%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % machine-readable Text of the mahaabhaarata % based on the poona critical edition % % produced by muneo tokunaga % kyoto, japan % % completed on november 14, 1991 % the first revised version(v1): september 16, 1994 % %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % ITRANS conversion questions to: Avinash Chopde % Please send any comments, corrections, etc about this doc to % avinash@acm.org %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \documentstyle{article} %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \def\hash{{\englfont \#}} \input idevn % ITRANS TeX macro subroutines #indianifm=dvng.ifm % ITRANS command #indianfont=\fransdvng % ITRANS command #useshortmarkers % ITRANS command \portraitpage \setlength{\oddsidemargin}{-0.25in} % real margin == this + 1in \setlength{\evensidemargin}{-0.25in} % real margin == this + 1in \setlength{\textwidth}{7.50in} \let\usedvng=\normaldvng % turn this font on in \startsong \def\mybase{\normalbaselineskip=12pt\normalbaselines} \def\EN#1{} % empty operator, swallows up argument %--- counter stuff % Use \SCP to increment counter, and print counter value. % Use \SC to increment counter, and print counter value IF value is % divisible by 10. \newcount\n\newcounter{scounter} \newcommand{\SCP}{\stepcounter{scounter} \arabic{scounter} } \newcommand{\SC}{\stepcounter{scounter}% \n=\value{scounter} \divide \n by 10 \multiply \n by 10\relax% \ifnum\n=\value{scounter} \arabic{scounter} \fi} %--- %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \font\titled=dvng10 scaled\magstep1 \begin{document} \twocolumn[\centerline{#indian\titled mahaabhaarataM % bhaaga 1 $:$ aadiparva.n % bhaaga 2 $:$ sabhaaparva.n % bhaaga 3 $:$ vanaparva.n % bhaaga 4 $:$ viraaTaparva.n % bhaaga 5 $:$ udyogaparva.n % bhaaga 6 $:$ bhiishhmaparva.n % bhaaga 7 $:$ droNaparva.n % bhaaga 8 $:$ karNaparva.n % bhaaga 9 $:$ shalyaparva.n % bhaaga 10 $:$ sauptikaparva.n % bhaaga 11 $:$ striiparva.n % bhaaga 12 $:$ shaa.ntiparva.n % bhaaga 13 $:$ anushaasanaparva.n % bhaaga 14 $:$ ashvamedhikaparva.n % bhaaga 15 $:$ aashramavaasikaparva.n % bhaaga 16 $:$ mausalaparva.n bhaaga 17 $:$ mahaaprasthaanikaparva.n % bhaaga 18 $:$ svargaarohaNaparva.n #endindian}\bigskip] \startsong \parindent=0pt #indian \mybase% %mahaaprasthaanika parva.n \EN{0170010011}evaM vR^ishhNyandhaka kule shrutvaa mausalamaahavam.h . {j} \EN{0170010013}paaNDavaaH kimakurvanta tathaa kR^ishhNe divaM gate .. \SC.. \hash \EN{0170010021}shrutvaiva kauravo raajaa vR^ishhNiinaaM kadanaM mahat.h . {vai} \EN{0170010023}prasthaane matimaadhaaya vaakyamarjunamabraviit.h .. \SC.. \EN{0170010031}kaalaH pachati bhuutaani sarvaaNyeva mahaa mate . \EN{0170010033}karma nyaasamahaM manye tvamapi drashhTumarhasi .. \SC.. \EN{0170010041}ityuktaH sa tu kaunteyaH kaalaH kaalaiti bruvan.h . \EN{0170010043}anvapadyata tad.h vaakyaM bhraaturjyeshhThasya viiryavaan.h .. \SC.. \EN{0170010051}arjunasya mataM GYaatvaa bhiimaseno yamau tathaa . \EN{0170010053}anvapadyanta tad.h vaakyaM yad.h uktaM savya saachinaa .. \SC.. \EN{0170010061}tato yuyutsumaanaayya pravrajan.h dharma kaamyayaa . \EN{0170010063}raajyaM paridadau sarvaM vaishya putre yudhishhThiraH .. \SC.. \EN{0170010071}abhishhichya sva raajye tu taM raajaanaM parikshitam.h . \EN{0170010073}duHkhaartashchaabraviid.h raajaa subhadraaM paaNDavaagrajaH .. \SC.. \EN{0170010081}eshha putrasya te putraH kuru raajo bhavishhyati . \EN{0170010083}yaduunaaM parisheshhashcha vajro raajaa kR^itashcha ha .. \SC.. \EN{0170010091}parikshidd.h haastina pure shakra prasthe tu yaadavaH . \EN{0170010093}vajro raajaa tvayaa rakshyo maa chaadharme manaH kR^ithaaH .. \SC.. \EN{0170010101}ityuktvaa dharma raajaH sa vaasudevasya dhiimataH . \hash \EN{0170010103}maatulasya cha vR^iddhasya raamaadiinaaM tathaiva cha .. \SC..10 \EN{0170010111}maatR^ibhiH saha dharmaatmaa kR^itvodakamatandritaH . \EN{0170010113}shraaddhaanyuddishya sarveshhaaM chakaara vidhivat.h tadaa .. \SC.. \EN{0170010121}dadau ratnaani vaasaa.nsi graamaan.h ashvaan.h rathaan.h api . \EN{0170010123}striyashcha dvija mukhyebhyo gavaaM shata sahasrashaH .. \SC.. \EN{0170010131}kR^ipamabhyarchya cha gurumartha maana puraskR^itam.h . \EN{0170010133}shishhyaM parikshitaM tasmai dadau bharata sattamaH .. \SC.. \EN{0170010141}tatastu prakR^itiiH sarvaaH samaanaayya yudhishhThiraH . \EN{0170010143}sarvamaachashhTa raaja R^ishhishchikiirshhatamathaatmanaH .. \SC.. \EN{0170010151}te shrutvaiva vachastasya paura jaanapadaa janaaH . \EN{0170010153}bhR^ishaM udvigna manaso naabhyanandanta tad.h vachaH .. \SC.. \EN{0170010161}naivaM kartavyamiti te tadochuste naraadhipam.h . \EN{0170010163}na cha raajaa tathaa.akaarshhiit.h kaala paryaaya dharmavit.h .. \SC.. \EN{0170010171}tato.anumaanya dharmaatmaa paura jaanapadaM janam.h . \EN{0170010173}gamanaaya matiM chakre bhraatarashchaasya te tadaa .. \SC.. \EN{0170010181}tataH sa raajaa kauravyo dharma putro yudhishhThiraH . \EN{0170010183}utsR^ijyaabharaNaanya.ngaajjagR^ihe valkalaanyuta .. \SC.. \EN{0170010191}bhiimaarjunau yamau chaiva draupadii cha yashasvinii . \EN{0170010193}tathaiva sarve jagR^ihurvalkalaani janaadhipa .. \SC.. \EN{0170010201}vidhivat.h kaarayitveshhTiM naishhThikiiM bharata R^ishhabha . \EN{0170010203}samutsR^ijyaapsu sarve agniin.h pratasthurnara pu.ngavaaH .. \SC..20 \EN{0170010211}tataH praruruduH sarvaaH striyo dR^ishhTvaa nara R^ishhabhaan.h . \EN{0170010213}prasthitaan.h draupadii shhashhThaan.h puraa dyuuta jitaan.h yathaa .. \SC.. \EN{0170010221}harshho.abhavachcha sarveshhaaM bhraatR^INaaM gamanaM prati . \EN{0170010223}yudhishhThira mataM GYaatvaa vR^ishhNi kshayamaveshhkya cha .. \SC.. \EN{0170010231}bhraataraH paJNcha kR^ishhNaa cha shhashhThii shvaa