabhiH shilii mukhaiH .. \SC.. \EN{0090160851}evametan.h mahaa raaja yuddha sheshhamavartata . \EN{0090160853}tava durmantrite raajan.h sahaputrasya bhaarata .. \SC.. \EN{0090160861}tasmin.h maheshHshhvaasa vare vishaste . sa.ngraama madhye kuru pu.ngavena . \EN{0090160863}parthaaH sametaaH parama prahR^ishhTaaH . sha.nkhaan.h pradadhmurhatamiikshya shalyam.h .. \SC.. \EN{0090160871}yudhishhThiraM cha prashasha.nsuraajau . puraa suraa vR^itra vadhe yathendram.h . \hash \EN{0090160873}chakrushcha naanaa vidha vaadya shabdaan.h . ninaadayanto vasudhaaM samantaat.h .. \SC.. (iti)\medskip\hrule\medskip %87 \EN{0090170011}shalye tu nihate raajan.h madra raaja padaanugaaH . {shh} \EN{0090170013}rathaaH sapta shataa viiraa niryayurmahato balaat.h .. \SC.. \EN{0090170021}duryodhanastu dviradamaaruhyaachala sa.nnibham.h . \EN{0090170023}chhattreNa dhriyamaaNena viijyamaanashcha chaamaraiH . \EN{0090170025}na gantavyaM na gantavyamiti madraan.h avaarayat.h .. \SC.. \EN{0090170031}duryodhanena te viiraa vaaryamaaNaaH punaH punaH . \EN{0090170033}yudhishhThiraM jighaa.nsantaH paaNDuunaaM praavishan.h balam.h .. \SC.. \EN{0090170041}te tu shuuraa mahaa raaja kR^ita chittaaH sma yodhane . \EN{0090170043}dhanuH shabdaM mahat.h kR^itvaa sahaayudhyanta paaNDavaiH .. \SC.. \EN{0090170051}shrutvaa tu nihataM shalyaM dharma putraM cha piiDitam.h . \EN{0090170053}madra raaja priye yuktairmadrakaaNaaM mahaa rathaiH .. \SC.. \EN{0090170061}aajagaama tataH paartho gaaNDiivaM vikshipan.h dhanuH . \EN{0090170063}puurayan.h ratha ghoshheNa dishaH sarvaa mahaa rathaH .. \SC.. \EN{0090170071}tato.arjunashcha bhiimashcha maadrii putrau cha paaNDavau . \EN{0090170073}saatyakishcha nara vyaaghro druapadeyaashcha sarvashaH .. \SC.. \EN{0090170081}dhR^ishhTadyumnaH shikhaNDii cha paaJNchaalaaH saha somakaiH . \EN{0090170083}yudhishhThiraM pariipsantaH samantaat.h paryavaarayan.h .. \SC.. \EN{0090170091}te samantaat.h parivR^itaaH paaNDavaiH purushha R^ishhabhaaH . \hash \EN{0090170093}kshobhayanti sma taaM senaaM makaraaH saagaraM yathaa .. \SC.. \EN{0090170101}puro vaatena ga.ngeva kshobhyamaanaa mahaa nadii . \EN{0090170103}akshobhyata tadaa raajan.h paaNDuunaaM dhvajinii punaH .. \SC..10 \EN{0090170111}praskandya senaaM mahatiiM tyaktaatmaano mahaa rathaaH . \EN{0090170113}vR^ikshaan.h iva mahaa vaataaH kaMpayanti sma taavakaaH .. \SC.. \EN{0090170121}bahavashchukrushustatra kva sa raajaa yudhishhThiraH . \EN{0090170123}bhraataro vaa.asya te shuuraa dR^ishyante na ha kechana .. \SC.. \EN{0090170131}paaJNchaalaanaaM mahaa viiryaaH shikhaNDii cha mahaa rathaH . \EN{0090170133}dhR^ishhTadyumno.atha shaineyo draupadeyaashcha sarvashaH .. \SC.. \EN{0090170141}evaM taan.h vaadinaH shuuraan.h draupadeyaa mahaa rathaaH . \EN{0090170143}ahyaghnan.h yuyudhaanashcha madra raaja padaanugaan.h .. \SC.. \EN{0090170151}chakrairvimathitaiH kechit.h kechichchhinnairmaha dhvajaiH . \EN{0090170153}pratyadR^ishyanta samare taavakaa nihataaH paraiH .. \SC.. \EN{0090170161}aalokya paaNDavaan.h yuddhe yodhaa raajan.h samantataH . \EN{0090170163}vaaryamaaNaa yayurvegaat.h tava putreNa bhaarata .. \SC.. \EN{0090170171}duryodhanastu taan.h viiraan.h vaarayaamaasa saantvayan.h . \EN{0090170173}na chaasya shaasanaM kashchit.h tatra chakre mahaa rathaH .. \SC.. \EN{0090170181}tato gaandhaara raajasya putraH shakunirabraviit.h . \EN{0090170183}duryodhanaM mahaa raaja vachanaM vachana kshamaH .. \SC.. \EN{0090170191}kiM naH saMprekshamaaNaanaaM madraaNaaM hanyate balam.h . \EN{0090170193}na yuktametat.h samare tvayi tishhThati bhaarata .. \SC.. \hash \EN{0090170201}sahitairnaama yoddhavyamityeshhaa samayaH kR^itaH . \EN{0090170203}atha kasmaat.h paraan.h eva ghnato marshhayase nR^ipa .. \SC..20 \EN{0090170211}vaaryamaaNaa mayaa puurvaM naite chakrurvacho mama . {Dur} \EN{0090170213}ete hi nihataaH sarve praskannaaH paaNDu vaahiniim.h .. \SC.. \EN{0090170221}na bhartuH shaasanaM viiraa raNe kurvantyamarshhitaaH . {zakuni} \EN{0090170223}alaM kroddhuM tathaiteshhaaM naayaM kaalopekshitum.h .. \SC.. \hash \EN{0090170231}yaamaH sarve atra saMbhuuya savaaji ratha kuJNjaraaH . \hash \EN{0090170233}paritraatuM maheshhvaasaan.h madra raaja padaanugaan.h .. \SC.. \EN{0090170241}anyonyaM parirakshaamo yatnena mahataa nR^ipa . \hash \EN{0090170243}evaM sarve anusa.nchintya prayayuryatra sainikaaH .. \SC.. \hash \EN{0090170251}evaM uktastato raajaa balenaa mahataa vR^itaH . {shh} \EN{0090170253}prayayau si.nha naadena kaMpayan.h vai vasu.ndharaam.h .. \SC.. \EN{0090170261}hata vidhyata gR^ihNiita praharadhvaM nikR^intata . \EN{0090170263}ityaasiit.h tumulaH shabdastava sainyasya bhaarata .. \SC.. \EN{0090170271}paaNDavaastu raNe dR^ishhTvaa madra raaja padaanugaan.h . \EN{0090170273}sahitaan.h abhyavartanta gulmamaasthaaya madhyamam.h .. \SC.. \EN{0090170281}te muhuurtaad.h raNe viiraa hastaahastaM vishaaM pate . \EN{0090170283}nihataaH pratyadR^ishyanta madra raaja padaanugaaH .. \SC.. \EN{0090170291}tato naH saMprayaataanaaM hataamitraastarasvinaH . \EN{0090170293}hR^ishhTaaH kilakilaa shabdamakurvan.h sahitaaH pare .. \SC.. \EN{0090170301}athotthitaani ruNDaani samadR^ishyanta sarvashaH . \EN{0090170303}papaata mahatii cholkaa madhyenaadhitya maNDalam.h .. \SC..30 \EN{0090170311}rathairbhagnairyugaakshaishcha nihataishcha mahaa rathaiH . \EN{0090170313}ashvairnipatitaishchaiva sa.nchhannaa.abhuud.h vasuM dharaa .. \SC.. \EN{0090170321}vaataayamaanaisturagairyugaasaktaisturaM gamaiH . \EN{0090170323}adR^ishyanta mahaa raaja yodhaastatra raNaajire .. \SC.. \EN{0090170331}bhagna chakraan.h rathaan.h kechid.h avaha.nsturagaa raNe . \EN{0090170333}rathaarthaM kechid.h aadaaya disho dasha vibabhramuH . \EN{0090170335}tatra tatra cha dR^ishyante yoktraiH shlishhTaaH sma vaajinaH .. \SC.. \EN{0090170341}rathinaH patamaanaashcha vyadR^ishyanta narottama . \EN{0090170343}gaganaat.h prachyutaaH siddhaaH puNyaanaamiva sa.nkshaye .. \SC.. \EN{0090170351}nihateshhu cha shuureshhu madra raajaanugeshhu cha . \EN{0090170353}asmaan.h aapatatashchaapi dR^ishhTvaa paartha mahaa rathaaH .. \SC.. \EN{0090170361}abhyavartanta vegena jaya gR^idhraaH prahaariNaH . \EN{0090170363}baaNa shabda ravaan.h kR^itvaa vimishraan.h sha.nkha nisvanaiH .. \SC.. \EN{0090170371}asmaa.nstu punaraasaadya labdha lakshaaH prahaariNaH . \EN{0090170373}sharaasanaani dhunvaanaaH si.nha naadaan.h prachukrushuH .. \SC.. \EN{0090170381}tato hatamabhiprekshya madra raaja balaM mahat.h . \EN{0090170383}madra raajaM cha samare dR^ishhTvaa shuuraM nipaatitam.h . \EN{0090170385}duryodhana balaM sarvaM punaraasiit.h paraan.h mukham.h .. \SC.. \EN{0090170391}vadhyamaanaM mahaa raaja paaNDavairjita kaashibhiH . \EN{0090170393}disho bhede atha saMbhraantaM traasitaM dR^iDha dhanvibhiH .. \SC.. (iti)\medskip\hrule\medskip %39 \EN{0090180011}paatite yudhi durdharshho madra raaje mahaa rathe . {shh} \EN{0090180013}taavakaastava putraashcha praayasho vimukhaa.abhavan.h .. \SC.. \EN{0090180021}vaNijo naavi bhinnaayaaM yathaa.agaadhe aplave arNave . \EN{0090180023}apaare paaramichchhanto hate shuure mahaatmani .. \SC.. \EN{0090180031}madra raaje mahaa raaja vitrastaaH shara vikshataaH . \EN{0090180033}anaathaa naathamichchhanto mR^igaaH si.nhaarditeva .. \SC.. \hash \EN{0090180041}vR^ishhaa yathaa bhagna shR^i.ngaaH shiirNa dantaa gajeva . \hash \EN{0090180043}madhyaahne pratyapaayaama nirjitaa dharma suununaa .. \SC.. \EN{0090180051}na sa.ndhaatumaniikaani na cha raajan.h paraakrame . \EN{0090180053}aasiid.h buddhirhate shalye tava yodhasya kasyachit.h .. \SC.. \EN{0090180061}bhiishhme droNe cha nihate suuta putre cha bhaarata . \EN{0090180063}yad.h duHkhaM tava yodhaanaaM bhayaM chaasiid.h vishaaM pate . \EN{0090180065}tad.h bhayaM sa cha naH shoko bhuuyaivaabhyavartata .. \SC.. \hash \EN{0090180071}nirashaashcha jaye tasmin.h hate shalye mahaa rathe . \EN{0090180073}hata praviiraa vidhvastaa vikR^ittaashcha shitaiH sharaiH . \EN{0090180075}madra raaje hate raajan.h yodhaaste praadravan.h bhayaat.h .. \SC.. \EN{0090180081}ashvaan.h anye gajaan.h anye rathaan.h anye mahaa rathaaH . \EN{0090180083}aaruhya java saMpannaaH paadaataaH praadravan.h bhayaat.h .. \SC.. \EN{0090180091}dvisaahasraashcha maata.ngaa giri ruupaaH prahaariNaH . \EN{0090180093}saMpraadravan.h hate shalye . a.nkushaa.nggushhTha choditaaH .. \SC.. \hash \EN{0090180101}te raNaad.h bharata shreshhTha taavakaaH praadravan.h dishaH . \EN{0090180103}dhaavantashchaapyadR^ishyanta shvasamaanaaH sharaatulaaH .. \SC..10 \EN{0090180111}taan.h prabhagnaan.h drutaan.h dR^ishhTvaa hatotsaahaan.h paraajitaan.h . \EN{0090180113}abhyadravanta paaJNchaalaaH paaNDavaashcha jayaishhiNaH .. \SC.. \EN{0090180121}baaNa shabda ravashchaapi si.nha naadashcha pushhkalaH . \EN{0090180123}sha.nkha shabdashcha shuuraaNaaM daaruNaH samapadyata .. \SC.. \hash \EN{0090180131}dR^ishhTvaa tu kauravaM sainyaM bhaya trastaM pravidrutam.h . \EN{0090180133}anyonyaM samabhaashhanta paaJNchaalaaH paaNDavaiH saha .. \SC.. \EN{0090180141}adya raajaa satya dhR^itirjitaamitro yudhishhThiraH . \EN{0090180143}adya duryodhano hiinaa diiptayaa nR^ipati shriyaa .. \SC.. \EN{0090180151}adya shrutvaa hataM putraM dhR^itaraashhTro janeshvaraH . \EN{0090180153}niHsa.nGYaH patito bhuumau kilbishhaM pratipadyataam.h .. \SC.. \EN{0090180161}adya jaanaatu kaunteyaM samarthaM sarva dhanvinaam.h . \EN{0090180163}adyaatmaanaM cha durmedhaa garhayishhyati paapakR^it.h . \EN{0090180165}adya kshatturvachaH satyaM smarataaM bruvato hitam.h .. \SC.. \EN{0090180171}adya prabhR^iti paarthaa.nshcha preshhya bhuutopaacharan.h . \hash \EN{0090180173}vijaanaatu nR^ipo duHkhaM yat.h praaptaM paaNDu nandanaiH .. \SC.. \EN{0090180181}adya kR^ishhNasya maahaatmyaM jaanaatu sa mahii patiH . \EN{0090180183}adyaarjuna dhanurghoshhaM ghoraM jaanaatu samyuge .. \SC.. \EN{0090180191}astraaNaaM cha balaM sarvaM baahvoshcha balamaahave . \EN{0090180193}adya GYaasyati bhiimasya balaM ghoraM mahaatmanaH .. \SC.. \EN{0090180201}hate duryodhane yuddhe shakreNevaasure maye . \EN{0090180203}yat.h kR^itaM bhiima senena duHkhaasana vadhe tadaa . \EN{0090180205}naanyaH kartaa.asti loke tad.h R^ite bhiimaM mahaa balam.h .. \SC..20 \EN{0090180211}jaaniitaamadya jyeshhThasya paaNDavasya paraakramam.h . \EN{0090180213}madra raajaM hataM shrutvaa devairapi suduHsaham.h .. \SC.. \EN{0090180221}adya GYaasyati sa.ngraame maadrii putrau mahaa balau . \EN{0090180223}nihate saubale shuure gaandhaareshhu cha sarvashaH .. \SC.. \EN{0090180231}kathaM teshhaaM jayo na syaad.h yeshhaaM yoddhaa dhana.njayaH . \EN{0090180233}saatyakirbhiima senashcha dhR^ishhTadyumnashcha paarshhataH .. \SC.. \EN{0090180241}draupadyaastanayaaH paJNcha maadrii putrau cha paaNDavau . \EN{0090180243}shikhaNDii cha maheshhvaaso raajaa chaiva yudhishhThiraH .. \SC.. \EN{0090180251}yeshhaaM cha jagataaM naatho naathaH kR^ishhNo janaardanaH . \EN{0090180253}kathaM teshhaaM jayo na syaad.h yeshhaaM dharmo vyapaashrayaH .. \SC.. \EN{0090180261}bhiishhmaM droNaM cha karNaM cha madra raajaanameva cha . \EN{0090180263}tahaa.anyan.h nR^ipatiin.h viiraan.h shatasho.atha sahasrashaH .. \SC.. \EN{0090180271}ko.anyaH shakto raNe jetuM R^ite paarthaM yudhishhThiram.h . \EN{0090180273}yasya naatho hR^ishhiikeshaH sadaa dharma yasho nidhiH .. \SC.. \EN{0090180281}ityevma vadamaanaaste harshheNa mahataa yutaaH . \EN{0090180283}prabhagnaa.nstaavakaan.h raajan.h sR^iJNjayaaH pR^ishhThato.anvayuH .. \SC.. \EN{0090180291}dhana.njayo rathaaniikamabhyavartata viiryavaan.h . \EN{0090180293}maadrii putrau cha shakuniM saatyakishcha mahaa rathaH .. \SC.. \EN{0090180301}taan.h prekshya dravataH sarvaan.h bhiima sena bhayaarditaan.h . \EN{0090180303}duryodhanastadaa ssuutamabraviid.h utsmayann.h iva .. \SC..30 \EN{0090180311}na maa.atikramate paartho dhanushh paaNimavasthitam.h . \EN{0090180313}jaghane sarva sainyaanaaM mamaashvaan.h pratipaadaya .. \SC.. \EN{0090180321}jaghane yudhyamaanaM hi kaunteyo maaM dhana.njayaH . \EN{0090180323}notsahetaabhyatikraantuM velaamiva mahodadhiH .. \SC.. \EN{0090180331}pashya sainyaM mahat.h suuta paaNDavaiH samabhidrutam.h . \EN{0090180333}sainya reNuM samuddhuutaM pashyasvainaM samantataH .. \SC.. \EN{0090180341}si.nha naadaa.nshcha bahushaH shR^iNu ghoraan.h bhayaanakaan.h . \EN{0090180343}tasmaad.h yaahi shanaiH suuta jaghanaM paripaalaya .. \SC.. \EN{0090180351}mayi sthite cha samare niruddheshhu cha paaNDushhu . \EN{0090180353}punaraavartate tuurNaM maamakaM balamojasaa .. \SC.. \EN{0090180361}tat.h shrutvaa tava putrasya shuuraagrya sadR^ishaM vachaH . \EN{0090180363}saarathirhema sa.nchhannaan.h shanairashvaan.h achodayat.h .. \SC.. \EN{0090180371}gajaashva rathibhirhiinaastyaktaatmaanaH padaatayaH . \EN{0090180373}eka vi.nshati saahasraaH samyugaayaavatasthire .. \SC.. \EN{0090180381}naanaa desha samudbhuutaa naana raJNjita vaasasaH . \EN{0090180383}avasthitaastadaa yodhaaH praarthayanto mahad.h yashaH .. \SC.. \EN{0090180391}teshhaamaapatataaM tatra sa.nhR^ishhTaanaaM parasparam.h . \hash \EN{0090180393}sammardaH sumahaan.h jaGYe ghora ruupo bhayaanakaH .. \SC.. \EN{0090180401}bhiima senaM tadaa raajan.h ghR^ishhTadyumnaM cha paarshhatam.h . \EN{0090180403}balena chatura.ngeNa naanaa deshyaa nyavaarayan.h .. \SC..40 \EN{0090180411}bhiimamevaabhyavartanta raNe anye tu padaatayaH . \EN{0090180413}prakshveDyaasphoTya sa.nhR^ishhTaa viira lokaM yiyaasavaH .. \SC.. \EN{0090180421}aasaadya bhiima senaM tu samrabdhaa yuddha durmadaaH . \EN{0090180423}dhaartaraashHshhTraa vinedurhi naanyaaM chaakathayan.h kathaam.h . \EN{0090180425}parivaarya raNe bhiimaM nijaghnurte samantataH .. \SC.. \EN{0090180431}sa vadhyamaanaH samare padaati gaNa saMvR^itaH . \hash \EN{0090180433}na chachaala rathopasthe mainaakaiva parvataH .. \SC.. \hash \EN{0090180441}te tu kruddhaa mahaa raaja paaNDavasya mahaa ratham.h . \EN{0090180443}nigrahiituM prachakrurhi yodhaa.nshchaanyaan.h avaarayan.h .. \SC.. \EN{0090180451}akrudhyata raNe bhiimastaistadaa paryavasthitauH . \EN{0090180453}so.avatiirya rathaat.h tuurNaM padaatiH samavasthitaH .. \SC.. \EN{0090180461}jaata ruupa parichchhannaaM pragR^ihya mahatiiM gadaam.h . \EN{0090180463}avadhiit.h taavakaan.h yodhaan.h daNDa paaNirivaantakaH .. \SC.. \EN{0090180471}rathaashva dvipa hiinaa.nstu taan.h bhiimo gadayaa balii . \EN{0090180473}eka vi.nshati saahasraan.h padaatiin.h avapothayat.h .. \SC.. \EN{0090180481}hatvaa tat.h purushhaaniikaM bhiimaH satya paraakramaH . \EN{0090180483}dhR^ishhTadyumnaM puraskR^itya nachiraat.h pratyadR^ishyata .. \SC.. \EN{0090180491}paadaataa nihataa bhuumau shishyire rudhirokshitaaH . \EN{0090180493}saMbhagneva vaatena karNikaaraaH supushhpitaaH .. \SC.. \hash \EN{0090180501}naanaa pushhpa srajopetaa naanaa kuNDala dhaariNaH . \EN{0090180503}naanaa jaatyaa hataastatra naadaa desha samaagataaH .. \SC..50 \EN{0090180511}pataakaa dhvaja sa.nchhannaM padaatiinaaM mahad.h balam.h . \EN{0090180513}nikR^ittaM vibabhau tatra ghora ruupaM bhayaanakam.h .. \SC.. \EN{0090180521}yudhishhThira purogaastu sarva sainya mahaa rathaaH . \EN{0090180523}abhyadhaavan.h mahaatmaanaM putraM duryodhanaM tava .. \SC.. \EN{0090180531}te sarve taavakaan.h dR^ishhTvaa maheshhvaasaan.h paraan.h mukhaan.h . \EN{0090180533}naabhyavartanta te putraM veleva makalaalayam.h .. \SC.. \EN{0090180541}tad.h adbhutamapashyaama tava putrasya paurushham.h . \EN{0090180543}yad.h ekaM sahitaaH paarthaa na shekurativartitum.h .. \SC.. \EN{0090180551}naatiduuraapayaataM tu kR^ita buddhiM palaayane . \EN{0090180553}duryodhanaH svakaM sainyamabraviid.h bhR^isha vikshatam.h .. \SC.. \EN{0090180561}na taM deshaM prapashyaami pR^ithivyaaM parvateshhu vaa . \EN{0090180563}yatra yaataan.h na vo hanyuH paaNDavaaH kiM sR^itena vaH .. \SC.. \hash \EN{0090180571}alpaM cha balameteshhaaM kR^ishhNau cha bhR^isha vikshatau . \hash \EN{0090180573}yadi sarve atra tishhThaamo dhruvo no vijayo bhavet.h .. \SC.. \EN{0090180581}viprayaataa.nstu vo bhinnaan.h paaNDavaaH kR^ita kilbishhaan.h . \EN{0090180583}anusR^itya hanishhyanti shreyo naH samare sthitam.h .. \SC.. \EN{0090180591}shR^iNudhvaM kshatriyaaH sarve yaavantaH stha samaagataaH . \hash \EN{0090180593}yadaa shuuraM cha bhiiruM cha maarayatyantakaH sadaa . \EN{0090180595}ko nu muuDho na yudhyeta purushhaH kshatriya bruvaH .. \SC.. \EN{0090180601}shreyo no bhiima senasya kruddhasya pramukhe sthitam.h . \hash \EN{0090180603}sukhaH saa.ngraamiko mR^ityuH kshatra dharmeNa yudhyataam.h . \EN{0090180605}jitveha sukhamaapnoti hataH pretya mahat.h phalam.h .. \SC..60 \EN{0090180611}na yuddha dharmaat.h shreyaan.h vai panthaaH svargasya kauravaaH . \EN{0090180613}achireNa jitaam.h.N llokaan.h hato yuddhe samashnute .. \SC.. \EN{0090180621}shrutvaa tu vachanaM tasya puujayitvaa cha paarthivaaH . \EN{0090180623}punarevaanvavartanta paaNDavaan.h aatataayinaH .. \SC.. \EN{0090180631}taan.h aapatataivaashu vyuuDhaaniikaaH prahaariNaH . \hash \EN{0090180633}pratyudyayustadaa paarthaa jaya gR^idhraaH prahaariNaH .. \SC.. \EN{0090180641}dhana.njayo rathenaajaavabhyavartata viiryavaan.h . \EN{0090180643}vishrutaM trishhu lokeshhu gaaNDiivaM vikshipan.h dhanuH .. \SC.. \EN{0090180651}maadrii putrau cha shakuniM saatyakishcha mahaa balaH . \EN{0090180653}javenaabhyapatan.h hR^ishhTaa yato vai taavakaM balam.h .. \SC.. (iti)\medskip\hrule\medskip %65 \EN{0090190011}sa.nnivR^itte bala oghe tu shaalvo mlechchha gaNaadhipaH . {shh} \EN{0090190013}abhyavartata sa.nkruddhaH paaNDuunaaM sumahad.h balam.h .. \SC.. \EN{0090190021}aasthaaya sumahaa naagaM prabhinnaM parvatopamam.h . \EN{0090190023}dR^iptamairaavata prakhyamamitra gaNa mardanam.h .. \SC.. \EN{0090190031}yo.asau mahaa bhadra kula prasuutaH . supuujito dhaartaraashhTreNa nityam.h . \EN{0090190033}sukalpitaH shaastra vinishchayaGYaiH . sadopavaahyaH samareshhu raajan.h .. \SC.. \EN{0090190041}tamaasthito raaja varo babhuuva . yathodayasthaH savitaa kshapaa.ante . \EN{0090190043}sa tena naaga pravareNa raajann.h . abhyudyayau paaNDu sutaan.h samantaat.h . \EN{0090190045}shitaiH pR^ishhaatkairvidadaara chaapi . mahendra vajra pratimaiH sughoraiH .. \SC.. \EN{0090190051}tataH sharaan.h vai sR^ijato mahaa raNe . yodhaa.nshcha raajan.h nayato yamaaya . \EN{0090190053}naasyaantaraM dadR^ishuH sve pare vaa . yathaa puraa vajra dharasya daityaaH .. \SC.. \EN{0090190061}te paaNDavaaH somakaaH sR^iJNjayaashcha . tameva naagaM dadR^ishuH samantaat.h . \EN{0090190063}sahasrasho vai vicharantamekam.h . yathaa mahendrasya gajaM samiipe .. \SC.. \EN{0090190071}sa.ndraavyamaaNaM tu balaM pareshhaam.h . pariita kalpaM vibabhau samantaat.h . \EN{0090190073}naivaavatasthe samare bhR^ishaM bhayaad.h . vimardamaanaM tu parasparaM tadaa .. \SC.. \hash \EN{0090190081}tataH prabhagnaa sahasaa mahaa chamuuH . saa paaNDavii tena naraadhipena . \EN{0090190083}dishashchatasraH sahasaa pradhaavitaa . gajendra vegaM tamapaarayantii .. \SC.. \EN{0090190091}dR^ishhTvaa cha taaM vegavataa prabhagnaam.h . sarve tvadiiyaa yudhi yodha mukhyaaH . \hash \EN{0090190093}apuujaya.nstatra naraadhipaM tam.h . dadhmushcha sha.nkhaan.h shashi sa.nnikaashaan.h .. \SC.. \EN{0090190101}shrutvaa ninaadaM tvatha kauravaaNaam.h . harshhaad.h vimuktaM saha sha.nkha shabdaiH . \hash \EN{0090190103}senaa patiH paaNDava sR^iJNjayaanaam.h . paaJNchaala putro na mamarshHshha roshhaat.h .. \SC..10 \EN{0090190111}tatastu taM vai dviradaM mahaatmaa . pratyudyayau tvaramaaNau jayaaya . \EN{0090190113}jaMbho yathaa shakra samaagame vai . naagendramairaavaNamindra vaahyam.h .. \SC.. \EN{0090190121}tamaapatantaM sahasaa tu dR^ishhTvaa . paaJNchaala raajaM yudhi raaja si.nhaH . \EN{0090190123}taM vai dvipaM preshhayaamaasa tuurNam.h . vadhaaya raajan.h drupadaatmajasya .. \SC.. \EN{0090190131}sa taM dvipaM sahasaa.abhyaapatantam.h . avidhyad.h arka pratimaiH pR^ishhatkaiH . \EN{0090190133}karmaara dhautairnishitairjvaladbhiH . naaraacha mukhyaistribhirugra vegaiH .. \SC.. \EN{0090190141}tato.aparaan.h paJNcha shitaan.h mahaatmaa . naaraacha mukhyaan.h visasarja kuMbhe . \hash \EN{0090190143}sa taistu viddhaH parama dvipo raNe . tadaa paraavR^itya bhR^ishaM pradudruve .. \SC.. \hash \EN{0090190151}taM naaga raajaM sahasaa praNunnam.h . vidraavyamaaNaM cha nigR^ihya shaalvaH . \EN{0090190153}tottraa.nkushaiH preshhayaamaasa tuurNam.h . paaJNchaala raajasya rathaM pradishya .. \SC.. \EN{0090190161}dR^ishhTvaa.a.apatantaM sahasaa tu naagam.h . dhR^ishhTadyumnaH sva rathaat.h shiighrameva . \EN{0090190163}gadaaM pragR^ihyaashu javena viiro . bhuumiM prapanno bhaya vihvalaa.ngaH .. \SC.. \EN{0090190171}sa taM rathaM hema vibhuushhitaa.ngam.h . saashvaM sasuutaM sahasaa vimR^idya . \EN{0090190173}utkshipya hastena tadaa mahaa dvipo . vipothayaamaasa vasuM dharaa tale .. \SC.. \EN{0090190181}paaJNchaala raajasya sutaM sa dR^ishhTvaa . tadaa.arditaM naaga vareNa tena . \EN{0090190183}tamabhyadhaavat.h sahasaa javena . bhiimaH shikhaNDii cha shineshcha naptaa .. \SC.. \EN{0090190191}sharaishcha vegaM sahasaa nigR^ihya . tasyaabhito.abhyaapatato gajasya . \EN{0090190193}sa sa.ngR^ihiito rathibhirgajo vai . chachaala tairvaaryamaaNashcha sa.nkhye .. \SC.. \EN{0090190201}tataH pR^ishhatkaan.h pravavarshha raajaa . suuryo yathaa rashmi jaalaM samantaat.h . \hash \EN{0090190203}tenaashugairvadhyamaanaa ratha oghaaH . pradudruvustatra tatastu sarve .. \SC..20 \EN{0090190211}tat.h karma shaalvasya samiikshya sarve . paaJNchaala matsyaa nR^ipa sR^iJNjayaashcha . \EN{0090190213}haahaa kaarairnaadayantaH sma yuddhe . dvipaM samantaad.h rurudhurnaraagryaaH .. \SC.. \EN{0090190221}paaJNchaala raajastvaritastu shuuro . gadaaM pragR^ihyaachala shR^i.nga kalpaam.h . \EN{0090190223}asaMbhramaM bhaarata shatru ghaatii . javena viro.anusasaara naagam.h .. \SC.. \EN{0090190231}tato.atha naagaM dharaNii dharaabham.h . madaM sravantaM jalada prakaasham.h . \EN{0090190233}gadaaM samaavidhya bhR^ishaM jaghaana . paaJNchaala raajasya sutastarasvii .. \SC.. \EN{0090190241}sa bhinna kunbhaH sahasaa vinadya . mukhaat.h prabhuutaM kshatajaM vimuJNchan.h . \EN{0090190243}papaata naago dharaNii dharaabhaH . kshiti prakaMpaachchalito yathaa.adriH .. \SC.. \EN{0090190251}nipaatyamaane tu tadaa gajendre . haahaa kR^ite tava putrasya sainye . \EN{0090190253}sa shaalva raajasya shini praviiro . jahaara bhallena shiraH shitena .. \SC.. \EN{0090190261}hR^itottamaa.ngo yudhi saatvatena . papaata bhuumau saha naaga raGYaa . \EN{0090190263}yathaa.adri shR^i.ngaM sumahat.h praNunnaM . vajreNa devaadhipa choditena .. \SC.. (iti)\medskip\hrule\medskip %26 \EN{0090200011}tasmi.nstu nihate shuure shaalve samiti shobhane . {shh} \EN{0090200013}tavaabhajyad.h balaM vegaad.h vaateneva mahaa drumaH .. \SC.. \EN{0090200021}tat.h prabhagnaM balaM dR^ishhTvaa kR^ita varmaa mahaa rathaH . \EN{0090200023}dadhaara samare shuuraH shatru sainyaM mahaa balaH .. \SC.. \EN{0090200031}sa.nnivR^ittaastu te shuuraaR^ishhTvaa saatvatamaahave . \hash \EN{0090200033}shaulopamaM sthitaM raajan.h kiiryamaaNaM sharairyudhi .. \SC.. \EN{0090200041}tatha pravavR^ite yuddhaM kuruuNaaM paaNDavaiH saha . \EN{0090200043}nivR^ittaanaaM mahaa raaja mR^ityuM kR^itvaa nivartanam.h .. \SC.. \EN{0090200051}tatraashcharyamabhuud.h yuddhaaM saatvatasya paraiH saha . \EN{0090200053}yad.h eko vaarayaamaasa paaNDu senaaM duraasadaam.h .. \SC.. \EN{0090200061}teshhaamanyonya suhR^idaaM kR^Ite karmaNi dushhkare . \EN{0090200063}si.nha naadaH prahR^ishhTaanaaM divaH spR^ik.h sumahaan.h abhuut.h .. \SC.. \EN{0090200071}tena shabdena vitrastaan.h paaJNchaalaan.h bharata R^ishhabha . \EN{0090200073}shinernaptaa mahaa baahuranvapadyata saatyakiH .. \SC.. \EN{0090200081}sa samaasaadya raajaanaM kshema dhuurtiM mahaa balam.h . \EN{0090200083}saptabhirnishitairbaaNairanayad.h yama saadanam.h .. \SC.. \EN{0090200091}tamaayaantaM mahaa baahuM pravapantaM shitaan.h sharaan.h . \EN{0090200093}javenaabhyapatad.h dhiimaan.h haardikyaH shini pu.ngavam.h .. \SC.. \hash \EN{0090200101}tau si.nhaaviva nardantau dhanvinau rathinaaM varau . \EN{0090200103}anyonyamabhyadhaavetaaM shastra pravara dhaariNau .. \SC..10 \EN{0090200111}paaNDavaaH saha paaJNchaalairyodhaashchaanye nR^ipottamaaH . \EN{0090200113}prekshakaaH samapadyanta tayoH purushha si.nhayoH .. \SC.. \EN{0090200121}naaraachairvatsa dantaishcha vR^ishhNyandhaka mahaa rathau . \EN{0090200123}abhijaghnaturanyonyaM prahR^ishhTaaviva kuJNjarau .. \SC.. \EN{0090200131}charantau vividhaan.h maargaan.h haardikya shini pu.ngavau . \EN{0090200133}muhurantardadhaate tau baaNa vR^ishhTyaa parasparam.h .. \SC.. \EN{0090200141}chaapa vega baloddhuutaan.h maargaNaan.h vR^ishhNi si.nhayoH . \hash \EN{0090200143}aakaashe samapashyaama pata.ngaan.h iva shiigghragaan.h .. \SC.. \hash \EN{0090200151}tamekaM satya karmaaNamaasaadya hR^idikaatmajaH . \EN{0090200153}avidhyan.h nishitairbaaNaishchaturbhish aturo hayaan.h .. \SC.. \EN{0090200161}sa diirgha baahuH sa.nkruddhastottraarditaiva dvipaH . \hash \EN{0090200163}ashhTaabhiH kR^ita varmaaNamavidhyat.h parameshhubhiH .. \SC.. \EN{0090200171}tataH puurNaayatotsR^ishhTaiH kR^ita varmaa shilaa shitaiH . \EN{0090200173}saatyakiM tribhiraahatya dhanurekana chichchhide .. \SC.. \EN{0090200181}nikR^ittaM tad.h dhanuH shreshhThamapaasya shini pu.ngavaH . \EN{0090200183}anyad.h aadatta vegena shaineyaH sasharaM dhanuH .. \SC.. \EN{0090200191}tad.h aadaaya dhanuH shreshhThaM varishhThaH sarva dhanvinaam.h . \EN{0090200193}aaropya cha mahaa viiryo mahaa buddhirmahaa balaH .. \SC.. \EN{0090200201}amR^ishhyamaaNo dhanushhashchhedanaM kR^ita varmaNaa . \EN{0090200203}kupito.atirathaH shiighraM kR^ita varmaaNamabhyayaat.h .. \SC..20 \EN{0090200211}tataH sunishitairbaaNairdashabhiH shini pu.ngavaH . \EN{0090200213}jaghaana suutamashvaa.nshcha dhvajaM cha kR^ita varmaNaH .. \SC.. \EN{0090200221}tato raajan.h maheshhvaasaH kR^ita varmaa mahaa rathaH . \EN{0090200223}hataashva suutaM saMprekshya rathaM hema parishhkR^itam.h .. \SC.. \EN{0090200231}roshheNa mahataa.a.avishhTaH shuulaM udyamya maarishha . \EN{0090200233}chikshepa bhuja vegena jighaa.nsuH shini pu.ngavam.h .. \SC.. \EN{0090200241}tat.h shuulaM saatvato hyaajau nirbhidya nishitaiH sharaiH . \EN{0090200243}chuurNitaM paatayaamaasa mohayann.h iva maadhavam.h . \EN{0090200245}tato.apareNa bhallena hR^idyenaM samataaDayat.h .. \SC.. \EN{0090200251}sa yuddhe yuyudhaanena hataashvo hata saarathiH . \EN{0090200253}kR^ita varmaa kR^itaastreNa dharaNiimanvapadyata .. \SC.. \EN{0090200261}tasmin.h saatyakinaa viire dvairathe virathii kR^ite . \EN{0090200263}samapadyata sarvepshhaaM sainyaanaaM sumahad.h bhayam.h .. \SC.. \EN{0090200271}putrasya tava chaatyarthaM vishhaadaH samapadyata . \EN{0090200273}hata suute hataashve cha virathe kR^ita varmaNi .. \SC.. \EN{0090200281}hataashvaM cha samaalakshya hata suutamariM damam.h . \EN{0090200283}abhyadhaavat.h kR^ipo raajan.h jighaa.nsuH shini pu.ngavam.h .. \SC.. \EN{0090200291}tamaaropya rathopasthe mishhataaM sarva dhanvinaam.h . \EN{0090200293}apovaaha mahaa baahustuurNamaayodhanaad.h api .. \SC.. \EN{0090200301}shaineye adhishhThite raajan.h virathe kR^ita varmaNi . \EN{0090200303}duryodhana balaM sarvaM punaraasiit.h paraan.h mukham.h .. \SC..30 \EN{0090200311}tat.h pare naavabudhyanta sainyena rajasaa.a.avR^ite . \EN{0090200313}taavakaaH pradrutaaH raajan.h duryodhanaM R^ite nR^ipam.h .. \SC.. \EN{0090200321}duryodhanastu saMprekshya bhagnaM sva balamantikaat.h . \hash \EN{0090200323}javenaabhyapatat.h tuurNaM sarvaa.nshchaiko nyavaarayat.h .. \SC.. \EN{0090200331}paaNDuu.nshcha sarvaan.h sa.nkruddho dhR^ishhTadyumnaM cha paarshhatam.h . \EN{0090200333}shikhaNDinaM draupadeyaan.h paaJNchaalaanaaM cha ye gaNaaH .. \SC.. \EN{0090200341}kekayaan.h somakaa.nshchaiva paaJNchaalaa.nshchaiva maarishha . \EN{0090200343}asaMbhramaM duraadharshhaH shitairastrairavaarayat.h .. \SC.. \EN{0090200351}atishhThad.h aahave yattaH putrastava mahaa balaH . \EN{0090200353}yathaa yaGYe mahaan.h agnirmatra puutaH prakaashayan.h .. \SC.. \EN{0090200361}taM pare naabhyavartanta martyaa mR^ityumivaahave . \hash \EN{0090200363}athaanyaM rathamaasthaaya haardikyaH samapadyata .. \SC.. (iti)\medskip\hrule\medskip %36 \hash \EN{0090210011}putrastu te mahaa raaja rathastho rathinaaM varaH . {shh} \EN{0090210013}durutsaho babhau yuddhe yathaa rudraH prataapavaan.h .. \SC.. \EN{0090210021}tasya baaNa sahasraistu prachchhannaa hyabhavan.h mahii . \EN{0090210023}paraa.nshcha sishhiche baaNairdhaaraabhiriva parvataan.h .. \SC.. \EN{0090210031}na cha so.asti pumaan.h kashchchin.h paaNDavaanaaM mahaahave . \EN{0090210033}hayo gajo ratho vaa.api yo.asya baaNairavikshataH .. \SC.. \EN{0090210041}yaM yaM hi samare yodhaM prapashyaami vishaaM pate . \EN{0090210043}sa sa baaNaishchito.abhuud.h vai putreNa tava bhaarata .. \SC.. \EN{0090210051}yathaa sainyena rajasaa samuddhuutena vaahinii . \EN{0090210053}pratyadR^ishyata sa.nchhannaa tathaa baaNairmahaatmanaH .. \SC.. \EN{0090210061}baaNa bhuutaamapashyaama pR^ithiviiM pR^ithivii pate . \EN{0090210063}duryodhanena prakR^itaaM kshipra hastena dhanvinaa .. \SC.. \EN{0090210071}teshhu yodha sahasreshhu taavakeshhu pareshhu cha . \hash \EN{0090210073}eko duryodhano hyaasiit.h pumaan.h iti matirmama .. \SC.. \EN{0090210081}tatraadbhutamapashyaama tava putrasya vikramam.h . \hash \EN{0090210083}yad.h ekaM sahitaaH paarthaa naatyavartanta bhaarata .. \SC.. \EN{0090210091}yudhishhThiraM shatenaajau vivyaadha bharata R^ishhabha . \EN{0090210093}bhiimasenaM cha saptatyaa sahadevaM cha saptabhiH .. \SC.. \EN{0090210101}nakulaM cha chatuH shhashhTyaa dhR^ishhTadyumnaM cha paJNchabhiH . \EN{0090210103}saptabhirdraupadeyaa.nshcha tribhirvivyaadha saatyakim.h . \EN{0090210105}dhanushchichchheda bhallena sahadevasya maarishha .. \SC..10 \hash \EN{0090210111}tad.h apaasya dhanushchhinnaM maadrii putraH prataapavaan.h . \EN{0090210113}abhyadhaavata raajaanaM pragR^ihyaanyaan.h mahad.h dhanuH . \EN{0090210115}tato duryodhanaM sa.nkhye vivyaadha dashabhiH sharaiH .. \SC.. \EN{0090210121}nakulashcha tato viiro raajaanaM navabhiH sharaiH . \EN{0090210123}ghora ruupairmaheshhvaaso vivyaadha cha nanaada cha .. \SC.. \EN{0090210131}saatyakishchaapi raajaanaM shareNaanata parvaNaa . \EN{0090210133}draupadeyaastrisaptatyaa dharma raajashcha saptabhiH . \EN{0090210135}ashiityaa bhiima senashcha sharai raajaanamaardayat.h .. \SC.. \EN{0090210141}samantaat.h kiiryamaaNastu baaNa sa.nghairmahaatmabhiH . \EN{0090210143}na chachaala mahaa raaja sarva sainyasya pashyataH .. \SC.. \EN{0090210151}laaghavaM saushhThavaM chaapi viiryaM chaiva mahaatmanaH . \EN{0090210153}ati sarvaaNi bhuutaani dadR^ishuH sarva maanavaaH .. \SC.. \EN{0090210161}dhaartaraashhTraastu raajendra yaatvaa tu svalpamantaram.h . \EN{0090210163}apashyamaanaa raajaanaM paryavartanta da.nshitaaH .. \SC.. \EN{0090210171}teshhaamaapatataaM hgorastumulaH samajaayata . \EN{0090210173}kshubdhasya hi samudrasya praavR^iT kaale yathaa nishi .. \SC.. \EN{0090210181}samaasaadya raNe te tu raajaanamaparaajitam.h . \EN{0090210183}pratyudyayurmaheshhvaasaaH paaNDavaan.h aatataayinaH .. \SC.. \EN{0090210191}bhiimasenaM raNe kruddhaM droNa putro nyavaarayat.h . \EN{0090210193}tato baaNairmahaa raaja pramuktaiH sarvato disham.h . \EN{0090210195}naaGYaayanta raNe viiraa na dishaH pradishastathaa .. \SC.. \EN{0090210201}taavubhau kruura karmaaNaavubhau bhaarata duHsahau . \EN{0090210203}ghora ruupamayudhyetaaM kR^ita pratikR^itaishhiNau . \EN{0090210205}traasayantau jagat.h sarvaM jyaa kshepa vihata tvachau .. \SC..20 \hash \EN{0090210211}shakunistu raNe viiro yudhishhThiramapiiDayat.h . \EN{0090210213}tasyaashvaa.nshchaturo hatvaa subalasya suto vibhuH . \EN{0090210215}naadaM chakaara balavaan.h sarva sainyaani kaMpayan.h .. \SC.. \EN{0090210221}etasminn.h antare viiraM raajaanamaparaajitam.h . \EN{0090210223}apovaaha rathenaajau sahadevaH prataapavaan.h .. \SC.. \EN{0090210231}athaanyaM rathamaasthaaya dharma raajo yudhishhThiraH . \EN{0090210233}shakuniM navabhirviddhvaa punarvivyaadha paJNchabhiH . \EN{0090210235}nanaada cha mahaa naadaM pravaraH sarva dhanvinaam.h .. \SC.. \EN{0090210241}tad.h yuddhamabhavachchitraM ghora ruupaM cha maarishha . \EN{0090210243}iiksHshhitR^i priiti jananaM siddha chaaraNa sevitam.h .. \SC.. \EN{0090210251}uluukastu maheshhvaasaM nakulaM yuddha durmadam.h . \EN{0090210253}abhyadravad.h ameyaatmaa shara varshhaiH samantataH .. \SC.. \EN{0090210261}tathaiva nakulaH shuuraH saubalasya sutaM raNe . \EN{0090210263}shara varshheNa mahataa samantaat.h paryavaarayat.h .. \SC.. \EN{0090210271}tau tatra samare viirau kula putrau mahaa rathau . \EN{0090210273}yodhayantaavapashyetaaM paraspara kR^itaagasau .. \SC.. \EN{0090210281}tathaiva kR^ita varmaa tu shaineyaM shatru taapanam.h . \EN{0090210283}yodhayan.h shushubhe raajan.h balaM shakraivaahave .. \SC.. \hash \EN{0090210291}duryodhano dhanushchhittvaa dhR^ishhTadyumnasya samyuge . \EN{0090210293}athainaM chhinna dhanvaanaM vivyaadha nishitaiH sharaiH .. \SC.. \EN{0090210301}dhR^ishhTadyumno.api samare pragR^ihya paramaayudham.h . \EN{0090210303}raajaanaM yodhayaamaasa pashyataaM sarva dhanvinaam.h .. \SC..30 \EN{0090210311}tayoryuddhaM mahachchaasiit.h sa.ngraame bharata R^ishhabha . \EN{0090210313}prabhinnayoryathaa saktaM mattayorvara hastinoH .. \SC.. \EN{0090210321}gautamastu raNe kruddho draupadeyaan.h mahaa balaan.h . \EN{0090210323}vivyaadha bahubhiH shuuraH sharaiH samnata parvabhiH .. \SC.. \EN{0090210331}tasya tairabhavad.h yuddhamindriyairiva dehinaH . \EN{0090210333}hgora ruupamasa.vaaryaM nirmaryaadamatiiva cha .. \SC.. \EN{0090210341}te cha taM piiDayaamaasurindriyaaNi iva baalisham.h . \EN{0090210343}sa cha taan.h pratisamrabdhaH pratyayodhayad.h aahave .. \SC.. \EN{0090210351}evaM chitramabhuud.h yuddhaM tasya taiH saha bhaarata . \EN{0090210353}utthaayotthaaya hi yathaa dehinaamindriyairvibho .. \SC.. \EN{0090210361}naraashchaiva naraiH saardhaM dantino dantibhistathaa . \EN{0090210363}hayaa hayaiH samaasaktaa rathino rathibhistathaa . \EN{0090210365}sa.nkulaM chaabhavad.h bhuuyo ghora ruupaM vishaaM pate .. \SC.. \EN{0090210371}idaM chitramidaM ghoramidaM raudramiti prabho . \EN{0090210373}yuddhaanyaasna mahaa raaja ghoraaNi cha bahuuni cha .. \SC.. \EN{0090210381}te samaasaadya samare parasparamariM damaaH . \EN{0090210383}vivyadhushchaiva jaghnushcha samaasaadya mahaa.a.ahave .. \SC.. \EN{0090210391}teshhaaM shatra samudbhuutaM rajastiivramadR^ishyata . \EN{0090210393}pravaatenoddhataM raajan.h dhaavadbhishchaashva saadibhiH .. \SC.. \EN{0090210401}ratha nemi samudbhuutaM niHshvaasaishchaapidantinaam.h . \EN{0090210403}rajaH sa.ndhyaa.abhra kapilaM divaakara pathaM yayau .. \SC..40 \EN{0090210411}rajasaa tena saMpR^ikte bhaaskare nishhprabhii kR^ite . \hash \EN{0090210413}sa.nchhaaditaa.abhavad.h bhuumiste cha shuuraa mahaa rathaaH .. \SC.. \EN{0090210421}muhuurtaad.h iva saMvR^ittaM niirajaskaM samantatha . \EN{0090210423}viira shoNita siktaayaaM bhuumau bharata sattama . \EN{0090210425}upaashaamyat.h tatastiivraM tad.h rajo ghora darshanam.h .. \SC.. \EN{0090210431}tato.apashyaM mahaa raaja dva.ndva yuddhaani bhaarata . \EN{0090210433}yathaa pragryaM yathaa jyeshhThaM madhyaahne vai sudaaruNe . \EN{0090210435}varmaNaaM tatra raajendra vyadR^ishyantojjvalaaH prabhaaH .. \SC.. \EN{0090210441}shabdaH sutumulaH sa.nkhye sharaaNaaM patataamabhuut.h . \EN{0090210443}mahaa veNu vanasyeva dahyamaanasya sarvataH .. \SC.. (iti)\medskip\hrule\medskip %44 \EN{0090220011}vartamaane tathaa yuddhe ghora ruupe bhayaanake . {shh} \EN{0090220013}abhajyata balaM tatra tava putrasya paaNDavaiH .. \SC.. \EN{0090220021}taa.nstu yatnena mahataa sa.nnivaarya mahaa rathaan.h . \EN{0090220023}putraste yodhayaamaasa paaNDavaanaamaniikiniim.h .. \SC.. \EN{0090220031}nivR^ittaaH sahasaa yodhaastava putra priyaishhiNaH . \EN{0090220033}sa.nnivR^itteshHshhu teshhvevaM yuddhamaasiit.h sudaaruNam.h .. \SC.. \EN{0090220041}taavakaanaaM pareshhaaM cha devaasura raNopamam.h . \EN{0090220043}pareshhaaM tava sainye cha naasiit.h kashchit.h paraan.h mukhaH .. \SC.. \EN{0090220051}anumaanena yudhyante sa.nGYaabhishcha parasparam.h . \hash \EN{0090220053}teshhaaM kshayo mahaan.h aasiid.h yudhyataamitaretaram.h .. \SC.. \EN{0090220061}tato yudhishhThiro raajaa krodhena mahataa yutaH . \EN{0090220063}jigiishhamaaNaH sa.ngraame dhaartaraashhTraan.h saraajakaan.h .. \SC.. \EN{0090220071}tribhiH shaaradvataM viddhvaa rukmapu.nkhaiH shilaa shitaiH . \EN{0090220073}chaturbhirnijaghaanaashvaan.h kalyaaNaan.h kR^ita varmaNaH .. \SC.. \EN{0090220081}ashvatthaamaa tu haardikyamapovaaha yashasvinam.h . \EN{0090220083}atha shaaradvato.ashhTaabhiH pratyavidhyad.h yudhishhThiram.h .. \SC.. \EN{0090220091}tato duryodhano raajaa rathaan.h sapta shataan.h raNe . \EN{0090220093}preshhayad.h yatra raajaa.asau dharma putro yudhishhThiraH .. \SC.. \EN{0090220101}te rathaa rathibhiryuktaa mano maaruta ra.nhasaH . \EN{0090220103}abhyadravanta sa.ngraame kaunteyasya rathaM prati .. \SC..10 \EN{0090220111}te samantaan.h mahaa raaja parivaarya yudhishhThiram.h . \EN{0090220113}adR^ishyaM saayakaishchakrurmegheva divaa karam.h .. \SC.. \hash \EN{0090220121}naamR^ishhyanta susamrabdhaaH shikhaNDi pramukhaa rathaaH . \EN{0090220123}rathairagrya javairyuktaiH ki.nkiNii jaala saMvR^itaiH . \EN{0090220125}aajagmurabhirakshantaH kuntii putraM yudhishhThiram.h .. \SC.. \hash \EN{0090220131}tathaa pravavR^ite raudraH sa.ngraamaH shoNitodakaH . \EN{0090220133}paaNDavaanaaM kuruuNaaM cha yama raashhTra vivardhanaH .. \SC.. \EN{0090220141}rathaan.h sapta shataan.h hatvaa kuruuNaamaatataayinaam.h . \EN{0090220143}paaNDavaaH saha paaJNchaalaiH punarevaabhyavaarayan.h .. \SC.. \EN{0090220151}tatra yuddhaM mahachchaasiit.h tava putrasya paaNDavaiH . \hash \EN{0090220153}na cha nastaadR^ishaM dR^ishhTaM naiva chaapi parishrutam.h .. \SC.. \EN{0090220161}vartamaane tathaa yuddhe nirmaryaade samantataH . \EN{0090220163}vadhyamaaneshhu yodheshhu taavakeshhvitareshhu cha .. \SC.. \EN{0090220171}ninadatsu cha yodheshhu sha.nkha varyaishcha puuritaiH . \EN{0090220173}utkR^ishhTaiH si.nha naadaishcha garjitena cha dhanvinaam.h .. \SC.. \EN{0090220181}atipravR^iddhe yuddhe cha chhidyamaaneshhu marmasu . \EN{0090220183}dhaavamaaneshhu yodheshhu jaya gR^iddhishhu maarishha .. \SC.. \EN{0090220191}sa.nhaare sarvato jaate pR^ithivyaaM shoka saMbhave . \EN{0090220193}bahviinaaM uttama striiNaaM siimantoddharaNe tathaa .. \SC.. \hash \EN{0090220201}nirmaryaade tathaa yuddhe vartamaane sudaaruNe . \EN{0090220203}praaduraasan.h vinaashaaya tadotpaataaH sudaaruNaaH . \EN{0090220205}chachaala shabdaM kurvaaNaa saparvata vanaa mahii .. \SC..20 \EN{0090220211}sadaNDaaH solmukaa raajan.h shiiryamaaNaaH samantataH . \EN{0090220213}ulkaaH peturdivo bhuumaavaahatya ravi maNDalam.h .. \SC.. \EN{0090220221}vishhvag.h vaataaH praaduraasan.h niichaiH sharkara varshhiNaH . \EN{0090220223}ashruuNi mumuchurnaagaa vepathushchaaspR^ishad.h bhR^isham.h .. \SC.. \EN{0090220231}etaan.h ghoraan.h anaadR^itya samutpaataan.h sudaaruNaan.h . \EN{0090220233}punaryuddhaaya sammantrya kshatriyaastasthuravyathaaH . \EN{0090220235}ramaNiiye kuru kshetre puNye svargaM yiyaasavaH .. \SC.. \EN{0090220241}tato gaandhaara raajasya putraH shakunirabraviit.h . \EN{0090220243}yudhyadhvamagrato yaavat.h pR^ishhThato hanmi paaNDavaan.h .. \SC.. \EN{0090220251}tato naH saMprayaataanaaM madra yodhaastarasvinaH . \EN{0090220253}hR^ishhTaaH kilakilaa shabdamakurvantaapare tathaa .. \SC.. \EN{0090220261}asmaa.nstu punaraasaadya labdha lakshaa duraasadaaH . \EN{0090220263}sharaasanaani dhunvantaH shara varshhairavaakiran.h .. \SC.. \EN{0090220271}tato hataM paraistatra madra raaja balaM tadaa . \EN{0090220273}duryodhana balaM dR^ishhTvaa punaraasiit.h paraan.h mukham.h .. \SC.. \EN{0090220281}gaandhaara raajastu punarvaakyamaaha tato balii . \EN{0090220283}nivartadhvamadharmaGYaa yudhyadhvaM kiM sR^itena vaH .. \SC.. \EN{0090220291}aniikaM dasha saahasramashvaanaaM bharata R^ishhabha . \EN{0090220293}aasiid.h gaandhaara raajasya vimala praasa yodhinaam.h .. \SC.. \EN{0090220301}balena tena vikramya vartamaane jana kshaye . \EN{0090220303}pR^ishhThataH paaNDavaaniikamabhyaghnan.h nishitaiH sharaiH .. \SC..30 \EN{0090220311}tad.h abhramiva vaatena kshipyamaaNaM samantataH . \EN{0090220313}abhajyata mahaa raaja paaNDuunaaM sumahad.h balam.h .. \SC.. \EN{0090220321}tato yudhishhThiraH prekshya bhagnaM sva balamantikaat.h . \EN{0090220323}abhyachodayad.h avyagraH sahadevaM mahaa balam.h .. \SC.. \EN{0090220331}asau subala putro no jaghanaM piiDya da.nshitaH . \EN{0090220333}senaaM nishhuudayantyeshha pashya paaNDava durmatim.h .. \SC.. \EN{0090220341}gachchha tvaM druapadeyaashcha shakuniM saubalaM jahi . \EN{0090220343}rathaaniikamahaM rakshye paaJNchaala sahito.anagha .. \SC.. \EN{0090220351}gachchhantu kuJNjaraaH sarve vaajinashcha saha tvayaa . \EN{0090220353}paadaataashcha trisaahasraaH shakuniM saubalaM jahi .. \SC.. \EN{0090220361}tato gajaaH sapta shataashchaapa paaNibhiraasthitaaH . \EN{0090220363}paJNcha chaashva sahasraaNi sahadevashcha viiryavaan.h .. \SC.. \hash \EN{0090220371}paadaataashcha trisaahasraa draupadeyaashcha sarvashaH . \EN{0090220373}raNe hyabhyadrava.nste tu shakuniM yuddha durmadam.h .. \SC.. \EN{0090220381}tatastu saubalo raajann.h abbhyatikramya paaNDavaan.h . \EN{0090220383}jaghaana pR^ishhThataH senaaM jaya ghR^idhraH prataapavaan.h .. \SC.. \EN{0090220391}ashvaarohaastu samrabdhaaH paaNDavaanaaM tarasvinaam.h . \EN{0090220393}praavishan.h suabalaaniikamabhyatikramya taan.h rathaan.h .. \SC.. \EN{0090220401}te tatra sadinaH shuuraaH saubalasya mahad.h balam.h . \EN{0090220403}gama madhye avatishhThantaH shara varshhairavaakiran.h .. \SC..40 \EN{0090220411}tad.h udyata gadaa praasamakaapurushha sevitam.h . \EN{0090220413}praavartata mahad.h yuddhaM raajan.h durmantrite tava .. \SC.. \EN{0090220421}upaaramanta jyaa shabdaaH prekshakaa rathino.abhavan.h . \EN{0090220423}na hi sveshhaaM pareshhaaM vaa visheshhaH pratyadR^ishyata .. \SC.. \EN{0090220431}shuura baahu visR^ishhTaanaaM shaktiinaaM bharata R^ishhabha . \EN{0090220433}jyotishhaamiva saMpaatamapashyan.h kuru paaNDavaaH .. \SC.. \EN{0090220441}R^ishhTibhirvimalaahishcha tatra tatra vishaaM pate . \EN{0090220443}saMpatantiibhiraakaashamaavR^itaM bahvashobhata .. \SC.. \EN{0090220451}praasaanaaMpatataaM raajan.h ruupamaasiit.h samantataH . \EN{0090220453}shalabhaanaamivaakaashe tadaa bharata sattama .. \SC.. \EN{0090220461}rudhirokshita sarvaa.ngaa vipraviddhairniyantR^ibhiH . \EN{0090220463}hayaaH paripatanti sma shatasho.atha sahasrashaH .. \SC.. \EN{0090220471}anyonya paripishhTaashcha samaasaadya parasparam.h . \EN{0090220473}avikshataaH sma dR^ishyante vamanto rudhiraM mukhaiH .. \SC.. \EN{0090220481}tato.abhavat.h tamo ghoraM sainyena rajasaa vR^ite . \EN{0090220483}taan.h apaakramato.adraaksHshhaM tasmaad.h deshaad.h ariM damaan.h . \EN{0090220485}ashvaan.h raajan.h manushhyaa.nshcha rajasaa saMvR^ite sati .. \SC.. \EN{0090220491}bhuumau nipatitaashchaanye vamanto rudhiraM bahu . \EN{0090220493}keshaa keshi samaalagnaa na shekushcheshhTituM janaaH .. \SC.. \hash \EN{0090220501}anyonyamashva pR^ishhThebhyo vikarshhanto mahaa balaaH . \EN{0090220503}malleva samaasaadya nijaghnuritaretaram.h . \hash \EN{0090220505}ashvaishcha vyapakR^ishhyanta vahavo.atra gataasavaH .. \SC..50 \EN{0090220511}bhuumau nipatitashchaanye bahavo vijayaishhiNaH . \EN{0090220513}tatra tatra vyadR^ishyanta purushhaaH shuura maaninaH .. \SC.. \EN{0090220521}raktokshitaishchhinna bhujairapakR^ishhTa shiro ruhaiH . \EN{0090220523}vyadR^ishyata mahii kiirNaa shatasho.atha sahasrashaH .. \SC.. \EN{0090220531}duuraM na shakyaM tatraasiid.h gantumashvena kenachit.h . \EN{0090220533}saashvaarohairhatairashvairaavR^ite vasudhaa tale .. \SC.. \EN{0090220541}rudhiroksHshhita samnaahairaatta shastrairudaayudhaiH . \EN{0090220543}naanaa praharaNairghoraiH paraspara vadhaishhibhiH . \EN{0090220545}susa.nnikR^ishhTaiH sa.ngraame hata bhuuyishhTha sainikaiH .. \SC.. \EN{0090220551}sa muhuurtaM tato yuddhvaa saubalo tha vishaaM pate . \EN{0090220553}shhaT sahasrairhayaiH shishhTairapaayaat.h shakunistataH .. \SC.. \EN{0090220561}tathaiva paaNDavaaniikaM rudhireNa samukshitam.h . \EN{0090220563}shhaT sahasrairhayaiH shishhTairapaayaat.h shraanta vaahanam.h .. \SC.. \EN{0090220571}ashvaarohaastu paaNDuunaamabruvan.h rudhirokshitaaH . \hash \EN{0090220573}susa.nnikR^ishhTaaH sa.ngraame bhuuyishhThaM tyakta jiivitaaH .. \SC.. \EN{0090220581}neha shakyaM rathairyoddhuM kutaiva mahaa gajaiH . \hash \EN{0090220583}rathanaiva rathaa yaantu kuJNjaraaH kuJNjaraan.h api .. \SC.. \EN{0090220591}pratiyaato hi shakuniH svamaniikamavasthitaH . \EN{0090220593}na punaH saubalo raajaa yuddhamabhyaagamishhyati .. \SC.. \EN{0090220601}tatastu draupadeyaashcha te cha mattaa mahaa dvipaaH . \EN{0090220603}prayayuryatra paaJNchaalyo dhR^ishhTadyumno mahaa rathaH .. \SC..60 \EN{0090220611}sahadevo.api kauravya rajo meghe samutthite . \EN{0090220613}ekaakii prayayau tatra yatra raajaa yudhishhThiraH .. \SC.. \EN{0090220621}tatasteshhu prayaateshhu shakuniH saubalaH punaH . \EN{0090220623}paarshvato.abhhyahanat.h kruddho dhR^ishhTadyumnasya vaahiniim.h .. \SC.. \EN{0090220631}tat.h punastumulaM yuddhaM praaNaa.nstyaktvaa.abhyavartata . \hash \EN{0090220633}taavakaanaaM pareshhaaM cha paraspara vadhaishhiNaam.h .. \SC.. \EN{0090220641}te hyanyonyamavekshanta tasmin.h viira samaagame . \EN{0090220643}yodhaaH paryapatan.h raajan.h shatasho.atha sahasrashaH .. \SC.. \EN{0090220651}asibhishchhidyamaanaanaaM shirasaaM loka sa.nkshaye . \EN{0090220653}praaduraasiin.h mahaa shabdastaalaanaaM patataamiva .. \SC.. \EN{0090220661}vimuktaanaaM shariiraaNaaM bhinnaanaaM patataaM bhuvi . \EN{0090220663}saayudhaanaaM cha baahuunaaM uruuNaaM cha vishaaM pate . \EN{0090220665}aasiit.h kaTakaTaa shabdaH sumahaam.h.N lloma harshhaNaH .. \SC.. \EN{0090220671}nighnanto nishitaiH shastrairbhraatR^In.h putraan.h sakhiin.h api . \EN{0090220673}yodhaaH paripatanti sma yathaa.a.amishha kR^ite khagaaH .. \SC.. \EN{0090220681}anyonyaM pratisamrabdhaaH samaasaadya parasparam.h . \EN{0090220683}ahaM puurvamahaM puurvamiti nyaghnan.h sahasrashaH .. \SC.. \EN{0090220691}sa.nghaatairaasana bhrashhTairashvaarohairgataasubhiH . \EN{0090220693}hayaaH paripatanti sma shatasho.atha sahasrashaH .. \SC.. \EN{0090220701}sphurataaM pratipishhTaanaamashvaanaaM shiighra saariNaam.h . \EN{0090220703}stanataaM cha manushhyaaNaaM samnaddhaanaaM vishaaM pate .. \SC..70 \EN{0090220711}shaktyR^ishhTi praasa shabdashcha tumulaH samajaayata . \EN{0090220713}bhindataaM para marmaaNi raajan.h durmantrite tava .. \SC.. \EN{0090220721}shramaabhibhuutaaH samrabdhaaH shraanta vaahaaH pipaasitaaH . \EN{0090220723}vikshataashcha shitaiH shastrairabhyavartanta taavakaaH .. \SC.. \EN{0090220731}mattaa rudhira gandhena bahavo.atra vichetasaH . \EN{0090220733}jaghnuH paraan.h svakaa.nshchaiva praaptaan.h praaptaan.h anantaraan.h .. \SC.. \EN{0090220741}bahavashcha gata praaNaaH kshatriyaa jaya gR^iddhinaH . \EN{0090220743}bhuumaavabhyapatan.h raajan.h shara vR^ishhTibhiraavR^itaaH .. \SC.. \EN{0090220751}vR^ika gR^idhra shR^igaalaanaaM tumule modane ahani . \EN{0090220753}aasiid.h bala kshayo ghorastava putrasya pashyataH .. \SC.. \EN{0090220761}narashva kaaya sa.nchhannaa bhuumiraasiid.h vishaaM pate . \EN{0090220763}rudhira odaka chitraa cha bhiiruuNaaM bhaya vardhinii .. \SC.. \EN{0090220771}asibhiH paTTishaiH shuuraistakshamaaNaaH punaH punaH . \EN{0090220773}taavakaaH paaNDavaashchaiva naabhyavartanta bhaarata .. \SC.. \EN{0090220781}praharanto yathaa shakti yaavat.h praaNasya dhaaraNam.h . \EN{0090220783}yodhaaH paripatanti sma vamanto rudhiraM vraNaiH .. \SC.. \EN{0090220791}shiro gR^ihiitvaa kesheshhu kabandhaH samadR^ishyata . \EN{0090220793}udyamya nishitaM khaDgaM rudhireNa samukshitam.h .. \SC.. \EN{0090220801}athotthiteshhu bahushhu kabandheshhu janaadhipa . \EN{0090220803}tathaa rudhira gandhena yodhaaH kashmalamaavishan.h .. \SC..80 \EN{0090220811}mandii bhuute tataH shabde paaNDavaanaaM mahad.h balam.h . \EN{0090220813}alpaavashishhTaisturagairabhyavartata saubalaH .. \SC.. \hash \EN{0090220821}tato.abhyadhaava.nstvaritaaH paaNDavaa jaya gR^iddhinaH . \EN{0090220823}padaatayashcha naagaashcha saadinashchodyataayudhaaH .. \SC.. \EN{0090220831}koshhTakii kR^itya chaapyenaM parikshipya cha sarvashaH . \EN{0090220833}shastrairnaanaa vidhairjaghnuryuddha paaraM titiirshhavaH .. \SC.. \EN{0090220841}tvadiiyaastaa.nstu samrpekshya sarvataH samabhidrutaan.h . \EN{0090220843}saashva patti dvipa rathaaH paaNDavaan.h abhidudruvuH .. \SC.. \EN{0090220851}kechit.h padaatayaH padbhirmushhTibhishcha parasparam.h . \hash \EN{0090220853}nijaghnuH samare shuuraaH kshiiNa shastraastato.apatan.h .. \SC.. \EN{0090220861}rathebhyo rathinaH peturdvipebhyo hasti saadinaH . \EN{0090220863}vimaanebhyaiva bhrashhTaaH siddhaaH puNya kshayaad.h yathaa .. \SC.. \hash \EN{0090220871}evamanyonyamaayastaa yodhaa jaghnurmahaa mR^idhe . \EN{0090220873}pitR^In.h bhraatR^In.h vayasyaa.nshcha putraan.h api tathaa.apare .. \SC.. \EN{0090220881}evamaasiid.h amaryaadaM yuddhaM bharata sattama . \EN{0090220883}praasaasi baaNa kalile vartamaane sudaaruNe .. \SC.. (iti)\medskip\hrule\medskip %88 \EN{0090230011}tasmin.h shabde mR^idau jaate paaNTavairnihate bale . {shh} \EN{0090230013}ashvaiH sapta shataiH shishhTairupaavartata saubalaH .. \SC.. \EN{0090230021}sa yaatvaa vaahiniiM tuurNamabraviit.h tvarayan.h yudhi . \EN{0090230023}yudhyadhvamiti sa.nhR^ishhTaaH punarpunarariM damaH . \EN{0090230025}apR^ichchhat.h kshatriyaa.nstatra kva nu raajaa mahaa rathaH .. \SC.. \EN{0090230031}shakunestu vachaH shrutvaa tochurbharata R^ishhabha . \hash \EN{0090230033}asau tishhThati kauravyo raNa madhye mahaa rathaH .. \SC.. \hash \EN{0090230041}yatraitat.h