01010011 जन्माद्य् अस्य यतोऽन्वयाद् इतरतश् चार्थेष्व् अभिज्ञः स्वराट् 01010012 तेने ब्रह्म हृदा य आदि-कवये मुह्यन्ति यत् सूरयः 01010013 तेजो-वारि-मृदां यथा विनिमयो यत्र त्रि-सर्गोऽमृषा 01010014 धाम्ना स्वेन सदा निरस्त-कुहकं सत्यं परं धीमहि 01010021 धर्मः प्रोज्झित-कैतवोऽत्र परमो निर्मत्सराणां सतां 01010022 वेद्यं वास्तवम् अत्र वस्तु शिवदं ताप-त्रयोन्मूलनम् 01010023 श्रीमद्-भागवते महा-मुनि-कृते किं वा परैर् ईश्वरः 01010024 सद्यो हृद्य् अवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस् तत्-क्षणात् 01010031 निगम-कल्प-तरोर् गलितं फलं 01010032 शुक-मुखाद् अमृत-द्रव-संयुतम् 01010033 पिबत भागवतं रसम् आलयं 01010034 मुहुर् अहो रसिका भुवि भावुकाः 01010041 नैमिषेऽनिमिष-क्षेत्रे ईशयः शौनकादयः 01010043 सत्रं स्वर्गाय लोकाय सहस्र-समम् आसत 01010051 त एकदा तु मुनयः प्रातर् हुत-हुताग्नयः 01010053 सत्-कृतं सूतम् आसीनं पप्रच्छुर् इदम् आदरात् 0101006 ऋषय ऊचुः 01010061 त्वया खलु पुराणानि सेतिहासानि चानघ 01010063 आख्यातान्य् अप्य् अधीतानि धर्म-शास्त्राणि यान्य् उत 01010071 यानि वेद-विदां श्रेष्ठो भगवान् बादरायणः 01010073 अन्ये च मुनयः सूत परावर-विदो विदुः 01010081 वेत्थ त्वं सौम्य तत् सर्वं तत्त्वतस् तद्-अनुग्रहात् 01010083 ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यम् अप्य् उत 01010091 तत्र तत्राञ्जसायुष्मन् भवता यद् विनिश्चितम् 01010093 पुंसाम् एकान्ततः श्रेयस् तन् नः शंसितुम् अर्हसि 01010101 प्रायेणाल्पायुषः सभ्य कलाव् अस्मिन् युगे जनाः 01010103 मन्दाः सुमन्द-मतयो मन्द-भाग्या ह्य् उपद्रुताः 01010111 भूरीणि भूरि-कर्माणि श्रोतव्यानि विभागशः 01010113 अतः साधोऽत्र यत् सारं समुद्धृत्य मनीषया 01010115 ब्रूहि भद्राय भूतानां येनात्मा सुप्रसीदति 01010121 सूत जानासि भद्रं ते भगवान् सात्वतां पतिः 01010123 देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया 01010131 तन् नः शुष्रूषमाणानाम् अर्हस्य् अङ्गानुवर्णितुम् 01010133 यस्यावतारो भूतानां क्षेमाय च भवाय च 01010141 आपन्नः संसृतिं घोरां यन्-नाम विवशो गृणन् 01010143 ततः सद्यो विमुच्येत यद् बिभेति स्वयं भयम् 01010151 यत्-पाद-संश्रयाः सूत मुनयः प्रशमायनाः 01010153 सद्यः पुनन्त्य् उपस्पृष्टाः स्वर्धुन्य्-आपोऽनुसेवया 01010161 को वा भगवतस् तस्य पुण्य-श्लोकेड्य-कर्मणः 01010163 शुद्धि-कामो न शृणुयाद् यशः कलि-मलापहम् 01010171 तस्य कर्माण्य् उदाराणि परिगीतानि सूरिभिः 01010173 ब्रूहि नः श्रद्दधानानां लीलया दधतः कलाः 01010181 अथाख्याहि हरेर् धीमन्न् अवतार-कथाः शुभाः 01010183 ईला विदधतः स्वैरम् ईश्वरस्यात्म-मायया 01010191 वयं तु न वितृप्याम उत्तम-श्लोक-विक्रमे 01010193 यच्-छृण्वतां रस-ज्ञानां स्वादु स्वादु पदे पदे 01010201 कृतवान् किल कर्माणि सह रामेण केशवः 01010203 अतिमर्त्यानि भगवान् गूढः कपट-मानुषः 01010211 कलिम् आगतम् आज्ञाय क्षेत्रेऽस्मिन् वैष्णवे वयम् 01010213 आसीना दीर्घ-सत्रेण कथायां सक्षणा हरेः 01010221 त्वं नः सन्दर्शितो धात्रा दुस्तरं निस्तितीर्षताम् 01010223 कलिं सत्त्व-हरं पुंसां कर्ण-धार इवार्णवम् 01010231 ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्म-वर्मणि 01010233 स्वां काष्ठाम् अधुनोपेते धर्मः कं शरणं गतः 0102001 व्यास उवाच 01020011 इति सम्प्रश्न-संहृष्टो विप्राणां रौमहर्शणिः 01020013 प्रतिपूज्य वचस् तेशां प्रवक्तुम् उपचक्रमे 0102002 सूत उवाच 01020021 यं प्रव्रजन्तम् अनुपेतम् अपेत-कृत्यं 01020022 द्वैपायनो विरह-कातर आजुहाव 01020023 पुत्रेति तन्-मयतया तरवोऽभिनेदुस् 01020024 तं सर्व-भूत-हृदयं मुनिम् आनतोऽस्मि 01020031 यः स्वानुभावम् अखिल-श्रुति-सारम् एकम् 01020032 अध्यात्म-दीपम् अतितितीर्षतां तमोऽन्धम् 01020033 संसारिणां करुणयाह पुराण-गुह्यं 01020034 तं व्यास-सूनुम् उपयामि गुरुं मुनीनाम् 01020041 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 01020043 देवीं सरस्वतीं व्यासं ततो जयम् उदीरयेत् 01020051 मुनयः साधु पृष्टोऽहं भवद्भिर् लोक-मङ्गलम् 01020053 यत् कृतः कृष्ण-सम्प्रश्नो येनात्मा सुप्रसीदति 01020061 स वै पुंसां परो धर्मो यतो भक्तिर् अधोक्षजे 01020063 अहइतुक्य् अप्रतिहता ययात्मा सुप्रसीदति 01020071 वासुदेवे भगवति भक्ति-योगः प्रयोजितः 01020073 जनयत्य् आशु वैराग्यं ज्ञानं च यद् अहइतुकम् 01020081 धर्मः स्वनुष्ठितः पुंसां विष्वक्सेन-कथासु यः 01020083 नोत्पादयेद् यदि रतिं श्रम एव हि केवलम् 01020091 धर्मस्य ह्य् आपवर्ग्यस्य नार्थोऽर्थायोपकल्पते । 01020093 नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः 01020101 कामस्य नेन्द्रिय-प्रीतिर् लाभो जीवेत यावता । 01020103 जीवस्य तत्त्व-जिज्ञासा नार्थो यश् चेह कर्मभिः 01020111 वदन्ति तत् तत्त्व-विदस् तत्त्वं यज् ज्ञानम् अद्वयम् 01020113 ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते 01020121 तच् छ्रद्दधाना मुनयो ज्ञान-वैराग्य-युक्तया 01020123 पश्यन्त्य् आत्मनि चात्मानं भक्त्या श्रुत-गृहीतया 01020131 अतः पुम्भिर् द्विज-श्रेष्ठा वर्णाश्रम-विभागशः 01020133 स्वनुष्ठितस्य धर्मस्य संसिद्धिर् हरि-तोषणम् 01020141 तस्माद् एकेन मनसा भगवान् सात्वतां पतिः 01020143 श्रोतव्यः कीर्तितव्यश् च ध्येयः पूज्यश् च नित्यदा 01020151 यद्-अनुध्यासिना युक्ताः कर्म-ग्रन्थि-निबन्धनम् 01020153 छिन्दन्ति कोविदास् तस्य को न कुर्यात् कथा-रतिम् 01020161 शुश्रूषोः श्रद्दधानस्य वासुदेव-कथा-रुचिः 01020163 स्यान् महत्-सेवया विप्राः पुण्य-तीर्थ-निषेवणात् 01020171 शृण्वतां स्व-कथाः कृष्णः पुण्य-श्रवण-कीर्तनः 01020173 हृद्य् अन्तःस्थो ह्य् अभद्राणि विधुनोति सुहृत्-सताम् 01020181 नष्ट-प्रायेष्व् अभद्रेषु नित्यं भागवत-सेवया 01020183 भगवत्य् उत्तम-श्लोके भक्तिर् भवति नैष्ठिकी 01020191 तदा रजस्-तमो-भावाः काम-लोभादयश् च ये 01020193 चेत एतैर् अनाविद्धं स्थितं सत्त्वे प्रसीदति 01020201 एवं प्रसन्न-मनसो भगवद्-भक्ति-योगतः 01020203 भगवत्-तत्त्व-विज्ञानं मुक्त-सङ्गस्य जायते 01020211 भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः 01020213 क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे 01020221 अतो वै कवयो नित्यं भक्तिं परमया मुदा 01020223 वासुदेवे भगवति कुर्वन्त्य् आत्म-प्रसादनीम् 01020231 सत्त्वं रजस् तम इति प्रकृतेर् गुणास् तैर् 01020232 युक्तः परम-पुरुष एक इहास्य धत्ते 01020233 स्थित्य्-आदये हरि-विरिञ्चि-हरेति संज्ञाः 01020234 श्रेयांसि तत्र खलु सत्त्व-तनोर् नॄणां स्युः 01020241 पार्थिवाद् दारुणो धूमस् तस्माद् अग्निस् त्रयीमयः । 01020243 तमसस् तु रजस् तस्मात् सत्त्वं यद् ब्रह्म-दर्शनम् ॥ 