chaiva saptamaH . \EN{0170010233}aatmanaa saptamo raajaa niryayau gaja saahvayaat.h . \EN{0170010235}paurairanugato duuraM sarvairantaH puraistathaa .. \SC.. \EN{0170010241}na chainamashakat.h kashchchin.h nivartasveti bhaashhitum.h . \EN{0170010243}nyavartanta tataH sarve naraa nagara vaasinaH .. \SC.. \EN{0170010251}kR^ipa prabbhR^itayashchaiva yuyutsuM paryavaarayan.h . \EN{0170010253}vivesha ga.ngaaM kauravyoluupii bhujagaatmajaa .. \SC.. \hash \EN{0170010261}chitraa.ngadaa yayau chaapi maNi puura puraM prati . \EN{0170010263}shishhTaaH parikshitaM tvanyaa maataraH paryavaarayan.h .. \SC.. \hash \EN{0170010271}paaNDavaashcha mahaatmaano draupadii cha yashasvinii . \EN{0170010273}kR^ipopavaasaaH kauravya prayayuH praan.h mukhaastataH .. \SC.. \EN{0170010281}yoga yuktaa mahaatmaanastyaaga dharmaM upeyushhaH . \EN{0170010283}abhijagmurbahuun.h deshaan.h saritaH saagaraa.nstathaa .. \SC.. \EN{0170010291}yudhishhThiro yayaavagre bhiimastu tad.h anantaram.h . \EN{0170010293}arjunastasya chaanveva yamau chaiva yathaa kramam.h .. \SC.. \EN{0170010301}pR^ishhThatastu varaarohaa shyaamaa padma dalekshaNaa . \EN{0170010303}draupadii yoshhitaaM shreshhThaa yayau bharata sattama .. \SC..30 \EN{0170010311}shvaa chaivaanuyayaavekaH paaNDavaan.h prasthitaan.h vane . \EN{0170010313}krameNa te yayurviiraa lauhityaM salilaarNavam.h .. \SC.. \EN{0170010321}gaaNDiivaM cha dhanurdivyaM na mumocha dhana.njayaH . \EN{0170010323}ratna lobhaan.h mahaa raaja tau chaakshayyau maheshhudhii .. \SC.. \EN{0170010331}agniM te dadR^ishustatra sthitaM shailamivaagrataH . \EN{0170010333}maargamaavR^itya tishhThantaM saakshaat.h purushha vigraham.h .. \SC.. \EN{0170010341}tato devaH sa saptaarchiH paaNDavaan.h idamabraviit.h . \EN{0170010343}bho bho paaNDu sutaa viiraaH paavakaM maa vibodhata .. \SC.. \EN{0170010351}yudhishhThira mahaa baaho bhiima sena paraM tapa . \EN{0170010353}arjunaashva sutau viirau nibodhata vacho mama .. \SC.. \EN{0170010361}ahamagniH kuru shreshhThaa mayaa dagdhaM cha khaaNDavam.h . \EN{0170010363}arjunasya prabhaavena tathaa naaraayaNasya cha .. \SC.. \EN{0170010371}ayaM vaH phalguno bhraataa gaaNDiivaM paramaayudham.h . \EN{0170010373}parityajya vanaM yaatu naanenaartho.asti kashchana .. \SC.. \EN{0170010381}chakra ratnaM tu yat.h kR^ishhNe sthitamaasiin.h mahaatmani . \EN{0170010383}gataM tachchaa punarhaste kaalenaishhyati tasya ha .. \SC.. \EN{0170010391}varuNaad.h aahR^itaM puurvaM mayaitat.h paartha kaaraNaat.h . \EN{0170010393}gaaNDiivaM kaarmuka shreshhThaM varuNaayaiva diiyataam.h .. \SC.. \EN{0170010401}tataste bhraataraH sarve dhana.njayamachodayan.h . \EN{0170010403}sa jale praakshipat.h tat.h tu tathaa.akshayyau maheshhudhii .. \SC..40 \EN{0170010411}tato.agnirbharata shreshhTha tatraivaantaradhiiyata . \EN{0170010413}yayushcha paaNDavaa viiraastataste dakshiNaa mukhaaH .. \SC.. \EN{0170010421}tataste tu