sumahat.h shastraM puurNa chandra sama prabham.h . \EN{0090230043}yatraite satala traaNaa rathaastishhThanti da.nshitaaH .. \SC.. \EN{0090230051}yatraishha shabdastumulaH parjanya ninadopamaH . \EN{0090230053}tatra gachchha drutaM raaja.nstato drakshyasi kauravam.h .. \SC.. \EN{0090230061}evaM uktastu taiH shuuraiH shakuniH saubalastadaa . \hash \EN{0090230063}prayayau tatra yatraasau putrastava naraadhipa . \EN{0090230065}sarvataH saMvR^ito viiraiH samareshhvanivartibhiH .. \SC.. \hash \EN{0090230071}tato duryodhanaM dR^ishhTvaa rathaaniike vyavasthitam.h . \EN{0090230073}sarathaa.nstaavakaan.h sarvaan.h harshhayan.h shakunistataH .. \SC.. \EN{0090230081}duryodhanamidaM vaakyaM hR^ishhTa ruupo vishaaM pate . \EN{0090230083}kR^ita kaaryamivaatmaanaM manyamaano.abraviin.h nR^ipam.h .. \SC.. \EN{0090230091}jahi raajan.h rathaaniikamashvaaH sarve jitaa mayaa . \EN{0090230093}naatyaktvaa jiivitaM sa.nkhye shakyo jetuM yudhishhThiraH .. \SC.. \EN{0090230101}hate tasmin.h rathaaniike paaNDavenaabhipaalite . \EN{0090230103}gajaan.h etaan.h hanishhyaamaH padaatii.nshchetaraa.nstathaa .. \SC..10 \EN{0090230111}shrutvaa tu vachanaM tasya taavakaa jaya gR^iddhinaH . \EN{0090230113}javenaabhyapatan.h hR^ishhTaaH paaNaDvaanaamaniikiniim.h .. \SC.. \EN{0090230121}sarve vivR^ita tuuNiiraaH pragR^ihiita sharaasanaaH . \EN{0090230123}sharaasanaani dhunvaanaaH si.nha naadaM prachakrire .. \SC.. \hash \EN{0090230131}tato jyaa tala nirghoshhaH punaraasiid.h vishaaM pate . \EN{0090230133}praaduraasiit.h sharaaNaaM cha sumuktaanaaM sudaaruNaH .. \SC.. \EN{0090230141}taan.h samiipa gataan.h dR^ishhTvaa javenodyata kaarmukaan.h . \hash \EN{0090230143}uvaacha devakii putraM kuntii putro dhana.njayaH .. \SC.. \EN{0090230151}chodayaashvaan.h asaMbhraantaH pravishaitad.h balaarNavam.h . \EN{0090230153}antamadya gamishhyaami shatruuNaaM nishitaiH sharaiH .. \SC.. \EN{0090230161}ashhTaadasha dinaanyadya yuddhasyaasya janaardana . \EN{0090230163}vartamaanasya mahataH samaasadya parasparam.h .. \SC.. \EN{0090230171}ananta kalpaa dhvajinii bhuutvaa hyeshhaaM mahaatmanaam.h . \EN{0090230173}kshayamadya gataa yuddhe pashya daivaM yathaa vidham.h .. \SC.. \EN{0090230181}samudra kalpaM tu balaM dhaartaraashhTrasya maadhava . \EN{0090230183}asmaan.h aasaadya sa.njaatma goshhpadopamamachyuta .. \SC.. \EN{0090230191}hate bhiishhme cha sa.ndadhyaat.h shivaM syaad.h iha maadhava . \EN{0090230193}na cha tat.h kR^itavaan.h muuDho dhaartaraashhTraH subaalishaH .. \SC.. \EN{0090230201}uktaM bhiishhmeNa yad.h vaakyaM hitaM pathyaM cha maadhava . \EN{0090230203}tachchaapi naasua kR^itavaan.h viita buddhiH suyodhanaH .. \SC..20 \EN{0090230211}tasmi.nstu patite bhiishhme prachyute pR^ithivii tale . \EN{0090230213}na jaane kaaraNaM kiM nu yena yuddhamavartata .. \SC.. \hash \EN{0090230221}muuDhaa.nstu sarvathaa manye dhaartaraashhTraan.h subaalishaan.h . \EN{0090230223}patite sha.ntanoH putre ye akaarshhuH samyugaM punaH .. \SC.. \EN{0090230231}anantaraM cha nihate droNe brahma vidaaM vare . \EN{0090230233}raadheye cha vikarNe cha naivaashaamyata vaishasam.h .. \SC.. \EN{0090230241}alpaavashishhTe sainye asmin.h suuta putre cha paatite . \EN{0090230243}saputre vai nara vyaaghre naivaashaamyata vaishasam.h .. \SC.. \EN{0090230251}shrutaayushhi hate shuure jala sa.ndhe cha paurave . \EN{0090230253}shrutaayudhe cha nR^ipatau naivaashaamyata vaishasam.h .. \SC.. \EN{0090230261}bhuuri shravasi shalye cha shaalve chaiva janaardana . \EN{0090230263}aavantyeshhu cha viireshhu naivaashaamyata vaishasam.h .. \SC.. \EN{0090230271}jayad.h rathe cha nihate raakshase chaapyalaayudhe . \EN{0090230273}baahlike soma datte cha naivaashaamyata vaishasam.h .. \SC.. \EN{0090230281}bhaga datte hate shuure kaaMboje cha sudakshiNe. \EN{0090230283}duHshaasane cha nihate naivaashaamyata vaishasam.h .. \SC.. \EN{0090230291}dR^ishhTvaa cha nihataan.h shuuraan.h pR^ithan.h maaNDalikaan.h nR^ipaan.h . \EN{0090230293}balinashcha raNe kR^ishhNa naivaashaamyata vaishasam.h .. \SC.. \EN{0090230301}akshauhiNii patiin.h dR^ishhTvaa bhiima senena paatitaan.h . \EN{0090230303}mohaad.h vaa yadi vaa lobhaan.h naivaashaamyata vaishasam.h .. \SC..30 \EN{0090230311}ko nu raaja kule jaataH kauraveyo visheshhataH . \hash \EN{0090230313}nirarthakaM mahad.h vairaM kuryaad.h anyaH suyodhanaat.h .. \SC.. \EN{0090230321}guNato.abhyadhikaM GYatvaa balataH shauryato.api vaa . \EN{0090230323}amuuDhaH ko nu yudhyeta janaan.h praaGYo hitaahitam.h .. \SC.. \EN{0090230331}yan.h na tasya mano hyaasiit.h tvayoktasya hitaM vachaH . \EN{0090230333}prashame paaNDavaiH saardhaM so.anyasya shR^iNuyaat.h katham.h .. \SC.. \EN{0090230341}yena shaa.ntanavo bhiishhmo droNo viduraiva cha . \hash \EN{0090230343}pratyaakhyaataaH shamasyaarthe kiM nu tasyaadya bheshhajam.h .. \SC.. \EN{0090230351}maurkhyaadyena pitaa vR^iddhaH pratyaakhyaato janaardana . \EN{0090230353}tathaa maataa hitaM vaakyaM bhaashhamaaNaa hitaishhiNii . \EN{0090230355}pratyaakhyaataa hyasat.h kR^itya sa kasmai raochayed.h vachaH .. \SC.. \EN{0090230361}kulaantaka raNo vyaktaM jaataishha janaardana . \hash \EN{0090230363}tathaa.asya dR^ishyate cheshhTaa niitishchaiva vishaaM pate . \EN{0090230365}naishha daasyati no raajyamiti me matirachyuta .. \SC.. \EN{0090230371}ukto.ahaM bahushastaata vidureNa mahaatmanaa . \EN{0090230373}na jiivan.h daasyate bhaagaM dhaartaraashhTraH katha.nchana .. \SC.. \EN{0090230381}yaavat.h praaNaa dhamishhyanti dhaartaraashhTrasya maanada . \EN{0090230383}taavad.h yushhmaasvapaapeshhu pracharishhyati paatakam.h .. \SC.. \EN{0090230391}na sa yukto.anyathaa jetuM R^ite vR^iddhena maadhava . \EN{0090230393}ityabraviit.h sadaa maaM hi viduraH satya darshanaH .. \SC.. \hash \EN{0090230401}tat.h sarvamadya jaanaami vyavasaayaM duraatmanaH . \EN{0090230403}yad.h uktaM vachanaM tena vidureNa mahaatmanaa .. \SC..40 \EN{0090230411}yo hi shrutvaa vachaH pathyaM jaamadagnyaad.h yathaa tatham.h . \EN{0090230413}avaamanyata durbuddhirdhruvaM naasha mukhe sthitaH .. \SC.. \EN{0090230421}uktaM hi bahubhiH siddhairjaata maatre suyodhane . \EN{0090230423}enaM praapya duraatmaanaM kshayaM kshatraM gamishhyati .. \SC.. \EN{0090230431}tad.h idaM vachanaM teshhaaM niruktaM vai janaardana . \EN{0090230433}kshayaM yaataa hi raajaano duryodhana kR^ite bhR^isham.h .. \SC.. \EN{0090230441}so.adya sarvaan.h raNe yodhaan.h nihanishhyaami maadhava . \EN{0090230443}kshatriyeshhu hateshhvaashu shuunye cha shibire kR^ite .. \SC.. \EN{0090230451}vadhaaya chaatmano.asmaabhiH samyugaM rochayishhyati . \EN{0090230453}tad.h antaM hi bhaved.h vairamanumaanena maadhava .. \SC.. \EN{0090230461}evaM pashyaami vaarshhNeya chintayan.h praGYayaa svayaa . \EN{0090230463}vidurasya cha vaakyena cheshhTayaa cha duraatmanaH .. \SC.. \EN{0090230471}samyaahi bharatiiM viira yaavaddhanmi shitaiH sharaiH . \hash \EN{0090230473}duryodhanaM duraatmaanaM vaahiniiM chaasya samyuge .. \SC.. \EN{0090230481}kshemamadya karishhyaami dharma raajasya maadhava . \EN{0090230483}hatvaitad.h durbalaM sainyaM dhaartaraashhTrasya pashyataH .. \SC.. \EN{0090230491}abhiishu hasto daashaarhastathoktaH savya saachinaa . {shh} \EN{0090230493}tad.h bala oghamamitraaNaamabhiitaH praavishad.h raNe .. \SC.. \hash \EN{0090230501}sharaasana varaM ghoraM shakti kaNTaka saMvR^itam.h . \EN{0090230503}gadaa parigha panthaanaM ratha naaga mahaa drumam.h .. \SC..50 \EN{0090230511}haya patti lataa.a.akiirNaM gaahamaano mahaa yashaaH . \EN{0090230513}vyachcharat.h tatra govindo rathenaatipataakinaa .. \SC.. \EN{0090230521}te hayaaH paaNDuraa raajan.h vahanto.arjunamaahave . \EN{0090230523}dishhku sarvaasvadR^ishyanta daashaarheNa prachoditaaH .. \SC.. \EN{0090230531}tataH praayaad.h rathenaajau savya saachii paraM tapaH . \EN{0090230533}kiran.h shara shataa.nstiikshNaan.h vaari dhaarevaaMbudaH .. \SC.. \hash \EN{0090230541}praaduraasiin.h mahaan.h shabdaH sharaaNaaM nata parvaNaam.h . \EN{0090230543}ishhubhishchhaadyamaanaanaaM samare savya saachinaa .. \SC.. \EN{0090230551}asajjantastanutreshhu shara oghaaH praapatan.h bhuvi . \EN{0090230553}indraashani sama sparshaa gaaNDiiva preshhitaaH sharaaH .. \SC.. \EN{0090230561}naraan.h naagaan.h samaahatya hayaa.nshchaapi vishaaM pate . \EN{0090230563}apatanta raNe baaNaaH pata.ngeva ghoshhiNaH .. \SC.. \hash \EN{0090230571}aasiit.h sarvamavachchhannaM gaaNDiiva preshhitaiH sharaiH . \EN{0090230573}na praaGYaayanta samare disho vaa pradisho.api vaa .. \SC.. \EN{0090230581}sarvamaasiijjagat.h puurNaM paartha naamaa.nkitaiH sharaiH . \EN{0090230583}rukma pu.nkhaistaila dhautaiH karmaara parimaarjitaiH .. \SC.. \EN{0090230591}te dahyamaanaaH paarthena paavakeneva kuJNjaraaH . \EN{0090230593}samaasiidanta kauravyaa vadhyamaanaaH shitaiH sharaiH .. \SC.. \EN{0090230601}shara chaapa dharaH paarthaH prajvajann.h iva bhaarata . \EN{0090230603}dadaaha samare yodhaan.h kakshamagniriva jvalan.h .. \SC..60 \EN{0090230611}yathaa vanaante vanapairvisR^ishhTaH . kakshaM dahet.h kR^ishhNa gatiH saghoshhaH . \hash \EN{0090230613}bhuuri drumaM shushhka lataa vitaanam.h . bhR^ishaM samR^iddho jvalanaH prataapii .. \SC.. \EN{0090230621}evaM sa naaraacha gaNa prataapii . sharaarchiruchchaavacha tigma tejaaH . \EN{0090230623}dadaaha sarvaaM tava putra senaam.h . amR^ishhyamaaNastarasaa tarasvii .. \SC.. \hash \EN{0090230631}tasyeshhavaH praaNa haraaH sumuktaa . naasajjan.h vai varmasu rukma pu.nkhaaH . \EN{0090230633}na cha dvitiiyaM pramumocha baaNam.h . nare haye vaa parama dvipe vaa .. \SC.. \EN{0090230641}aneka ruupaakR^itibhirhi baaNaiH . mahaa rathaaniikamanupravishya . \EN{0090230643}saivaikastava putra senaam.h . jaghaana daityaan.h iva vajra paaNiH .. \SC.. (iti)\medskip\hrule\medskip %64 \hash \EN{0090240011}asyataaM yatamaanaanaaM shuuraaNaamanivartinaam.h . {shh} \EN{0090240013}sa.nkalpamakaron.h moghaM gaaNDiivena dhana.njayaH .. \SC.. \EN{0090240021}indraashani sama sparshaan.h avishhahyaan.h mahaa ojasaH . \EN{0090240023}visR^ijan.h dR^ishyate baaNaan.h dhaaraa muJNchann.h ivaaMbudaH .. \SC.. \EN{0090240031}tat.h sainyaM bharata shreshhTha vadhyamaanaM kiriitTinaa . \EN{0090240033}saMpradudraava sa.ngraamaat.h tava putrasya pashyataH .. \SC.. \EN{0090240041}hata dhuryaa rathaaH kechidd.h hata suutaastathaa.apare . \EN{0090240043}bhagnaaksha yuga chakreshhaaH kechid.h aasan.h vishaaM pate .. \SC.. \EN{0090240051}anyeshhaaM saayakaaH kshiiNaastathaa.anye shara piiDitaaH . \hash \EN{0090240053}akshataa yugapat.h kechit.h praadravan.h bhaya piiDitaaH .. \SC.. \EN{0090240061}kechit.h putraan.h upaadaaya hata bhuuyishhTha vaahanaaH . \EN{0090240063}vichukrushuH pitR^In.h anye sahaayaan.h apare punaH .. \SC.. \EN{0090240071}baandhavaa.nshcha nara vyaaghra bhraatR^In.h saMbandhinastathaa . \EN{0090240073}dudruvuH kechid.h utsR^ijya tatra tatra vishaaM pate .. \SC.. \EN{0090240081}bahavo.atra bhR^ishaM viddhaa muhyamaanaa mahaa rathaaH . \EN{0090240083}nishhTanantaH sma dR^ishyante paartha baaNa hataa naraaH .. \SC.. \EN{0090240091}taan.h anye rathamaaropya samaashvaasya muhuurtakam.h . \EN{0090240093}vishraantaashcha vitR^ishhNaashcha punaryuddhaaya jagmire .. \SC.. \EN{0090240101}taan.h apaasya gataaH kechit.h punareva yuyutsavaH . \EN{0090240103}kurvantastava putrasya shaasanaM yuddha durmadaaH .. \SC..10 \EN{0090240111}paaniiyamapare piitvaa paryaashvaasya cha vaahanam.h . \EN{0090240113}varmaaNi cha samaaropya kechid.h bharata sattama .. \SC.. \EN{0090240121}samaashvaasyaapare bhraatR^In.h nikshipya shibire api cha . \EN{0090240123}putraan.h anye pitR^In.h anye punaryuddhamarochayan.h .. \SC.. \EN{0090240131}sajjayitvaa rathaan.h kechid.h yathaa mukhyaM vishaaM pate . \EN{0090240133}aaplutya paaNDavaaniikaM punaryuddhamarochayan.h .. \SC.. \EN{0090240141}te shuuraaH ki.nkiNii jaalaiH samaachchhannaa babhaasire . \EN{0090240143}trailokya vijaye yuktaa yathaa daiteya daanavaaH .. \SC.. \hash \EN{0090240151}aagamya sahasaa kechchid.h rathaiH svarNa vibhuishhitaiH . \EN{0090240153}paaNDavaanaamaniikeshhu dhR^ishhTadyumnamayodhayan.h .. \SC.. \EN{0090240161}dhR^ishhTadyumno.api paaJNchaalyaH shikhaNDii cha mahaa rathaH . \EN{0090240163}naakulishcha shataaniiko rathaaniikamayodhayan.h .. \SC.. \EN{0090240171}paaJNchaalyastu tataH kruddhaH sainyena mahataa vR^itaH . \EN{0090240173}abhyadravat.h susamrabdhastaavakaan.h hantuM udyataH .. \SC..17 \EN{0090240181}tatastvaapatatastasya tava putro janaadhipa . \EN{0090240183}baaNa sa.nghaan.h anekaan.h vai preshhayaamaasa bhaarata .. \SC.. \EN{0090240191}dhR^ishhTadyumnastato raaja.nstava putreNa dhanvinaa . \EN{0090240193}naaraachairbahubhiH kshipraM baahvorurasi chaarpitaH .. \SC.. \EN{0090240201}so.atividdho maheshhvaasastottraarditaiva dvipaH . \hash \EN{0090240203}tasyaashvaa.nshchaturo baaNaiH preshhayaamaasa mR^ityave . \EN{0090240205}saaratheshchaasya bhallena shiraH kaayaad.h apaaharat.h .. \SC..20 \EN{0090240211}tato duryodhano raajaa pR^ishhThaamaarudhya vaajinaH . \EN{0090240213}apaakraamadd.h hata ratho naatiduuramariM damaH .. \SC.. \EN{0090240221}dR^ishhTvaa tu hata vikraantaM svamaniikaM mahaa balaH . \EN{0090240223}tava putro mahaa raaja prayayau yatra saubalaH .. \SC.. \EN{0090240231}tato ratheshhu bhagneshhu tri saahasraa mahaa dvipaaH . \EN{0090240233}paaNDavaan.h rathinaH paJNchcha samantat.h paryavaarayan.h .. \SC.. \EN{0090240241}te vR^itaaH samare paJNchcha gajaaniikena bhaarata . \EN{0090240243}ashobhanta nara vyaaghraa grahaa vyaaptaa ghanairiva .. \SC.. \EN{0090240251}tato.arjuno mahaa raaja labdha laksho mahaa bhujaH . \EN{0090240253}viniryayau rathenaiva shvetaashvaH kR^ishhNa saarathiH .. \SC.. \EN{0090240261}taiH samantaat.h parivR^itaH kuJNjaraiH parvatopamaiH . \EN{0090240263}naaraachairvimalaistiikshNairgajaaniikamapothayat.h .. \SC.. \EN{0090240271}tatraika baaNa nihataan.h apashyaama mahaa gajaan.h . \EN{0090240273}patitaan.h paatyamaanaa.nshcha vibhinnaan.h savya saachchinaa .. \SC.. \EN{0090240281}bhiima senastu taan.h dR^ishhTvaa naagaan.h matta gajopamaH . \EN{0090240283}kareNa gR^ihya mahatiiM gadaamabhyapatad.h balii . \EN{0090240285}avaplutya rathaat.h tuurNaM daNDa paaNirivaantakaH .. \SC.. \EN{0090240291}taM udyata gadaM dR^ishhTvaa paaNDavaanaaM mahaa ratham.h . \EN{0090240293}vitresustaavakaaH sainyaaH shakR^in.h muutraM prasusruvuH . \EN{0090240295}aavignaM cha balaM sarvaM gadaa haste vR^ikodare .. \SC.. \EN{0090240301}gadayaa bhiima senena bhinna kuMbhaan.h rajasvalaan.h . \EN{0090240303}dhaavamaanaan.h apashyaama kunrajaan.h parvatopamaan.h .. \SC..30 \EN{0090240311}pradhaavya kuJNjaraaste tu bhiima sena gadaa hataaH . \EN{0090240313}peturaarta svaraM kR^itvaa chhinna pakshevaadrayaH .. \SC.. \hash \EN{0090240321}taan.h bhinna kuMbhaan.h subahuun.h dravamaaNaan.h itastataH . \EN{0090240323}patamaanaa.nshcha saMprekshya vitresustava sainikaaH .. \SC.. \EN{0090240331}yudhishhThiro.api sa.nkruddho maadrii putrau cha paaNDavau . \EN{0090240333}gR^idhra pakshaiH shitairbaaNairjaghnurvai gaja yodhinaH .. \SC.. \EN{0090240341}dhR^ishhTadyumnastu samare paraajitya naraadhipam.h . \EN{0090240343}apakraante tava sute haya pR^ishhThaM samaashrite .. \SC.. \EN{0090240351}dR^ishhTvaa cha paaNDavaan.h sarvaan.h kuJNjaraiH parivaaritaan.h . \EN{0090240353}ddhR^ishhTadyumno mahaa raaja saha sarvaiH prabhadrakaiH . \EN{0090240355}putraH paaJNchaala raajasya jighaa.nsuH kuJNjaraan.h yayau .. \SC.. \EN{0090240361}adR^ishhTvaa tu rathaaniike duryodhanamariM damam.h . \EN{0090240363}ashvatthaamaa kR^ipashchaiva kR^ita varmaa cha saatvataH . \EN{0090240365}apR^ichchhan.h kshatriyaa.nstatra kva nu duryodhano gataH .. \SC.. \EN{0090240371}apashyamaanaa raajaanaM vartamaane jana kshaye . \EN{0090240373}manvaanaa nihataM tatra tava putraM mahaa rathaaH . \EN{0090240375}vishhaNNa vadanaa bhuutvaa paryapR^ichchhanta te sutam.h .. \SC.. \EN{0090240381}aahuH kechchidd.h hate suute prayaato yatra saubalaH . \EN{0090240383}apare tvabruva.nstatra kshatriyaa bhR^isha vikshitaaH .. \SC.. \EN{0090240391}duryodhanena kiM kaaryaM drakshyadhvaM yadi jiivati . \EN{0090240393}yudhyadhvaaM sahitaaH sarve kiM vo raajaa karishhyati .. \SC.. \EN{0090240401}te kshatriyaaH kshatairgaatrairhata bhuuyushhTha vaahanaaH . \EN{0090240403}sharaiH saMpiiDyamaanaashcha naativyaktamivaabruvan.h .. \SC..40 \EN{0090240411}idaM sarvaM balaM hanmo yena sma parivaaritaaH . \EN{0090240413}ete sarve gajaan.h hatvopayaanti sma paaNDavaaH .. \SC.. \hash \EN{0090240421}shrutvaa tu vachanaM teshhaamashvatthaamaa mahaa balaH . \EN{0090240423}hitvaa paaJNchaala raajasya tad.h aniikaM durutsaham.h .. \SC.. \EN{0090240431}kR^ipashcha kR^ita varmaa cha prayayuryattra saubalaH . \EN{0090240433}rathaaniikaM parityajya shuuraaH sudR^iDha dhanvinaH .. \SC.. \hash \EN{0090240441}tatasteshhu prayaateshhu dhR^ishhTadyumna purogamaaH . \EN{0090240443}aayayuH paaNDavaa raajan.h vinighnaantaH sma taavakaan.h .. \SC.. \EN{0090240451}dR^ishhTvaa tu taan.h aapatataH saMprahR^ishhTaan.h mahaa rathaan.h . \EN{0090240453}paraakraantaa.nstato viiraan.h niraasHshaan.h jiivite tadaa . \EN{0090240455}vivarNa mukha bhuuyishhThamabhavat.h taavakaM balam.h .. \SC.. \EN{0090240461}parikshiiNaayudhaan.h dR^ishhTvaa taan.h ahaM parivaaritaan.h . \EN{0090240463}raajan.h balena dvya.ngena tyaktvaa jiivitamaatmanaH .. \SC.. \EN{0090240471}aatmanaa paJNchamo.ayudhyaM paaJNchaalasya balena ha . \EN{0090240473}tasmin.h deshe vyavasthaapya yatra shaaradvataH sthitaH .. \SC.. \EN{0090240481}saMprayuddhaa vayaM paJNcha kiriiTi shara piiDitaaH . \EN{0090240483}dhR^ishhTaadyumnaM mahaa.aniikaM tatra no.abhuud.h raNo mahaan.h . \EN{0090240485}jitaastena vayaM sarve vyapayaama raNaat.h tataH .. \SC.. \EN{0090240491}athaapashyaaM satyakiM taM upaayaantaM mahaa ratham.h . \EN{0090240493}rathaishchatuH shatairviiro maaM chaabhyadravad.h aahave .. \SC.. \hash \EN{0090240501}dhR^ishhTadyumnaad.h ahaM muktaH katha.nchit.h shaanta vaahanaH . \hash \EN{0090240503}patito maadhavaaniikaM dushhkR^itii narakaM yathaa . \EN{0090240505}tatra yuddhamabhuud.h ghoraM muhuurtamatidaaruNam.h .. \SC..50 \EN{0090240511}saatyakistu mahaa baahurmama hatvaa parichchhadam.h . \EN{0090240513}jiiva graahamagR^ihNaan.h maaM muurchhitaM patitaM bhuvi .. \SC.. \EN{0090240521}tato muhuurtaad.h iva tad.h gajaaniikamavadhyata . \EN{0090240523}gadayaa bhiima senena naaraachairarjunena cha .. \SC.. \EN{0090240531}pratipishhTairmahaa naagaiH samantaat.h parvatopamaiH . \EN{0090240533}naatiprasiddheva gatiH paaNDavaanaamajaayata .. \SC.. \hash \EN{0090240541}ratha maargaa.nstatashchakre bhiima seno mahaa balaH . \EN{0090240543}paaNDavaanaaM mahaa raaja vyapakarshhan.h mahaa gajaan.h .. \SC.. \EN{0090240551}ashvatthaamaa kR^ipashchaiva kR^ita varmaa cha saatvataH . \EN{0090240553}apashyanto rathaaniike duryodhanamariM damam.h . \EN{0090240555}raajaanaM mR^igayaamaasustava putraM mahaa ratham.h .. \SC.. \EN{0090240561}parityajya cha paaJNchaalaM prayaataa yatra saubalaH . \EN{0090240563}raaGYo.adarshana saMvignaa vartamaane jana kshaye .. \SC.. (iti)\medskip\hrule\medskip %56 \EN{0090250011}gajaaniike hate tasmin.h paaNDu putreNa bhaarata . {shh} \EN{0090250013}vadhyamaane bale chaiva bhiima senena samyuge .. \SC.. \EN{0090250021}charantaM cha tathaa dR^ishhTvaa bhiima senamariM damam.h . \EN{0090250023}daNDa hastaM yathaa krudddhamantakaM praaNa haariNam.h .. \SC.. \EN{0090250031}sametya samare raajan.h hata sheshhaaH sutaastava . \EN{0090250033}adR^ishyamaane kauravye putre duryodhane tava . \EN{0090250035}sodaryaaH sahitaa bhuutvaa bhiima senaM upaadravan.h .. \SC.. \EN{0090250041}durmarshhaNo mahaa raaja jaitro bhuuri balo raviH . \EN{0090250043}ityete sahitaa bhuutvaa tatra putraaH samantataH . \hash \EN{0090250045}bhiima senamabhidrutya rurudhuH savato disham.h .. \SC.. \EN{0090250051}tato bhiimo mahaa raaja sva rathaM punaraasthitaH . \EN{0090250053}mumocha nishitaan.h baaNaan.h putraaNaaM tava marmasu .. \SC.. \EN{0090250061}te kiiryamaaNaa bhiimena putraastava mahaa raNe . \EN{0090250063}bhiima senamapaasedhan.h pravaNaad.h iva kuJNjaram.h .. \SC.. \EN{0090250071}tataH kruddho raNe bhiimaH shiro durmarshhaNasya ha . \EN{0090250073}kshurapreNa pramathyaashu paatayaamaasa bhuu tale .. \SC.. \EN{0090250081}tato.apareNa bhallena sarvaavaraNa bhedinaa . \EN{0090250083}shrutaantamavadhiid.h bhiimastava putraM mahaa rathaH .. \SC.. \EN{0090250091}jayat.h senaM tato viddhvaa naaraachena hasann.h iva . \EN{0090250093}paatayaamaasa kauravyaM rathopasthaad.h ariM damaH . \EN{0090250095}sa papaata rathaad.h raajan.h bhuumau tuurNaM mamaara cha .. \SC.. \hash \EN{0090250101}shrutarvaa tu tato bhiimaM kruddho vivyaadha maarishha . \EN{0090250103}shatena gR^idhra vaajaanaaM sharaaNaaM nata parvaNaam.h .. \SC..10 \EN{0090250111}tataH kruddho raNe bhiimo jaitraM bhuuri balaM ravim.h . \EN{0090250113}triin.h etaa.nstribhiraanarchhad.h dvishhaagni pratimaiH sharaiH .. \SC.. \EN{0090250121}te hataa nyapatan.h bhuumau syandanebhyo mahaa rathaH . \EN{0090250123}vasante pushhpa shabalaa nikR^itteva ki.nshukaaH .. \SC.. \hash \EN{0090250131}tato.apareNa tiikshNena naaraachchena paraM tapaH . \EN{0090250133}durvimochanamaahatya preshhayaamaasa mR^ityave .. \SC.. \EN{0090250141}sa hataH praapatad.h bhuumau sva rathaad.h rathinaaM varaH . \EN{0090250143}girestu kuuTajo bhagno maaruteneva paadapaH .. \SC.. \EN{0090250151}dushhpradharshhaM tatashchaiva sujaataM cha sutau tava . \EN{0090250153}ekaikaM nyavadhiit.h sa.nkhye dvaabhyaaM dbvaabhyaaM chamuu mukhe . \EN{0090250155}tau shilii mukha viddhaa.ngau petatuu ratha sattamau .. \SC.. \EN{0090250161}tato yatantamaparamabhiviikshya sutaM tava . \EN{0090250163}bhallena yudhi vivyaadha bhiimo durvishhahaM raNe . \EN{0090250165}sa papaata hato vaahaat.h pashyataaM sarva dhanvinaam.h .. \SC.. \EN{0090250171}dR^ishhTvaa tu nihataan.h bhraatR^In.h bahuun.h ekena samyuge . \EN{0090250173}amarshha vashamaapannaH shrutarvaa bhiimamabhyayaat.h .. \SC.. \EN{0090250181}vikshipan.h sumahachchaapaM kaartasvara vibhuushhitam.h . \EN{0090250183}visR^ijan.h saayakaa.nshchaiva vishhaagni pratimaan.h bahuun.h .. \SC.. \EN{0090250191}sa tu raajan.h dhanushchhittvaa paaNDavasya mahaa mR^idhe . \EN{0090250193}athainaM chhinna dhanvaanaM vi.nshatyaa samavaakirat.h .. \SC.. \EN{0090250201}tato.anyad.h dhanuraadaaya bhiima seno mahaa rathaH . \EN{0090250203}avaakirat.h tava sutaM tishhTha tishhTheti chaabraviit.h .. \SC..20 \EN{0090250211}mahad.h aasiit.h tayoryuddhaM chitra ruupaM bhayaanakam.h . \EN{0090250213}yaadR^ishaM samare puurvaM jaMbha vaasavayorabhuut.h .. \SC.. \EN{0090250221}tayostatra sharairmuktairyama daNDa nibhaiH shubhaiH .. \SC.. \EN{0090250223}samaachchhannaa dharaa sarvaa khaM cha sarvaa dishastathaa .. \SC.. \EN{0090250231}tataH shrutarvaa sa.nkruddho dhanuraayamya saayakaiH . \EN{0090250233}bhiima senaM raNe raajan.h baahvorurasi chaarpayat.h .. \SC.. \EN{0090250241}so.atividdho mahaa raaja tava putreNa dhanvinaa . \EN{0090250243}bhiimaH sa.nchukshubhe kruddhaH parvaNi iva mahodadhiH .. \SC.. \EN{0090250251}tato bhiimo rushhaa.a.avishhTaH putrasya tava maarishha . \EN{0090250253}saarathiM chaturashchaashvaan.h baaNairninye yama kshayam.h .. \SC.. \EN{0090250261}virathaM taM samaalakshya vishikhairloma vaahibhiH . \EN{0090250263}avaakirad.h ameyaatmaa darshayan.h paaNi laaghavam.h .. \SC.. \EN{0090250271}shrutarvaa viratho raajann.h aadade khaNga charmaNii . \hash \EN{0090250273}athaasyaa.a.adadataH khaDgaM shata chandraM cha bhaanumat.h . \hash \EN{0090250275}ksHshhurapreNa shiraH kaayaat.h paatayaamaasa paaNDavaH .. \SC.. \hash \EN{0090250281}chhinnottamaa.ngasya tataH kshurapreNa mahaatmanaH . \EN{0090250283}papaata kaayaH sa rathaad.h vasudhaamanunaadayan.h .. \SC.. \EN{0090250291}tasmin.h niipatite viire taavakaa bhaya mohitaaH . \EN{0090250293}abhyadravanta sa.ngraame bhiima senaM yuyutsavaH .. \SC.. \EN{0090250301}taan.h aapatataivaashu hata sheshhaad.h balaarNavaat.h . \hash \EN{0090250303}da.nshitaH pratijagraaha bhiima senaH prataapavaan.h . \EN{0090250305}te tu taM vai samaasaadya parivavruH samantataH .. \SC..30 \EN{0090250311}tatastu saMvR^ito bhiimastaavaakairnishitaiH sharaiH . \EN{0090250313}piiDayaamaasa taan.h sarvaan.h sahasraakshaivaasuraan.h .. \SC.. \hash \EN{0090250321}tataH paJNchcha shataan.h hatvaa savaruuthaan.h mahaa rathaan.h . \EN{0090250323}jaghaana kuJNjaraaniikaM punaH sapta shataM yudhi .. \SC.. \EN{0090250331}hatvaa dasha sahasraaNi pattiinaaM parameshhubhiH . \EN{0090250333}vaajinaaM cha shataanyashhTau paaNDavaH sma viraajate .. \SC.. \EN{0090250341}bhiima senastu kaunteyo hatvaa yuddhe sutaa.nstava . \EN{0090250343}mene kR^itaartahmaatmaanaM saphalaM janma cha prabho .. \SC.. \EN{0090250351}taM tathaa yudhyamaanaM cha vinighnantaM cha taavakaan.h . \EN{0090250353}iikshituM notsahante sma tava sainyaani bhaarata .. \SC.. \EN{0090250361}vidraavya tu kurun.h ssarvaa.nstaa.nshcha hatvaa padaanugaan.h . \EN{0090250363}dorbhyaaM shabdaaM tatashchakre traasayaano mahaa dvipaan.h .. \SC.. \EN{0090250371}hata bhuuyishhTha yodhaa tu tava senaa vishaaM pate . \EN{0090250373}ki.nchit.h sheshhaa mahaa raaja kR^ipaNaa samapadyata .. \SC.. (iti)\medskip\hrule\medskip %37 \EN{0090260011}duryodhano mahaa raaja sudarshashchaapi te sutaH . {shh} \EN{0090260013}haata sheshhau tadaa sa.nkhye vaaji madhye vyavasthitau .. \SC.. \EN{0090260021}tato duryodhanaM dR^ishhTvaa vaaji madhye vyavasthitam.h . \EN{0090260023}uvaacha devakii putraH kuntii putraM dhana.njayam.h .. \SC.. \hash \EN{0090260031}shatravo hata bhuuyishhThaa GYaatayaH paripaalitaaH . \EN{0090260033}gR^ihiitvaa sa.njayaM chaaso nivR^ittaH shini pu.ngavaH .. \SC.. \EN{0090260041}parishraantashcha nakulaH saha devashcha bhaarata . \EN{0090260043}yodhayitvaa raNe paapaan.h dhaartaraashHshhTra padaanugaan.h .. \SC.. \EN{0090260051}suyodhanamabhityajya trayaite vyavasthitaaH . \hash \EN{0090260053}kR^ipashcha kR^ipa varmaa cha druaNishchaiva mahaa rathaH .. \SC.. \EN{0090260061}asau tishhThati paaJNchaalyaH shriyaa paramayaa yutaH . \EN{0090260063}duryodhana balaM hatvaa saha sarvaiH prabhadrakaiH .. \SC.. \EN{0090260071}asau duryodhanaH paartha vaaji madhye vyavasthitaH . \EN{0090260073}chhattreNa dhriyamaaNena prekshamaaNo muhurmuhuH .. \SC.. \EN{0090260081}prativyuuhya balaM sarvaM raNa madhye vyavasthitaH . \EN{0090260083}enaM hatvaa shitairbaaNaiH kR^ita kR^ityo bhavishhyasi .. \SC.. \EN{0090260091}gajaaniikaM hataM dR^ishhTvaa tvaaM cha praaptamariM dama . \EN{0090260093}yaavan.h na vidravantyete taavajjahi suyodhanam.h .. \SC.. \EN{0090260101}yaatu kashchit.h tu paaJNchaalyaM kshipramaagamyataamiti . \EN{0090260103}parishraanta balastaata naishha muchyeta kilbishhii .. \SC..10 \EN{0090260111}tava hatvaa balaM sarvaM sa.ngraame dhR^itaraashhTrajaH . \EN{0090260113}jitaan.h paaNDu sutaan.h matvaa ruupaM dhaarayate mahat.h .. \SC.. \EN{0090260121}nihataM sva balaM dR^ishhTvaa piiDitaM chaapi paaNDavaiH . \EN{0090260123}dhruvameshhyati sa.ngraame vadhaayaivaatmano nR^ipaH .. \SC.. \EN{0090260131}evaM uktaH phalgunastu kR^ishhNaM vachanamabraviit.h . \EN{0090260133}dhR^itaraashhTra sutaaH sarve hataa bhiimena maanada . \EN{0090260135}yaavetaavaasthitau kR^ishhNa taavadya na bhavishhyataH .. \SC.. \EN{0090260141}hato bhiishhmo hato droNaH karNo vaikartano hataH . \EN{0090260143}madra raajo hataH shalyo hataH kR^ishhNa jayad.h rathaH .. \SC.. \EN{0090260151}hayaaH paJNcha shataaH shishhTaaH shakuneH saubalasya cha . \EN{0090260153}rathaanaaM tu shate shishhTe dve . eva tu janaardana . \hash \EN{0090260155}dantinaaM cha shataM saagraM trisaahasraaH padaatayaH .. \SC.. \hash \EN{0090260161}ashvatthaamaa kR^ipashchaiva trigartaadhipatistathaa . \EN{0090260163}uluukaH shakunishchaiva kR^ita varmaa cha saatvataH .. \SC.. \EN{0090260171}etad.h balamabhuut.h sheshhaM dhaartaraashhTrasya maadhava . \EN{0090260173}moksho na nuunaM kaalaadd.h hi vidyate bhuvi kasyachit.h .. \SC.. \EN{0090260181}tathaa vinihate sainye pashya duryodhanaM sthitam.h . \EN{0090260183}adyaahnaa hi mahaa raajo hataamitro bhavishhyati .. \SC.. \EN{0090260191}na hi me mokshyate kashchit.h pareshhaamiti chintaye . \EN{0090260193}ye tvadya samaraM kR^ishhNa na haasyanti raNotkaTaaH . \EN{0090260195}taan.h vai sarvaan.h hanishhyaami yadyapi syuramaanushhaaH .. \SC.. \EN{0090260201}adya yuddhe susa.nkruddho diirghaM raaGYaH prajaagaram.h . \EN{0090260203}apaneshhyaami gaandhaaraM paatayitvaa shitaiH sharaiH .. \SC..20 \EN{0090260211}nikR^ityaa vai duraachaaro yaani ratnaani saubalaH . \EN{0090260213}sabhaayaamaharad.h dyuute punastaanyaharaamyaham.h .. \SC.. \EN{0090260221}adyaa taa.api vetsyanti sarvaa naaga pura striyaH . \hash \EN{0090260223}shrutvaa patii.nshcha putraa.nshcha paaNDavairnihataan.h yudhi .. \SC.. \EN{0090260231}samaaptamadya vai karNa sarvaM kR^ishhNa bhavishhyati . \EN{0090260233}adya duryodhano diiptaaM shriyaM praaNaa.nshcha tyakshyati .. \SC.. \EN{0090260241}naapayaati bhayaat.h kR^ishhNa sa.ngraamaad.h yadi chen.h mama . \EN{0090260243}nihataM viddhi vaarshhNeya dhaartaraashhTraM subaalisham.h .. \SC.. \EN{0090260251}mama hyetad.h ashaktaM vai vaaji vR^indamariM dama . \EN{0090260253}soDhuM jyaa tala nirghoshhaaM yaahi yaavan.h nihanmyaham.h .. \SC.. \EN{0090260261}evaM uktastu daashaarhaH paaNDavena yashasvinaa . \EN{0090260263}achodayadd.h hayaan.h raajan.h duryodhana balaM prati .. \SC.. \EN{0090260271}tad.h aniikamabhiprekshya trayaH sajjaa mahaa rathaaH . \EN{0090260273}bhiima seno.arjunashchaiva sahadevashcha maarishha . \EN{0090260275}prayayuH si.nha naadena duryodhana jighaa.nsayaa .. \SC.. \EN{0090260281}taan.h prekshya sahitaan.h sarvaan.h javenodyata kaarmukaan.h . \hash \EN{0090260283}saubalo.abhyadravad.h yuddhe paaNDavaan.h aatataayinaH .. \SC.. \EN{0090260291}sudarshanastava suto bhiima senaM samabhyayaat.h . \EN{0090260293}susharmaa shakunishchaiva yuyudhaate kiriiTinaa . \EN{0090260295}sahadevaM tava suto haya pR^ishhTha gato.abhyayaat.h .. \SC.. \EN{0090260301}tato hyayatnataH kshipraM tava putro janaadhipa . \EN{0090260303}praasena sahadevasya shirasi praaharad.h bhR^isham.h .. \SC..30 \EN{0090260311}sopaavishad.h rathopasthe tava putreNa taaDitaH . \hash \EN{0090260313}rudhiraapluta sarvaa.ngaashii vishhaiva shvasan.h .. \SC.. \hash \EN{0090260321}pratilabhya tataH sa.nGYaaM sahadevo vishaaM pate . \EN{0090260323}duryodhanaM sharaistiikshNaiH sa.nkruddhaH samavaakirat.h .. \SC.. \EN{0090260331}paartho.api yudhi vikramya kuntii putro dhana.njayaH . \hash \EN{0090260333}shuuraaNaamashva pR^ishhThebhyaH shiraa.nsi nichakarta ha .. \SC.. \EN{0090260341}tad.h aniikaM tadaa paartho vyadhamad.h bahubhiH sharaiH . \EN{0090260343}paatayitvaa hayaan.h sarvaa.nstrigartaanaaM rathaan.h yayau .. \SC.. \EN{0090260351}tataste sahitaa bhuutvaa trigartaanaaM mahaa rathaaH . \EN{0090260353}arjunaM vaasudevaM cha shara varshhairavaakiran.h .. \SC.. \EN{0090260361}satya karmaaNamaakshipya kshurapreNa mahaa yashaaH . \EN{0090260363}tato.asya syandanasyeshhaaM chichchhide paaNDu nandanaH .. \SC.. \hash \EN{0090260371}shilaa shitena cha vibho kshurapreNa mahaa yashaaH . \EN{0090260373}shirashchichchheda prahasa.nstapta kuNDala bhuushhaNam.h .. \SC.. \EN{0090260381}satyeshhumatha chaadatta yodhaanaaM mishhataaM tataH . \EN{0090260383}yathaa si.nho vane raajan.h mR^igaM paribubhukshitaH .. \SC.. \hash \EN{0090260391}taM nihatya tataH paarthaH susharmaaNaM tribhiH sharaiH . \EN{0090260393}viddhvaa taan.h ahanat.h sarvaan.h rathaan.h rukma vibhuushhitaan.h .. \SC.. \EN{0090260401}tatastu pratvaran.h paartho diirgha kaalaM susaMbhR^itam.h . \EN{0090260403}muJNchan.h krodha vishhaM tiikshNaM prasthalaadhipatiM prati .. \SC..40 \EN{0090260411}tamarjunaH pR^ishhaatkaanaaM shatena bharata R^ishhabha . \EN{0090260413}puurayitvaa tato vaahaan.h nyahanat.h tasya dhanvinaH .. \SC.. \EN{0090260421}tataH sharaM samaadaaya yama daNDopamaM shitam.h . \EN{0090260423}susharmaaNaM samuddishya chikshepaashu hasann.h iva .. \SC.. \hash \EN{0090260431}sa sharaH preshhitastena krodha diiptena dhanvinaa . \EN{0090260433}susharmaaNaM samaasaadya vibheda hR^idayaM raNe .. \SC.. \EN{0090260441}sa gataasurmahaa raaja papaata dharaNii tale . \EN{0090260443}nandayan.h paaNDavaan.h sarvaan.h vyathaya.nshchaapi taavakaan.h .. \SC.. \EN{0090260451}susharmaaNaM raNe hatvaa putraan.h asya mahaa rathaan.h . \EN{0090260453}sapta chaashhTau cha tri.nshachcha saayakairanayat.h kshayam.h .. \SC.. \EN{0090260461}tato.asya nishitairbaaNaiH sarvaan.h hatvaa padaanugaan.h . \EN{0090260463}abhyagaad.h bhaaratiiM senaaM hata sheshhaaM mahaa rathaH .. \SC.. \EN{0090260471}bhiimastu samare kruddhaH putraM tava janaadhipa . \EN{0090260473}sudarshanamadR^ishyantaM sharaishchakre hasann.h iva .. \SC.. \EN{0090260481}tato.asyaa prahasan.h kruddhaH shiraH kaayaad.h apaaharat.h . \EN{0090260483}kshurapreNa sutiikshNena sa haataH praapatad.h bhuvi .. \SC.. \EN{0090260491}tasmi.nstu nihate viire tatastasya padaanugaaH . \EN{0090260493}parivavruu raNe bhiimaM kiranto vishikhaan.h shitaan.h .. \SC.. \EN{0090260501}tatastu nishitairbaaNaistad.h aniikaM vR^ikodaraH . \EN{0090260503}indraashani sama sparshaiH samantaat.h paryavaakirat.h . \EN{0090260505}tataH kshaNena tad.h bhiimo nyahanad.h bharata R^ishhabha .. \SC..50 \EN{0090260511}teshhu tu utsaadyamaaneshhu senaa.adhyakshaa mahaa balaaH . \EN{0090260513}bhiima senaM samaasaadya tato.ayudhyanta bhaarata . \EN{0090260515}taa.nstu sarvaan.h sharairghorairavaakirata paaNDavaH .. \SC.. \EN{0090260521}tathaiva taavakaa raajan.h paaNDaveyaan.h mahaa rathaan.h . \EN{0090260523}shara varshheNa mahataa samantaat.h paryavaarayan.h .. \SC.. \EN{0090260531}vyaakulaM tad.h abhuut.h sarvaM paaNDavaanaaM paraiH saha . \EN{0090260533}taavakaanaaM cha samare paaNDaveyairyuyutsataam.h .. \SC.. \EN{0090260541}tatra yodhaastadaa petuH paraspara samaahataaH . \hash \EN{0090260543}ubhayoH senayo raajan.h sa.nshochantaH sma baandhavaan.h .. \SC.. (iti)\medskip\hrule\medskip %54 \EN{0090270011}tasmin.h pravR^itte sa.ngraame nara vaaji gaja kshaye . {shh} \EN{0090270013}shakuniH saubalo raajan.h sahadevaM samabhyayaat.h .. \SC.. \EN{0090270021}tato.asyaapatatastuurNaM sahadevaH prataapavaan.h . \EN{0090270023}shara oghaan.h preshhayaamaasa pata.ngaan.h iva shiighragaan.h . \hash \EN{0090270025}uluukashcha raNe bhiimaM vivyaadha dashabhiH sharaiH .. \SC.. \EN{0090270031}shakunistu mahaa raaja bhiimaM viddhvaa tribhiH sharaiH . \EN{0090270033}saayakaanaaM navatyaa vai sahadevamavaakirat.h .. \SC.. \hash \EN{0090270041}te shuuraaH samare raajan.h samaasaadya parasparam.h . \hash \EN{0090270043}vivyadhurnishitairbaaNaiH ka.nka barhiNa vaajitaiH . \EN{0090270045}svarNa pu.nkhaiH shilaa dhautairaa karNaat.h prahitaiH sharaiH .. \SC.. \EN{0090270051}teshhaaM chaapaa bhujotsR^ishhTaa shara vR^ishhTirvishaaM pate . \EN{0090270053}aachchhaadayad.h dishaH sarvaa dhaaraabhiriva toyadaH .. \SC.. \EN{0090270061}tataH kruddho raNe bhiimaH sahadevashcha bhaarata . \EN{0090270063}cheratuH kadanaM sa.nkhye kurvantau sumahaa balau .. \SC.. \EN{0090270071}taabhyaaM shara shataishchhannaM tad.h balaM tava bhaarata . \EN{0090270073}andha kaaramivaakaashamabhavat.h tatra tatra ha .. \SC.. \EN{0090270081}ashvairviparidhaavadbhiH sharachchhannairvishaaM pate . \EN{0090270083}tatra tatra kR^ito maargo vikarshhadbhirhataan.h bahuun.h .. \SC.. \EN{0090270091}nihataanaaM hayaanaaM cha sahaiva haya yodhibhiH . \EN{0090270093}varmabhirvinikR^ittaishcha praasaishchhinnaishcha maarishha . \EN{0090270095}sa.nchhannaa pR^ithivii jaGYe kusumaiH shabaleva .. \SC.. \hash \EN{0090270101}yodhaastatra mahaa raaja samaasaadya parasparam.h . \EN{0090270103}vyacharanta raNe kruddhaa vinighnantaH parasparam.h .. \SC..10 \EN{0090270111}udvR^itta nayanai roshhaat.h sa.ndashhTa oshhTha puTairmukhaiH . \EN{0090270113}sakuNDalairmahii chhannaa padma kiJNjalka sa.nnibhaiH .. \SC.. \EN{0090270121}bhujaishchhinairmahaa raaja naaga raaja karopamaiH . \EN{0090270123}saa.ngadaiH satanutraishcha saasi praasa parashvadhaiH .. \SC.. \EN{0090270131}kabandhairutthitaishchhinnairnR^ityadbhishchaaparairyudhi . \EN{0090270133}kravyaada gaNa sa.nkiirNaa ghoraa.abhut.h pR^ithivii vibho .. \SC.. \EN{0090270141}alpaavashishhTe sainye tu kauraveyaan.h mahaa.a.ahave . \EN{0090270143}prahR^ishhTaaH paaNDavaa bhuutvaa ninyire yama saadanam.h .. \SC.. \EN{0090270151}etasminn.h antare shuuraH saubaleyaH prataapavaan.h . \EN{0090270153}praasena saahadevasya shirasi praaharad.h bhR^isham.h . \EN{0090270155}sa vihvalo mahaa raaja rathopasthopaavishat.h .. \SC.. \hash \EN{0090270161}sahadevma tathaa dR^ishhTvaa bhiima senaH prataapavaan.h . \EN{0090270163}sarva sainyaani sa.nkruddho vaarayaamaasa bhaarata .. \SC.. \EN{0090270171}nirbibheda cha naaraachaiH shatasho.atha sahasrashaH . \EN{0090270173}vinirbhidyaakarochchaiva si.nha naadamariM dama .. \SC.. \EN{0090270181}tena shabdena vitrastaaH sarve sahaya vaaraNaaH . \EN{0090270183}praadravan.h sahasaa bhiitaaH shakuneshcha padaanugaaH .. \SC.. \hash \EN{0090270191}prabhagnaan.h atha taan.h dR^ishhTvaa raajaa duryodhano.abraviit.h . \EN{0090270193}nivartadhvamadharmaGYaa yudhyadhvaM kiM sR^itena vaH .. \SC.. \EN{0090270201}iha kiirtiM samaadhaaya pretya lokaan.h samashnute . \EN{0090270203}praaNaan.h jahaati yo viiro yudhi pR^ishhThamadarshayan.h .. \SC..20 \EN{0090270211}evaM uktaastu te raaGYaa saubalasya padaanugaaH . \EN{0090270213}paaNDavaan.h abhyavartanta mR^ityuM kR^itvaa nivartanam.h .. \SC.. \EN{0090270221}dravadbhistatra raajendra kR^itaH shabdo.atidaaruNaH . \EN{0090270223}kshubdha saagara sa.nkaashaH kshubhitaH sarvato.abhavat.h .. \SC.. \EN{0090270231}taa.nstadaa.a.apatato dR^ishhTvaa saubalasya padaanugaan.h . \EN{0090270233}pratyudyayurmahaa raaja paaNDavaa vijaye vR^itaaH .. \SC.. \EN{0090270241}pratyaashvasya cha durdharshhaH sahadevo vishaaM pate . \hash \EN{0090270243}shakuniM dashabhirviddhvaa hayaa.nshchaasya tribhiH sharaiH . \EN{0090270245}dhanushchichchheda cha sharaiH saubalasya hasann.h iva .. \SC.. \EN{0090270251}athaanyad.h dhanuraadaaya shakuniryuddha durmadaH . \EN{0090270253}vivyaadha nakulaM shhashhTyaa bhiima senaM cha saptabhiH .. \SC.. \EN{0090270261}uluuko.api mahaa raaja bhiimaM vivyaadha saptabhiH . \EN{0090270263}sahadevaM cha saptatyaa pariipsan.h pitaraM raNe .. \SC.. \EN{0090270271}taM bhiima senaH samare vivyaadha nishitaiH sharaiH . \EN{0090270273}shakuniM cha chatuH shhashhTyaa paarshvasthaa.nshcha tribhistribhiH .. \SC.. \EN{0090270281}te hanyamaanaa bhiimena naaraachaistaila paayitaiH . \hash \EN{0090270283}sahadevaM raNe kruddhaashchhaadayan.h shara vR^ishhTibhiH . \EN{0090270285}parvataM vaari dhaaraabhiH savidyutaivaaMbudaaH .. \SC.. \hash \EN{0090270291}tato.asyaapatataH shuuraH sahadevaH prataapavaan.h . \EN{0090270293}uluukasya mahaa raaja bhallenaapaaharat.h shiraH .. \SC.. \EN{0090270301}sa jagaama rathaad.h bhuumiM sahadevena paatitaH . \EN{0090270303}rudhiraapluta sarvaa.ngo nandayan.h paaNDavaan.h yudhi .. \SC..30 \EN{0090270311}putraM tu nihataM dR^ishhTvaa shakunistatra bhaarata . \EN{0090270313}saashru kaNTho viniHshvasya kshatturvaakyamanusmaran.h .. \SC.. \EN{0090270321}chintayitvaa muhuurtaM sa baashhpa puurNekshaNaH shvasan.h . \EN{0090270323}sahadevaM samaasaadya tribhirvivyaadha saayakaiH .. \SC.. \EN{0090270331}taan.h apaasya sharaan.h muktaan.h shara sa.nghaiH prataapavaan.h . \EN{0090270333}sahadevo mahaa raaja dhanushchichchheda samyuge .. \SC.. \EN{0090270341}chhinne dhanushhi raajendra shakuniH saubalastadaa . \EN{0090270343}pragR^ihya vipulaM khaDgaM sahadevaaya praahiNot.h .. \SC.. \EN{0090270351}tamaapatantaM sahasaa ghora ruupaM vishaaM pate . \EN{0090270353}dvidhaa chichchheda samare saubalasya hasann.h iva .. \SC.. \EN{0090270361}asiM dR^ishhTvaa dvidhaa chhinnaM pragR^ihya mahatiiM gadaam.h . \EN{0090270363}praahiNot.h sahasevaaya saa moghaa nyapatad.h bhuvi .. \SC.. \EN{0090270371}tataH shaktiM mahaa ghoraaM kaala raatrimivodyataam.h . \EN{0090270373}preshHshhayaamaasa sa.nkruddhaH paaNDavaM prati saubalaH .. \SC.. \EN{0090270381}taamaapatantiiM sahasaa sharaiH kaaJNchana bhuushhaNaiH . \EN{0090270383}tridhaa chichchheda samare sahadevo hasann.h iva .. \SC.. \EN{0090270391}saa papaata tridhaa chhinnaa bhuumau kanaka bhuushhaNaa . \EN{0090270393}shiiryamaaNaa yathaa diiptaa gaganaad.h vai shata hradaa .. \SC.. \EN{0090270401}shaktiM vinihataaM dR^ishhTvaa saubalaM cha bhayaarditam.h . \EN{0090270403}dudruvustaavakaaH sarve bhaye jaate sasaubalaaH .. \SC..40 \EN{0090270411}athotkrushhTaM mahadd.h hyaasiit.h paaNDavairjita kaashibhiH . \EN{0090270413}dhaartaraashhTraastataH sarve praayasho vimukhaa.abhavan.h .. \SC.. \EN{0090270421}taan.h vai vimanaso dR^ishhTvaa maadrii putraH prataapavaan.h . \EN{0090270423}sharairaneka saahasrairvaarayaamaasa samyuge .. \SC.. \EN{0090270431}tato gaandhaarakairguptaM pR^ishhThairashvairjaye dhR^itam.h . \hash \EN{0090270433}aasasaada raNe yaantaM sahadevo.atha saubalam.h .. \SC.. \EN{0090270441}svama.nshamavashishhTaM sa sa.nsmR^itya shakuniM nR^ipa . \EN{0090270443}rathena kaaJNchanaa.ngena sahadevaH samabhyayaat.h . \EN{0090270445}adhijyaM balavat.h kR^itvaa vyaakshipan.h sumahad.h dhanuH .. \SC.. \EN{0090270451}sa saubalamabhidrutya gR^idhra patraiH shilaa shitaiH . \EN{0090270453}bhR^ishamabhyahanat.h kruddhastottrairiva mahaa dvipam.h .. \SC.. \EN{0090270461}uvaacha chainaM medhaavii nigR^ihya smaarayann.h iva . \EN{0090270463}kshatra dharme sthito bhuutvaa yudhyasva purushho bhava .. \SC.. \EN{0090270471}yat.h tadaa hR^ishhyase muuDha glahann.h akshaiH sabhaa tale . \EN{0090270473}phalamadya prapadyasva karmaNastasya durmate .. \SC.. \EN{0090270481}nihataaste duraatmaano ye asmaan.h avahasan.h puraa . \EN{0090270483}duryodhanaH kulaa.ngaaraH shishhTastvaM tasya maatulaH .. \SC.. \EN{0090270491}adya te vihanishhyaami kshureNonmathitaM shiraH . \EN{0090270493}vR^ikshaat.h phalamivoddhR^itya laguDena pramaathinaa .. \SC.. \EN{0090270501}evaM uktvaa mahaa raaja sahadevo mahaa balaH . \EN{0090270503}sa.nkruddho nara shaarduulo vegenaabhijagaama ha .. \SC..50 \EN{0090270511}abhigamya tu durdharshhaH sahadevo yudhaaM patiH . \EN{0090270513}vikR^ishhya balavachchaapaM krodhena prahasann.h iva .. \SC.. \EN{0090270521}shakuniM dashabhirviddhvaa chaturbhishchaasya vaajinaH . \EN{0090270523}chhattraM dhvajaM dhanushchaasya chhittvaa si.nhaivaanadat.h .. \SC.. \hash \EN{0090270531}chhinna dhvaja dhanushchhattraH sahadevena saubalaH . \EN{0090270533}tato viddhashcha bahubhiH sarva marmasu saayakaiH .. \SC.. \EN{0090270541}tato bhuuyo mahaa raaja sahadevaH prataapavaan.h . \hash \EN{0090270543}shakuneH preshhayaamaasa shara vR^ishhTiM duraasadaam.h .. \SC.. \EN{0090270551}tatastu kruddhaH subalasya putro . maadrii sutaM sahadevaM vimarde . \EN{0090270553}praasena jaaMbuu nada bhuushhaNena . jighaa.nsureko.abhipapaata shiighram.h .. \SC.. \EN{0090270561}maadrii sutastasya samudyataM tam.h . praasaM suvR^ittau cha bhujau raNaagre . \EN{0090270563}bhallaistribhiryugapat.h sa.nchakarta . nanaada chochchaistarasaa.a.aji madhye .. \SC.. \EN{0090270571}tasyaashu kaarii susamaahitena . suvarNa pu.nkhena dR^iDhaa.a.ayasena . \EN{0090270573}bhallena sarvaavaraNaatigena . shiraH shariiraat.h pramamaatha bhuuyaH .. \SC.. \EN{0090270581}shareNa kaartasvara bhuushhitena . divaakaraabhena susa.nshitena . \EN{0090270583}hR^itottamaa.ngo yudhi paaNDavena . papaata bhuumau subalasya putraH .. \SC.. \EN{0090270591}sa tat.h shiro vegavataa shareNa . suvarNa pu.nkhena shilaa shitena . \EN{0090270593}praaverayat.h kupitaH paaNDu putro . yat.h tat.h kuruuNaamanayasya muulam.h .. \SC.. \EN{0090270601}hR^itottamaa.ngaM shakuniM samiikshya . bhuumau shayaanaM rudhiraardra gaatram.h . \EN{0090270603}yodhaastvadiiyaa bhaya nashHshhTa sattvaa . dishaH prajagmuH pragR^ihiita shastraaH .. \SC..60 \EN{0090270611}vipradrutaaH shushhka mukhaa visa.nGYaa . gaaNDiiva ghoshheNa samaahataashcha . \EN{0090270613}bhayaarditaa bhagna rathaashva naagaaH . padaatayashchaiva sadhaartaraashhTraaH .. \SC.. \EN{0090270621}tato rathaat.h shakuniM paatayitvaa . mudaa.anvitaa bhaarata paaNDaveyaaH . \EN{0090270623}sha.nkhaan.h pradadhmuH samare prahR^ishhTaaH . sakeshavaaH sai.nkikaan.h harshhayantaH .. \SC.. \EN{0090270631}taM chaapi sarve pratipuujayanto . hR^ishhTaa bruvaaNaaH sahadevamaajau . \EN{0090270633}dishhTyaa hato naikR^itiko duraatmaa . sahaatmajo viira raNe tvayeti .. \SC.. (iti)\medskip\hrule\medskip %63 \EN{0090280011}tataH kruddhaa mahaa raaja saubalasyaa padaanugaaH . {shh} \EN{0090280013}tyaktvaa jiivitamaakrande paaNDavaan.h paryavaarayan.h .. \SC.. \hash \EN{0090280021}taan.h arjunaH pratyagR^ihNaat.h sahadeva jaye dhR^itaH . \EN{0090280023}bhiimasenashcha tejasvii kruddhaashii vishha darshanaH .. \SC.. \EN{0090280031}shaktyR^ishhTi praasa hastaanaaM sahasevaM jighaa.nsataam.h . \EN{0090280033}sa.nkalpamakaron.h moghaM gaaNDiivena dhana.njayaH .. \SC.. \EN{0090280041}pragR^ihiitaayudhaan.h baahuun.h yodhaanaamabhidhaavataam.h . \EN{0090280043}bhallaishchichchchheda biibhatsuH shiraa.nsyapi hayaan.h api .. \SC.. \EN{0090280051}te hataaH raptyapadyanta vasudhaaM vigataasavaH . \EN{0090280053}tvaritaa loka viireNa prahataaH savya saachinaa .. \SC.. \EN{0090280061}tato duryodhano raajaa dR^ishhTvaa sva bala sa.nkshayam.h . \EN{0090280063}hata sheshhaan.h samaaniiya kroddho ratha shataan.h vibho .. \SC.. \EN{0090280071}kuJNjaraa.nshcha hayaa.nshchaiva paadaata.nshcha paraM tapa . \hash \EN{0090280073}uvaacha sahitaan.h sarvaan.h dhaartaraashhTraidaM vachaH .. \SC.. \hash \EN{0090280081}samaasaadya raNe sarvaan.h paaNDavaan.h sasuhR^id.h gaNaan.h . \hash \EN{0090280083}paaJNchaalyaM chaapi sabalaM hatvaa shiighraM nivartata .. \SC.. \EN{0090280091}tasya te shirasaa gR^ihya vachanaM yuddha durmadaaH . \EN{0090280093}pratyudyayuu raNe paarthaa.nstava putrasya shaasanaat.h .. \SC.. \EN{0090280101}taan.h abhyaapatataH shiighraM hata sheshhaan.h mahaa raNe . \EN{0090280103}sharairaashii vishhaakaaraiH paaNDavaaH samavaakiran.h .. \SC..10 \EN{0090280111}tat.h sainyaM bharata shreshhTha muhuurtena mahaatmabhiH . \EN{0090280113}avadhyata raNaM praapya traataaraM naabhyavindata . \EN{0090280115}pratishhThamaanaM tu bhayaan.h naavatishhThata da.nshitam.h .. \SC.. \EN{0090280121}ashvairviparidhaavadbhiH sainyena rajasaa vR^ite . \EN{0090280123}na praaGYaayanta samare dishashcha pradishastathaa .. \SC.. \EN{0090280131}tatastu paaNDavaaniikaan.h niHsR^itya bahavo janaaH . \EN{0090280133}abhyaghna.nstaavakaan.h yuddhe muhuurtaad.h iva bhaarata . \EN{0090280135}tato niHsheshhamabhavat.h tat.h sainyaM tava bhaarata .. \SC.. \EN{0090280141}akshauhiNyaH sametaastu tava putrasya bhaarata . \EN{0090280143}ekaadasha hataa yuddhe taaH prabho paaNDu sR^iJNjayaiH .. \SC.. \EN{0090280151}teshhu raaja sahasreshhu taavakeshhu mahaatmasu . \EN{0090280153}eko duryodhano raajann.h adR^ishyata bhR^ishaM kshataH .. \SC.. \EN{0090280161}tato viikshya dishaH sarvaa dR^ishhTvaa shuunyaaM cha mediniim.h . \hash \EN{0090280163}vihiinaH sarva yodhaishcha paaNDavaan.h viikshya samyuge .. \SC.. \EN{0090280171}muditaan.h sarva siddhaarthaan.h nardamaanaan.h samantataH . \EN{0090280173}baaNa shabda ravaa.nshchaiva shrutvaa teshhaaM mahaatmanaam.h .. \SC.. \EN{0090280181}duryodhano mahaa raaja kashmalenaabhisaMvR^itaH . \EN{0090280183}apayaane manashchakre vihiina bala vaahanaH .. \SC.. \EN{0090280191}nihate maamake sainye niHsheshhe shibire kR^ite . \hash {DhR^i} \EN{0090280193}paaNDavaanaaM balaM suuta kiM nu sheshhamabhuut.h tadaa . \hash \EN{0090280195}etan.h me pR^ichchhato bruuhi kushalo hyasi sa.njaya .. \SC.. \EN{0090280201}yachcha duryodhano mandaH kR^itavaa.nstanayo mama . \EN{0090280203}bala kshayaM tathaa dR^ishhTvaa saikaH pR^ithivii patiH .. \SC..20 \hash \EN{0090280211}rathaanaaM dve sahasre tu sapta naaga shataani cha . {shh} \EN{0090280213}paJNcha chaashva sahasraaNi pattiinaaM cha shataM shataaH .. \SC.. \EN{0090280221}etat.h sheshhamabhuud.h raajan.h paaNDavaanaaM mahad.h balam.h . \EN{0090280223}parigR^ihya hi yad.h yuddhe dhR^ishhTadyumno vyavasthitaH .. \SC.. \EN{0090280231}ekaakii bharata shreshhTha tato duryodhano nR^ipaH . \EN{0090280233}naapashyat.h samare ka.nchit.h sahaayaM rathinaaM varaH .. \SC.. \EN{0090280241}nardamaanaan.h paraa.nshchaiva sva balasya cha sa.nkshayam.h . \hash \EN{0090280243}hataM sva hayaM utsR^ijya praan.h mukhaH praadravad.h bhayaat.h .. \SC.. \EN{0090280251}ekaadasha chamuu bhartaa putro duryodhanastava . \hash \EN{0090280253}gadaamaadaaya tejasvii padaatiH prathito hradam.h .. \SC.. \EN{0090280261}naatiduuraM tato gatvaa padbhyaameva naraadhipaH . \EN{0090280263}sasmaara vachanaM kshatturdharma shiilasya dhiimataH .. \SC.. \EN{0090280271}idaM nuunaM mahaa praaGYo viduro dR^ishhTavaan.h puraa . \EN{0090280273}mahad.h vaishasamasmaakaM kshatriyaaNaaM cha samyuge .. \SC.. \EN{0090280281}evaM vichintayaanastu pravivikshurhradaM nR^ipaH . \EN{0090280283}duHkha sa.ntapta hR^idayo dR^ishhTvaa raajan.h bala kshayam.h .. \SC.. \EN{0090280291}paaNDavaashcha mahaa raaja dhR^ishhTadyumna purogamaaH . \EN{0090280293}abhyadhaavanta sa.nkruddhaastava raajan.h balaM prati .. \SC.. \EN{0090280301}shaktyR^ishhTi praasa hastaanaaM balaanaamabhigarjataam.h . \EN{0090280303}sa.nkalpamakaron.h moghaM gaaNDiivena dhana.njayaH .. \SC..30 \EN{0090280311}taan.h hatva nishitairbaaNaiH saamaatyaan.h saha bandhubhiH . \EN{0090280313}rathe shveta haye tishhThann.h arjuno bahvashobhata .. \SC.. \EN{0090280321}subalasyaa hate putre savaaji ratha kuJNjare . \EN{0090280323}mahaa vanamiva chhinnamabhavat.h taavakaM balam.h .. \SC.. \EN{0090280331}aneka shata saahasre bale duryodhanasya ha . \EN{0090280333}naanyo mahaa ratho raajan.h jiivamaano vyadR^ishyata .. \SC.. \EN{0090280341}droNa putraad.h R^ite viiraat.h tathaiva kR^ita varmaNaH . \EN{0090280343}kR^ipaachcha gautamaad.h raajan.h paarthivaachcha tavaatmajaat.h .. \SC.. \EN{0090280351}dhR^ishhTadyumnastu maaM dR^ishhTvaa hasan.h saatyakimabraviit.h . \EN{0090280353}kimanena gR^ihiitena naanenaartho.asti jiivataa .. \SC.. \hash \EN{0090280361}dhR^ishhTadyumna vachaH shrutvaa shinernaptaa mahaa rathaH . \EN{0090280363}udyamya nishitaM khaDgaM hantuM maamudyatastadaa .. \SC.. \EN{0090280371}tamaagamya mahaa praaGYaH kR^ishhNa dvaipaayano.abraviit.h . \EN{0090280373}muchyataaM sa.njayo jiivan.h na hantavyaH katha.nchana .. \SC.. \EN{0090280381}dvaipaayana vachaH shrutvaa shinernaptaa kR^itaaJNjaliH . \EN{0090280383}tato maamabraviin.h muktvaa svasti sa.njaya saadhaya .. \SC.. \EN{0090280391}anuGYaatastvahaM tena nyasta varmaa niraayudhaH . \EN{0090280393}praatishhThaM yena nagaraM saayaahne rudhirokshitaH .. \SC.. \EN{0090280401}krosha maatramapakraantaM gadaa paaNimavasthitam.h . \EN{0090280403}ekaM duryodhanaM raajann.h apashyaM bhR^isha vikshatam.h .. \SC..40 \EN{0090280411}sa tu maamashru puurNaaksho naashaknod.h abhiviikshitum.h . \EN{0090280413}upapraikshata maaM dR^ishhTvaa tadaa diinamavasthitam.h .. \SC.. \EN{0090280421}tamM chaahamapi shochantaM dR^ishhTvaikaakinamaahave . \EN{0090280423}muhuurtaM naashakaM vaktuM ki.nchid.h duHkha pariplutaH .. \SC.. \EN{0090280431}tato.asmai tad.h ahaM sarvaM uktavaan.h grahaNaM tadaa . \EN{0090280433}dvaipaayana prasaadaachcha jiivato mokshamaahave .. \SC.. \EN{0090280441}muhuurtamiva cha dhyaatvaa pratilabhya cha chetanaam.h . \EN{0090280443}bhraatR^I.nshcha sarva sainyaani paryapR^ichchhata maaM tataH .. \SC.. \EN{0090280451}tasmai tad.h ahamaachakshaM sarvaM pratyaksha darshivaan.h . \EN{0090280453}bhraatR^I.nshcha nihataan.h sarvaan.h sainyaM cha vinipaatitam.h .. \SC.. \EN{0090280461}trayaH kila rathaaH shishhTaastaavakaanaaM naraadhipa . \EN{0090280463}iti prasthaana kaale maaM kR^ishhNa dvaipaayano.abraviit.h .. \SC.. \EN{0090280471}sa diirghamiva niHshvasya viprekshya cha punaH punaH . \EN{0090280473}a.nse maaM paaNinaa spR^ishhTvaa putraste paryabhaashhata .. \SC.. \EN{0090280481}tvad.h anyo neha sa.ngraame kashchijjiivati sa.njaya . \EN{0090280483}dvitiiyaM neha pashyaami sasahaayaashcha paaNDavaaH .. \SC.. \EN{0090280491}bruuyaaH sa.njaya raajaanaM praGYaa chakshushhamiishvaram.h . \EN{0090280493}duryodhanastava sutaH pravishhTo hradamityuta .. \SC.. \EN{0090280501}suhR^idbhistaadR^ishairhiinaH putrairbhraatR^ibhireva cha . \EN{0090280503}paaNDavaishcha hR^ite raajye ko nu jiivati maadR^ishaH .. \SC..50 \EN{0090280511}aachakshethaaH sarvamidaM maaM cha muktaM mahaa.a.ahavaat.h . \EN{0090280513}asmi.nstoya hrade suptaM jiivantaM bhR^isha vikshatam.h .. \SC.. \EN{0090280521}evaM uktvaa mahaa raaja praavishat.h taM hradaM nR^ipaH . \EN{0090280523}astaMbhayata toyaM cha maayayaa manujaadhipaH .. \SC.. \EN{0090280531}tasmin.h hradaM pravishhTe tu triin.h rathaan.h shraanta vaahanaan.h . \EN{0090280533}apashyaM sahitaan.h ekastaM deshaM samupeyushhaH .. \SC.. \EN{0090280541}kR^ipaM shaaradvataM viiraM drauNiM cha rathinaaM varam.h . \EN{0090280543}bhojaM cha kR^ita varmaaNaM sahitaan.h shara vikshataan.h .. \SC.. \EN{0090280551}te sarve maamabhiprekshya tuurNamashvaan.h achodayan.h . \EN{0090280553}upayaaya cha maaM uuchurdishhTyaa jiivasi sa.njaya .. \SC.. \EN{0090280561}apR^ichchha.nshchaiva maaM sarve putraM tava janaadhipam.h . \EN{0090280563}kachchid.h duryodhano raajaa sa no jiivati sa.njaya .. \SC.. \EN{0090280571}aakhyaatavaan.h ahaM tebhyastadaa kushalinaM nR^ipam.h . \EN{0090280573}tachchaiva sarvamaachakshaM yan.h maaM duryodhano.abraviit.h . \EN{0090280575}hradaM chaivaahamaachashhTa yaM pravishhTo naraadhipaH .. \SC.. \EN{0090280581}ashvattaamaa tu tad.h raajan.h nishamya vachanaM mama . \EN{0090280583}taM hradaM vipulaM prekshya karuNaM paryadevayat.h .. \SC.. \EN{0090280591}aho dhin.h na sa jaanaati jiivato.asmaan.h naraadhipaH . \hash \EN{0090280593}paryaaptaa hi vayaM tena saha yodhayituM paraan.h .. \SC.. \EN{0090280601}te tu tatra chiraM kaalaM vilapya cha mahaa rathaaH . \EN{0090280603}praadravan.h rathinaaM shreshhThaa dR^ishhTvaa paaNDu sutaan.h raNe .. \SC..60 \EN{0090280611}te tu maaM rathamaaropya kR^ipasya suparishhkR^itam.h . \EN{0090280613}senaa niveshamaajagmurhata sheshhaastrayo rathaaH .. \SC.. \EN{0090280621}tatra gulmaaH paritrastaaH suurye chaastamite sati . \EN{0090280623}sarve vichukrushuH shrutvaa putraaNaaM tava sa.nkshayam.h .. \SC.. \EN{0090280631}tato vR^iddhaa mahaa raaja yoshhitaaM rakshaNo naraaH . \EN{0090280633}raaja daaraan.h upaadaaya prayayurnagaraM prati .. \SC.. \EN{0090280641}tatra vikroshatiinaaM cha rudatiinaaM cha sarvashaH . \EN{0090280643}praaduraasiin.h mahaan.h shabdaH shrutvaa tad.h bala sa.nkshayam.h .. \SC.. \EN{0090280651}tatastaa yoshhito raajan.h krandantyo vai muhurmuhuH . \EN{0090280653}kuraryaiva shabdena naadayantyo mahii talam.h .. \SC.. \hash \EN{0090280661}aajaghnuH karajaishchaapi paaNibhishcha shiraa.nsyuta . \EN{0090280663}luluvushcha tadaa keshaan.h kroshantyastatra tatra ha .. \SC.. \EN{0090280671}haahaa kaara vinaadinyo vinighnantyoraa.nsi cha . \hash \EN{0090280673}kroshantyastatra ruruduH krandamaanaa vishaaM pate .. \SC.. \EN{0090280681}tato duryodhanaamaatyaaH saashru kaNThaa hR^ishaaturaaH . \EN{0090280683}raaja daaraan.h upaadaaya prayayurnagaraM prati .. \SC.. \EN{0090280691}vetra jarjhara hastaashcha dvaaraadhyakshaa vishaaM pate . \EN{0090280693}shayaniiyaani shubhraaNi spardhyaastaraNavanti cha . \EN{0090280695}samaadaaya yayustuurNaM nagaraM daara rakshiNaH .. \SC.. \EN{0090280701}aasthaayaashvatarii yuktaan.h syandanaan.h apare janaaH . \EN{0090280703}svaan.h svaan.h daaraan.h upaadaaya prayayurnagaraM prati .. \SC..70 \EN{0090280711}adR^ishhTa puurvaa yaa naaryo bhaaskareNaapi veshmasu . \EN{0090280713}daadR^ishustaa mahaa raaja janaa yaantiiH puraM prati .. \SC.. \EN{0090280721}taaH striyo bharata shreshhTha saukumaarya samanvitaaH . \EN{0090280723}prayayurnagaraM tuurNaM hata sva jana baandhavaaH .. \SC.. \EN{0090280731}aa gopaalaavi paalebhyo dravanto nagaraM prati . \EN{0090280733}yayurmanushhyaaH saMbhraantaa bhiimasena bhayaarditaaH .. \SC.. \EN{0090280741}api chaishhaaM bhayaM tiivraM paarthebhyo.abhuut.h sudaaruNam.h . \EN{0090280743}prekshamaaNaastadaa.anyonyamaadhaavan.h nagaraM prati .. \SC.. \EN{0090280751}tasminstadaa vartamaane vidrave bhR^isha daaruNe . \EN{0090280753}yuyutsuH shoka sammuuDhaH praapta kaalamachintayat.h .. \SC.. \EN{0090280761}jito duryodhanaH sa.nkhye paaNDavairbhiima vikramaiH . \EN{0090280763}ekaadasha chamuu bhartaa bhraatarashchaasya suuditaaH . \EN{0090280765}hataashcha kuravaH sarve bhiishhma droNa puraH saraaH .. \SC.. \EN{0090280771}ahameko vimuktastu bhaagya yogaad.h yadR^ichchhayaa . \EN{0090280773}vidrutaani cha sarvaaNi shibiraaNi samantataH .. \SC.. \EN{0090280781}duryodhanasya sachivaa ye kechid.h avasheshhitaaH . \EN{0090280783}raaja daaraan.h upaadaaya vyadhaavan.h nagaraM prati .. \SC.. \EN{0090280791}praapta kaalamahaM manye praveshaM taiH sahaabhibho . \EN{0090280793}yudhishhThiramanuGYaapya bhiimasenaM tathaiva cha .. \SC.. \EN{0090280801}etamarthaM mahaa baahurubhayoH sa nyavedayat.h . \EN{0090280803}tasya priito.abhavad.h raajaa nityaM karuNa veditaa . \hash \EN{0090280805}parishhvajya mahaa baahurvaishyaa putraM vyasarjayat.h .. \SC.. \EN{0090280811}tataH sa rathamaasthaaya drutamashvaan.h achodayat.h . \EN{0090280813}asaMbhaavitavaa.nshchaapi raaja daaraan.h puraM prati .. \SC.. \EN{0090280821}taishchaiva sahitaH kshipramastaM gachchhati bhaaskare . \EN{0090280823}pravishhTo haastina puraM baashHshhpa kaNTho.ashru lochanaH .. \SC.. \hash \EN{0090280831}apashyata mahaa praaGYaM viduraM saashru lochanam.h . \EN{0090280833}raaGYaH samiipaan.h nishhkraantaM shokopahata chetasam.h .. \SC.. \EN{0090280841}tamabraviit.h satya dhR^itiH praNataM tvagrataH sthitam.h . \EN{0090280843}asmin.h kuru kshaye vR^itte dishhTyaa tvaM putra jiivasi .. \SC.. \EN{0090280851}vinaa raaGYaH praveshaad.h vai kimasi tvamihaagataH . \EN{0090280853}etan.h me kaaraNaM sarvaM vistareNa nivedaya .. \SC.. \EN{0090280861}nihate shakunau taata saGYaati suta baandhave . {yu} \EN{0090280863}hata sheshha pariivaaro raajaa duryodhanastataH . \EN{0090280865}svakaM sa hayaM utsR^ijya praan.h mukhaH praadravad.h bhayaat.h .. \SC.. \hash \EN{0090280871}apakraante tu nR^ipatau skandhaavaara niveshanaat.h . \EN{0090280873}bhaya vyaakulitaM sarvaM praadravan.h nagaraM prati .. \SC.. \EN{0090280881}tato raaGYaH kalatraaNi bhraatR^INaaM chaasya sarvashaH . \EN{0090280883}vaahaneshhu samaaropya stryadhyakshaaH praadravan.h bhayaat.h .. \SC.. \EN{0090280891}tato.ahaM samanuGYaapya raajaanaM sahakeshavam.h . \EN{0090280893}pravishhTo haastina puraM raksham.h.N llokaadd.h hi vaachyataam.h .. \SC.. \EN{0090280901}etat.h shrutvaa tu vachanaM vaishyaa putreNa bhaashhitam.h . \EN{0090280903}praapta kaalamiti GYaatvaa viduraH sarva dharmavit.h . \EN{0090280905}apuujayad.h ameyaatmaa yuyutsuM vaakya kovidam.h .. \SC..90 \hash \EN{0090280911}praapta kaalamidaM sarvaM bhavato bharata kshaye . \EN{0090280913}adya tvamiha vishraantaH shvo.abhigantaa yudhishhThiram.h .. \SC.. \EN{0090280921}etaavad.h uktvaa vachanaM viduraH sarva dharmavit.h . \EN{0090280923}yuyutsuM samanuGYaapya pravivesha nR^ipa kshayam.h . \EN{0090280925}yuyutsurapi taaM raatriM sva gR^ihee nyavasat.h tadaa .. \SC.. (iti)\medskip\hrule\medskip %92 \EN{0090290011}hateshhu sarva sainyeshhu paaNDu putrai raNaajire . {DhR^i} \EN{0090290013}mama sainyaavashishhTaaste kimakurvata sa.njaya .. \SC.. \EN{0090290021}kR^ita varmaa kR^ipashchaiva droNaa putrashcha viiryavaan.h . \EN{0090290023}duryodhanashcha mandaatmaa raajaa kimakarot.h tadaa .. \SC.. \EN{0090290031}saMpraadravatsu daareshhu kshatriyaaNaaM mahaatmanaam.h . {shh} \EN{0090290033}vidrute shibire shuunye bhR^ishodvignaastrayo rathaaH .. \SC.. \EN{0090290041}nishamya paaNDu putraaNaaM tadaa vijayinaaM svanam.h . \EN{0090290043}vidrutaM shibiraM dR^ishhTvaa saayaahne raaja gR^iddhinaH . \EN{0090290045}sthaanaM naarochaya.nstatra tataste hradamabhyayuH .. \SC.. \EN{0090290051}yudhishhThiro.api dharmaatmaa bhraatR^ibhiH sahito raNe . \EN{0090290053}hR^ishhTaH paryapatad.h raajan.h duryodhana vadhepsayaa .. \SC.. \EN{0090290061}maargamaaNaastu sa.nkruddhaastava putraM jayaishhiNaH . \EN{0090290063}yatnato.anveshhamaaNaastu naivaapashyan.h janaadhipam.h .. \SC.. \EN{0090290071}sa hi tiivreNa vegena gadaa paaNirapaakramat.h . \EN{0090290073}taM hradaM praavishachchaapi vishhTabhyaapaH sva maayayaa .. \SC.. \EN{0090290081}yadaatu paaNDavaaH sarve suparishraanta vaahanaaH . \EN{0090290083}tataH sva shibiraM praapya vyatishhThan.h saahasainikaaH .. \SC.. \EN{0090290091}tataH kR^ipashcha drauNishcha kR^ita varmaa cha saatvataH . \EN{0090290093}sa.nnivishhTeshhu paartheshhu prayaataastaM hradaM shanaiH .. \SC.. \EN{0090290101}te taM hrada samaasaadya yatra shete janaadhipaH . \EN{0090290103}abhyabhaashhanta durdharshhaM raajaanaM suptamaMbhasi .. \SC..10 \EN{0090290111}raajann.h utthishhTha yudhyasva sahaasmaabhiryudhishhThiram.h . \EN{0090290113}jitvaa vaa pR^ithiviiM bhu.nkshva hato vaa svargamaapnuhi .. \SC.. \hash \EN{0090290121}teshhaamapi balaM sarvaM hataM duryodhana tvayaa . \EN{0090290123}pratirabdhaashcha bhuuyishhThaM ye shishhTaastatra sainikaaH .. \SC.. \EN{0090290131}na te vegaM vishhahituM shaktaastava vishaaM pate . \EN{0090290133}asmaabhirabhiguptasya tasmaad.h uttishhTha bhaarata .. \SC.. \EN{0090290141}dishhTyaa pashyaami vo muktaan.h iidR^ishaat.h purushha kshayaat.h . {Dur} \EN{0090290143}paaNDu kaurava sammardaajjiivamaanaan.h nara R^ishhabhaan.h .. \SC.. \hash \EN{0090290151}vijeshhyaamo vayaM sarve vishraantaa vigata klamaaH . \EN{0090290153}bhavantashcha parishraantaa vayaM cha bhR^isha vikshataaH . \EN{0090290155}udiirNaM cha balaM teshhaaM tena yuddhaM na rochaye .. \SC.. \EN{0090290161}na tvetad.h adbhutaM viiraa yad.h vo mahad.h idaM manaH . \EN{0090290163}asmaasu cha paraa bhaktirna tu kaalaH paraakrame .. \SC.. \EN{0090290171}vishramyaikaa nishaamadya bhavadbhiH sahito raNe . \EN{0090290173}pratiyotsyaamyahaM shatruun.h shvo na me asyatra saa.nshayaH .. \SC.. \EN{0090290181}evaM ukto.abraviid.h drauNii raajaanaM yuddha durmadam.h . \hash {shh} \EN{0090290183}uttishhTha raajan.h bhadraM te vijeshhyaamo raNe paraan.h .. \SC.. \EN{0090290191}ishhTaa puurtena daanena satyena cha japena cha . \EN{0090290193}shape raajan.h yathaa hyadya nihanishhyaami somakaan.h .. \SC.. \EN{0090290201}maa sma yaGYa kR^itaaM priitiM praapnuyaaM sajjanochitam.h . \EN{0090290203}yadi imaaM rajaniiM vyushhTaaM na nihanmi paraan.h raNe .. \SC..20 \EN{0090290211}naahatvaa sarvapaaJNchaalaan.h vimokshye kavachaM vibho . \EN{0090290213}iti satyaM braviimyetat.h tan.h me shR^iNu janaadhipa .. \SC.. \EN{0090290221}teshhu saMbhaashhamaaNeshhu vyaadhaastaM deshamaayayuH . \EN{0090290223}maa.nsa bhaara parishraantaaH paaniiyaarthaM yadR^ichchhayaa .. \SC.. \EN{0090290231}te hi nityaM mahaa raaja bhiima senasya lubdhakaaH . \EN{0090290233}maa.nsa bhaaraan.h upaajahrurbhaktyaa paramayaa vibho .. \SC.. \EN{0090290241}te tatra vishhThitaasteshhaaM sarvaM tad.h vachanaM rahaH . \EN{0090290243}duryodhana vachashchaiva shushruvuH sa.ngataa mithaH .. \SC.. \EN{0090290251}te api sarve maheshhvaasaa.ayuddhaarthini kaurave . \hash \EN{0090290253}nirbandhaM paramaM chakrustadaa vai yuddha kaa.nkshiNaH .. \SC.. \hash \EN{0090290261}taa.nstathaa samudiikshyaatha kauravaaNaaM mahaa rathaan.h . \EN{0090290263}ayuddha manasaM chaiva raajaanaM sthitamaMbhasi .. \SC.. \EN{0090290271}teshhaaM shrutvaa cha sa.vaadaM raaGYashcha salite sataH . \EN{0090290273}vyaadhaa> abhyajaanan.h raajendra salilasthaM suyodhanam.h .. \SC.. \EN{0090290281}te puurvaM paaNDu putreNa pR^ishhTaa hyaasan.h sutaM tava . \EN{0090290283}yadR^ichchhopagataastatra raajaanaM parimaargitaaH .. \SC.. \hash \EN{0090290291}tataste paaNDu putrasya smR^itvaa tad.h bhaashhitaM tadaa . \EN{0090290293}anyonyamabruvan.h raajan.h mR^iga vyaadhaaH shanairidam.h .. \SC.. \EN{0090290301}duryodhanaM khyaapayaamo dhanaM daasyati paaNDavaH . \EN{0090290303}suvyaktamiti naH khyaato hrade duryodhano nR^ipaH .. \SC..30 \EN{0090290311}tasmaad.h gachchhaamahe sarve yatra raajaa yudhishhThiraH . \EN{0090290313}aakhyaatuM salile suptaM duryodhanamamarshhaNam.h .. \SC.. \EN{0090290321}dhR^itaraashhTraatmajaM tasmai bhiima senaaya dhiimate . \hash \EN{0090290323}shayaanaM salile sarve kathayaamo dhanurbhR^ite .. \SC.. \EN{0090290331}sa no daasyati supriito dhanaani bahulaanyuta . \EN{0090290333}kiM no maa.nsena shushhkeNa pariklishhTena shoshhiNaa .. \SC.. \EN{0090290341}evaM uktvaa tato vyaadhaaH saMprahR^ishhTaa dhanaarthinaH . \EN{0090290343}maa.nsa bhaaraan.h upaadaaya prayayuH shibiraM prati .. \SC.. \EN{0090290351}paaNDavaashcha mahaa raaja labdha lakshaaH prahaariNaH . \EN{0090290353}apashyamaanaaH samare duryodhanamavasthitam.h .. \SC.. \EN{0090290361}nikR^itestasya paapasya te paaraM gamanepsavaH . \EN{0090290363}chaaraan.h saMpreshhayaamaasuH samantaat.h tad.h raNaajiram.h .. \SC.. \EN{0090290371}aagamya tu tataH sarve nashhTaM duryodhanaM nR^ipam.h . \EN{0090290373}nyavedayanta sahitaa dharma raajasya sainikaaH .. \SC.. \EN{0090290381}teshhaaM tad.h vachanaM shrutvaa chaaraaNaaM bharata R^ishhabha . \EN{0090290383}chintaamabhyagamat.h tiivraaM niHshashvaasa cha paarthivaH .. \SC.. \EN{0090290391}atha sthitaanaaM paaNDuunaaM diinaanaaM bharata R^ishhabha . \EN{0090290393}tasmaad.h deshaad.h apakramya tvaritaa lubdhakaa vibho .. \SC.. \EN{0090290401}aajagmuH shibiraM hR^ishhTaa dR^ishhTvaaduryodhanaM nR^ipam.h . \EN{0090290403}vaaryamaaNaaH pravishhTaashcha bhiima senasya pashyataH .. \SC..40 \EN{0090290411}te tu paaNDavamaasaadya bhiima senaM mahaa balam.h . \EN{0090290413}tasmai tat.h sarvamaachakhyuryad.h vR^ittaM yachcha vai shrutam.h .. \SC.. \EN{0090290421}tato vR^ikodaro raajan.h dattvaa teshHshhaaM dhanaM bahu . \EN{0090290423}dharma raajaaya tat.h saarvamaachachakshe paraM tapaH .. \SC.. \EN{0090290431}asau duryodhano raajan.h viGYaato mama lubdhakaiH . \EN{0090290433}sa.nstabhya salilaM shete yasyaarthe paritapsyase .. \SC.. \EN{0090290441}tadd.h vacho bhiima senasyaa priyaM shrutvaa vishaaM pate . \EN{0090290443}ajaata shatruH kaunteyo hR^ishhTo.abhuut.h saha sodaraiH .. \SC.. \EN{0090290451}taM cha shrutvaa maheshhvaasaM pravishhTaM salila hradam.h . \EN{0090290453}kshiprameva tato.agachchhat.h puraskR^itya janaardanam.h .. \SC.. \EN{0090290461}tataH kilakilaa shabdaH praaduraasiid.h vishaaM pate . \EN{0090290463}paaNDavaanaaM prahR^ishhTaanaaM paaJNchaalaanaaM cha sarvashaH . \EN{0090290471}si.nha naadaa.nstatashchakruH ksHshhvedaa.nshcha bharata R^ishhabha . \EN{0090290473}tvaritaaH kshatriyaa raajan.h jagmurdvaipaayanaM hradam.h .. \SC.. \EN{0090290481}GYaataH paapo dhaartaraashhTro ddR^ishhTashchetyasakR^id.h raNe . \EN{0090290483}praakroshan.h somakaastatra hR^ishhTa ruupaaH samantataH .. \SC.. \EN{0090290491}teshhaamaashu prayaataanaaM rathaanaaM tatra veginaam.h . \EN{0090290493}babhuuva tumulaH shabdo divaspR^ik.h pR^ithivii pate .. \SC.. \EN{0090290501}duryodhanaM pariipsantastatra tatra yudhishhThiram.h . \EN{0090290503}anvayustvaritaaste vai raajaanaM shraanta vaahanaaH .. \SC..50 \EN{0090290511}arjuno bhiima senashcha maadrii putrau cha paaNDavau . \EN{0090290513}dhR^ishhTadyumnashcha paaJNchaalyaH shikhaNDii chaaparaajitaH .. \SC.. \EN{0090290521}uttama ojaa yudhaa manyuH saatyakishchaaparaajitaH . \EN{0090290523}paaJNchaalaanaaM cha ye shishhTaa druapadeyaashcha bhaarata . \EN{0090290525}hayaashcha sarve naagaashcha shatashashcha padaatayaH .. \SC.. \EN{0090290531}tatha praapto mahaa raaja dharma putro yudhishhThiraH . \EN{0090290533}dvaipaayana hradaM khyaataM yatra duryodhano.abhavat.h .. \SC.. \EN{0090290541}shiitaamala jalaM hR^idyaM dvitiiyamiva saagaram.h . \EN{0090290543}maayayaa salilaM stabhya yatraabhuut.h te sutaH sthitaH .. \SC.. \EN{0090290551}abhyadbhutena vidhinaa daiva yogena bhaarata . \EN{0090290553}salilaantargataH shete durdarshaH kasyachit.h prabho . \EN{0090290555}maanushhasya manushhyendra gadaa hasto janaadhipaH .. \SC.. \EN{0090290561}tato duryodhano raajaa salitaantargato vasan.h . \EN{0090290563}shushruve tumulaM shabdaM jaladopama niHsvanam.h .. \SC.. \EN{0090290571}yudhishhThirastu raajendra hradaM taM saha sodaraiH . \EN{0090290573}aajagaama mahaa raaja tava putra vadhaaya vai .. \SC.. \EN{0090290581}a.nhataa sha.nkha naadena ratha nemi svanena cha . \EN{0090290583}uddhunva.nshcha mahaa reNuM kaMpaya.nshchaapi mediniim.h .. \SC.. \EN{0090290591}yaudhishhThirasya sainyasya shrutvaa shabdaM mahaa rathaaH . \EN{0090290593}kR^ita varmaa kR^ipo drauNii raajaanamidamabruvan.h .. \SC.. \EN{0090290601}ime hyaayaanti sa.nhR^ishhTaaH paaNDavaa jita kaashinaH . \EN{0090290603}apayaasyaamahe taavad.h anujaanaatu no bhavaan.h .. \SC..60 \EN{0090290611}duryodhanastu tat.h shrutvaa teshhaaM tatra yashasvinaam.h . \EN{0090290613}tathetyuktvaa hradaM taM vai maayayaa.astaMbhayat.h prabho .. \SC.. \EN{0090290621}te tvanuGYaapya raajaanaM bhR^ishaM shoka paraayaNaaH . \EN{0090290623}jagmurduuraM mahaa raaja kR^ipa prabhR^itayo rathaaH .. \SC.. \EN{0090290631}te gatvaa duuramadhvaanaM nyagrodhaM prekshya maarishha . \hash \EN{0090290633}nyavishanta bhR^ishaM shraantaashchintayantonR^ipaaM prati .. \SC.. \EN{0090290641}vishhTabhya salilaM supto dhaartaraashhTro mahaa balaH . \EN{0090290643}paaNDavaashchaapi saMpraaptaastaM deshaM yuddhamiipsavaH .. \SC.. \EN{0090290651}kathaM nu yuddhaM bhavitaa kathaM raajaa bhavishhyati . \hash \EN{0090290653}kathaM nu paaNDavaa raajan.h patipatsyanti kauravam.h .. \SC.. \EN{0090290661}ityevma chintayantaste rathebhyo.ashvaan.h vimuchya ha . \EN{0090290663}tatraasaaM chakrire raajan.h kR^ipa prabhR^itayo rathaaH .. \SC.. (iti)\medskip\hrule\medskip %66 \EN{0090300011}tatasteshhvapayaateshhu ratheshhu trishhu paaNDavaaH . {shh} \EN{0090300013}taM hradaM pratyapadyanta yaatra duryodhano.abhavat.h .. \SC.. \EN{0090300021}aasaadya cha kuru shreshHshhTha tadaa dvaipaayana hradam.h . \EN{0090300023}staMbhitaM dhaartaraashhTreNa dR^ishhTvaa taM salilaa.a.ashayam.h . \EN{0090300025}vaasudevamidaM vaakyamabraviit.h kuru nandanaH .. \SC.. \hash \EN{0090300031}pashyemaaM dhaartaraashhTreNa maayaamapsu prayojitaam.h . \EN{0090300033}vishhTabhya salilaM shete naasya maanushhato bhayam.h .. \SC.. \EN{0090300041}daiviiM maayaamimaaM kR^itvaa salilaantargato hyayam.h . \EN{0090300043}nikR^ityaa nikR^iti praGYo na me jiivan.h vimokshyate .. \SC.. \EN{0090300051}yadyasya samare saahyaM kurute vajrabhR^it.h svayam.h . \EN{0090300053}tathaa.apyenaM hataM yuddhe loko drakshyati maadhava .. \SC.. \EN{0090300061}maayaavinaimaaM maayaaM maayayaa jahi bhaarata . \hash {vaa} \EN{0090300063}maayaavii maayayaa vadhyaH satyametad.h yudhishhThira .. \SC.. \EN{0090300071}kiryaa.abhyupaayairbahulairmaayaamaspu prayojya ha . \EN{0090300073}jahi tvaM bharata shreshhTha paapaatmaanaM suyodhanam.h .. \SC.. \EN{0090300081}kiryaa.abhyupaayairindreNa nihataa daitya daanavaaH . \EN{0090300083}kriyaa.abhyupaayairbahubhirbalirbaddho mahaatmanaa .. \SC.. \EN{0090300091}kriyaa.abhyupaayaiH puurvaM hi hiraNyaaksho mahaa.asuraH . \hash \EN{0090300093}hiraNya kashipushchaiva kriyayaiva nishhuuditau . \EN{0090300095}vR^itrashcha nihato raajan.h kriyayaiva na sa.nshayaH .. \SC.. \EN{0090300101}tathaa paulastya tanayo raavaNo naama raakshasaH . \EN{0090300103}raameNa nihato raajan.h saanubandhaH sahaanugaH . \EN{0090300105}kriyayaa yogamaasthaaya tathaa tvamapi vikrama .. \SC..10 \EN{0090300111}kriyaa.abhyupaayaiH nihato mayaa raajan.h puraatane . \hash \EN{0090300113}taarakashcha mahaa daityo viprachittishcha viiryavaan.h .. \SC.. \EN{0090300121}vaataapirilvalashchaiva trishiraashcha tathaa vibho . \EN{0090300123}sundopasundaavasurau kriyayaiva nishhuuditau .. \SC.. \EN{0090300131}kriyaa.abhyupaayairindreNa tridivaM bhujyate vibho . \EN{0090300133}kriyaa balavatii raajan.h naanyat.h ki.nchid.h yudhishhThira .. \SC.. \EN{0090300141}daityaashcha daanavaashchaiva raakshasaaH paarthivaastathaa . \EN{0090300143}kriyaa.abhyupaayairnihataaH kriyaaM tasmaat.h samaachara .. \SC.. \EN{0090300151}ityukto vaasudevena paaNDavaH sa.nshita vrataH . {shh} \EN{0090300153}jalasthaM taM mahaa raaja tava putraM malaa balam.h . \EN{0090300155}abhyabhaashhata kaunteyaH prahasann.h iva bhaarata .. \SC.. \hash \EN{0090300161}suyodhana kimartho.ayamaaraMbho.aspu kR^itastvayaa . \hash \EN{0090300163}sarvma kshatraM ghaatayitvaa sva kulaM cha vishaaM pate .. \SC.. \EN{0090300171}jalaashayaM pravishhTo.adya vaaJNchhan.h jiivitamaatmanaH . \EN{0090300173}uttishhTha raajan.h yudhyasva sahaasmaabhiH suyodhana .. \SC.. \EN{0090300181}sa cha darpo nara shreshhTha sa cha maanaH va te gataH . \EN{0090300183}yastvaM sa.nstabhya salilaM bhiito raajan.h vyavasthitaH .. \SC.. \EN{0090300191}sarve tvaaM shuuraityeva janaa jalpanti sa.nsadi . \hash \EN{0090300193}vyarthaM tad.h bhavato manye shauryaM salila shaayinaH .. \SC.. \EN{0090300201}uttishhTha raajan.h yudhyasva kshatriyo.asi kulodbhavaH . \EN{0090300203}kauraveyo visheshheNa kule janma cha sa.nsmara .. \SC..20 \EN{0090300211}sa kathaM kaurave va.nshe prasha.nsan.h janma chaatmanaH . \EN{0090300213}yuddhaad.h bhiitastatastoyaM pravishya pratitishhThasi .. \SC.. \EN{0090300221}ayuddhamavyavasthaanaM naishha dharmaH sanaatanaH . \hash \EN{0090300223}anaarya jushhTamasvargyaM raNe raajan.h palaayanam.h .. \SC.. \EN{0090300231}kathaM paaramagatvaa hi yuddhe tvaM vai jijiivishhuH . \EN{0090300233}imaan.h nipatitaan.h dR^ishhTvaa putraan.h bhraatR^In.h pitR^I.nstathaa .. \SC.. \hash \EN{0090300241}saMbandhino vayasyaa.nshcha maatulaan.h baandhavaa.nstathaa . \EN{0090300243}ghaatayitvaa kathaM taata hrade tishhThasi saaMpratam.h .. \SC.. \EN{0090300251}shuura maanii na shuurastvaM mithyaa vadasi bhaarata . \EN{0090300253}shuuro.ahamiti durbuddhe sarva lokasya shR^iNvataH .. \SC.. \hash \EN{0090300261}na hi shuuraaH palaayante shatruun.h dR^ishhTvaa katha.nchana . \EN{0090300263}bruuhi vaa tvaM yayaa dhR^ityaa shuura tyajasi sa.ngaram.h .. \SC.. \EN{0090300271}sa tvaM uttishhTha yudhyasva viniiya bhayamaatmanaH . \EN{0090300273}ghaatayitvaa sarva sainyaM bhraatR^I.nshchaiva suyodhana .. \SC.. \EN{0090300281}nedaaniiM jjiivite buddhiH kaaryaa dharma chikiirshhayaa . \EN{0090300283}kshatra dharmamapaashritya tvad.h vidhena suyodhana .. \SC.. \EN{0090300291}yat.h tat.h karNaM upaashritya shakuniM chaapi saubalam.h . \hash \EN{0090300293}amartyaiva sammohaat.h tvamaatmaanaM na buddhavaan.h .. \SC.. \hash \EN{0090300301}tat.h paapaM sumahat.h kR^itva pratiyudhyasva bhaarata . \EN{0090300303}kathaM hi tvad.h vidho mohaad.h rochayeta palaayanam.h .. \SC..30 \EN{0090300311}kva te tat.h paurushhaM yaataM kva cha maanaH suyodhana . \EN{0090300313}kva cha vikraantataa yaataa kva cha visphuurjitaM mahat.h .. \SC.. \EN{0090300321}kva te kR^itaastrataa yaataa kiM cha sheshhe jalaashaye . \EN{0090300323}sa tvaM uttishhTha yudhyasvakshatra dharmeNa bhaarata .. \SC.. \EN{0090300331}asmaan.h vaa tvaM paraajitya prashaadhi pR^ithiviimimaam.h . \EN{0090300333}atha vaa nihato.asmaabhirbhuumau svapsyasi bhaarata .. \SC.. \EN{0090300341}eshha te prathamo dharmaH sR^ishhTo dhaatraa mahaatmanaa . \EN{0090300343}taM kurushhva yathaatathyaM raajaa bhava mahaa ratha .. \SC.. \EN{0090300351}naitachchitraM mahaa raaja yad.h bhiiH praaNinamaavishat.h . \hash {Dur} \EN{0090300353}na cha praaNa bhayaad.h bhiito vyapayaato.asmi bhaarata .. \SC.. \EN{0090300361}arathashchaanishha.ngii cha nihataH paarshhNi saarathiH . \hash \EN{0090300363}ekashchaapyagaNaH sa.nkhye pratyaashvaasamarochayam.h .. \SC.. \EN{0090300371}na praaNa hetorna bhayaan.h na vishhaadaad.h vishaaM pate . \EN{0090300373}idamaMbhaH pravishhTo.asmi shramaat.h tvidamanushhThitam.h .. \SC.. \EN{0090300381}tvaM chaashvasihi kaunteya ye chaapyanugataastava . \EN{0090300383}ahaM utthaaya vaH sarvaan.h pratiyotsyaami samyuge .. \SC.. \EN{0090300391}aashvastaaiva sarve sma chiraM tvaaM mR^igayaamahe . \hash {y} \EN{0090300393}tad.h idaaniiM samuttishhTha yudhyasveha suyodhana .. \SC.. \EN{0090300401}hatvaa vaa samare paarthaan.h sphiitaM raajyamavaapnuhi . \EN{0090300403}nihato vaa raNe asmaabhirviira lokamavaapsyasi .. \SC..40 \EN{0090300411}yad.h arthaM raajyamichchhaami kuruuNaaM kuru nandana . {Dur} \EN{0090300413}teme nihataaH sarve bhraataro me janeshvara .. \SC.. \hash \EN{0090300421}kshiiNa ratnaaM cha pR^ithiviiM hata kshatriya pu.ngavaam.h . \EN{0090300423}naabhyutsahaamyahaM bhoktuM vidhavaamiva yoshhitam.h .. \SC.. \EN{0090300431}adyaapi tvahamaasha.nse tvaaM vijeetuM yudhishhThira . \EN{0090300433}bha.nktvaa paaJNchaala paaNDuunaaM utsaahaM bharata R^ishhabha .. \SC.. \EN{0090300441}na tvidaaniimahaM manye kaaryaM yuddhena karhichit.h . \EN{0090300443}droNe karNe cha sa.nshaante nihate cha pitaamahe .. \SC.. \EN{0090300451}astvidaaniimiyaM raajan.h kevalaa pR^ithivii tava . \EN{0090300453}asahaayo hi ko raajaa raajyamichchhet.h prashaasitum.h .. \SC.. \EN{0090300461}suhR^idastaadR^ishaan.h hitvaa putraan.h bhraatR^In.h pitR^In.h api . \EN{0090300463}bhavadbhishcha hR^ite raajye ko nu jiiveta maadR^ishaH .. \SC.. \EN{0090300471}ahaM vanaM gamishhyaami hyajinaiH prativaasitaH . \EN{0090300473}ratirhi naasti me raajye hata pakshasya bhaarata .. \SC.. \EN{0090300481}hata baandhava bhuuyishhThaa hataashvaa hata kuJNjaraa . \EN{0090300483}eshhaa te pR^ithivii raajan.h bhu.nkshvainaaM vigata jvaraH .. \SC.. \EN{0090300491}vanameva gamishhyaami vasaamo mR^iga charmaNii . \EN{0090300493}na hi me nirjitasyaasti jiivite adya spR^ihaa vibho .. \SC.. \EN{0090300501}gachchha tvaM bhu.nkshva raajendra pR^ithiviiM nihateshvaraam.h . \EN{0090300503}hata yodhaaM nashhTa ratnaaM kshiiNa vapraaM yathaa sukham.h .. \SC..50 \EN{0090300511}aarta pralaapaan.h maa taata salilasthaH prabhaashhathaaH . {y} \EN{0090300513}naitan.h manasi me raajan.h vaashitaM shakuneriva .. \SC.. \EN{0090300521}yadi chaapi samarthaH syaastvaM daanaaya suyodhana . \EN{0090300523}naahamichchheyamavaniM tvayaa dattaaM prashaasitum.h .. \SC.. \EN{0090300531}adharmeNa na gR^ihNiiyaaM tvayaa dattaaM mahiimimaam.h . \EN{0090300533}na hi dharmaH smR^ito raajan.h kshatriyasya pratigrahaH .. \SC.. \hash \EN{0090300541}tvayaa dattaaM na chechchheyaM pR^ithiviimakhilaamaham.h . \EN{0090300543}tvaaM tu yuddhe vinirjitya bhoktaa.asmi vasudhaamimaam.h .. \SC.. \EN{0090300551}aniishvarashcha pR^ithiviiM kathaM tvaM daatumichchhasi . \EN{0090300553}tvayeyaM pR^ithivii raajan.h kiM na dattaa tadaiva hi .. \SC.. \EN{0090300561}dharmato yaachamaanaanaaM shamaarthaM cha kulasya naH . \EN{0090300563}vaarshhNeyaM prathamaM raajan.h pratyaakhyaaya mahaa balam.h .. \SC.. \EN{0090300571}kimidaaniiM dadaasi tvaM ko hi te chitta vibhramaH . \EN{0090300573}abhiyuktastu ko raajaa daatumichchhedd.h hi mediniim.h .. \SC.. \EN{0090300581}na tvamadya mahiiM daatumiishaH kaurava nandana . \EN{0090300583}aachchhettuM vaa balaad.h raajan.h sa kathaM daatumichchhasi . \EN{0090300585}maaM tu nirjitya sa.ngraame paalayemaaM vasuM dharaam.h .. \SC.. \EN{0090300591}suuchyagreNaapi yad.h bhuumerapi dhriiyeta bhaarata . \EN{0090300593}tan.h maatramapi no mahya na dadaati puraa bhavaan.h .. \SC.. \EN{0090300601}sa kathaM pR^ithiviimetaaM pradadaasi vishaaM pate . \EN{0090300603}suuchyagraM naatyajaH puurvaM sa kathaM tyajasi kshitim.h .. \SC..60 \EN{0090300611}evamaishvaryamaasaadya prashaasya pR^ithiviimimaam.h . \EN{0090300613}ko hi muuDho vyavasyeta shatrordaatuM vasumM dharaam.h .. \SC.. \EN{0090300621}tvaM tu kevala maurkhyeNa vimuuDho naavabudhyase . \EN{0090300623}pR^ithiviiM daatu kaamo.api jiivitenaadya mokshyase .. \SC.. \EN{0090300631}asmaan.h vaa tvaM paraajitya prashaadhi pR^ithiviimimaam.h . \hash \EN{0090300633}atha vaa nihato.asmaabhirvraja lokaan.h anuttamaan.h .. \SC.. \EN{0090300641}aavayorjiivato raajan.h mayi cha tvaayi cha dhruvam.h . \hash \EN{0090300643}sa.nshayaH sarva bhuutaanaaM vijaye no bhavishhyati .. \SC.. \EN{0090300651}jiivitaM tava dushhpraGYa mayi saMprati vartate . \EN{0090300653}jiivayeyaM tvahaM kaamaM na tu tvaM jiivituM kshamaH .. \SC.. \EN{0090300661}dahane hi kR^ito yatnastvayaa.asmaasu visheshhataH . \EN{0090300663}aashii vishhairvishhaishchaapi jale chaapi praveshanaiH . \EN{0090300665}tvayaa vinikR^itaa raajan.h raajyasya haraNena cha .. \SC.. \EN{0090300671}etasmaat.h kaaraNaat.h paapa jiivitaM te na vidyate . \EN{0090300673}uttishhThottishhTha yudhyasva tat.h te shreyo bhavishhyati .. \SC.. \EN{0090300681}evaM tu vividhaa vaacho jaya yuktaaH punaH punaH . {shh} \EN{0090300683}kiirtayanti sma te viiraastatra tatra janaadhipa .. \SC.. (iti)\medskip\hrule\medskip %68 \EN{0090310011}evaM sa.ntarjyamaanastu mama putro mahii patiH . {DhR^i} \EN{0090310013}prakR^ityaa manyumaan.h viiraH kathamaasiit.h paraM tapaH .. \SC.. \EN{0090310021}na hi sa.ntarjanaa tena shruta puurvaa kadaachana . \EN{0090310023}raaja bhaavena maanyashcha sarva lokasya so.abhavat.h .. \SC.. \EN{0090310031}iyaM cha pR^ithivii sarvaa samlechchhaaTavikaa bhR^isham.h . \EN{0090310033}prasaadaad.h dhriyate yasya pratyakshaM tava sa.njaya .. \SC.. \EN{0090310041}sa tathaa tarjyamaanastu paaNDu putrairvisheshhataH . \EN{0090310043}vihiinashcha svakairbhR^ityairnirjane chaavR^ito bhR^isham.h .. \SC.. \EN{0090310051}shrutvaa sa kaTukaa vaacho jaya yuktaaH punaH punaH . \EN{0090310053}kimabraviit.h paaNDaveyaa.nstan.h mamaachakshva sa.njaya .. \SC.. \hash \EN{0090310061}tarjyamaanastadaa raajann.h udakasthastavaatmajaH . {shh} \EN{0090310063}yudhishhThireNa raajendra bhraatR^ibhiH sahitena ha .. \SC.. \EN{0090310071}shrutvaa sa kaTukaa vaacho vishhamastho janaadhipaH . \EN{0090310073}diirghaM ushhNaM cha niHshvasya salilasthaH punaH punaH .. \SC.. \EN{0090310081}salilaantargato raajaa dhunvan.h hastau punaH punaH . \EN{0090310083}manashchakaara yuddhaaya raajaanaM chaabhyabhaashhata .. \SC.. \EN{0090310091}yuuyaM sasuhR^idaH paarthaaH sarve saratha vaahanaaH . \EN{0090310093}ahamekaH paridyuuno viratho hata vaahanaH .. \SC.. \EN{0090310101}aatta shastrai ratha gatairbahubhiH parivaaritaH . \EN{0090310103}kathamekaH padaatiH sanna shastro yoddhuM utsahe .. \SC..10 \EN{0090310111}ekaikeena tu maaM yuuyaM yodhayadhvaM yudhishhThira . \EN{0090310113}na hyeko bahubhirviirairnyaayyaM yodhayituM yudhi .. \SC.. \EN{0090310121}visheshhato vikavachaH shraantashchaapaH samaashritaH . \EN{0090310123}bhR^ishaM vikshata gaatrashcha shraanta vaahana sainikaH .. \SC.. \EN{0090310131}na me tvatto bhayaM raajan.h na cha paarthaad.h vR^ikodaraat.h . \EN{0090310133}phalgunaad.h vaasudevaad.h vaa paaJNchaalebhyo.atha vaa punaH .. \SC.. \EN{0090310141}yamaabhyaaM yuyudhaanaad.h vaa ye chaanye tava sainikaaH . \EN{0090310143}ekaH sarvaan.h ahaM kruddho na taan.h yoddhumihotsahe .. \SC.. \EN{0090310151}dharma muulaa sataaM kiirtirmanushhyaaNaaM janaadhipa . \EN{0090310153}dharmaM chaiva ha kiirtiM cha paalayan.h prabraviimyaham.h .. \SC.. \EN{0090310161}ahaM utthaaya vaH sarvaan.h pratiyotsyaami samyuge . \EN{0090310163}anva.nshaabhyaagataan.h sarvaan.h R^ituun.h saMvatsaro yathaa .. \SC.. \EN{0090310171}adya vaH sarathaan.h saashvaan.h ashastro viratho.api san.h . \EN{0090310173}nakshatraaNi iva sarvaaNi savitaa raatri sa.nkshaye . \EN{0090310175}tejasaa naashayishhyaami sthirii bhavata paaNDavaaH .. \SC.. \EN{0090310181}adyaanR^iNyaM gamishhyaami shhkatriyaaNaaM yashaasvinaam.h . \EN{0090310183}baahliika droNa bhiishhmaaNaaM karNasya cha mahaatmanaH .. \SC.. \EN{0090310191}jayad.h rathasya shuurasya bhaga dattasya chobhayoH . \EN{0090310193}madra raajasya shalyasya bhuuri shravasaiva cha .. \SC.. \hash \EN{0090310201}putraaNaaM bharata shreshhTha shakuneH saubalasya cha . \EN{0090310203}mitraaNaaM suhR^idaaM chaiva baandhavaanaaM tathaiva cha .. \SC..20 \EN{0090310211}aanR^iNyamadya gachchhaami hatvaa tvaaM bhratR^ibhiH saha . \hash \EN{0090310213}etaavad.h uktvaa vachanaM viraraama janaadhipaH .. \SC.. \hash \EN{0090310221}dishhTyaa tvamapi jaaniishhe kshatra dharmaM suyodhana . {y} \EN{0090310223}dishhTyaa te vartate buddhiryuddhaayaiva mahaa bhuja .. \SC.. \EN{0090310231}dishhTyaa shuuro.asi kauravya dishhTyaa jaanaasi sa.ngaram.h . \EN{0090310233}yastvameko hi naH sarvaan.h samyuge yoddhumichchhasi .. \SC.. \EN{0090310241}ekaikena sa.ngamya yat.h te sammatamaayudham.h . \hash \EN{0090310243}tat.h tvamaadaaya yudhyasva prekshakaaste vayaM sthitaaH .. \SC.. \EN{0090310251}ayamishhTaM cha te kaamaM viira bhuuyo dadaamyaham.h . \EN{0090310253}hatvaikaM bhavato raajyaM hato vaa svargamaapnuhi .. \SC.. \EN{0090310261}ekashched.h yoddhumaakrande varo.adya mama diiyate . {Dur} \EN{0090310263}aayudhaanaamiyaM chaapi vR^itaa tvat.h sammate gadaa .. \SC.. \EN{0090310271}bhraatR^INaaM bhavataamekaH shakyaM maaM yo.abhimanyate . \EN{0090310273}padaatirgadayaa sa.nkhye sa yudhyatu mayaa saha .. \SC.. \EN{0090310281}vR^ittaani ratha yuddhaani vichitraaNi pade pade . \EN{0090310283}idamekaM gadaa yuddhaM bhavatvadyaadbhutaM mahat.h .. \SC.. \EN{0090310291}annaanaamapi paryaayaM kartumichchhanti maanavaaH . \EN{0090310293}yuddhaanaamapi paryaayo bhavatvanumate tava .. \SC.. \EN{0090310301}gadayaa tvaaM mahaa baaho vijeshhyaami sahaanujam.h . \EN{0090310303}paaJNchaalaan.h sR^iJNjayaa.nshchaiva ye chaanye tava sainikaaH .. \SC..30 \EN{0090310311}uttishhThottishhTha gaandhaare maaM yodhaya suyodhana . {y} \EN{0090310313}ekaikena sa.ngamya samyuge gadayaa balii .. \SC.. \hash \EN{0090310321}purushho bhava gaandhaare yudhyasva susamaahitaH . \EN{0090310323}adya te jiivitaM naasti yadyapi tvaM mano javaH .. \SC.. \EN{0090310331}etat.h sa nara shaarduula naamR^ishhyata tavaatmajaH . {shh} \EN{0090310333}salilaantargataH shvabhre mahaa naagaiva shvasan.h .. \SC.. \hash \EN{0090310341}tathaa.asau vaak.h pratodena tudyamaanaH punaH punaH . \EN{0090310343}vaachaM na maamR^ishhe dhiimaan.h uttamaashvaH kashaamiva .. \SC.. \EN{0090310351}sa.nkshobhya salilaM vegaad.h gadaamaadaaya viiryavaan.h . \EN{0090310353}adri saara mayiiM gurviiM kaaJNchchanaa.ngada bhuushhaNaam.h . \EN{0090310355}antarjalaat.h samuttasthau naagendraiva niHshvasan.h .. \SC.. \hash \EN{0090310361}sa bhittvaa staMbhitaM toyaM skandhe kR^itvaa.a.ayasiiM gadaam.h . \EN{0090310363}udatishhThata putraste pratapan.h rashmimaan.h iva .. \SC.. \EN{0090310371}tataH shaikyaayasiiM gurviiM jaata ruupa parishhkR^itaam.h . \EN{0090310373}gadaaM paraamR^ishad.h dhiimaan.h dhaartaraashhTro mahaa balaH .. \SC.. \EN{0090310381}gadaa hastaM tu taM dR^ishhTvaa sashR^i.ngamiva parvatam.h . \EN{0090310383}prajaanaamiva sa.nkruddhaM shuula paaNimavasthitam.h . \EN{0090310385}sagado bharato bhaati pratapan.h bhaaskaro yathaa .. \SC.. \EN{0090310391}taM uttiirNaM mahaa baahuM gadaa hastamariM damam.h . \EN{0090310393}menire sarva bhuutaani daNDa hastamivaantakam.h .. \SC.. \EN{0090310401}vajra hastaM yathaa shakraM shuula hastaM yathaa haram.h . \EN{0090310403}dadR^ishuH sarva paaJNchaalaaH putraM tava janaadhipa .. \SC..40 \EN{0090310411}taM uttiirNaM tu saMprekshya samahR^ishhyanta sarvashaH . \EN{0090310413}paaJNchaalaaH paaNDaveyaashcha te anyonyasya talaan.h daduH .. \SC.. \EN{0090310421}avahaasaM tu taM matvaa putro duryodhanastava . \EN{0090310423}udvR^itya nayane kruddho didhaksHshhuriva paaNDavaan.h .. \SC.. \EN{0090310431}trishikhaaM bhrukuTiiM kR^itvaa sa.ndashhTa dashanachchhadaH . \EN{0090310433}pratyuvaacha tatastaan.h vai paaNDavaan.h sahakeshavaan.h .. \SC.. \EN{0090310441}avahaasasya vo.asyaadya prativaktaa.asmi paaNDavaaH . \EN{0090310443}gamishhyatha hataaH sadyaH sapaanaalaa yama kshayam.h .. \SC.. \EN{0090310451}utthitastu jalaat.h tasmaat.h pturo duryodhanastava . \EN{0090310453}atishhThata gadaa paaNii rudhireNa samukshitaH .. \SC.. \EN{0090310461}tasya shoNita digdhasya salilena samukshitam.h . \EN{0090310463}shariiraM sma tadaa bhaati sravann.h iva mahii dharaH .. \SC.. \EN{0090310471}taM udyata gadaM viiraM menire tatra paaNDavaaH . \EN{0090310473}vaivasvatamiva kruddhaM ki.nkarodyata paaNinam.h .. \SC.. \EN{0090310481}sa megha ninado harshhaan.h nadann.h iva cha go vR^ishhaH . \EN{0090310483}aajuhaava tataH paarthaan.h gadayaa yudhi viiryavaan.h .. \SC.. \EN{0090310491}ekaikena cha maaM yuuyamaasiidata yudhishhThira . {Dur} \EN{0090310493}na hyeko bahubhirnyaayyo viira yodhayituM yudhi .. \SC.. \EN{0090310501}nyasta varmaa visheshheNa shraantashchaapsu pariplutaH . \EN{0090310503}bhR^ishaM vikshata gaatrashcha hata vaahana sainikaH .. \SC..50 \EN{0090310511}naabhuud.h iyaM tava praGYaa kaathamevaM suyodhana . {y} \EN{0090310513}yadaa.abhimanyu bahavo jaghnuryudhi mahaa rathaaH .. \SC.. \EN{0090310521}aamuJNcha kavachaM viira muurdhajaan.h yamayasva cha . \hash \EN{0090310523}yachchchaanyad.h api te naasti tad.h apyaadatsva bhaarata . \EN{0090310525}imamekaM cha te kaamaM viira bhuuyo dadaamyaham.h .. \SC.. \EN{0090310531}paJNchaanaaM paaNDaveyaanaaM yena yoddhumihechchhasi . \EN{0090310533}taM hatvaa vai bhavaan.h raajaa hato vaa svargamaapnuhi . \EN{0090310535}R^ite cha jiivitaad.h viira yuddhe kiM kurma te priyam.h .. \SC.. \EN{0090310541}tatastava suto raajan.h varma jagraaha kaaJNchanam.h . {shh} \EN{0090310543}vichitraM cha shirastraaNaM jaaMbuunada parishhkR^itam.h .. \SC.. \EN{0090310551}so.avabaddha shirastraaNaH shubha kaaJNchana varma bhR^it.h . \EN{0090310553}raraaja raajan.h putraste kaaJNchanaH shaila raaD iva .. \SC.. \EN{0090310561}abraviit.h paaNDavaan.h sarvaan.h putro duryodhanastava .. \SC.. \EN{0090310571}bhraatR^INaaM bhavataameko yudhyataaM gadayaa mayaa . \EN{0090310573}sahadevena vaa yotsye bhiimena nakulena vaa .. \SC.. \EN{0090310581}atha vaa phalgunenaadya tvayaa vaa bharata R^ishhabha . \EN{0090310583}yotsye ahaM sa.ngaraM praapya vijeshhye cha raNaajite .. \SC.. \EN{0090310591}ahamadya gamishhyaami vairasyaantaM sudurgamaam.h . \EN{0090310593}gadayaa purushha vyaaghra hema paTTa vinaddhayaa .. \SC.. \EN{0090310601}gadaa yuddhe na me kashchit.h sadR^isho.asti iti chintaya . \EN{0090310603}gadayaa vo hanishhyaami sarvaan.h eva samaagataan.h . \EN{0090310605}gR^ihNaatu sa gadaaM yo vai yudhyate adya mayaa saha .. \SC.. (iti)\medskip\hrule\medskip %60 \EN{0090320011}evaM duryodhano raajan.h garjamaane muhurmuhuH . {shh} \EN{0090320013}yudhishhThirasya sa.nkruddho vaasudevo.abraviid.h idam.h .. \SC.. \EN{0090320021}yadi naama hyayaM yuddhe varayet.h tvaaM yudhishhThira . \EN{0090320023}arjunaM nakulaM vaa.api sahadevamathaapi vaa .. \SC.. \EN{0090320031}kimidaM saahasaM raaja.nstvayaa vyaahR^itamiidR^isham.h . \EN{0090320033}ekameva nihatyaajau bhava raajaa kurushhviti .. \SC.. \EN{0090320041}etena hi kR^itaa yogyaa varshhaaNi iha trayodasha . \EN{0090320043}aayase purushhe raajan.h bhiima sena jighaa.nsayaa .. \SC.. \EN{0090320051}kathaM naama bhavet.h kaaryamasmaabhirbharata R^ishhabha . \EN{0090320053}saahasaM kR^itavaa.nstvaM tu hyanukroshaan.h nR^ipottama .. \SC.. \EN{0090320061}naanyamasyaanupashyaami pratiyoddhaaramaahave . \EN{0090320063}R^ite vR^ikodaraat.h paarthaat.h sa cha naatikR^ita shramaH .. \SC.. \EN{0090320071}tad.h idaM dyuutamaarabdhaM punareva yathaa puraa . \EN{0090320073}vishhamaM shakuneshchaiva tava chaiva vishaaM pate .. \SC.. \EN{0090320081}balii bhiimaH samarthashcha kR^itii raajaa suyodhanaH . \EN{0090320083}balavaan.h vaa kR^itii veti kR^itii raajan.h vishishhyate .. \SC.. \EN{0090320091}so.ayaM raama.nstvayaa shatruH same pathi niveshitaH . \EN{0090320093}nyastashchaatmaa suvishhame kR^ichchhramaapaaditaa vayam.h .. \SC.. \EN{0090320101}ko nu sarvaan.h vinirjitya shatrunaikena vairiNaa . \EN{0090320103}paNitvaa chaika paaNena rochayed.h evamaahavam.h .. \SC..10 \EN{0090320111}na hi pashyaami taM loke gadaa hastaM narottamam.h . \EN{0090320113}yudhyed.h duryodhanaM sa.nkhye kR^ititvaadd.h hi visheshhayet.h .. \SC.. \EN{0090320121}phalgunaM vaa bhavantaM vaa maadrii putraavathaapi vaa . \EN{0090320123}na samarthaan.h ahaM manye gadaa hastasya samyuge .. \SC.. \EN{0090320131}sa kathaM vadase shatruM yudhyasva gadayeti ha . \EN{0090320133}ekaM cha no nihatyaajau bhava raajeti bhaarata .. \SC.. \EN{0090320141}vR^ikodaraM samaasaadya sa.nshayo vijaye hi naH . \EN{0090320143}nyaayato yudhyamaanaanaaM kR^itii hyeshha mahaa balaH .. \SC.. \EN{0090320151}madhu suudana maa kaarshhiirvishhaadaM yadu nandana . {bhm} \EN{0090320153}adya paaraM gamishHshhyaami vairasya bhR^isha durgamam.h .. \SC.. \EN{0090320161}ahaM suyodhanaM sa.nkhye hanishhyaami na sa.nshayaH . \EN{0090320163}vijayo vai dhruvaM kR^ishhNa dharma raajasya dR^ishyate .. \SC.. \EN{0090320171}adhyardhena puneneyaM gadaa gurutarii mama . \EN{0090320173}na tathaa dhaartaraashhTrasya maa kaarshhiirmaadhava vyathaam.h .. \SC.. \EN{0090320181}saamaraan.h api lokaa.nstriin.h naanaa shastra dharaan.h yudhi . \EN{0090320183}yodhayeyaM raNe hR^ishhTaH kiM utaadya suyodhanam.h .. \SC.. \EN{0090320191}tathaa saMbhaashhamaaNaM tu vaasudevo vR^ikodaram.h . {shh} \EN{0090320193}hR^ishhTaH saMpuujayaamaasa vachanaM chedamabraviit.h .. \SC.. \EN{0090320201}tvaamaashritya mahaa baaho dharma raajo yudhishhThiraH . \EN{0090320203}nihataariH svakaaM diiptaaM shriyaM praapto na sa.nshayaH .. \SC..20 \EN{0090320211}tvayaa vinihataaH sarve ghR^itaraashHshhTra sutaa raNe . \EN{0090320213}raajaano raaja putraashcha naagaashcha vinipaatitaaH .. \SC.. \EN{0090320221}kali.ngaa maagadhaaH praachyaa gaandhaaraaH kuravastathaa . \EN{0090320223}tvaamaasaadya mahaa yuddhe nihataaH paaNDu nandana .. \SC.. \EN{0090320231}hatvaa duryodhanaM chaapi prayachchhorviiM sasaagaraam.h . \EN{0090320233}dharma raajasya kaunteya yathaa vishhNuH shachii pateH .. \SC.. \EN{0090320241}tvaaM cha praapya raNe paapo dhaartaraashhTro vina.nkshyati . \EN{0090320243}tvamasya sakthinii bha.nktvaa pratiGYaaM paarayishhyasi .. \SC.. \EN{0090320251}yatnena tu sadaa paartha yodddhavyo dhR^itaraashhTrajaH . \EN{0090320253}kR^itii cha balavaa.nshchaiva yuddha shauNDashcha nityadaa .. \SC.. \EN{0090320261}tatastu saatyakii raajan.h puujayaamaasa paaNDavam.h . \EN{0090320263}vividhaabhishcha taaM vaagbhiH puujayaamaasa maadhavaH .. \SC.. \EN{0090320271}paaJNchchaalaaH paaNDaveyaashcha dharma raaja purogamaaH . \EN{0090320273}tad.h vacho bhiimasenasya sarvaivaabhyapuujayan.h .. \SC.. \hash \EN{0090320281}tato bhiima balo bhiimo yudhishhThiramathaabraviit.h . \hash \EN{0090320283}sR^iJNjayaiH saha tishhThantaM tapantamiva bhaaskaram.h .. \SC.. \EN{0090320291}ahametena sa.ngamya samyuge yoddhuM utsahe . \EN{0090320293}na hi shakto raNe jetuM maameshha purushhaadhamaH .. \SC.. \EN{0090320301}adya krodhaM vimokshyaami nihitaM hR^idaye bhR^isham.h . \EN{0090320303}suyodhane dhaartaraashhTre khaaNDave agnimivaarjunaH .. \SC..30 \EN{0090320311}shalyamadyoddharishhyaami tava paaNDava hR^ichchchhayam.h . \EN{0090320313}nihatya gadayaa paapamadya raajan.h sukhii bhava .. \SC.. \EN{0090320321}adya kiirtimayiiM maalaaM pratimokshye tavaanagha . \EN{0090320323}praaNaan.h shriyaM cha raajyaM cha mokshyate adya suyodhanaH .. \SC.. \hash \EN{0090320331}raajaa cha dhR^itaraashhTro.adya shrutvaa putraM mayaa hatam.h . \EN{0090320333}smaarishhyatyashubhaM karma yat.h tat.h shakuni buddhijam.h .. \SC.. \EN{0090320341}ityuktvaa bharata shreshhTho gadaaM udyamya viiryavaan.h . \EN{0090320343}udatishhThata yuddhaaya shakro vR^itramivaahvayan.h .. \SC.. \EN{0090320351}tamekaakinamaasaadya dhaartaraashhTraM mahaa balam.h . \EN{0090320353}niryuuthamiva maata.ngaM samahR^ishhyanta paaNDavaaH .. \SC.. \EN{0090320361}taM udyata gadaM dR^ishhTvaa kailaasamiva shR^i.ngiNam.h . \EN{0090320363}bhiima senastadaa raajan.h duryodhanamathaabraviit.h .. \SC.. \EN{0090320371}raaGYaa.api dhR^itaraashhTreNa tvayaa chaasmaasu yat.h kR^itam.h . \EN{0090320373}smaara tad.h dushhkR^itaM karma yad.h vR^ittaM vaaraNaavate .. \SC.. \EN{0090320381}draupadii cha pariklishhTaa sabhaa madhye rajasvalaa . \EN{0090320383}dyuute yad.h vijito raajaa shakunerbuddhi nishchayaat.h .. \SC.. \EN{0090320391}yaani chaanyaani dushhTaatman.h paapaani kR^itavaan.h asi . \EN{0090320393}anaagaHsu cha paartheshhu tasya pashya mahat.h phalam.h .. \SC.. \EN{0090320401}tvat.h kR^ite nihataH shete shara talpe mahaa yashaaH . \EN{0090320403}gaa.ngeyo bharata shreshhThaH sarveshhaaM naH pitaamahaH .. \SC..40 \EN{0090320411}hato droNashcha kaarNashcha hataH shalyaH prataapavaan.h . \EN{0090320413}vairasyaa chaadi kartaa.asau shakunirnihato yudhi .. \SC.. \EN{0090320421}bhraataraste hataaH shuuraaH putraashcha sahasainikaaH . \EN{0090320423}raajaanashcha hataaH shuuraaH samareshhvanivartinaH .. \SC.. \EN{0090320431}ete chaanye cha nihataa bahavaH kshatriya R^ishhabhaaH . \EN{0090320433}praatikaamii tathaa paapo druapadyaaH kleshakR^idd.h hataH .. \SC.. \EN{0090320441}avashishhTastvamevaikaH kulaghno.adhama puurushhaH . \EN{0090320443}tvaamapyadya hanishhyaami gadayaa naatra sa.nshayaH .. \SC.. \EN{0090320451}adya te ahaM raNe darpaM sarvaM naashayitaa nR^ipa . \EN{0090320453}raajyaashaaM vipulaaM raajan.h paaNDaveshhu cha dushhkR^itam.h .. \SC.. \EN{0090320461}kiM katthitena bahudhaa yudhyasvaadya mayaa saha . {Dur} \EN{0090320463}adya te ahaM vineshhyaami yuddha shraddhaaM vR^ikodara .. \SC.. \EN{0090320471}kiM na pashyasi maaM paapa gadaa yuddhe vyavasthitam.h . \EN{0090320473}himavat.h shikharaakaaraaM pragR^ihya mahatiiM gadaam.h .. \SC.. \EN{0090320481}gadinaM ko.adya maaM paapa jetuM utsahate ripuH . \EN{0090320483}nyaayato yudhyamaanasya deveshhvapi pura.ndaraH .. \SC.. \EN{0090320491}maa vR^ithaa garja kaunteya sharadaabhramivaajalam.h . \EN{0090320493}darshayasva balaM yuddhe yaavat.h tat.h te adya vidyate .. \SC.. \EN{0090320501}tasya tad.h vachanaM shrutvaa paaJNchaalaaH sahasR^iJNjayaaH . \EN{0090320503}sarve saMpuujayaamaasustad.h vacho vijigiishhavaH .. \SC..50 \EN{0090320511}taM mattamiva maata.ngaM tala shabdena maanavaaH . \EN{0090320513}bhuuyaH sa.nharshhayaamaasuu raajan.h duryodhanaM nR^ipam.h .. \SC.. \EN{0090320521}bR^ihanti kuJNjaraastatra hayaa heshhanti chaasakR^it.h . \EN{0090320523}shastraaNi saMpradiipyante paaNDavaanaaM jayaishhiNaam.h .. \SC.. (iti)\medskip\hrule\medskip %52 \EN{0090330011}tasmin.h yuddhe mahaa raaja saMpravR^itte sudaaruNe . {shh} \EN{0090330013}upavishhTeshhu sarveshhu paaNDaveshhu mahaatmasu .. \SC.. \EN{0090330021}tatastaala dhvajo raamastayoryuddhopasthite . \hash \EN{0090330023}shrutvaa tat.h shishhyayo raajann.h aajagaama halaayudhaH .. \SC.. \EN{0090330031}taM dR^ishhTvaa marama priitaaH puujayitvaa naraadhipaaH . \EN{0090330033}shishhyayoH kaushalaM yuddhe pashya raameti chaabruvan.h .. \SC.. \EN{0090330041}abraviichcha tadaa raamo dR^ishhTvaa kR^ishhNaM cha paaNDavam.h . \EN{0090330043}duryodhanaM cha kauravyaM gadaa paaNimavasthitam.h .. \SC.. \EN{0090330051}chatvaari.nshad.h ahaanyadya dve cha me niHsR^itasya vai . \EN{0090330053}pushhyeNa saMprayaato.asmi shravaNe punaraagataH . \EN{0090330055}shishhyayorvai gadaa yuddhaM drashhTu kaamo.asmi maadhava .. \SC.. \EN{0090330061}tatao yudhishhThiro raajaa parishhvajya halaayudham.h . \EN{0090330063}svaagataM kushalaM chaasmai paryapR^ichchhad.h yathaa tatham.h .. \SC.. \EN{0090330071}kR^ishhNau chaapi maheshhvaasaavabhivaadya halaayudham.h . \EN{0090330073}sasvajaate paripriitau priyamaaNau yashasvinau .. \SC.. \EN{0090330081}maadrii putrau tathaa shuurau draupadyaaH paJNcha chaatmajaaH . \EN{0090330083}abhivaadya sthitaa raajan.h rauhiNeyaM mahaa balam.h .. \SC.. \EN{0090330091}bhiima seno.atha balavaan.h putrastava janaadhipa . \EN{0090330093}tathaiva chodyata gadau puujayaamaasaturbalam.h .. \SC.. \EN{0090330101}svaagatena cha te tatra pratipuujya punaH punaH . \EN{0090330103}pashya yuddhaM mahaa baaho . iti te raamamabruvan.h . \hash \EN{0090330105}evaM uuchurmahaatmaanaM rauhiNeyaM naraadhipaaH .. \SC..10 \EN{0090330111}parishhvajya tadaa raamaH