01020251 भेजिरे मुनयोऽथाग्रे भगवन्तम् अधोक्षजम् 01020253 सत्त्वं विशुद्धं क्षेमाय कल्पन्ते येऽनु तान् इह 01020261 मुमुक्षवो घोर-रूपान् हित्वा भूत-पतीन् अथ 01020263 नारायण-कलाः शान्ता भजन्ति ह्य् अनसूयवः 01020271 रजस्-तमः-प्रकृतयः सम-शीला भजन्ति वै 01020273 पितृ-भूत-प्रजेशादीन् श्रियैश्वर्य-प्रजेप्सवः 01020281 वासुदेव-परा वेदा वासुदेव-परा मखाः 01020283 वासुदेव-परा योग वासुदेव-पराः क्रियाः 01020291 वासुदेव-परं ज्ञानं वासुदेव-परं तपः 01020293 वासुदेव-परो धर्मो वासुदेव-परा गतिः 01020301 स एवेदं ससर्जाग्रे भगवान् आत्म-मायया 01020303 सद्-असद्-रूपया चासौ गुणमयागुणो विभुः 01020311 तया विलसितेष्व् एषु गुणेषु गुणवान् इव 01020313 अन्तः-प्रविष्ट आभाति विज्ञानेन विजृम्भितः 01020321 यथा ह्य् अवहितो वह्निर् दारुष्व् एकः स्व-योनिषु 01020323 नानेव भाति विश्वात्मा भूतेषु च तथा पुमान् 01020331 असौ गुणमयैर् भावैर् भूत-सूक्ष्मेन्द्रियात्मभिः 01020333 स्व-निर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्-गुणान् 01020341 भावयत्य् एष सत्त्वेन लोकान् वै लोक-भावनः 01020343 लीलावतारानुरतो देव-तिर्यङ्-नरादिषु 0103001 सूत उवाच 01030011 जगृहे पौरुषं रूपं भगवान् महद्-आदिभिः 01030013 सम्भूतं षोडश-कलम् आदौ लोक-सिसृक्षया 01030021 यस्याम्भसि शयानस्य योग-निद्रां वितन्वतः 01030023 नाभि-ह्रदाम्बुजाद् आसीद् ब्रह्मा विश्व-सृजां पतिः 01030031 यस्यावयव-संस्थानैः कल्पितो लोक-विस्तरः 01030033 तद् वै भगवतो रूपं विशुद्धं सत्त्वम् ऊर्जितम् 01030041 पश्यन्त्य् अदो रूपम् अदभ्र-चक्षुषा 01030042 सहस्र-पादोरु-भुजाननाद्भुतम् 01030043 सहस्र-मूर्ध-श्रवणाक्षि-नासिकं 01030044 सहस्र-मौल्य्-अम्बर-कुण्डलोल्लसत् 01030051 एतन् नानावताराणां निधानं बीजम् अव्ययम् 01030053 यस्यांशांशेन सृज्यन्ते देव-तिर्यङ्-नरादयः 01030061 स एव प्रथमं देवः कौमारं सर्गम् आश्रितः 01030063 चचार दुश्चरं ब्रह्मा ब्रह्मचर्यम् अखण्डितम् 01030071 द्वितीयं तु भवायास्य रसातल-गतां महीम् 01030073 उद्धरिष्यन्न् उपादत्त यज्ञेशः सौकरं वपुः 01030081 तृतीयम् ऋषि-सर्गं वै देवर्षित्वम् उपेत्य सः 01030083 तन्त्रं सात्वतम् आचष्ट नैष्कर्म्यं कर्मणां यतः 01030091 तुर्ये धर्म-कला-सर्गे नर-नारायणाव् RSI 01030093 भूत्वात्मोपशमोपेतम् अकरोद् दुश्चरं तपः 01030101 पञ्चमः कपिलो नाम सिद्धेशः काल-विप्लुतम् 01030103 प्रोवाचासुरये साङ्ख्यं तत्त्व-ग्राम-विनिर्णयम् 01030111 षष्ठम् अत्रेर् अपत्यत्वं वृतः प्राप्तोऽनसूयया 01030113 आन्वीक्षिकीम् अलर्काय प्रह्लादादिभ्य ऊचिवान् 01030121 ततः सप्तम आकूत्यां रुचेर् यज्ञोऽभ्यजायत 01030123 स यामाद्यैः सुर-गणैर् अपात् स्वायम्भुवान्तरम् 01030131 अष्टमे मेरुदेव्यां तु नाभेर् जात उरुक्रमः 01030133 दर्शयन् वर्त्म धीराणां सर्वाश्रम-नमस्कृतम् 01030141 ऋषिभिर् याचितो भेजे नवमं पार्थिवं वपुः 01030143 दुग्धेमाम् ओषधीर् विप्रास् तेनायं स उशत्तमः 01030151 रूपं स जगृहे मात्स्यं चाक्षुषोदधि-सम्प्लवे 01030153 नाव्य् आरोप्य मही-मय्याम् अपाद् वैवस्वतं मनुम् 01030161 सुरासुराणाम् उदधिं मथ्नतां मन्दराचलम् 01030163 दध्रे कमठ-रूपेण पृष्ठ एकादशे विभुः 01030171 धान्वन्तरं द्वादशमं त्रयोदशमम् एव च 01030173 अपाययत् सुरान् अन्यान् मोहिन्या मोहयन् स्त्रिया 01030181 चतुर्दशं नारसिंहं बिभ्रद् दैत्येन्द्रम् ऊर्जितम् 01030183 ददार करजैर् ऊराव् एरकां कट-कृद् यथा 01030191 पञ्चदशं वामनकं कृत्वागाद् अध्वरं बलेः 01030193 पद-त्रयं याचमानः प्रत्यादित्सुस् त्रि-पिष्टपम् 01030201 अवतारे षोडशमे पश्यन् ब्रह्म-द्रुहो नृपान् 01030203 त्रिः-सप्त-कृत्वः कुपितो निः-क्षत्राम् अकरोन् महीम् 01030211 ततः सप्तदशे जातः सत्यवत्यां पराशरात् 01030213 चक्रे वेद-तरोः शाखा दृष्ट्वा पुंसोऽल्प-मेधसः 01030221 नर-देवत्वम् आपन्नः सुर-कार्य-चिकीर्षया 01030223 समुद्र-निग्रहादीनि चक्रे वीर्याण्य् अतः परम् 01030231 एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी 01030233 राम-कृष्णाव् इति भुवो भगवान् अहरद् भरम् 01030241 ततः कलौ सम्प्रवृत्ते सम्मोहाय सुर-द्विषाम् 01030243 बुद्धो नाम्नाञ्जन-सुतः कीकटेषु भविष्यति 01030251 अथासौ युग-सन्ध्यायां दस्यु-प्रायेषु राजसु 01030253 जनिता विष्णु-यशसो नाम्ना कल्किर् जगत्-पतिः 01030261 अवतारा ह्य् असङ्ख्येया हरेः सत्त्व-निधेर् द्विजाः 01030263 यथाविदासिनः कुल्याः सरसः स्युः सहस्रशः 01030271 ऋषयो मनवो देवा मनु-पुत्रा महौजसः 01030273 कलाः सर्वे हरेर् एव सप्रजापतयः स्मृताः 01030281 एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयम् 01030283 इन्द्रारि-व्याकुलं लोकं मृडयन्ति युगे युगे 01030291 जन्म गुह्यं भगवतो य एतत् प्रयतो नरः 01030293 सायं प्रातर् गृणन् भक्त्या दुःख-ग्रामाद् विमुच्यते 01030301 एतद् रूपं भगवतो ह्य् अरूपस्य चिद्-आत्मनः 01030303 माया-गुणैर् विरचितं महदादिभिर् आत्मनि 01030311 यथा नभसि मेघौघो रेणुर् वा पार्थिवोऽनिले 01030313 एवं द्रष्टरि दृश्यत्वम् आरोपितम् अबुद्धिभिः 01030321 अतः परं यद् अव्यक्तम् अव्यूढ-गुण-बृंहितम् 01030323 अदृष्टाश्रुत-वस्तुत्वात् स जीवो यत् पुनर्-भवः 01030331 यत्रेमे सद्-असद्-रूपे प्रतिषिद्धे स्व-संविदा 01030333 अविद्ययात्मनि कृते इति तद् ब्रह्म-दर्शनम् 01030341 यद्य् एषोपरता देवी माया वैशारदी मतिः 01030343 सम्पन्न एवेति विदुर् महिम्नि स्वे महीयते 01030351 एवं च जन्मानि कर्माणि ह्य् अकर्तुर् अजनस्य च 01030353 वर्णयन्ति स्म कवयो वेद-गुह्यानि हृत्-पतेः 01030361 स वा इदं विश्वम् अमोघ-लीलः 01030362 सृजत्य् अवत्य् अत्ति न सज्जतेऽस्मिन् 01030363 भूतेषु चान्तर्हित आत्म-तन्त्रः 01030364 SAD-वर्गिकं जिघ्रति षड्-गुणेशः 01030371 न चास्य कश्चिन् निपुणेन धातुर् 01030372 अवैति जन्तुः कुमनीष ऊतीः 01030373 नामानि रूपाणि मनो-वचोभिः 01030374 सन्तन्वतो नट-चर्याम् इवाज्ञः 01030381 स वेद धातुः पदवीं परस्य 01030382 दुरन्त-वीर्यस्य रथाङ्ग-पाणेः 01030383 योऽमायया सन्ततयानुवृत्त्या 01030384 भजेत तत्-पाद-सरोज-गन्धम् 01030391 अथेह धन्या भगवन्त इत्थं 01030392 यद् वासुदेवेऽखिल-लोक-नाथे 01030393 कुर्वन्ति सर्वात्मकम् आत्म-भावं 01030394 न यत्र भूयः परिवर्त उग्रः 01030401 इदं भागवतं नाम पुराणं ब्रह्म-सम्मितम् 01030403 उत्तम-श्लोक-चरितं चकार भगवान् ऋषिः 01030411 निःश्रेयसाय लोकस्य धन्यं स्वस्त्य्-अयनं महत् 01030413 तद् इदं ग्राहयाम् आससुतम् आत्मवतां वरम् 01030421 सर्व-वेदेतिहासानां सारं सारं समुद्धृतम् 01030423 स तु संश्रावयाम् आसमहाराजं परीक्षितम् 01030431 प्रायोपविष्टं गङ्गायां परीतं परमर्षिभिः 01030433 कृष्णे स्व-धामोपगते धर्म-ज्ञानादिभिः सह 01030441 कलौ नष्ट-दृशाम् एष पुराणार्कोऽधुनोदितः 01030443 तत्र कीर्तयतो विप्रा विप्रर्षेर् भूरि-तेजसः 01030451 अहं चाध्यगमं तत्र निविष्टस् तद्-अनुग्रहात् 01030453 सोऽहं वः श्रावयिष्यामि यथाधीतं यथा-मति 0104001 व्यास उवाच 01040011 इति ब्रुवाणं संस्तूय मुनीनां दीर्घ-सत्रिणाम् 01040013 वृद्धः कुल-पतिः सूतं बह्वृचः शौनकोऽब्रवीत् 0104002 शौनक उवाच 01040021 सूत सूत महा-भाग वद नो वदतां वर 01040023 कथां भागवतीं पुण्यां यद् आह भगवा‘ छुकः 01040031 कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना 01040033 कुतः सञ्चोदितः कृष्णः कृतवान् संहितां मुनिः 01040041 तस्य पुत्रो महा-योगी सम-दृङ् निर्विकल्पकः 01040043 एकान्त-मतिर् उन्निद्रो गूढो मूढ इवेयते 01040051 दृष्ट्वानुयान्तम् ऋषिम् आत्मजम् अप्य् अनग्नं 01040052 देव्यो ह्रिया परिदधुर् न सुतस्य चित्रम् 01040053 तद् वीक्ष्य पृच्छति मुनौ जगदुस् तवास्ति 01040054 स्त्री-पुम्-भिदा न तु सुतस्य विविक्त-दृष्टेः 01040061 कथम् आलक्षितः पौरैः सम्प्राप्तः कुरु-जाङ्गलान् 01040063 उन्मत्त-मूक-जडवद् विचरन् गज-साह्वये 01040071 कथं वा पाण्डवेयस्य राजर्षेर् मुनिना सह 01040073 संवादः समभूत् तात यत्रैषा सात्वती श्रुतिः 01040081 स गो-दोहन-मात्रं हि गृहेषु गृह-मेधिनाम् 01040083 अवेक्षते महा-भागस् तीर्थी-कुर्वंस् तद् आश्रमम् 