uttareNaiva tiireNa lavaNaaMbhasaH . \EN{0170010423}jagmurbharata shaarduula dishaM dakshiNa pashchimam.h .. \SC.. \EN{0170010431}tataH punaH samaavR^ittaaH pashchimaaM dishameva te . \EN{0170010433}dadR^ishurdvaarakaaM chaapi saagareNa pariplutaam.h .. \SC.. \EN{0170010441}udiichiiM punaraavR^ittya yayurbharata sattamaaH . \EN{0170010443}praadakshiNyaM chikiirshhantaH pR^ithivyaa yoga dharmiNaH .. \SC.. (iti)\medskip\hrule\medskip %44 \EN{0170020011}tataste niyataatmaanodiichiiM dishamaasthitaaH . {vai} \EN{0170020013}dadR^ishuryoga yuktaashcha himavantaM mahaa girim.h .. \SC.. \EN{0170020021}taM chaapyatikramantaste dadR^ishurvaalukaarNavam.h . \EN{0170020023}avaikshanta mahaa shailaM meruM shikhariNaaM varam.h .. \SC.. \EN{0170020031}teshhaaM tu gachchhataaM shiighraM sarveshhaaM yoga dharmiNaam.h . \EN{0170020033}yaaGYasenii bhrashhTa yogaa nipapaata mahii tale .. \SC.. \EN{0170020041}taaM tu prapatitaaM dR^ishhTvaa bhiima seno mahaa balaH . \EN{0170020043}uvaacha dharma raajaanaM yaaGYaseniimavekshya ha .. \SC.. \EN{0170020051}naadharmashcharitaH kashchid.h raaja putryaa paraM tapa . \EN{0170020053}kaaraNaM kiM nu tad.h raajan.h yat.h kR^ishhNaa patitaa bhuvi .. \SC.. \EN{0170020061}paksha paato mahaan.h asyaa visheshheNa dhana.njaye . {y} \EN{0170020063}tasyaitat.h phalamadyaishhaa bhu.nkte purushha sattama .. \SC.. \EN{0170020071}evaM uktvaa.anavekshyainaaM yayau dharma suto nR^ipaH . {vai} \EN{0170020073}samaadhaaya mano dhiiman.h dharmaatmaa purushha R^ishhabhaH .. \SC.. \EN{0170020081}sahadevastato dhiimaan.h nipapaata mahii tale . \EN{0170020083}taM chaapi patitaM dR^ishhTvaa bhiimo raajaanamabraviit.h .. \SC.. \EN{0170020091}yo.ayamasmaasu sarveshhu shushruushhuranahaM kR^itaH . \EN{0170020093}so.ayaM maadravatii putraH kasmaan.h nipatito bhuvi .. \SC.. \EN{0170020101}aatmanaH sadR^ishaM praaGYaM naishho.amanyata ka.nchana . {y} \EN{0170020103}tena doshheNa patitastasmaad.h eshha nR^ipaatmajaH .. \SC..10 \EN{0170020111}ityuktvaa tu samutsR^ijya sahadevaM yayau tadaa . {vai} \EN{0170020113}bhraatR^ibhiH saha kaunteyaH shunaa chaiva yudhishhThiraH .. \SC.. \EN{0170020121}kR^ishhNaaM nipatitaaM dR^ishhTvaa sahadevaM cha paaNDavam.h . \EN{0170020123}aarto bandhu priyaH shuuro nakulo nipapaata ha .. \SC.. \EN{0170020131}tasmin.h nipatite viire nakule chaaru darshane . \hash \EN{0170020133}punareva tadaa bhiimo raajaanamidamabraviit.h .. \SC.. \EN{0170020141}yo.ayamakshata dharmaatmaa bhraataa vachana kaarakaH . \EN{0170020143}ruupeNaapratimo loke nakulaH patito bhuvi .. \SC.. \hash \EN{0170020151}ityukto bhiimasenena pratyuvaacha yudhishhThiraH . \EN{0170020153}nakulaM prati dharmaatmaa sarva buddhimataaM varaH .. \SC.. \hash \EN{0170020161}ruupeNa mat.h samo naasti kashchid.h ityasya darshanam.h . \EN{0170020163}adhikashchaahamevaikaityasya manasi sthitam.h .. \SC.. \EN{0170020171}nakulaH patitastasmaad.h