paaNDavaan.h sR^iJNjayaan.h api . \hash \EN{0090330113}apR^ichchhat.h kushalaM sarvaan.h paaNDavaa.nshchaamita ojasaH . \EN{0090330115}tathaiva te samaasaadya paprachchhustamanaamayam.h .. \SC.. \EN{0090330121}pratyabhyarchya halii sarvaan.h kshatriyaa.nshcha mahaa manaaH . \EN{0090330123}kR^itvaa kushala samyuktaaM saMvidaM cha yathaa vayaH .. \SC.. \EN{0090330131}janaardanaM satyakiM cha premNaa sa parishhasvaje . \EN{0090330133}muurdhni chaitaavupaaghraaya kushalaM paryapR^ichchhata .. \SC.. \EN{0090330141}tau chainaM vidhivad.h raajan.h puujayaamaasaturgurum.h . \EN{0090330143}brahmaaNamiva deveshamindropendrau mudaa yutau .. \SC.. \EN{0090330151}tato.abraviid.h dharma suto rauhiNeyamariM damam.h . \EN{0090330153}idaM bhraatrormahaa yuddhaM pashya raameti bhaarata .. \SC.. \EN{0090330161}teshhaaM madhye mahaa baahuH shriimaan.h keshava puurvajaH . \EN{0090330163}nyavishat.h parama priitaH puujyamaano mahaa rathaiH .. \SC.. \EN{0090330171}sa babhau raaja madhyastho niila vaasaaH sita prabhaH . \EN{0090330173}divi iva nakshatra gaNaiH parikiirNo nishaa karaH .. \SC.. \EN{0090330181}tatastayoH sa.nnipaatastumulo loma harshhaNaH . \EN{0090330183}aasiid.h anta karo raajan.h vairasya tava putrayoH .. \SC.. (iti)\medskip\hrule\medskip %18 \EN{0090340011}puurvameva yadaa raamastasmin.h yuddhe . upasthite . \hash {j} \EN{0090340013}aamantrya keshavaM yaato vR^ishhNibhiH sahitaH prabhuH .. \SC.. \EN{0090340021}saahaayyaM dhaartaraashHshhTrasya na cha kartaa.asmi keshava . \EN{0090340023}na chaiva paaNDu putraaNaaM gamishhyaami yathaagatam.h .. \SC.. \EN{0090340031}evaM uktvaa tadaa raamo yaataH shatru nibarhaNaH . \EN{0090340033}tasya chaagamanaM bhuuyo brahman.h sha.nsitumarhasi .. \SC.. \EN{0090340041}aakhyaahi me vistarataH kathaM raamopasthitaH . \hash \EN{0090340043}kathaM cha dR^ishhTavaan.h yuddhaM kushalo hyasi sattama .. \SC.. \EN{0090340051}upaplavye nivishhTeshHshhu paaNDaveshhu mahaatmasu . {vai} \EN{0090340053}preshhito dhR^itaraashhTrasya samiipaM madhu suudanaH . \EN{0090340055}shamaM prati mahaa vaaho hitaarthaM sarva dehinaam.h .. \SC.. \EN{0090340061}sa gatvaa haastina puraM dhR^itaraashhTraM sametya cha . \EN{0090340063}uktavaan.h vachanaM tathyaM hitaM chaiva visheshhataH . \EN{0090340065}na cha tat.h kR^itavaan.h raajaa yathaa.a.akhyaataM hi te puraa .. \SC.. \EN{0090340071}anavaapya shamaM tatra kR^ishhNaH purushha sattamaH . \EN{0090340073}aagachchhata mahaa baahurupaplavyaM janaadhipa .. \SC.. \EN{0090340081}tataH pratyaagataH kR^IshhNo dhaartaraashhTra visarjitaH . \EN{0090340083}akriyaayaaM nara vyaaghra paaNDavaan.h idamabraviit.h .. \SC.. \EN{0090340091}na kurvanti vacho mahyaM kuravaH kaala choditaaH . \EN{0090340093}nirgachchhadhvaM paaNDaveyaaH pushhyeNa sahitaa mayaa .. \SC.. \EN{0090340101}tato vibhajyamaaneshhu baleshhu balinaaM varaH . \EN{0090340103}provaacha bhraataraM kR^ishhNaM rauhiNeyo mahaa manaaH .. \SC..10 \EN{0090340111}teshhaamapi mahaa baaho saahaayyaM madhu suudana . \EN{0090340113}kriyataamiti tat.h kR^ishhNo naasya chakre vachastadaa .. \SC.. \EN{0090340121}tato manyu pariitaatmaa jagaama yadu nandanaH . \EN{0090340123}tiirtha yaatraaM hala dharaH sarasvatyaaM mahaa yashaaH . \EN{0090340125}maitre nakshatra yoge sma sahitaH sarva yaadavaiH .. \SC.. \hash \EN{0090340131}aashrayaamaasa bhojastu duryodnanamariM damaH . \EN{0090340133}yuyudhaanena sahito vaasudevastu paaNDavaan.h .. \SC.. \EN{0090340141}rauhiNeye gate shuure pushhyena madhu suudanaH . \EN{0090340143}paaNDaveyaan.h puraskR^itya yayaavabhimukhaH kuruun.h .. \SC.. \EN{0090340151}gachchhan.h eva pathisthastu raamaH preshhyaan.h uvaacha haa . \EN{0090340153}saMbhaaraa.nstiirtha yaatraayaaM saarvopakaraNaani cha . \EN{0090340155}aanayadhvaM dvaarakaayaa.agniin.h vai yaajakaa.nstathaa .. \SC.. \hash \EN{0090340161}suvarNaM rajataM chaiva dhenurvaasaa.nsi vaajinaH . \EN{0090340163}kuJNjaraa.nshcha rathaa.nshchaiva kharoshhTraM vaahanaani cha . \EN{0090340165}kshipramaaniiyataaM sarvaM tiirtha hetoH parichchhadam.h .. \SC.. \hash \EN{0090340171}pratisrotaH sarasvatyaa gachhadhvaM shiighra gaaminaH . \EN{0090340173}R^itvijashchaanayadhvaM vai shatashashcha dvija R^ishhabhaan.h .. \SC.. \hash \EN{0090340181}evaM sa.ndishya tu preshhyaan.h bala devo mahaa balaH . \EN{0090340183}tiirtha yaatraaM yayau raajan.h kuruuNaaM vaishase tadaa . \EN{0090340185}sarasvatiiM pratisrotaH samudraad.h abhijagmivaan.h .. \SC.. \hash \EN{0090340191}R^itvigbhishcha suhR^idbhishcha tathaanyairdvija sattamaiH . \EN{0090340193}rathagarjaistathaa.ashvaishcha preshhyaishcha bharata R^ishhabha . \EN{0090340195}go kharoshhTra prayuktaishcha yaanaishcha bahubhirvR^itaH .. \SC.. \EN{0090340201}shraantaanaaM klaanta vapushhaaM shishuunaaM vipulaayushhaam.h . \EN{0090340203}taani yaanaani desheshhu pratiikshyante sma bhaarata . \EN{0090340205}bubhukshitaanaamarthaaya klR^iptamannaM samantataH .. \SC..20 \EN{0090340211}yo yo yatra dvijo bhoktuM kaamaM kaamayate tadaa . \EN{0090340213}tasya tasya tu tatraivaM upajahrustadaa nR^ipa .. \SC.. \EN{0090340221}tatra sthitaa naraa raajan.h rauhiNeyasya shaasanaat.h . \EN{0090340223}bhakshya peyasya kurvanti raashii.nstatra samantataH .. \SC.. \EN{0090340231}vaasaa.nsi cha mahaa.arhaaNi parya.nkaastaraNaani cha . \EN{0090340233}puujaa.arthaM tatra klR^iptaani vipraaNaaM sukhamichchhataam.h .. \SC.. \EN{0090340241}yatra yaH svapate vipraH kshatriyo vaa.api bhaarata . \EN{0090340243}tatra tatra tu tasyaiva sarvaM klR^iptamadR^ishyata .. \SC.. \EN{0090340251}yathaa sukhaM janaH sarvastishhThate yaati vaa tadaa . \EN{0090340253}yaatu kaamasya yaanaani paanaani tR^ishhitasya cha .. \SC.. \EN{0090340261}bubhukshitasyaa chaannaani svaaduuni bharata R^ishhabha . \EN{0090340263}upajahrurnaraastatra vastraaNyaabharaNaani cha .. \SC.. \EN{0090340271}sa panthaaH prababhau raajan.h sarvasyaiva sukhaavahaH . \EN{0090340273}svargopamastadaa viira naraaNaaM tatra gachchhataam.h .. \SC.. \EN{0090340281}nitya pramuditopetaH svaadu bhakshaH shubhaanvitaH . \EN{0090340283}vipaNyaapaNa paNyaanaaM naanaa jana shatairvR^itaH . \EN{0090340285}naanaa druma latopeto naanaa ratna vibhuushhitaH .. \SC.. \EN{0090340291}tato mahaatmaa niyame sthitaatmaa . puNyeshhu tiirtheshhu vasuuni raajan.h . \EN{0090340293}dadau dvijebhyaH kratu dakshiNaashcha . yadu praviiro halabhR^it.h pratiitaH .. \SC.. \EN{0090340301}dogbhriishcha dhenuushcha sahasrasho vai . suvaasasaH kaaJNchana baddha shR^i.ngiiH . \EN{0090340303}hayaa.nshcha naanaa vidha desha jaataan.h . yaanaani daasiishcha tathaa dvijebhyaH .. \SC..30 \EN{0090340311}ratnaani muktaa maNi vidrumaM cha . shR^i.ngii suvarNaM rajataM cha shubhram.h . \hash \EN{0090340313}ayasmayaM taamra mayaM cha bhaaNDam.h . dadau dvijaatipravareshhu raamaH .. \SC.. \EN{0090340321}evaM sa vittaM pradadau mahaatmaa . sarasvatii tiirtha vareshhu bhuuri . \EN{0090340323}yayau krameNaapratima prabhaavaH . tataH kuru kshetraM udaara vR^ittaH .. \SC.. \EN{0090340331}saarasvataanaaM tiirthaanaaM guNotpattiM vadasva me . {j} \EN{0090340333}phalaM cha dvipadaaM shreshhTha karma nirvR^ittimeva cha .. \SC.. \EN{0090340341}yathaa kramaM cha bhagava.nstiirthaanaamanupuurvashaH . \EN{0090340343}brahman.h brahmavidaaM shreshHshhTha paraM kautuuhalaM hi me .. \SC.. \EN{0090340351}tiirthaanaaM vistaraM raajan.h guNotpattiM cha sarvashaH . {vai} \EN{0090340353}mayochyamaanaaM shR^iNu vai puNyaaM raajendra kR^itsnashaH .. \SC.. \EN{0090340361}puurvaM mahaa raaja yadu praviira R^itvik.h suhR^id.h vipra gaNaishcha saardham.h . \EN{0090340363}puNyaM prabhaasaM samupaajagaama . yatroDu raaD yakshmaNaa klishyamaanaH .. \SC.. \EN{0090340371}vimukta shaapaH punaraapya tejaH . sarvaM jagad.h bhaasayate narendra . \EN{0090340373}evaM tu tiirtha pravaraM pR^ithivyaam.h . prabhaasanaat.h tasya tataH prabhaasaH .. \SC.. \EN{0090340381}kimarthaM bhagavaan.h somo yakshmaNaa samagR^ihyata . {j} \EN{0090340383}kathaM cha tiirtha pravare tasmi.nshchandro nyamajjata .. \SC.. \EN{0090340391}kathamaaplutya tasmi.nstu punaraapyaayitaH shashii . \EN{0090340393}etan.h me sarvamaachakshva vistareNa mahaa mune .. \SC.. \hash \EN{0090340401}dakshasya tanayaa yaastaaH praaduraasan.h vishaaM pate . \hash {vai} \EN{0090340403}sa sapta vi.nshatiM kanyaa dakshaH somaaya vai dadau .. \SC..40 \EN{0090340411}nakshatra yoga nirataaH sa.nkhyaanaarthaM cha bhaarata . \EN{0090340413}patnyo vai tasya raajendra somasya shubha lakshaNaaH .. \SC.. \hash \EN{0090340421}taastu sarvaa vishaalaakshyo ruupeNaapratimaa bhuvi . \EN{0090340423}atyarichyata taasaaM tu rohiNii ruupa saMpadaa .. \SC.. \EN{0090340431}tatastasyaaM sa bhagavaan.h priitiM chakre nishaa karaH . \hash \EN{0090340433}saa.asya hR^idya babhuuvaadya tasmaat.h taaM bubhuje sadaa .. \SC.. \EN{0090340441}puraa hi somo raajendra rohiNyaamavasachchiram.h . \EN{0090340443}tato.asya kupitaanyaasan.h nakshatraaNi mahaatmanaH .. \SC.. \EN{0090340451}taa gatvaa pitaraM praahuH prajaapatimatandritaaH . \hash \EN{0090340453}somo vasati naasmaasu rohiNiiM bhajate sadaa .. \SC.. \EN{0090340461}taa vayaM sahitaaH sarvaastvat.h sakaashe prajeshvara . \EN{0090340463}vatsyaamo niyataahaaraastapashcharaNa tat.h paraaH .. \SC.. \EN{0090340471}shrutvaa taasaaM tu vachanaM dakshaH somamathaabraviit.h . \EN{0090340473}samaM vartasya bhaaryaasu maa tvaa.adharmo mahaan.h spR^ishet.h .. \SC.. \EN{0090340481}taashcha sarvaa.abraviid.h daksho gachchhadhvaM somamantikaat.h . \EN{0090340483}samaM vatsyati sarvaasu chandramaa mama shaasanaat.h .. \SC.. \EN{0090340491}visR^ishhTaastaastadaa jagmuH shiitaa.nshu bhavanaM tadaa . \EN{0090340493}tathaa.api somo bhagavaan.h punareva mahii pate . \EN{0090340495}rohiNiiM nivasatyeva priiyamaaNo muhurmuhuH .. \SC.. \hash \EN{0090340501}tatastaaH sahitaaH sarvaa bhuuyaH pitaramabruvan.h . \EN{0090340503}tava shushruushhaNe yuktaa vatsyaamo hi tavaashrame . \EN{0090340505}somo vasati naasmaasu naakarod.h vachanaM tava .. \SC..50 \EN{0090340511}taasaaM tad.h vachanaM shrutvaa dakshaH somamathaabraviit.h . \EN{0090340513}samaM vartasva bhaaryaasu mmaa tvaaM shapsye virochana .. \SC.. \EN{0090340521}anaadR^itya tu tad.h vaakyaM dakshasya bhagavaan.h shashii . \EN{0090340523}rohiNyaa saardhamavasat.h tatastaaH kupitaaH punaH .. \SC.. \EN{0090340531}gatvaa cha pitaraM praahuH praNamya shirasaa tadaa . \EN{0090340533}somo vasati naasmaasu tasmaan.h naH sharaNaM bhava .. \SC.. \EN{0090340541}rohiNyaameva bhagavan.h sadaa vasati chandramaaH . \EN{0090340543}tasmaan.h nastraahi sarvaa vai yathaa naH somaavishet.h .. \SC.. \hash \EN{0090340551}tat.h shrutvaa bhagavaan.h kruddho yakshmaaNaM pR^ithivii pate . \EN{0090340553}sasarva roshhaat.h somaaya sa choDu patimaavishat.h .. \SC.. \EN{0090340561}sa yakshmaNaa.abhibhuutaatmaa.akshiiyataaharahaH shashii . \EN{0090340563}yatnaM chaapyakarod.h raajan.h mokshaarthaM tasya yakshmaNaH .. \SC.. \EN{0090340571}ishhTveshhTibhirmahaa raaja vividhaabhirnishaa karaH . \EN{0090340573}na chaamuchyata shaapaad.h vai kshayaM chaivaabhyagachchhata .. \SC.. \EN{0090340581}kshiiyamaaNe tataH some . oshhadhyo na prajaGYire . \hash \EN{0090340583}niraasvaada rasaaH sarvaa hata viiryaashcha sarvashaH .. \SC.. \EN{0090340591}oshhadhiinaaM kshaye jaate praaNinaamapi sa.nkshayaH . \EN{0090340593}kR^ishaashchaasan.h prajaaH sarvaaH kshiiyamaaNe nishaa kare .. \SC.. \EN{0090340601}tato devaaH samaagamya somaM uuchurmahiipate . \EN{0090340603}kimidaM bhavato ruupamiidR^ishaM na prakaashate .. \SC..60 \EN{0090340611}kaaraNaM bruuhi naH sarvaM yenedaM te mahad.h bhayam.h . \EN{0090340613}shrutvaa tu vachanaM tvatto vidhaasyaamastato vayam.h .. \SC.. \EN{0090340621}evaM uktaH pratyuvaacha sarvaa.nstaan.h shasha lakshaNaH . \EN{0090340623}shaapaM cha kaaraNaM chaiva yakshmaaNaM cha tathaa.a.atmanaH .. \SC.. \EN{0090340631}devaastasya vachaH shrutvaa gatvaa dakshamathaabruvan.h . \EN{0090340633}prasiida bhagavan.h some shaapashchaishha nivartyataam.h .. \SC.. \EN{0090340641}asau hi chandramaaH kshiiNaH ki.nchit.h sheshho hi lakshyate . \EN{0090340643}kshayaachchaivaasya devesha prajaashchaapi gataaH kshayam.h .. \SC.. \hash \EN{0090340651}viirud.h oshhadhayashchaiva biijaani vividhaani cha . \EN{0090340653}tathaa vayaM loka guro prasaadaM kartumarhasi .. \SC.. \EN{0090340661}evaM uktastadaa chintya praaha vaakyaM prajaapatiH . \EN{0090340663}naitat.h shakyaM mama vacho vyaavartayitumanyathaa . \EN{0090340665}hetunaa tu mahaa bhaagaa nivartishhyati kenachit.h .. \SC.. \EN{0090340671}samaM vartatu sarvaasu shashii bhaaryaasu nityashaH . \EN{0090340673}sarasvatyaa vare tiirthe . unmajjan.h shasha lakshaNaH . \hash \EN{0090340675}punarvardhishhyate devaastad.h vai satyaM vacho mmama .. \SC.. \EN{0090340681}maasaardhaM cha kshayaM somo nityameva gamishhyati . \EN{0090340683}maasaardhaM cha tadaa vR^iddhiM satyametad.h vacho mmama .. \SC.. \EN{0090340691}sarasvatiiM tataH somo jagaama R^ishhi shaasanaat.h . \hash \EN{0090340693}prabhaasaM paramaM tiirthaM sarasvatyaa jagaama ha .. \SC.. \EN{0090340701}amaavaasyaaM mahaa tejaastatronmajjan.h mahaa dyutiH . \EN{0090340703}lokaan.h prabhaasayaamaasa shiitaa.nshutvamavaapa cha .. \SC.. \EN{0090340711}devaashcha sarve raajendra prabhaasaM praapya pushhkalam.h . \EN{0090340713}somena sahitaa bhuutvaa dakshasya pramukhe abhavan.h .. \SC.. \EN{0090340721}tataH prajaapatiH sarvaa visasarjaatha devataaH . \EN{0090340723}somaM cha bhagavaan.h priito bhuuyo vachanamabraviit.h .. \SC.. \EN{0090340731}maa.avama.nsthaaH striyaH putra maa cha vipraan.h kadaachana . \EN{0090340733}gachchha yukta sadaa bhuutvaa kuru vai shaasanaM mama .. \SC.. \EN{0090340741}sa visR^ishhTo mahaa raaja jagaamaatha svamaalayam.h . \EN{0090340743}prajaashcha muditaa bhuutvaa bhojane cha yathaa puraa .. \SC.. \EN{0090340751}etat.h te sarvamaakhyaataM yathaa shapto nishaa karaH . \EN{0090340753}prabhaasaM cha yathaa tiirthaM tiirthaanaaM pravaraM hyabhuut.h .. \SC.. \EN{0090340761}amaavaasyaaM mahaa raaja nityashaH shasha lakshaNaH . \EN{0090340763}snaatvaa hyaapyaayate shriimaan.h prabhaashe tiirthottame .. \SC.. \hash \EN{0090340771}atashchainaM prajaananti prabhaasamiti bhuumipa . \hash \EN{0090340773}prabhaaM hi paramaaM lebhe tasminn.h unmajjya chandramaaH .. \SC.. \EN{0090340781}tatastu chamasodbhedamachyutastvagamad.h balii . \EN{0090340783}chamasodbhedaityevaM yaH janaaH kathayantyuta .. \SC.. \hash \EN{0090340791}tatra dattvaa cha daanaani vishishhTaani halaayudhaH . \EN{0090340793}ushhitvaa rajaniimekaaM snaatvaa cha vidhivat.h tadaa .. \SC.. \EN{0090340801}uda paanamathaagachchhat.h tvaraavaan.h keshavaagrajaH . \EN{0090340803}aadyaM svastyayanaM chaiva tatraavaapya mahat.h phalam.h .. \SC.. \EN{0090340811}snigdhatvaad.h oshhadhiinaaM cha bhuumeshcha janamejaya . \EN{0090340813}jaananti siddhaa raajendra nashhTaamapi sarasvatiim.h .. \SC.. (iti)\medskip\hrule\medskip %81 \EN{0090350011}tasmaan.h nadiii gataM chaapi . uda paanaM yashasvinaH . \hash {vai} \EN{0090350013}tritasya cha mahaa raaja jagaamaatha halaayudhaH .. \SC.. \EN{0090350021}tatra dattvaa bahu dravyaM puujayitvaa tathaa dvijaan.h . \EN{0090350023}upaspR^ishya cha tatraiva prahR^ishhTo musalaayudhaH .. \SC.. \EN{0090350031}tatra dharma paro hyaasiit.h tritaH sa sumahaa tapaaH . \EN{0090350033}kuupe cha vasataa tena somaH piito mahaatmanaa .. \SC.. \EN{0090350041}tatra chainaM samutsR^ijya bhraatarau jagmaturgR^ihaan.h . \EN{0090350043}tatastau vai shashaapaatha trito braahmaNa sattamaH .. \SC.. \EN{0090350051}uda paanaM kathaM brahman.h kathaM cha sumahaa tapaaH . {j} \EN{0090350053}patitaH kiM cha sa.ntyakto bhraatR^ibhyaaM dvija sattamaH .. \SC.. \EN{0090350061}kuupe kathaM cha hitvainaM bhraatarau jagmaturgR^ihaan.h . \EN{0090350063}etad.h aachakshva me brahman.h yadi shraavyaM hi manyase .. \SC.. \EN{0090350071}aasan.h puurva yuge raajan.h munayo bhraatarastrayaH . {vai} \EN{0090350073}ekatashcha dvitashchaiva tritashchaaditya sa.nnibhaaH .. \SC.. \EN{0090350081}sarve prajaapati samaaH prajaavantastathaiva cha . \EN{0090350083}brahma loka jitaH sarve tapasaa brahma vaadinaH .. \SC.. \EN{0090350091}teshhaaM tu tapasaa priito niyameena damena cha . \EN{0090350093}abhavad.h gautamo nityaM pitaa dharma rataH sadaa .. \SC.. \EN{0090350101}sa tu diirgheNa kaalena teshhaaM priitimavaapya cha . \EN{0090350103}jagaama bhagavaan.h sthaanamanuruupamivaatmanaH .. \SC..10 \EN{0090350111}raajaanastasya ye puurve yaajyaa hyaasan.h mahaatmanaH . \EN{0090350113}te sarve svargate tasmi.nstasya putraan.h apuujayan.h .. \SC.. \hash \EN{0090350121}teshhaaM tu karmaNaa raaja.nstathaivaadhyayanena cha . \EN{0090350123}tritaH sa shreshhThataaM praapa yathaivaasya pitaa tathaa .. \SC.. \EN{0090350131}taM sma sarve mahaa bhaagaa munayaH puNya lakshaNaaH . \EN{0090350133}apuujayan.h mahaa bhaagaM tathaa vidvattayaiva tu .. \SC.. \EN{0090350141}kadaachidd.h hi tato raajan.h bhraataraavekata dvitau . \EN{0090350143}yaGYaarthaM chakratushchittaM dhanaarthaM cha visheshhataH .. \SC.. \EN{0090350151}tayoshchintaa samabhavat.h tritaM gR^ihya paraM tapa . \EN{0090350153}yaajyaan.h sarvaan.h upaadaaya pratigR^ihya pashuu.nstataH .. \SC.. \EN{0090350161}somaM paasyaamahe hR^ishhTaaH praapya yaGYaM mahaa phalam.h . \EN{0090350163}chakrushchaiva mahaa raaja bhraatarastrayaiva ha .. \SC.. \hash \EN{0090350171}tathaa tu te parikramya yaajyaan.h sarvaan.h pashuun.h prati . \EN{0090350173}yaajayitvaa tato yaajyaam.h.N llabdhvaa cha subahuun.h pashuun.h .. \SC.. \EN{0090350181}yaajyena karmaNaa tena pratigR^ihya vidhaanataH . \EN{0090350183}praachiiM dishaM mahaatmaanaajagmuste maharshhayaH .. \SC.. \hash \EN{0090350191}tritasteshhaaM mahaa raaja purastaad.h yaati hR^ishhTavat.h . \EN{0090350193}ekatashcha dvitashchaiva pR^ishhThataH kaalayan.h pashuun.h .. \SC.. \EN{0090350201}tayoshchintaa samabhavad.h dR^ishhTvaa pashu gaNaM mahat.h . \EN{0090350203}kathaM na syurimaa gaavaavaabhyaaM vai vinaa tritam.h .. \SC..20 \hash \EN{0090350211}taavanyonyaM samaabhaashhyaikatashcha dvitashcha ha . \hash \EN{0090350213}yad.h uuchaturmithaH paapau tan.h nibodha janeshvara .. \SC.. \EN{0090350221}trito yaGYeshhu kushalastrito vedeshhu nishhThitaH . \EN{0090350223}anyaastrito bahutaraa gaavaH samupalapsyate .. \SC.. \EN{0090350231}tad.h aavaaM sahitau bhuutvaa gaaH prakaalya vrajaavahe . \EN{0090350233}trito.api gachhataaM kaamamaavaabhyaaM vai vinaa kR^itaH .. \SC.. \EN{0090350241}teshhaamaagachchhataaM raatrau pathi sthaane vR^iko.abhavat.h . \EN{0090350243}tathaa kuupe aviduure abhuut.h sarasvatyaastaTe mahaan.h .. \SC.. \EN{0090350251}atha trito vR^ikaM dR^ishhTvaa pathi tishhThantamagrataH . \EN{0090350253}tad.h bhayaad.h apasarpan.h vai tasmin.h kuupe papaata ha . \EN{0090350255}agaadhe sumahaa ghore sarva bhuuta bhayaM kare .. \SC.. \EN{0090350261}tritastato mahaa bhaagaH kuupastho muni sattamaH . \EN{0090350263}aarta naadaM tatashchakre tau tu shushruvaturmunii .. \SC.. \EN{0090350271}taM GYaatvaa patitaM kuupe bhraataraavekata dvitau . \EN{0090350273}vR^ika traasaa cha lobhaachcha samutsR^ijya prajagmatuH .. \SC.. \EN{0090350281}bhraatR^ibhyaaM pashu lubdhaabhyaaM utsR^ishhTaH sa mahaa tapaaH . \EN{0090350283}uda paane mahaa raaja nirjale paa.nsu saMvR^ite .. \SC.. \EN{0090350291}tritaatmaanamaalakshya kuupe viirut.h tR^iNaavR^ite . \hash \EN{0090350293}nimagnaM bharata shreshhTha paapa kR^in.h narake yathaa .. \SC.. \EN{0090350301}buddhyaa hyagaNayat.h praaGYo mR^ityorbhiito hyasomapaH . \EN{0090350303}somaH kathaM nu paatavyaihasthena mayaa bhavet.h .. \SC..30 \hash \EN{0090350311}saivamanusa.nchintya tasmin.h kuupe mahaa tapaaH . \hash \EN{0090350313}dadarsha viirudhaM tatra laMbamaanaaM yadR^ichchhayaa .. \SC.. \EN{0090350321}paa.nsu graste tataH kuupe vichintya salilaM muniH . \EN{0090350323}agniin.h sa.nkalpayaamaasa hotre chaatmaanameva cha .. \SC.. \EN{0090350331}tatastaaM viirudhaM somaM sa.nkalpya sumahaa tapaaH . \EN{0090350333}R^ichcho yajuu.nshhi saamaani manasaa chintayan.h muniH . \EN{0090350335}graahaaNaH sharkaraaH kR^itvaa prachakre abhishhavaM nR^ipa .. \SC.. \EN{0090350341}aajyaM cha salilaM chakre bhaagaa.nshcha tridiva okasaam.h . \EN{0090350343}somasyaabhishhavaM kR^itvaa chakaara tumulaM dhvanim.h .. \SC.. \EN{0090350351}sa chaavishad.h divaM raajan.h svaraH shaikshastritasya vai . \EN{0090350353}samavaapa cha taM yaGYaM yathoktaM bbrahma vaaddibhiH .. \SC.. \EN{0090350361}vartamaane tathaa yaGYe tritasya sumahaatmanaH . \EN{0090350363}aavignaM tridivaM sarvaM kaaraNaM cha na budhyate .. \SC.. \EN{0090350371}tataH sutumulaM shabdaM shushraavaatha bR^ihaspatiH . \EN{0090350373}shrutvaa chaivaabraviid.h devaan.h sarvaan.h deva purohitaH .. \SC.. \EN{0090350381}tritasya vartate yaGYastatra gachchhaamahe suraaH . \EN{0090350383}sa hi kruddhaH sR^ijed.h anyaan.h devaan.h api mahaa tapaaH .. \SC.. \EN{0090350391}tat.h shrutvaa vachanaM tasya sahitaaH sarva devataaH . \EN{0090350393}prayayustatra yatraasau trita yaGYaH pravartate .. \SC.. \EN{0090350401}te tatra gatvaa vibhudhaastaM kuupaM yatra sa tritaH . \EN{0090350403}dadR^ishustaM mahaatmaanaM diishhkitaM yaGYa karmasu .. \SC..40 \EN{0090350411}dR^ishhTvaa chainaM mahaatmaanaM shriyaa paramayaa yutam.h . \EN{0090350413}uuchushchaatha mahaa bhaagaM praaptaa bhaagaarthino vayam.h .. \SC.. \EN{0090350421}athaabraviid.h R^ishhirdevaan.h pashyadhvaM maaM diva okasaH . \EN{0090350423}asmin.h pratibhaye kuupe nimagnaM nashhTa chetasam.h .. \SC.. \EN{0090350431}tatastrito mahaa raaja bhaagaa.nsteshhaaM yathaa vidhi . \EN{0090350433}mantra yuktaan.h samadadaat.h te cha priitaastadaa.abhavan.h .. \SC.. \EN{0090350441}tato yathaa vidhi praaptaan.h bhaagaan.h praapya diva okasaH . \EN{0090350443}priitaatmaano dadustasmai varaan.h yaan.h manasechchhati .. \SC.. \EN{0090350451}sa tu vavre varaM devaa.nstraatumarhatha maamitaH . \EN{0090350453}yashchehopaspR^ishet.h kuupe sa somapa gatiM labhet.h .. \SC.. \EN{0090350461}tatra chormimatii raajann.h utpapaata sarasvatii . \EN{0090350463}tayotkshiptastritastasthau puujaya.nstridiva okasaH .. \SC.. \EN{0090350471}tatheti choktvaa vibudhaa jagmuu raajan.h yathaagatam.h . \EN{0090350473}tritashchaapyagamat.h priitaH svameva nilayaM tadaa .. \SC.. \EN{0090350481}kruddhaH sa tu samaasaadya taav R^ishhii bhraatarau tadaa . \EN{0090350483}uvaacha parushhaM vaakyaM shashaapa cha mahaa tapaaH .. \SC.. \EN{0090350491}pashu lubdhau yuvaaM yasmaan.h maaM utsR^ijya pradhaavitau . \EN{0090350493}tasmaad.h ruupeNa teshhaaM vai da.nshhTriNNaamabhitashcharau .. \SC.. \EN{0090350501}bhavitaarau mayaa shaptau paapenaanena karmaNaa . \EN{0090350503}prasavashchaiva yuvayorgo laa.nguula R^ishhka vaanaraaH .. \SC..50 \EN{0090350511}ityukte tu tadaa tena kshaNaad.h eva vishaaM pate . \EN{0090350513}tathaa bhuutaavadR^ishyetaaM vachanaat.h satya vaadinaH .. \SC.. \hash \EN{0090350521}tatraapyamita vikraantaH spR^ishhTvaa toyaM halaayudhaH . \EN{0090350523}dattvaa cha vividhaan.h daayaan.h puujayitvaa cha vai dvijaan.h .. \SC.. \EN{0090350531}uda paanaM cha taM dR^ishhTvaa prashasya cha punaH punaH . \EN{0090350533}nadii gatamadiinaatmaa praapto vinashanaM tadaa .. \SC.. (iti)\medskip\hrule\medskip %53 \EN{0090360011}tato vinashanaM raajann.h aajagaama halaayudhaH . {vai} \EN{0090360013}shuudraabhiiraan.h prati dveshhaad.h yatra nashhTaa sarasvatii .. \SC.. \EN{0090360021}yasmaat.h saa bharata shreshhTha dveshhaan.h nashhTaa sarasvatii . \EN{0090360023}tasmaat.h tad.h R^ishhayo nityaM praahurvinashaneti ha .. \SC.. \EN{0090360031}tachchaapyupaspR^ishya balaH sarasvatyaaM mahaa balaH . \hash \EN{0090360033}subhuumikaM tato.agachchhat.h sarasvatyaastaTe vare .. \SC.. \EN{0090360041}tatra chaapsarasaH shubhraa nitya kaalamatandritaaH . \EN{0090360043}kriiDaabhirvimalaabhishcha kriiDanti vimalaananaaH .. \SC.. \EN{0090360051}tatra devaaH sagandharvaa maasi maasi janeshvara . \EN{0090360053}abhigachchhanti tat.h tiirthaM puNyaM braahmaNa sevitam.h .. \SC.. \EN{0090360061}tatraadR^ishyanta gandharvaastathaivaapsarasaaM gaNaaH . \EN{0090360063}sametya sahitaa raajan.h yathaa praaptaM yathaa sukham.h .. \SC.. \EN{0090360071}tatra modanti devaashcha pitarashcha saviirudhaH . \hash \EN{0090360073}puNyaiH pushhpaiH sadaa divyaiH kiiryamaaNaaH punaH punaH .. \SC.. \EN{0090360081}aakriiDa bhuumiH saa raaja.nstaasaamapsarasaaM shubhaa . \EN{0090360083}subhuumiketi vikhyaataa sarasvatyaastaTe vare .. \SC.. \EN{0090360091}tatra snaatvaa cha dattvaa cha vasu vipreshhu maadhavaH . \EN{0090360093}shrutvaa giitaaM cha tad.h divyaM vaaditraaNaaM cha niHsvanam.h .. \SC.. \EN{0090360101}chhaayaashcha vipulaa dR^ishhTvaa deva gandharva rakshasaam.h . \EN{0090360103}gandharvaaNaaM tatastiirthamaagachchhad.h rohiNii sutaH .. \SC..10 \EN{0090360111}vishvaavasu mukhaastatra gandharvaastapasaa.anvitaaH . \hash \EN{0090360113}nR^itta vaaditra giitaM cha kurvanti sumano ramam.h .. \SC.. \hash \EN{0090360121}tatra dattvaa hala dharo viprebhyo vividhaM vasu . \EN{0090360123}ajaavikaM go kharoshhTraM suvarNaM rajataM tathaa .. \SC.. \EN{0090360131}bhojayitvaa dvijaan.h kaamaiH sa.ntarpya cha mahaa dhanaiH . \hash \EN{0090360133}prayayau sahito vipraiH stuuyamaanashcha maadhavaH .. \SC.. \EN{0090360141}tasmaad.h gandharva tiirthaachcha mahaa baahurariM damaH . \EN{0090360143}garga sroto mahaa tiirthamaajagaamaika kuNDalii .. \SC.. \EN{0090360151}yatra gargeNa vR^iddhena tapasaa bhaavitaatmanaa . \EN{0090360153}kaala GYaana gatishchaiva jyotishhaaM cha vyatikramaH .. \SC.. \EN{0090360161}utpaataa daaruNaashchaiva shubhaashcha janamejaya . \EN{0090360163}sarasvatyaaH shubhe tiirthe vihitaa vai mahatmanaa . \EN{0090360165}tasya naamnaa cha tat.h tiirthaM garga srotaiti smR^itam.h .. \SC.. \hash \EN{0090360171}tatra garga mahaa bhaagaM R^ishhayaH suvrataa nR^ipa . \EN{0090360173}upaasaaM chakrire nityaM kaala GYaanaM prati prabho .. \SC.. \EN{0090360181}tatra gatvaa mahaa raaja balaH shvetaanulepanaH . \EN{0090360183}vidhivadd.h hi dhanaM dattvaa muniinaaM bhaavitaatmanaam.h .. \SC.. \EN{0090360191}uchchaavachaa.nstathaa bhakshyaan.h dvijebhyo vipradaaya saH . \EN{0090360193}niila vaasaastato.agachchhat.h sha.nkha tiirthaM mahaa yashaaH .. \SC.. \EN{0090360201}tatraapashyan.h mahaa sha.nkhaM mahaa merumivochchhritam.h . \EN{0090360203}shveta parvata sa.nkaashaM R^ishhi sa.nghairnishhevitam.h . \EN{0090360205}sarasvatyaastaTe jaataM nagaM taala dhvajo balii .. \SC..20 \EN{0090360211}yakshaa vidyaa dharaashchaiva raakshasaashchaamita ojasaH . \EN{0090360213}pishaachaashchaamita balaa yatra siddhaaH sahasrashaH .. \SC.. \EN{0090360221}te sarve hyashanaM tyaktvaa phaalaM tasyaa vanaspateH . \EN{0090360223}vrataishcha niyamaishchaiva kaale kaale sma bhuJNjate .. \SC.. \hash \EN{0090360231}praaptaishcha niyamaistaistairvicharantaH pR^ithak.h pR^ithak.h . \hash \EN{0090360233}adR^ishyamaanaa manujairvyacharan.h purushha R^ishhabha .. \SC.. \EN{0090360241}evaM khyaato nara pate loke asmin.h sa vanaspatiH . \EN{0090360243}tatra tiirthaM sarasvatyaaH paavanaM loka vishrutam.h .. \SC.. \EN{0090360251}tasmi.nshcha yadu shaarduulo dattvaa tiirthe yashasvinaam.h . \EN{0090360253}taamraayasaani bhaaNDaani vastraaNi vividhaani cha .. \SC.. \EN{0090360261}puujaayitvaa dvijaa.nshchaiva puujitashcha tapo dhanaiH . \EN{0090360263}puNyaM dvaitavanaM raajann.h aajagaama halaayudhaH .. \SC.. \EN{0090360271}tatra gatvaa muniin.h dR^ishhTvaa naanaa veshha dharaan.h balaH . \hash \EN{0090360273}aaplutya salile chaapi puujayaamaasa vai dvijaan.h .. \SC.. \hash \EN{0090360281}tathaiva dattvaa viprebhyaH parobhogaan.h supushhkalaan.h . \EN{0090360283}tataH praayaad.h balo raajan.h dakshiNena sarasvatiim.h .. \SC.. \EN{0090360291}gatvaa chaiva mahaa baahurnaatiduuraM mahaa yashaaH . \EN{0090360293}dharmaatmaa naaga dhanvaanaM tiirthamaagamad.h achyutaH .. \SC.. \EN{0090360301}yatra pannaga raajasya vaasukeH sa.nniveshanam.h . \EN{0090360303}mahaa dyutermahaa raaja bahubhiH pannagairvR^itam.h . \EN{0090360305}yatraasann.h R^ishhayaH siddhaaH sahasraaNi chaturdasha .. \SC..30 \hash \EN{0090360311}yatra devaaH samaagamya vaasukiM pannagottamam.h . \EN{0090360313}sarva pannaga raajaanamabhyashhiJNchan.h yathaa vidhi . \hash \EN{0090360315}pannagebhyo bhayaM tatra vidyate na sma kaurava .. \SC.. \EN{0090360321}tatraapi vidhivad.h dattvaa viprebhyo ratna sa.nchayaan.h . \hash \EN{0090360323}praayaat.h praachiiM dishaM raajan.h diipyamaanaH sva tejasaa .. \SC.. \EN{0090360331}aaplutya bahusho hR^ishhTasteshhu tiirtheshhu laa.ngalii . \EN{0090360333}dattvaa vasu dvijaatibhyo jagaamaati tapasvinaH .. \SC.. \EN{0090360341}tatrasthaan.h R^ishhi sa.nghaa.nstaan.h ahivaadya halaayudhaH . \hash \EN{0090360343}tato raamo.agamat.h tiirthaM R^ishhibhiH sevitaM mahat.h .. \SC.. \EN{0090360351}yatra bhuuyo nivavR^ite praan.h mukhaa vai sarasvatii . \EN{0090360353}R^ishhiiNaaM naimishheyaaNaamavekshaa.arthaM mahaatmanaam.h .. \SC.. \EN{0090360361}nivR^ittaaM taaM sarit.h shreshhThaaM tatra dR^ishhTvaa tu laa.ngalii . \EN{0090360363}babhuuva vismito raajan.h balaaH shvetaanulepanaH .. \SC.. \EN{0090360371}kasmaat.h saarasvatii brahman.h nivR^ittaa praan.h mukhii tataH . {j} \EN{0090360373}vyaakhyaatumetad.h ichchhaami sarvamadhvaryu sattama .. \SC.. \hash \EN{0090360381}kasmi.nshcha kaaraNe tatra vismito yadu nandanaH . \EN{0090360383}vinivR^ittaa sarit.h shreshhThaa kathametad.h dvijottama .. \SC.. \EN{0090360391}puurvaM kR^ita yuge raajan.h naimishheyaastapasvinaH . {vai} \EN{0090360393}vartamaane subahule satre dvaadasha vaarshhike . \EN{0090360395}R^ishhayo bahavo raaja.nstatra saMpratipedire .. \SC.. \EN{0090360401}ushhitvaa cha mahaa bhaagaastasmin.h satre yadhaa vidhi . \EN{0090360403}nivR^itte naimishheye vai satre dvaadasha vaarshhike . \EN{0090360405}aajagmurR^ishhayastatra bahavastiirtha kaaraNaat.h .. \SC..40 \EN{0090360411}R^ishhiiNaaM bahulaatvaat.h tu sarasvatyaa vishaaM pate . \EN{0090360413}tiirthaani nagaraayante kuule vai dakshiNe tadaa .. \SC.. \EN{0090360421}samanta paJNchakaM yaavat.h taavat.h te dvija sattamaaH . \EN{0090360423}tiirtha lobhaan.h nara vyaaghra nadyaastiiraM samaashritaaH .. \SC.. \EN{0090360431}juhvataaM tatra teshhaaM tu muniinaaM bhaavitaatmanaam.h . \EN{0090360433}svaadhyaayenaapi mahataa babhuuvuH puuritaa dishaH .. \SC.. \EN{0090360441}agni hotraistatasteshhaaM huuyamaanairmahaatmanaam.h . \EN{0090360443}ashobhata sarit.h shreshhThaa diipyamaanaiH samantataH .. \SC.. \EN{0090360451}vaalakhilyaa mahaa raajaashma kuTTaashcha taapasaaH . \hash \EN{0090360453}dantoluukhalinashchaanye saMprakshaalaastathaa.apare .. \SC.. \EN{0090360461}vaayu bhakshaa jalaahaaraaH parNa bhakshaashcha taapasaaH . \EN{0090360463}naanaa niyama yuktaashcha tathaa sthaNDila shaayinaH .. \SC.. \EN{0090360471}aasan.h vai munayastatra sarasvatyaaH samiipataH . \EN{0090360473}shobhayantaH sarit.h shreshhThaaM ga.ngaamiva diva okasaH .. \SC.. \hash \EN{0090360481}tataH pashchaat.h samaapeturR^ishhayaH satra yaajinaH . \EN{0090360483}te avakaashaM na dadR^ishuH kuru kshetre mahaa vrataaH .. \SC.. \EN{0090360491}tato yaGYopaviitaiste tat.h tiirthaM nirmimaaya vai . \EN{0090360493}juhuvushchaagnihotraaNi chakrushcha vividhaaH kriyaaH .. \SC.. \EN{0090360501}tatastaM R^ishhi saa.nghaataM niraashaM chintayaa.anvitam.h . \EN{0090360503}darshayaamaasa raajendra teshhaamarthe sarasvatii .. \SC..50 \EN{0090360511}tataH kuJNjaan.h bahuun.h kR^itvaa sa.nnivR^ittaa sarid.h varaa . \hash \EN{0090360513}R^ishhiiNaaM puNya tapasaaM kaaruNyaajjanamejaya .. \SC.. \EN{0090360521}tato nivR^itya raajendra teshhaamarthe sarasvatii . \EN{0090360523}bhuuyaH pratiichyabhimukhii susraava saritaaM varaa .. \SC.. \EN{0090360531}amoghaa gamanaM kR^itvaa teshhaaM bhuuyo vrajaamyaham.h . \EN{0090360533}ityadbhutaM mahachchakre tato raajan.h mahaa nadii .. \SC.. \EN{0090360541}evaM sa kuJNjo raajendra naimishheyaiti smR^itaH . \hash \EN{0090360543}kuru kshetre kuru shreshhTha kurushhva mahatiiH kriyaaH .. \SC.. \EN{0090360551}tatra kuJNjaan.h bahuun.h dR^ishhTvaa sa.nnivR^ittaaM cha taaM nadiim.h . \EN{0090360553}babhuuva vismayastatra raamasyaatha mahaatmanaH .. \SC.. \EN{0090360561}upaspR^ishya tu tatraapi vidhivad.h yadu nandanaH . \EN{0090360563}dattvaa daayaan.h dvijaatibhyo bhaaNDaani vividhaani cha . \EN{0090360565}bhakshyaM peyaM cha vividhaM braahmaNaan.h pratyapaadayat.h .. \SC.. \EN{0090360571}tataH praayaad.h balo raajan.h puujyamaano dvijaatibhiH . \EN{0090360573}sarasvatii tiirtha varaM naanaa dvija gaNaayutam.h .. \SC.. \EN{0090360581}badare.nguda kaashmarya plakshaashvattha vibhiitakaiH . \EN{0090360583}panasaishcha palaashaishcha kariiraiH piilubhistathaa .. \SC.. \EN{0090360591}sarasvatii tiira ruhairbandhanaiH syandanaistathaa . \hash \EN{0090360593}paruushhaka vanaishchaiva blivairaamraatakaistathaa .. \SC.. \EN{0090360601}atimukta kashhaNDaishcha paarijaataishcha shobhitam.h . \EN{0090360603}kadalii vana bhuuyishhThamishhTaM kaantaM mano ramam.h .. \SC..60 \EN{0090360611}vaayvaMbu phala parNaadairdantoluukhalikairapi . \EN{0090360613}tathaa.ashma kuTTairvaaneyairmunibhirbahubhirvR^itam.h .. \SC.. \EN{0090360621}svaadhyaaya ghoshha sa.nghushhTaM mR^iga yuutha shataakulam.h . \EN{0090360623}ahi.nsrairdharma paramairnR^ityairatyanta sevitam.h .. \SC.. \EN{0090360631}sapta saarasvataM tiirthammaajagaama halaayudhaH . \EN{0090360633}yatra ma.nkaNakaH siddhastapastepe mahaa muniH .. \SC.. (iti)\medskip\hrule\medskip %63 \EN{0090370011}sapta saarasvataM kasmaat.h kashcha ma.nkaNako muniH . {j} \EN{0090370013}kathaM siddhashcha bhagavaan.h kashchaasya niyamo.abhavat.h .. \SC.. \EN{0090370021}kasya va.nshe samutpannaH kiM chaadhiitaM dvijottama . \EN{0090370023}etad.h ichchhaamyahaM shrotuM vidhivad.h dvija sattama .. \SC.. \EN{0090370031}raajan.h sapta sarasvatyo yaabhirvyaaptamidaM jagat.h . {vai} \EN{0090370033}aahuuta balavadbhirhi tatra tatra sarasvatii .. \SC.. \EN{0090370041}suprabhaa kaaJNchanaakshii cha vishaalaa maanasa hradaa . \EN{0090370043}sarasvatii . oghavatii suveNurvimalodakaaH .. \SC..<*oghavatii> \hash \EN{0090370051}pitaamahasya mahato vartamaane mahii tale . \EN{0090370053}vitate yaGYa vaaTe vai sameteshhu dvijaatishhu .. \SC.. \EN{0090370061}puNyaaha ghoshhairvimalairvedaanaaM ninadaistathaa . \EN{0090370063}deveshhu chaiva vyagreshhu tasmin.h yaGYa vidhau tadaa .. \SC.. \EN{0090370071}tatra chaiva mahaa raaja diikshite prapitaamahe . \EN{0090370073}yajatastatra sattreNa sarva kaama samR^iddhinaa .. \SC.. \EN{0090370081}manasaa chintitaa hyarthaa dharmaartha kushalaistadaa . \EN{0090370083}upatishhThanti raajendra dvijaatii.nstatra tatra ha .. \SC.. \EN{0090370091}jagushcha tatra gandharvaa nanR^itushchaapsaro gaNaaH . \EN{0090370093}vaaditraaNi cha divyaani vaadayaamaasuraJNjasaa .. \SC.. \EN{0090370101}tasya yaGYasya saMpattyaa tutushhurdevataa.api . \hash \EN{0090370103}vismayaM paramaM jagmuH kiM u maanushha yonayaH .. \SC..10 \EN{0090370111}vartamaane tathaa yaGYe pushhkarasthe pitaamahe . \EN{0090370113}abruvann.h R^ishhayo raajan.h naayaM yaGYo mahaa phalaH . \EN{0090370115}na dR^ishyate sarit.h shreshhThaa yasmaad.h iha sarasvatii .. \SC.. \EN{0090370121}tat.h shrutvaa bhagavaan.h priitaH sasmaaraatha sarasvatiim.h . \EN{0090370123}pitaamahena yajataa.a.ahuutaa pushhkareshhu vai . \hash \EN{0090370125}suprabhaa naama raajendra naamnaa tatra sarasvatii .. \SC.. \EN{0090370131}taaM dR^ishhTvaa munayastushhTaa vega yuktaaM sarasvatiim.h . \EN{0090370133}pitaamahaM maanayantiiM kratuM te bahu menire .. \SC.. \EN{0090370141}evameshhaa sarit.h shreshhThaa pushhkareshhu sarasvatii . \EN{0090370143}pitaamahaarthaM saMbhuutaa tushhTyarthaM cha maniishhiNaam.h .. \SC.. \EN{0090370151}naimishhe munayo raajan.h samaagamya samaasate . \EN{0090370153}tatra chitraaH kathaa hyaasan.h vedaM prati janeshvara .. \SC.. \EN{0090370161}tatra te munayo hyaasan.h naanaa svaadhyaaya vedinaH . \EN{0090370163}te samaagamya munayaH sasmarurvai sarasvatiim.h .. \SC.. \hash \EN{0090370171}saa tu dhyaataa mahaa raaja R^ishhibhiH satra yaajibhiH . \hash \EN{0090370173}samaagataanaaM raajendra sahaayaarthaM mahaatmanaam.h . \EN{0090370175}aajagaama mahaa bhaagaa tatra puNyaa sarasvatii .. \SC.. \EN{0090370181}naimishhe kaaJNchanaakshii tu muniinaaM satra yaajinaam.h . \EN{0090370183}aagataa saritaaM shreshhThaa tatra bhaarata puujitaa .. \SC.. \EN{0090370191}gayasya yajamaanasya gayeshhvevaM mahaa kratum.h . \EN{0090370193}aahuutaa saritaaM shreshhThaa gaya yaGYe sarasvatii .. \SC.. \EN{0090370201}vishaalaaM tu gayeshhvaahurR^ishhayaH sa.nshita vrataaH . \EN{0090370203}sarit.h saa himavat.h paarshvaat.h prasuutaa shiighra gaaminii .. \SC..20 \EN{0090370211}auddaalakestathaa yaGYe yajatastatra bhaarata . \EN{0090370213}samete sarvataH sphiite muniinaaM maNDale tadaa .. \SC.. \EN{0090370221}uttare kosalaa bhaage puNye raajan.h mahaatmanaH . \EN{0090370223}auddaalakena yajataa puurvaM dhyaataa sarasvatii .. \SC.. \EN{0090370231}aajagaama sarit.h shreshhThaa taM deshaM R^ishhi kaaraNaat.h . \EN{0090370233}puujyamaanaa muni gaNairvalkalaajina saMvR^itaiH . \EN{0090370235}mano hradeti vikyaataa saa hi tairmanasaa hR^itaa .. \SC.. \EN{0090370241}suveNurR^ishhabha dviipe puNye raajarshhi sevite . \EN{0090370243}kuroshcha yajamaanasya kuru kshetre mahaatmanaH . \EN{0090370245}aajagaama mahaa bhaagaa sarit.h shreshhThaa sarasvatii .. \SC.. \EN{0090370251}oghavatyapi raajendra vasishhThena mahaatmanaa . \EN{0090370253}samaahuutaa kuru kshetre divya toyaa sarasvatii .. \SC.. \EN{0090370261}daksheNa yajataa chaapi ga.ngaa dvaare sarasvatii . \EN{0090370263}vimalodaa bhagavatii brahmaNaa yajataa punaH . \EN{0090370265}samaahuutaa yayau tatra puNye haimavate girau .. \SC.. \hash \EN{0090370271}ekii bhuutaastatastaastu tasmi.nstiirthe samaagataaH . \hash \EN{0090370273}sapta saarasvataM tiirthaM tatastat.h prathitaM bhuvi .. \SC.. \EN{0090370281}iti sapta sarasvatyo naamataH parikiirtitaaH . \EN{0090370283}sapta saarasvataM chaiva tiirthaM puNyaM tathaa smR^itam.h .. \SC.. \EN{0090370291}shR^iNu ma.nkaNakasyaapi kaumaara brahma chaariNaH . \EN{0090370293}aapagaamavagaaDhasya raajan.h prakriiDitaM mahat.h .. \SC.. \hash \EN{0090370301}dR^ishhTvaa yadR^ichchhayaa tatra striyamaMbhasi bhaarata . \EN{0090370303}snaayantiiM ruchiraapaa.ngiiM dig.h vaasasamaninditaam.h . \EN{0090370305}sarasvatyaaM mahaa raaja chaskande viiryamaMbhasi .. \SC..30 \EN{0090370311}tad.h retaH sa tu jagraaha kalashe via mahaa tapaaH . \EN{0090370313}saptadhaa pravibhaagaM tu kalashasthaM jagaama ha . \EN{0090370315}tatra R^ishhayaH sapta jaataa jaGYire marutaaM gaNaaH .. \SC.. \hash \EN{0090370321}vaayu vego vaayu balo vaayuhaa vaayu maNDalaH . \EN{0090370323}vaayu jvaalo vaayu retaa vaayu chakrashcha viiryavaan.h . \EN{0090370325}etamete samutpannaa marutaaM janayishhNavaH .. \SC.. \EN{0090370331}idamanyachcha raajendra shR^iNvaashcharyataraM bhuvi . \EN{0090370333}maharshhR^ishcharitaM yaadR^ik.h trishhu lokeshhu vishrutam.h .. \SC.. \EN{0090370341}puraa ma.nkaNakaH siddhaH kushaagreNeti naH shrutam.h . \EN{0090370343}kshataH kila kare raaja.nstasya shaaka raso.asravat.h . \hash \EN{0090370345}sa vi shaaka rasaM dR^ishhTvaa harshhaavishhTaH pranR^ittavaan.h .. \SC.. \EN{0090370351}tatastasmin.h pranR^itte vai sthaavaraM ja.ngamaM cha yat.h . \EN{0090370353}pranR^ittaM ubhayaM viira tejasaa tasya mohitam.h .. \SC.. \EN{0090370361}brahmaadibhiH surai raajann.h R^ishhibhishcha tapo dhanaiH . \EN{0090370363}viGYapto vai mahaa deva R^ishherarthe naraadhipa . \hash \EN{0090370365}naayaM nR^ityed.h yathaa deva tathaa tvaM kartumarhasi .. \SC.. \EN{0090370371}tato devo muniM dR^ishhTvaa harshhaavishhTamatiiva ha . \EN{0090370373}suraaNaaM hita kaamaarthaM mahaa devo.abhyabhaashhata .. \SC.. \EN{0090370381}bho bho braahmaNa dharmaGYa kimarthaM narinartsi vai . \EN{0090370383}harshha sthaanaM kimarthaM vai tavedaM muni sattama . \EN{0090370385}tapasvino dharma pathe sthitasya dvija sattama .. \SC.. \EN{0090370391}kiM na pashyasi me brahman.h karaat.h shaaka rasaM shrutam.h . {R^ishhi} \EN{0090370393}yaM dR^ishhTva vai pranR^itto.ahaM harshheNa mahataa vibho .. \SC.. \EN{0090370401}taM prahasyaabraviid.h devo muniM raageNa mohitam.h . \EN{0090370403}ahaM na vismayaM vipra gachchhaami iti prapashya maam.h .. \SC..40 \EN{0090370411}evaM uktvaa muni shreshhThaM mahaa devena dhiimataa . \EN{0090370413}a.ngulyagreNa raajendra svaa.ngushhThastaaDito.abhavat.h .. \SC.. \EN{0090370421}tato bhasma kshataad.h raajan.h nirgataM hima sa.nnibham.h . \hash \EN{0090370423}tad.h dR^ishhTvaa vriiDito raajan.h sa muniH paadayorgataH .. \SC.. \EN{0090370431}naanyaM devaad.h ahaM manye rudraat.h parataraM mahat.h . {R^ishhi} \EN{0090370433}suraasurasya jagato gatistvamasi shuula dhR^ik.h .. \SC.. \EN{0090370441}tvayaa sR^ishhTamidaM vishvaM vadanti iha maniishhiNaH . \EN{0090370443}tvaameva sarvaM vishati punareva yuga kshaye .. \SC.. \hash \EN{0090370451}deviarapi na shakyastvaM pariGYaatuM kuto mayaa . \EN{0090370453}tvayi sarve sma dR^ishyante suraa brahmaadayo.anagha .. \SC.. \EN{0090370461}sarvastvamasi devaanaaM kartaa kaarayitaa cha ha . \EN{0090370463}tvat.h prasaadaat.h suraaH sarve modanti ihaakuto bhayaaH .. \SC.. \EN{0090370471}evaM stutvaa mahaadevaM sa R^ishhiH praNato.abraviit.h . \hash \EN{0090370473}bhagava.nstvat.h prasaadaad.h vai tapo me na kshared.h iti .. \SC.. \hash \EN{0090370481}tato devaH priita manaastaM R^ishhiM punarabraviit.h . \EN{0090370483}tapaste vardhataaM vipra mat.h prasaadaat.h sahasradhaa . \hash \EN{0090370485}aashrame cheha vatsyaami tvayaa saardhamahaM sadaa .. \SC.. \EN{0090370491}sapta saarasvato chaasmin.h yo maamarchishhyate naraH . \EN{0090370493}na tasya durlabhaM ki.nchid.h bhaviteha paratra cha . \EN{0090370495}saarasvataM cha lokaM te gamishhyanti na sa.nshayaH .. \SC.. \EN{0090370501}etan.h ma.nkaNakasyaapi charitaM bhuuri tejasaH . \hash \EN{0090370503}sa hi putraH sajanyaayaaM utpanno maatarishvanaa .. \SC.. (iti)\medskip\hrule\medskip %50 \EN{0090380011}ushhitvaa tatra raamastu saMpuujyaashrama vaasinaH . {vai} \EN{0090380013}tathaa ma.nkaNake priitiM shubhaaM chakre halaayudhaH .. \SC.. \EN{0090380021}dattvaa daanaM dvijaatibhyo rajaniiM taaM uposhhya cha . \hash \EN{0090380023}puujito muni sa.nghaishcha praatarutthaaya laa.ngalii .. \SC.. \hash \EN{0090380031}anuGYaapya muniiM sarvaan.h spR^ishhvTaa toyaM cha bhaarata . \EN{0090380033}prayayau tvarito raaja.nstiirtha hetormahaa balaH .. \SC.. \EN{0090380041}tatoshanasaM tiirthamaajagaama halaayudhaH . \hash \EN{0090380043}kapaalamochchanaM naama yatra mukto mahaa muniH .. \SC.. \EN{0090380051}mahataa shirasaa raajan.h grasta ja.ngho mahodaraH . \EN{0090380053}raakshasasya mahaa raaja raama kshiptasya vai puraa .. \SC.. \hash \EN{0090380061}tatra puurvaM tapastaptaM kaavyena sumahaatmanaa . \EN{0090380063}yatraasya niitirakhilaa praadurbhuutaa mahaatmanaH . \hash \EN{0090380065}tatrasthashchintayaamaasa daitya daanava vigraham.h .. \SC.. \EN{0090380071}tat.h praapya cha balo raaja.nstiirtha pravaraM uttamam.h . \EN{0090380073}vidhivadd.h hi dadau vittaM braahmaNaanaaM mahaatmanaam.h .. \SC.. \EN{0090380081}kapaala mochanaM brahman.h kathaM yatra mahaa muniH . \hash {j} \EN{0090380083}muktaH kathaM chaasya shiro lagnaM kena cha hetunaa .. \SC.. \EN{0090380091}puraa vai daNDakaaraNye raaghaveNa mahaatmanaa . {vai} \EN{0090380093}vasataa raaja shaarduula raakshasaastatra hi.nsitaaH .. \SC.. \EN{0090380101}jana sthaane shirashchhinnaM raakshasasya duraatmanaH . \EN{0090380103}kshureNa shita dhaareNa tat.h papaata mahaa vane .. \SC..10 \EN{0090380111}mahodarasya tal lagnaM ja.nghaayaaM vai yadR^ichchhayaa . \EN{0090380113}vane vicharato raajann.h asthi bhittvaa.asphurat.h tadaa .. \SC.. \EN{0090380121}sa tena lagnena tadaa dvijaatirna shashaaka ha . \EN{0090380123}abhigantuM mahaa praaGYastiirthaanyaayatanaani cha .. \SC.. \EN{0090380131}sa puutinaa visravataa vedanaa.a.arto mahaa muniH . \EN{0090380133}jagaama sarva tiirthaani pR^ithivyaamiti naH shrutam.h .. \SC.. \EN{0090380141}sa gatvaa saritaH sarvaaH samudraa.nshcha mahaa tapaaH . \EN{0090380143}kathayaamaasa tat.h sarvaM R^ishhiiNaaM bhaavitaatmanaam.h .. \SC.. \EN{0090380151}aaplutaH sarva tiirtheshhu na cha mokshamavaaptavaan.h . \EN{0090380153}sa tu shushraava viprendro muniinaaM vachchanaM mahat.h .. \SC.. \hash \EN{0090380161}sarasvatyaastiirtha varaM khyaatamaushanasaM tadaa . \hash \EN{0090380163}sarva paapa prashamanaM siddha kshetramanuttamam.h .. \SC.. \EN{0090380171}sa tu gatvaa tatastatra tiirthamaushanasaM dvijaH . \EN{0090380173}tatoshanase tiirthe tasyopaspR^ishatastadaa . \hash \EN{0090380175}tat.h shirashcharaNaM muktvaa papaataantarjale tadaa .. \SC.. \EN{0090380181}tataH sa virujo raajan.h puutaatmaa viita kalmashhaH . \EN{0090380183}aajagaamaashramaM priitaH kR^ita kR^ityo mahodaraH .. \SC.. \EN{0090380191}so.atha gatvaa.a.ashramaM puNyaM vipramukto mahaa tapaaH . \EN{0090380193}kathayaamaasa tat.h sarvaM R^ishhiiNaaM bhavitaatmanaam.h .. \SC.. \EN{0090380201}te shrutvaa vachanaM tasya tatastiirthasya maanada . \EN{0090380203}kapaala mochanamiti naama chakruH samaagataaH .. \SC..20 \EN{0090380211}tatra dattvaa bahuun.h daayaan.h vipraan.h saMpuujya maadhavaH . \EN{0090380213}jagaama vR^ishhNi pravaro rushha.ngoraashramaM tadaa .. \SC.. \EN{0090380221}yatra taptaM tapo ghoramaarshhTishheNena bhaarata . \EN{0090380223}braahmaNyaM labdhavaa.nstatra vishvaamitro mahaa muniH .. \SC.. \EN{0090380231}tato hala dharaH shriimaan.h braahmaNaiH parivaaritaH . \EN{0090380233}jagaama yatra raajendra rushha.ngustanumatyajat.h .. \SC.. \EN{0090380241}rushha.ngurbraahmaNo vR^iddhastapo nityashcha bhaarata . \EN{0090380243}deha nyaase kR^ita manaa vichintya bahudhaa bahu .. \SC.. \EN{0090380251}tataH sarvaan.h upaadaaya tanayaan.h vai mahaa tapaaH . \EN{0090380253}rushha.ngurabraviit.h tatra nayadhvaM maa pR^ithu udakam.h .. \SC.. \EN{0090380261}viGYaayaatiita vayasaM rushha.nguM te tapo dhanaaH . \EN{0090380263}taM vai tiirthaM upaaninyuH sarasvatyaastapo dhanam.h .. \SC.. \EN{0090380271}sa taiH putraistadaa dhiimaan.h aaniito vai sarasvatiim.h . \hash \EN{0090380273}puNyaaM tiirtha shatopetaaM vipra sa.nghairnishhevitaam.h .. \SC.. \EN{0090380281}sa tatra vidhinaa raajann.h aaplutaH sumahaa tapaaH . \EN{0090380283}GYaatvaa tiirtha guNaa.nshchaiva praahedaM R^ishhi sattamaH . \EN{0090380285}supriitaH purushha vyaaghra sarvaan.h putraan.h upaasataH .. \SC.. \EN{0090380291}sarasvatyuttare tiire yastyajed.h aatmanastanum.h . \hash \EN{0090380293}pR^ithu udake japya paro nainaM shvo maraNaM tapet.h .. \SC.. \EN{0090380301}tatraaplutya sa dharmaatmopaspR^ishya halaayudham.h . \hash \EN{0090380303}dattvaa chaiva bahuun.h daayaan.h vipraaNaaM vipra vatsalaH .. \SC..30 \hash \EN{0090380311}sasarja tatra bhagavaam.h.N llokaam.h.N lloka pitaamahaH . \EN{0090380313}yatraarshhTishheNaH kauravya braahmaNyaM sa.nshita vrataH . \EN{0090380315}tapasaa mahataa raajan.h praaptavaan.h R^ishhi sattamaH .. \SC.. \EN{0090380321}sindhu dviipashcha raaja R^ishhirdevaapishcha mahaa tapaaH . \EN{0090380323}braahmaNyaM labdhavaan.h yatra vishvaamitro mahaa muniH . \EN{0090380325}mahaa tapasvii bhagavaan.h ugra tejaa mahaa tapaaH .. \SC.. \EN{0090380331}tatraajagaama balavaan.h bala bhadraH prataapavaan.h .. \SC.. (iti)\medskip\hrule\medskip %33 \EN{0090390011}kathamaarshhTishheNo bhagavaan.h vipulaM taptavaa.nstapaH . %q {j} \EN{0090390013}sindhu dviipaH kathaM chaapi braahmaNyaM labdhavaa.nstadaa .. \SC.. \EN{0090390021}devaapishcha kathaM brahman.h vishvaamitrashcha sattama . \EN{0090390023}tan.h mamaachakshva bhagavan.h paraM kautuuhalaM hi me .. \SC.. \EN{0090390031}puraa kR^ita yuge raajann.h aarshhTishheNo dvijottamaH . {vai} \EN{0090390033}vasan.h guru kule nityaM nityamadhyayane rataH .. \SC.. \EN{0090390041}tasya raajan.h guru kule vasato nityameva ha . \EN{0090390043}samaaptiM naagamad.h vidyaa naapi vedaa vishaaM pate .. \SC.. \EN{0090390051}sa nirviNNastato raaja.nstapastepe mahaa tapaaH . \EN{0090390053}tato vai tapasaa tena praapya vedaan.h anuttamaan.h .. \SC.. \EN{0090390061}sa vidvaan.h veda yuktashcha siddhashchaapyR^ishhi sattamaH . \EN{0090390063}tatra tiirthe varaan.h praadaat.h triin.h eva sumahaa tapaaH .. \SC.. \EN{0090390071}asmi.nstiirthe mahaa nadyaa.adya prabhR^iti maanavaH . \hash \EN{0090390073}aapluto vaaji medhasya phalaM praapnoti pushhkalam.h .. \SC.. \EN{0090390081}adya prabhR^iti naivaatra bhayaM vyaalaad.h bhavishhyati . \EN{0090390083}api chaalpena yatnena phalaM praapsyati pushhkalam.h .. \SC.. \EN{0090390091}evaM uktvaa mahaa tejaa jagaama tridivaM muniH . \EN{0090390093}evaM siddhaH sa bhagavaan.h aarshhTishheNaH prataapavaan.h .. \SC.. \EN{0090390101}tasminn.h eva tadaa tiirthe sindhu dviipaH prataapavaan.h . \EN{0090390103}devaapishcha mahaa raaja braahmaNyaM praapaturmahat.h .. \SC..10 \EN{0090390111}tathaa cha kaushikastaata tapo nityo jitendriyaH . \EN{0090390113}tapasaa vai sutaptena braahmaNatvamavaaptavaan.h .. \SC.. \EN{0090390121}gaadhirnaama mahaan.h aasiit.h kshatriyaH prathito bhuvi . \EN{0090390123}tasya putro.abhavad.h raajan.h vishvaamitraH prataapavaan.h .. \SC.. \EN{0090390131}sa raajaa kaushikastaata mahaa yogyabhavat.h kila . \EN{0090390133}sa putramabhishhichyaatha vishvaamitraM mahaa tapaaH .. \SC.. \hash \EN{0090390141}deha nyaase manaschakre taM uuchuH praNataaH prajaaH . \EN{0090390143}na gantavyaM mahaa praaGYa traahi chaasmaan.h mahaa bhayaat.h .. \SC.. \EN{0090390151}evaM uktaH pratyuvaacha tato gaadhiH prajaastadaa . \EN{0090390153}vishvasya jagato goptaa bhavishhyati suto mama .. \SC.. \EN{0090390161}ityuktvaa tu tato gaadhirvishvaamitraM niveshya cha . \EN{0090390163}jagaama tridivaM raajan.h vishvaamitro.abhavan.h nR^ipaH . \EN{0090390165}na cha shaknoti pR^ithiviiM yatnavaan.h api rakshitum.h .. \SC.. \EN{0090390171}tataH shushraava raajaa sa raakshasebhyo mahaa bhayam.h . \EN{0090390173}niryayau nagaraachchaapi chatura.nga balaanvitaH .. \SC.. \EN{0090390181}sa gatvaa duuramadhvaanaM vasishhThaashramamabhyayaat.h . \EN{0090390183}tasya te sainikaa raaja.nshchakrustatraanayaan.h bahuun.h .. \SC.. \EN{0090390191}tatastu bhagavaan.h vipro vasishhTho.a.ashramamabhyayaat.h . \EN{0090390193}dadR^ishe cha tataH sarvaM bhajyamaanaM mahaa vanam.h .. \SC.. \EN{0090390201}tasya kruddho mahaa raaja vasishhTho muni sattamaH . \EN{0090390203}sR^ijasva shabaraan.h ghoraan.h iti svaaM gaaM uvaacha ha .. \SC..20 \EN{0090390211}tathoktaa saa.asR^ijad.h dhenuH purushhaan.h ghora darshanaan.h . \EN{0090390213}te cha tad.h balamaasaadya babhaJNjuH sarvato disham.h .. \SC.. \EN{0090390221}tad.h dR^ishhTvaa vidrutaM sainyamM vishvaamitrastu gaadhijaH . \EN{0090390223}tapaH paraM manyamaanastapasyeva mano dadhe .. \SC.. \EN{0090390231}so.asmi.nstiirtha vare raajan.h sarasvatyaaH samaahitaH . \EN{0090390233}niyamaishchopavaasaishcha karshayan.h dehamaatmanaH .. \SC.. \EN{0090390241}jalaahaaro vaayu bhakshaH parNaahaarashcha so.abhavat.h . \EN{0090390243}tathaa sthaNDila shaayii cha ye chaanye niyamaaH pR^ithak.h .. \SC.. \EN{0090390251}asakR^it.h tasya devaastu vrata vighnaM prachakrire . \EN{0090390253}na chaasya niyamaad.h buddhirapayaatimahaatmanaH .. \SC.. \EN{0090390261}tataH pareNa yatnena taptvaa bahu vidhaM tapaH . \EN{0090390263}tejasaa bhaaskaraakaaro gaadhijaH samapadyata .. \SC.. \EN{0090390271}tapasaa tu tathaa yuktaM vishvaamitraM pitaamahaH . \EN{0090390273}amanyata mahaa tejaa varado varamasya tat.h .. \SC.. \EN{0090390281}sa tu vavre varaM raajan.h syaamahaM braahmaNastviti . \EN{0090390283}tatheti chaabraviid.h brahmaaNsarva loka pitaamahaH .. \SC.. \hash \EN{0090390291}sa labdhvaa tapasogreNa braahmaNatvaM mahaa yashaaH . \EN{0090390293}vichachaara mahiiM kR^itsnaaM kR^ita kaamaH suropamaH .. \SC.. \EN{0090390301}tasmi.nstiirtha vare raamaH pradaaya vividhaM vasu . \EN{0090390303}payasviniistathaa dhenuuryaanaani shayanaani cha .. \SC..30 \EN{0090390311}tathaa vastraaNyala.nkaaraM bhakshyaM peyaM cha shobhanam.h . \EN{0090390313}adadaan.h mudito raajan.h puujayitvaa dvijottamaan.h .. \SC.. \EN{0090390321}yayau raaja.nstato raamo bakasyaashramamantikaat.h . \EN{0090390323}yatra tepe tapastiivraM daalbhyo bakaiti shrutiH .. \SC.. (iti)\medskip\hrule\medskip %32 \hash \EN{0090400011}brahma yonibhiraakiirNaM jagaama yadu nandanaH . {vai} \EN{0090400013}yatra daalbhyo bako raajan.h pashvartha sumahaa tapaaH . \EN{0090400015}juhaava dhR^itaraashhTrasya raashhTraM vaichitraviiryiNaH .. \SC.. \EN{0090400021}tapasaa ghora ruupeNakarshayan.h dehamaatmanaH . \EN{0090400023}krodhena mahataa.a.avishhTo dharmaatmaa vai prataapavaan.h .. \SC.. \EN{0090400031}puraa hi naimishheyaaNaaM satre dvaadasha vaarshhike . \EN{0090400033}vR^itte vishvajito.ante vai paaJNchaalaan.h R^ishhayo.agaman.h .. \SC.. \EN{0090400041}tatreshvaramayaachanta dakshiNaa.arthaM maniishhiNaH . \EN{0090400043}balaanvitaan.h vatsataraan.h nirvyaadhiin.h eka vi.nshatim.h .. \SC.. \EN{0090400051}taan.h abraviid.h bako vR^iddho vibhajadhvaM pashuun.h iti . \EN{0090400053}pashuun.h etaan.h ahaM tyaktvaa bhikshishhye raaja sattamam.h .. \SC.. \EN{0090400061}evaM uktvaa tato raajann.h R^ishhiin.h sarvaan.h prataapavaan.h . \EN{0090400063}jagaama dhR^itaraashhTrasya bhavanaM braahmaNottamaH .. \SC.. \EN{0090400071}sa samiipa gato bhuutvaa dhR^itaraashhTraM janeshvaram.h . \EN{0090400073}ayaachata pashuun.h daalbhyaH sa chainaM rushhito.abraviit.h .. \SC.. \EN{0090400081}yadR^ichchhayaa mR^itaa dR^ishhTvaa gaastadaa nR^ipa sattama . \EN{0090400083}etaan.h pashuun.h naya kshipraM brahma bandho yadi ichchhasi .. \SC.. \EN{0090400091}R^ishhistvatha vachaH shrutvaa chintayaamaasa dharmavit.h . \EN{0090400093}aho bata nR^isha.nsaM vai vaakyaM ukto.asmi sa.nsadi .. \SC.. \EN{0090400101}chintayitvaa muhuurtaM cha roshhaavishhTo dvijottamaH . \EN{0090400103}matiM chakre vinaashaaya dhR^itaraashhTrasya bhuu pateH .. \SC..10 \EN{0090400111}sotkR^itya mR^itaanaaM vai maa.nsaani dvija sattamaH . \hash \EN{0090400113}juhaava dhR^itaraashhTrasya raashhTraM nara pateH puraa .. \SC.. \EN{0090400121}avakiirNe sarasvatyaastiirthe prajvaalya paavakam.h . \hash \EN{0090400123}bako daalbhyo mahaa raaja niyamaM paramaasthitaH . \hash \EN{0090400125}sa taireva juhaavaasya raashhTraM maa.nsairmahaa tapaaH .. \SC.. \EN{0090400131}tasmi.nstu vidhivat.h satre samrpavR^itte sudaaruNe . \EN{0090400133}akshiiyata tato raashhTraM dhR^itaraashhTrasya paarthiva .. \SC.. \EN{0090400141}chhidyamaana yathaa.anantaM vanaM parashunaa vibho . \EN{0090400143}babhuuvaapahataM tachchaapyavakiirNamachetanam.h .. \SC.. \EN{0090400151}dR^iTvaa tad.h avakiirNaM tu raashhTraM sa manujaadhipaH . \EN{0090400153}babhuuva durmanaa raaja.nshchintayaamaasa cha prabhuH .. \SC.. \EN{0090400161}mokshaarthamakarod.h yatnaM braahmaNaiH sahitaH puraa . \EN{0090400163}athaasau paarthivaH khinnaste cha vipraastadaa nR^ipa .. \SC.. \EN{0090400171}yadaa chaapi na shaknoti raashhTraM mochayituM nR^ipa . \EN{0090400173}atha vaipraashnikaa.ns tatra paprachchha janamejaya .. \SC.. \EN{0090400181}tato vaipraashnikaaH praahuH pashu viprakR^itastvayaa . \EN{0090400183}maa.nsairabhijuhoti iti tava raashhTraM munirbakaH .. \SC.. \EN{0090400191}tena te huuyamaanasya raashhTrasyaasya kshayo mahaan.h . \EN{0090400193}tasyaitat.h tapasaH karma yena te hyanayo mahaan.h . \EN{0090400195}apaaM kuJNje sarasvatyaastaM prasaadaya paarthiva .. \SC.. \EN{0090400201}sarasvatiiM tato gatvaa sa raajaa bakamabraviit.h . \EN{0090400203}nipatya shirasaa bhuumau praaJNjalirbharata R^ishhabha .. \SC..20 \EN{0090400211}prasaadaye tvaa bhagavann.h aparaadhaM kshamasva me . \EN{0090400213}mama diinasya lubdhasya maurkhyeNa hata chetasaH . \EN{0090400215}tvaM gatistvaM cha me naatahH prasaadaM kartumarhasi .. \SC.. \EN{0090400221}taM tathaa vilapantaM tu shokopahata chetasam.h . \EN{0090400223}dR^ishhTvaa tasya kR^ipaa jaGYe raashhTraM tachcha vyamochayat.h .. \SC.. \EN{0090400231}R^ishhiH prasannastasyaabhuut.h samraMbhaM cha vihaaya saH . \EN{0090400233}mokshaarthaM tasya raashhTrasya juhaava punaraahutim.h .. \SC.. \EN{0090400241}mokshayitvaa tato raashhTraM pratigR^ihya pashuun.h bahuun.h . \EN{0090400243}hR^ishhTaatmaa naimishhaaraNyaM jagaama punareva hi .. \SC.. \EN{0090400251}dhR^itaraashhTro.api dharmaatmaa svastha chetaa mahaa manaaH . \EN{0090400253}svameva nagaraM raajaa pratipede mahaa R^iddhimat.h .. \SC.. \EN{0090400261}tatra tiirthe mahaa raaja bR^ihaspatirudaara dhiiH . \EN{0090400263}asuraaNaamabhaavaaya bhaavaaya cha diva okasaam.h .. \SC.. \EN{0090400271}maa.nsairapi juhaaveshhTimakshiiyanta tato.asuraaH . \EN{0090400273}daivatairapi saMbhagnaa jita kaashibhiraahave .. \SC.. \EN{0090400281}tatraapi vidhivad.h dattvaa braahmaNebhyo mahaa yashaaH . \EN{0090400283}vaajinaH kuJNjaraa.nshchaiva rathaa.nshchaashvatarii yutaan.h .. \SC.. \EN{0090400291}ratnaani cha mahaa.arhaaNi dhanaM dhaanyaM cha pushhkalam.h . \EN{0090400293}yayau tiirthaM mahaa baahuryaayaataM pR^ithivii pate .. \SC.. \EN{0090400301}yatra yaGYe yayaatestu mahaa raaja sarasvatii . \EN{0090400303}sarpiH payashcha susraava naahushhasya mahaatmanaH .. \SC..30 \EN{0090400311}tatreshhTvaa purushha vyaaghro yayaatiH pR^ithivii patiH . \EN{0090400313}aakraamad.h uurdhvaM mudito lebhe lokaa.nshcha pushhkalaan.h .. \SC.. \EN{0090400321}yayaateryajamaanasya yatra raajan.h sarasvatii . \EN{0090400323}prasR^itaa pradadau kaamaan.h braahmaNaanaaM mahaatmanaam.h .. \SC.. \EN{0090400331}yatra yatra hi yo vipro yaan.h yaan.h kaamaan.h abhiipsati . \EN{0090400333}tatra tatra sarit.h shreshhThaa sasarja subahuun.h rasaan.h .. \SC.. \EN{0090400341}tatra devaaH sagandharvaaH priitaa yaGYasya saMpadaa . \EN{0090400343}vismitaa maanushhaashchaasan.h dR^ishhTvaa taaM yaGYa saMpadam.h .. \SC.. \EN{0090400351}tatastaala keturmahaa dharma setuH . mahaatmaa kR^itaatmaa mahaa daana nityaH . \EN{0090400353}vasishhThaapavaahaM mahaa bhiima vegam.h . dhR^itaatmaa jitaatmaa samabhyaajagaama .. \SC.. (iti)\medskip\hrule\medskip %35 \EN{0090410011}vasishhThasyaapavaaho vai bhiima vegaH kathaM nu saH . {j} \EN{0090410013}kimarthaM cha sarit.h shreshhThaa taM R^ishhiM pratyavaahayat.h .. \SC.. \EN{0090410021}kena chaasyaabhavad.h vairaM kaaraNaM kiM cha tat.h prabho . \EN{0090410023}sha.nsa pR^ishhTo mahaa praaGYa na hi tR^ipyaami kathyataam.h .. \SC.. \EN{0090410031}vishvaamitrasya chaiva R^ishhervasishhThasya cha bhaarata . {vai} \EN{0090410033}bhR^ishaM vairamabhuud.h raaja.nstapaH spardhaa kR^itaM mahat.h .. \SC.. \EN{0090410041}aashramo vai vasishhThasya sthaaNu tiirthe abhavan.h mahaan.h . \EN{0090410043}puurvataH pashchimashchaasiid.h vishvaamitrasya dhiimataH .. \SC.. \EN{0090410051}yatra sthaaNurmahaa raaja taptavaan.h sumahat.h tapaH . \EN{0090410053}yatraasya karma tad.h ghoraM pravadanti maniishhiNaH .. \SC.. \EN{0090410061}yatreshhTvaa bhagavaan.h sthaaNuH puujayitvaa sarasvatiim.h . \EN{0090410063}sthaapayaamaasa tat.h tiirthaM sthaaNu tiirthamiti prabho .. \SC.. \EN{0090410071}tatra sarve suraaH skandamabhyashhiJNchan.h naraadhipa . \EN{0090410073}senaapatyena mahataa suraari vinibarhaNam.h .. \SC.. \EN{0090410081}tasmin.h sarasvatii tiirthe vishvaamitro mahaa muniH . \EN{0090410083}vasishhThaM chaalayaamaasa tapasogreNa tat.h shR^iNu .. \SC.. \EN{0090410091}vishvaamitra vasishhThau taavahanyahani bhaarata . \EN{0090410093}spardhaaM tapaH kR^itaaM tiivraaM chakratustau tapo dhanau .. \SC.. \EN{0090410101}tatraapyadhika sa.ntaapo vishvaamitro mahaa muniH . \EN{0090410103}dR^ishhTvaa tejo vasishhThasya chintaamabhijagaama ha . \EN{0090410105}tasya buddhiriyaM hyaasiid.h dharma nityasya bhaarata .. \SC..10 \EN{0090410111}iyaM sarasvatii tuurNaM mat.h samiipaM tapo dhanam.h . \EN{0090410113}aanayishhyati vegena vasishhThaM japataaM varam.h . \EN{0090410115}ihaagataM dvija shreshhThaM hanishhyaami na sa.nshayaH .. \SC.. \EN{0090410121}evaM nishchitya bhagavaan.h vishvaamitro mahaa muniH . \EN{0090410123}sasmaara saritaaM shreshhThaaM krodha samrakta lochanaH .. \SC.. \EN{0090410131}saa dhyaataa muninaa tena vyaakulatvaM jagaama ha . \EN{0090410133}jaGYe chainaM mahaa viiryaM mahaa kopaM cha bhaaminii .. \SC.. \EN{0090410141}tatainaM vepamaanaa vivarNaa praaJNjalistadaa . \hash \EN{0090410143}upatasthe muni varaM vishvaamitraM sarasvatii .. \SC.. \EN{0090410151}hata viiraa yathaa naarii saa.abhavad.h duHkhitaa bhR^isham.h . \EN{0090410153}bruuhi kiM karavaaNi iti provaacha muni sattamam.h .. \SC.. \EN{0090410161}taaM uvaacha muniH kruddho vasishhThaM shiighramaanaya . \EN{0090410163}yaavad.h enaM nihanmyadya tat.h shrutvaa vyathitaa nadii .. \SC.. \EN{0090410171}saaJNjaliM tu tathaa kR^itvaa puNDariika nibhekshaNaa . \EN{0090410173}vivyathe suviruuDheva lataa vaayu samiiritaa .. \SC.. \EN{0090410181}tathaa gataaM tu taaM dR^ishhTvaa vepamaanaaM kR^itaaJNjalim.h . \hash \EN{0090410183}vishvaamitro.abraviit.h krodho vasishhThaM shiighramaanaya .. \SC.. \EN{0090410191}tato bhiitaa sarit.h shreshhThaa chintayaamaasa bhaarata . \EN{0090410193}ubhayoH shaapayorbhiitaa kathametad.h bhavishhyati .. \SC.. \EN{0090410201}saa.abhigamya vasishhThaM tu . imamarthamachodayat.h . \hash \EN{0090410203}yad.h uktaa saritaaM shreshhThaa vishvaamitreNa dhiimataa .. \SC..20 \EN{0090410211}ubhayoH shaapayorbhiitaa vepamaanaa punaH punaH . \EN{0090410213}chintayitvaa mahaa shaapaM R^ishhi vitraasitaa bhR^isham.h .. \SC.. \EN{0090410221}taaM kR^ishaaM cha vivarNaaM cha dR^ishhTvaa chintaa samanvitaam.h . \hash \EN{0090410223}uvaacha raajan.h dharmaatmaa vasishhTho dvipadaaM varaH .. \SC.. \EN{0090410231}traahyaatmaanaM sarit.h shreshhThe vaha maaM shiighra gaaminii . \EN{0090410233}vishvaamitraH shapedd.h hi tvaaM maa kR^ithaastvaM vichaaraNaam.h .. \SC.. \EN{0090410241}tasya tad.h vachanaM shrutvaa kR^ipaa shiilasya saa sarit.h . \EN{0090410243}chintayaamaasa kauravya kiM kR^itaM sukR^itaM bhavet.h .. \SC.. \EN{0090410251}tasyaashchintaa samutpannaa vasishhTho mayyatiiva hi . \EN{0090410253}kR^itavaan.h hi dayaaM nityaM tasya kaaryaM hitaM mayaa .. \SC.. \EN{0090410261}atha kuule svake raajan.h japantaM R^ishhi sattamam.h . \EN{0090410263}juhvaanaM kaushikaM prekshya sarasvatyabhyachintayat.h .. \SC.. \EN{0090410271}idamantaramityeva tataH saa saritaaM varaa . \EN{0090410273}kuulaapahaaramakarot.h svena vegena saa sarit.h .. \SC.. \EN{0090410281}tena kuulaapahaareNa maitraavaruNirauhyata . \EN{0090410283}uhyamaanashcha tushhTaava tadaa raajan.h sarasvatiim.h .. \SC.. \EN{0090410291}pitaamahasya sarasaH pravR^ittaa.asi sarasvati . \EN{0090410293}vyaaptaM chedaM jagat.h sarvaM tavaivaaMbhobhiruttamaiH .. \SC.. \EN{0090410301}tvamevaakaashagaa devi megheshhu utsR^ijase payaH . \EN{0090410303}sarvaashchaapastvameveti tvatto vayamadhiimahe .. \SC..30 \hash \EN{0090410311}pushhTirdyutistathaa kiirtiH siddhirvR^iddhirumaa tathaa . \EN{0090410313}tvameva vaaNii svaahaa tvaM tvayyaayattamidaM jagat.h . \EN{0090410315}tvameva sarva bhuuteshhu vasasi iha chaturvidhaa .. \SC.. \EN{0090410321}evaM sarasvatii raajan.h stuuyamaanaa maharshhiNaa . \EN{0090410323}vegenovaaha taM vipraM vishvaamitraashramaM prati . \EN{0090410325}nyavedayata chaabhiikshNaM vishvaamitraaya taM munim.h .. \SC.. \EN{0090410331}tamaaniitaM sarasvatyaa dR^ishhTvaa kopa samanvitaH . \EN{0090410333}athaanveshhat.h praharaNaM vasishhThaanta karaM tadaa .. \SC.. \EN{0090410341}taM tu kruddhamabhiprekshya brahma hatyaa bhayaan.h nadii . \EN{0090410343}apovaaha vasishhThaM tu praachiiM dishamatandritaa . \EN{0090410345}ubhayoH kurvatii vaakyaM vaJNchayitvaa tu gaadhijam.h .. \SC.. \EN{0090410351}tato.apavaahitaM dR^ishhTvaa vasishhThaM R^ishhi sattamam.h . \EN{0090410353}abraviid.h atha sa.nkruddho vishvaamitro hyamarshhaNaH .. \SC.. \EN{0090410361}yasmaan.h maa tvaM sarit.h shreshhThre vaJNchayitvaa punargataa . \hash \EN{0090410363}shoNitaM vaha kalyaaNi raksho graamaNi sammatam.h .. \SC.. \hash \EN{0090410371}tataH sarasvatii shaptaa vishvaamitreNa dhiimataa . \EN{0090410373}avahat.h shoNitonmishraM toyaM saMvatsaraM tadaa .. \SC.. \EN{0090410381}atha R^ishhayashcha devaashcha gandharvaapsarasastathaa . \EN{0090410383}sarasvatiiM tathaa dR^ishhTvaa babhuuvurbhR^isha duHkhitaaH .. \SC.. \EN{0090410391}evaM vasishhThaapavaaho loke khyaato janaadhipa . \EN{0090410393}aagachchhachcha punarmaargaM svameva saritaaM varaa .. \SC.. (iti)\medskip\hrule\medskip %39 \EN{0090420011}saa shaptaa tena kruddhena vishvaamitreNa dhiimataa . {shh} \EN{0090420013}tasmi.nstiirtha vare shubhre shoNitaM samupaavahat.h .. \SC.. \EN{0090420021}athaajagmustato raajan.h raakshasaastatra bhaarata . \EN{0090420023}tatra te shoNitaM sarve pibantaH sukhamaasate .. \SC.. \EN{0090420031}tR^iptaashcha subhR^ishaM tena sukhitaa vigata jvaraaH . \EN{0090420033}nR^ityantashcha hasantashcha yathaa svarga jitastathaa .. \SC.. \EN{0090420041}kasyachit.h tvatha kaalasya R^ishhayaH satapo dhanaaH . \hash \EN{0090420043}tiirtha yaatraaM samaajagmuH sarasvatyaaM mahii pate .. \SC.. \EN{0090420051}teshhu sarveshhu tiirtheshhu . aaplutya muni pu.ngavaaH . \hash \EN{0090420053}praapya priitiM paraaM chaapi tapo lubdhaa vishaaradaaH . \EN{0090420055}prayayurhi tato raajan.h yena tiirthaM hi tat.h tathaa .. \SC.. \EN{0090420061}athaagamya mahaa bhaagaastat.h tiirthaM daaruNaM tadaa . \EN{0090420063}dR^ishhTvaa toyaM sarasvatyaaH shoNitena pariplutam.h . \EN{0090420065}piiyamaanaM cha rakshobhirbahubhirnR^ipa sattama .. \SC.. \EN{0090420071}taan.h dR^ishhTva raakshasaan.h raajan.h munayaH sa.nshita vrataaH . \EN{0090420073}paaritraaNe sarasvatyaaH paraM yatnaM prachakrire .. \SC.. \EN{0090420081}te tu sarve mahaa bhaagaaH samaagamya mahaa vrataaH . \EN{0090420083}aahuuya saritaaM shreshhThaamidaM vachanamabruvan.h .. \SC.. \EN{0090420091}kaaraNaM bruuhi kalyaaNi kimarthaM te hrado hyayam.h . \EN{0090420093}evamaakulataaM yaataH shrutvaa paasyaamahe vayam.h .. \SC.. \EN{0090420101}tataH saa sarvamaachchashhTa yathaa vR^ittaM pravepatii . \EN{0090420103}duHkhitaamatha taaM dR^ishhTvaa tochurvai tapo dhanaaH .. \SC..10 \hash \EN{0090420111}kaaraNaM shrutamasmaabhiH shaapaashchaiva shruto.anagha . \EN{0090420113}karishhyanti tu yat.h praaptaM sarvaiva tapo dhanaaH .. \SC.. \hash \EN{0090420121}evaM uktvaa sarit.h shreshhThaaM uuchuste atha parasparam.h . \EN{0090420123}vimochayaamahe sarve shaapaad.h etaaM sarasvatiim.h .. \SC.. \EN{0090420131}teshhaaM tu vachanaad.h eva prakR^itisthaa sarasvatii . \EN{0090420133}prasaanna saalilaa jaGYe yathaa puurvaM tathaiva hi . \EN{0090420135}vimuktaa cha sarit.h shreshhThaa vibabhau saa yathaa puraa .. \SC.. \EN{0090420141}dR^ishhTvaa toyaM sarasvatyaa munibhistaistathaa kR^itam.h . \hash \EN{0090420143}kR^itaaJNjaliistato raajan.h raakshasaaH kshudhayaa.arditaaH . \EN{0090420145}uuchustaan.h vai munii sarvaan.h kR^ipaa yuktaan.h punaH punaH .. \SC.. \EN{0090420151}vayaM hi kshudhitaashchaiva dhaarmaadd.h hiinaashcha shaashvataat.h . \EN{0090420153}na cha naH kaama kaaro.ayaM yad.h vayaM paapa kaariNaH .. \SC.. \EN{0090420161}yushhmaakaM chaapramaadena dushhkR^itena cha karmaNaa . \EN{0090420163}paksho.ayaM vardhate asmaakaM yataH sma brahma raakshasaaH .. \SC.. \hash \EN{0090420171}evaM hi vaishya shuudraaNaaM kshatriyaaNaaM tathaiva cha . \EN{0090420173}ye braahmaNaan.h pradvishhaanti te bhavanti iha raakshasaaH .. \SC.. \EN{0090420181}aachaaryaM R^itvijaM chaiva guruM vR^iddha janaM tathaa . \EN{0090420183}praaNino ye avamanyante te bhavanti iha raakshasaaH . \EN{0090420185}yoshhitaaM chaiva paapaanaaM yoni doshheNa vardhate .. \SC.. \EN{0090420191}tat.h kurudhvamihaasmaakaM kaaruNyaM dvija sattamaaH . \hash \EN{0090420193}shaktaa bhavantaH sarveshhaaM lokaanaamapi taaraNe .. \SC.. \EN{0090420201}teshhaaM te munayaH shrutvaa tushhTuvustaaM mahaa nadiim.h . \EN{0090420203}mokshaarthaM rakshasaaM teshhaaM uuchuH prayata maanasaaH .. \SC..20 \EN{0090420211}kshuta kiiTaavapannaM cha yachchochchhishhTaashitaM bhavet.h . \EN{0090420213}keshaavapannamaadhuutamaarugNamapi yad.h bhavet.h . \EN{0090420215}shvabhiH sa.nspR^ishhTamannaM cha bhaago.asau rakshasaamiha .. \SC.. \EN{0090420221}tasmaat.h GYaatvaa sadaa vidvaan.h etaanyannaani varjayet.h . \EN{0090420223}raakshasaan.h namasuaa bhu.nkte yo bhu.nkte hyannamiidR^isham.h .. \SC.. \EN{0090420231}shodhayitvaa tatastiirthaM R^ishhayaste tapo dhanaaH . \EN{0090420233}mokshaarthaM raakshasaanaaM cha nadiiM taaM pratyachodayan.h .. \SC.. \EN{0090420241}maharshhiiNaaM mataM GYaatvaa tataH saa saritaaM varaa . \EN{0090420243}aruNaamaanayaamaasa svaaM tanuM purushha R^ishhabha .. \SC.. \EN{0090420251}tasyaaM te raakshasaaH snaatvaa tanuustyaktvaa divaM gataaH . \EN{0090420253}aruNaayaaM mahaa raaja brahma hatyaa.apahaa hi saa .. \SC.. \EN{0090420261}etamarthamabhiGYaaya deva raajaH shata kratuH . \EN{0090420263}tasmi.nstiirtha vare snaatvaa vimuktaH ppaapmanaa kila .. \SC.. \EN{0090420271}kimarthaM bhagavaan.h shakro brahma hatyaamavaaptavaan.h . {j} \EN{0090420273}kathamasmi.nshcha tiirthe vai . aaplutyaakalmasho.abhavat.h .. \SC.. \hash \EN{0090420281}shR^iNushhvaitad.h upaakhyaanaM yathaa vR^ittaM janeshvara . {vai} \EN{0090420283}yathaa bibheda samayaM namuchervaasavaH puraa .. \SC.. \EN{0090420291}namuchirvaasavaad.h bhiitaH suurya rashmiM samaavishat.h . \EN{0090420293}tenendraH sakhyamakarot.h samayaM chedamabraviit.h .. \SC.. \EN{0090420301}naardreNa tvaa na shushhkeNa na raatrau naapi vaa.ahani . \EN{0090420303}vadhishhyaamyasura shreshhTha sakhe satyena te shape .. \SC..30 \hash \EN{0090420311}evaM sa kR^itvaa samayaM sR^ishhTvaa niihaaramiishvaraH . \EN{0090420313}chichchhedaasya shiro raajann.h apaaM phenena vaasavaH .. \SC.. \hash \EN{0090420321}tat.h shiro namucheshchhinnaM pR^ishhThataH shakramanvayaat.h . \EN{0090420323}he mitrahan.h paapaiti bruvaaNaM shakramantikaat.h .. \SC.. \hash \EN{0090420331}evaM sa shirasaa tena chodyamaanaH punaH punaH . \EN{0090420333}pitaamahaaya sa.ntaptaivamarthaM nyavedayat.h .. \SC.. \hash \EN{0090420341}tamabraviil loka gururaruNaayaaM yathaa vidhi . \EN{0090420343}ishhTopaspR^isha devendra brahma hatyaa.apahaa hi saa .. \SC.. \EN{0090420351}ityuktaH saa sarasvatyaaH kuJNje vai janamejaya . \EN{0090420353}ishhTvaa yathaavad.h balabhiraruNaayaaM upaasspR^ishat.h .. \SC.. \EN{0090420361}sa muktaH paapmanaa tena brahma hatyaa kR^itena ha . \EN{0090420363}jagaama sa.nhR^ishhTa manaastridivaM tridasheshvaraH .. \SC.. \EN{0090420371}shirastachchaapi namuchestatraivaaplutya bhaarata . \EN{0090420373}lokaan.h kaama dughaan.h praaptamakshayaan.h raaja sattama .. \SC.. \EN{0090420381}tatraapyupaspR^ishya balo mahaatmaa . dattvaa cha daanaani pR^ithag.h vidhaani . \EN{0090420383}avaapya dharmaM paramaarya karmaa . jagaama somasya mahat.h sa tiirtham.h .. \SC.. \EN{0090420391}yatraajayad.h raaja suuyena somaH . saakshaat.h puraa vidhivat.h paarthivendra . \EN{0090420393}atrirdhiimaan.h vipramukhyo babhuuva . hotaa yasmin.h kratu mukhye mahaatmaa .. \SC.. \EN{0090420401}yasyaante abhuut.h sumahaan.h daanavaanaam.h . daiteyaanaaM raakshasaanaaM cha devaiH . \EN{0090420403}sa sa.ngraamastaarakaakhyaH sutiivro . yatra skandastaarakaakhyaM jaghaana .. \SC..40 \EN{0090420411}senaapatyaM labdhavaan.h devataanaam.h . mahaa seno yatra daityaanta kartaa . \EN{0090420413}saakshaachchaatra nyavasat.h kaarttikeyaH . sadaa kumaaro yatra sa plaksha raajaH .. \SC.. (iti)\medskip\hrule\medskip %41 \EN{0090430011}sarasvatyaaH prabhaavo.ayaM uktaste dvija saattama . {j} \EN{0090430013}kumaarasyaabhishhekaM tu brahman.h vyaakhyaatumarhasi .. \SC.. \EN{0090430021}yasmin.h kaale cha deshe cha yathaa cha vadataaM vara . \EN{0090430023}yaishchaabhishhikto bhagavaan.h vidhinaa yena cha prabhuH .. \SC.. \EN{0090430031}skando yathaa cha daityaanaamakarot.h kadanaM mahat.h . \EN{0090430033}tathaa me sarvamaachakshva paraM kautuuhalaM hi me .. \SC.. \EN{0090430041}kuru va.nshasya sadR^ishamidaM kautuuhalaM tava . {vai} \EN{0090430043}harshhaaM utpaadayatyetad.h vacho me janamejaya .. \SC.. \EN{0090430051}hanta te kathayishhyaami shR^iNvaanasya janaadhipa . \EN{0090430053}abhishhekaM kumaarasya prabhaavaM cha mahaatmanaH .. \SC.. \EN{0090430061}tejo maaheshvaraM skannamagnau prapatitaM puraa . \EN{0090430063}tat.h sarva bhaksho bhagavaan.h naashakad.h dagdhumakshayam.h .. \SC.. \EN{0090430071}tenaasiidati tejasvii diiptimaan.h havya haavanaH . \EN{0090430073}na chaiva dhaarayaaM aasa garbhaM tejomayaM tadaa .. \SC.. \EN{0090430081}saa ga.ngaamabhisaa.ngamya niyogaad.h brahmaNaH prabhuH . \EN{0090430083}garbhamaahitavaan.h divyaM bhaaskaropama tejasam.h .. \SC.. \EN{0090430091}atha ga.ngaa.api taM garbhamasahantii vidhaaraNe . \EN{0090430093}utsasarja girau ramye himavatyamaraarchite .. \SC.. \EN{0090430101}sa tatra vavR^idhe lokaan.h aavR^itya jvalanaatmajaH . \EN{0090430103}dadR^ishurjvalanaakaaraM taM garbhamatha kR^ittikaaH .. \SC..10 \EN{0090430111}shara staMbe mahaatmaanamanalaatmajamiishvaram.h . \EN{0090430113}mamaayamiti taaH sarvaaH putraarthinyo.abhichakramuH .. \SC.. \EN{0090430121}taasaaM viditvaa bhaavaM taM maatR^INaaM bhagavaan.h prabhuH . \EN{0090430123}prasnutaanaaM payaH shhaDbhirvadanairapibat.h tadaa .. \SC.. \EN{0090430131}taM prabhaavaM samaalakshya tasya baalasya kR^ittikaaH . \EN{0090430133}paramivsmayamaapannaa devyo divya vapurdharaaH .. \SC.. \EN{0090430141}yatrotsR^ishhTaH sa bhagavaan.h ga.ngayaa giri muurdhani . \EN{0090430143}sa shailaH kaaJNchanaH sarvaH saMbabhau kuru sattama .. \SC.. \EN{0090430151}vardhataa chaiva garbheNa pR^ithivii tena raJNjitaa . \EN{0090430153}atashcha sarve saMvR^ittaa girayaH kaaJNchanaakaraaH .. \SC.. \EN{0090430161}kumaarashcha mahaa viiryaH kaarttikeyaiti smR^itaH . \hash \EN{0090430163}gaa.ngeyaH puurvamabhavan.h mahaa yoga balaanvitaH .. \SC.. \EN{0090430171}sa devastapasaa chaiva viiryeNa cha samanvitaH . \EN{0090430173}vavR^idhe atiiva raajendra chandravat.h priya darshanaH .. \SC.. \EN{0090430181}sa tasmin.h kaaJNchchane divye shara staMbe shriyaa vR^itaH . \EN{0090430183}stuuyamaanastadaa shete gandharvairmunibhistathaa .. \SC.. \EN{0090430191}tathainamanvanR^ityanta deva kanyaaH sahasrashaH . \EN{0090430193}divya vaaditra nR^ittaGYaaH stuvantyashchaaru darshanaaH .. \SC.. \EN{0090430201}anvaaste cha nadii devaM ga.ngaa vai saritaaM varaa . \EN{0090430203}dadhaara pR^ithivii chainaM bibhratii ruupaM uttamam.h .. \SC..20 \EN{0090430211}jaata karmaadikaastasya kriyaashchakre bR^ihaspatiH . \EN{0090430213}vedashchainaM chaturmuurtirupatasthe kR^itaaJNjaliH .. \SC.. \EN{0090430221}dhanurvedashchatushhpaadaH shastra graamaH sasa.ngrahaH . \EN{0090430223}tathainaM samupaatishhThaat.h saakshaad.h vaaNii cha kevalaa .. \SC.. \EN{0090430231}sa dadarsha mahaa viiryaM deva devaM umaapatim.h . \EN{0090430233}shaila putryaa sahaasiinaM bhuuta sa.ngha shatairvR^itam.h .. \SC.. \EN{0090430241}nikaayaa bhuuta sa.nghaanaaM parammaadbhuta darshanaaH . \EN{0090430243}vikR^itaa vikR^itaakaaraa vikR^itaabharaNa dhvajaaH .. \SC.. \EN{0090430251}vyaaghra si.nha R^iksha vadanaa biDaala makaraananaaH . \EN{0090430253}vR^ishha da.nsha mukhaashchaanye gajoshhTra vadanaastathaa .. \SC.. \EN{0090430261}uluuka vadanaaH kechid.h gR^idhra gomaayu darshanaaH . \EN{0090430263}krauJNcha paaraavata nibhairvadanai raa.nkavairapi .. \SC.. \hash \EN{0090430271}shvaavit shakyaka godhaanaaM kharaiDaka gavaaM tathaa . \EN{0090430273}saadR^ishaani vapuu.nshhyanye tatra tatra vyadhaarayan.h .. \SC.. \EN{0090430281}kechit.h shailaaMbuda prakhyaashchakraalaata gadaa.a.ayudhaaH . \EN{0090430283}kechchid.h aJNjana puJNjaabhaaH kechit.h shvetaachala prabhaaH .. \SC.. \EN{0090430291}sapta maatR^i gaNaashchaiva samaajagmurvishaaM pate . \EN{0090430293}saadhyaa vishve atha maruto vasavaH pitarastathaa .. \SC.. \hash \EN{0090430301}rudraadityaastathaa siddhaa bhujagaaM daanavaaH khagaaH . \EN{0090430303}brahmaa svayaMbhuurbhagavaan.h saputraH saha vishhNunaa .. \SC..30 \EN{0090430311}shakrastathaa.abhyayaad.h drashhTuM kumaara varamachyutam.h . \EN{0090430313}naarada pramukhaashchaapi deva gandharva sattamaaH .. \SC.. \EN{0090430321}deva R^ishhayashcha siddhaashcha bR^ihaspati purogamaaH . \hash \EN{0090430323}R^ibbhavo naama varadaa devaanaamapi devataaH . \EN{0090430325}te api tatra samaajagmuryaamaa dhaamaashcha sarvashaH .. \SC.. \EN{0090430331}sa tu baalo.api bhagavaan.h mahaa yoga balaanvitaH . \EN{0090430333}abhyaajagaama deveshaM shuula hastaM pinaakinam.h .. \SC.. \EN{0090430341}tamaarajantamaalakshya shivasyaasiin.h mano gatam.h . \EN{0090430343}yugapat.h shaila putryaashcha ga.ngaayaaH paavakasya cha .. \SC.. \EN{0090430351}kiM nu puurvamayaM baalo gauravaad.h abhyupaishhyati . \EN{0090430353}api maamiti sarveshhaaM teshhaamaasiin.h mano gatam.h .. \SC.. \EN{0090430361}teshhaametamabhipraayaM chaturNaaM upalakshya saH . \EN{0090430363}yugapad.h yogamaasthaaya sasaarja vividhaastanuuH .. \SC.. \EN{0090430371}tato.abhavat.h chaturmuurtiH kshaNena bhagavaan.h prabhuH . \EN{0090430373}skandaH shaakho vishaakhashcha naigameshhashcha pR^ishhThataH .. \SC.. \EN{0090430381}evaM sa kR^itvaa hyaatmaanaM chaturdhaa bhagavaan.h prabhuH . \EN{0090430383}yato rudrastataH skando jagaamaadbhuta darshanaH .. \SC.. \EN{0090430391}vishaakhastu yayau yena devii giri varaatmajaa . \EN{0090430393}shaakho yayau cha bhagavaan.h vaayu muurtirvibhaavasum.h . \EN{0090430395}naigameshho.agamad.h ga.ngaaM kumaaraH paavaka prabhaH .. \SC.. \EN{0090430401}sarve bhaasvara dehaaste chatvaaraH sama ruupiNaH . \EN{0090430403}taan.h samabhyayuravyagraastad.h adbhutamivaabhavat.h .. \SC..40 \EN{0090430411}haahaa kaaro mahaan.h aasiid.h deva daanava rakshasaam.h . \EN{0090430413}tad.h dR^ishhTvaa mahad.h aashcharyamadbhutaM loma harshhaNam.h .. \SC.. \EN{0090430421}tato rudrashcha devii cha paavakashcha pitaamaham.h . \EN{0090430423}ga.ngayaa sahitaaH sarve praNipeturjagat.h patim.h .. \SC.. \EN{0090430431}praNipatya tataste tu vidhivad.h raaja pu.ngava . \EN{0090430433}idaM uuchurvacho raajan.h kaarttikeya priyepsayaa .. \SC.. \hash \EN{0090430441}asya baalasya bhagavann.h aadhipatyaM yathepsitam.h . \hash \EN{0090430443}asmin.h priyaarthaM devesha saadR^ishaM daatumarhasi .. \SC.. \EN{0090430451}tataH sa bhagavaan.h dhiimaan.h sarva loka pitaamahaH . \EN{0090430453}manasaa chintayaamaasa kimayaM labhataamiti .. \SC.. \EN{0090430461}aishvaryaaNi hi sarvaaNi deva gandharva rakshasaam.h . \EN{0090430463}bhuuta yaksha viha.ngaanaaM pannagaanaaM cha sarvashaH .. \SC.. \EN{0090430471}puurvamevaadideshaasau nikaayeshhu mahaatmanaam.h . \hash \EN{0090430473}samarthaM cha tamaishvarye mahaa matiramanyata .. \SC.. \EN{0090430481}tato muhuurtaM sa dhyaatvaa devaanaaM shreyasi sthitaH . \EN{0090430483}senaapatyaM dadau tasmai sarva bhuuteshhu bhaarata .. \SC.. \EN{0090430491}sarva deva nikaayaanaaM ye raajaanaH parishrutaaH . \EN{0090430493}taan.h sarvaan.h vyaadideshaasmai sarva bhuuta pitaamahaH .. \SC.. \EN{0090430501}tataH kumaaramaadaaya devaa brahma purogamaaH . \EN{0090430503}abhishhekaarthamaajagmuH shailendraM sahitaastataH .. \SC..50 \EN{0090430511}puNyaaM haimavatiiM deviiM sarit.h shreshhThaaM sarasvatiim.h . \EN{0090430513}samanta paJNchake yaa vai trishhu lokeshhu vishrutaa .. \SC.. \EN{0090430521}tatra tiire sarasvatyaaH puNye sarva guNaanvite . \EN{0090430523}nishhedurdeva gandharvaaH sarve saMpuurNa maanasaaH .. \SC.. (iti)\medskip\hrule\medskip %52 \EN{0090440011}tato.abhishhekaa saMbhaaraan.h sarvaan.h saMbhR^itya shaastrataH . {vai} \EN{0090440013}bR^ihaspatiH samiddhe agnau juhaavaajyaM yathaa vidhi .. \SC.. \EN{0090440021}tato himavataa datte maNi pravara shobhite . \EN{0090440023}diivya ratnaachite divye nishhaNNaH paramaasane .. \SC.. \EN{0090440031}sarva ma.ngala saMbhaarairvidhi mantra puraskR^itam.h . \EN{0090440033}aabhishhechanikaM dravyaM gR^ihiitvaa devataa gaNaaH .. \SC.. \hash \EN{0090440041}indraa vishhNuu mahaa viiryau suuryaa chandramaso tathaa . \EN{0090440043}dhaataa chaiva vidhaataa cha tathaa chaivaanilaanalau .. \SC.. \EN{0090440051}puushhNaa bhagenaaryamNaa chaa.nshena cha vivasvataa . \hash \EN{0090440053}rudrashcha sahito dhiimaan.h mitreNa varuNena cha .. \SC.. \EN{0090440061}rudrairvasubhiraadityairashvibhyaaM cha vR^itaH prabhuH . \EN{0090440063}vishve devairmarudbhishcha saadhyaishcha pitR^ibhiH saha .. \SC.. \EN{0090440071}gandharvairapsarobhishcha yaksha raakshasa pannagaiH . \EN{0090440073}deva R^ishhibhirasa.nkhyeyaistathaa brahma R^ishhibhirvaraiH .. \SC.. \EN{0090440081}vaikhaanasairvaalakhilyairvaayvaahaarairmariichipaiH . \EN{0090440083}bhR^igubhishchaa.ngirobhishcha yatibhishcha mahaatmabhiH . \EN{0090440085}sarvairvidyaa dharaiH puNyairyoga siddhaistathaa vR^itaH .. \SC.. \EN{0090440091}pitaamahaH pulastyashcha pulahashcha mahaa tapaaH . \EN{0090440093}a.ngiraaH kashyapo.atrishcha mariichirbhR^igureva cha .. \SC.. \EN{0090440101}R^iturharaH prachetaashcha manurdakshastathaiva cha . \EN{0090440103}R^itavashcha grahaashchaiva jyotii.nshhi cha vishaaM pate .. \SC..10 \EN{0090440111}muurtimatyashcha sarito vedaashchaiva sanaatanaaH . \EN{0090440113}samudraashcha hradaashchaiva tiirthaani vividhaani cha . \EN{0090440115}pR^ithivii dyaurdishashchaiva paadapaashcha janaadhipa .. \SC.. \EN{0090440121}aditirdeva maataa cha hriiH shriiH svaahaa sarasvatii . \EN{0090440123}umaa shachii siniivaalii tathaa chaanumatiH kuhuuH . \EN{0090440125}raakaa cha dhishhaNaa chaiva patnyashchaanyaa diva okasaam.h .. \SC.. \EN{0090440131}himavaa.nshchaiva vindhyashcha merushchaaneka shR^i.ngavaan.h . \EN{0090440133}airaavataH saanucharaH kalaaH kaashhTaastathaiva cha . \EN{0090440135}maasaardha maasaaR^itavastathaa raatryahanii nR^ipa .. \SC.. \hash \EN{0090440141}uchchaiH shravaa haya shreshhTho naaga raajashcha vaamanaH . \EN{0090440143}aruNo garuDashchaiva vR^ikshaashcha oshhadhibhiH saha .. \SC.. \EN{0090440151}dharmashcha bhagavaan.h devaH samaajagmurhi sa.ngataaH . \EN{0090440153}kaalo yamashcha mR^ityushcha yamasyaanucharaashcha ye .. \SC.. \EN{0090440161}bahulatvaachcha noktaa ye vividhaa devataa gaNaaH . \EN{0090440163}te kumaaraabhishhekaarthaM samaajagmustatastataH .. \SC.. \EN{0090440171}jagR^ihuste tadaa raajan.h sarvaiva diva okasaH . \hash \EN{0090440173}aabhishhechanikaM bhaaNDaM ma.ngalaani cha sarvashaH .. \SC.. \EN{0090440181}divya saMbhaara samyuktaiH kalashaiH kaaJNchanairnR^ipa . \EN{0090440183}sarasvatiibhiH puNyaabhirdivya toyabhireva tu .. \SC.. \EN{0090440191}abhyashhiJNchchaan.h kumaaraM vai saMprahR^ishhTaa diva okasaH . \EN{0090440193}senaapatiM mahaatmaanamasuraaNaaM bhayaavaham.h .. \SC.. \EN{0090440201}puraa yathaa mahaa raaja varuNaM vai jaleshvaram.h . \EN{0090440203}tathaa.abhyashhiJNchad.h bhagavaan.h brahmaa loka pitaamahaH . \EN{0090440205}kashyapashcha mahaa tejaa ye chaanye naanukiirtitaaH .. \SC..20 \EN{0090440211}tasmai brahmaa dadau priito balino vaata ra.nhasaH . \EN{0090440213}kaama viirya dharaan.h siddhaan.h mahaa paarishhadaan.h prabhuH .. \SC.. \EN{0090440221}nandishheNaM lohitaakshaM ghaNDaa karNaM cha sammatam.h . \EN{0090440223}chaturthamasyaanucharaM khyaataM kumuda maalinam.h .. \SC.. \EN{0090440231}tataH sthaaNuM mahaa vegaM mahaa paarishhaDaM kratum.h . \hash \EN{0090440233}maayaa shata dharaM kaamaM kaama viirya balaanvitam.h . \EN{0090440235}dadau skandaaya raajendra suraari vinibarhaNam.h .. \SC.. \EN{0090440241}sa hi devaasure yuddhe daityaanaaM bhiima karmaNaam.h . \hash \EN{0090440243}jaghaana dorbhyaaM sa.nkruddhaH prayutaani chaturdasha .. \SC.. \hash \EN{0090440251}tathaa deva dadustasmai senaaM nairR^ita saa.nkulaam.h . \EN{0090440253}deva shatru kshaya kariimajayyaaM vishva ruupiNiim.h .. \SC.. \EN{0090440261}jaya shabdaM tatashchakrurdevaaH sarve savaasavaaH . \EN{0090440263}gandharva yakshaa rakshaa.nsi munayaH pitarastathaa .. \SC.. \EN{0090440271}yamaH praadaad.h anucharau yama kaalopamaavubhau . \EN{0090440273}unmaathaM cha pramaathaM cha mahaa viiryau mahaa dyutii .. \SC.. \EN{0090440281}subhraajo bhaaskarashchaiva yau tau suuryaanuyaayinau . \EN{0090440283}tau suuryaH kaarttikeyaaya dadau priitaH prataapavaan.h .. \SC.. \EN{0090440291}kailaasa shR^i.nga sa.nkaashau shveta maalyaanulepanau . \EN{0090440293}somo.apyanucharau praadaan.h maNiM sumaNimeva cha .. \SC.. \EN{0090440301}jvaalaa jihvaM tathaa jyotiraatmajaaya hutaashanaH . \EN{0090440303}dadaavanucharau shuurau para sainya pramaathinau .. \SC..30 \EN{0090440311}parighaM cha vaTaM chaiva bhiimaM cha sumahaa balam.h . \EN{0090440313}dahatiM dahanaM chaiva prachaNDau viirya sammatau . \EN{0090440315}a.nsho.apyanucharaan.h paJNcha dadau skandaaya dhiimate .. \SC.. \hash \EN{0090440321}utkroshaM pa.nkajaM chaiva vajra daNDa dharaavubhau . \EN{0090440323}dadaavanala putraaya vaasavaH para viirahaa . \hash \EN{0090440325}tau hi shatruun.h mahendrasya jaghnatuH samare bahuun.h .. \SC.. \EN{0090440331}chakraM vikramakaM chaiva sa.nkramaM cha mahaa balam.h . \EN{0090440333}skandaaya triin.h anucharaan.h dadau vishhNurmahaa yashaaH .. \SC.. \hash \EN{0090440341}vardhanaM nandanaM chaiva sarva vidyaa vishaaradau . \EN{0090440343}skandaaya dadatuH priitaavashvinau bharata R^ishhabha .. \SC.. \EN{0090440351}kundanaM kusumaM chaiva kumudaM cha mahaa yashaaH . \EN{0090440353}DaMbaraaDaMbarau chaiva dadau dhaataa mahaatmane .. \SC.. \EN{0090440361}vakraanuvakrau balinau meshha vaktrau balotkaTau . \EN{0090440363}dadau tvashhTaa mahaa maayau skandaayaanucharau varau .. \SC.. \EN{0090440371}suvrataM satya sa.ndhaM cha dadau mitro mahaatmane . \EN{0090440373}kumaaraaya mahaatmaanau tapo vidyaa dharau prabhuH .. \SC..37 \EN{0090440381}sudarshaniiyau varadau trishhu lokeshhu vishrutau . \EN{0090440383}suprabhaM cha mahaatmaanaM shubha karmaaNameva cha . \EN{0090440385}kaarttikeyaaya saMpraadaad.h vidhaataa loka vishrutau .. \SC.. \EN{0090440391}paalitakaM kaalikaM cha mahaa maayaavinaavubhau . \EN{0090440393}puushhaa cha paarshhadau praadaat.h kaarttikeyaaya bhaarata .. \SC.. \EN{0090440401}balaM chaatibalaM chaiva mahaa vaktrau mahaa balau . \EN{0090440403}pradadau kaarttikeyaaya vaayurbharata sattama .. \SC..40 \EN{0090440411}ghasaM chaatighasaM chaiva timi vaktrau mahaa balau . \EN{0090440413}pradadau kaarttikeyaaya varuNaH satya sa.ngaraH .. \SC.. \EN{0090440421}suvarchchasaM mahaatmaanaM tathaivaapyativarchasaam.h . \EN{0090440423}himavaan.h pradadau raajan.h hutaashana sutaaya vai .. \SC.. \EN{0090440431}kaaJNchanaM cha mahaatmaanaM megha maalinameva cha . \EN{0090440433}dadaavaanucharau meruragni putraaya bhaarata .. \SC.. \EN{0090440441}sthiraM chaatisthiraM chaiva merurevaaparau dadau . \EN{0090440443}mahaatmane agni putraaya mahaa bala paraakramau .. \SC.. \EN{0090440451}uchchhritaM chaatishR^i.ngaM cha mahaa paashhaaNa yodhanau . \EN{0090440453}pradadaavagni putraaya vindhyaH paarishhadaavubhau .. \SC.. \EN{0090440461}sa.ngrahaM vigrahaM chaiva samudro.api gadaa dharau . \EN{0090440463}pradadaavagni putraaya mahaa paarishhadaavubhau .. \SC.. \EN{0090440471}unmaadaM pushhpa dantaM cha sha.nku karNaM tathaiva cha . \hash \EN{0090440473}pradadaavagni putraaya paarvatii shubha darshanaa .. \SC.. \EN{0090440481}jayaM mahaa jayaM chaiva naagau jvalana suunave . \EN{0090440483}pradadau purushha vyaaghra vaasukiH pannageshvaraH .. \SC.. \EN{0090440491}evaM saakhyaashcha rudraashcha vasavaH pitarastathaa . \EN{0090440493}saagaraaH saritashchaiva girayashcha mahaa balaaH .. \SC.. \EN{0090440501}daduH senaa gaNaadhyakshaan.h shuula paTTisha dhaariNaH . \EN{0090440503}divya praharaNopetaan.h naanaa veshha vibhuushhitaan.h .. \SC..50 \EN{0090440511}shR^iNu naamaani chaanyeshhaaM ye anye skandasya sainikaaH . \EN{0090440513}vividhaayudha saMpannaashchitraabharaNa varmiNaH .. \SC.. \hash \EN{0090440521}sha.nku karNo nikuMbhashcha padmaH kumudaiva cha . \hash \EN{0090440523}ananto dvaadasha bhujastathaa kR^ishhNopakR^ishhNakau .. \SC.. \EN{0090440531}droNa shravaaH kapi skandhaH kaaJNchanaaksho jalaM dhamaH . \EN{0090440533}aksha sa.ntarjano raajan.h kunadiikastamo.abhra kR^it.h .. \SC.. \EN{0090440541}ekaaksho dvaadashaakshashcha tathaivaika jaTaH prabhuH . \EN{0090440543}sahasra baahurvikaTo vyaaghraakshaH kshiti kaMpanaH .. \SC.. \EN{0090440551}puNya naamaa sunaamaa cha suvaktraH priya darshanaH . \EN{0090440553}parishrutaH koka nadaH priya maalyaanulepanaH .. \SC.. \EN{0090440561}ajodaro gaja shiraaH skandhaakshaH shata lochanaH . \EN{0090440563}jvaalaa jihvaH karaalashcha sita kesho jaTii hariH .. \SC.. \EN{0090440571}chaturda.nshhTro.ashhTa jihvashcha megha naadaH pR^ithu shravaaH . \EN{0090440573}vidyud.h aksho dhanurvaktro jaTharo maarutaashanaH .. \SC.. \EN{0090440581}udaraaksho jhashhaakshashcha vajra naabho vasu prabhaH . \EN{0090440583}samudra vego raajendra shaila kaMpii tathaiva cha .. \SC.. \EN{0090440591}putra meshhaH pravaahashcha tathaa nandopanandakau . \EN{0090440593}dhuumraH shvetaH kali.ngashcha siddhaartho varadastathaa .. \SC.. \EN{0090440601}priyakashchaiva nandashcha go nandashcha prataapavaan.h . \EN{0090440603}aanandashcha pramodashcha svastiko dhruvakastathaa .. \SC..60 \EN{0090440611}kshema vaapaH sujaatashcha siddha yaatrashcha bhaarata . \EN{0090440613}go vrajaH kanakaapiiDo mahaa paarishhadeshvaraH .. \SC.. \EN{0090440621}gaayano hasanashchaiva baaNaH khaDgashcha viiryavaan.h . \EN{0090440623}vaitaalii chaatitaalii cha tathaa katika vaatikau .. \SC.. \EN{0090440631}ha.nsajaH pa.nka digdhaa.ngaH samudronmaadanashcha ha . \EN{0090440633}raNotkaTaH prahaasashcha shveta shiirshhashcha nandakaH .. \SC.. \EN{0090440641}kaala kaNThaH prabhaasashcha tathaa kuMbhaaNDako.aparaH . \EN{0090440643}kaalakaakshaH sitashchaiva bhuu talonmathanastathaa .. \SC.. \EN{0090440651}yaGYa vaahaH pravaahashcha deva yaajii cha somapaH . \EN{0090440653}sajaalashcha mahaa tejaaH kratha kraathau cha bhaarata .. \SC.. \EN{0090440661}tuhanashcha tuhaanashcha chitra devashcha viiryavaan.h . \EN{0090440663}madhuraH suprasaadashcha kiriiTii cha mahaa balaH .. \SC.. \EN{0090440671}vasavo madhu varNashcha kalashodaraiva cha . \hash \EN{0090440673}dhamanto manmatha karaH suuchchiii vaktrashcha viiryavaan.h .. \SC.. \EN{0090440681}shveta vaktraH suvaktrashcha chaaru vaktrashcha paaNDuraH . \EN{0090440683}daNDa baahuH subaahushcha rajaH kokilakastathaa .. \SC.. \EN{0090440691}achalaH kanakaakshashcha baalaanaamayikah prabhuH . \EN{0090440693}sa.nchaarakaH koka nado gR^idhra vaktrashcha jaMbukaH .. \SC.. \EN{0090440701}lohaasha vaktro jaTharaH kuMbha vaktrashcha kuNDakaH . \EN{0090440703}madgu griivashcha kR^ishhNaa ojaa ha.nsa vaktrashcha chandra bhaaH .. \SC..70 \EN{0090440711}paaNi kuurmaa cha shaMbuukaH paJNcha vaktrashcha shikshakaH . \EN{0090440713}chaashha vaktrashcha jaMbuukaH shaaka vaktrashcha kuNDakaH .. \SC.. \EN{0090440721}yoga yuktaa mahaatmaanaH satataM braahmaNa priyaaH . \EN{0090440723}paitaamahaa mahaatmaano mahaa paarishhadaashcha ha . \EN{0090440725}yauvanasthaashcha baalaashcha vR^iddhaashcha janamejaya .. \SC.. \EN{0090440731}sahasrashaH paarishhadaaH kumaaraM upatasthire . \EN{0090440733}vaktrairnaanaa vidhairye tu shR^iNu taan.h janamejaya .. \SC.. \EN{0090440741}kuurma kukkuTa vaktraashcha shasholuuka mukhaastathaa . \EN{0090440743}kharoshhTra vadanaashchaiva varaaha vadanaastathaa .. \SC.. \EN{0090440751}manushhya meshha vaktraashcha sR^igaala vadanaastathaa . \EN{0090440753}bhiimaa makaara vaktraashcha shi.nshu maara mukhaastathaa .. \SC.. \EN{0090440761}maarjaara shasha vaktraashcha diirgha vaktraashcha bhaarata . \EN{0090440763}nakuloluuka vatraashcha shva vaaktraashcha tathaa.apare .. \SC.. \EN{0090440771}aakhu babhruka vaktrashcha mayuura vadanaastathaa . \EN{0090440773}matsya meshhaananaashchaanye . ajaavi mahishhaananaaH .. \SC.. \hash \EN{0090440781}R^iksha shaarduula vaktraashcha dviipi si.nhaananaastathaa . \EN{0090440783}bhiimaa gajaananaashchaiva tathaa nakra mukhaaH pare .. \SC.. \EN{0090440791}garuDaananaaH khaDga mukhaa vR^ika kaaka mukhaastathaa . \EN{0090440793}go kharoshhTra mukhaashchaanye vR^ishha da.nsha mukhaastathaa .. \SC.. \EN{0090440801}mahaa jaThara paadaa.ngaastaarakaakshaashcha bhaarata . \EN{0090440803}paaraavata mukhaashchaanye tathaa vR^ishha mukhaaH pare .. \SC..80 \EN{0090440811}kokilaa vadanaashchaanye shyena tittirikaananaaH . \EN{0090440813}kR^ikalaasa mukhaashchaiva virajo.aMbara dhaariNaH .. \SC.. \EN{0090440821}vyaala vaktraaH shuula mukhaashchaNDa vaktraaH shataananaaH . \EN{0090440823}aashii vishhaashchiira dharaa go naasaavaraNaastathaa .. \SC.. \EN{0090440831}sthuulodaraaH kR^ishaa.ngaashcha sthuulaa.ngashcha kR^ishodaraaH . \EN{0090440833}hrasva griivaa mahaa karNaa naanaa vyaala vibhuushhitaaH .. \SC.. \EN{0090440841}gajendra charma vasanaastathaa kR^ishhNaajinaaMbaraaH . \EN{0090440843}skandhe mukhaa mahaa raaja tathaa hyudarato mukhaaH .. \SC.. \EN{0090440851}pR^ishhThe mukhaa hanu mukhaastathaa ja.nghaa mukhaa.api . \hash \EN{0090440853}paarshvaananaashcha bahavo naanaa desha mukhaastathaa .. \SC.. \EN{0090440861}tathaa kiiTa pata.ngaanaaM sadR^ishaasyaa gaNeshvaraaH . \EN{0090440863}naanaa vyaala mukhaashchaanye bahu baahu shiro dharaaH .. \SC.. \EN{0090440871}naanaa vR^iksha bhujaaH kechchit.h kaTi shiirshhaastathaa.apare . \EN{0090440873}bhuja.nga bhoga vadanaa naanaa gulma nivaasinaH .. \SC.. \EN{0090440881}chiira saMvR^ita gaatraashcha tathaa phalaka vaasasaH . \EN{0090440883}naanaa veshha dharaashchaiva charma vaasasaiva cha .. \SC.. \hash \EN{0090440891}ushhNiishhiNo mukuTinaH kaMbu griivaaH suvarchasaH . \EN{0090440893}kiriiTinaH paJNchcha shikhaastathaa kaThina muurdhajaaH .. \SC.. \EN{0090440901}trishiThaa dvishikhaashchaiva tathaa sapta shikhaaH pare . \EN{0090440903}shikhaNDino mukuTino muNDaashcha jaTilaastathaa .. \SC..90 \EN{0090440911}chitra maalya dharaaH kechchit.h kechchid.h romaananaastathaa . \EN{0090440913}divya maalyaaMbara dharaaH satataM priya vigrahaaH .. \SC.. \EN{0090440921}kR^ishhNaa nirmaa.nsa vaktraashcha diirgha pR^ishhTaa niruudaraaH . \EN{0090440923}sthuula pR^ishhThaa hrasva pR^ishhThaaH pralaMbodara mehanaaH .. \SC.. \EN{0090440931}mahaa bhujaa hrasva bhujaa hrasva gaatrashcha vaamanaaH . \EN{0090440933}kubjaashcha diirgha ja.nghaashcha hasti karNa shiro dharaaH .. \SC.. \EN{0090440941}hasti naasaaH kuurma naasaa vR^ika naasaastathaa.apare . \EN{0090440943}diirgha oshhThaa diirgha jihvaashcha vikaraalaa hyadho mukhaaH .. \SC..