01040091 अभिमन्यु-सुतं सूत प्राहुर् भागवतोत्तमम् 01040093 तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि नः 01040101 स सम्राट् कस्य वा हेतोः पाण्डूनां मान-वर्धनः 01040103 प्रायोपविष्टो गङ्गायाम् अनादृत्याधिराट्-श्रियम् 01040111 नमन्ति यत्-पाद-निकेतम् आत्मनः 01040112 शिवाय हानीय धनानि शत्रवः 01040113 कथं स वीरः श्रियम् अङ्ग दुस्त्यजां 01040114 युवैषतोत्स्रष्टुम् अहो सहासुभिः 01040121 शिवाय लोकस्य भवाय भूतये 01040122 य उत्तम-श्लोक-परायणा जनाः 01040123 जीवन्ति नात्मार्थम् असौ पराश्रयं 01040124 मुमोच निर्विद्य कुतः कलेवरम् 01040131 तत् सर्वं नः समाचक्ष्व पृष्टो यद् इह किञ्चन 01040133 मन्ये त्वां विषये वाचां स्नातम् अन्यत्र छान्दसात् 0104014 सूत उवाच 01040141 द्वापरे समनुप्राप्ते तृतीये युग-पर्यये 01040143 जातः पराशराद् योगी वासव्यां कलया हरेः 01040151 स कदाचित् सरस्वत्या उपस्पृश्य जलं शुचिः 01040153 विविक्त एक आसीन उदिते रवि-मण्डले 01040161 परावर-ज्ञः स ऋषिः कालेनाव्यक्त-रंहसा 01040163 युग-धर्म-व्यतिकरं प्राप्तं भुवि युगे युगे 01040171 भौतिकानां च भावानां शक्ति-ह्रासं च तत्-कृतम् 01040173 अश्रद्दधानान् निःसत्त्वान् दुर्मेधान् ह्रसितायुषः 01040181 दुर्भगांश् च जनान् वीक्ष्य मुनिर् दिव्येन चक्षुषा 01040183 सर्व-वर्णाश्रमाणां यद् दध्यौ हितम् अमोघ-दृक् 01040191 चातुर्-होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम् 01040193 व्यदधाद् यज्ञ-सन्तत्यै वेदम् एकं चतुर्-विधम् 01040201 ऋग्-यजुः-सामाथर्वाख्या वेदाश् चत्वार उद्धृताः 01040203 इतिहास-पुराणं च पञ्चमो वेद उच्यते 01040211 तत्रर्ग्-वेद-धरः पैलः सामगो जैमिनिः कविः 01040213 वैशम्पायन एवैको निष्णातो यजुषाम् उत 01040221 अथर्वाङ्गिरसाम् आसीत् सुमन्तुर् दारुणो मुनिः 01040223 इतिहास-पुराणानां पिता मे रोमहर्षणः 01040231 त एत ऋषयो वेदं स्वं स्वं व्यस्यन्न् अनेकधा 01040233 शिष्यैः प्रशिष्यैस् तच्-छिष्यैर् वेदास् ते शाखिनोऽभवन् 01040241 त एव वेदा दुर्मेधैर् धार्यन्ते पुरुषैर् यथा 01040243 एवं चकार भगवान् व्यासः कृपण-वत्सलः 01040251 स्त्री-शूद्र-द्विजबन्धूनां त्रयी न श्रुति-गोचरा 01040253 कर्म-श्रेयसि मूढानां श्रेय एवं भवेद् इह 01040255 इति भारतम् आख्यानं कृपया मुनिना कृतम् 01040261 एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः 01040263 सर्वात्मकेनापि यदा नातुष्यद् धृदयं ततः 01040271 नातिप्रसीदद् धृदयः सरस्वत्यास् तटे शुचौ 01040273 वितर्कयन् विविक्त-स्थ इदं चोवाच धर्म-वित् 01040281 धृत-व्रतेन हि मया छन्दांसि गुरवोऽग्नयः 01040283 मानिता निर्व्यलीकेन गृहीतं चानुशासनम् 01040291 भारत-व्यपदेशेन ह्य् आम्नायार्थश् च प्रदर्शितः 01040293 दृश्यते यत्र धर्मादि स्त्री-शूद्रादिभिर् अप्य् उत 01040301 तथापि बत मे दैह्यो ह्य् आत्मा चैवात्मना विभुः 01040303 असम्पन्न इवाभाति ब्रह्म-वर्चस्य सत्तमः 01040311 किं वा भागवता धर्मा न प्रायेण निरूपिताः 01040313 प्रियाः परमहंसानां त एव ह्य् अच्युत-प्रियाः 01040321 तस्यैवं खिलम् आत्मानं मन्यमानस्य खिद्यतः 01040323 कृष्णस्य नारदोऽभ्यागाद् आश्रमं प्राग् उदाहृतम् 01040331 तम् अभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः 01040333 पूजयाम् आस विधिवन् नारदं सुर-पूजितम् 0105001 सूत उवाच 01050011 अथ तं सुखम् आसीन उपासीनं बृहच्-छ्रवाः 01050013 देवर्षिः प्राह विप्रर्षिं वीणा-पाणिः स्मयन्न् इव 0105002 नारद उवाच 01050021 पाराशर्य महा-भाग भवतः कच्चिद् आत्मना 01050023 परितुष्यति शारीर आत्मा मानस एव वा 01050031 जिज्ञासितं सुसम्पन्नम् अपि ते महद्-अद्भुतम् 01050033 कृतवान् भारतं यस् त्वं सर्वार्थ-परिबृंहितम् 01050041 जिज्ञासितम् अधीतं च ब्रह्म यत् तत् सनातनम् 01050043 तथापि शोचस्य् आत्मानम् अकृतार्थ इव प्रभो 0105005 व्यास उवाच 01050051 अस्त्य् एव मे सर्वम् इदं त्वयोक्तं 01050052 तथापि नात्मा परितुष्यते मे 01050053 तन्-मूलम् अव्यक्तम् अगाध-बोधं 01050054 पृच्छामहे त्वात्म-भवात्म-भूतम् 01050061 स वै भवान् वेद समस्त-गुह्यम् 01050062 उपासितो यत् पुरुषः पुराणः 01050063 परावरेशो मनसैव विश्वं 01050064 सृजत्य् अवत्य् अत्ति गुणैर् असङ्गः 01050071 त्वं पर्यटन्न् अर्क इव त्रि-लोकीम् 01050072 अन्तश्-चरो वायुर् इवात्म-साक्षी 01050073 परावरे ब्रह्मणि धर्मतो व्रतैः 01050074 स्नातस्य मे न्यूनम् अलं विचक्ष्व 0105008 श्री-नारद उवाच 01050081 भवतानुदित-प्रायं यशो भगवतोऽमलम् 01050083 येनैवासौ न तुष्येत मन्ये तद् दर्शनं खिलम् 01050091 यथा धर्मादयश् चार्था मुनि-वर्यानुकीर्तिताः 01050093 न तथा वासुदेवस्य महिमा ह्य् अनुवर्णितः 01050101 न यद् वचश् चित्र-पदं हरेर् यशो 01050102 जगत् पवित्रं प्रगृणीत कर्हिचित् 01050103 तद् वायसं तीर्थम् उशन्ति मानसा 01050104 न यत्र हंसा निरमन्त्य् उशिक्-क्षयाः 01050111 तद्-वाग्-विसर्गो जनताघ-विप्लवो 01050112 यस्मिन् प्रति-श्लोकम् अबद्धवत्य् अपि 01050113 नामान्य् अनन्तस्य यशोऽङ्कितानि यत् 01050114 शृण्वन्ति गायन्ति गृणन्ति साधवः 01050121 नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं 01050122 न शोभते ज्ञानम् अलं निरञ्जनम् 01050123 कुतः पुनः शश्वद् अभद्रम् ईश्वरे 01050124 न चार्पितं कर्म यद् अप्य् अकारणम् 01050131 अथो महा-भाग भवान् अमोघ-दृक् 01050132 शुचि-श्रवाः सत्य-रतो धृत-व्रतः 01050133 उरुक्रमस्याखिल-बन्ध-मुक्तये 01050134 समाधिनानुस्मर तद्-विचेष्टितम् 01050141 ततोऽन्यथा किञ्चन यद् विवक्षतः 01050142 पृथग् दृशस् तत्-कृत-रूप-नामभिः 01050143 न कर्हिचित् क्वापि च दुःस्थिता मतिर् 01050144 लभेत वाताहत-नौर् इवास्पदम् 01050151 जुगुप्सितं धर्म-कृतेऽनुशासतः 01050152 स्वभाव-रक्तस्य महान् व्यतिक्रमः 01050153 यद्-वाक्यतो धर्म इतीतरः स्थितो 01050154 न मन्यते तस्य निवारणं जनः 01050161 विचक्षणोऽस्यार्हति वेदितुं विभोर् 01050162 अनन्त-पारस्य निवृत्तितः सुखम् 01050163 प्रवर्तमानस्य गुणैर् अनात्मनस् 01050164 ततो भवान् दर्शय चेष्टितं विभोः 01050171 त्यक्त्वा स्व-धर्मं चरणाम्बुजं हरेर् 01050172 भजन्न् अपक्वोऽथ पतेत् ततो यदि 01050173 यत्र क्व वाभद्रम् अभूद् अमुष्य किं 01050174 को वार्थ आप्तोऽभजतां स्व-धर्मतः 01050181 तस्यैव हेतोः प्रयतेत कोविदो 01050182 न लभ्यते यद् भ्रमताम् उपर्य् अधः 01050183 तल् लभ्यते दुःखवद् अन्यतः सुखं 01050184 कालेन सर्वत्र गभीर-रंहसा 01050191 न वै जनो जातु कथञ्चनाव्रजेन् 01050192 मुकुन्द-सेव्य् अन्यवद् अङ्ग संसृतिम् 01050193 स्मरन् मुकुन्दाङ्घ्र्य्-उपगूहनं पुनर् 01050194 विहातुम् इच्छेन् न रस-ग्रहो जनः 01050201 इदं हि विश्वं भगवान् इवेतरो 01050202 यतो जगत्-स्थान-निरोध-सम्भवाः 01050203 तद् धि स्वयं वेद भवांस् तथापि ते 01050204 प्रादेश-मात्रं भवतः प्रदर्शितम् 01050211 त्वम् आत्मनात्मानम् अवेह्य् अमोघ-दृक् 01050212 परस्य पुंसः परमात्मनः कलाम् 01050213 अजं प्रजातं जगतः शिवाय तन् 01050214 महानुभावाभ्युदयोऽधिगण्यताम् 01050221 इदं हि पुंसस् तपसः श्रुतस्य वा 01050222 स्विष्टस्य सूक्तस्य च बुद्धि-दत्तयोः 01050223 अविच्युतोऽर्थः कविभिर् निरूपितो 01050224 यद्-उत्तमश्लोक-गुणानुवर्णनम् 01050231 अहं पुरातीत-भवेऽभवं मुने 01050232 दास्यास् तु कस्याश्चन वेद-वादिनाम् 01050233 निरूपितो बालक एव योगिनां 01050234 शुश्रूषणे प्रावृषि