aagachchha tvaM vR^ikodara . \EN{0170020173}yasya yad.h vihitaM viira so.avashyaM tad.h upaashnute .. \SC.. \EN{0170020181}taa.nstu prapatitaan.h dR^ishhTvaa paaNDavaH shveta vaahanaH . \hash \EN{0170020183}papaata shoka sa.ntaptastato.aanu para viirahaa .. \SC.. \EN{0170020191}tasmi.nstu purushha vyaaghre patite shakra tejasi . \EN{0170020195}mriyamaaNe duraadharshhe bhiimo raajaanamabraviit.h .. \SC.. \EN{0170020201}anR^itaM na smaraamyasya svaireshhvapi mahaatmanaH . \EN{0170020203}atha kasya vikaaro.ayaM yenaayaM patito bhuvi .. \SC..20 \EN{0170020211}ekaahnaa nirdaheyaM vai shatruun.h ityarjuno.abraviit.h . {y} \EN{0170020213}na cha tat.h kR^itavaan.h eshha shuura maanii tato.apatat.h .. \SC.. \EN{0170020221}avamene dhanurgraahaan.h eshha sarvaa.nshcha phalgunaH . \EN{0170020223}yathaa choktaM tathaa chaiva kartavyaM bhuutimichchhataa .. \SC.. \EN{0170020231}ityuktvaa prasthito raajaa bhiimo.atha nipapaata ha . {vai} \EN{0170020233}patitashchaabraviid.h bhiimo dharma raajaM yudhishhThiram.h .. \SC.. \EN{0170020241}bho bho raajann.h avekshasva patito.ahaM priyastava . \EN{0170020243}kiM nimittaM cha patitaM bruuhi me yadi vettha ha .. \SC.. \EN{0170020251}atibhuktaM cha bhavataa praaNena cha vikatthase . \hash {y} \EN{0170020253}anavekshya paraM paartha tenaasi patitaH kshitau .. \SC.. \EN{0170020261}ityuktvaa taM mahaa baahurjagaamaanavalokayan.h . {vai} \EN{0170020263}shvaa tveko.anuyayau yaste bahushaH kiirtito mayaa .. \SC.. (iti)\medskip\hrule\medskip %26 \EN{0170030011}tataH samnaadayan.h shakro divaM bhuumiM cha sarvashaH . {vai} \EN{0170030013}rathenopayayau paarthamaarohetyabraviichcha tam.h .. \SC.. \EN{0170030021}sa bhraatR^In.h patitaan.h dR^ishhTvaa dharma raajo yudhishhThiraH . \EN{0170030023}abraviit.h shoka sa.ntaptaH sahasraakshamidaM vachaH .. \SC.. \hash \EN{0170030031}bhraataraH patitaa me atraagachchheyurmayaa saha . \EN{0170030033}na vinaa bhraatR^ibhiH svargamichchhe gantuM sureshvara .. \SC.. \EN{0170030041}sukumaariii sukhaarhaa cha raaja putrii pura.ndara . \EN{0170030043}saa.asmaabhiH saha gachchheta tad.h bhavaan.h anumanyataam.h .. \SC.. \EN{0170030051}bhraatR^In.h drakshyasi putraa.nstvamagratastridivaM gataan.h . {indra} \EN{0170030053}kR^ishhNayaa sahitaan.h sarvaan.h maa shucho bharata R^ishhabha .. \SC.. \EN{0170030061}nikshipya maanushhaM dehaM gataaste bharata R^ishhabha . \EN{0170030063}anena tvaM shariireNa svargaM gantaa na sa.nshayaH .. \SC.. \EN{0170030071}atha shvaa bhuuta bhaavyesha bhakto maaM nityameva ha . {y} \EN{0170030073}sa gachchheta mayaa saardhamaanR^isha.nsyaa hi me matiH .. \SC.. \EN{0170030081}amartyatvaM mat.h saamatvaM cha raajan.h . shriyaM kR^itsnaaM mahatiiM chaiva kiirtim.h . {indra} \EN{0170030083}saMpraapto.adya svarga sukhaani cha tvam.h . tyaja shvaanaM naatra nR^isha.nsamasti .. \SC.. \EN{0170030091}anaaryamaaryeNa sahasra netra . shakyaM kartuM