< oshhThaa> \EN{0090440951}mahaa da.nshhTraa hrasva da.nshhTraashchaturda.nshhTraastathaa.apare . \EN{0090440953}vaaraNendra nibhaashchaanye bhiimaa raajan.h sahasrashaH .. \SC.. \EN{0090440961}suvibhakta shariiraashcha diiptimantaH svala.nkR^itaaH . \EN{0090440963}pi.ngaakshaaH sha.nku karNaashcha vakra naasaashcha bhaarata .. \SC.. \EN{0090440971}pR^ithu da.nshhTraamahaa da.nshhTraaH sthuula oshhThaa hari muurdhajaaH . \EN{0090440973}naanaa paada oshhTha da.nshhTraashcha naahaa hasta shiro dharaaH . \EN{0090440975}naanaa varmabhiraachchhannaa naanaa bhaashhaashcha bhaarata .. \SC.. \EN{0090440981}kushalaa desha bhaashhaasu jalpanto.anyonyamiishvaraaH . \EN{0090440983}hR^ishhTaaH paripatanti sma mahaa paarishhadaastathaa .. \SC.. \EN{0090440991}diirgha griivaa diirgha nakhaa diirgha paada shiro bhujaaH . \EN{0090440993}pi.ngaakshaa niila kaNThaashcha laMba karNaashcha bhaarata .. \SC.. \EN{0090441001}vR^ikodara nibhaashchaiva kechid.h aJNjana sa.nnibhaaH . \EN{0090441003}shvetaa.ngaa lohita griivaaH pi.ngaakshaashcha tathaa.apare . \EN{0090441005}kalmaashhaa bahavo raaja.nshchitra varNaashcha bhaarata .. \SC..100 \EN{0090441011}chaamaraapiiDaka nibhaaH shveta lohita raajayaH . \EN{0090441013}naanaa varNaaH savarNaashcha mayuura sadR^isha prabhaaH .. \SC.. \EN{0090441021}punaH praharaNaanyeshhaaM kiirtyamaanaani me shR^iNu . \EN{0090441023}sheshhaiH kR^itaM paarishhadairaayudhaanaaM parigraham.h .. \SC.. \EN{0090441031}paashodyata karaaH kechid.h vyaaditaasyaaH kharaananaaH . \EN{0090441033}pR^ithvakshaa niila kaNThaashcha tathaa parigha baahavaH .. \SC.. \EN{0090441041}shataghnii chakra hastaashcha tathaa musala paaNayaH . \EN{0090441043}shuulaasi hastaashcha tathaa mahaa kaayaa mahaa balaaH .. \SC.. \EN{0090441051}gadaa bhushuNDi hastaashcha tathaa tomara paaNayaH . \EN{0090441053}asi mudgara hastaashcha daNDa hastaashcha bhaarata .. \SC.. \EN{0090441061}aayudhairvividhairghorairmahaatmaano mahaa javaaH . \EN{0090441063}mahaa balaa mahaa vegaa mahaa paarishhadaastathaa .. \SC.. \EN{0090441071}abhishhekaM kumaarasya dR^ishhTvaa hR^ishhTaa raNa priyaaH . \EN{0090441073}ghaNTaa jaala pinaddhaa.ngaa nanR^ituste mahaa ojasaH .. \SC.. \EN{0090441081}ete chaanye cha bahavo mahaa paarishhadaa nR^ipa . \EN{0090441083}upatasthurmahaatmaanaM kaarttikeyaM yashasvinam.h .. \SC.. \EN{0090441091}divyaashchaapyaantarikshaashcha paarthivaashchaanilopamaaH . \EN{0090441093}vyaadishhTaa daivataiH shuuraaH skandasyaanucharaa.abhavan.h .. \SC.. \EN{0090441101}taadR^ishaanaaM sahasraaNi prayutaanyarbudaani cha . \EN{0090441103}abhishhiktaM mahaatmaanaM parivaaryopatasthire .. \SC.. (iti)\medskip\hrule\medskip %110 \EN{0090450011}shR^iNu maatR^i gaNaan.h raajan.h kumaaraanucharaan.h imaan.h . {vai} \EN{0090450013}kiirtyamaanaan.h mayaa viira sapatna gaNa suudanaan.h .. \SC.. \EN{0090450021}yashasviniinaaM maatR^INaaM shR^iNu naamaani bhaarata . \EN{0090450023}yaabhirvyaaptaastrayo lokaaH kalyaaNiibhishcharaacharaaH .. \SC.. \EN{0090450031}prabhaavatii vishaalaakshii palitaa go nasii tathaa . \EN{0090450033}shriimatii bahulaa chaiva tathaiva bahu putrikaa .. \SC.. \hash \EN{0090450041}apsu jaataa cha go paalii bR^ihad.h aMbaalikaa tathaa . \EN{0090450043}jayaavatii maalatikaa dhruva ratnaa bhayaM karii .. \SC.. \EN{0090450051}vasu daamaa sudaamaa cha vishokaa nandinii tathaa . \EN{0090450053}eka chuuDaa mahaa chuuDaa chakra nemishcha bhaarata .. \SC.. \EN{0090450061}uttejanii jayatsenaa kamalaakshyatha shobhanaa . \EN{0090450063}shatruM jayaa tathaa chaiva krodhanaa shalabhii kharii .. \SC.. \EN{0090450071}maadhavii shubha vaktraa cha tiirtha nemishcha bhaarata . \EN{0090450073}giita priyaa cha kalyaaNii kadrulaa chaamitaashanaa .. \SC.. \EN{0090450081}megha svanaa bhogavatii subhruushcha kanakaavatii . \EN{0090450083}alaataakshii viiryavatii vidyujjihvaa cha bhaarata .. \SC.. \EN{0090450091}padmaavatii sunakshatraa kandaraa bahu yojanaa . \EN{0090450093}sa.ntaanikaa cha kauravya kamalaa cha mahaa balaa .. \SC.. \EN{0090450101}sudaamaa bahu daamaa cha suprabhaa cha yashasvinii . \EN{0090450103}nR^itya priyaa cha raajendra shatoluukhala mekhalaa .. \SC..10 \EN{0090450111}shata ghaNTaa shataanandaa bhaga nandaa cha bhaaginii . \EN{0090450113}vapushhmatii chandra shiitaa bhadra kaalii cha bhaarata .. \SC.. \EN{0090450121}sa.nkaarikaa nishhkuTikaa bhramaa chatvara vaasinii . \EN{0090450123}suma.ngalaa svastimatii vR^iddhi kaamaa jaya priyaa .. \SC.. \EN{0090450131}dhanadaa suprasaadaa cha bhavadaa cha jaleshvarii . \EN{0090450133}eDii bheDii sumeDii cha vetaala jananii tathaa . \EN{0090450135}kaNDuutiH kaalikaa chaiva deva mitraa cha bhaarata .. \SC.. \EN{0090450141}laMbasii ketakii chaiva chitra senaa tahaa balaa . \EN{0090450143}kukkuTikaa sha.nkhanikaa tathaa jarjarikaa nR^ipa .. \SC.. \EN{0090450151}kuNDaarikaa kokalikaa kaNDaraa cha shatodarii . \EN{0090450153}utkraathinii jareNaa cha mahaa vegaa cha ka.nkaNaa .. \SC.. \EN{0090450161}mano javaa kaNTakinii praghasaa puutanaa tathaa . \EN{0090450163}khashayaa churvyuTirvaamaa kroshanaa.atha taDit.h prabhaa .. \SC.. \EN{0090450171}maNDodarii cha tuNDaa cha koTaraa megha vaasinii . \EN{0090450173}subhagaa laMbinii laMbaa vasu chuuDaa vikatthanii .. \SC.. \EN{0090450181}uurdhva veNii dharaa chaiva piNgaakshii loha mekhalaa . \EN{0090450183}pR^ihtu vaktraa madhurikaa madhu kuMbhaa tathaiva cha .. \SC.. \EN{0090450191}pakshaalikaa manthanikaa jaraayurjarjaraananaa . \EN{0090450193}khyaataa dahadahaa chaiva tathaa dhamadhamaa nR^ipa .. \SC.. \EN{0090450201}khaNDakhaNDaa cha raajendra puushhaNaa maNi kuNDalaa . \EN{0090450203}amochaa chaiva kauravya tathaa laMba payo dharaa .. \SC..20 \EN{0090450211}veNu viiNaa dharaa chaiva pi.ngaakshii loha mekhalaa . \EN{0090450213}shasholuuka mukhii kR^ishhNaa khara ja.nghaa mahaa javaa .. \SC.. \EN{0090450221}shishu maara mukhii shvetaa lohitaakshii vibhiishhaNaa . \EN{0090450223}jaTaalikaa kaama charii diirgha jihvaa balotkaTaa .. \SC.. \EN{0090450231}kaaleDikaa vaamanikaa mukuTaa chaiva bhaarata . \EN{0090450233}lohitaakshii mahaa kaayaa hari piNDii cha bhuuumipa .. \SC.. \EN{0090450241}ekaaksharaa sukusumaa kR^ishhNa karNii cha bhaarata . \EN{0090450243}kshura karNii chatushhkarNii karNa praavaraNaa tathaa .. \SC.. \EN{0090450251}chatushhpatha niketaa cha go karNii mahishhaananaa . \EN{0090450253}khara karNii mahaa karNii bherii svana mahaa svanaa .. \SC.. \EN{0090450261}sha.nkha kuMbha svanaa chaiva bha.ngadaa cha mahaa balaa . \EN{0090450263}gaNaa cha sugaNaa chaiva tathaa.abhiity atha kaamadaa .. \SC.. \EN{0090450271}chatushhpatha rataa chaiva bhuuri tiirthaa anya gocharaa . \EN{0090450273}pashudaa vittadaa chaiva sukhadaa cha mahaa yashaaH . \EN{0090450275}payodaa go mahishhadaa suvishhaaNaa cha bhaarata .. \SC.. \EN{0090450281}pratishhThaa supratishhThaa cha rochamaanaa surochanaa . \EN{0090450283}go karNii cha sukarNiicha sasiraa stherikaa tathaa . \EN{0090450285}eka chakraa megha ravaa megha maalaa virochanaa .. \SC.. \EN{0090450291}etaashchaanyaashcha bahavo maataro bharata R^ishhabha . \EN{0090450293}kaarttikeyaanuyaayinyo naanaa ruupaaH sahasrashaH .. \SC.. \EN{0090450301}diirgha nakhyo diirgha dantyo diirgha tuNDyashcha bhaarata . \EN{0090450303}saralaa madhuraashchaiva yauvanasthaaH svala.nkR^itaaH .. \SC..30 \EN{0090450311}maahaatmyena cha samyuktaaH kaama ruupa dharaastathaa . \EN{0090450313}nirmaa.nsa gaatryaH shvetaashcha tathaa kaaJNchana sa.nnibhaaH .. \SC.. \EN{0090450321}kR^ishhNa megha nibhaashchaanyaa dhuumraashcha bharata R^ishhabha . \EN{0090450323}aruNaabhaa mahaa bhaagaa diirgha keshyaH sitaaMbaraaH .. \SC.. \EN{0090450331}uurdhva veNii dharaashchaiva pi.ngaakshyo laMba mekhalaaH . \EN{0090450333}laMbodaryo laMba karNaastathaa laMba paro dharaaH .. \SC.. \EN{0090450341}taamraakshyastaamra varNaashcha haryakshyashcha tathaa.apare . \EN{0090450343}varadaaH kaama chaariNyo nitya pramuditaastathaa .. \SC.. \EN{0090450351}yaamyo raudryastathaa saumyaaH kauberyo.atha mahaa balaaH . \EN{0090450353}vaaruNyo.atha cha maahendryastathaa.a.agneyyaH paraM tapa .. \SC.. \EN{0090450361}vaayavyashchaatha kaumaaryo braahyashcha bharata R^ishhabaH . \EN{0090450363}ruupeNaapsarasaaM tulyaa jave vaayu samaastathaa .. \SC.. \EN{0090450371}para pushhTopamaa vaakye tathaa R^iddhyaa dhanadopamaaH . \EN{0090450373}shakra viiryopamaashchaiva diiptyaa vahni samaastathaa .. \SC.. \EN{0090450381}vR^iksha chatvara vaasinyashchatushhpatha niketanaaH . \hash \EN{0090450383}guhaa shmashaana vaasinyaH shaila prasravaNaalayaaH .. \SC.. \EN{0090450391}naanaa.a.abharaNa dhaariNyo naanaa maalyaaMbaraastathaa . \EN{0090450393}naanaa vichchitra veshhaashcha naanaa bhaashhaastathaiva cha .. \SC.. \EN{0090450401}ete chaanye cha bahavo gaNaaH shatru bhayaM karaaH . \EN{0090450403}anujagmurmahaatmaanaM tridashendrasya sammate .. \SC..40 \EN{0090450411}tataH shaktyastramadadad.h bhagavaan.h paaka shaasanaH . \EN{0090450413}guhaaya raaja shaarduula vinaashaaya sura dvishhaam.h .. \SC.. \EN{0090450421}mahaa svanaaM mahaa ghaNTaaM dyotamaanaaM sita prabhaam.h . \EN{0090450423}taruNaaditya varNaaM cha pataakaaM bharata R^ishhabha .. \SC.. \EN{0090450431}dadau pashu patistasmai sarva bhuuta mahaa chamuum.h . \EN{0090450433}ugraaM naanaa praharaNaaM tapo viirya balaanvitaam.h .. \SC.. \EN{0090450441}vishhNurdadau vaijayantiiM maalaaM bala vivardhiniim.h . \EN{0090450443}umaa dadau chaarajasii vaasasii suurya saprabhe .. \SC.. \EN{0090450451}ga.ngaaM kamaNDaluM divyamamR^itodbhavaM uttamam.h . \EN{0090450453}dadau priityaa kumaaraaya daNDaM chaiva bR^ihaspatiH .. \SC.. \EN{0090450461}garuDo dayitaM putraM mayuuraM chitra barhiNam.h . \hash \EN{0090450463}aruNastaamra chuuDaM cha pradadau charaNaayudham.h .. \SC.. \EN{0090450471}pashaM tu varuNo raajaa bala viirya samanvitam.h . \EN{0090450473}kR^ishhNaajinaM tathaa brahmaa brahmaNyaaya dadau prabhuH . \EN{0090450475}samareshhu jayaM chaiva pradadau loka bhaavanaH .. \SC.. \EN{0090450481}senaapatyamanupraapya skaando deva gaNasya ha . \hash \EN{0090450483}shushubhe jvalito.archishhmaan.h dvitiiyeva paavakaH . \hash \EN{0090450485}tataH paarishhadaishchaiva maatR^ibhishcha samanvitaH .. \SC.. \EN{0090450491}saa senaa nairR^itii bhiimaa saghaNTochchhrita ketanaa . \EN{0090450493}sabherii sha.nkha murajaa saayudhaa sapataakinii . \EN{0090450495}shaaradii dyaurivaabhaati jyotirbhirupashobhitaa .. \SC.. \EN{0090450501}tato deva nikaayaaste bhuuta senaa gaNaastathaa . \EN{0090450503}vaadayaamaasuravyagraa bherii sha.nkhaa.nshcha pushhkalaan.h .. \SC..50 \EN{0090450511}paTahaan.h jharjharaa.nshchaiva kR^ikachaan.h go vishhaaNikaan.h . \EN{0090450513}aaDaMbaraan.h go mukhaa.nshchaDiDimaa.nshcha mahaa svanaan.h .. \SC.. \EN{0090450521}tushhTuvuste kumaaraM cha sarve devaaH savaasavaaH . \EN{0090450523}jagushcha deva gandharvaa nanR^itushchaapsaro gaNaaH .. \SC.. \EN{0090450531}tataH priito mahaa senastridashebhyo varaM dadau . \EN{0090450533}ripuun.h hantaa.asmi samare ye vo vadha chikiirshhavaH .. \SC.. \EN{0090450541}pratigR^ihya varaM devaastasmaad.h vibudha sattamaat.h . \EN{0090450543}priitaatmaano mahaatmaano menire nihataan.h ripuun.h .. \SC.. \EN{0090450551}sarveshhaaM bhuuta saa.nghaanaaM harshhaan.h naadaH samutthitaH . \EN{0090450553}apuurayata lokaa.nstriin.h vare datte mahaatmanaa .. \SC.. \EN{0090450561}sa niryayau mahaa seno mahatyaa senayaa vR^itaH . \EN{0090450563}vadhaaya yudhi daityaanaaM rakshaa.arthaM cha diva okasaam.h .. \SC.. \EN{0090450571}vyavasaayo jayo dharmaH siddhirlakshmiirdhR^itiH smR^itiH . \EN{0090450573}mahaa senasya sainyaanaamagre jagmurnaraadhipa .. \SC.. \EN{0090450581}sa tayaa bhiimayaa devaH shuula mudgara hastayaa . \EN{0090450583}gadaa musala naaraacha shakti tomara hastayaa . \EN{0090450585}dR^ipta si.nha ninaadinyaa vinadya prayayau guhaH .. \SC.. \EN{0090450591}taM dR^ishhTvaa sarva daiteyaa raakshasaa daanavaastathaa . \EN{0090450593}vyadravanta dishaH sarvaa bhayodvignaaH samantataH . \EN{0090450595}abhyadravanta devaastaan.h vividhaayudha paaNayaH .. \SC.. \EN{0090450601}dR^ishhTvaa cha sa tataH kruddhaH skandastejo balaanvitaH . \EN{0090450603}shaktyastraM bhagavaan.h bhiimaM punaH punaravaasR^ijat.h . \EN{0090450605}aadadhachchaatmanastejo havishheddhaivaanalaH .. \SC..60 \hash \EN{0090450611}abhyasyamaane shaktyastre skandenaamita tejasaa . \EN{0090450613}ulkaa jvaalaa mahaa raaja papaata vasudhaa tale .. \SC.. \EN{0090450621}sa.nhraadayantashcha tathaa nirghaataashchaapatan.h kshitau . \EN{0090450623}yathaa.anta kaala samaye sughoraaH syustathaa nR^ipa .. \SC.. \EN{0090450631}kshiptaa hyekaa tathaa shaktiH sughoraanala suununaa . \EN{0090450633}tataH koTyo vinishhpetuH shaktiinaaM bharata R^ishhabha .. \SC.. \EN{0090450641}sa shaktyastreNa sa.ngraame jaghaana bhagavaan.h prabhuH . \EN{0090450643}daityendraM taarakaM naama mahaa bala paraakramam.h . \EN{0090450645}vR^itaM daityaayutairviirairbalibhirdashabhirnR^ipa .. \SC.. \EN{0090450651}mahishhaM chaashhTabhiH padmairvR^itaM sa.nkhye nijaghnivaan.h . \EN{0090450653}tripaadaM chaayuta shatairjaghaana dashabhirvR^itam.h .. \SC.. \EN{0090450661}hradodaraM nikharvaishcha vR^itaM dashabhiriishvaraH . \EN{0090450663}jaghaanaanucharaiH saardhaM vividhaayudha paaNibhiH .. \SC.. \EN{0090450671}tatraakurvanta vipulaM naaddaM vadhyatsu shatrushhu . \EN{0090450673}kumaaraanucharaa raajan.h puurayanto disho dasha .. \SC.. \EN{0090450681}shaktyastrasya tu raajendra tato.archirbhiH samantataH . \EN{0090450683}dagdhaaH sahasrasho daityaa naadaiH skandasya chaapare .. \SC.. \EN{0090450691}pataakayaa.avadhuutaashcha hataaH kechit.h sura dvishhaH . \EN{0090450693}kechchiid.h ghaNTaa rava trastaa nipeturvasudhaa tale . \EN{0090450695}kechit.h praharaNaishchhinnaa vinipeturgataasavaH .. \SC.. \EN{0090450701}evaM sura dvishho.anekaan.h balavaan.h aatataayinaH . \EN{0090450703}jaghaana samare viiraH kaarttikeyo mahaa balaH .. \SC..70 \EN{0090450711}baaNo naamaatha daiteyo baleH putro mahaa balaH . \EN{0090450713}krauJNchaM parvatamaasaadya deva sa.nghaan.h abaadhata .. \SC.. \EN{0090450721}tamabhyayaan.h mahaa senaH sura shatruM udaara dhiiH . \EN{0090450723}sa kaarttikeyasya bhayaat.h krauJNchaM sharaNameyivaan.h .. \SC.. \EN{0090450731}tataH krauJNchaM mahaa manyuH krauJNcha naada ninaaditam.h . \EN{0090450733}shaktyaa bibheda bhagavaan.h kaarttikeyo.agni dattayaa .. \SC.. \EN{0090450741}sashaala skandha saralaM trasta vaanara vaaraNam.h . \EN{0090450743}pulina trasta vihagaM vinishhpatita pannagam.h .. \SC.. \EN{0090450751}go laa.nguura R^iksha sa.nghaishcha dravadbhiranunaaditam.h . \EN{0090450753}kura.nga gati nirghoshhaM udbhraanta sR^imaraachitam.h .. \SC.. \hash \EN{0090450761}vinishhpatadbhiH sharabhaiH si.nhaishcha sahasaa drutaiH . \EN{0090450763}shochyaamapi dashaaM praapto raraajaiva sa parvataH .. \SC.. \EN{0090450771}vidyaa dharaaH samutpetustasya shR^i.nga nivaasinaH . \EN{0090450773}kimnaraashcha samudvignaaH shakti paata ravoddhataaH .. \SC.. \EN{0090450781}tato daityaa vinishhpetuH shatasho.atha sahasrashaH . \EN{0090450783}pradiiptaat.h parvata shreshhThaad.h vichitraabharaNa srajaH .. \SC.. \EN{0090450791}taan.h nijaghnuratikramya kumaaraanucharaa mR^idhe . \EN{0090450793}bibheda shaktyaa krauJNchaM cha paavakiH para viirahaa .. \SC.. \EN{0090450801}bahudhaa chaikadhaa chaiva kR^itvaa.a.atmaanaM mahaatmanaa . \EN{0090450803}shaktiH kshiptaa raNe tasya paaNimeti ppunaH punaH .. \SC..80 \EN{0090450811}evaM prabhaavo bhagavaan.h ato bhhuuyashcha paavakiH . \EN{0090450813}krauJNchastena vinirbhinno daityaashcha shatasho hataaH .. \SC.. \EN{0090450821}tataH sa bhagavaan.h devo nihatya vibudha dvishhaH . \EN{0090450823}sabhaajyamaano vibudhaiH paraM harshhamavaapa ha .. \SC.. \EN{0090450831}tato dundubhayo raajan.h neduH sha.nkhaashcha bhaarata . \EN{0090450833}mumuchurdeva yoshhaashcha pushhpa varshhamanuttamam.h .. \SC.. \EN{0090450841}divya gandhaM upaadaaya vavau puNyashcha maarutaH . \EN{0090450843}gandharvaastushhTuvushchainaM yajvaanashcha mahaR^ishhayaH .. \SC.. \EN{0090450851}kechid.h enaM vyavasyanti pitaamaha sutaM prabhum.h . \EN{0090450853}sanatkumaaraM sarveshhaaM brahma yoniM tamagrajam.h .. \SC.. \EN{0090450861}kechin.h maheshvara sutaM kechit.h putraM vibhaavasoH . \EN{0090450863}umaayaaH kR^ittikaanaaM cha ga.ngaayaashcha vadantyuta .. \SC.. \EN{0090450871}ekadhaa cha dvidhaa chaiva chaturdhaa cha mahaa balam.h . \EN{0090450873}yoginaamiishvaraM devaM shatasho.atha sahasrashaH .. \SC.. \EN{0090450881}etat.h te kathitaM raajan.h kaarttikeyaabhishhechanam.h . \EN{0090450883}shR^iNu chaiva sarasvatyaastiirtha va.nshasya puNyataam.h .. \SC.. \EN{0090450891}babhuuva tiirtha pravaraM heteshhu sura shatrushhu . \EN{0090450893}kumaareNa mahaa raaja trivishhTapamivaaparam.h .. \SC.. \EN{0090450901}aishvaryaaNi cha tatrastho dadaaviishaH pR^ithak.h pR^ithak.h . \EN{0090450903}tadaa nairR^ita mukhyebhyastrailokye paavakaatmajaH .. \SC..90 \EN{0090450911}evaM sa bhagavaa.nstasmi.nstiirthe daitya kulaantakaH . \EN{0090450913}abhishhikto mahaa raaja deva senaa patiH suraiH .. \SC.. \EN{0090450921}aujasaM naama tat.h tiirthaM yatra puurvamapaaM patiH . \EN{0090450923}abhishhiktaH sura gaNairvaruNo bharata R^ishhabha .. \SC.. \EN{0090450931}tasmi.nstiirtha vare snaatvaa skandaM chaabhyarchya laa.ngalii . \EN{0090450933}braahmaNebhyo dadau rukmaM vaasaa.nsyaabharaNaani cha .. \SC.. \EN{0090450941}ushhitvaa rajaniiM tatra maadhavaH para viirahaa . \EN{0090450943}puujya tiirtha varaM tachcha spR^ishhTvaa toyaM cha laa.ngalii . \EN{0090450945}hR^ishhTaH priita manaashchaiva hyabhavan.h maadhavottamaH .. \SC.. \EN{0090450951}etat.h te sarvamaakhyaataM yan.h maaM tvaM paripR^ichchhasi . \EN{0090450953}yathaa.abhishhikto bhagavaan.h skando devaiH samaagataiH .. \SC.. (iti)\medskip\hrule\medskip %95 \EN{0090460011}atyadbhutamidaM brahman.h shrutavaan.h asmi tattvataH . {j} \EN{0090460013}abhishhekaM kumaarasya vistareNa yathaa vidhi .. \SC.. \EN{0090460021}yat.h shrutvaa puutamaatmaanaM vijaanaami tapo dhana . \EN{0090460023}prahR^ishhTaani cha romaaNi prasannaM cha mano mama .. \SC.. \EN{0090460031}abhishhekaM kumaarasya daityaanaaM cha vadhaM tathaa . \EN{0090460033}shrutvaa me paramaa priitirbhuuyaH kautuuhalaM hi me .. \SC.. \EN{0090460041}apaaM patiH kathaM hyasminn.h abhishhiktaH suraasuraiH . \EN{0090460043}tan.h me bruuhi mahaa praaGYa kushalo hyasi sattama .. \SC.. \EN{0090460051}shR^iNu raajann.h idaM chitraM puurva kalpe yathaa tatham.h . {vai} \EN{0090460053}aadau kR^ita yuge tasmin.h vartamaane yathaa vidhi . \EN{0090460055}varuNaM devataaH sarvaaH sametyedamathaabruvan.h .. \SC.. \EN{0090460061}yathaa.asmaan.h sura raaT shakro bhayebhyaH paati sarvadaa . \EN{0090460063}tathaa tvamapi sarvaasaaM saritaaM vai patirbhava .. \SC.. \EN{0090460071}vaasashcha te sadaa deva saagare makaraalaye . \EN{0090460073}samudro.ayaM tava vashe bhavishhyati nadii patiH .. \SC.. \EN{0090460081}somena saardhaM cha tava haani vR^iddhii bhavishhyataH . \EN{0090460083}evamastviti taan.h devaan.h varuNo vaakyamabraviit.h .. \SC.. \EN{0090460091}samaagamya tataH sarve varuNaM saagaraalayam.h . \EN{0090460093}apaaM patiM prachakrurhi vidhi dR^ishhTena karmaNaa .. \SC.. \EN{0090460101}abhishhichya tato devaa varuNaM yaadasaaM pati . \EN{0090460103}jagmuH svaanyeva sthaanaani puujayitvaa jaleshvaram.h .. \SC..10 \EN{0090460111}abhishhiktastato devairvaruNo.api mahaa yashaaH . \EN{0090460113}saritaH saagaraa.nshchaiva nadaa.nshchaiva saraa.nsi cha . \EN{0090460115}paalayaamaasa vidhinaa yathaa devaan.h shata kratuH .. \SC.. \EN{0090460121}tatastatraapyupaspR^ishya dattvaa cha vividhaM vasu . \EN{0090460123}agni tiirthaM mahaa praaGYaH sa jagaama pralaMbahaa . \EN{0090460125}nashhTo na dR^ishyate yatra shamii garbhe hutaashanaH .. \SC.. \EN{0090460131}lokaaloka vinaashe cha praadurbhuute tadaa.anagha . \EN{0090460133}upatasthurmahaatmaanaM sarva loka pitaamaham.h .. \SC.. \EN{0090460141}agniH pranashhTo bhagavaan.h kaaraNaM cha na vidmahe . \EN{0090460143}sarva loka kshayo maa bhuut.h saMpaadayatu no.analam.h .. \SC.. \EN{0090460151}kimarthaM bhagavaan.h agniH pranashhTo loka bhaavanaH . {j} \EN{0090460153}viGYaatashcha kathaM devaistan.h mamaachakshva tattvataH .. \SC.. \EN{0090460161}bhR^igoH shaapaad.h bhR^ishaM bhiito jaata vedaaH prataapavaan.h . {vai} \EN{0090460163}shamii garbhamathaasaadya nanaasha bhagavaa.nstataH .. \SC.. \EN{0090460171}pranashhTe tu tadaa vahnau devaaH sarve savaasavaaH . \EN{0090460173}anveshhanta tadaa nashhTaM jvalanaM bhR^isha duHkhitaaH .. \SC.. \EN{0090460181}tato.agni tiirthamaasaadya shamii garbhasthameva hi . \EN{0090460183}dadR^ishurjvalanaM tatra vasamaanaM yathaa vidhi .. \SC.. \EN{0090460191}devaaH sarve nara vyaaghra bR^ihaspati purogamaaH . \EN{0090460193}jvalanaM taM samaasaadya priitaa.abhuuvan.h savaasavaaH . \hash \EN{0090460195}punaryathaa gataM jagmuH sarva bhakshashcha so.abhavat.h .. \SC.. \EN{0090460201}bhR^igoH shaapaan.h mahii paala yad.h uktaM brahma vaadinaa . \EN{0090460203}tatraapyaaplutya matimaan.h brahma yoniM jagaama ha .. \SC..20 \EN{0090460211}sasarja bhagavaan.h yatra sarva loka pitaamahaH . \EN{0090460213}tatraaplutya tato brahmaa saha devaiH prabhuH puraa . \EN{0090460215}sasarja chaannaani tathaa devataanaaM yathaa vidhi .. \SC.. \EN{0090460221}tatra snaatvaa cha dattvaa cha vasuuni vividhaani cha . \EN{0090460223}kauberaM prayayau tiirthaM tatra taptvaa mahat.h tapaH . \EN{0090460225}dhanaadhipatyaM saMpraapto raajann.h ailabilaH prabhuH .. \SC.. \EN{0090460231}tatrasthameva taM raajan.h dhanaani nidhayastathaa . \EN{0090460233}upatasthurnara shreshhTha tat.h tiirthaM laa.ngalii tataH . \EN{0090460235}gatvaa snaatvaa cha vidhivad.h braahmaNebhyo dhanaM dadau .. \SC.. \EN{0090460241}dadR^ishe tatra tat.h sthaanaM kaubere kaananottame . \EN{0090460243}puraa yatra tapastaptaM vipulaM sumahaatmanaa .. \SC.. \EN{0090460251}yatra raaGYaa kubereNa varaa labdhaashcha pushhkalaaH . \EN{0090460253}dhanaadhipatyaM sakhyaM cha rudreNaamita tejasaa .. \SC.. \EN{0090460261}suratvaM loka paalatvaM putraM cha nala kuubaram.h . \EN{0090460263}yatra lebhe mahaa baaho dhanaadhipatiraJNjasaa .. \SC.. \EN{0090460271}abhishhiktashcha tatraiva samaagamya marud.h gaNaiH . \EN{0090460273}vaahanaM chaasya tad.h dattaM ha.nsa yuktaM mano ramam.h . \EN{0090460275}vimaanaM pushhpakaM divyaM nairR^itaaishvaryameva cha .. \SC.. \EN{0090460281}tatraaplutya balo raajan.h dattvaa daayaa.nshcha pushhkalaan.h . \EN{0090460283}jagaama tvarito raamastiirthaM shvetaanulepanaH .. \SC.. \EN{0090460291}nishhevitaM sarva sattvairnaamnaa badara paachanam.h . \EN{0090460293}naanartuka vanopetaM sadaa pushhpa phalaM shubham.h .. \SC.. (iti)\medskip\hrule\medskip %29 \EN{0090470011}tatastiirtha varaM raamo yayau badara paachanam.h . {vai} \EN{0090470013}tapasvi siddha charitaM yatra kanyaa dhR^ita vrataa .. \SC.. \EN{0090470021}bharadvaajasya duhitaa ruupeNaapratimaa bhuvi . \EN{0090470023}sruchaavatii naama vibho kumaarii brahma chaariNii .. \SC.. \EN{0090470031}tapashchachaara saa.atyugraM niyamairbahubhirnR^ipa . \EN{0090470033}bhartaa me deva raajaH syaad.h iti nishchitya bhaaminii .. \SC.. \EN{0090470041}samaastasyaa vyatikraantaa bahvyaH kuru kulodvaha . \EN{0090470043}charantyaa niyamaa.nstaa.nstaan.h striibhistiivraan.h sudushcharaan.h .. \SC.. \EN{0090470051}tasyaastu tena vR^ittena tapasaa cha vishaaM pate . \EN{0090470053}bhaktyaa cha bhagavaan.h priitaH parayaa paaka shaasanaH .. \SC.. \EN{0090470061}aajagaamaashramaM tasyaastridashaadhipatiH prabhuH . \EN{0090470063}aasthaaya ruupaM viprarshhervasishhThasya mahaatmanaH .. \SC.. \EN{0090470071}saa taM dR^ishhTvogra tapasaM vasishhThaM tapataaM varam.h . \EN{0090470073}aachaarairmunibhirdR^ishhTaiH puujayaamaasa bhaarata .. \SC.. \EN{0090470081}uvaacha niyamaGYaa cha kalyaaNii saa priyaM vadaa . \EN{0090470083}bhagavan.h muni shaarduula kimaaGYaapayasi prabho .. \SC.. \EN{0090470091}sarvamadya yathaa shakti tava daasyaami suvrata . \EN{0090470093}shakra bhaktyaa tu te paaNiM na daasyaami katha.nchana .. \SC.. \EN{0090470101}vrataishcha niyamaishchaiva tapasaa cha tapo dhana . \EN{0090470103}shakrastoshhayitavyo vai mayaa tri bhuvaneshvaraH .. \SC..10 \EN{0090470111}ityukto bhagavaan.h devaH smayann.h iva niriikshya taam.h . \EN{0090470113}uvaacha niyamaGYaaM taaM saantvayann.h iva bhaarata .. \SC.. \EN{0090470121}ugraM tapashcharasi vai viditaa me asi suvrate . \EN{0090470123}yad.h arthamayamaaraMbhastava kalyaaNi hR^id.h gataH .. \SC.. \EN{0090470131}tachcha sarvaM yathaa bhuutaM bhavishhyati varaanane . \EN{0090470133}tapasaa labhyate sarvaM sarvaM tapasi tishhThati .. \SC.. \EN{0090470141}yaani sthaanaani divyaani vibudhaanaaM shubhaanane . \EN{0090470143}tapasaa taani praapyaani tapo muulaM mahat.h sukham.h .. \SC.. \EN{0090470151}iha kR^itvaa tapo ghoraM dehaM sa.nnyasya maanavaaH . \EN{0090470153}devatvaM yaanti kalyaaNi shR^iNu chedaM vacho mama .. \SC.. \EN{0090470161}pachasvaitaani subhage badaraaNi shubha vrate . \EN{0090470163}pachetyuktvaa sa bhagavaan.h jagaama bala suudanaH .. \SC.. \EN{0090470171}aamantrya taaM tu kalyaaNiiM tato japyaM jajaapa saH . \hash \EN{0090470173}aviduure tatastasmaad.h aashramaat.h tiirthaM uttame . \EN{0090470175}indra tiirthe mahaa raaja trishhu lokeshhu vishrute .. \SC.. \EN{0090470181}tasyaa jiGYaasanaarthaM sa bhagavaan.h paaka shaasanaH . \EN{0090470183}badaraaNaamapachanaM chakaara vibudhaadhipaH .. \SC.. \EN{0090470191}tataH sa prayataa raajan.h vaag.h yataa vigata klamaa . \EN{0090470193}tat.h paraa shuchi saaMviitaa paavake samadhishrayat.h . \EN{0090470195}apachad.h raaja shaarduula badaraaNi mahaa vrataa .. \SC.. \EN{0090470201}tasyaaH pachantyaaH sumahaan.h kaalo.agaat.h purushha R^ishhabha . \EN{0090470203}na cha sma taanyapachyanta dinaM cha kshayamabhyagat.h .. \SC..20 \EN{0090470211}hutaashanena dagdhashcha yastasyaaH kaashhTha sa.nchayaH . \EN{0090470213}akaashhThamagniM saa dR^ishhTvaa sva shariiramathaadahat.h .. \SC.. \EN{0090470221}paadau prakshipya saa puurvaM paavake chaaru darshanaa . \EN{0090470223}dagdhau dagdhau punaH paadaavupaavartayataanaghaa .. \SC.. \EN{0090470231}charaNau dahyamaanau cha naachintayad.h aninditaa . \EN{0090470233}duHkhaM kamala patraakshii maharshheH priya kaamyayaa .. \SC.. \EN{0090470241}atha tat.h karma dR^ishhTvaa.asyaaH priitastribhuvaneshvaraH . \EN{0090470243}tataH sa.ndarshayaamaasa kanyaayai ruupamaatmanaH .. \SC.. \EN{0090470251}uvaacha cha sura shreshhThastaaM kanyaaM sudR^iDha vrataam.h . \EN{0090470253}priito.asmi te shubhe bhaktyaa tapasaa niyamena cha .. \SC.. \EN{0090470261}tasmaad.h yo.abhimataH kaamaH sa te saMpatsyate shubhe . \EN{0090470263}dehaM tyaktvaa mahaa bhaage tridive mayi vatsyasi .. \SC.. \EN{0090470271}idaM cha te tiirtha varaM sthiraM loke bhavishhyati . \EN{0090470273}sarva paapaapahaM subhru naamnaa badara paachanam.h . \EN{0090470275}vikhyaataM trishhu lokeshhu brahma R^ishhibhirabhiplutam.h .. \SC.. \EN{0090470281}asmin.h khalu mahaa bhaage shubhe tiirtha vare puraa . \EN{0090470283}tyaktvaa sapta R^ishhayo jagmurhimavantamarundhatiim.h .. \SC.. \EN{0090470291}tataste vai mahaa bhaagaa gatvaa tatra susa.nshitaaH . \EN{0090470293}vR^ittyarthaM phala muulaani samaahartuM yayuH kila .. \SC.. \EN{0090470301}teshhaaM vR^ittyarthinaaM tatra vasataaM himavad.h vane . \EN{0090470303}anaavR^ishhTiranupraaptaa tadaa dvaadasha vaarshhikii .. \SC..30 \EN{0090470311}te kR^itvaa chaashramaM tatra nyavasanta tapasvinaH . \EN{0090470313}arundhatyapi kalyaaNii tapo nityaa.abhavat.h tadaa .. \SC.. \hash \EN{0090470321}arundhatiiM tato dR^ishhTvaa tiivraM niyamamaasthitaam.h . \EN{0090470323}athaagamat.h tri nayahaH supriito varadastadaa .. \SC.. \EN{0090470331}braahmaM ruupaM tataH kR^itvaa mahaa devo mahaa yashaaH . \EN{0090470333}taamabhyetyaabraviid.h devo bhikshaamichchhaamyahaM shubhe .. \SC.. \EN{0090470341}pratyuvaacha tataH saa taM braahmaNaM chaaru darshanaa . \EN{0090470343}kshiiNo.anna sa.nchayo vipra badaraaNi iha bhakshaya . \EN{0090470345}tato.abraviin.h mahaa devaH pachasvaitaani suvrate .. \SC.. \EN{0090470351}ityuktaa saa.apachat.h taani braahmaNa priya kaamyayaa . \EN{0090470353}adhishritya samiddhe agnau badaraaNi yashasvinii .. \SC.. \EN{0090470361}divyaa mano ramaaH puNyaaH kathaaH shushraava saa tadaa . \EN{0090470363}atiitaa saa tvanaavR^ishhTirghoraa dvaadasha vaarshhikii .. \SC.. \EN{0090470371}anashnantyaaH pachantyaashcha shR^iNvantyaashcha kathaaH shubhaaH . \EN{0090470373}ahaH samaH sa tasyaastu kaalo.atiitaH sudaaruNaH .. \SC.. \EN{0090470381}tataste munayaH praaptaaH phalaanyaadaaya parvataat.h . \EN{0090470383}tataH sa bhagavaan.h priitaH provaachaarundhatiiM tadaa .. \SC.. \EN{0090470391}upasarpasva dharmaGYe yathaa puurvamimaan.h R^ishhiin.h . \EN{0090470393}priito.asmi tava dharmaGYa tapasaa niyamena cha .. \SC.. \EN{0090470401}tataH sa.ndarshayaamaasa svaruupaM bhagavaan.h haraH . \EN{0090470403}tato.abraviit.h tadaa tebhyastasyaastachcharitaM mahat.h .. \SC..40 \EN{0090470411}bhavadbhirhimavat.h pR^ishhThe yat.h tapaH samupaarjitam.h . \EN{0090470413}asyaashcha yat.h tapo vipraa na samaM tan.h mataM mama .. \SC.. \EN{0090470421}anayaa hi tapasvinyaa tapastaptaM sudushcharam.h . \EN{0090470423}anashnantyaa pachantyaa cha samaa dvaadasha paaritaaH .. \SC.. \EN{0090470431}tataH provaacha bhagavaa.nstaamevaarundhatiiM punaH . \EN{0090470433}varaM vR^iNiishhva kalyaaNi yat.h te abhilashhitaM hR^idi .. \SC.. \EN{0090470441}saa.abraviit.h pR^ithu taamraakshii devaM sapta R^ishhi sa.nsadi . \EN{0090470443}bhagavaan.h yadi me priitastiirthaM syaad.h idaM uttamam.h . \EN{0090470445}siddha deva R^ishhi dayitaM naamnaa badara paachanam.h .. \SC.. \EN{0090470451}tathaa.asmin.h deva devesha triraatraM ushhitaH shuchiH . \EN{0090470453}praapnuyaad.h upavaasena phalaM dvaadasha vaarshhikam.h . \EN{0090470455}evamastviti taaM choktvaa haro yaatastadaa divam.h .. \SC.. \EN{0090470461}R^ishhayo vismayaM jagmustaaM dR^ishhTvaa chaapyarundhatiim.h . \EN{0090470463}ashraantaaM chaavi varNaaM cha kshut.h pipaasaa sahaaM satiim.h .. \SC.. \EN{0090470471}evaM siddhiH paraa praaptaa.arundhatyaa vishuddhayaa . \hash \EN{0090470473}yathaa tvayaa mahaa bhaage mad.h arthaM sa.nshita vrate .. \SC.. \EN{0090470481}visheshho hi tvayaa bhadre vrate hyasmin.h samarpitaH . \EN{0090470483}tathaa chedaM dadaamyadya niyamena sutoshhitaH .. \SC.. \EN{0090470491}visheshhaM tava kalyaaNi prayachchhaami varaM vare . \EN{0090470493}arundhatyaa varastasyaa yo datto vai mahaatmanaa .. \SC.. \EN{0090470501}tasya chaahaM prasaadena tava kalyaaNi tejasaa . \EN{0090470503}pravakshyaamyaparaM bhuuyo varamatra yathaa vidhi .. \SC..50 \EN{0090470511}yastvekaaM rajaniiM tiirthe vatsyate susamaahitaH . \EN{0090470513}sa snaatvaa praapsyate lokaan.h deha nyaasaachcha durlabhaan.h .. \SC.. \EN{0090470521}ityuktvaa bhagavaan.h devaH sahasraakshaH prataapavaan.h . \EN{0090470523}sruchaavatiiM tataH puNyaaM jagaama tridivaM punaH .. \SC.. \hash \EN{0090470531}gate vajra dhare raaja.nstatra varshhaM papaata ha . \EN{0090470533}pushhpaaNaaM bharata shreshhTha divyaanaaM divya gandhinaam.h .. \SC.. \EN{0090470541}nedurdundubhayashchaapi samantaat.h sumahaa svanaaH . \EN{0090470543}maarutashcha vavau yuktyaa puNya gandho vishaaM pate .. \SC.. \EN{0090470551}utsR^ijya tu shubhaM dehaM jagaamendrasya bhaaryataam.h . \EN{0090470553}tapasogreNa saa labdhvaa tena reme sahaachyuta .. \SC.. \EN{0090470561}kaa tasyaa bhagavan.h maataa kva saMvR^iddhaa cha shobhanaa . {j} \EN{0090470563}shrotumichchhaamyahaM brahman.h paraM kautuuhalaM hi me .. \SC.. \EN{0090470571}bhaaradvaajasya viprarshheH skannaM reto mahaatmanaH . {vai} \EN{0090470573}dR^ishhTvaa.apsarasamaayaantiiM ghR^itaachiiM pR^ithu lochanaam.h .. \SC.. \EN{0090470581}sa tu jagraaha tad.h retaH kareNa japataaM varaH . \EN{0090470583}tadaa.avapat.h parNa puTe tatra saa saMbhavat.h shubhaa .. \SC.. \EN{0090470591}tasyaastu jata karmaadi kR^itvaa sarvaM tapo dhanaH . \EN{0090470593}naama chaasyaaH sa kR^itavaan.h bhaaradvaajo mahaa muniH .. \SC.. \EN{0090470601}sruchaavatii iti dharmaatmaa tadaa R^ishhi gaNa sa.nsadi . \EN{0090470603}sa cha taamaashrame nyasya jagaama himavad.h vanam.h .. \SC..60 \EN{0090470611}tatraapyupaspR^ishya mahaa.anubhaavo . vasuuni dattvaa cha mahaa dvijebhyaH . \EN{0090470613}jagaama tiirthaM susamaahitaatmaa . shakrasya vR^ishhNi pravarastadaaniim.h .. \SC.. (iti)\medskip\hrule\medskip %61 \EN{0090480011}indra tiirthaM tato gatvaa yaduunaaM pravaro balii . {vai} \EN{0090480013}viprebhyo dhana ratnaani dadau snaatvaa yathaa vidhi .. \SC.. \EN{0090480021}tatra hyamara raajo.asaaviije kratu shatena ha . \EN{0090480023}bR^ihaspateshcha deveshaH pradadau vipulaM dhanam.h .. \SC.. \EN{0090480031}nirargalaan.h sajaaruuthyaan.h sarvaan.h vividha dakshiNaan.h . \EN{0090480033}aajahaara kratuu.nstatra yathoktaan.h veda paaragaiH .. \SC.. \EN{0090480041}taan.h kratuun.h bharata shreshhTha shata kR^itvo mahaa dyutiH . \EN{0090480043}puurayaamaasa vidhivat.h tataH khyaataH shata kratuH .. \SC.. \EN{0090480051}tasya naamnaa cha tat.h tiirthaM shivaM puNyaM sanaatanam.h . \EN{0090480053}indra tiirthamiti khyaataM sarva paapa pramochanam.h .. \SC.. \EN{0090480061}upaspR^ishya cha tatraapi vidhivan.h musalaayudhaH . \EN{0090480063}braahmaNaan.h puujayitvaa cha paanaachchhaadana bhojanaiH . \EN{0090480065}shubhaM tiirtha varaM tasmaad.h raama tiirthaM jagaama ha .. \SC.. \EN{0090480071}yatra raamo mahaa bhaago bhaargavaH sumahaa tapaaH . \EN{0090480073}asakR^it.h pR^ithiviiM sarvaaM hata kshatriya pu.ngavaam.h .. \SC.. \EN{0090480081}upaadhyaayaM puraskR^itya kashyapaM muni sattamam.h . \EN{0090480083}ajayad.h vaajapeyena so.ashva medha shatena cha . \EN{0090480085}pradadau dakshiNaarthaM cha pR^ithiviiM vai sasaagaraam.h .. \SC.. \EN{0090480091}raamo dattvaa dhanaM tatra dvijebhyo janamejaya . \EN{0090480093}upaspR^ishya yathaa nyaayaM puujayitvaa tathaa dvijaan.h .. \SC.. \EN{0090480101}puNye tiirthe shubhe deshe vasu dattvaa shubhaananaH . \EN{0090480103}munii.nshchaivaabhivaadyaatha yamunaa tiirthamaagamat.h .. \SC..10 \EN{0090480111}yatraanayaamaasa tadaa raaja suuyaM mahii pate . \EN{0090480113}putro.aditermahaa bhaago varuNo vai sita prabhaH .. \SC.. \EN{0090480121}tatra nirjitya sa.ngraame maanushhaan.h daivataa.nstathaa . \EN{0090480123}varaM kratuM samaajahre varuNaH para viirahaa .. \SC.. \EN{0090480131}tasmin.h kratu vare vR^itte sa.ngraamaH samajaayata . \EN{0090480133}devaanaaM daanavaanaaM cha trailokyasya kshayaavahaH .. \SC.. \EN{0090480141}raaja suuye kratu shreshhThe nivR^itte janamejaya . \EN{0090480143}jaayate sumahaa ghoraH sa.ngraamaH kshatriyaan.h prati .. \SC.. \EN{0090480151}siiraayudhastadaa raamastasmi.nstiirtha vare tadaa . \EN{0090480153}tatra snaatvaa cha dattvaa cha dvijebhyo vasu maadhavaH .. \SC.. \EN{0090480161}vana maalii tato hR^ishhTaH stuuyamaano dvijaatibhiH . \EN{0090480163}tasmaad.h aaditya tiirthaM cha jagaama kamalekshaNaH .. \SC.. \EN{0090480171}yatreshhTvaa bhagavaan.h jyotirbhaaskaro raaja sattama . \EN{0090480173}jyotishhaamaadhipatyaM cha prabhaavaM chaabhyapadyata .. \SC.. \EN{0090480181}tasyaa nadyaastu tiire vai sarve devaaH savaasavaaH . \EN{0090480183}vishve devaaH samaruto gandharvaapsarasashcha ha .. \SC.. \EN{0090480191}dvaipaayanaH shukashchaiva kR^ishhNashcha madhu suudanaH . \EN{0090480193}yakshaashcha raakshasaashchaiva pishaachaashcha vishaaM pate .. \SC.. \EN{0090480201}ete chaanye cha bahavo yoga siddhaaH sahasrashaH . \EN{0090480203}tasmi.nstiirthe sarasvatyaaH shive puNye paraM tapa .. \SC..20 \EN{0090480211}tatra hatvaa puraa vishhNurasurau madhu kauTabhau . \EN{0090480213}aapluto bharata shreshhTha tiirtha pravarottame .. \SC.. \hash \EN{0090480221}dvaipaayanashcha dharmaatmaa tatraivaaplutya bhaarata . \EN{0090480223}saMpraaptaH paramaM yogaM siddhiM cha paramaaM gataH .. \SC.. \EN{0090480231}asito devalashchaiva tasminn.h eva mahaa tapaaH . \EN{0090480233}paramaM yogamaasthaaya R^ishhiryogamavaaptavaan.h .. \SC.. (iti)\medskip\hrule\medskip %23 \hash \EN{0090490011}tasminn.h eva tu dharmaatmaa vasati sma tapo dhanaH . {vai} \EN{0090490013}gaarhasthyaM dharmamaasthaayaasilo devalaH puraa .. \SC.. \hash \EN{0090490021}dharma nityaH shuchirdaanto nyasta daNDo mahaa tapaaH . \EN{0090490023}karmaNaa manasaa vaachaa samaH sarveshhu jantushhu .. \SC.. \EN{0090490031}akrodhano mahaa raaja tulya nindaa priyaapriyaH . \EN{0090490033}kaaJNchane loshhTake chaiva sama darshii mahaa tapaaH .. \SC.. \EN{0090490041}devataaH puujayan.h nityamatithii.nshcha dvijaiH saha . \EN{0090490043}brahma charya rato nityaM sadaa dharma paraayaNaH .. \SC.. \EN{0090490051}tato.abhyetya mahaa raaja yogamaasthaya bhikshukaH . \EN{0090490053}jaigiishhavyo munirdhiimaa.nstasmi.nstiirthe samaahitaH .. \SC.. \EN{0090490061}devalasyaashrame raajan.h nyavasat.h sa mahaa dyutiH . \EN{0090490063}yoga nityo mahaa raaja siddhiM praapto mahaa tapaaH .. \SC.. \EN{0090490071}taM tatra vasamaanaM tu jaigiishhavyaM mahaa munim.h . \EN{0090490073}devalo darshayann.h eva naivaayuGYata dharmataH .. \SC.. \EN{0090490081}evaM tayormahaa raaja diirgha kaalo vyatikramat.h . \EN{0090490083}jaigiishhavyaM muniM chaiva na dadarshaatha devalaH .. \SC.. \EN{0090490091}aahaara kaale matimaan.h parivraaD janamejaya . \EN{0090490093}upaatishhThata dharmaGYo bhaiksha kaale sa devalam.h .. \SC.. \EN{0090490101}sa dR^ishhTvaa bhikshu ruupeNa praapta.ntatra mahaa munim.h . \EN{0090490103}gauravaM paramaM chakre priitiM cha vipulaaM tathaa .. \SC..10 \hash \EN{0090490111}devalastu yathaa shakti puujayaamaasa bhaarata . \EN{0090490113}R^ishhi dR^ishhTena vidhinaa samaa bahvyaH samaahitaH .. \SC.. \EN{0090490121}kadaachit.h tasya nR^ipate devalasya mahaatmanaH . \EN{0090490123}chintaa sumahatii jaataa muniM dR^ishhTvaa mahaa dyutim.h .. \SC.. \EN{0090490135}samaastu samatikraantaa bahvyaH puujayato mama . \EN{0090490134}na chaayamalaso bhikshurabhyabhaashhata ki.nchana .. \SC.. \EN{0090490141}evaM vigaNayann.h eva sa jagaama mahodadhim.h . \EN{0090490143}antariksha charaH shriimaan.h kalashaM gR^ihya devalaH .. \SC.. \EN{0090490151}gachchhann.h eva sa dharmaatmaa samudraM saritaaM patim.h . \EN{0090490153}jaigiishhavyaM tato.apashyad.h gataM praag.h eva bhaarata .. \SC.. \EN{0090490161}tataH savismayashchintaaM jagaamaathaasitaH prabhuH . \EN{0090490163}kathaM bhikshurayaM praaptaH samudre snaataiva cha .. \SC.. \hash \EN{0090490171}ityevaM chintayaamaasa maharshhirasitastadaa . \EN{0090490173}snaatvaa samudre vidhivat.h shuchirjapyaM jajaapa ha .. \SC.. \EN{0090490181}kR^ita japyaahnikaH shriimaan.h ashramaM cha jagaama ha . \EN{0090490183}kalashaM jala puurNaM vai gR^ihiitvaa janamejaya .. \SC.. \EN{0090490191}tataH sa pravishann.h eva svamaashrama padaM muniH . \EN{0090490193}aasiinamaashrame tatra jaigiishhavyamapashyata .. \SC.. \EN{0090490201}na vyaaharati chaivainaM jaigiishhavyaH katha.nchana . \EN{0090490203}kaashhTha bhuuto.a.ashrama pade vasati sma mahaa tapaaH .. \SC..20 \EN{0090490211}taM dR^ishhTvaa chaaplutaM toye saagare saagaropamam.h . \EN{0090490213}pravishhTamaashramaM chaapi puurvameva dadarsha saH .. \SC.. \EN{0090490221}asito devalo raaja.nshchintayaamaasa buddhimaan.h . \EN{0090490223}dR^ishhTaH prabhaavaM tapaso jaigiishhavyasya yogajam.h .. \SC.. \EN{0090490231}chintayaamaasa raajendra tadaa sa muni sattamaH . \EN{0090490233}mayaa dR^ishhTaH samudre chaashrame cha kathaM tvayam.h .. \SC.. \hash \EN{0090490241}evaM vigaNayann.h eva sa munirmantra paaragaH . \EN{0090490243}utpapaataashramaat.h tasmaad.h antarikshaM vishaaM pate . \EN{0090490245}jiGYaasaa.arthaM tadaa bhikshorjaigiishhavyasya devalaH .. \SC.. \EN{0090490251}so.antariksha charaan.h siddhaan.h samapashyat.h samaahitaan.h . \EN{0090490253}jaigiishhavyaM cha taiH siddhaiH puujyamaanamapashyata .. \SC.. \EN{0090490261}tato.asitaH susamrabdho vyavasaayii dR^iDha vrataH . \EN{0090490263}apashyad.h vai divaM yaantaM jaigiishhavyaM sa devalaH .. \SC.. \EN{0090490271}tasmaachcha pitR^i lokaM taM vrajantaM so.anvapashyata . \EN{0090490273}pitR^i lokaachcha taM yaantaM yaamyaM lokamapashyata .. \SC.. \EN{0090490281}tasmaad.h api samutpatya soma lokamabhishhTutam.h . \hash \EN{0090490283}vrajantamanvapashyat.h sa jaigiishhavyaM mahaa munim.h .. \SC.. \EN{0090490291}lokaan.h samutpatantaM cha shubhaan.h ekaanta yaajinaam.h . \EN{0090490293}tato.agni hotriNaaM lokaa.nstebhyashchaapyutpapaata ha .. \SC.. \EN{0090490301}darshaM cha paurNamaasaM cha ye yajanti tapo dhanaaH . \EN{0090490303}tebhyaH sa dadR^ishe dhiimaam.h.N llokebhyaH pashu yaajinaam.h . \EN{0090490305}vrajantaM lokamamalamapashyad.h deva puujitam.h .. \SC..30 \EN{0090490311}chaaturmaasyairbahu vidhairyajante ye tapo dhanaaH . \EN{0090490313}teshhaaM sthaanaM tathaa yaantaM tathaa.agnishhToma yaajinaam.h .. \SC.. \EN{0090490321}agnishhTutena cha tathaa ye yajanti tapo dhanaaH . \EN{0090490323}tat.h sthaanamanusaMpraaptamanvapashyata devalaH .. \SC.. \EN{0090490331}vaajapeyaM kratu varaM tathaa bahu suvarNakam.h . \EN{0090490333}aaharanti mahaa praaGYaasteshhaaM lokeshhvapashyata .. \SC.. \EN{0090490341}yajante puNDariikeNa raaja suuyena chaiva ye . \EN{0090490343}teshhaaM lokeshhvapashyachcha jaigiishhavyaM sa devalaH .. \SC.. \EN{0090490351}ashva medhaM kratu varaM nara medhaM tathaiva cha . \EN{0090490353}aaharanti nara shreshhThaasteshhaaM lokeshhvapashyata .. \SC.. \EN{0090490361}sarva medhaM cha dushhpraapaM tathaa sautraamaNiM cha ye . \EN{0090490363}teshhaaM lokeshhvapashyachcha jaigiishhavyaM sa devalaH .. \SC.. \EN{0090490371}dvaadashaahaishcha satrairye yajante vividhairnR^ipa . \hash \EN{0090490373}teshhaaM lokeshhvapashyachcha jaigiishhavyaM sa devalaH .. \SC.. \EN{0090490381}mitraa varuNayorlokaan.h aadityaanaaM tathaiva cha . \EN{0090490383}salokataamanupraaptamapashyata tato.asitaH .. \SC.. \EN{0090490391}rudraaNaaM cha vasuunaaM cha sthaanaM yachcha bR^ihaspateH . \EN{0090490393}taani sarvaNyatiitaM cha samapashyat.h tato.asitaH .. \SC.. \EN{0090490401}aaruhya cha gavaaM lokaM prayaaNtaM brahma satriNaam.h . \EN{0090490403}lokaan.h apashyad.h gachchhantaM jaigiishhavyaM tato.asitaH .. \SC..40 \EN{0090490411}triim.h.N llokaan.h aparaan.h vipraM utpatantaM sva tejasaa . \EN{0090490413}pati vrataanaaM lokaa.nshcha vrajantaM so.anvapashyata .. \SC.. \EN{0090490421}tato muni varaM bhuuyo jaigiishhavyamathaasitaH . \EN{0090490423}naanvapashyata yogasthamantarhitamariM dama .. \SC.. \hash \EN{0090490431}so.achintayan.h mahaa bhaago jaigiishhavyasya devalaH . \EN{0090490433}prabhaavaM suvratatvaM cha siddhiM yogasya chaatulaam.h .. \SC.. \EN{0090490441}asito.apR^ichchhata tadaa siddhaam.h.N llokeshHshhu sattamaan.h . \EN{0090490443}prayataH praaJNjalirbhuutvaa dhiirastaan.h brahma satriNaH .. \SC.. \EN{0090490451}jaigiishhavyaM na pashyaami taM sha.nsata mahaa ojasam.h . \EN{0090490453}etad.h ichchhaamyahaM shrotuM paraM kautuuhalaM hi me .. \SC.. \EN{0090490461}shR^iNu devala bhuutaarthaM sha.nsataaM no dR^iDha vrata . {shhiddhaah} \EN{0090490463}jaigiishhavyo gato lokaM shaashvataM brahmaNo.avyayam.h .. \SC.. \EN{0090490471}sa shrutvaa vachanaM teshhaaM siddhaanaaM brahma satriNaam.h . \EN{0090490473}asito devalastuurNaM utpapaata papaata cha .. \SC.. \EN{0090490481}tataH siddhaastochurhi devalaM punareva ha . \hash \EN{0090490483}na devala gatistatra tava gantuM tapo dhana . \EN{0090490485}brahmaNaH sadanaM vipra jaigiishhavyo yadaa.a.aptavaan.h .. \SC.. \EN{0090490491}teshhaaM tad.h vachanaM shrutvaa siddhaanaaM devalaH punaH . \EN{0090490493}aanupuurvyeNa lokaa.nstaan.h sarvaan.h avatataara ha .. \SC.. \EN{0090490501}svamaashrama padaM puNyamaajagaama pata.ngavat.h . \EN{0090490503}pravishann.h eva chaapashyajjaigiishhavyaM sa devalaH .. \SC..50 \EN{0090490511}tato buddhyaa vyagaNayad.h devalo dharma yuktayaa . \EN{0090490513}dR^ishhTvaa prabhaavaM tapaso jaigiishhavyasya yogajam.h .. \SC.. \EN{0090490521}tato.abraviin.h mahaatmaanaM jaigiishhavyaM sa devalaH . \EN{0090490523}vinayaavanato raajann.h upasarpya mahaa munim.h . \EN{0090490525}moksha dharmaM samaasthaatumichchheyaM bhagavann.h aham.h .. \SC.. \EN{0090490531}tasya tad.h vachanaM shrutvopadeshaM chakaara saH . \hash \EN{0090490533}vidhiM cha yogasya paraM kaaryaakaaryaM cha shaastrataH .. \SC.. \EN{0090490541}sa.nnyaasa kR^ita buddhiM taM tato dR^ishhTvaa mahaa tapaaH . \EN{0090490543}sarvaashchaasya kriyaashchakre vidhi dR^ishhTena karmaNaa .. \SC.. \EN{0090490551}sa.nnyaasa kR^ita buddhiM taM bhuutaani pitR^ibhiH saha . \EN{0090490553}tato dR^ishhTvaa praruruduH ko.asmaan.h saMvibhajishhyati .. \SC.. \EN{0090490561}devalastu vachaH shrutvaa bhuutaanaaM karuNaM tathaa . \EN{0090490563}disho dasha vyaaharataaM mokshaM tyaktuM mano dadhe .. \SC.. \EN{0090490571}tatastu phala muulaani pavitraaNi cha bhaarata . \EN{0090490573}pushhpaaNyoshhadhayashchaiva roruuyante sahasrashaH .. \SC.. \EN{0090490581}punarno devalaH kshudro nuunaM chhetsyati durmatiH . \EN{0090490583}abhayaM sarva bhuutebhyo yo dattaa naavabudhyate .. \SC.. \EN{0090490591}tato bhuuyo vyagaNayat.h sva buddhyaa muni sattamaH . \EN{0090490593}mokshe gaarhasthya dharme vaa kiM nu shreyaskaraM bhavet.h .. \SC.. \EN{0090490601}iti nishchitya manasaa devalo raaja sattama . \EN{0090490603}tyaktvaa gaarhasthya dharmaM sa moksha dharmamarochayat.h .. \SC..60 \EN{0090490611}evamaadiini sa.nchintya devalo nishchayaat.h tataH . \EN{0090490613}praaptavaan.h paramaaM siddhiMparaM yogaM cha bhaarata .. \SC.. \hash \EN{0090490621}tato devaaH samaagamya bR^ihaspati purogamaaH . \EN{0090490623}jaigiishhavyaM tapashchaasya prasha.nsanti tapasvinaH .. \SC.. \EN{0090490631}athaabraviid.h R^ishhi varo devaan.h vai naaradastadaa . \EN{0090490633}jaigiishhavye tapo naasti vismaapayati yo.asitam.h .. \SC.. \EN{0090490641}tamevaM vaadinaM dhiiraM pratyuuchuste diva okasaH . \EN{0090490643}maivamityeva sha.nsanto jaigiishhavyaM mahaa munim.h .. \SC.. \EN{0090490651}tatraapyupaspR^ishya tato mahaatmaa . dattvaa cha vittaM hala bhR^id.h dvijebhyaH . \EN{0090490653}avaapya dharmaM paramaarya karmaa . jagaama somasya mahat.h sa tiirtham.h .. \SC.. (iti)\medskip\hrule\medskip %65 \EN{0090500011}yatrejivaan.h uDu patii raaja suuyena bhaarata . {vai} \EN{0090500013}tasmin.h vR^itte mahaan.h aasiit.h sa.ngraamastaarakaamayaH .. \SC.. \EN{0090500021}tatraapyupaspR^ishya balo dattvaa daanaani chaatmavaan.h . \EN{0090500023}saarasvatasya dharmaatmaa munestiirthaM jagaama ha .. \SC.. \EN{0090500031}yatra dvaadasha vaarshhikyaamanaavR^ishhTyaaM dvijottamaan.h . \EN{0090500033}vedaan.h adhyaapayaamaasa puraa saarasvato muniH .. \SC.. \EN{0090500041}kathaM dvaadasha vaarshhikyaamanaavR^ishhTyaaM tapo dhanaH . {j} \EN{0090500043}vedaan.h adhyaapayaamaasa puraa saarasvato muniH .. \SC.. \EN{0090500051}aasiit.h puuraM mahaa raaja munirdhiimaan.h mahaa tapaaH . {vai} \EN{0090500053}dadhiichaiti vikhyaato brahma chaarii jitendriyaH .. \SC.. \hash \EN{0090500061}tasyaatitapasaH shakro bibheti satataM vibho . \EN{0090500063}na sa lobhayituM shakyaH phalairbahu vidhairapi .. \SC.. \EN{0090500071}pralobhanaarthaM tasyaatha prahiNot.h paaka shaasanaH . \EN{0090500073}divyaamapsarasaM puNyaaM darshaniiyaamalaMbusaam.h .. \SC.. \EN{0090500081}tasya tarpayato devaan.h sarasvatyaaM mahaatmanaH . \EN{0090500083}samiipato mahaa raaja sopaatishhThata bhaaminii .. \SC.. \EN{0090500091}taaM divya vapushhaM dR^ishhTvaa tasyaishherbhaavitaatmanaH . \EN{0090500093}retaH skannaM sarasvatyaaM tat.h saa jagraaha nimnagaa .. \SC.. \EN{0090500101}kukshau chaapyadadhad.h dR^ishhTvaa tad.h retaH purushha R^ishhabha . \EN{0090500103}saa dadhaara cha taM garbhaM putra hetormahaa nadii .. \SC..10 \EN{0090500111}sushhuve chaapi samaye putraM saa saaritaaM varaa . \EN{0090500113}jagaama putramaadaaya taM R^ishhiM prati cha prabho .. \SC.. \EN{0090500121}R^ishhi sa.nsadi taM dR^ishhTvaa saa nadii muni sattamam.h . \EN{0090500123}tataH provaacha raajendra dadatii putramasya tam.h . \EN{0090500125}brahmaR^ishhe tava putro.ayaM tvad.h bhaktyaa dhaarito mayaa .. \SC.. \EN{0090500131}dR^ishhTvaa te apsarasaM reto yat.h skannaM praag.h alaMbusaam.h . \EN{0090500133}tat.h kukshiNaa vai brahmaR^ishhe tvad.h bhaktyaa dhR^itavatyaham.h .. \SC.. \EN{0090500141}na vinaashamidaM gachchhet.h tvat.h tejaiti nishchayaat.h . \hash \EN{0090500143}pratigR^ihNiishhva putraM svaM mayaa dattamaninditam.h .. \SC.. \EN{0090500151}ityuktaH pratijagraaha priitiM chaavaapottamaa . \hash \EN{0090500153}mantravachchopajighrat.h taM muurdhni premNaa dvijottamaH .. \SC.. \EN{0090500161}parishhvajya chiraM kaalaM tadaa bharata sattama . \EN{0090500163}sarasvatyai varaM praadaat.h priiyamaaNo mahaa muniH .. \SC.. \EN{0090500171}vishve devaaH sapitaro gandharvaapsarasaaM gaNaaH . \EN{0090500173}tR^iptiM yaasyanti subhage tarpyamaaNaastavaaMbhasaa .. \SC.. \EN{0090500181}ityuktvaa sa tu tushhTaava vachobhirvai mahaa nadiim.h . \EN{0090500183}priitaH parama hR^ishhTaatmaa yathaavat.h shR^iNu paarthiva .. \SC.. \EN{0090500191}prasR^itaa.asi mahaa bhaage saraso brahmaNaH puraa . \EN{0090500193}jaananti tvaaM sarit.h shreshhThe munayaH sa.nshita vrataaH .. \SC.. \EN{0090500201}mama priya karii chaapi satataM priya darshane . \EN{0090500203}tasmaat.h saarasvataH putro mahaa.nste vara varNini .. \SC..20 \EN{0090500211}tavaiva naamnaa prathitaH putraste loka bhaavanaH . \EN{0090500213}saarasvataiti khyaato bhavishhyati mahaa tapaaH .. \SC.. \hash \EN{0090500221}eshha dvaadasha vaarshhikyaamanaavR^ishhTyaaM dvija R^ishhabhaan.h . \EN{0090500223}saarasvato mahaa bhaage vedaan.h adhyaapayishhyati .. \SC.. \EN{0090500231}puNyaabhyashcha saridbhyastvaM sadaa puNyatamaa shubhe . \EN{0090500233}bhavishhyasi mahaa bhaage mat.h prasaadaat.h sarasvati .. \SC.. \EN{0090500241}evaM saa sa.nstutaa tena varaM labdhvaa mahaa nadii . \hash \EN{0090500243}putramaadaaya muditaa jagaama bharata R^ishhabha .. \SC.. \EN{0090500251}etasminn.h eva kaale tu virodhe deva daanavaiH . \EN{0090500253}shakraH praharaNaanveshhii lokaa.nstriin.h vichachaara ha .. \SC.. \EN{0090500261}na chopalebhe bhagavaan.h shakraH praharaNaM tadaa . \EN{0090500263}yad.h vai teshhaaM bhaved.h yogyaM vadhaaya vibudha dvishhaam.h .. \SC.. \EN{0090500271}tato.abraviit.h suraan.h shakro na me shakyaa mahaa.asuraaH . \EN{0090500273}R^ite asthibhirdadhiichasya nihantuM tridasha dvishhaH .. \SC.. \EN{0090500281}tasmaad.h gatvaaR^ishhi shreshhTho yaachyataaM sura sattamaaH . \hash \EN{0090500283}dadhiichaasthiini dehi iti tairvadhishhyaamahe ripuun.h .. \SC.. \hash \EN{0090500291}se devairyaachito.asthiini yatnaad.h R^ishhi varastadaa . \EN{0090500293}praaNa tyaagaM kurushhveti chakaaraivaavichaarayan.h . \hash \EN{0090500295}sa lokaan.h akshayaan.h praapto devapriya karastadaa .. \SC.. \EN{0090500301}tasyaasthibhiratho shakraH saMprahR^ishhTa manaastadaa . \EN{0090500303}kaarayaamaasa divyaani naanaa praharaNaanyuta . \EN{0090500305}vajraaNi chakraaNi gadaa guru daNDaa.nshcha pushhkalaan.h .. \SC..30 \EN{0090500311}saa hi tiivreNa tapasaa saMbhR^itaH parama R^ishhiNaa . \EN{0090500313}prajaapati sutenaatha bhR^iguNaa loka bhaavanaH .. \SC.. \EN{0090500321}atikaayaH sa tejasvii loka saara vinirmitaH . \EN{0090500323}jaGYe shaila guruH praa.nshurmahimnaa prathitaH prabhuH . \EN{0090500325}nityaM udvijate chaasya tejasaa paaka shaasanaH .. \SC.. \EN{0090500331}tena vajreNa bhagavaan.h mantra yuktena bhaarata . \EN{0090500333}bhR^ishaM krodha vishhR^ishhTena brahma tejo bhavena cha . \EN{0090500335}daitya daanava viiraaNaaM jaghaana navatiirnava .. \SC.. \EN{0090500341}atha kaale vyatikrante mahatyatibhayaM kare . \EN{0090500343}anaavR^ishhTiranupraaptaa raajan.h dvaadasha vaarshhikii .. \SC.. \EN{0090500351}tasyaaM dvaadasha vaarshhikyaamanaavR^ishhTyaaM maharshhayaH . \EN{0090500353}vR^ittyarthaM praadravan.h raajan.h kshudhaa.a.artaaH saarvato disham.h .. \SC.. \EN{0090500361}digbhyastaan.h pradrutaan.h dR^ishhTvaa muniH saarasvatastadaa . \EN{0090500363}gamanaaya matiM chakre taM provaacha sarasvatii .. \SC.. \EN{0090500371}na gantavyamitaH putra tavaahaaramahaM sadaa . \EN{0090500373}daasyaami matsya pravaraan.h ushhyataamiha bhaarata .. \SC.. \EN{0090500381}ityuktastarpayaamaasa sa pitR^In.h devataastathaa . \hash \EN{0090500383}aahaaramakaron.h nityaM praaNaan.h vedaa.nshcha dhaarayan.h .. \SC.. \EN{0090500391}atha tasyaamatiitaayaamanaavR^ishhTyaaM maharshhayaH . \EN{0090500393}anyonyaM paripaprachchhuH punaH svaadhyaaya kaaraNaat.h .. \SC.. \EN{0090500401}teshhaaM kshudhaa pariitaanaaM nashhTaa vedaa vidhaavataam.h . \EN{0090500403}sarveshhaameva raajendrana kashchit.h pratibhaanavaan.h .. \SC..40 \EN{0090500411}atha kashchid.h R^ishhisteshhaaM saarasvataM upeyivaan.h . \EN{0090500413}kurvaaNaM sa.nshit.h aatmaanaM svaadhyaayaM R^ishhi sattamam.h .. \SC.. \EN{0090500421}sa gatvaa.a.achashhTa tebhyashcha saarasvatamatiprabham.h . \EN{0090500423}svaadhyaayamamara prakhyaM kurvaaNaM vijane jane .. \SC.. \EN{0090500431}tataH sarve samaajagmustatra raajan.h maharshhayaH . \EN{0090500433}saarasvataM muni shreshhThamidaM uuchuH samaagataaH .. \SC.. \EN{0090500441}asmaan.h adhyaapayasveti tanovaacha tato muniH . \EN{0090500443}shishhyatvaM upagachchhadhvaM vidhivad.h bho mametyuta .. \SC.. \EN{0090500451}tato.abraviid.h R^ishhi gaNo baalastvamasi putraka . \EN{0090500453}sa taan.h aaha na me dharmo nashyed.h iti punarmuniin.h .. \SC.. \EN{0090500461}yo hyadharmeNa vibruuyaad.h gR^ihNiiyaad.h vaa.apyadharmataH . \EN{0090500463}mriyataaM taavubhau kshipraM syaataaM vaa vairiNaavubhau .. \SC.. \EN{0090500471}na haayanair na palitairna vittena na bandhubhiH . \EN{0090500473}R^ishhayashchakrire dharmaM yo.anuuchaanaH sa no mahaan.h .. \SC.. \EN{0090500481}etat.h shrutvaa vachastasya munayaste vidhaanataH . \EN{0090500483}tasmaad.h vedaan.h anupraapya punardharmaM prachakrire .. \SC.. \EN{0090500491}shhashhTirmuni sahasraaNi shishhyatvaM pratipedire . \EN{0090500493}saarasvatasya viprarshherveda svaadhyaaya kaaraNaat.h .. \SC.. \EN{0090500501}mushhTiM mushhTiM tataH sarve darbhaaNaaM te abhyupaaharan.h . \EN{0090500503}tasyaasanaarthaM viprarshherbaalasyaapi vashe sthitaaH .. \SC..50 \EN{0090500511}tatraapi dattvaa vasu rauhiNeyo . mahaa balaH keshava puurvajo.atha . \EN{0090500513}jagaama tiirthaM muditaH krameNa . khyaataM mahad.h vR^iddha kanyaa sma yatra .. \SC.. (iti)\medskip\hrule\medskip %51 \EN{0090510011}kathaM kumaarii bhagava.nstapo yuktaa hyabhuut.h puraa . \hash {j} \EN{0090510013}kimartahM cha tapastepe ko vaa.asyaa niyamo.abhavat.h .. \SC.. \EN{0090510021}sudushhkaramidaM brahma.nstvattaH shrutamanuttamam.h . \EN{0090510023}aakhyaahi tattvamakhilaM yathaa tapasi saa sthitaa .. \SC.. \EN{0090510031}R^ishhiraasiin.h mahaa viiryaH kuNirgaargyo mahaa yashaaH . {vai} \EN{0090510033}sa taptvaa vipulaM raaja.nstapo vai tapataaM varaH . \EN{0090510035}maanasiiM sa sutaaM subhruuM samutpaaditavaan.h vibhuH .. \SC.. \EN{0090510041}taaM cha dR^ishhTvaa bhR^ishaM priitaH kuNirgaargyo mahaa yashaaH . \EN{0090510043}jagaama tridivaM raajan.h sa.ntyajyeha kalevaram.h .. \SC.. \EN{0090510051}subhruuH saa hyatha kalyaaNii puNDariika nibhekshaNaa . \EN{0090510053}mahataa tapasogreNa kR^itvaa.a.ashramamaninditaa .. \SC.. \EN{0090510061}upavaasaiH puujayantii pitR^In.h deva.nshcha saa puraa . \EN{0090510063}tasyaastu tapasogreNa mahaan.h kaato.atyagaan.h nR^ipa.. \SC.. \EN{0090510071}saa pitraa diiyamaanaa.api bhartre naaichchhad.h aninditaa . \EN{0090510073}aatmanaH sadR^ishaM saa tu bhartaaraM naanvapashyata .. \SC.. \EN{0090510081}tataH saa tapasogreNa piiDayitvaa.a.atmanastanum.h . \EN{0090510083}pitR^i devaarchana paraa babhuuva vijane vane .. \SC.. \EN{0090510091}saatmaanaM manyamaanaa.api kR^ita kR^ityaM shramaanvitaa . \EN{0090510093}vaardhakena cha raajendra tapasaa chaiva karshitaa .. \SC.. \EN{0090510101}saa naashakad.h yadaa gantuM padaat.h padamapi svayam.h . \EN{0090510103}chakaara gamane buddhiM para lokaaya vai tadaa .. \SC..10 \EN{0090510111}moktu kaamaaM tu taaM dR^ishhTvaa shariiraM naarado.abraviit.h . \EN{0090510113}asa.nskR^itaayaaH kanyaayaaH kuto lokaastavaanaghe .. \SC.. \EN{0090510121}evaM hi shrutamasmaabhirdeva loke mahaa vrate . \EN{0090510123}tapaH paramakaM praaptaM na tu lokaastvayaa jitaaH .. \SC.. \EN{0090510131}tan.h naarada vachaH shrutvaa saa.abraviid.h R^ishhi sa.nsadi . \EN{0090510133}tapaso.ardhaM prayachchhaami paaNi graahasya sattamaaH .. \SC.. \EN{0090510141}ityukte chaasyaa jagraaha paaNiM gaalava saMbhavaH . \EN{0090510143}R^ishhiH praak.h shR^i.ngavaan.h naama samayaM chedamabraviit.h .. \SC.. \EN{0090510151}samayena tavaadyaahaM paaNiM sprakshyaami shobhane . \EN{0090510153}yadyeka raatraM vastavyaM tvayaa saha mayeti ha .. \SC.. \EN{0090510161}tatheti saa pratishrutya tasmai paaNiM dadau tadaa . \EN{0090510163}chakre cha paaNigrahaNaM tasyodvaahaM cha gaalaviH .. \SC.. \EN{0090510171}saa raatraavabhavad.h raaja.nstaruNii deva varNinii . \EN{0090510173}divyaabharaNa vastraa cha divya srag.h anulepanaa .. \SC.. \EN{0090510181}taaM dR^ishhTvaa gaalaviH priito diipayantiimivaatmanaa . \EN{0090510183}uvaasa cha kshapaamekaaM prabbhaate saa.abraviichcha tam.h .. \SC.. \EN{0090510191}yastvayaa samayo vipra kR^ito me tapataaM vara . \EN{0090510193}tenoshhitaa.asmi bhadraM te svasti te astu vrajaamyaham.h .. \SC.. \EN{0090510201}saanuGYaataa.abraviid.h bhoyo yo.asmi.nstiirthe samaahitaH . \EN{0090510203}vatsyate rajaniimekaaM tarpayitvaa diva okasaH .. \SC..20 \EN{0090510211}chatvaari.nshatamashhTau cha dve chaashhTau samyag.h aacharet.h . \EN{0090510213}yo brahma charyaM varshhaaNi phalaM tasya labheta saH . \EN{0090510215}evaM uktvaa tataH saadhvii dehaM tyaktvaa divaM gataa .. \SC.. \hash \EN{0090510221}R^ishhirapyabhavad.h diinastasyaa ruupaM vichintayan.h . \EN{0090510223}samayena tapo.ardhaM cha kR^ichchhraat.h pratigR^ihiitavaan.h .. \SC.. \EN{0090510231}saadhayitvaa tadaa.a.atmaanaM tasyaaH sa gatimanvayaat.h . \EN{0090510233}duHkhito bharata shreshhTha tasyaa ruupa balaat.h kR^itaH . \EN{0090510235}etat.h te vR^iddha kanyaayaa vyaakhyaataM charitaM mahat.h .. \SC.. \EN{0090510241}tatrasthashchaapi shushraava hataM shalyaM halaayudhaH . \EN{0090510243}tatraapi dattvaa daanaani dvijaatibhyaH paraM tapa . \EN{0090510245}shushocha shalyaM sa.ngraame nihataM paaNDavaistadaa .. \SC.. \EN{0090510251}samanta paJNchaka dvaaraat.h tato nishhkramya maadhavaH . \EN{0090510253}paprachchha R^ishhi gaNaan.h raamaH kuru kshetrasya yat.h phalam.h .. \SC.. \EN{0090510261}te pR^ishhTaa yadu si.nhena kuru kshetra phalaM vibho . \EN{0090510263}samaachakhyurmahaatmaanastasmai sarvaM yathaa tatham.h .. \SC.. (iti)\medskip\hrule\medskip %26 \EN{0090520011}prajaapateruttama vediruchyate . sanaatanaa raama samanta paJNchakam.h . {R^ishhayah} \EN{0090520013}samijire yatra puraa diva okaso . vareNa satreNa mahaa vara pradaaH .. \SC.. \EN{0090520021}puraa cha raajaR^ii vareNa dhiimataa . bahuuni varshhaaNyamitena tejasaa . \EN{0090520023}prakR^ishhTametat.h kuruNaa mahaatmanaa . tataH kuru kshetramiti iha paprathe .. \SC.. \EN{0090520031}kimarthaM kuruNaa kR^ishhTaM kshetrametan.h mahaatmanaa . \hash {R^iaama} \EN{0090520033}etad.h ichchhaamyahaM shrotuM kathyamaanaM tapodhanaaH .. \SC.. \EN{0090520041}puraa kila kuruM naama kR^ishhantaM satatotthitam.h . {R^ishhayah} \EN{0090520043}abhyetya shakrastridivaat.h paryapR^ichchhata kaaraNam.h .. \SC.. \EN{0090520051}kimidaM vartate raajan.h prayatnena pareNa cha . \EN{0090520053}raajarshhe kimabhipretaM yeneyaM kR^ishhyate kshitiH .. \SC.. \EN{0090520061}iha ye purushhaaH kshetre marishhyanti shata krato . {kuru} \EN{0090520063}te gamishhyanti sukR^itaam.h.N llokaan.h paapa vivarjitaan.h .. \SC.. \EN{0090520071}avahasya tataH shakro jagaama tridivaM prabhuH . \EN{0090520073}raajarshhirapyanirviNNaH karshhatyeva vasuM dharaam.h .. \SC.. \EN{0090520081}aagamyaagamya chaivainaM bhuuyo bhuuyo.avahasya cha . \EN{0090520083}shata kraturanirviNNaM pR^ishhTvaa pR^ishhTvaa jagaama ha .. \SC.. \EN{0090520091}yadaa tu tapasogreNa chakarshha vasudhaaM nR^ipa . \EN{0090520093}tataH shakro.abraviid.h devaan.h raajarshheryachchikiirshhitam.h .. \SC.. \EN{0090520101}tat.h shrutvaa chaabruvan.h devaaH sahasraakshamidaM vachaH . \EN{0090520103}vareNa chchhandyataaM shakra raajarshhiryadi shakyate .. \SC..10 \hash \EN{0090520111}yadi hyatra pramiitaa vai svargaM gachchhanti maanavaaH . \hash \EN{0090520113}asaan.h anishhTvaa kratubhirbhaago no na bhavishhyati .. \SC.. \EN{0090520121}aagamya cha tataH shakrastadaa raajarshhimabraviit.h . \EN{0090520123}alaM khedena bhavataH kriyataaM vachanaM mama .. \SC.. \EN{0090520131}maanavaa ye niraahaaraa dehaM tyakshyantyatandritaaH . \EN{0090520133}yudhi vaa nihataaH samyak.h api tiryag.h gataa nR^ipa .. \SC.. \EN{0090520141}te svarga bhaajo raajendra bhavantvati mahaa mate . \EN{0090520143}tathaa.astviti tato raajaa kuruH shakraM uvaacha ha .. \SC.. \EN{0090520151}tatastamabhyanuGYaapya prahR^ishhTenaantaraatmanaa . \EN{0090520153}jagaama tridivaM bhuuyaH kshipraM bala nishhuudanaH .. \SC.. \EN{0090520161}evametad.h yadu shreshhTha kR^ishhTaM raajarshhiNaa puraa . \EN{0090520163}shakreNa chaapyanuGYaataM puNyaM praaNaan.h vimuJNchataam.h .. \SC.. \EN{0090520171}api chaatra svayaM shakro jagau gaathaaM suraadhipaH . \EN{0090520173}kuru kshetraM nibaddhaaM vai taaM shR^iNushhva halaayudha .. \SC.. \EN{0090520181}paa.nsavo.api kuru kshetraad.h vaayunaa samudiiritaaH . \EN{0090520183}api dushhkR^ita karmaaNaM nayanti paramaaM gatim.h .. \SC.. \EN{0090520191}sura R^ishhaabhaa braahmaNa sattamaashcha . tathaa nR^igaadyaa nara deva mukhyaaH . \EN{0090520193}ishhTvaa mahaarhaiH kratubhirnR^i si.nha . sa.nnyasya dehaan.h sugatiM prapannaaH .. \SC.. \EN{0090520201}tarantukaarantukayoryad.h antaram.h . raama hradaanaaM cha machakrukasya . \EN{0090520203}etat.h kuru kshetra samanta paJNchakam.h . prajaapateruttara vediruchyate .. \SC..20 \EN{0090520211}shivaM mahat.h puNyamidaM diva okasaam.h . susammataM svarga guNaiH samanvitam.h . \EN{0090520213}atashcha sarve api vasu.ndharaa.adhipaa . hataa gamishhyanti mahatmanaaM gatim.h .. \SC.. (iti)\medskip\hrule\medskip %21 \EN{0090530011}kuru kshetraM tato dR^ishhTvaa dattvaa daayaa.nshcha saatvataH . {vai} \EN{0090530013}aashramaM sumahad.h divyamagamajjanamejaya .. \SC.. \EN{0090530021}madhukaamra vanopetaM plaksha nyagrodha sa.nkulam.h . \EN{0090530023}chiri bilva yutaM puNyaM panasaarjuna sa.nkulam.h .. \SC.. \EN{0090530031}taM dR^ishhTvaa yaadava shreshhThaH pravaraM puNya lakshaNam.h . \EN{0090530033}paprachchha taan.h R^ishhiin.h sarvaan.h kasyaashrama varastvayam.h .. \SC.. \EN{0090530041}te tu sarve mahaatmaanaM uuchuu raajan.h halaayudham.h . \EN{0090530043}shR^iNu vistarato raama yasyaayaM puurvamaashramaH .. \SC.. \EN{0090530051}atra vishhNuH puraa devastaptavaa.nstapottamam.h . \hash \EN{0090530053}atraasya vidhivad.h yaGYaaH sarve vR^ittaaH sanaatanaaH .. \SC.. \EN{0090530061}atraiva braahmaNii siddhaa kaumaara brahma chaariNii . \EN{0090530063}yoga yuktaa divaM yaataa tapaH siddhaa tapasvinii .. \SC.. \EN{0090530071}babhuuva shriimatii raajan.h shaaNDilyasya mahaatmanaH . \EN{0090530073}sutaa dhR^ita vrataa saadhvii niyataa brahma chaariNii .. \SC.. \EN{0090530081}saa tu praapya paraM yogaM gataa svargamanuttamam.h . \EN{0090530083}bhuktvaa.a.ashrame ashva medhasya phalaM phalavataaM shubhaa . \EN{0090530085}gataa svargaM mahaa bhaagaa puujitaa niyataatmabhiH .. \SC.. \EN{0090530091}abhigamyaashramaM puNyaM dR^ishhTvaa cha yadu pu.ngavaH . \EN{0090530093}R^ishhii.nstaan.h abhivaadyaatha paarshve himavato.achyutaH . \EN{0090530095}skandhaavaaraaNi sarvaaNi nivartyaaruruhe achalam.h .. \SC.. \EN{0090530101}naatiduuraM tato gatvaa nagaM taala dhvajo balii . \EN{0090530103}puNyaM tiirtha varaM dR^ishhTvaa vismayaM paramaM gataH .. \SC..10 \EN{0090530111}prabhavaM cha sarasvatyaaH plaksha prasravaNaM balaH . \EN{0090530113}saMpraaptaH kaara pachanaM tiirtha pravaraM uttamam.h .. \SC.. \hash \EN{0090530121}halaayudhastatra chaapi dattvaa daanaM mahaa balaH . \EN{0090530123}aaplutaH salile shiite tasmaachchaapi jagaama ha . \EN{0090530125}aashramaM parama priito mitrasya varuNasya cha .. \SC.. \EN{0090530131}indro.agniraryamaa chaiva yatra praak.h priitimaapnuvan.h . \hash \EN{0090530133}taM deshaM kaara pachanaad.h yamunaayaaM jagaama ha .. \SC.. \EN{0090530141}snaatvaa tatraapi dharmaatmaa paraaM tushhTimavaapya cha . \EN{0090530143}R^ishhibhishchaiva siddhaishcha sahito vai mahaa balaH . \EN{0090530145}upavishhTaH kathaaH shubhraaH shushraava yadu pu.ngavaH .. \SC.. \EN{0090530151}tathaa tu tishhThataaM teshhaaM naarado bhagavaan.h R^ishhiH . \EN{0090530153}aajagaamaatha taM deshaM yatra raamo vyavastthitaH .. \SC.. \EN{0090530161}jaTaa maNDala saMviitaH svarNa chiirii mahaa tapaaH . \EN{0090530163}hema daNDa dharo raajan.h kamaNDaalu dharastathaa .. \SC.. \EN{0090530171}kachchhapiiM sukha shabdaaM taaM gR^ihya viiNaaM mano ramaam.h . \EN{0090530173}nR^itye giite cha kushalo deva braahmaNa puujitaH .. \SC.. \EN{0090530181}prakartaa kalahaanaaM cha nityaM cha kalaha priyaH . \EN{0090530183}taM deshamaagamad.h yatra shriimaan.h raamo vyavasthitaH .. \SC.. \EN{0090530191}pratyutthaaya tu te sarve puujayitvaa yata vratam.h . \EN{0090530193}devarshhirparyapR^ichchhanta yathaa vR^ittaM kuruun.h prati .. \SC.. \EN{0090530201}tato.asyaakathayad.h raajan.h naaradaH sarva dharmavit.h . \EN{0090530203}sarvameva yathaa vR^ittamatiitaM kuru sa.nkshayam.h .. \SC..20 \EN{0090530211}tato.abraviid.h rauhiNeyo naaradaM diinayaa giraa . \EN{0090530213}kimavastha tu tat.h kshatraM ye cha tatraabhavan.h nR^ipaaH .. \SC.. \EN{0090530221}shrutametan.h mayaa puurvaM sarvameva tapo dhana . \EN{0090530223}vistara shravaNe jaataM kautuuhalamatiiva me .. \SC.. \EN{0090530231}puurvameva hato bhiishhmo droNaH sindhu patistathaa . {Naarada} \EN{0090530233}hato vaikartanaH karNaH putraashchaasya mahaa rathaaH .. \SC.. \EN{0090530241}bhuuri shravaa rauhiNeya madra raajashcha viiryavaan.h . \EN{0090530243}ete chaanye cha bahavastatra tatra mahaa balaaH .. \SC.. \EN{0090530251}priyaan.h praaNaan.h parityajya priyaarthaM kauravasya vai . \EN{0090530253}raajaano raaja putraashcha samareshhvanivartinaH .. \SC.. \EN{0090530261}ahataa.nstu mahaa baaho shR^iNu me tatra maadhava . \EN{0090530263}dhaartaraashHshhTra bale sheshhaaH kR^ipo bhojashcha viiryavaan.h . \EN{0090530265}ashvatthaamaa cha vikraanto bhagna sianyaa disho gataaH .. \SC.. \EN{0090530271}duryodhano hate sainye pradruteshhu kR^ipaadishhu . \EN{0090530273}hradaM dvaipaayanaM naama vivesha bhR^isha duHkhitaH .. \SC.. \EN{0090530281}shayaanaM dhaartaraashhTraM tu staMbhite salile tadaa . \EN{0090530283}paaNDavaaH saha kR^ishhNena vaagbhirugraabhiraardayan.h .. \SC.. \EN{0090530291}sa tudyamaano balavaan.h vaagbhii raama samantataH . \EN{0090530293}uttitaH praagg.h hradaad.h viiraH pragR^ihya mahatiiM gadaam.h .. \SC.. \EN{0090530301}sa chaapyupagato yuddhaM bhiimena saha saaMpratam.h . \hash \EN{0090530303}bhavishhyati cha tat.h sadyastayo raama sudaaruNam.h .. \SC..30 \hash \EN{0090530311}yadi kautuuhalaM te asti vraja maadhava maa chiram.h . \EN{0090530313}pashya yuddhaM mahaa ghoraM shishhyayoryadi manyase .. \SC.. \hash \EN{0090530321}naaradasya vachaH shrutvaa taan.h abbhyarchya dvija R^ishhabhaan.h . {vai} \EN{0090530323}sarvaan.h visarjayaamaasa ye tenaabhyaagataaH saha . \EN{0090530325}gamyataaM dvaarakaaM cheti so.anvashaad.h anuyaayinaH .. \SC.. \EN{0090530331}so.avatiiryaachala shreshhThaat.h praksha prasvaraNaat.h shubhaat.h . \EN{0090530333}tataH priita manaa raamaH shrutvaa tiirtha phalaM mahat.h . \EN{0090530335}vipraaNaaM sa.nnidhau shlokamagaayad.h idamachyutaH .. \SC.. \EN{0090530341}sarasvatii vaasa samaa kuto ratiH . sarasvatii vaasa samaaH kuto guNaaH . \EN{0090530343}sarasvatiiM praapya divaM gataa janaaH . sadaa smarishhyanti nadiiM sarasvatiim.h .. \SC.. \EN{0090530351}sarasvatii sarva nadiishhu puNyaa . sarasvatii loka sukhaavahaa sadaa . \EN{0090530353}sarasvatiiM praapya janaaH sudushhkR^itaaH . sadaa na shochanti paratra cheha cha .. \SC.. \EN{0090530361}tato muhurmuhuH priityaa prekshamaaNaH sarasvatiim.h . \EN{0090530363}hayairyuktaM rathaM shubhramaatishhThata paraM tapaH .. \SC.. \EN{0090530371}sa shiighra gaaminaa tena rathena yadu pu.ngavaH . \EN{0090530373}didR^ikshurabhisaMpraaptaH shishhya yuddhaM upasthitam.h .. \SC.. (iti)\medskip\hrule\medskip %37 \EN{0090540011}evaM tad.h abhavad.h yuddhaM tumulaM janamejaya . {vai} \EN{0090540013}yatra duHkhaanvito raajaa dhR^itaraashhTro.abraviid.h idam.h .. \SC.. \EN{0090540021}raamaM sa.nnihitaM dR^ishhTvaa gadaa yuddhopasthite . \hash \EN{0090540023}mama putraH kathaM bhiimaaM pratyayudhyata sa.njaya .. \SC.. \EN{0090540031}raama saamnidhyamaasaadya putro duryodhanastava . {shh} \EN{0090540033}yuddha kaamo mahaa baahuH samahR^ishhyata viiryavaan.h .. \SC.. \EN{0090540041}dR^ishhTvaa laa.ngalinaM raajaa pratyutthaaya cha bhaarata . \EN{0090540043}priityaa paramayaa yukto yudhishhThiramathaabraviit.h .. \SC.. \EN{0090540051}samanta paJNchchakaM kshipramito yaama vishaaM pate . \EN{0090540053}prathitottara vedii saa deva loke prajaapateH .. \SC.. \EN{0090540061}tasmin.h mahaa puNyatame trailokyasya sanaatane . \EN{0090540063}sa.ngraame nidhanaM praapya dhruvaM svargo bhavishhyati .. \SC.. \EN{0090540071}tathetyuktvaa mahaa raaja kuntii putro yudhishhThiraH . \EN{0090540073}samanta paJNchakaM viiraH praayaad.h abhimukhaH prabhuH .. \SC.. \EN{0090540081}tato duryodhano raajaa pragR^ihya mahatiiM gadaam.h . \EN{0090540083}padbhyaamamarshhaad.h dyutimaan.h agachchhat.h paaNDavaiH saha .. \SC.. \EN{0090540091}tathaa yaantaM gadaa hastaM varmaNaa chaapi da.nshitam.h . \EN{0090540093}antariksha gataa devaaH saadhu saadhvityapuujayan.h . \EN{0090540095}vaatikaashcha naraa ye atra dR^ishhTvaa te harshhamaagataaH .. \SC.. \EN{0090540101}sa paaNDavaiH parivR^itaH kuru raajastavaatmajaH . \EN{0090540103}mattasyeva gajendrasya gatimaasthaaya so.avrajat.h .. \SC..10 \EN{0090540111}tataH sha.nkha ninaadena bheriiNaaM cha mahaa svanaiH . \EN{0090540113}si.nha naadaishcha shuuraaNaaM dishaH sarvaaH prapuuritaaH .. \SC.. \EN{0090540121}pratiichyabhimukhaM deshaM yathoddishhTaM sutena te . \EN{0090540123}gatvaa cha taiH parikshiptaM samantaat.h sarvato disham.h .. \SC.. \EN{0090540131}dakshiNena sarasvatyaaH svayanaM tiirthaM uttamam.h . \EN{0090540133}tasmin.h deshe tvaniriNe tatra yuddhamarochayan.h .. \SC.. \EN{0090540141}tato bhiimo mahaa koTiM gadaaM gR^ihyaatha varma bhR^it.h . \EN{0090540143}bibhrad.h ruupaM mahaa raaja sadR^ishaM hi garutmataH .. \SC.. \EN{0090540151}avabaddha shirastraaNaaH sa.nkhye kaaJNchana varma bhR^it.h . \EN{0090540153}raraaja raajan.h putraste kaaJNchanaH shaila raaD iva .. \SC.. \EN{0090540161}varmabhyaaM saMvR^itau viirau bhiima duryodhanaavubhau . \EN{0090540163}samyuge cha prakaashete samrabdhaaviva kuJNjarau .. \SC.. \EN{0090540171}raNa maNDala madhyasthau bhratarau tau nara R^ishhabhau . \EN{0090540173}ashobhetaaM mahaa raaja chandra suuryaavivoditau .. \SC.. \EN{0090540181}taavanyonyaM niriikshetaaM kruddhaaviva mahaa dvipau . \EN{0090540183}dahantau lochanai raajan.h paraspara vadhaishhiNau .. \SC.. \EN{0090540191}saMprahR^ishhTa manaa raajan.h gadaamaadaaya kauravaH . \EN{0090540193}sR^ikkiNii samlihan.h raajan.h krodha raktekshaNaH shvasan.h .. \SC.. \EN{0090540201}tato duryodhano raajaa gadaamaadaaya viiryavaan.h . \EN{0090540203}bhiima senamabhiprekshya gajo gajamivaahvayat.h .. \SC..20 \EN{0090540211}adri saara mayiiM bhiimastathaivaadaaya viiryavaan.h . \EN{0090540213}aahvayaamaasa nR^ipatiM si.nhaH si.nhaM yathaa vane .. \SC.. \EN{0090540221}taavudyata gadaa paaNii duryodhana vR^ikodarau . \EN{0090540223}samyuge sma prakaashete girii sashikharaaviva .. \SC.. \EN{0090540231}taavubhaavabhisa.nkruddhaavubhau bhiima paraakramau . \EN{0090540233}ubhau shishhyau gadaa yuddhe rauhiNeyasya dhiimataH .. \SC.. \EN{0090540241}ubhau sadR^isha karmaaNau yama vaasavayoriva . \EN{0090540243}tathaa sadR^isha karmaaNau varuNasya mahaa balau .. \SC.. \EN{0090540251}vaasudevasya raamasya tathaa vaishravaNasya cha . \EN{0090540253}sadR^ishau tau mahaa raaja madhu kaiTabhayoryudhi .. \SC.. \EN{0090540261}ubhau sadR^isha karmaaNau raNe sundopasundayoH . \EN{0090540263}tathaiva kaalasya samau mR^ityoshchaiva paraM tapau .. \SC.. \EN{0090540271}anyonyamabhidhaavantau mattaaviva mahaa dvipau . \EN{0090540273}vaashitaa sa.ngame dR^iptau sharadi iiva madotkaTau .. \SC.. \EN{0090540281}mattaaviva jigiishhantau maata.ngau bharata R^ishhabhau . \EN{0090540283}ubhau krodha vishhaM diiptaM vamantaavuragaaviva .. \SC.. \EN{0090540291}anyonyamabhisamrabdhau prekshamaaNaavariM damau . \EN{0090540293}ubhau bharata shaarduulau vikrameNa samanvitau .. \SC.. \EN{0090540301}si.nhaaviva duraadharshhau gadaa yuddhe paraM tapau . \EN{0090540303}nakha da.nshhTraayudhau viirau vyaaghraaviva durutsahau .. \SC..30 \EN{0090540311}prajaa sa.nharaNe kshubdhau samudraaviva dustarau . \EN{0090540313}lohitaa.ngaaviva kruddhau pratapantau mahaa rathau .. \SC.. \EN{0090540321}rashmimantau mahaatmaanau diiptimantau mahaa balau . \EN{0090540323}dadR^isHshaate kuru shreshhThau kaala suuryaavivodditau .. \SC.. \EN{0090540331}vyaaghraaviva susamrabdhau garjantaaviva toyadau . \EN{0090540333}jahR^ishhaate mahaa baahuu si.nhau kesariNaaviva .. \SC.. \EN{0090540341}gajaaviva susamrabdhau jvalitaaviva paavakau . \EN{0090540343}dadR^ishustau mahaatmaanau sashR^i.ngaaviva parvatau .. \SC.. \EN{0090540351}roshhaat.h prasphuramaaNa oshhThau niriikshantau parasparam.h .< oshhThau> \EN{0090540353}tau sametau mahaatmaanau gadaa hastau narottamau .. \SC.. \EN{0090540361}ubhau parama sa.nhR^ishhTaavubhau parama sammatau . \EN{0090540363}sadashvaaviva heshhantau bR^ihmantaaviva kuJNjarau .. \SC.. \EN{0090540371}vR^ishhabhaaviva garjantau duryodhana vR^ikodarau . \EN{0090540373}daityaaviva balonmattau rejatustau narottamau .. \SC.. \EN{0090540381}tato duryodhano raajann.h idamaaha yudhishhThiram.h . \EN{0090540383}sR^iJNjayaiH saha tishhThantaM tapantamiva bhaaskaram.h .. \SC.. \EN{0090540391}idaM vyavasitaM yuddhaM mama bhiimasya chobhayoH . \EN{0090540393}upopavishhTaaH pashyadhvaM vimardaM nR^ipa sattamaaH .. \SC.. \EN{0090540401}tataH samupavishhTaM tat.h sumahad.h raaja maNDalam.h . \EN{0090540403}viraajamaanaM dadR^ishe divi ivaaditya maNDalam.h .. \SC..40 \EN{0090540411}teshhaaM madhye mahaa baahuH shriimaan.h keshava puurvajaH . \EN{0090540413}upavishhTo mahaa raaja puujyamaanaH samantataH .. \SC.. \EN{0090540421}shushubhe raaja madhyastho niila vaasaaH sita prabhaH . \EN{0090540423}nakshatrairiva saMpuurNo vR^ito nishi nishaa karaH .. \SC.. \EN{0090540431}tau tathaa tu mahaa raaja gadaa hastau duraasadau . \EN{0090540433}anyonyaM vaagbhirugraabhistakshamaaNau vyavasthitau .. \SC.. \EN{0090540441}apriyaaNi tato.a.anyonyaM uktvaa tau kuru pu.ngavau . \EN{0090540443}udiikshantau sthitau viirau vR^itra shakraavivaahave .. \SC.. (iti)\medskip\hrule\medskip %44 \EN{0090550011}tato vaag.h yuddhamabhavat.h tumulaM janamejaya . {vai} \EN{0090550013}yatra duHkhaanvito raajaa dhR^itaraashhTro.abraviid.h idam.h .. \SC.. \EN{0090550021}dhig.h astu khalu maanushhyaM yasya nishhTheyamiidR^ishii . \EN{0090550023}ekaadasha chamuu bhartaa yatra putro mamaabhibhuuH .. \SC.. \EN{0090550031}aaGYaapya sarvaan.h nR^ipatiin.h bhuktvaa chemaaM vasuM dharaam.h . \EN{0090550033}gadaamaadaaya vegena padaatiH prathito raNam.h .. \SC.. \EN{0090550041}bhuutvaa hi jagato naatho hyanaathaiva me sutaH . \hash \EN{0090550043}gadaaM udyamya yo yaati kimanyad.h bhaaga dheyataH .. \SC.. \EN{0090550051}aho duHkhaM mahat.h praaptaM putreNa mama sa.njaya . \EN{0090550053}evaM uktvaa sa duHkhaarto viraraama janaadhipaH .. \SC.. \EN{0090550061}sa megha ninado harshhaad.h vinadann.h iva go vR^ishhaH . {shh} \EN{0090550063}aajuhaava tataH paarthaM yuddhaaya yudhi viiryavaan.h .. \SC.. \EN{0090550071}bhiimamaahvayamaane tu kuru raaje mahaatmani . \EN{0090550073}praaduraasan.h sughoraaNi ruupaaNi vividhaanyuta .. \SC.. \EN{0090550081}vavurvaataaH sanirghaataaH paa.nsu varshhaM papaata cha . \EN{0090550083}babhuuvushcha dishaH sarvaastimireNa samaavR^itaaH .. \SC.. \EN{0090550091}mahaa svanaaH sanirghaataastumulaa loma harshhaNaaH . \EN{0090550093}petustatholkaaH shatashaH sphoTayantyo nabhastalam.h .. \SC.. \EN{0090550101}raahushchaagrasad.h aadityamaparvaNi vishaaM pate . \EN{0090550103}chakaMpe cha mahaa kaMpaM pR^ithivii savana drumaa .. \SC..10 \EN{0090550111}ruukshaashcha vaataaH pravavurniichaiH sharkara varshhiNaH . \EN{0090550113}giriiNaaM shikharaaNyeva nyapatanta mahii tale .. \SC.. \EN{0090550121}mR^igaa bahu vidhaakaaraaH saMpatanti disho dasha . \EN{0090550123}diiptaaH shivaashchaapyanadan.h ghora ruupaaH sudaaruNaaH .. \SC.. \EN{0090550131}nirghaataashcha mahaa ghoraa babhuuvurloma harshhaNaaH . \EN{0090550133}diiptaayaaM dishi raajendra mR^igaashchaashubha vaadinaH .. \SC.. \EN{0090550141}uda paana gataashchaapo vyavardhanta samantataH . \EN{0090550143}ashariiraa mahaa naadaaH shruuyante sma tadaa nR^ipa .. \SC.. \EN{0090550151}evamaadiini dR^ishhTvaa.atha nimittaani vR^ikodaraH . \EN{0090550153}uvaacha bhraataraM jyeshhThaM dharma raajaM yudhishhThiram.h .. \SC.. \EN{0090550161}naishha shakto raNe jetuM mandaatmaa maaM suyodhanaH . \EN{0090550163}adya krodhaM vimokshyaami niguuDhaM hR^idaye chiram.h . \EN{0090550165}suyodhane kauravendre khaaNDave paavako yathaa .. \SC.. \EN{0090550171}shalyamadyoddharishhyaami tava paaNDava hR^ichchhayam.h . \EN{0090550173}nihatya gadayaa paapamimaM kuru kulaadhamam.h .. \SC.. \EN{0090550181}adya kiirtimayiiM maalaaM pratimokshyaamyahaM tvayi . \EN{0090550183}hatvemaM paapa karmaaNaM gadayaa raNa muurdhani .. \SC.. \EN{0090550191}adyaasya shatadhaa dehaM bhinadmi gadayaa.anayaa . \EN{0090550193}naayaM praveshhTaa nagaraM punarvaaraNa saahvayam.h .. \SC.. \hash \EN{0090550201}sarpotsargasya shayane vishha daanasya bhojane . \EN{0090550203}pramaaNa koTyaaM paatasyaa daahasya jatu veshmani .. \SC..20 \EN{0090550211}sabhaayaamavahaasasya sarva sva haraNasya cha . \EN{0090550213}varshhamaGYaata vaasasya vana vaasasya chaanagha .. \SC.. \hash \EN{0090550221}adyaantameshhaaM duHkhaanaaM gantaa bharata sattama . \EN{0090550223}ekaahnaa vinihatyemaM bhavishhyaamyaatmano.anR^iNaH .. \SC.. \EN{0090550231}adyaayurdhaartaraashhTrasya durmaterakR^itaatmanaH . \EN{0090550233}samaaptaM bharata shreshhTha maataa pitroshcha darshanam.h .. \SC.. \EN{0090550241}adyaayaM kuru raajasya sha.ntanoH kula paa.nsanaH . \EN{0090550243}praaNaan.h shriyaM cha raajyaM cha tyaktvaa sheshhyati bhuu tale .. \SC.. \EN{0090550251}raajaa cha dhR^itaraashhTro.adya shrutvaa putraM mayaa hatam.h . \EN{0090550253}smarishhyatyashubhaM karma yat.h tat.h shakuni buddhijam.h .. \SC.. \EN{0090550261}ityuktvaa raaja shaarduula gadaamaadaaya viiryavaan.h . \EN{0090550263}avaatishhThata yuddhaaya shakro vR^itramivaahvayan.h .. \SC.. \EN{0090550271}taM udyata gadaaM dR^ishhTvaa kailaasamiva shR^i.ngiNam.h . \EN{0090550273}bhiima senaH punaH kruddho duryodhanaM uvaacha ha .. \SC.. \EN{0090550281}raaGYashcha dhR^itaraashhTrasya tathaa tvamapi chaatmanaH . \EN{0090550283}smara tad.h dushhkR^itaM karma yad.h vR^ittaM vaaraNaavate .. \SC.. \EN{0090550291}draupadii cha pariklishhTaa sabhaayaaM yad.h rajasvalaa . \EN{0090550293}dyuute cha vaJNchito raajaa yat.h tvayaa saubalena cha .. \SC.. \EN{0090550301}vane duHkhaM cha yat.h praaptamasmaabhistvat.h kR^itaM mahat.h . \EN{0090550303}viraaTa nagare chaiva yonyantara gatairiva . \EN{0090550305}tat.h sarvaM yaatayaamyadya dishhTyaa dR^ishhTo.asi durmate .. \SC..30 \EN{0090550311}tvat.h kR^ite asau hataH shete shara talpe prataapavaan.h . \EN{0090550313}gaa.ngeyo rathinaaM shreshhTho nihato yaaGYaseninaa .. \SC.. \EN{0090550321}hato droNashcha karNashcha tathaa shalyaH prataapavaan.h . \EN{0090550323}vairaagneraadi kartaa cha shakuniH saubalo hataH .. \SC.. \EN{0090550331}praatikaamii tathaa paapo draupadyaaH kleshakR^idd.h hataH . \EN{0090550333}bhraataraste hataaH sarve shuuraaH vikraanta yodhinaH .. \SC.. \EN{0090550341}ete chaanye cha bahavo nihataastvat.h kR^ite nR^ipaaH . \EN{0090550343}tvaamadya nihanishhyaami gadayaa naatra sa.nshayaH .. \SC.. \EN{0090550351}ityevaM uchchai raajendra bhaashhamaaNaM vR^ikodaram.h . \EN{0090550353}uvaacha viita bhii raajan.h putraste satya vikramaH .. \SC.. \EN{0090550361}kiM katthitena bahudhaa yudhyasva tvaM vR^ikodara . \EN{0090550363}adya te ahaM vineshhyaami yuddha shraddhaaM kulaadhama .. \SC.. \EN{0090550371}naiva duryodhanaH kshudra kenachit.h tvad.h vidhena vai . \EN{0090550373}shaktyastraasayituM vaachaa yathaa.anyaH praakR^ito naraH .. \SC.. \EN{0090550381}chira kaalepsitaM diR^ishhTyaa hR^idayasthamidaM mama . \EN{0090550383}tvayaa saha gadaa yuddhaM tridashairupapaaditam.h .. \SC.. \EN{0090550391}kiM vaachaa bahunoktena katthitena cha durmate . \hash \EN{0090550393}vaaNii saMpadyataameshhaa karmaNaa maa chiraM kR^ithaaH .. \SC.. \EN{0090550401}tasyaa tad.h vachanaM shrutvaa sarvaivaabhyapuujayan.h . \hash \EN{0090550403}raajaanaH somakaashchaiva ye tatraa.a.asan.h samaagataaH .. \SC..40 \EN{0090550411}tataH saMpuujitaH sarvaiH saMprahR^ishhTa tanuu ruhaH . \EN{0090550413}bhuuyo dhiiraM manashchakre yuddhaaya kuru nandanaH .. \SC.. \EN{0090550421}taM mattamiva maata.ngaM tala taalairnaraadhipaaH . \EN{0090550423}bhuuyaH sa.nharshhayaaM chakrurduryodhanamamarshhaNam.h .. \SC.. \EN{0090550431}taM mahaatmaa mahaatmaanaM gadaaM udyamya paaNDavaH . \EN{0090550433}abhidudraava vegena dhaartaraashhTraM vR^ikodaraH .. \SC.. \EN{0090550441}bR^ih.nhanti kuJNjaraastatra hayaa heshhanti chaasakR^it.h . \hash \EN{0090550443}shastraaNi chaapyadiipyanta paaNDavaanaaM jayaishhiNaam.h .. \SC.. (iti)\medskip\hrule\medskip %44 \hash \EN{0090560011}tato duryodhano dR^ishhTvaa bhiimasenaM tathaa gatam.h . {shh} \EN{0090560013}pratyudyayaavadiinaatmaa vegena mahataa nadan.h .. \SC.. \hash \EN{0090560021}samaapetaturaanadya shR^i.ngiNau vR^ishhabhaaviva . \hash \EN{0090560023}mahaa nirghaata ghoshhashcha saMprahaarastayorabhuut.h .. \SC.. \EN{0090560031}abhavachcha tayoryuddhaM tumulaM loma haarshhaNam.h . \EN{0090560033}jigiishhatoryudhaa anyonyamindra prahraadayoriva .. \SC.. \EN{0090560041}rudhirokshita sarvaa.ngau gadaa hastau manasvinau . \EN{0090560043}dadR^ishaate mahaatmaanau pushhpitaaviva ku.nshukau .. \SC.. \EN{0090560051}tathaa tasmin.h mahaa yuddhe vartamaane sudaaruNe . \EN{0090560053}kha dyota sa.nghairiva khaM darshaniiyaM vyarochata .. \SC.. \EN{0090560061}tathaa tasmin.h vartamaane sa.nkule tumule bhR^isham.h . \EN{0090560063}ubhaavaapi parishraantau yudhyamaanaavariM damau .. \SC.. \EN{0090560071}tau muhuurtaM samaashvasya punareva paraM tapau . \EN{0090560073}abhyahaarayataaM tatra saMpragR^ihya gade shubhe .. \SC.. \EN{0090560081}tau tu dR^ishhTvaa mahaa viiryau samaashvastau nara R^ishhabhau . \EN{0090560083}balinau vaaraNau yadvad.h vaashitaarthe madotkaTau .. \SC.. \EN{0090560091}apaara viiryau saMprekshya pragR^ihiita gadaavubhau . \EN{0090560093}vismayaM paramaM jagmurdeva gandharva daanavaaH .. \SC.. \EN{0090560101}pragR^ihiita gadau dR^ishhTvaa duryodhana vR^ikodarau . \EN{0090560103}saa.nshayaH sarva bhuutaanaaM vijaye samapadyata .. \SC..10 \EN{0090560111}samaagamya tato bhuuyo bhraatarua balinaaM varau . \EN{0090560113}anyonyasyaantara prepsuu prachakraate antaraM prati .. \SC.. \EN{0090560121}yama daNDopamaaM gurviimindraashanimivodyataam.h . \EN{0090560123}dadR^ishuH prekshakaa raajan.h raudriiM vishasaniiM gadaam.h .. \SC.. \EN{0090560131}aavidhyato gadaaM tasya bhiima senasya samyuge . \EN{0090560133}shabdaH sutumulo ghoro muhuurtaM samapadyata .. \SC.. \EN{0090560141}aavidhyantamabhiprekshya dhaartaraashhTro.atha paaNDavam.h . \EN{0090560143}gadaamalaghu vegaaM taaM vismitaH saMbabhuuva ha .. \SC.. \EN{0090560151}chara.nshcha vividhaan.h maargaan.h maNDalaani cha bhaarata . \EN{0090560153}ashobhata tadaa viiro bhuuyaiva vR^ikodaraH .. \SC.. \hash \EN{0090560161}tau parasparamaasaadya yat.h taavanyonya rakshaNe . \EN{0090560163}maarjaaraaviva bhakshaarthe tatakshaate muhurmuhuH .. \SC.. \EN{0090560171}acharad.h bhiima senastu maargaan.h bahu vidhaa.nstathaa . \EN{0090560173}maNDalaani vichitraaNi sthaanaani vividhaani cha .. \SC.. \EN{0090560181}go muutrikaaNi chitraaNi gata pratyaagataani cha . \EN{0090560183}parimokshaM prahaaraaNaaM varjanaM paridhaavanam.h .. \SC.. \EN{0090560191}abhidravaNamaakshepamavasthaanaM savigraham.h . \EN{0090560193}paraavartana saMvartamavaplutamathaaplutam.h . \EN{0090560195}upanyastamapanyastaM gadaa yuddha vishaaradau .. \SC.. \EN{0090560201}evaM tau vicharantau tu nyaghnataaM vai parasparam.h . \EN{0090560203}vaJNchayantau punashchaiva cheratuH kuru sattamau .. \SC..20 \EN{0090560211}vikriiDantau subalinau maNDalaani pracheratuH . \EN{0090560213}gadaa hastau tatastau tu maNDalaavasthitau balii .. \SC.. \EN{0090560221}dakshiNaM maNDalaM raajan.h dhaartaraashhTro.abhyavartata . \EN{0090560223}savyaM tu maNDalaM tatra bhiima seno.abhyavartata .. \SC.. \EN{0090560231}tathaa tu charatastasya bhiimasya raNa muurdhani . \EN{0090560233}duryodhano mahaa raaja paarshva deshe abhyataaDayat.h .. \SC.. \EN{0090560241}aahatastu tadaa bhiimastava putreNa bhaarata . \EN{0090560243}aavidhyata gadaaM gurviiM prahaaraM tamachintayan.h .. \SC.. \EN{0090560251}indraashani samaaM ghoraaM yama daNDamivodyataam.h . \EN{0090560253}dadR^ishuste mahaa raaja bhiima senasya taaM gadaam.h .. \SC.. \EN{0090560261}aavidhyantaM gadaaM dR^ishhTvaa bhiima senaM tavaatmajaH . \EN{0090560263}samudyamyaa gadaaM ghoraaM pratyavidhyad.h ariM damaH .. \SC.. \EN{0090560271}gadaa maaruta vegena tava putrasya bhaarata . \EN{0090560273}shabdaasiit.h sutumulastejashcha samajaayata .. \SC.. \hash \EN{0090560281}sa charan.h vividhaan.h maargaan.h maNDalaani cha bhaagashaH . \EN{0090560283}samashobhata tejasvii bhuuyo bhiimaat.h suyodhanaH .. \SC.. \EN{0090560291}aaviddhaa sarva vegena bhiimena mahatii gadaa . \EN{0090560293}sadhuumaM saarchishhaM chaagniM mumochograa mahaa svanaa .. \SC.. \EN{0090560301}aadhuutaaM bhiima senena gadaaM dR^ishhTvaa suyodhanaH . \EN{0090560303}adri saara mayiiM gurviimaavidhyan.h bahvashobhata .. \SC..30 \EN{0090560311}gadaa maaruta vegaM hi dR^ishhTvaa tasya mahaatmanaH . \EN{0090560313}bhayaM vivesha paaNDuun.h vai sarvaan.h eva sasomakaan.h .. \SC.. \EN{0090560321}tau darshayantau samare yuddha kriiDaaM samantataH . \EN{0090560323}gadaabhyaaM sahasaa.anyonyamaajaghnaturariM damau .. \SC.. \EN{0090560331}tau parasparamaasaadya da.nshhTraabhyaaM dviradau yathaa . \EN{0090560333}ashobhetaaM mahaa raaja shoNitena pariplutau .. \SC.. \EN{0090560341}evaM tad.h abhavad.h yuddhaM ghora ruupamasaMvR^itam.h . \hash \EN{0090560343}parivR^itte ahani kruuraM vR^itra vaasavayoriva .. \SC.. \EN{0090560351}dR^ishhTvaa vyavasthitaM bhiimaM tava putro mahaa balaH . \EN{0090560353}chara.nshchitrataraan.h maargaan.h kaunteyamabhidudruve .. \SC.. \EN{0090560361}tasya bhiimo mahaa vegaaM jaaMbuunada parishhkR^itaam.h . \EN{0090560363}abhikruddhasya kruddhastu taaDayaamaasa taaM gadaam.h .. \SC.. \EN{0090560371}savisphuli.ngo nirhraadastayostatraabhighaatajaH . \EN{0090560373}praaduraasiin.h mahaa raaja sR^ishhTayorvajrayoriva .. \SC.. \EN{0090560381}vegavatyaa tayaa tatra bhiima sena pramuktayaa . \EN{0090560383}nipatantyaa mahaa raaja pR^ithivii samakaMpata .. \SC.. \EN{0090560391}taaM naamR^ishhyata kauravyo gadaaM pratihataaM raNe . \hash \EN{0090560393}matto dvipaiva kruddhaH pratijuJNjara darshanaat.h .. \SC.. \hash \EN{0090560401}sa savyaM maNDalaM raajann.h udbhraamya kR^ita nishchayaH . \EN{0090560403}aajaghne muurdhni kaunteyaM gadayaa bhiima vegayaa .. \SC..40 \EN{0090560411}tayaa tvabhihato bhiimaH putreNa tava paaNDavaH . \EN{0090560413}naakaMpata mahaa raaja tad.h adbhutamivaabhavat.h .. \SC.. \EN{0090560421}aashcharyaM chaapi tad.h raana sarva sainyaanyapuujayan.h . \EN{0090560423}yad.h gadaa.abhihato bhiimo naakaMpata padaat.h padam.h .. \SC.. \EN{0090560431}tato gurutaraaM diiptaaM gadaaM hema parishhkR^itaam.h . \EN{0090560433}duryodhanaaya vyasR^ijad.h bhiimo bhiima paraakramaH .. \SC.. \EN{0090560441}taM prahaaramasaMbhraanto laaghavena mahaa balaH . \EN{0090560443}moghaM duryodhanashchakre tatraabhuud.h vismayo mahaan.h .. \SC.. \EN{0090560451}saa tu moghaa gadaa raajan.h patantii bhiima choditaa . \EN{0090560453}chaalayaamaasa pR^ithiviiM mahaa nirghaata nisvanaa .. \SC.. \EN{0090560461}aasthaaya kaushikaan.h maargaan.h utpatan.h sa punaH punaH . \EN{0090560463}gadaa nipaataM praGYaaya bhiimasenamavaJNchayat.h .. \SC.. \EN{0090560471}vaJNchayitvaa tathaa bhiimaM gadayaa kuru sattamaH . \EN{0090560473}taaDayaamaasa sa.nkruddho vaksho deshe mahaa balaH .. \SC.. \EN{0090560481}gadayaa.abhihato bhiimo muhyamaano mahaa raNe . \EN{0090560483}naabhyamanyata kartavyaM putreNaabhyaahatastava .. \SC.. \EN{0090560491}tasmi.nstathaa vartamaane raajan.h somaka paaNDavaaH . \EN{0090560493}bhR^ishopahata sa.nkalpaa nahR^ishhTa manaso.abhavan.h .. \SC.. \EN{0090560501}sa tu tena prahaareNa maata.ngaiva roshhitaH . \hash \EN{0090560503}hastivadd.h hasti sa.nkaashamabhidudraava te sutam.h .. \SC..50 \EN{0090560511}tatastu rabhaso bhiimo gadayaa tanayaM tava . \EN{0090560513}abhidudraava vegena si.nho vana gajaM yathaa .. \SC.. \EN{0090560521}upasR^itya tu raajaanaM gadaa moksha vishaaradaH . \EN{0090560523}aavidhyata gadaaM raajan.h samuddishya sutaM tava .. \SC.. \EN{0090560531}ataaDayad.h bhiima senaH paarshve duryodhanaM tadaa . \EN{0090560533}sa vihvalaH prahaareNa jaanubhyaamagaman.h mahiim.h .. \SC.. \EN{0090560541}tasmi.nstu bharata shreshhThe jaanubhyaamavaniiM gate . \EN{0090560543}udatishhThat.h tato naadaH sR^iJNjayaanaaM jagat.h pate .. \SC.. \EN{0090560551}teshhaaM tu ninadaM shrutvaa sR^iJNjayaanaaM nara R^ishhabhaH . \EN{0090560553}amarshhaad.h bharata shreshhTha putraste samakupyata .. \SC.. \EN{0090560561}utthaaya tu mahaa baahuH kruddho naagaiva shvasan.h . \hash \EN{0090560563}didhakshann.h iva netraabhyaaM bhiima senamavaikshata .. \SC.. \EN{0090560571}tataH sa bharata shreshhTho gadaa paaNirabhidravat.h . \EN{0090560573}pramathishhyann.h iva shiro bhiima senasya samyuge .. \SC.. \hash \EN{0090560581}sa mahaatmaa mahaatmaanaM bhiimaM bhiima paraakramaH . \EN{0090560583}ataaDayat.h sha.nkha deshe sa chachaalaachalopamaH .. \SC.. \EN{0090560591}sa bhuuyaH shushubhe paarthastaaDito gadayaa raNe . \EN{0090560593}udbhinna rudhiro raajan.h prabhinnaiva kuJNjaraH .. \SC.. \hash \EN{0090560601}tato gadaaM viira haNiimayasmayiim.h . pragR^ihya vajraashani tulya nisvanaam.h . \EN{0090560603}ataaDayat.h shatrumamitra karshano . balena vikramya dhana.njayaagrajaH .. \SC..60 \EN{0090560611}sa bhiima senaabhihatastavaatmajaH . papaata sa.nkaMpita deha bandhanaH . \EN{0090560613}supushhpito maaruta vega taaDito . mahaa vane saalaivaavaghuurNitaH .. \SC.. \hash \EN{0090560621}tataH praNedurjahR^ishhushcha paaNDavaaH . samiikshya putraM patitaM kshitau tava . \EN{0090560623}tatha sutaste pratilabhya chetanaam.h . samutpapaata dvirado yathaa hradaat.h .. \SC.. \EN{0090560631}sa paarthivo nityamamarshhitastadaa . mahaa rathaH shikshitavat.h paribhraman.h . \EN{0090560633}ataaDayat.h paaNDavamagrataH sthitam.h . sa vihvalaa.ngo jagatiiM upaaspR^ishat.h .. \SC.. \EN{0090560641}sa smiha naadaan.h vinanaada kauravo . nipaatya bhuumau yudhi bhiimamojasaa . \hash \EN{0090560643}bibheda chaivaashani tulya tejasaa . gadaa nipaatena shariira rakshaNam.h .. \SC.. \EN{0090560651}tato.antarikshe ninado mahaan.h abhuud.h . diva okasaamapsarasaaM cha nedushhaam.h . \EN{0090560653}papaata chochchara mara praveritam.h . vichitra pushhpotkara varshhaM uttamam.h .. \SC.. \EN{0090560661}tataH paraan.h aavishad.h uttamaM bhayam.h . samiikshya bhuumau patitaM narottamam.h . \hash \EN{0090560663}ahiiyamaanaM cha balena kauravam.h . nishamya bhedaM cha dR^iDhasya varmaNaH .. \SC.. \EN{0090560671}tato muhuurtaad.h upalabhya chetanaam.h . pramR^ijya vaktraM rudhiraardhamaatmanaH . \EN{0090560673}dhR^itiM samaalaMbya vivR^itta lochano . balena sa.nstabhya vR^ikodaraH sthitaH .. \SC.. (iti)\medskip\hrule\medskip %67 \EN{0090570011}samudiirNaM tato dR^ishhTvaa saa.ngraamaM kuru mukhyayoH . {shh} \EN{0090570013}athaabraviid.h arjunastu vaasudevaM yashasvinam.h .. \SC.. \EN{0090570021}anayorviirayoryuddhe ko jyaayaan.h bhavato mataH . \EN{0090570023}kasya vaa ko guNo bhuuyaan.h etad.h vada janaardana .. \SC.. \EN{0090570031}upadesho.anayostulyo bhiimastu balavattaraH . {vaa} \EN{0090570033}kR^ita yatnatarastveshha dhaartaraashhTro vR^ikodaraat.h .. \SC.. \EN{0090570041}bhiimasenastu dharmeNa yudhyamaano na jeshhyati . \EN{0090570043}anyaayena tu yudhyan.h vai hanyaad.h eshha suyodhanam.h .. \SC.. \EN{0090570051}maayayaa nirjitaa devairasureti naH shrutam.h . \hash \EN{0090570053}virochanashcha shakreNa maayayaa nirjitaH sakhe . \EN{0090570055}maayayaa chaakshipat.h tejo vR^itrasya bala suudanaH .. \SC.. \EN{0090570061}pratiGYaataM tu bhiimena dyuuta kaale dhana.njaya . \EN{0090570063}uuruu bhetsyaami te sa.nkhye gadayeti suyodhanam.h .. \SC.. \EN{0090570071}so.ayaM pratiGYaaM taaM chaapi paarayitvaa.ari karshanaH . \hash \EN{0090570073}maayaavinaM cha raajaanaM maayayaiva nikR^intatu .. \SC.. \EN{0090570081}yadyeshha balamaasthaaya nyaayena praharishhyati . \EN{0090570083}vishhaamasthastato raajaa bhavishhyati yudhishhThiraH .. \SC.. \EN{0090570091}punareva cha vakshyaami paaNDavedaM nibodha me . \EN{0090570093}dharma raajaaparaadhena bhayaM naH punaraagatam.h .. \SC.. \EN{0090570101}kR^itvaa hi sumahat.h karma hatvaa bhiishhma mukhaan.h kuruun.h . \EN{0090570103}jayaH praapto yashashchaagryaM vairaM cha pratiyaatitam.h . \EN{0090570105}tad.h evaM vijayaH praaptaH punaH sa.nshayitaH kR^itaH .. \SC..10 \EN{0090570111}abuddhireshhaa mahatii dharma raajasya paaNDava . \EN{0090570113}yad.h eka vijaye yuddhe paNitaM kR^itamiidR^isham.h . \EN{0090570115}suyodhanaH kR^itii viiraikaayana gatastathaa .. \SC.. \hash \EN{0090570121}api choshanasaa giitaH shruuyate ayaM puraatanaH . \EN{0090570123}shlokastattvaartha sahitastan.h me nigadataH shR^iNu .. \SC.. \EN{0090570131}punaraavartamaanaanaaM bhagnaanaaM jiivitaishhiNaam.h . \EN{0090570133}bhatavyamari sheshhaaNaamekaayana gataa hi te .. \SC.. \EN{0090570141}suyodhanamimaM bhagnaM hata sainyaM hradaM gatam.h . \EN{0090570143}paraajitaM vana prepsuM niraashaM raajya laMbhane .. \SC.. \EN{0090570151}ko nveshha smayuge praaGYaH punardva.ndve samaahvayet.h . \EN{0090570153}api vo nirjitaM raajyaM na hareta suyodhanaH .. \SC.. \EN{0090570161}yastrayodasha varshhaaNi gadayaa kR^ita nishramaH . \EN{0090570163}charatyuurdhvaM cha tiryak.h cha bhiima sena jighaa.nsayaa .. \SC.. \EN{0090570171}evaM chen.h na mahaa baahuranyaayena hanishhyati . \EN{0090570173}eshha vaH kauravo raajaa dhaartaraashhTro bhavishhyati .. \SC.. \EN{0090570181}dhana.njayastu shrutvaitat.h keshavasya mahaatmanaH . \EN{0090570183}prekshato bhiimasenasya hastenorumataaDayat.h .. \SC.. \EN{0090570191}gR^ihya sa.nGYaaM tato bhiimo gadayaa vyacharad.h raNe . \EN{0090570193}maNDalaani vichitraaNi yamakaani itaraaNi cha .. \SC.. \EN{0090570201}dakshiNaM maNDalaM savyaM go muutrakamathaapi cha . \EN{0090570203}vyacharat.h paaNDavo raajann.h ariM sammohayann.h iva .. \SC..20 \EN{0090570211}tathaiva tava putro.api gadaa maarga vishaaradaH . \EN{0090570213}vyacharal laghu chitraM cha bhiima sena jighaa.nsayaa .. \SC.. \EN{0090570221}aadhunvantau gade ghore chandanaagaru ruushhite . \EN{0090570223}vairasyaantaM pariipsantau raNe kruddhaavivaantakau .. \SC.. \EN{0090570231}anyonyaM tau jighaa.nsantau praviirau purushha R^ishhabhau . \EN{0090570233}yuyudhaate garutmantau yathaa naagaamishhaishhiNau .. \SC.. \EN{0090570241}maNDalaani vichitraaNi charatornR^ipa bhiimayoH . \EN{0090570243}gadaa saMpaatajaastatra prajaGYuH paavakaarchishhaH .. \SC.. \EN{0090570251}samaM praharatostatra shuurayorbalinormR^idhe . \EN{0090570253}kshubdhayorvaayunaa raajan.h dvayoriva samaudrayoH .. \SC.. \EN{0090570261}tayoH praharatostulyaM matta kuJNjarayoriva . \EN{0090570263}gadaa nirghaata sa.nhraadaH prahaaraaNaamajaayata .. \SC.. \EN{0090570271}tasmi.nstadaa saMprahaare daaruNe sa.nkule bhR^isham.h . \EN{0090570273}ubhaavapi parishraantau yudhyamaanaavariM damau .. \SC.. \EN{0090570281}tau muhuurtaM samaashvasya punareva paraM tapau . \EN{0090570283}abhyahaarayataaM kruddhau pragR^ihya mahatii gade .. \SC.. \EN{0090570291}tayoH samabhavad.h yuddhaM ghora ruupamasaMvR^itam.h . \EN{0090570293}gadaa nipaatai raajendra takshatorvai parasparam.h .. \SC.. \EN{0090570301}vyaayaama pradrutau tau tu vR^ishhabhaakshau tarasvinau . \EN{0090570303}anyonyaM jaghnaturviirau pa.nkasthau mahishhaaviva .. \SC..30 \EN{0090570311}jarjarii kR^ita sarvaa.ngau rudhireNaabhisaMplutau . \EN{0090570313}dadR^ishaate himavati pushhpitaaviva ki.nshukau .. \SC.. \EN{0090570321}duryodhanena paarthastu vivare samrpadarshite . \EN{0090570323}iishhad.h utsmayamaanastu sahasaa prasasaaha ha .. \SC.. \EN{0090570331}tamabhyaasha gataM praaGYo raNe prekshya vR^ikodaraH . \EN{0090570333}avaakshipad.h gadaaM tasmai vegena mahataa balii .. \SC.. \EN{0090570341}avakshepaM tu taM dR^ishhTvaa putrastava vishaaM pate . \EN{0090570343}apaasarpat.h tataH sthaanaat.h saa moghaa nyapatad.h bhuvi .. \SC.. \EN{0090570351}mokshayitvaa prahaaraM taM sutastava sa saMbhramaat.h . \EN{0090570353}bhiimasenaM cha gadayaa praaharat.h kuru sattamaH .. \SC.. \EN{0090570361}tasya vishhyandamaanena rudhireNaamita ojasaH . \EN{0090570363}prahaara guru paataachcha muurchheva samajaayata .. \SC.. \EN{0090570371}duryodhanastaM cha veda piiDitaM paaNDavaM raNe . \EN{0090570373}dhaarayaamaasa bhiimo.api shariiramatipiiDitam.h .. \SC.. \EN{0090570381}amanyata sthitaM hyenaM praharishhyantamaahave . \EN{0090570383}ato na praaharat.h tasmai punareva tavaatmajaH .. \SC.. \EN{0090570391}tato muhuurtamaashvasya duryodhanamavasthitam.h . \EN{0090570393}vegenaabhyadravad.h raajan.h bhiima senaH prataapavaan.h .. \SC.. \EN{0090570401}tamaapatantaM saMprekshya samrabdhamamita ojasam.h . \EN{0090570403}moghamasya prahaaraM taM chikiirshhurbharata R^ishhabha .. \SC..40 \EN{0090570411}avasthaane matiM kR^itvaa putrastava mahaa manaaH . \EN{0090570413}iyeshhotpatituM raaja.nshchhalayishhyan.h vR^ikodaram.h .. \SC.. \EN{0090570421}abudhyad.h bhiima senastad.h raaGYastasya chikiirshhitam.h . \EN{0090570423}athaasya samabhidrutya samutkramya cha si.nhavat.h .. \SC.. \EN{0090570431}sR^ityaa vaJNchayato raajan.h punarevotpatishhyataH . \EN{0090570433}uurubhyaaM praahiNod.h raaja.ngadaaM vegena paaNDavaH .. \SC.. \EN{0090570441}saa vajra nishhpeshha samaa prahitaa bhiima karmaNaa . \EN{0090570443}uuruu duryodhanasyaatha babhaJNje priya darshanau .. \SC.. \EN{0090570451}sa papaata nara vyaaghro vasudhaamanunaadayan.h . \EN{0090570453}bhagnorurbhiima senena putrastava mahii pate .. \SC.. \EN{0090570461}vavurvaataaH sanirghaataaH paa.nsu varshhaM papaata cha . \EN{0090570463}chachaala pR^ithivii chaapi savR^iksha kshupa parvataa .. \SC.. \EN{0090570471}tasmin.h nipatite viire patyau sarva mahii kshitaam.h . \EN{0090570473}mahaa svanaa punardiiptaa sanirghaataa bhayaM karii . \EN{0090570475}papaata cholkaa mahatii patite pR^ithivii patau .. \SC.. \EN{0090570481}tathaa shoNita varshhaM cha paa.nsu varshhaM cha bhaarata . \EN{0090570483}vavarshha maghavaa.nstatra tava putre nipaatite .. \SC.. \EN{0090570491}yakshaaNaaM raakshasaanaaM cha pishaachaanaaM tathaiva cha . \EN{0090570493}antarikshe mahaa naadaH shruuyate bharata R^ishhabha .. \SC.. \EN{0090570501}tena shabdena ghoreNa mR^igaaNaamatha pakshiNaam.h . \EN{0090570503}jaGYe ghoratamaH shabdo bahuunaaM sarvato disham.h .. \SC..50 \EN{0090570511}ye tatra vaajinaH sheshhaaH gajaashcha manujaiH saha . \EN{0090570513}mumuchuste mahaa naadaM tava putre nipaatite .. \SC.. \EN{0090570521}bherii sha.nkha mR^ida.ngaanaamabhavachcha svano mahaan.h . \EN{0090570523}antarbhuumi gatashchaiva tava putre nipaatite .. \SC.. \EN{0090570531}bahu paadairbahu bhujaiH kabandhairghora darshanaiH . \EN{0090570533}nR^ityadbhirbhayadairvyaaptaa dishastatraabhavan.h nR^ipa .. \SC.. \EN{0090570541}dhvajavanto.astravantashcha shastravantastathaiva cha . \EN{0090570543}praakaMpanta tato raaja.nstava putre nipaatite .. \SC.. \EN{0090570551}hradaaH kuupaashcha rudhiraM udvemurnR^ipa sattama . \EN{0090570553}nadyashcha sumahaa vegaaH pratisroto vahaa.abhavan.h .. \SC.. \EN{0090570561}pulli.ngeva naaryastu strii li.ngaaH purushhaa.abhavan.h . \hash \EN{0090570563}duryodhane tadaa raajan.h patite tanaye tava .. \SC.. \EN{0090570571}dR^ishhTvaa taan.h adbhutotpaataan.h paaJNchaalaaH paaNDavaiH saha . \hash \EN{0090570573}aavigna manasaH sarve babhuuvurbharata R^ishhabha .. \SC.. \EN{0090570581}yayurdevaa yathaa kaamaM gandharvaapsarasastathaa . \EN{0090570583}kathayanto.adbhutaM yuddhaM sutayostava bhaarata .. \SC.. \EN{0090570591}tathaiva siddhaa raajendra tathaa vaatika chaaraNaaH . \EN{0090570593}nara si.nhau prasha.nsantau viprajagmuryathaagatam.h .. \SC.. (iti)\medskip\hrule\medskip %59 \EN{0090580011}taM paatitaM tato dR^ishhTvaa mahaa shaalamivodgatam.h . {shh} \EN{0090580013}prahR^ishhTa manasaH sarve babhuuvustatra paaNDavaaH .. \SC.. \EN{0090580021}unmattamiva maata.ngaM si.nhena vinipaatitam.h . \EN{0090580023}dadR^ishurhR^ishhTa romaaNaH sarve te chaapi somakaaH .. \SC.. \EN{0090580031}tato duryodhanaM hatvaaM bhiima senaH prataapavaan.h . \EN{0090580033}patitaM kauravendraM taM upagamyedamabraviit.h .. \SC.. \EN{0090580041}gaurgauriti puraa manda druapadiimeka vaasasaam.h . \hash \EN{0090580043}yat.h sabhaayaaM hasann.h asmaa.nstadaa vadasi durmate . \EN{0090580045}tasyaavahaasasya phalamadya tvaM samavaapnuhi .. \SC.. \EN{0090580051}evaM uktvaa sa vaamena padaa mauliM upaaspR^ishat.h . \hash \EN{0090580053}shirashcha raaja si.nhasya paadena samaloDayat.h .. \SC.. \EN{0090580061}tathaiva krodha samrakto bhiimaH para balaardanaH . \EN{0090580063}punarevaabraviid.h vaakyaM yat.h tat.h shR^iNu naraadhipa .. \SC.. \EN{0090580071}ye asmaan.h puro.apanR^ityanta punargauriti gauriti . \EN{0090580073}taan.h vayaM pratinR^ityaamaH punargauriti gauriti .. \SC.. \hash \EN{0090580081}naasmaakaM nikR^itirvahnirnaaksha dyuutaM na vaJNchanaa . \EN{0090580083}sva baahu balamaashritya prabaadhaamo vayaM ripuun.h .. \SC.. \EN{0090580091}so.avaapya vairasya parasya paaram.h . vR^ikodaraH praaha shanaiH prahasya . \EN{0090580093}yudhishhThiraM keshava sR^iJNjayaa.nshcha . dhana.njayaM maadravatii sutau cha.. \SC.. \hash \EN{0090580101}rajasvalaaM draupadiimaanayan.h ye . ye chaapyakurvanta sadasya vastraam.h . \EN{0090580103}taan.h pashyadhvaM paaNDavairdhaartaraashhTraan.h . raNe hataa.nstapasaa yaaGYasenyaaH .. \SC..10 \EN{0090580111}ye naH puraa shhaNDhatilaan.h avochan.h . kruuraa raaGYo dhR^itaraashhTrasya putraaH . \EN{0090580113}te no hataaH sagaNaaH saanubandhaaH . kaamaM svargaM narakaM vaa vrajaamaH .. \SC.. \EN{0090580121}punashcha raaGYaH patitastya bhuumau . sa taaM gadaaM skandha gataaM niriikshya . \EN{0090580123}vaamena paadena shiraH pramR^idya . duryodhanaM naikR^iitiketyavochat.h .. \SC.. \EN{0090580131}hR^ishhTena raajan.h kuru paarthivasya . kshudraatmanaa bhiima senena paadam.h . \EN{0090580133}dR^ishhTvaa kR^itaM muurdhani naabhyanandan.h . dharmaatmaanaH somakaanaaM prabarhaaH .. \SC.. \EN{0090580141}tava putraM tathaa hatvaa katthamaanaM vR^ikodaram.h . \EN{0090580143}nR^ityamaanaM cha bahusho dharma raajo.abraviid.h idam.h .. \SC.. \EN{0090580151}maa shiro.asya padaa mardiirmaa dharmaste atyagaan.h mahaan.h . \EN{0090580153}raajaa GYaatirhatashchaayaM naitan.h nyaayyaM tavaanagha .. \SC.. \EN{0090580161}vidhvasto.ayaM hataamaatyo hata bhraataa hata prajaH . \EN{0090580163}utsanna piNDo bhraataa cha naitan.h nyaayyaM kR^itaM tvayaa .. \SC.. \EN{0090580171}dhaarmiko bhiima seno.asaavityaahustvaaM puraa janaaH . \EN{0090580173}sa kasmaad.h bhiima sena tvaM raajaanamadhitishhThasi .. \SC.. \EN{0090580181}dR^ishhTvaa duryodhanaM raajaa kuntii putrastathaa gatam.h . \EN{0090580183}netraabhyaamashru puurNaabhyaamidaM vachanamabraviit.h .. \SC.. \EN{0090580191}nuunametad.h balavataa dhaatraa.a.adishhTaM mahaatmanaa . \EN{0090580193}yad.h vayaM tvaaM jighaa.nsaamastvaM chaasmaan.h kuru sattama .. \SC.. \EN{0090580201}aatmano hyaparaadhena mahad.h vyasanamiidR^isham.h . \EN{0090580203}praaptavaan.h asi yal lobhaan.h madaad.h baalyaachcha bhaarata .. \SC..20 \EN{0090580211}ghaatayitvaa vayasyaa.nshcha bhraatR^In.h atha pitR^I.nstathaa . \EN{0090580213}putraan.h pautraa.nstathaa.a.achaaryaa.nstato.asi nidhanaM gataH .. \SC.. \EN{0090580221}tavaaparaadhaad.h asmaabhirbhaataraste mahaa rathaaH . \EN{0090580223}nihataa GYaatayashchaanye dishhTaM manyee duratyayam.h .. \SC.. \EN{0090580231}snushhaashcha prasnushhaashchaiva dhR^itaraashhTrasya vihvalaaH . \EN{0090580233}garhayishhyanti no nuunaM vidhavaaH shoka karshitaaH .. \SC.. \EN{0090580241}evaM uktvaa suduHkhaarto nishashvaasa sa paarthivaH . \EN{0090580243}vilalaapa