निर्विविक्षताम् 01050241 ते मय्य् अपेताखिल-चापलेऽर्भके 01050242 दान्तेऽधृत-क्रीडनकेऽनुवर्तिनि 01050243 चक्रुः कृपां यद्यपि तुल्य-दर्शनाः 01050244 शुश्रूषमाणे मुनयोऽल्प-भाषिणि 01050251 उच्छिष्ट-लेपान् अनुमोदितो द्विजैः 01050252 सकृत् स्म भुञ्जे तद्-अपास्त-किल्बिषः 01050253 एवं प्रवृत्तस्य विशुद्ध-चेतसस् 01050254 तद्-धर्म एवात्म-रुचिः प्रजायते 01050261 तत्रान्वहं कृष्ण-कथाः प्रगायताम् 01050262 अनुग्रहेणाशृणवं मनोहराः 01050263 ताः श्रद्धया मेऽनुपदं विशृण्वतः 01050264 प्रियश्रवस्य् अङ्ग ममाभवद् रुचिः 01050271 तस्मिंस् तदा लब्ध-रुचेर् महा-मते 01050272 प्रियश्रवस्य् अस्खलिता मतिर् मम 01050273 ययाहम् एतत् सद्-असत् स्व-मायया 01050274 पश्ये मयि ब्रह्मणि कल्पितं परे 01050281 इत्थं शरत्-प्रावृषिकाव् ऋतू हरेर् 01050282 विशृण्वतो मेऽनुसवं यशोऽमलम् 01050283 सङ्कीर्त्यमानं मुनिभिर् महात्मभिर् 01050284 भक्तिः प्रवृत्तात्म-रजस्-तमोपहा 01050291 तस्यैवं मेऽनुरक्तस्य प्रश्रितस्य हतैनसः 01050293 श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च 01050301 ज्ञानं गुह्यतमं यत् तत् साक्षाद् भगवतोदितम् 01050303 अन्ववोचन् गमिष्यन्तः कृपया दीन-वत्सलाः 01050311 येनैवाहं भगवतो वासुदेवस्य वेधसः 01050313 मायानुभावम् अविदं येन गच्छन्ति तत्-पदम् 01050321 एतत् संसूचितं ब्रह्मंस् ताप-त्रय-चिकित्सितम् 01050323 यद् ईश्वरे भगवति कर्म ब्रह्मणि भावितम् 01050331 आमयो यश् च भूतानां जायते येन सुव्रत 01050333 तद् एव ह्य् आमयं द्रव्यं न पुनाति चिकित्सितम् 01050341 एवं नृणां क्रिया-योगाः सर्वे संसृति-हेतवः 01050343 त एवात्म-विनाशाय कल्पन्ते कल्पिताः परे 01050351 यद् अत्र क्रियते कर्म भगवत्-परितोषणम् 01050353 ज्ञानं यत् तद् अधीनं हि भक्ति-योग-समन्वितम् 01050361 कुर्वाणा यत्र कर्माणिनां भगवच्-छिक्षयासकृत् 01050363 गृणन्ति गुण-नामानि कृष्णस्यानुस्मरन्ति च 01050371 ओं नमो भगवते तुभ्यं वासुदेवाय धीमहि 01050373 प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च 01050381 इति मूर्त्य्-अभिधानेन मन्त्र-मूर्तिम् अमूर्तिकम् 01050383 यजते यज्ञ-पुरुषं स सम्यग् दर्शनः पुमान् 01050391 इमं स्व-निगमं ब्रह्मन्न् अवेत्य मद्-अनुष्ठितम् 01050393 अदान् मे ज्ञानम् ऐश्वर्यं स्वस्मिन् भावं च केशवः 01050401 त्वम् अप्य् अदभ्र-श्रुत विश्रुतं विभोः 01050402 समाप्यते येन विदां बुभुत्सितम् 01050403 प्राख्याहि दुःखैर् मुहुर् अर्दितात्मनां 01050404 सङ्क्लेश-निर्वाणम् उशन्ति नान्यथा 0106001 सूत उवाच 01060011 एवं निशम्य भगवान् देवर्षेर् जन्म कर्म च 01060013 भूयः पप्रच्छ तं ब्रह्मन् व्यासः सत्यवती-सुतः 0106002 व्यास उवाच 01060021 भिक्षुभिर् विप्रवसिते विज्ञानादेष्टृभिस् तव 01060023 वर्तमानो वयस्य् आद्ये ततः किम् अकरोद् भवान् 01060031 स्वायम्भुव कया वृत्त्या वर्तितं ते परं वयः 01060033 कथं चेदम् उदस्राक्षीः काले प्राप्ते कलेवरम् 01060041 प्राक्-कल्प-विषयाम् एतां स्मृतिं ते मुनि-सत्तम 01060043 न ह्य् एष व्यवधात् काल एष सर्व-निराकृतिः 0106005 नारद उवाच 01060051 भिक्षुभिर् विप्रवसिते विज्ञानादेष्टृभिर् मम 01060053 वर्तमानो वयस्य् आद्ये तत एतद् अकारषम् 01060061 एकात्मजा मे जननी योषिन् मूढा च किङ्करी 01060063 मय्य् आत्मजेऽनन्य-गतौ चक्रे स्नेहानुबन्धनम् 01060071 सास्वतन्त्रा न कल्पासीद् योग-क्षेमं ममेच्छती 01060073 ईशस्य हि वशे लोको योषा दारुमयी यथा 01060081 अहं च तद्-ब्रह्म-कुले ऊषिवांस् तद्-उपेक्षया 01060083 दिग्-देश-कालाव्युत्पन्नो बालकः पञ्च-हायनः 01060091 एकदा निर्गतां गेहाद् दुहन्तीं निशि गां पथि 01060093 सर्पोऽदशत् पदा स्पृष्टः कृपणां काल-चोदितः 01060101 तदा तद् अहम् ईशस्य भक्तानां शम् अभीप्सतः 01060103 अनुग्रहं मन्यमानः प्रातिष्ठं दिशम् उत्तराम् 01060111 स्फीता‘ जनपदांस् तत्र पुर-ग्राम-व्रजाकरान् 01060113 खेट-खर्वट-वाटीश् च वनान्य् उपवनानि च 01060121 चित्र-धातु-विचित्राद्रीन् इभ-भग्न-भुज-द्रुमान् 01060123 जलाशया‘ छिव-जलान् नलिनीः सुर-सेविताः 01060131 चित्र-स्वनैः पत्र-रथैर् विभ्रमद् भ्रमर-श्रियः 01060133 नल-वेणु-शरस्-तन्ब- कुश-कीचक-गह्वरम् 01060141 एक एवातियातोऽहम् अद्राक्षं विपिनं महत् 01060143 घोरं प्रतिभयाकारं व्यालोलूक-शिवाजिरम् 01060151 परिश्रान्तेन्द्रियात्माहं तृट्-परीतो बुभुक्षितः 01060153 स्नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गत-श्रमः 01060161 तस्मिन् निर्मनुजेऽरण्ये पिप्पलोपस्थ आश्रितः 01060163 आत्मनात्मानम् आत्मस्थं यथा-श्रुतम् अचिन्तयम् 01060171 ध्यायतश् चरणाम्भोजं भाव-निर्जित-चेतसा 01060173 औत्कण्ठ्याश्रु-कलाक्षस्य हृद्य् आसीन् मे शनैर् हरिः 01060181 प्रेमातिभर-निर्भिन्न- पुलकाङ्गोऽतिनिर्वृतः 01060183 आनन्द-सम्प्लवे लीनो नापश्यम् उभयं मुने 01060191 रूपं भगवतो यत् तन् मनः-कान्तं शुचापहम् 01060193 अपश्यन् सहसोत्तस्थे वैक्लव्याद् दुर्मना इव 01060201 दिदृक्षुस् तद् अहं भूयः प्रणिधाय मनो हृदि 01060203 वीक्षमाणोऽपि नापश्यम् अवितृप्त इवातुरः 01060211 एवं यतन्तं विजने माम् आहागोचरो गिराम् 01060213 गम्भीर-श्लक्ष्णया वाचा शुचः प्रशमयन्न् इव 01060221 हन्तास्मिन् जन्मनि भवान् मा मां द्रष्टुम् इहार्हति 01060223 अविपक्व-कषायाणां दुर्दर्शोऽहं कुयोगिनाम् 01060231 सकृद् यद् दर्शितं रूपम् एतत् कामाय तेऽनघ 01060233 मत्-कामः शनकैः साधु सर्वान् मुञ्चति हृच्-छयान् 01060241 सत्-सेवयादीर्घयापि जाता मयि दृढा मतिः 01060243 हित्वावद्यम् इमं लोकं गन्ता मज्-जनताम् असि 01060251 मतिर् मयि निबद्धेयं न विपद्येत कर्हिचित् 01060253 प्रजा-सर्ग-निरोधेऽपि स्मृतिश् च मद्-अनुग्रहात् 01060261 एतावद् उक्त्वोपरराम तन् महद् 01060262 भूतं नभो-लिङ्गम् अलिङ्गम् ईश्वरम् 01060263 अहं च तस्मै महतां महीयसे 01060264 शीर्ष्णावनामं विदधेऽनुकम्पितः 01060271 नामान्य् अनन्तस्य हत-त्रपः पठन् 01060272 गुह्यानि भद्राणि कृतानि च स्मरन् 01060273 गां पर्यटंस् तुष्ट-मना गत-स्पृहः 01060274 कालं प्रतीक्षन् विमदो विमत्सरः 01060281 एवं कृष्ण-mater brahman नासक्तस्यामलात्मनः 01060283 कालः प्रादुरभूत् काले तडित् सौदामनी यथा 01060291 प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् 01060293 आरब्ध-कर्म-निर्वाणो न्यपतत् पाञ्च-भौतिकः 01060301 कल्पान्त इदम् आदाय शयानेऽम्भस्य् उदन्वतः 01060303 शिशयिषोर् अनुप्राणं विविशेऽन्तर् अहं विभोः 01060311 सहस्र-युग-पर्यन्ते उत्थायेदं सिसृक्षतः 01060313 मरीचि-मिश्रा ऋषयः प्राणेभ्योऽहं च जज्ञिरे 01060321 अन्तर् बहिश् च लोकांस् त्रीन् पर्येम्य् अस्कन्दित-व्रतः 01060323 अनुग्रहान् महा-विष्णोर् अविघात-गतिः क्वचित् 01060331 देव-दत्ताम् इमां वीणां स्वर-ब्रह्म-विभूषिताम् 01060333 मूर्च्छयित्वा हरि-कथां गायमानश् चराम्य् अहम् 01060341 प्रगायतः स्व-वीर्याणि तीर्थ-पादः प्रिय-श्रवाः 01060343 आहूत इव मे शीघ्रं दर्शनं याति चेतसि 01060351 एतद् ध्य् आतुर-चित्तानां मात्रा-स्पर्शेच्छया मुहुः 01060353 भव-सिन्धु-प्लवो दृष्टो हरि-चर्यानुवर्णनम् 01060361 यमादिभिर् योग-पथैः काम-लोभ-हतो मुहुः 01060363 मुकुन्द-सेवया यद्वत् तथात्माद्धा न शाम्यति 01060371 सर्वं तद् इदम् आख्यातं यत् पृष्टोऽहं त्वयानघ 01060373 जन्म-कर्म-रहस्यं मे भवतश् चात्म-तोषणम् 0106038 सूत उवाच 01060381 एवं सम्भाष्य भगवान् नारदो वासवी-सुतम् 01060383 आमन्त्र्य