dushhkarametad.h aarya . {y} \EN{0170030093}maa me shriyaa sa.ngamanaM tayaa.astu . yasyaaH kR^ite bhakta janaM tyajeyam.h .. \SC.. \EN{0170030101}svarge loke shvavataaM naasti dhishhNyam.h . ishhTaa puurtaM krodha vashaa haranti . {indra} \EN{0170030103}tato vichaarya kriyataaM dharma raaja . tyaja shvaanaM naatra nR^isha.nsamasti .. \SC..10 \EN{0170030111}bhakta tyaagaM praahuratyanta paapam.h . tulyaM loke brahma vadhyaa kR^itena . {y} \EN{0170030113}tasmaan.h naahaM jaatu katha.nchanaadya . tyakshyaamyenaM sva sukhaarthii mahendra .. \SC.. \EN{0170030121}shunaa dR^ishhTaM krodha vashaa haranti . yad.h dattamishhTaM vivR^itamatho hutaM cha . %q {indra} \EN{0170030123}tasmaat.h shunastyaagamimaM kurushhva . shunastyaagaat.h praapyase deva lokam.h .. \SC.. \EN{0170030131}tyaktvaa bhraatR^In.h dayitaaM chaapi kR^ishhNaam.h . praapto lokaH karmaNaa svena viira . \EN{0170030133}shvaanaM chainaM na tyajase kathaM nu . tyaagaM kR^itsnaM chaasthito muhyase adya .. \SC.. \EN{0170030141}na vidyate sa.ndhirathaapi vigraho . mR^itairmartyairiti lokeshhu nishhThaa . %q {y} \EN{0170030143}na te mayaa jiivayituM hi shakyaa . tasmaat.h tyaagasteshhu kR^ito na jiivataam.h .. \SC.. \EN{0170030151}pratipradaanaM sharaNaagatasya . striyaa vadho braahmaNasvaapahaaraH . \hash \EN{0170030153}mitra drohastaani chatvaari shakra . bhakta tyaagashchaiva samo mato me .. \SC.. \EN{0170030161}tad.h dharma raajasya vacho nishamya . dharma svaruupii bhagavaan.h uvaacha . {vai} \EN{0170030163}yudhishhThiraM prati yukto narendram.h . shlakshNairvaakyaiH sa.nstava saMprayuktaiH .. \SC.. \EN{0170030171}abhijaato.asi raajendra piturvR^ittena medhayaa . \EN{0170030173}anukroshena chaanena sarva bhuuteshhu bhaarata .. \SC.. \EN{0170030181}puraa dvaita vane chaasi mayaa putra pariikshitaH . \EN{0170030183}paaniiyaarthe paraakraantaa yatra te bhraataro hataaH .. \SC.. \EN{0170030191}bhiimaarjunau parityajya yatra tvaM bhraataraavubhau . \EN{0170030193}maatroH saamyamabhiipsan.h vai nakulaM jiivamichchhasi .. \SC.. \EN{0170030201}ayaM shvaa bhaktaityeva tyakto deva rathastvayaa . \EN{0170030203}tasmaat.h svarge na te tulyaH kashchid.h asti naraadhipa .. \SC..20 \EN{0170030211}atastavaakshayaa lokaaH sva shariireNa bhaarata . \EN{0170030213}praapto.asi bharata shreshhTha divyaaM gatimanuttamaam.h .. \SC.. \EN{0170030221}tato dharmashcha shakrashcha marutashchaashvinaavapi . \EN{0170030223}devaa deva R^ishhayashchaiva rathamaaropya paaNDavam.h .. \SC.. \EN{0170030231}prayayuH svairvimaanaiste siddhaaH kaama vihaariNaH . \EN{0170030233}sarve virajasaH puNyaaH puNya vaag.h buddhi karmiNaH .. \SC.. \EN{0170030241}sa taM rathaM samaasthaaya raajaa kuru kulodvahaH . \EN{0170030243}uurdhvamaachakrame shiighraM tejasaa.a.avR^itya rodasii .. \SC.. \EN{0170030251}tato deva nikaayastho naaradaH sarva lokavit.h . \EN{0170030253}uvaachochchaistadaa vaakyaM bR^ihad.h vaadii