chiraM chaapi dharma putro yudhishhThiraH .. \SC.. (iti)\medskip\hrule\medskip %24 \EN{0090590011}adharmeNa hataM dR^ishhTaa raajaanaM maadhavottamaH . {DhR^i} \EN{0090590013}kimabraviit.h tadaa suuta bala devo mahaa balaH .. \SC.. \EN{0090590021}gadaa yuddha visheshhaGYo gadaa yuddha vishaaradaH . \EN{0090590023}kR^itavaan.h rauhiNeyo yat.h tan.h mamaachakshva sa.njaya .. \SC.. \EN{0090590031}shirasyabhihataM dR^ishhTvaa bhiima senena te sutam.h . {shh} \EN{0090590033}raamaH praharataaM shreshhThashchukrodha balavad.h balii .. \SC.. \EN{0090590041}tato madhye narendraaNaaM uurdhva baahurhalaayudhaH . \EN{0090590043}kurvan.h aarta svaraM ghoraM dhig.h dhig.h bhiimetyuvaacha ha .. \SC.. \EN{0090590051}aho dhog.h yad.h adho naabheH prahR^itaM shuddha vikrame . \EN{0090590053}naitad.h dR^ishhTvaM gadaa yuddhe kR^itavaan.h yad.h vR^ikodaraH .. \SC.. \EN{0090590061}adho naabhyaa na hantavyamiti shaastrasya nishchayaH . \EN{0090590063}ayaM tvashaastravin.h muuDhaH svachchhandaat.h saMpravartate .. \SC.. \EN{0090590071}tasya tat.h tad.h bruvaaNasya roshhaH samabhavan.h mahaan.h . \EN{0090590073}tato laa.ngalaM udyamya bhiimamabhyadravad.h balii .. \SC.. \EN{0090590081}tasyordhva baahoH sadR^ishaM ruupamaasiin.h mahaatmanaH . \EN{0090590083}bahu dhaatu vichitrasya shvetasyeva mahaa gireH .. \SC.. \EN{0090590091}taM utpatantaM jagraaha keshavo vinayaanataH . \EN{0090590093}baahubhyaaM piina vR^ittaabhyaaM prayatnaad.h balavad.h balii .. \SC.. \EN{0090590101}sitaasitau yadu varau shushubhaate adhikaM tataH . \EN{0090590103}nabho gatau yathaa raaja.nshchandra suuryau dina kshaye .. \SC..10 \EN{0090590111}uvaacha chainaM samrabdhaM shamayann.h iva keshavaH . \EN{0090590113}aatma vR^iddhirmitra vR^iddhirmitra mitrodayastathaa . \EN{0090590115}vipariitaM dvishhatsvetat.h shhaD vidhaa vR^iddhiraatmanaH .. \SC.. \EN{0090590121}aatmanyapi cha mitreshhu vipariitaM yadaa bhavet.h . \EN{0090590123}tadaa vidyaan.h mano jyaanimaashu shaanti karo bhavet.h .. \SC.. \EN{0090590131}asmaakaM sahajaM mitraM paaNDavaaH shuddha paurushhaaH . \EN{0090590133}svakaaH pitR^i shhvasuH putraaste parairnikR^itaa bhR^isham.h .. \SC.. \EN{0090590141}pratiGYaa paaraNaM dharmaH kshatriyasyeti vettha ha . \EN{0090590143}suyodhanasya gadayaa bha.nktaa.asmyuuruu mahaa.a.ahave . \EN{0090590145}iti puurvaM pratiGYaataM bhiimena hi sabhaa tale .. \SC.. \hash \EN{0090590151}maitreyeNaabhishaptashcha puurvameva maharshhiNaa . \EN{0090590153}uuruu bhetsyati te bhiimo gadayeti paraM tapa . \hash \EN{0090590155}ato doshhaM na pashyaami maa krudhastvaM pralaMbahan.h .. \SC.. \EN{0090590161}yaunairhaardairshcha saMbandhaiH saMbaddhaa smeha paaNDavaiH . \EN{0090590163}teshhaaM vR^iddhyaa.abhivR^iddhirno maa krudhaH purushha R^ishhabha .. \SC.. \EN{0090590171}dharmaH sucharitaH sadbhiH saha dvaabhyaaM niyachchhati . {R^iaama} \EN{0090590173}arthashchaatyartha lubdhasya kaamashchaatiprasa.nginaH .. \SC.. \EN{0090590181}dharmaarthau dharma kaamau cha kaamaarthau chaapyapiiDayan.h . \EN{0090590183}dharmaartha kaamaan.h yo.abhyeti so.atyantaM sukhamashnute .. \SC.. \EN{0090590191}tad.h idaM vyaakulaM sarvaM kR^itaM dharmasya piiDanaat.h . \EN{0090590193}bhiima senena govinda kaamaM tvaM tu yathaa.a.attha maam.h .. \SC.. \EN{0090590201}aroshhaNo hi dharmaatmaa satataM dharma vatsalaH . {vaa} \EN{0090590203}bhavaan.h prakhyaayate loke tasmaat.h sa.nshaamya maa krudhaH .. \SC..20 \EN{0090590211}praaptaM kali yugaM viddhi pratiGYaaM praaNDavasya cha . \EN{0090590213}aanR^iNyaM yaatu vairasya pratiGYaayaashcha paaNDavaH .. \SC.. \EN{0090590221}dharmachchhalamapi shrutvaa keshavaat.h saa vishaaM pate . {shh} \EN{0090590223}naiva priita manaa raamo vachanaM praaha sa.nsadi .. \SC.. \EN{0090590231}hatvaa.adharmeNa raajaanaM dharmaatmaanaM suyodhanam.h . \EN{0090590233}jihma yodhii iti loke asmin.h khyaatiM yaasyati paaNDavaH .. \SC.. \EN{0090590241}duryodhano.api dharmaatmaa gatiM yaasyati shaashvatiim.h . \EN{0090590243}R^iju yodhii hato raajaa dhaartaraashhTro naraadhipaH .. \SC.. \EN{0090590251}yuddha diikshaaM pravishyaajau raNa yaGYaM vitatya cha . \EN{0090590253}hutvaa.a.atmaanamamitraagnau praapa chaavabhR^ithaM yashaH .. \SC.. \EN{0090590261}ityuktvaa rathamaasthaaya rauhiNeyaH prataapavaan.h . \EN{0090590263}shvetaabhra shikharaakaaraH prayayau dvaarakaaM prati .. \SC.. \EN{0090590271}paaJNchaalaashcha savaarshhNeyaaH paaNDavaashcha vishaaM pate . \EN{0090590273}raame dvaaravatiiM yaate naatipramanaso.abhavan.h .. \SC.. \EN{0090590281}tato yudhishhThiraM diinaM chintaa paramadho mukham.h . \EN{0090590283}shokopahata sa.nkalpaM vaasudevo.abraviid.h idam.h .. \SC.. \EN{0090590291}dharma raaja kimarthaM tvamadharmamanumanyase . \EN{0090590293}hata bandhoryad.h etasya patitasya vichetasaH .. \SC.. \EN{0090590301}duryodhanasya bhiimena mR^idyamaanaM shiraH padaa . \EN{0090590303}upaprekshasi kasmaat.h tvaM dharmaGYaH san.h naraadhipa .. \SC..30 \EN{0090590311}na mamaita priyaM kR^ishhNa yad.h raajaanaM vR^ikodaraH . {y} \EN{0090590313}padaa muurdhnyaspR^ishat.h krodhaan.h na cha hR^ishhye kula kshaye .. \SC.. \EN{0090590321}nikR^ityaa nikR^itaa nityaM dhR^itaraashhTra sutairvayam.h . \EN{0090590323}bahuuni parushhaaNyuktvaa vanaM prasthaapitaaH sma ha .. \SC.. \EN{0090590331}bhiima senasya tad.h duHkhamatiiva hR^idi vartate . \EN{0090590333}iti sa.nchintya vaarshhNeya mayaitat.h samupekshitam.h .. \SC.. \EN{0090590341}tasmaadd.h hatvaa.akR^ita praGYaM lubdhaM kaama vashaanugam.h . \EN{0090590343}labhataaM paaNDavaH kaamaM dharme adharme api vaa kR^ite .. \SC.. \EN{0090590351}ityukte dharma raajena vaasudevo.abraviid.h idam.h . {shh} \EN{0090590353}kaamamastvevamiti vai kR^ichchhraad.h yadu kulodvahaH .. \SC.. \hash \EN{0090590361}ityukto vaasudevena bhiima priya hitaishhiNaa . \EN{0090590363}anvamodata tat.h sarvaM yad.h bhiimena kR^itaM yudhi .. \SC.. \EN{0090590371}bhiimaseno.api hatvaa.a.ajau tava putramamarshhaNaH . \EN{0090590373}abhivaadyaagrataH sthitvaa saMprahR^ishhTaH kR^itaaJNjaliH .. \SC.. \EN{0090590381}provaacha sumahaa tejaa dharma raajaM yudhishhThiram.h . \EN{0090590383}harshhaad.h utphulla nayano jita kaashii vishaaM pate .. \SC.. \EN{0090590391}tavaadya pR^ithivii raajan.h kshemaa nihata kaNTakaa . \EN{0090590393}taaM prashaadhi mahaa raaja sva dharmamanupaalayan.h .. \SC.. \EN{0090590401}yastu kartaa.asya vairasya nikR^ityaa nikR^iti priyaH . \EN{0090590803}so.ayaM vinihataH shete pR^ithivyaaM pR^ithivii pate .. \SC..80 \EN{0090590811}duHshaasana prabhR^itayaH sarve te chogra vaadinaH . \EN{0090590813}raadheyaH shakunishchaapi nihataastava shatravaH .. \SC.. \EN{0090590821}seyaM ratna samaakiirNaa mahii savana parvataa . \EN{0090590823}upaavR^ittaa mahaa raaja tvaamadya nihata dvishham.h .. \SC.. \EN{0090590831}gataM vairasya nidhanaM hato raajaa suyodhanaH . {y} \EN{0090590833}kR^ishhNasya matamaasthaaya vijiteyaM vasu.ndharaa .. \SC.. \EN{0090590841}dishhTyaa gatastvamaanR^iNyaM maatuH kopasya chobhayoH . \EN{0090590843}dishhTyaa jayasi durdharshhaM dishhTyaa shatrurnipaatitaH .. \SC.. (iti)\medskip\hrule\medskip %84 \EN{0090600011}hataM duryodhanaM dR^ishhTvaa bhiima senena samyuge . {DhR^i} \EN{0090600013}paaNDavaaH sR^iJNjayaashchaiva kimakurvata sa.njaya .. \SC.. \EN{0090600021}haataM duryodhanaM dR^ishhTvaa bhiimasenena samyuge . {shh} \EN{0090600023}si.nheneva mahaa raaja mattaM vana gajaM vane .. \SC.. \EN{0090600031}prahR^ishhTa manasastatra kR^ishhNena saha paaNDavaaH . \EN{0090600033}paaJNchaalaaH sR^iJNjayaashchaiva nihate kuru nandane .. \SC.. \EN{0090600041}aavidhyann.h uttariiyaaNi si.nha naadaa.nshcha nedire . \EN{0090600043}naitaan.h harshha samaavishhTaan.h iyaM sehe vasu.ndharaa .. \SC.. \EN{0090600051}dhanuu.nshhyanye vyaakshipanta jyaashchaapyanye tathaa.a.akshipan.h . \EN{0090600053}dadhmuranye mahaa sha.nkhaan.h anye jaghnushcha dundubhiiH .. \SC.. \EN{0090600061}chikriiDushcha tathaivaanye jahasushcha tavaahitaaH . \EN{0090600063}abruva.nshchaasakR^id.h viiraa bhiima senamidaM vachaH .. \SC.. \EN{0090600071}dushhkaraM bhavataa karma raNe adya sumahat.h kR^itam.h . \EN{0090600073}kauravendraM raNe hatvaa gadayaa.atikR^ita shramam.h .. \SC.. \EN{0090600081}indreNeva hi vR^itrasya vadhaM parama samyuge . \EN{0090600083}tvayaa kR^itamamanyanta shatrorvadhamimaM janaaH .. \SC.. \EN{0090600091}charantaM vividhaan.h maargaan.h maNDalaani cha sarvashaH . \EN{0090600093}duryodhanamimaM shuuraM ko.anyo hanyaad.h vR^ikodaraat.h .. \SC.. \EN{0090600101}vairasya cha gataH paaraM tvamihaanyaiH sudurgamam.h . \EN{0090600103}ashakyametad.h anyena saMpaadayitumiidR^isham.h .. \SC..10 \EN{0090600111}kuJNjareNeva mattena viira sa.ngraama muurdhani . \EN{0090600113}duryodhana shiro dishhTyaa paadena mR^iditaM tvayaa .. \SC.. \EN{0090600121}si.nhena mahishhasyeva kR^itvaa sa.ngaramadbhutam.h . \EN{0090600123}duHshaasanasya rudhiraM dishhTyaa piitaM tvayaa.anagha .. \SC.. \EN{0090600131}ye viprakurvan.h raajaanaM dharmaatmaanaM yudhishhThiram.h . \EN{0090600133}muurdhni teshhaaM kR^itaH paado dishhTyaa te svena karmaNaa .. \SC.. \EN{0090600141}amitraaNaamadhishhThaanaad.h vadhaad.h duryodhanasya cha . \EN{0090600143}bhiima dishhTyaa pR^ithivyaaM te prathitaM sumahad.h yashaH .. \SC.. \EN{0090600151}evaM nuunaM hate vR^itre shakraM nandanti bandinaH . \EN{0090600153}tathaa tvaaM nihataamitraM vayaM nandaama bhaarata .. \SC.. \EN{0090600161}duryodhana vadhe yaani romaaNi hR^ishhitaani naH . \EN{0090600163}adyaapi na vihR^ishhyanti taani tad.h viddhi bhaarata . \EN{0090600165}ityabruvan.h bhiima senaM vaatikaastatra saa.ngataaH .. \SC.. \EN{0090600171}taan.h hR^ishhTaan.h purushha vyaaghraan.h paaJNchaalaan.h paaNDavaiH saha . \EN{0090600173}bruvataH sadR^ishaM tatra provaacha madhu suudanaH .. \SC.. \EN{0090600181}na nyaayyaM nihataH shatrurbhuuyo hantuM janaadhipaaH . \EN{0090600183}asakR^id.h vaagbhirugraabhirnihato hyeshha manda dhiiH .. \SC.. \EN{0090600191}tadaivaishha hataH paapo yadaiva nirapatrapaH . \EN{0090600193}lubdhaH paapa sahaayashcha suhR^idaaM shaasanaatigaH .. \SC.. \EN{0090600201}bahusho vidura droNa kR^ipa gaa.ngeya sR^iJNjayaiH . \EN{0090600203}paaNDubhyaH prochyamaano.api pitryama.nshaM na dattavaan.h .. \SC..20 \EN{0090600211}naishha yogyo.adya mitraM vaa shatrurvaa purushhaadhamaH . \EN{0090600213}kimanenaatinunnena vaagbhiH kaashhTha sadharmaNaa .. \SC.. \EN{0090600221}ratheshhvaarohata kshipraM gachchhaamo vasudhaa.adhipaaH . \EN{0090600223}dishhTyaa hato.ayaM paapaatmaa saamaatya GYaati baandhavaH . \EN{0090600231}iti shrutvaa tvadhikshepaM kR^ishhNaad.h duryodhano nR^ipaH . \EN{0090600233}amarshha vashamaapannodatishhThad.h vishaaM pate .. \SC.. \hash \EN{0090600241}sphig.h deshenopavishhTaH sa dorbhyaaM vishhTabhya mediniim.h . \EN{0090600243}dR^ishhTiM bhruu sa.nkaTaaM kR^itvaa vaasudeve nyapaatayat.h .. \SC.. \EN{0090600251}ardhonnata shariirasya ruupamaasiin.h nR^ipasya tat.h . \EN{0090600253}kruddhasyaashii vishhasyevachchhinna puchchhasya bhaarata . \EN{0090600261}praaNaanta karaNiiM ghoraaM vedanaamavichintayan.h . \EN{0090600263}duryodhano vaasudevaM vaagbhirugraabhiraardayat.h .. \SC.. \EN{0090600271}ka.nsa daasasya daayaada na te lajjaa.astyanena vai . \EN{0090600273}adharmeNa gadaa yuddhe yad.h ahaM vinipaatitaH .. \SC.. \EN{0090600281}uuruu bhindhi iti bhiimasya smR^itiM mithyaa prayachchhataa . \EN{0090600283}kiM na viGYaatametan.h me yad.h arjunamavochathaaH .. \SC.. \hash \EN{0090600291}ghaatayitvaa mahii paalaan.h R^iju yuddhaan.h sahasrashaH . \EN{0090600293}jihmairupaayiarbahubhirna te lajjaa na te ghR^iNaa .. \SC.. \EN{0090600301}ahanyahani shuuraaNaaM kurvaaNaH kadanaM mahat.h . \EN{0090600303}shikhaNDinaM puraskR^itya ghaatitaste pitaamahaH .. \SC..30 \EN{0090600311}ashvatthaamnaH sanaamaanaM hatvaa naagaM sudurmate . \EN{0090600313}aachaaryo nyaasitaH shastraM kiM tan.h na viditaM mama .. \SC.. \EN{0090600321}sa chaanena nR^isha.nsena dhR^ishhTadyumnena viiryavaan.h . \EN{0090600323}paatyamaanastvayaa dR^ishhTo na chainaM tvamavaarayaH .. \SC.. \EN{0090600331}vadhaarthaM paaNDu putrasya yaachitaaM shaktimeva cha . \EN{0090600333}ghaTotkache vya.nsayathaaH kastvattaH paapakR^ittamaH .. \SC.. \EN{0090600341}chhinna baahuH praaya gatastathaa bhuuri shravaa balii . \EN{0090600343}tvayaa nisR^ishhTena hataH shaineyena duraatmanaa .. \SC.. \EN{0090600351}kurvaaNashchottamaM karma karNaH paartha jigiishhayaa . \hash \EN{0090600353}vya.nsanenaashva senasya pannagendra sutasya vai .. \SC.. \EN{0090600361}punashcha patite chakre vyasanaartaH paraajitaH . \EN{0090600363}paatitaH samare karNashchakra vyagro.agraNiirnR^iNaam.h .. \SC.. \EN{0090600371}yadi maaM chaapi karNaM cha bhiishhma droNau cha samyuge . \EN{0090600373}R^ijunaa pratiyudhyethaa na te syaad.h vijayo dhruvam.h .. \SC.. \EN{0090600381}tvayaa punaranaaryeNa jihma maargeNa paarthivaaH . \EN{0090600383}sva dharmamanutishhThanto vayaM chaanye cha ghaatitaaH .. \SC.. \EN{0090600391}hatastvamasi gaandhaare sabhraatR^i suta baandhavaH . {vaa} \EN{0090600393}sagaNaH sasuhR^ichchaiva paapa maargamanushhThitaH .. \SC.. \EN{0090600401}tavaiva dushhkR^itairviirau bhiishhma droNau nipaatitau . \EN{0090600403}karNashcha nihataH sa.nkhye tava shiilaanuvartakaH .. \SC..40 \EN{0090600411}yaachyamaano mayaa muuDha pitryama.nshaM na ditsasi . \EN{0090600413}paaNDavebhyaH sva raajyaardhaM lobhaat.h shakuni nishchayaat.h .. \SC.. \EN{0090600421}vishhaM te bhiima senaaya dattaM sarve cha paaNDavaaH . \EN{0090600423}pradiipitaa jatu gR^ihe maatraa saha sudurmate .. \SC.. \hash \EN{0090600431}sabhaayaaM yaaGYasenii cha kR^ishhTaa dyuute rajasvalaa . \EN{0090600433}tadaiva taavad.h dushhTaatman.h vadhyastvaM nirapatrapaH .. \SC.. \EN{0090600441}anakshaGYaM cha dharmaGYaM saubalenaaksha vedinaa . \EN{0090600443}nikR^ityaa yat.h paraajaishhiistassmaad.h asi hato raNe .. \SC.. \EN{0090600451}jayad.h rathena paapena yat.h kR^ishhNaa kleshitaa vane . \EN{0090600453}yaateshhu mR^igayaaM teshhu tR^iNa bindorathaashrame .. \SC.. \EN{0090600461}abhimanyushcha yad.h baalaiko bahubhiraahave . \hash \EN{0090600463}tvad.h doshhairnihataH paapa tasmaad.h asi hato raNe .. \SC.. \EN{0090600471}adhiitaM vidhivad.h dattaM bhuuH prashaastaa sasaagaraa . {Dur} \EN{0090600473}muurdhni sthitamamitraaNaaM ko nu svantataro mayaa .. \SC.. \EN{0090600481}yad.h ishhTaM kshatra bandhuunaaM sva dharmamanupashyataam.h . \EN{0090600483}tad.h idaM nidhanaM praaptaM ko nu svantataro mayaa .. \SC.. \EN{0090600491}devaarhaa maanushhaa bhogaaH praaptaa.asulabhaa nR^ipaiH . \hash \EN{0090600493}aishvaryaM chottamaM praaptaM ko nu svantataro mayaa .. \SC.. \EN{0090600501}sasuhR^it.h saanubandhashcha svargaM gantaa.ahamachyuta . \hash \EN{0090600503}yuuyaM vihata sa.nkalpaaH shochanto vartayishhyatha .. \SC..50 \EN{0090600511}asya vaakyasya nidhane kuru raajasya bhaarata . {shh} \EN{0090600513}apatat.h sumahad.h varshhaM pushhpaaNaaM puNya gandhinaam.h .. \SC.. \EN{0090600521}avaadayanta gandharvaa jagushchaapsarasaaM gaNaaH . \EN{0090600523}siddhaashcha mumuchurvaachaH saadhu saadhviti bhaarata .. \SC.. \EN{0090600531}vavau cha surabhirvaayuH puNya gandho mR^iduH sukhaH . \EN{0090600533}vyaraajataamalaM chaiva nabho vaiDuurya sa.nnibham.h .. \SC.. \EN{0090600541}atyadbhutaani te dR^ishhTvaa vaasudeva purogamaaH . \EN{0090600543}duryodhanasya puujaaM cha dR^ishhTvaa vriiDaaM upaagaman.h .. \SC.. \EN{0090600551}hataa.nshchaadharmataH shrutvaa shokaartaaH shushuchurhi te . \EN{0090600553}bhiishhmaM droNaM tathaa karNaM bhuuri shravasameva cha .. \SC.. \hash \EN{0090600561}taa.nstu chintaa paraan.h dR^ishhTvaa paaNDavaan.h diina chetasaH . \hash \EN{0090600563}provaachedaM vachaH kR^ishhNo megaH dundubhi nisvanaH .. \SC.. \EN{0090600571}naishha shakyo.atishiighraastraste cha sarve mahaa rathaaH . \EN{0090600573}R^iju yuddhena vikraantaa hantuM yushhmaabhiraahave .. \SC.. \EN{0090600581}upaayaa vihitaa hyete mayaa tasmaan.h naraadhipaaH . \EN{0090600583}anyathaa paaNDaveyaanaaM naabhavishhyajjayaH kvachit.h .. \SC.. \EN{0090600591}te hi sarve mahaatmaanashchatvaaro.atirathaa bhuvi . \EN{0090600593}na shakyaa dharmato hantuM loka paalairapi svayam.h .. \SC.. \EN{0090600601}tathaivaayaM gadaa paaNirdhaartaraashhTro gata klamaH . \EN{0090600603}na shakyo dharmato hantuM kaalenaapi iha daNDinaa .. \SC..60 \hash \EN{0090600611}na cha vo hR^idi kartavyaM yad.h ayaM ghaatito nR^ipaH . \EN{0090600613}mithyaa vadhyaastathopaayiarbahavaH shatravo.adhikaaH .. \SC.. \EN{0090600621}puurvairanugato maargo devairasura ghaatibhiH . \EN{0090600623}sadbhishchaanugataH panthaaH sa sarvairanugamyate .. \SC.. \EN{0090600631}kR^ita kR^ityaaH sma saayaahne nivaasaM rochayaamahe . \EN{0090600633}saashva naaga rathaaH sarve vishramaamo naraadhipaaH .. \SC.. \EN{0090600641}vaasudeva vachaH shrutvaa tadaaniiM paaNDavaiH saha . \EN{0090600643}paaJNchaalaa bhR^isha sa.nhR^ishhTaa vineduH smiha sa.nghavat.h .. \SC.. \EN{0090600651}tataH praadhmaapayan.h sha.nkhaan.h paaJNchajanyaM cha maadhavaH . \EN{0090600653}hR^ishhTaa duryodhanaM dR^ishhTvaa nihataM purushha R^ishhabhaaH .. \SC.. (iti)\medskip\hrule\medskip %65 \EN{0090610011}tataste prayayuH sarve nivaasaaya mahii kshitaH . {shh} \EN{0090610013}sha.nkhaan.h pradhmaapayanto vai hR^ishhTaaH parigha baahavaH .. \SC.. \EN{0090610021}paaNDavaan.h gachchhatashchaapi shibiraM no vishaaM pate . \EN{0090610023}maheshhvaaso.anvagaat.h pashchaad.h yuyutsuH saatyakistathaa .. \SC.. \EN{0090610031}dhR^ishhTadyumnaH shikhaNDii cha draupadeyaashcha sarvashaH . \EN{0090610033}sarve chaanye maheshhvaasaa yayuH sva shibiraaNyuta .. \SC.. \EN{0090610041}tataste praavishan.h paarthaa haata tviTkaM hateshvaram.h . \EN{0090610043}duryodhanasya shibiraM ra.ngavad.h visR^ite jane .. \SC.. \EN{0090610051}gat.h utsavaM puramiva hR^ita naagamiva hradam.h . \EN{0090610053}strii varshha vara bhuuyishhThaM vR^iddhaamaatyairadhishhThiram.h .. \SC.. \EN{0090610061}tatraitaan.h paryupaatishhThan.h duryodhana puraHsaraaH . \EN{0090610063}kR^itaaJNjali puTaa raajan.h kaashhaaya malinaaMbaraaH .. \SC.. \EN{0090610071}shibiraM samanupraapya kuru raajasya paaNDavaaH . \EN{0090610073}avaterurmahaa raaja rathebhyo ratha sattamaaH .. \SC.. \hash \EN{0090610081}tato gaaNDiiva dhanvaanamabhyabhaashhata keshavaH . \EN{0090610083}sthitaH priha hite nityamatiiva bharata R^ishhabha .. \SC.. \EN{0090610091}avaropaya gaaNDiivamakshayyau cha maheshhudhii . \EN{0090610093}athaahamavarokshyaami pashchaad.h bharata sattama .. \SC.. \EN{0090610101}svayaM chaivaavaroha tvameta shreyastavaanagha . \EN{0090610103}tachchaakarot.h tathaa viiraH paaNDu putro dhana.njayaH .. \SC..10 \EN{0090610111}atha pashchaat.h tataH kR^ishhNo rashmiin.h utsR^ijya vaajinaam.h . \EN{0090610113}avaarohata medhaavii rathaad.h gaaNDiiva dhanvanaH .. \SC.. \EN{0090610121}athaavatiirNe bhuutaanaamiishvare sumahaatmani . \EN{0090610123}kapirantardadhe divyo dhvajo gaaNDiiva dhanvanaH .. \SC.. \EN{0090610131}sa dagdho droNa karNaabhyaaM divyairastrairmahaa rathaH . \EN{0090610133}atha diipto.agninaa hyaashu prajajvaala mahii pate .. \SC.. \EN{0090610141}sopaasa.ngaH sarashmishcha saashvaH sayuga bandhuraH . \EN{0090610143}bhasmii bhuute apatad.h bhuumau rathe gaaNDiiva dhanvanaH .. \SC.. \EN{0090610151}taM tathaa bhasma bhuutaM tu dR^ishhTvaa paaNDu sutaaH prabho . \EN{0090610153}abhavan.h vismitaa raajann.h arjunashchedamabraviit.h .. \SC.. \EN{0090610161}kR^itaaJNjaliH sapraNayaM praNipatyaabhivaadya cha . \EN{0090610163}govinda kasmaad.h bhagavan.h ratho dagdho.ayamagninaa .. \SC.. \EN{0090610171}kimetan.h mahad.h aashcharyamabhavad.h yadu nandana . \EN{0090610173}tan.h me bruuhi mahaa baaho shrotavyaM yadi manyase .. \SC.. \EN{0090610181}astrairbahu vidhairdagdhaH puurvamevaayamarjuna . {vaa} \EN{0090610183}mad.h adhishhThitatvaat.h samare na vishiirNaH paraM tapa .. \SC.. \EN{0090610191}idaaniiM tu vishiirNo.ayaM dagdho brahmaastra tejasaa . \EN{0090610193}mayaa vimuktaH kaunteya tvayyadya kR^ita karmaNi .. \SC.. \EN{0090610201}iishhad.h utsmayamaanashcha bhagavaan.h keshavo.arihaa . {shh} \EN{0090610203}parishhvajya cha raajaanaM yudhishhThiramabhaashhata .. \SC..20 \EN{0090610211}dishhTyaa jayasi kaunteya dishhTyaa te shatravo jitaaH . \EN{0090610213}dishhTyaa gaaNDiiva dhanvaa cha bhiima senashcha paaNDavau .. \SC.. \EN{0090610221}muktaa viira kshayaad.h asmaat.h sa.ngraamaan.h nihata dvishhaH . \EN{0090610223}kshipraM uttara kaalaani kuru kaaryaaNi bhaarata .. \SC.. \EN{0090610231}upayaataM upaplavyaM saha gaaNDiiva dhanvanaa . \hash \EN{0090610233}aaniiya madhu parkaM maaM yat.h puraa tvamavochathaaH .. \SC.. \EN{0090610241}eshha bhraataa sakhaa chaiva tava kR^ishhNa dhana.njayaH . \EN{0090610243}rakshitavyo mahaa baaho sarvaasvaapatsviti prabho . \EN{0090610245}tava chaivaM bruvaaNasya tathetyevaahamabruvam.h .. \SC.. \EN{0090610251}sa savya saachii guptaste vijayii cha nareshvara . \EN{0090610253}bhraatR^ibhiH saha raajendra shuuraH satya paraakramaH . \EN{0090610255}mukto viira kshayaad.h asmaat.h sa.ngraamaal loma harshhaNaat.h .. \SC.. \EN{0090610261}evaM uktastu kR^ishhNena dharma raajo yudhishhThiraH . \EN{0090610263}hR^ishhTa romaa mahaa raaja pratyuvaacha janaardanam.h .. \SC.. \EN{0090610271}pramuktaM droNa karNaabhyaaM brahmaastramarimardana . \hash \EN{0090610283}kastvad.h anyaH sahet.h saakshaad.h api vajrii puraM daraH .. \SC.. \EN{0090610291}bhavatastu prasaadena sa.ngraame bahavo jitaaH . \EN{0090610293}mahaa raNa gataH paartho yachcha naasiit.h paraan.h mukhaH .. \SC.. \EN{0090610291}tathaiva cha mahaa baaho paryaayairbahubhirmayaa . \EN{0090610293}karmaNaamanusa.ntaanaM tejasashcha gatiH shubhaa .. \SC.. \EN{0090610301}upaplavye maharshhirme kR^ishhNa dvaipaayano.abraviit.h . \EN{0090610303}yato dharmastataH kR^ishhNo yatha kR^ishhNastato jayaH .. \SC..30 \EN{0090610311}ityevaM ukte te viiraaH shibiraM tava bhaarata . \hash \EN{0090610313}pravishya pratyapadyanta kosha ratna R^iddhi sa.nchayaan.h .. \SC.. \EN{0090610321}rajataM jaata ruupaM cha maNiin.h atha cha mauktikaan.h . \EN{0090610323}bhuushhaNaanyatha mukhyaani kaMbalaanyajinaani cha . \EN{0090610325}daasii daasamasa.nkhyeyaM raajyopakaraNaani cha .. \SC.. \hash \EN{0090610331}te praapya dhanamakshayyaM tvadiiyaM bharata R^ishhabha . \EN{0090610333}udakroshan.h maheshhvaasaa narendra vijitaarayaH .. \SC.. \EN{0090610341}te tu viiraaH samaashvasya vaahanaanyavamuchya cha . \EN{0090610343}atishhThanta muhuH sarve paaNDavaaH saatyakistathaa .. \SC.. \EN{0090610351}athaabraviin.h mahaa raaja vaasudevo mahaa yashaaH . \EN{0090610353}asmaabhirma.ngalaarthaaya vastavyaM shibiraad.h bahiH .. \SC.. \EN{0090610361}tathetyuktvaa cha te sarve paaNDavaaH saatyakistathaa . \EN{0090610363}vaasudevena sahitaa ma.ngalaarthaM yayurbahiH .. \SC.. \EN{0090610371}te samaasaadya saritaM puNyaamoghavatiiM nR^ipa . \EN{0090610373}nyavasann.h atha taaM raatriM paaNDavaa hata shatravaH .. \SC.. \EN{0090610381}tataH saMpreshhayaamaasuryaadavaM naaga saahvayam.h . \EN{0090610383}sa cha praayaajjavenaashu vaasudevaH prataapavaan.h . \EN{0090610385}daarukaM rathamaaropya yena raajaa.aMbikaa sutaH .. \SC.. \EN{0090610391}taM uuchuH saMprayaasyantaM sainya sugriiva vaahanam.h . \EN{0090610393}pratyaashvaasaya gaandhaariiM hata putraaM yashasviniim.h .. \SC.. \EN{0090610401}sa praayaat.h paaNDavairuktastat.h puraM saatvataaM varaH . \EN{0090610403}aasasaadayishhuH kshipraM gaandhaariiM nihataatmajaam.h .. \SC.. (iti)\medskip\hrule\medskip %40 \EN{0090620011}kimarthaM raaja shaarduulo dharma raajo yudhishhThiraH . {j} \EN{0090620013}gaandhaaryaaH preshhayaamaasa vaasudevaM paraM tapam.h .. \SC.. \EN{0090620021}yadaa puurvaM gataH kR^ishhNaH shamaarthaM kauravaan.h prati . \EN{0090620023}na cha taM labdhavaan.h kaamaM tato yuddhamabhuud.h idam.h .. \SC.. \hash \EN{0090620031}nihateshhu tu yodheshhu hate duryodhane tathaa . \EN{0090620033}pR^ithivyaaM paaNDaveyasya niHsapatne kR^ite yudhi .. \SC.. \EN{0090620041}vidrute shibire shuunye praapte yashasi chottame . \EN{0090620043}kiM nu tat.h kaaraNaM brahman.h yena kR^ishhNo gataH punaH .. \SC.. \EN{0090620051}na cha tat.h kaaraNaM brahmann.h alpaM vai pratibhaati me . \EN{0090620053}yatraagamad.h ameyaatmaa svayameva janaardanaH .. \SC.. \EN{0090620061}tattvato vai samaachakshva sarvamadhvaryu sattama . \hash \EN{0090620063}yachchaatra kaaraNaM brahman.h kaaryasyaasya vinishchaye .. \SC.. \EN{0090620071}tvad.h yukto.ayamanuprashno yan.h maaM pR^ichchhasi paarthiva . {vai} \EN{0090620073}tat.h te ahaM saMpravakshyaami yathaavad.h bharata R^ishhabha .. \SC.. \EN{0090620081}hataM duryodhanaM dR^ishhTvaa bhima senena samyuge . \EN{0090620083}vyutkramya samayaM raajan.h dhaartaraashhTraM mahaa balam.h .. \SC.. \EN{0090620091}anyaayena hataM dR^ishhTvaa gadaa yuddhena bhaarata . \EN{0090620093}yudhishhThiraM mahaa raaja mahad.h bhayamathaavishat.h .. \SC.. \EN{0090620101}chintayaano mahaa bhaagaaM gaandhaariiM tapasaa.anvitaam.h . \EN{0090620103}ghoreNa tapasaa yuktaaM trailokyamapi saa dahet.h .. \SC..10 \EN{0090620111}tasya chintayamaanasya buddhiH samabhavat.h tadaa . \EN{0090620113}gaandhaaryaaH krodha diiptaayaaH puurvaM prashamanaM bhavet.h .. \SC.. \EN{0090620121}saa hi putra vadhaM shrutvaa kR^itamasmaabhiriidR^isham.h . \EN{0090620123}maana senaa.agninaa kruddhaa bhasmasaan.h naH karishhyati .. \SC.. \EN{0090620131}kathaM duHkhamidaM tiivraM gaandhaarii rapsahishhyati . \EN{0090620133}shrutvaa vinihataM putraM chhalenaajihma yodninam.h .. \SC.. \EN{0090620141}evaM vichintya bahudhaa bhaya shoka samanvitaH . \EN{0090620143}vaasudevamidaM vaakyaM dharma raajo.abhyabhaashhata .. \SC.. \EN{0090620151}tava prasaadaad.h govinda raajyaM nihata kaNTakam.h . \EN{0090620153}apraapyaM manasaa.api iha praaptamasmaabhirachyuta .. \SC.. \EN{0090620161}pratyakshaM me mahaa baaho sa.ngraame loma harshhaNe . \EN{0090620163}vimardaH sumahaan.h praaptastvayaa yaadava nandana .. \SC.. \EN{0090620171}tvayaa devaasure yuddhe vadhaarthamamara dvishhaam.h . \EN{0090620173}yathaa saahyaM puraa dattaM hataashcha vibudha dvishhaH .. \SC.. \EN{0090620181}saahyaM tathaa mahaa baaho dattamasmaakamachyuta . \EN{0090620183}saarathyena cha vaarshhNeya bhavataa yadd.h hR^itaa vayam.h .. \SC.. \EN{0090620191}yadi na tvaM bhaven.h naathaH phalgunasya mahaa raNe . \EN{0090620193}kathaM shakyo raNe jetuM bhaved.h eshha balaarNavaH .. \SC.. \EN{0090620201}gadaa prahaaraa vipulaaH parighaishchaapi taaDanam.h . \hash \EN{0090620203}shaktibhirbhiNDi paalaishcha tomaraiH saparashvadhaiH .. \SC..20 \EN{0090620211}vaachashcha parushhaaH praaptaastvayaa hyasmadd.h hitaishhiNaa . \EN{0090620213}taashcha te saphalaaH sarvaa hate duryodhane achyuta .. \SC.. \EN{0090620221}gaandhaaryaa hi mahaa baaho krodhaM budhyasva maadhava . \EN{0090620223}saa hi nityaM mahaa bhaagaa tapasogreNa karshitaa .. \SC.. \EN{0090620231}putra pautra vadhaM shrutvaa dhruvaM naH saMpradhakshyati . \EN{0090620233}tasyaaH prasaadanaM viira praapta kaalaM mataM mama .. \SC.. \EN{0090620241}kashcha taaM krodha diiptaakshiiM putra vyasana karshitaam.h . \EN{0090620243}viikshituM purushhaH shaktastvaaM R^ite purushhottama .. \SC.. \EN{0090620251}tatra me gamanaM praaptaM rochate tava maadhava . \EN{0090620253}gaandhaaryaaH krodha diiptaayaaH prashamaarthamariM dama .. \SC.. \EN{0090620261}tvaM hi kartaa vikartaa cha lokaanaaM prabhavaapyayaH . \EN{0090620263}hetu kaaraNa samyuktairvaakyaiH kaala samiiritaiH .. \SC.. \EN{0090620271}kshiprameva mahaa praaGYa gaandhaariiM shamayishhyasi . \EN{0090620273}pitaamahashcha bhagavaan.h kR^ishhNastatra bhavishhyati .. \SC.. \EN{0090620281}sarvathaa te mahaa baaho gaandhaaryaaH krodha naashanam.h . \EN{0090620283}kartavyaM saatvata shreshhTha paaNDavaanaaM hitaishhiNaa .. \SC.. \EN{0090620291}dharma raajasya vachanaM shrutvaa yadu kulodvahaH . \EN{0090620293}aamantrya daarukaM praaha rathaH sajjo vidhiiyataam.h .. \SC.. \EN{0090620301}keshavasya vachaH shrutvaa tvaramaaNo.atha daarukaH . \EN{0090620303}nyavedayad.h rathaM sajjaM keshavaaya mahaatmane .. \SC..30 \EN{0090620311}taM rathaM yaadava shreshhThaH samaaruhya paraM tapaH . \EN{0090620313}jagaama haastina puraM tvaritaH keshavo vibhuH .. \SC.. \EN{0090620321}tatha praayaan.h mahaa raaja maadhavo bhagavaan.h rathii . \EN{0090620323}naaga saahvayamaasaadya pravivesha cha viiryavaan.h .. \SC.. \hash \EN{0090620331}pravishya nagaraM viiro ratha ghoshheNa naadayan.h . \EN{0090620333}vidito dhR^itaraashhTrasya so.avatiirya rathottamaat.h .. \SC.. \EN{0090620341}abhyagachchhad.h adiinaatmaa dhR^itaraashhTra niveshanam.h . \EN{0090620343}puurvaM chaabhigataM tatra so.apashyad.h R^ishhi sattamam.h .. \SC.. \EN{0090620351}paadau prapiiDya kR^ishhNasya raaGYashchaapi janaardanaH . \EN{0090620353}abhyavaadayad.h avyagro gaandhaariiM chaapi keshavaH .. \SC.. \EN{0090620361}tatastu yaadava shreshhTho dhR^itaraashhTramadhokshajaH . \hash \EN{0090620363}paaNimaalaMbya raaGYaH sa sasvanaM praruroda ha .. \SC.. \EN{0090620371}sa muhuurtamivotsR^ijya baashhpaM shoka samudbhavam.h . \EN{0090620373}prakshaalya vaariNaa netre . aachamya cha yathaa vidhi . \hash \EN{0090620375}uvaacha prashritaM vaakyaM dhR^itaraashhTramariM damaH .. \SC.. \EN{0090620381}na te astyaviditaM ki.nchid.h bhuuta bhavyasya bhaarata . \EN{0090620383}kaalasya cha yathaa vR^ittaM tat.h te suviditaM prabho .. \SC.. \EN{0090620391}yad.h idaM paaNDaviaH sarvaistava chittaanurodhibhiH . \EN{0090620393}kathaM kula kshayo na syaat.h tathaa kshatrasya bhaarata .. \SC.. \EN{0090620401}bhraatR^ibhiH samayaM kR^itvaa kshaantavaan.h dharma vatsalaH . \EN{0090620403}dyuutachchhala jitaiH shaktairvana vaaso.abhyupaagataH .. \SC..40 \EN{0090620411}aGYaata vaasa charyaa cha naanaa vesha samaavR^itaiH . \EN{0090620413}anye cha bahavaH kleshaastvashaktairiva nityadaa .. \SC.. \EN{0090620421}mayaa cha svayamaagamya yuddha kaalopasthite . \hash \EN{0090620423}sarva lokasya saamnidhye graamaa.nstvaM paJNcha yaachitaH .. \SC.. \EN{0090620431}tvayaa kaalopasR^ishhTena lobhato naapavarjitaaH . \EN{0090620433}tavaaparaadhaan.h nR^ipate sarvaM kshatraM kshayaM gatam.h .. \SC.. \EN{0090620441}bhiishhmeNa soma dattena baahlikena kR^ipeNa cha . \EN{0090620443}droNena cha saputreNa vidureNa cha dhiimataa . \EN{0090620445}yaachitastvaM shamaM nityaM na cha tat.h kR^itavaan.h asi .. \SC.. \EN{0090620451}kaalopahata chitto hi sarvo muhyati bhaarata . \EN{0090620453}yathaa muuDho bhavaan.h puurvamasminn.h arthe samudyate .. \SC.. \EN{0090620461}kimanyat.h kaala yogaadd.h hi dishhTameva paraayaNam.h . \EN{0090620463}maa cha doshhaM mahaa raaja paaNDaveshhu niveshaya .. \SC.. \EN{0090620471}alpo.apyatikramo naasti paaNDavaanaaM mahaatmanaam.h . \EN{0090620473}dharmato nyaayatashchaiva snehatashcha paraM tapa .. \SC.. \EN{0090620481}etat.h sarvaM tu viGYaayaatma doshha kR^itaM phalam.h . \hash \EN{0090620483}asuuyaaM paaNDu putreshhu na bhavaan.h kartumarhati .. \SC.. \EN{0090620491}kulaM va.nshashcha piNDashcha yachcha putra kR^itaM phalam.h . \EN{0090620493}gaandhaaryaastava chaivaadya paaNDaveshhu pratishhThitam.h .. \SC.. \EN{0090620501}etat.h sarvamanudhyaatvaa.a.atmanashcha vyatikramam.h . \hash \EN{0090620503}shivena paaNDavaan.h dhyaahi namaste bharata R^ishhabha .. \SC..50 \EN{0090620511}jaanaasi cha mahaa baaho dharma raajasya yaa tvayi . \EN{0090620513}bhaktirbharata shaarduula snehashchaapi svabhaavataH .. \SC.. \EN{0090620521}etachcha kadanaM kR^itvaa shatruuNaamapakaariNaam.h . \EN{0090620523}dahyate sma divaa raatraM na cha sharmaadhigachchhati .. \SC.. \EN{0090620531}tvaaM chaiva nara shaarduula gaandhaariiM cha yashasviniim.h . \EN{0090620533}sa shochan.h bharata shreshhTha na shaantimadhigachchhati .. \SC.. \EN{0090620541}hriyaa cha parayaa.a.avishhTo bhavantaM naadhigachchhati . \EN{0090620543}putra shokaabhisa.ntaptaM buddhi vyaakulitendriyam.h .. \SC.. \EN{0090620551}evaM uktvaa mahaa raaja dhR^itaraashhTraM yadu uttamaH . \EN{0090620553}uvaacha paramaM vaakyaM gaandhaariiM shoka karshitaam.h .. \SC.. \EN{0090620561}saubaleyi nibodha tvaM yat.h tvaaM vakshyaami suvrate . \EN{0090620563}tvat.h samaa naasti loke asminn.h adya siimantinii shubhe .. \SC.. \EN{0090620571}jaanaami cha yathaa raaGYi sabhaayyaaM mama sa.nnidhau . \EN{0090620573}dharmaartha sahitaM vaakyaM ubhayoH pakshayorhitam.h . \hash \EN{0090620575}uktavatyasi kalyaaNi na cha te tanayaiH shrutam.h .. \SC.. \EN{0090620581}duryodhanastvayaa chokto jayaarthii parushhaM vachaH . \EN{0090620583}shR^iNu muuDha vacho mahyaM yato dharmastato jayaH .. \SC.. \EN{0090620591}tad.h idaM samanupraaptaM tava vaakyaM nR^ipaatmaje . \EN{0090620593}evaM viditvaa kalyaaNi maa sma shoke manaH kR^ithaaH . \EN{0090620595}paaNDavaanaaM vinaashaaya maa te buddhiH kadaachana .. \SC.. \EN{0090620601}shaktaa chaasi mahaa bhaage pR^ithiviiM sacharaacharaam.h . \EN{0090620603}chakshushhaa krodha diiptena nirdagdhuM tapaso balaat.h .. \SC.. \EN{0090620611}vaasudeva vachaH shrutvaa gaandhaarii vaakyamabraviit.h . \EN{0090620613}evametan.h mahaa baaho yathaa vadasi keshava .. \SC.. \EN{0090620621}aadhibhirdahyamaanaayaa matiH sa.nchalitaa mama . \EN{0090620623}saa me vyavasthitaa shrutvaa tava vyaakyaM janaardana .. \SC.. \EN{0090620631}raaGYastvandhasya vR^iddhasya hata putrasya keshava . \EN{0090620633}tvaM gatiH saha tairviiraiH paaNDavairdvipadaaM vara .. \SC.. \EN{0090620641}etaavad.h uktvaa vachanaM mukhaM prachchhaadya vaasasaa . \EN{0090620643}putra shokaabhisa.ntaptaa gaandhaarii praruroda ha .. \SC.. \EN{0090620651}tatainaaM mahaa baahuH keshavaH shoka karshitaam.h . \hash \EN{0090620653}hetu kaaraNa samyuktairvaakyairaashvaasayat.h prabhuH .. \SC.. \EN{0090620661}samaashvaasya cha gaandhaariiM dhR^itaraashhTraM cha maadhavaH . \EN{0090620663}drauNeH sa.nkalpitaM bhaavamanvabudhyata keshavaH .. \SC.. \EN{0090620671}tatastvaritotthaaya paadau muurdhnaa praNamya cha . \hash \EN{0090620673}dvaipaayanasya raajendra tatha kauravamabraviit.h .. \SC.. \EN{0090620681}aapR^ichchhe tvaaM kuru shreshhTha maa cha shoke manaH kR^ithaaH . \EN{0090620683}druaNeH paapo.astyabhipraayastenaasmi sahasotthitaH . \EN{0090620685}paaNDavaanaaM vadhe raatrau buddhistena pradarshitaa .. \SC.. \EN{0090620691}etat.h shrutvaa tu vachanaM gaandhaaryaa sahito.abraviit.h . \EN{0090620693}dhR^itaraashhTro mahaa baahuH keshavaM keshi suudanam.h .. \SC.. \hash \EN{0090620701}shiighraM gachchha mahaa baaho paaNDavaan.h paripaalaya . \EN{0090620703}bhuuyastvayaa sameshhyaami kshiprameva janaardana . \EN{0090620705}praayaat.h tatastu tvarito daarukeNa sahaachyutaH .. \SC.. \EN{0090620711}vaasudeve gate raajan.h ghR^itaraashhTraM janeshvaram.h . \EN{0090620713}aashvaasayad.h ameyaatmaa vyaaso loka namaskR^itaH .. \SC.. \EN{0090620721}vaasudevo.api dharmaatmaa kR^ita kR^ityo jagaama ha . \EN{0090620723}shibiraM haastina puraad.h didR^ikshuH paaNDavaan.h nR^ipa .. \SC.. \EN{0090620731}aagamya shibiraM ratrau so.abhyagachchhata paaNDavaan.h . \EN{0090620733}tachcha tebhyaH samaakhyaaya sahitastaiH samaavishat.h .. \SC.. (iti)\medskip\hrule\medskip %73 \EN{0090630011}adhishhhitaH padaa muurdhni bhagna saktho mahiiM gataH . {DhR^i} \EN{0090630013}shauTiiramaanii putro me kaanyabhaashhata sa.njaya .. \SC.. \EN{0090630021}atyarthaM kopano raajaa jaata vairashcha paaNDushhu . \EN{0090630023}vyasanaM paramaM praaptaH kimaaha paramaahave .. \SC.. \EN{0090630031}shR^iNu raajan.h pravakshyaami yathaa vR^ittaM naraadhipa . {shh} \EN{0090630033}raaGYaa yad.h uktaM bhagnena tasmin.h vyasanaagate .. \SC.. \hash \EN{0090630041}bhagna saktho nR^ipo raajan.h paa.nsunaa so.avaguNThitaH . \EN{0090630043}yamayan.h puurdhajaa.nstatra viikshya chaiva disho dasha .. \SC.. \EN{0090630051}keshaan.h niyamya yatnena niHshvasann.h urago yathaa . \EN{0090630053}samraMbhaashru pariitaabhyaaM netraabhyaamabhiviikshya maam.h .. \SC.. \EN{0090630061}baahuu dharaNyaaM nishhpishhya muhurmattaiva dvipaH . \hash \EN{0090630063}prakiirNaan.h muurdhajaan.h dhunvan.h dantairdantaan.h upaspR^ishan.h . \EN{0090630065}garhayan.h paaNDavaM jyeshhThaM niHshvasyedamathaabraviit.h .. \SC.. \EN{0090630071}bhiishhme shaantanave naathe karNe chaastra bhR^itaaM vare . \EN{0090630073}gautame shakunau chaapi droNe chaastra bhR^itaaM vare .. \SC.. \hash \EN{0090630081}ashvatthaamni tathaa shalye shuure cha kR^ita varmaNi . \EN{0090630083}imaamavasthaaM praapto.asmi kaalo hi durita kramaH .. \SC.. \EN{0090630091}ekaadasha chamuu bhartaa so.ahametaaM dashaaM gataH . \EN{0090630093}kaalaM praapya mahaa baaho na kashchid.h ativartate .. \SC.. \EN{0090630101}aakhyaatavyaM madiiyaanaaM ye asmin.h jiivanti sa.ngare . \EN{0090630103}yathaa.ahaM bhiima senena vyutkramya samayaM hataH .. \SC..10 \EN{0090630111}bahuuni sunR^isha.nsaani kR^itaani khalu paaNDavaiH . \EN{0090630113}bhuuri shravasi karNe cha bhiishhme droNe cha shriimati .. \SC.. \EN{0090630121}idaM chaakiirtijaM karma nR^isha.nsaiH paaNDavaiH kR^itam.h . \EN{0090630123}yena te satsu nirvedaM gamishhyanti iti me matiH .. \SC.. \hash \EN{0090630131}kaa priitiH sattva yuktasya kR^itvopadhi kR^itaM jayam.h . \EN{0090630133}ko vaa samaya bhettaaraM budhaH sammantumarhati .. \SC.. \EN{0090630141}adharmeNa jayaM labdhvaa ko nu hR^ishhyeta paNDitaH . \EN{0090630143}yathaa sa.nhR^ishhyate paapaH paaNDu putro vR^ikodaraH .. \SC.. \EN{0090630151}kiM nu chitramatastvadya bhagna sakthasya yan.h mama . \EN{0090630153}kruddhena bhiima senena paadena mR^iditaM shiraH .. \SC.. \EN{0090630161}pratapantaM shriyaa jushhTaM vartamaanaM cha bandhushhu . \EN{0090630163}evma kuryaan.h naro yo hi sa vai sa.njaya puujitaH .. \SC.. \EN{0090630171}abhiGYau kshatra dharmasya mama maataa pitaa cha me . \EN{0090630173}tau hi sa.njaya duHkhaartau viGYaapyau vachanaan.h mama .. \SC.. \EN{0090630181}ishhTaM bhR^ityaa bhR^itaaH samyag.h bhuuH prashaastaa sasaagaraa . \EN{0090630183}muurdhni sthitamamitraaNaaM jiivataameva sa.njaya .. \SC.. \EN{0090630191}dattaa daayaa yathaa shakti mitraaNaaM cha priyaM kR^itam.h . \EN{0090630193}amitraa baadhitaaH sarve ko nu svantataro mayaa .. \SC.. \hash \EN{0090630201}yaataani para raashhTraaNi nR^ipaa bhuktaashcha daasavat.h . \EN{0090630203}priyebhyaH prakR^itaM saadhu ko nu svantataro mayaa .. \SC..20 \EN{0090630211}maanitaa baandhavaaH sarve maanyaH saMpuujito janaH . \EN{0090630213}tritayaM sevitaM sarvaM ko nu svantataro mayaa .. \SC.. \EN{0090630221}aaGYaptaM nR^ipa mukhyeshhu maanaH praaptaH sudurlabhaH . \EN{0090630223}aajaaneyaistathaa yaataM ko nu svantataro mayaa .. \SC.. \EN{0090630231}adhiitaM vidhivad.h dattaM praaptamaayurniraamayam.h . \EN{0090630233}svadharmeNa jitaa lokkaaH ko nu svantataro mayaa .. \SC.. \EN{0090630241}dishhTyaa naahaM jitaH sa.nkhye paraan.h preshhyavad.h aashritaH . \EN{0090630243}dishhTyaa me vipulaa lakshmiirmR^ite tvanyaM gataa vibho .. \SC.. \EN{0090630251}yad.h ishhTaM kshatra bandhuunaaM svadharmamanutishhThataam.h . \EN{0090630253}nidhanaM tan.h mayaa praaptaM ko nu svantataro mayaa .. \SC.. \EN{0090630261}dishhTyaa naahaM paraavR^itto vairaat.h praakR^itavajjitaH . \EN{0090630263}dishhTyaa na vimatiM kaa.nchid.h bhajitvaa tu paraajitaH .. \SC.. \EN{0090630271}suptaM vaa.atha pramattaM vaa yathaa hanyaad.h vishheNa vaa . \EN{0090630273}evaM vyutkraanta dharmeNa vyutkramya samayaM hataH .. \SC.. \EN{0090630281}ashvatthaamaa mahaa bhaagaH kR^ita varmaa cha saatvataH . \EN{0090630283}kR^ipaH shaaradvatashchaiva vaktavyaa vachanaan.h mama .. \SC.. \EN{0090630291}adharmeNa pravR^ittaanaaM paaNDavaanaamanekashaH . \EN{0090630293}vishvaasaM samayaghnaanaaM na yuuyaM gantumarhatha .. \SC.. \EN{0090630301}vaatikaa.nshchaabraviid.h raajaa putraste satya vikramaH . \EN{0090630303}adharmaad.h bhiima senena nihato.ahaM yathaa raNe .. \SC..30 \EN{0090630311}so.ahaM droNaM svarga gataM shalya karNaavubhau tathaa . \EN{0090630313}vR^ishhasenaM mahaa viiryaM shakuniM chaapi saubalam.h .. \SC.. \EN{0090630321}jala sa.ndhaM mahaa viiryaM bhaga dattaM cha paarthivam.h . \EN{0090630323}saumadattiM maheshhvaasaM sendhavaM cha jayad.h ratham.h .. \SC.. \EN{0090630331}duHshaasana purogaa.nshcha bhraatR^In.h aatma samaa.nstathaa . \EN{0090630333}dauHshaasaniM cha vikraantaM lakshmaNaM chaatmajaavubhau .. \SC.. \EN{0090630341}etaa.nshchaanyaa.nshcha subahuun.h madiiyaa.nshcha sahasrashaH . \EN{0090630343}pR^ishhThato.anugamishhyaami saartha hiinaivaadhvagaH .. \SC.. \hash \EN{0090630351}kathaM bhraatR^In.h hataan.h shrutvaa bhartaaraM cha svasaa mama . \EN{0090630353}roruuyamaaNaa duHkhaartaa duHshalaa saa bhavishhyati .. \SC.. \EN{0090630361}snushhaabhiH prasuNaabhishcha vR^iddho raajaa pitaa mama . \EN{0090630363}gaandhaarii sahitaH kroshan.h kaaM gatiM pratipatsyate .. \SC.. \EN{0090630371}nuunaM lakshmaNa maataa.api hata putraa hateshvaraa . \EN{0090630373}vinaashaM yaasyati kshipraM kalyaaNii pR^ithu lochanaa .. \SC.. \EN{0090630381}yadi jaanaati chaarvaakaH parivraaD vaag.h vishaaradaH . \EN{0090630383}karishhyati mahaa bhaago dhruvma so.apachitiM mama .. \SC.. \EN{0090630391}samanta paJNchake puNye trishhu lokeshhu vishrute . \EN{0090630393}ahaM nidhanamaasaadya lokaan.h praapsyaami shaashvataan.h .. \SC.. \EN{0090630401}tato jana sahasraaNi baashhpa puurNaani maarishha . \EN{0090630403}pralaapaM nR^ipateH shrutvaa vidravanti disho dasha .. \SC..40 \EN{0090630411}sasaagara vanaa ghoraa pR^ithivii sacharaacharaa . \EN{0090630413}chachaalaatha sanirhraadaa dishashchaivaavilaa.abhavan.h .. \SC.. \EN{0090630421}te droNa putramaasaadya yathaa vR^ittaM nyavedayan.h . \EN{0090630423}vyavahaaraM gadaa yuddhe paarthivasya cha ghaatanam.h .. \SC.. \EN{0090630431}tad.h aakhyaaya tataH sarve droNa putrasya bhaarata . \hash \EN{0090630433}dhyaatvaa cha suchiraM kaalaM jagmuraartaa yathaa gatam.h .. \SC.. (iti)\medskip\hrule\medskip %43 \EN{0090640011}vaatikaanaaM sakaashaat.h tu shrutvaa duryodhanaM hatam.h . {shh} \EN{0090640013}hata shishhTaastato raajan.h kauravaaNaaM mahaa rathaaH .. \SC.. \EN{0090640021}vinirbhinnaaH shitairbaaNairgadaa tomara shaktibhiH . \EN{0090640023}ashvatthaamaa kR^ipashchaiva kR^ita varmaa cha saatvataH . \EN{0090640025}tvaritaa javanairashvairaayodhanaM upaagaman.h .. \SC.. \EN{0090640031}tatraapashyan.h mahaatmaanaM dhaartaraashhTraM nipaatitam.h . \EN{0090640033}prabhagnaM vaayu vegena mahaa shaalaM yathaa vane .. \SC.. \EN{0090640041}bhuumai viveshhTamaanaM taM rudhireNa samukshitam.h . \EN{0090640043}mahaa gajamivaaraNye vyaadhena vinipaatitam.h .. \SC.. \EN{0090640051}vivartamaanaM bahusho rudhira ogha pariplutam.h . \EN{0090640053}yadR^ichchhayaa nipatitaM chakramaaditya gocharam.h .. \SC.. \EN{0090640061}mahaa vaata samutthena sa.nshushhkamiva saagaram.h . \EN{0090640063}puurNa chanramiva vyomni tushhaaraavR^ita maNDalam.h .. \SC.. \EN{0090640071}reNu dhvastaM diirgha bhujaM maata.nga sama vikramam.h . \hash \EN{0090640073}vR^itaM bhuuta gaNairghoraiH kravyaadaishcha samantataH . \EN{0090640075}yathaa dhanaM lipsamaanairbhR^ityairnR^ipati sattamam.h .. \SC.. \EN{0090640081}bhrukuTii kR^ita vaktraantaM krodhaad.h udvR^itta chakshushham.h . \EN{0090640083}saamarshhaM taM nara vyaaghraM vyaaghraM nipatitaM yathaa .. \SC.. \EN{0090640091}te tu dR^ishhTvaa maheshhvaasaa bhuu tale patitaM nR^ipam.h . \EN{0090640093}mohamabhyaagaman.h sarve kR^ipa prabhR^itayo rathaaH .. \SC.. \EN{0090640101}avatiirya rathebhyastu raadravan.h raaja sa.nnidhau . \EN{0090640103}duryodhanaM cha saMprekshya sarve bhuumaavupaavishan.h .. \SC..10 \EN{0090640111}tato druaNirmahaa raaja baashhpa puurNekshaNaH shvasan.h . \EN{0090640113}uvaacha bharata shreshhThaM sarva lokeshvareshvaram.h .. \SC.. \EN{0090640121}na nuunaM vidyate asahyaM maanushhye ki.nchid.h eva hi . \EN{0090640123}yatra tvaM purushha vyaaghra sheshhe paa.nsushhu ruushhitaH .. \SC.. \EN{0090640131}bhuutvaa hi nR^ipatiH puurvma samaaGYaapya cha mediniim.h . \EN{0090640133}kathameko.adya raajendra tishhThase nirjane vane .. \SC.. \EN{0090640141}duHshaasanaM na pashyaami naapi karNaM mahaa ratham.h . \EN{0090640143}naapi taan.h suhR^idaH sarvaan.h kimlidaM bharata R^ishhabha .. \SC.. \EN{0090640151}duHkhaM nuunaM kR^itaantasya gatiM GYaatuM katha.nchana . \EN{0090640153}lokaanaaM cha bhavaan.h yatra sheshhe paa.nsushhu ruushhitaH .. \SC.. \EN{0090640161}eshha muurdhaavasiktaanaamagre gatvaa paraM tapaH . \EN{0090640163}satR^iNaM grasate paa.nsuM pashya kaalasya paryayam.h .. \SC.. \EN{0090640171}kva te tad.h amalaM chhattraM vyajanaM kva cha paarthiva . \EN{0090640173}saa cha te mahatii senaa kva gataa paarthivottama .. \SC.. \EN{0090640181}durviGYeyaa gatirnuunaM kaaryaaNaaM kaaraNaantare . \EN{0090640183}yad.h vai loka gururbhuutvaa bhavaan.h etaaM dashaaM gataH .. \SC.. \EN{0090640191}adhruvaa sarva martyeshhu dhruvaM shriiru palakshyate . \EN{0090640193}bhavato vyasanaM dR^ishhTvaa shakra vispardhino bhR^isham.h .. \SC.. \EN{0090640201}tasya tad.h vachanaM shrutvaa duHkhitasya visheshhataH . \EN{0090640203}uvaacha raajan.h putraste praapta kaalamidaM vachaH .. \SC..20 \EN{0090640211}vimR^ijya netre paaNibhyaaM shokajaM baashhpaM utsR^ijan.h . \EN{0090640213}kR^ipaadiin.h sa tadaa viiraan.h sarvaan.h eva naraadhipaH .. \SC.. \EN{0090640221}iidR^isho martya dharmo.ayaM dhaatraa nirdishhTochyate . \hash \EN{0090640223}vinaashaH sarva bhuutaanaaM kaala paryaaya kaaritaH .. \SC.. \EN{0090640231}so.ayaM maaM samanupraaptaH pratyakshaM bhavataaM hi yaH . \EN{0090640233}pR^ithiviiM paalayitvaa.ahametaaM nishhTaaM upaagataH .. \SC.. \hash \EN{0090640241}dishhTyaa naahaM paraavR^itto yuddhe kasyaa.nchid.h aapadi . \EN{0090640243}dishhTyaa.ahaM nihataH paapaishchhalenaiva visheshhataH .. \SC.. \EN{0090640251}utsaahashcha kR^ito nityaM mayaa dishhTyaa yuyutsataa . \EN{0090640253}dishhTyaa chaasmi hato yuddhe nihata GYaati baandhavaH .. \SC.. \EN{0090640261}dishhTyaa cha vo.ahaM pashyaami muktaan.h asmaan.h jana kshayaat.h . \EN{0090640263}svasti yuktaa.nshcha kalyaa.nshcha tan.h me priyamanuttamam.h .. \SC.. \EN{0090640271}maa bhavnato.anutapyantaaM sauhR^idaan.h nidhanena me . \EN{0090640273}yadi vedaaH pramaaNaM vo jitaa lokaa mayaa.akshayaaH .. \SC.. \EN{0090640281}manyamaanaH prabhaavaM cha kR^ishhNasyaamita tejasaH . \EN{0090640283}tena na chyaavitashchaahaM kshatra dharmaat.h svanushhThitaat.h .. \SC.. \EN{0090640291}sa mayaa samanupraapto naasmi shochyaH katha.nchana . \EN{009064}29ba kR^itaM bhavadbhiH sadR^ishamanuruupamivaatmanaH . \EN{0090640295}yatitaM vijaye nityaM daivaM tu duratikramam.h .. \SC.. \EN{0090640301}etaavad.h uktvaa vachanaM baashhpa vyaakula lochanaH . \EN{0090640303}tuushhNiiM babhuuva raajendra rujaa.asau vihvalo bhR^isham.h .. \SC..30 \EN{0090640311}tathaa tu dR^ishhTvaa raajaanaM baashhpa shoka samanvitam.h . \EN{0090640313}druaNiH krodhena jajvaala yathaa vahnirjagat.h kshaye .. \SC.. \EN{0090640321}sa tu krodha samaavishhTaH paaNau paaNiM nipiiDya cha . \EN{0090640323}baashhpa vihvalayaa vaachaa raajaanamidamabraviit.h .. \SC.. \EN{0090640331}pitaa me nihataH kshudrauH sunR^isha.nsena karmaNaa . \EN{0090640333}na tathaa tena tapyaami yathaa raaja.nstvayaa.adya vai .. \SC.. \EN{0090640341}shR^iNu chedaM vacho mahyaM satyena vadataH prabho . \EN{0090640343}ishhTaa puurtena daanena dharmeNa sukR^itena cha .. \SC.. \EN{0090640351}adyaahaM sarva paaJNchaalaan.h vaasudevasya pashyataH . \EN{0090640353}sarvopaayairhi neshhyaami preta raaja niveshanam.h . \EN{0090640355}anuGYaaM tu mahaa raaja bhavaan.h me daatumarhati .. \SC.. \EN{0090640361}iti shrutvaa tu vachanaM droNa putrasya kauravaH . \EN{0090640363}manasaH priiti jananaM kR^ipaM vachanamabraviit.h . \hash \EN{0090640365}aachaarya shiighraM kalashaM jala puurNaM samaanaya .. \SC.. \EN{0090640371}sa tad.h vachanamaaGYaaya raaGYo braahmaNa sattamaH . \EN{0090640373}kalashaM puurNamaadaaya raaGYo.antikaM upaagamat.h .. \SC.. \EN{0090640381}tamabraviin.h mahaa raaja putrastava vishaaM pate . \EN{0090640383}mamaaGYayaa dvija shreshhTha droNa putro.abhishhichyataam.h . \EN{0090640385}senaapatyena bhadraM te mama ched.h ichchhasi priyam.h .. \SC.. \EN{0090640391}raaGYo niyogaad.h yoddhavyaM braahmaNena visheshhataH . \EN{0090640393}vartataa kshatra dharmeNa hyevma dharma vido viduH .. \SC.. \EN{0090640401}raaGYastu vachanaM shrutvaa kR^ipaH shaaradvatastataH . \EN{0090640403}drauNiM raaGYo niyogena senaapatye abhyashhechayat.h .. \SC..40 \EN{0090640411}so.abhishhikto mahaa raaja parishhvajya nR^ipottamam.h . \EN{0090640413}prayayau si.nha naadena dishaH sarvaa vinaadayan.h .. \SC.. \EN{0090640421}duryodhano.api raajendra shoNita ogha pariplutaH . \EN{0090640423}taaM nishaaM pratipede atha sarva bhuuta bhayaavahaam.h .. \SC.. \hash \EN{0090640431}apakramya tu te tuurNaM tasmaad.h aayodhanaan.h nR^ipa . \EN{0090640433}shoka saMvigna manasashchintaa dhyaana paraa.abhavan.h .. \SC.. (iti)\medskip\hrule\medskip %43 %samaaptaM shalya parva.n % .. iti mahaabhaarataM bhaaga 1 $:$ aadiparva.n .. % .. iti mahaabhaarataM bhaaga 2 $:$ sabhaaparva.n .. % .. iti mahaabhaarataM bhaaga 3 $:$ vanaparva.n .. % .. iti mahaabhaarataM bhaaga 4 $:$ viraaTaparva.n .. % .. iti mahaabhaarataM bhaaga 5 $:$ udyogaparva.n .. % .. iti mahaabhaarataM bhaaga 6 $:$ bhiishhmaparva.n .. % .. iti mahaabhaarataM bhaaga 7 $:$ droNaparva.n .. % .. iti mahaabhaarataM bhaaga 8 $:$ karNaparva.n .. .. iti mahaabhaarataM bhaaga 9 $:$ shalyaparva.n .. % .. iti mahaabhaarataM bhaaga 10 $:$ sauptikaparva.n .. % .. iti mahaabhaarataM bhaaga 11 $:$ striiparva.n .. % .. iti mahaabhaarataM bhaaga 12 $:$ shaa.ntiparva.n .. % .. iti mahaabhaarataM bhaaga 13 $:$ anushaasanaparva.n .. % .. iti mahaabhaarataM bhaaga 14 $:$ ashvamedhikaparva.n .. % .. iti mahaabhaarataM bhaaga 15 $:$ aashramavaasikaparva.n .. % .. iti mahaabhaarataM bhaaga 16 $:$ mausalaparva.n .. % .. iti mahaabhaarataM bhaaga 17 $:$ mahaaprasthaanikaparva.n .. % .. iti mahaabhaarataM bhaaga 18 $:$ svargaarohaNaparva.n .. % .. iti mahaabhaarataM .. #endindian \endsong \end{document}