वीणां रणयन् ययौ यादृच्छिको मुनिः 01060391 अहो देवर्षिर् धन्योऽयं यत्-कीर्तिं शार्ङ्ग-धन्वनः 01060393 गायन् माद्यन्न् इदं तन्त्र्या रमयत्य् आतुरं जगत् 0107001 शौनक उवाच 01070011 निर्गते नारदे सूत भगवान् बादरायणः 01070011 श्रुतवांस् तद्-अभिप्रेतं ततः किम् अकरोद् विभुः 0107002 सूत उवाच 01070021 ब्रह्म-नद्यां सरस्वत्याम् आश्रमः पश्चिमे तटे 01070023 शम्याप्रास इति प्रोक्त RSINAM सत्र-वर्धनः 01070031 तस्मिन् स्व आश्रमे व्यासो बदरी-षण्ड-मण्डिते 01070033 आसीनोऽप उपस्पृश्य प्रणिदध्यौ मनः स्वयम् 01070041 भक्ति-योगेन मनसि सम्यक् प्रणिहितेऽमले 01070043 अपश्यत् पुरुषं पूर्णं मायां च तद्-अपाश्रयम् 01070051 यया सम्मोहितो जीव आत्मानं त्रि-गुणात्मकम् 01070053 परोऽपि मनुतेऽनर्थं तत्-कृतं चाभिपद्यते 01070061 अनर्थोपशमं साक्षाद् भक्ति-योगम् अधोक्षजे 01070063 लोकस्याजानतो विद्वांश् चक्रे सात्वत-संहिताम् 01070071 यस्यां वै श्रूयमाणायां कृष्णे परम-पूरुषे 01070073 भक्तिर् उत्पद्यते पुंसः शोक-मोह-भयापहा 01070081 स संहितां भागवतीं कृत्वानुक्रम्य चात्म-जम् 01070083 शुकम् अध्यापयाम् आस निवृत्ति-निरतं मुनिः 0107009 शौनक उवाच 01070091 स वै निवृत्ति-निरतः सर्वत्रोपेक्षको मुनिः 01070093 कस्य वा बृहतीम् एताम् आत्मारामः समभ्यसत् 0107010 सूत उवाच 01070101 आत्मारामाश् च मुनयो निर्ग्रन्था अप्य् उरुक्रमे 01070103 कुर्वन्त्य् अहइतुकीं भक्तिम् इत्थम्-भूत-गुणो हरिः 01070111 हरेर् गुणाक्षिप्त-मतिर् भगवान् बादरायणिः 01070113 अध्यगान् महद् आख्यानं नित्यं विष्णु-जन-प्रियः 01070121 परीक्षितोऽथ राजर्षेर् जन्म-कर्म-विलापनम् 01070123 संस्थां च पाण्डु-पुत्राणां वक्ष्ये कृष्ण-कथोदयम् 01070131 यदा मृधे कौरव-सृञ्जयानां 01070132 वीरेष्व् अथो वीर-गतिं गतेषु 01070133 वृकोदराविद्ध-गदाभिमर्श- 01070134 भग्नोरु-दण्डे धृतराष्ट्र-पुत्रे 01070141 भर्तुः प्रियं द्रौणिर् इति स्म पश्यन् 01070142 कृष्णा-सुतानां स्वपतां शिरांसि 01070143 उपाहरद् विप्रियम् एव तस्य 01070144 जुगुप्सितं कर्म विगर्हयन्ति 01070151 माता शिशूनां निधनं सुतानां 01070152 निशम्य घोरं परितप्यमाना 01070153 तदारुदद् वाष्प-कलाकुलाक्षी 01070154 तां सान्त्वयन्न् आह किरीटमाली 01070161 तदा शुचस् ते प्रमृजामि भद्रे 01070162 यद् ब्रह्म-बन्धोः शिर आततायिनः 01070163 गाण्डीव-मुक्तैर् विशिखैर् उपाहरे 01070164 त्वाक्रम्य यत् स्नास्यसि दग्ध-पुत्रा 01070171 इति प्रियां वल्गु-विचित्र-जल्पैः 01070172 स सान्त्वयित्वाच्युत-मित्र-सूतः 01070173 अन्वाद्रवद् दंशित उग्र-धन्वा 01070174 कपि-ध्वजो गुरु-पुत्रं रथेन 01070181 तम् आपतन्तं स विलक्ष्य दूरात् 01070182 कुमार-होद्विग्न-मना रथेन 01070183 पराद्रवत् प्राण-परीप्सुर् उर्व्यां 01070184 यावद्-गमं रुद्र-भयाद् यथा कः 01070191 यदाशरणम् आत्मानम् ऐक्षत श्रान्त-वाजिनम् 01070193 अस्त्रं ब्रह्म-शिरो मेने आत्म-त्राणं द्विजात्मजः 01070201 अथोपस्पृश्य सलिलं सन्दधे तत् समाहितः 01070203 अजानन्न् अपि संहारं प्राण-कृच्छ्र उपस्थिते 01070211 ततः प्रादुष्कृतं तेजः प्रचण्डं सर्वतो दिशम् 01070213 प्राणापदम् अभिप्रेक्ष्य विष्णुं जिष्णुर् उवाच ह 0107022 अर्जुन उवाच 01070221 कृष्ण कृष्ण महा-बाहो भक्तानाम् अभयङ्कर 01070223 त्वम् एको दह्यमानानाम् अपवर्गोऽसि संसृतेः 01070231 त्वम् आद्यः पुरुषः साक्षाद् ईश्वरः प्रकृतेः परः 01070233 मायां व्युदस्य चिच्-छक्त्या कैवल्ये स्थित आत्मनि 01070241 स एव जीव-लोकस्य माया-मोहित-चेतसः 01070243 विधत्से स्वेन वीर्येण श्रेयो धर्मादि-लक्षणम् 01070251 तथायं चावतारस् ते भुवो भार-जिहीर्षया 01070253 स्वानां चानन्य-भावानाम् अनुध्यानाय चासकृत् 01070261 किम् इदं स्वित् कुतो वेति देव-देव न वेद्म्य् अहम् 01070263 सर्वतो मुखम् आयाति तेजः परम-दारुणम् 0107027 श्री-भगवान् उवाच 01070271 वेत्थेदं द्रोण-पुत्रस्य ब्राह्मम् अस्त्रं प्रदर्शितम् 01070273 नैवासौ वेद संहारं प्राण-बाध उपस्थिते 01070281 न ह्य् अस्यान्यतमं किञ्चिद् अस्त्रं प्रत्यवकर्शनम् 01070283 जह्य् अस्त्र-तेज उन्नद्धम् अस्त्र-ज्ञो ह्य् अस्त्र-तेजसा 0107029 सूत उवाच 01070291 श्रुत्वा भगवता प्रोक्तं फाल्गुनः पर-वीर-हा 01070293 स्पृष्ट्वापस् तं परिक्रम्य ब्राह्मं ब्राह्मास्त्रं सन्दधे 01070301 संहत्यान्योन्यम् उभयोस् तेजसी शर-संवृते 01070303 आवृत्य रोदसी खं च ववृधातेऽर्क-वह्निवत् 01070311 दृष्ट्वास्त्र-तेजस् तु तयोस् त्रील् लोकान् प्रदहन् महत् 01070313 दह्यमानाः प्रजाः सर्वाः सांवर्तकम् अमंसत 01070321 प्रजोपद्रवम् आलक्ष्य लोक-व्यतिकरं च तम् 01070323 मतं च वासुदेवस्य सञ्जहारार्जुनो द्वयम् 01070331 तत आसाद्य तरसा दारुणं गौतमी-सुतम् 01070333 बबन्धामर्ष-ताम्राक्षः पशुं रशनया यथा 01070341 शिबिराय निनीषन्तं रज्ज्वा बद्ध्वा रिपुं बलात् 01070343 प्राहार्जुनं प्रकुपितो भगवान् अम्बुजेक्षणः 01070351 मैनं पार्थार्हसि त्रातुं ब्रह्म-बन्धुम् इमं जहि 01070353 योऽसाव् अनागसः सुप्तान् अवधीन् निशि बालकान् 01070361 मत्तं प्रमत्तम् उन्मत्तं सुप्तं बालं स्त्रियं जडम् 01070363 प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्म-वित् 01070371 स्व-प्राणान् यः पर-प्राणैः प्रपुष्णात्य् अघृणः खलः 01070373 तद्-वधस् तस्य हि श्रेयो यद्-दोषाद् यात्य् अधः पुमान् 01070381 प्रतिश्रुतं च भवता पाञ्चाल्यै शृण्वतो मम 01070383 आहरिष्ये शिरस् तस्य यस् ते मानिनि पुत्र-हा 01070391 तद् असौ वध्यतां पाप आतताय्य् आत्म-बन्धु-हा 01070393 भर्तुश् च विप्रियं वीर कृतवान् कुल-पांसनः 0107040 सूत उवाच 01070401 एवं परीक्षता धर्मं पार्थः कृष्णेन चोदितः 01070403 नैच्छद् धन्तुं गुरु-सुतं यद्यप्य् आत्म-हनं महान् 01070411 अथोपेत्य स्व-शिबिरं गोविन्द-प्रिय-सारथिः 01070413 न्यवेदयत् तं प्रियायै शोचन्त्या आत्म-जान् हतान् 01070421 तथाहृतं पशुवत् पाश-बद्धम् 01070422 अवाङ्-मुखं कर्म-जुगुप्सितेन 01070423 निरीक्ष्य कृष्णापकृतं गुरोः सुतं 01070424 वाम-स्वभावा कृपया ननाम च 01070431 उवाच चासहन्त्य् अस्य बन्धनानयनं सती 01070433 मुच्यतां मुच्यताम् एष ब्राह्मणो नितरां गुरुः 01070441 सरहस्यो धनुर्-वेदः सविसर्गोपसंयमः 01070443 अस्त्र-ग्रामश् च भवता शिक्षितो यद्-अनुग्रहात् 01070451 स एष भगवान् द्रोणः प्रजा-रूपेण वर्तते 01070453 तस्यात्मनोऽर्धं पत्न्य् आस्ते नान्वगाद् वीरसूः कृपी 01070461 तद् धर्मज्ञ महा-भाग भवद्भिर् गौरवं कुलम् 01070463 वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यम् अभीक्ष्णशः 01070471 मा रोदीद् अस्य जननी गौतमी पति-देवता 01070473 यथाहं मृत-वत्सार्ता रोदिम्य् अश्रु-मुखी मुहुः 01070481 यैः कोपितं ब्रह्म-कुलं राजन्यैर् अजितात्मभिः 01070483 तत् कुलं प्रदहत्य् आशु सानुबन्धं शुचार्पितम् 0107049 सूत उवाच 01070491 धर्म्यं न्याय्यं सकरुणं निर्व्यलीकं समं महत् 01070493 राजा धर्म-सुतो राज्ञ्याःप्रत्यनन्दद् वचो द्विजाः 01070501 नकुलः सहदेवश् च युयुधानो धनञ्जयः 01070503 भगवान् देवकी-पुत्रो ये चान्ये याश् च योषितः 01070511 तत्राहामर्षितो भीमस् तस्य श्रेयान् वधः स्मृतः 01070513 न भर्तुर् नात्मनश् चार्थे योऽहन् सुप्तान् शिशून् वृथा 01070521 निशम्य भीम-गदितं द्रौपद्याश् च चतुर्-भुजः 01070523 आलोक्य वदनं सख्युर् इदम् आह हसन्न् इव 0107055 श्री-भगवान् उवाच 01070531 ब्रह्म-बन्धुर् न हन्तव्य आततायी वधार्हणः 01070533 