bR^ihat.h tapaaH .. \SC.. \EN{0170030261}ye api raaja R^ishhayaH sarve te chaapi samupasthitaaH . \EN{0170030263}kiirtiM prachchhaadya teshhaaM vai kuru raajo.adhitishhThati .. \SC.. \EN{0170030271}lokaan.h aavR^itya yashasaa tejasaa vR^itta saMpadaa . \EN{0170030273}sva shariireNa saMpraaptaM naanyaM shushruma paaNDavaat.h .. \SC.. \EN{0170030281}naaradasya vachaH shrutvaa raajaa vachanamabraviit.h . \EN{0170030283}devaan.h aamantrya dharmaatmaa sva pakshaa.nshchaiva paarthivaan.h .. \SC.. \EN{0170030291}shubhaM vaa yadi vaa paapaM bhraatR^INaaM sthaanamadya me . \EN{0170030293}tad.h eva praaptumichchhaami lokaan.h anyaan.h na kaamaye .. \SC.. \EN{0170030301}raaGYash tu vachanaM shrutvaa deva raajaH pura.ndaraH . \EN{0170030303}aanR^isha.nsya samaayuktaM pratyuvaacha yudhishhThiram.h .. \SC..30 \EN{0170030311}sthaane asmin.h vasa raajendra karmabhirnirjite shubhaiH . \EN{0170030313}kiM tvaM maanushhyakaM snehamadyaapi parikarshhasi .. \SC.. \EN{0170030321}siddhiM praapto.asi paramaaM yathaa naanyaH pumaan.h kvachit.h . \EN{0170030323}naiva te bhraataraH sthaanaM saMpraaptaaH kuru nandana .. \SC.. \EN{0170030331}adyaapi maanushho bhaavaH spR^ishate tvaaM naraadhipa . \EN{0170030333}svargo.ayaM pashya deva R^ishhiin.h siddhaa.nshcha tridivaalayaan.h .. \SC.. \EN{0170030341}yudhishhThirastu devendramevaM vaadinamiishvaram.h . \EN{0170030343}punarevaabraviid.h dhiimaan.h idaM vachanamarthavat.h .. \SC.. \EN{0170030351}tairvinaa notsahe vastumiha daitya nibarhaNa . \EN{0170030353}gantumichchhaami tatraahaM yatra me bhraataro gataaH .. \SC.. \EN{0170030361}yatra saa bR^ihatii shyaamaa buddhi sattva guNaanvitaa . \EN{0170030363}draupadii yoshhitaaM shreshhThaa yatra chaiva priyaa mama .. \SC.. (iti)\medskip\hrule\medskip %36 %samaaptaM mahaaprasthaanika parva.n % .. iti mahaabhaarataM bhaaga 1 $:$ aadiparva.n .. % .. iti mahaabhaarataM bhaaga 2 $:$ sabhaaparva.n .. % .. iti mahaabhaarataM bhaaga 3 $:$ vanaparva.n .. % .. iti mahaabhaarataM bhaaga 4 $:$ viraaTaparva.n .. % .. iti mahaabhaarataM bhaaga 5 $:$ udyogaparva.n .. % .. iti mahaabhaarataM bhaaga 6 $:$ bhiishhmaparva.n .. % .. iti mahaabhaarataM bhaaga 7 $:$ droNaparva.n .. % .. iti mahaabhaarataM bhaaga 8 $:$ karNaparva.n .. % .. iti mahaabhaarataM bhaaga 9 $:$ shalyaparva.n .. % .. iti mahaabhaarataM bhaaga 10 $:$ sauptikaparva.n .. % .. iti mahaabhaarataM bhaaga 11 $:$ striiparva.n .. % .. iti mahaabhaarataM bhaaga 12 $:$ shaa.ntiparva.n .. % .. iti mahaabhaarataM bhaaga 13 $:$ anushaasanaparva.n .. % .. iti mahaabhaarataM bhaaga 14 $:$ ashvamedhikaparva.n .. % .. iti mahaabhaarataM bhaaga 15 $:$ aashramavaasikaparva.n .. % .. iti mahaabhaarataM bhaaga 16 $:$ mausalaparva.n .. .. iti mahaabhaarataM bhaaga 17 $:$ mahaaprasthaanikaparva.n .. % .. iti mahaabhaarataM bhaaga 18 $:$ svargaarohaNaparva.n .. % .. iti mahaabhaarataM .. #endindian \endsong \end{document}