मयैवोभयम् आम्नातं परिपाह्य् अनुशासनम् 01070541 कुरु प्रतिश्रुतं सत्यं यत् तत् सान्त्वयता प्रियाम् 01070543 प्रियं च भीमसेनस्य पाञ्चाल्या मह्यम् एव च 0107055 सूत उवाच 01070551 अर्जुनः सहसाज्ञाय हरेर् हार्दम् अथासिना 01070553 मणिं जहार मूर्धन्यं द्विजस्य सह-मूर्धजम् 01070561 विमुच्य रशना-बद्धं बाल-हत्या-हत-प्रभम् 01070563 तेजसा मणिना हीनं शिबिरान् निरयापयत् 01070571 वपनं द्रविणादानं स्थानान् निर्यापणं तथा 01070573 एष हि ब्रह्म-बन्धूनां वधो नान्योऽस्ति दैहिकः 01070581 पुत्र-शोकातुराः सर्वे पाण्डवाः सह कृष्णया 01070583 स्वानां मृतानां यत् कृत्यं चक्रुर् निर्हरणादिकम् 0108001 सूत उवाच 01080011 अथ ते सम्परेतानां स्वानाम् उदकम् इच्छताम् 01080013 दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययुः स्त्रियः 01080021 ते निनीयोदकं सर्वे विलप्य च भृशं पुनः 01080023 आप्लुता हरि-पादाब्ज-रजः-पूत-सरिज्-जले 01080031 तत्रासीनं कुरु-पतिं धृतराष्ट्रं सहानुजम् 01080033 गान्धारीं पुत्र-शोकार्तां पृथां कृष्णां च माधवः 01080041 सान्त्वयाम् आस मुनिभिर् हत-बन्धू‘ शुचार्पितान् 01080043 भूतेषु कालस्य गतिं दर्शयन् न प्रतिक्रियाम् 01080051 साधयित्वाजात-शत्रोः स्वं राज्यं कितवैर् हृतम् 01080053 घातयित्वासतो राज्ञः कच-स्पर्श-क्षतायुषः 01080061 याजयित्वाश्वमेधैस् तं त्रिभिर् उत्तम-कल्पकैः 01080063 तद्-यशः पावनं दिक्षु शत-मन्योर् इवातनोत् 01080071 आमन्त्र्य पाण्डु-पुत्रांश् च शैनेयोद्धव-संयुतः 01080073 द्वैपायनादिभिर् विप्रैः पूजितैः प्रतिपूजितः 01080081 गन्तुं कृतमतिर् ब्रह्मन् द्वारकां रथम् आस्थितः 01080083 उपलेभेऽभिधावन्तीम् उत्तरां भय-विह्वलाम् 0108009 उत्तरोवाच 01080091 पाहि पाहि महा-योगिन् देव-देव जगत्-पते 01080093 नान्यं त्वद् अभयं पश्ये यत्र मृत्युः परस्परम् 01080101 अभिद्रवति माम् ईश शरस् तप्तायसो विभो 01080103 कामं दहतु मां नाथ मा मे गर्भो निपात्यताम् 0108011 सूत उवाच 01080111 उपधार्य वचस् तस्या भगवान् भक्त-वत्सलः 01080113 अपाण्डवम् इदं कर्तुं द्रौणेर् अस्त्रम् अबुध्यत 01080121 तर्ह्य् एवाथ मुनि-श्रेष्ठ पाण्डवाः पञ्च सायकान् 01080123 आत्मनोऽभिमुखान् दीप्तान् आलक्ष्यास्त्राण्य् उपाददुः 01080131 व्यसनं वीक्ष्य तत् तेषाम् अनन्य-विषयात्मनाम् 01080133 सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद् विभुः 01080141 अन्तःस्थः सर्व-भूतानाम् आत्मा योगेश्वरो हरिः 01080143 स्व-माययावृणोद् गर्भं वैराट्याः कुरु-तन्तवे 01080151 यद्यप्य् अस्त्रं ब्रह्म-शिरस् त्व् अमोघं चाप्रतिक्रियम् 01080153 वैष्णवं तेज आसाद्य समशाम्यद् भृगूद्वह 01080161 मा मंस्था ह्य् एतद् आश्चर्यं सर्वाश्चर्यमयेऽच्युते 01080163 य इदं मायया देव्या सृजत्य् अवति हन्त्य् अजः 01080171 ब्रह्म-तेजो-विनिर्मुक्तैर् आत्मजैः सह कृष्णया 01080173 प्रयाणाभिमुखं कृष्णम् इदम् आह पृथा सती 0108018 कुन्त्य् उवाच 01080181 नमस्ये पुरुषं त्वाद्यम् ईश्वरं प्रकृतेः परम् 01080183 अलक्ष्यं सर्व-भूतानाम् अन्तर् बहिर् अवस्थितम् 01080191 माया-जवनिकाच्छन्नम् अज्ञाधोक्षजम् अव्ययम् 01080193 न लक्ष्यसे मूढ-दृशा नटो नाट्यधरो यथा 01080201 तथा परमहंसानां मुनीनाम् अमलात्मनाम् 01080203 भक्ति-योग-विधानार्थं कथं पश्येम हि स्त्रियः 01080211 कृष्णाय वासुदेवाय देवकी-नन्दनाय च 01080213 नन्द-गोप-कुमाराय गोविन्दाय नमो नमः 01080221 नमः पङ्कज-नाभाय नमः पङ्कज-मालिने 01080223 नमः पङ्कज-नेत्राय नमस् ते पङ्कजाङ्घ्रये 01080231 यथा हृषीकेश खलेन देवकी 01080232 कंसेन रुद्धातिचिरं शुचार्पिता 01080233 विमोचिताहं च सहात्मजा विभो 01080234 त्वयैव नाथेन मुहुर् विपद्-गणात् 01080241 विषान् महाग्नेः पुरुषाद-दर्शनाद् 01080242 असत्-सभाया वन-वास-कृच्छ्रतः 01080243 मृधे मृधेऽनेक-महारथास्त्रतो 01080244 द्रौण्य्-अस्त्रतश् चास्म हरेऽभिरक्षिताः 01080251 विपदः सन्तु ताः शश्वत् तत्र तत्र जगद्-गुरो 01080253 भवतो दर्शनं यत् स्याद् अपुनर् भव-दर्शनम् 01080261 जन्मैश्वर्य-श्रुत-श्रीभिर् एधमान-मदः पुमान् 01080263 नैवार्हत्य् अभिधातुं वै त्वाम् अकिञ्चन-गोचरम् 01080271 नमोऽकिञ्चन-वित्ताय निवृत्त-गुण-वृत्तये 01080273 आत्मारामाय शान्ताय कैवल्य-पतये नमः 01080281 मन्ये त्वां कालम् ईशानम् अनादि-निधनं विभुम् 01080283 समं चरन्तं सर्वत्र भूतानां यन् मिथः कलिः 01080291 न वेद कश्चिद् भगवंश् चिकीर्षितं 01080292 तवेहमानस्य नृणां विडम्बनम् 01080293 न यस्य कश्चिद् दयितोऽस्ति कर्हिचिद् 01080294 द्वेष्यश् च यस्मिन् विषमा मतिर् नृणाम् 01080301 जन्म कर्म च विश्वात्मन्न् अजस्याकर्तुर् आत्मनः 01080303 तिर्यङ्-नृषिषु यादःसु तद् अत्यन्त-विडम्बनम् 01080311 गोप्य् आददे त्वयि कृतागसि दाम तावद् 01080312 या ते दशाश्रु-कलिलाञ्जन-सम्भ्रमाक्षम् 01080313 वक्त्रं निनीय भय-भावनया स्थितस्य 01080314 सा मां विमोहयति भीर् अपि यद् बिभेति 01080321 केचिद् आहुर् अजं जातं पुण्य-श्लोकस्य कीर्तये 01080323 यदोः प्रियस्यान्ववाये मलयस्येव चन्दनम् 01080331 अपरे वसुदेवस्य देवक्यां याचितोऽभ्यगात् 01080333 अजस् त्वम् अस्य क्षेमाय वधाय च सुर-द्विषाम् 01080341 भारावतारणायान्ये भुवो नाव इवोदधौ 01080343 सीदन्त्या भूरि-भारेण जातो ह्य् आत्म-भुवार्थितः 01080351 भवेऽस्मिन् क्लिश्यमानानाम् अविद्या-काम-कर्मभिः 01080353 श्रवण-स्मरणार्हाणि करिष्यन्न् इति केचन 01080361 शृण्वन्ति गायन्ति गृणन्त्य् अभीक्ष्णशः 01080362 स्मरन्ति नन्दन्ति तवेहितं जनाः 01080363 त एव पश्यन्त्य् अचिरेण तावकं 01080364 भव-प्रवाहोपरमं पदाम्बुजम् 01080371 अप्य् अद्य नस् त्वं स्व-कृतेहित प्रभो 01080372 जिहाससि स्वित् सुहृदोऽनुजीविनः 01080373 येषां न चान्यद् भवतः पदाम्बुजात् 01080374 परायणं राजसु योजितांहसाम् 01080381 के वयं नाम-रूपाभ्यां यदुभिः सह पाण्डवाः 01080383 भवतोऽदर्शनं यर्हि हृषीकाणाम् इवेशितुः 01080391 नेयं शोभिष्यते तत्र यथेदानीं गदाधर 01080393 त्वत्-पदैर् अङ्किता भाति स्व-लक्षण-विलक्षितैः 01080401 इमे जन-पदाः स्वृद्धाः सुपक्वौषधि-वीरुधः 01080403 वनाद्रि-नद्य्-उदन्वन्तो ह्य् एधन्ते तव वीक्षितैः 01080411 अथ विश्वेश विश्वात्मन् विश्व-मूर्ते स्वकेषु मे 01080413 स्नेह-पाशम् इमं छिन्धि दृढं पाण्डुषु वृष्णिषु 01080421 त्वयि मेऽनन्य-विषया मतिर् मधु-पतेऽसकृत् 01080423 रतिम् उद्वहताद् अद्धा गङ्गेवौघम् उदन्वति 01080431 श्री-कृष्ण कृष्ण-सख वृष्ण्य्-ऋषभावनि-ध्रुग्- 01080432 राजन्य-वंश-दहनानपवर्ग-वीर्य 01080433 गोविन्द गो-द्विज-सुरार्ति-हरावतार 01080434 योगेश्वराखिल-गुरो भगवन् नमस् ते 0108044 सूत उवाच 01080441 पृथयेत्थं कल-पदैः परिणूताखिलोदयः 01080443 मन्दं जहास वैकुण्ठो मोहयन्न् इव मायया 01080451 तां बाढम् इत्य् उपामन्त्र्य प्रविश्य गजसाह्वयम् 01080453 स्त्रियश् च स्व-पुरं यास्यन् प्रेम्णा राज्ञा निवारितः 01080461 व्यासाद्यैर् ईश्वरेहाज्ञैः कृष्णेनाद्भुत-कर्मणा 01080463 प्रबोधितोऽपीतिहासैर् नाबुध्यत शुचार्पितः 01080471 आह राजा धर्म-सुतश् चिन्तयन् सुहृदां वधम् 01080473 प्राकृतेनात्मना विप्राः स्नेह-मोह-वशं गतः 01080481 अहो मे पश्यताज्ञानं हृदि रूढं दुरात्मनः 01080483 पारक्यस्यैव देहस्य बह्व्यो मेऽक्षौहिणीर् हताः 01080491 बाल-द्विज-सुहृन्-मित्र- पितृ-भ्रातृ-गुरु-द्रुहः 01080493 न मे स्यान् निरयान् मोक्षो ह्य् अपि वर्षायुतायुतैः 01080501 नैनो राज्ञः प्रजा-भर्तुर् धर्म-युद्धे वधो द्विषाम् 01080503 इति मे न तु बोधाय कल्पते शासनं वचः 01080511 स्त्रीणां मद्-धत-बन्धूनां द्रोहो योऽसाव् इहोत्थितः 01080513 कर्मभिर् गृहमेधीयैर् नाहं कल्पो व्यपोहितुम् 01080521 यथा पङ्केन पङ्काम्भः सुरया वा सुराकृतम् 01080523 भूत-हत्यां तथैवैकां न यज्ञैर् मार्ष्टुम् अर्हति 0109001 सूत उवाच 01090011 इति भीतः प्रजा-द्रोहात् सर्व-धर्म-विवित्सया 01090013 ततो विनशनं प्रागाद् यत्र देव-व्रतोऽपतत् 01090021 तदा ते भ्रातरः सर्वे सदश्वैः स्वर्ण-भूषितैः 01090023 अन्वगच्छन् रथैर् विप्रा व्यास-धौम्यादयस् तथा 01090031 भगवान् अपि विप्रर्षे रथेन स-धनञ्जयः 01090033 स तैर् व्यरोचत नृपः कुवेर इव गुह्यकैः 01090041 दृष्ट्वा निपतितं भूमौ दिवश् च्युतम् इवामरम् 01090043 प्रणेमुः पाण्डवा भीष्मं सानुगाः सह चक्रिणा 01090051 तत्र ब्रह्मर्षयः सर्वे देवर्षयश् च सत्तम 01090053 राजर्षयश् च तत्रासन् द्रष्टुं भरत-पुङ्गवम् 01090061 पर्वतो नारदो धौम्यो भगवान् बादरायणः 01090063 बृहदश्वो भरद्वाजः सशिष्यो रेणुका-सुतः 01090071 वसिष्ठ इन्द्रप्रमदस् त्रितो गृत्समदोऽसितः 01090073 कक्षीवान् गौतमोऽत्रिश् च कौशिकोऽथ सुदर्शनः 01090081 अन्ये च मुनयो ब्रह्मन् ब्रह्मरातादयोऽमलाः 01090083 शिष्यैर् उपेता आजग्मुः कश्यपाङ्गिरसादयः 01090091 तान् समेतान् महा-भागान् उपलभ्य वसूत्तमः 01090093 पूजयाम् आस धर्म-ज्ञो देश-काल-विभागवित् 01090101 कृष्णं च तत्-प्रभाव-ज्ञ आसीनं जगद्-ईश्वरम् 01090103 हृदि-स्थं पूजयाम् आस माययोपात्त-विग्रहम् 01090111 पाण्डु-पुत्रान् उपासीनान् प्रश्रय-प्रेम-सङ्गतान् 01090113 अभ्याचष्टानुरागाश्रैर् अन्धीभूतेन चक्षुषा 01090121 अहो कष्टम् अहोऽन्याय्यं यद् यूयं धर्म-नन्दनाः 01090123 जीवितुं नार्हथ क्लिष्टं विप्र-धर्माच्युताश्रयाः 01090131 संस्थितेऽतिरथे पाण्डौ पृथा बाल-प्रजा वधूः 01090133 युष्मत्-कृते बहून् क्लेशान् प्राप्ता तोकवती मुहुः 01090141 सर्वं काल-कृतं मन्ये भवतां च यद्-अप्रियम् 01090143 सपालो यद्-वशे लोको वायोर् इव घनावलिः 01090151 यत्र धर्म-सुतो राजा गदा-पाणिर् वृकोदरः 01090153 कृष्णोऽस्त्री गाण्डिवं चापं सुहृत् कृष्णस् ततो विपत् 01090161 न ह्य् अस्य कर्हिचिद् राजन् पुमान् वेद विधित्सितम् 01090163 यद् विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि 01090171 तस्माद् इदं दैव-तन्त्रं व्यवस्य भरतर्षभ 01090173 तस्यानुविहितोऽनाथा नाथ पाहि प्रजाः प्रभो 01090181 एष वै भगवान् साक्षाद् आद्यो नारायणः पुमान् 01090183 मोहयन् मायया लोकं गूढश् चरति वृष्णिषु 01090191 अस्यानुभावं भगवान् वेद गुह्यतमं शिवः 01090193 देवर्षिर् नारदः साक्षाद् भगवान् कपिलो नृप 01090201 यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् 01090203 अकरोः सचिवं दूतं सौहृदाद् अथ सारथिम् 01090211 सर्वात्मनः सम-दृशो ह्य् अद्वयस्यानहङ्कृतेः 01090213 तत्-कृतं मति-वैषम्यं निरवद्यस्य न क्वचित् 01090221 तथाप्य् एकान्त-भक्तेषु पश्य भूपानुकम्पितम् 01090223 यन् मेऽसूंस् त्यजतः साक्षात् कृष्णो दर्शनम् आगतः 01090231 भक्त्यावेश्य मनो यस्मिन् वाचा यन्-नाम कीर्तयन् 01090233 त्यजन् कलेवरं योगी मुच्यते काम-कर्मभिः 01090241 स देव-देवो भगवान् प्रतीक्षतां 01090242 कलेवरं यावद् इदं हिनोम्य् अहम् 01090243 प्रसन्न-हासारुण-लोचनोल्लसन्- 01090244 मुखाम्बुजो ध्यान-पथश् चतुर्-भुजः 0109025 सूत उवाच 01090251 युधिष्ठिरस् तद् आकर्ण्य शयानं शर-पञ्जरे 01090253 अपृच्छद् विविधान् धर्मान् RSINAM चानुशृण्वताम् 01090261 पुरुष-स्व-भाव-विहितान् यथा-वर्णं यथाश्रमम् 01090263 वैराग्य-रागोपाधिभ्याम् आम्नातोभय-लक्षणान् 01090271 दान-धर्मान् राज-धर्मान् मोक्ष-धर्मान् विभागशः 01090273 स्त्री-धर्मान् भगवद्-धर्मान् समास-व्यास-योगतः 01090281 धर्मार्थ-काम-मोक्षांश् च सहोपायान् यथा मुने 01090283 नानाख्यानेतिहासेषु वर्णयाम् आस तत्त्ववित् 01090291 धर्मं प्रवदतस् तस्य स कालः प्रत्युपस्थितः 01090293 यो योगिनश् छन्द-मृत्योर् वाञ्छितस् तूत्तरायणः 01090301 तदोपसंहृत्य गिरः सहस्रणीर् 01090302 विमुक्त-सङ्गं मन आदि-पूरुषे 01090303 कृष्णे लसत्-पीत-पटे चतुर्-भुजे 01090304 पुरः स्थितेऽमीलित-दृग् व्यधारयत् 01090311 विशुद्धया धारणया हताशुभस् 01090312 तद्-ईक्षयैवाशु गता-युध-श्रमः 01090313 निवृत्त-सर्वेन्द्रिय-वृत्ति-विभ्रमस् 01090314 तुष्टाव जन्यं विसृज‘ जनार्दनम् 0109032 श्री-भीष्म उवाच 01090321 इति मतिर् उपकल्पिता वितृष्णा 01090322 भगवति सात्वत-पुङ्गवे विभूम्नि 01090323 स्व-सुखम् उपगते क्वचिद् विहर्तुं 01090324 प्रकृतिम् उपेयुषि यद्-भव-प्रवाहः 01090331 त्रि-भुवन-कमनं तमाल-वर्णं 01090332 रवि-कर-गौर-वराम्बरं दधाने 01090333 वपुर् अलक-कुलावृताननाब्जं 01090334 विजय-सखे रतिर् अस्तु मेऽनवद्या 01090341 युधि तुरग-रजो-विधूम्र-विष्वक्- 01090342 कच-लुलित-श्रमवार्य्-अलङ्कृतास्ये 01090343 मम निशित-शरैर् विभिद्यमान- 01090344 त्वचि विलसत्-कवचेऽस्तु कृष्ण आत्मा 01090351 सपदि सखि-वचो निशम्य मध्ये 01090352 निज-परयोर् बलयो रथं निवेश्य 01090353 स्थितवति पर-सैनिकायुर् अक्ष्णा 01090354 हृतवति पार्थ-सखे रतिर् ममास्तु 01090361 व्यवहित-पृतना-मुखं निरीक्ष्य 01090362 स्व-जन-वधाद् विमुखस्य दोष-बुद्ध्या 01090363 कुमतिम् अहरद् आत्म-विद्यया यश् 01090364 चरण-रतिः परमस्य तस्य मेऽस्तु 01090371 स्व-निगमम् अपहाय मत्-प्रतिज्ञाम् 01090372 ऋतम् अधिकर्तुम् अवप्लुतो रथस्थः 01090373 धृत-रथ-चरणोऽभ्ययाच् चलद्गुर् 01090374 हरिर् इव हन्तुम् इभं गतोत्तरीयः 01090381 शित-विशिख-हतो विशीर्ण-दंशः 01090382 क्षतज-परिप्लुत आततायिनो मे 01090383 प्रसभम् अभिससार मद्-वधार्थं 01090384 स भवतु मे भगवान् गतिर् मुकुन्दः 01090391 विजय-रथ-कुटुम्ब आत्त-तोत्रे 01090392 धृत-हय-रश्मिनि तच्-छ्रियेक्षणीये 01090393 भगवति रतिर् अस्तु मे मुमूर्षोर् 01090394 यम् इह निरीक्ष्य हता गताः स्व-रूपम् 01090401 ललित-गति-विलास-वल्गुहास- 01090402 प्रणय-निरीक्षण-कल्पितोरुमानाः 01090403 कृत-मनु-कृत-वत्य उन्मदान्धाः 01090404 प्रकृतिम् अगन् किल यस्य गोप-वध्वः 01090411 मुनि-गण-नृप-वर्य-सङ्कुलेऽन्तः- 01090412 सदसि युधिष्ठिर-राजसूय एषाम् 01090413 अर्हणम् उपपेद ईक्षणीयो 01090414 मम दृशि-गोचर एष आविर् आत्मा 01090421 तम् इमम् अहम् अजं शरीर-भाजां 01090422 हृदि हृदि धिष्ठितम् आत्म-कल्पितानाम् 01090423 प्रतिदृशम् इव नैकधार्कम् एकं 01090424 समधि-गतोऽस्मि विधूत-भेद-मोहः 0109045 सूत उवाच 01090431 कृष्ण एवं भगवति मनो-वाग्-दृष्टि-वृत्तिभिः 01090433 आत्मन्य् आत्मानम् आवेश्य सोऽन्तःश्वास उपारमत् 01090441 सम्पद्यमानम् आज्ञाय भीष्मं ब्रह्मणि निष्कले 01090443 सर्वे बभूवुस् ते तूष्णीं वयांसीव दिनात्यये 01090451 तत्र दुन्दुभयो नेदुर् देव-मानव-वादिताः 01090453 शशंसुः साधवो राज्ञां खात् पेतुः पुष्प-वृष्टयः 01090461 तस्य निर्हरणादीनि सम्परेतस्य भार्गव 01090463 युधिष्ठिरः कारयित्वा मुहूर्तं दुःखितोऽभवत् 01090471 तुष्टुवुर् मुनयो हृष्टाः कृष्णं तद्-गुह्य-नामभिः 01090473 ततस् ते कृष्ण-हृदयाः स्वाश्रमान् प्रययुः पुनः 01090481 ततो युधिष्ठिरो गत्वा सह-कृष्णो गजाह्वयम् 01090483 पितरं सान्त्वयाम् आस गान्धारीं च तपस्विनीम् 01090491 पित्रा चानुमतो राजा वासुदेवानुमोदितः 01090493 चकार राज्यं धर्मेण पितृ-पैतामहं विभुः 0110001 शौनक उवाच 01100011 हत्वा स्वरिक्थ-स्पृध आततायिनो 01100012 युधिष्ठिरो धर्म-भृतां वरिष्ठः 01100013 सहानुजैः प्रत्यवरुद्ध-भोजनः 01100014 कथं प्रवृत्तः किम् अकारषीत् ततः 0110002 सूत उवाच 01100021 वंशं कुरोर् वंश-दवाग्नि-निर्हृतं 01100022 संरोहयित्वा भव-भावनो हरिः 01100023 निवेशयित्वा निज-राज्य ईश्वरो 01100024 युधिष्ठिरं प्रीत-मना बभूव हनिशम्य 01100031 निशम्य भीष्मोक्तम् अथाच्युतोक्तं 01100032 प्रवृत्त-विज्ञान-विधूत-विभ्रमः 01100033 शशास गाम् इन्द्र इवाजिताश्रयः 01100034 परिध्युपान्ताम् अनुजानुवर्तितः 01100041 कामं ववर्ष पर्जन्यः सर्व-काम-दुघा मही 01100043 सिषिचुः स्म व्रजान् गावः पयसोधस्वतीर् मुदा 01100051 नद्यः समुद्रा गिरयः सवनस्पति-वीरुधः 01100053 फलन्त्य् ओषधयः सर्वाः कामम् अन्वृतु तस्य वै 01100061 नाधयो व्याधयः क्लेशा दैव-भूतात्म-हेतवः 01100063 अजात-शत्राव् अभवन् जन्तूनां राज्ञि कर्हिचित् 01100071 उषित्वा हास्तिनपुरे मासान् कतिपयान् हरिः 01100073 सुहृदां च विशोकाय स्वसुश् च प्रिय-काम्यया 01100081 आमन्त्र्य चाभ्यनुज्ञातः परिष्वज्याभिवाद्य तम् 01100083 आरुरोह रथं कैश्चित् परिष्वक्तोऽभिवादितः 01100091 सुभद्रा द्रौपदी कुन्ती विराट-तनया तथा 01100093 गान्धारी धृतराष्ट्रश् च युयुत्सुर् गौतमो यमौ 01100101 वृकोदरश् च धौम्यश् च स्त्रियो मत्स्य-सुतादयः 01100103 न सेहिरे विमुह्यन्तो विरहं शार्ङ्ग-धन्वनः 01100111 सत्-सङ्गान् मुक्त-दुःसङ्गो हातुं नोत्सहते बुधः 01100113 कीर्त्यमानं यशो यस्य सकृद् आकर्ण्य रोचनम् 01100121 तस्मिन् न्यस्त-धियः पार्थाः सहेरन् विरहं कथम् 01100123 दर्शन-स्पर्श-संलाप- शयनासन-भोजनैः 01100131 सर्वे तेऽनिमिषैर् अक्षैस् तम् अनु द्रुत-चेतसः 01100133 वीक्षन्तः स्नेह-सम्बद्धा विचेलुस् तत्र तत्र ह 01100141 न्यरुन्धन्न् उद्गलद् बाष्पम् औत्कण्ठ्याद् देवकी-सुते 01100143 निर्यात्य् अगारान् नोऽभद्रम् इति स्याद् बान्धव-स्त्रियः 01100151 मृदङ्ग-शङ्ख-भेर्यश् च वीणा-पणव-गोमुखाः 01100153 धुन्धुर्य्-आनक-घण्टाद्या नेदुर् दुन्दुभयस् तथा 01100161 प्रासाद-शिखरारूढाः कुरु-नार्यो दिदृक्षया 01100163 ववृषुः कुसुमैः कृष्णं प्रेम-व्रीडा-स्मितेक्षणाः 01100171 सितातपत्रं जग्राह मुक्तादाम-विभूषितम् 01100173 रत्न-दण्डं गुडाकेशः प्रियः प्रियतमस्य ह 01100181 उद्धवः सात्यकिश् चैव व्यजने परमाद्भुते 01100183 विकीर्यमाणः कुसुमै रेजे मधु-पतिः पथि 01100191 अश्रूयन्ताशिषः सत्यास् तत्र तत्र द्विजेरिताः 01100193 नानुरूपानुरूपाश् च निर्गुणस्य गुणात्मनः 01100201 अन्योन्यम् आसीत् सञ्जल्प उत्तम-श्लोक-चेतसाम् 01100203 कौरवेन्द्र-पुर-स्त्रीणां सर्व-श्रुति-मनो-हरः 01100211 स वै किलायं पुरुषः पुरातनो 01100212 य एक आसीद् अविशेष आत्मनि 01100213 अग्रे गुणेभ्यो जगद्-आत्मनीश्वरे 01100214 निमीलितात्मन् निशि सुप्त-शक्तिषु 01100221 स एव भूयो निज-वीर्य-चोदितां 01100222 स्व-जीव-मायां प्रकृतिं सिसृक्षतीम् 01100223 अनाम-रूपात्मनि रूप-नामनी 01100224 विधित्समानोऽनुससार शास्त्र-कृत् 01100231 स वा अयं यत् पदम् अत्र सूरयो 01100232 जितेन्द्रिया निर्जित-मातरिश्वनः 01100233 पश्यन्ति भक्त्य्-उत्कलितामलात्मना 01100234 नन्व् एष सत्त्वं परिमार्ष्टुम् अर्हति 01100241 स वा अयं सख्य् अनुगीत-सत्-कथो 01100242 वेदेषु गुह्येषु च गुह्य-वादिभिः 01100243 य एक ईशो जगद्-आत्म-लीलया 01100244 सृजत्य् अवत्य् अत्ति न तत्र सज्जते 01100251 यदा ह्य् अधर्मेण तमो-धियो नृपा 01100252 जीवन्ति तत्रैष हि सत्त्वतः किल 01100253 धत्ते भगं सत्यम् ऋतं दयां यशो 01100254 भवाय रूपाणि दधद् युगे युगे 01100261 अहो अलं श्लाघ्यतमं यदोः कुलम् 01100262 अहो अलं पुण्यतमं मधोर् वनम् 01100263 यद् एष पुंसाम् ऋषभः श्रियः पतिः 01100264 स्व-जन्मना चङ्क्रमणेन चाञ्चति 01100271 अहो बत स्वर्-यशसस् तिरस्करी 01100272 कुशस्थली पुण्य-यशस्करी भुवः 01100273 पश्यन्ति नित्यं यद् अनुग्रहेषितं 01100274 स्मितावलोकं स्व-पतिं स्म यत्-प्रजाः 01100281 नूनं व्रत-स्नान-हुतादिनेश्वरः 01100282 समर्चितो ह्य् अस्य गृहीत-पाणिभिः 01100283 पिबन्ति याः सख्य् अधरामृतं मुहुर् 01100284 व्रज-स्त्रियः सम्मुमुहुर् यद्-आशयाः 01100291 या वीर्य-शुल्केन हृताः स्वयंवरे 01100292 प्रमथ्य चैद्य-प्रमुखान् हि शुष्मिणः 01100293 प्रद्युम्न-साम्बाम्ब-सुतादयोऽपरा 01100294 याश् चाहृता भौम-वधे सहस्रशः 01100301 एताः परं स्त्रीत्वम् अपास्तपेशलं 01100302 निरस्त-शौचं बत साधु कुर्वते 01100303 यासां गृहात् पुष्कर-लोचनः पतिर् 01100304 न जात्व् अपैत्य् आहृतिभिर् हृदि स्पृशन् 01100311 एवंविधा गदन्तीनां स गिरः पुर-योषिताम् 01100313 निरीक्षणेनाभिनन्दन् सस्मितेन ययौ हरिः 01100321 अजात-शत्रुः पृतनां गोपीथाय मधु-द्विषः 01100323 परेभ्यः शङ्कितः स्नेहात् प्रायुङ्क्त चतुर्-अङ्गिणीम् 01100331 अथ दूरागतान् शौरिः कौरवान् विरहातुरान् 01100333 सन्निवर्त्य दृढं स्निग्धान् प्रायात् स्व-नगरीं प्रियैः 01100341 कुरु-जाङ्गल-पाञ्चालान् शूरसेनान् सयामुनान् 01100343 ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान् सारस्वतान् अथ 01100351 मरु-धन्वम् अतिक्रम्य सौवीराभीरयोः परान् 01100353 आनर्तान् भार्गवोपागाच् छ्रान्तवाहो मनाग् विभुः 01100361 तत्र तत्र ह तत्रत्यैर् हरिः प्रत्युद्यतार्हणः 01100363 सायं भेजे दिशं पश्चाद् गविष्ठो गां गतस् तदा 0111001 सूत उवाच 01110011 आनर्तान् स उपव्रज्य स्वृद्धा‘ जन-पदान् स्वकान् 01110013 दध्मौ दरवरं तेषां विषादं शमयन्न् इव 01110021 स उच्चकाशे धवलोदरो दरो 01110022’प्य् उरुक्रमस्याधरशोण-शोणिमा 01110023 दाध्मायमानः कर-कञ्ज-सम्पुटे 01110024 यथाब्ज-खण्डे कल-हंस उत्स्वनः 01110031 तम् उपश्रुत्य निनदं जगद्-भय-भयावहम् 01110033 प्रत्युद्ययुः प्रजाः सर्वा भर्तृ-दर्शन-लालसाः 01110041 तत्रोपनीत-बलयो रवेर् दीपम् इवादृताः 01110043 आत्मारामं पूर्ण-कामं निज-लाभेन नित्यदा 01110051 प्रीत्य्-उत्फुल्ल-मुखाः procur हर्ष-गद्गदया गिरा 01110053 पितरं सर्व-सुहृदम् अवितारम् इवार्भकाः 01110061 नताः स्म ते नाथ सदाङ्घ्रि-पङ्कजं 01110062 विरिञ्च-वैरिञ्च्य-सुरेन्द्र-वन्दितम् 01110063 परायणं क्षेमम् इहेच्छतां परं 01110064 न यत्र कालः प्रभवेत् परः प्रभुः 01110071 भवाय नस् त्वं भव विश्व-भावन 01110072 त्वम् एव माताथ सुहृत्-पतिः पिता 01110073 त्वं सद्-गुरुर् नः परमं च दैवतं 01110074 यस्यानुवृत्त्या कृतिनो बभूविम 01110081 अहो सनाथा भवता स्म यद् वयं 01110082 त्रैविष्टपानाम् अपि दूर-दर्शनम् 01110083 प्रेम-स्मित-स्निग्ध-निरीक्षणाननं 01110084 पश्येम रूपं तव सर्व-सौभगम् 01110091 यर्ह्य् अम्बुजाक्षापससार भो भवान् 01110092 कुरून् मधून् वाथ सुहृद्-दिदृक्षया 01110093 तत्राब्द-कोटि-प्रतिमः क्षणो भवेद् 01110094 रविं विनाक्ष्णोर् इव नस् तवाच्युत 01110101 कथं वयं नाथ चिरोषिते त्वयि 01110102 प्रसन्न-दृष्ट्याखिल-ताप-शोषणम् 01110103 जीवेम ते सुन्दर-हास-शोभितम् 01110104 अपश्यमाना वदनं मनोहरम् 01110111 इति चोदीरिता वाचः प्रजानां भक्त-वत्सलः 01110113 शृण्वानोऽनुग्रहं दृष्ट्या वितन्वन् प्राविशत् पुरम् 01110121 मधु-भोज-दशार्हार्ह-कुकुरान्धक-वृष्णिभिः 01110123 आत्म-तुल्य-बलैर् गुप्तां नागैर् भोगवतीम् इव 01110131 सर्वर्तु-सर्व-विभव-पुण्य-वृक्ष-लताश्रमैः 01110133 उद्यानोपवनारामैर् वृत-पद्माकर-श्रियम् 01110141 गोपुर-द्वार-मार्गेषु कृत-कौतुक-तोरणाम् 01110143 चित्र-ध्वज-पताकाग्रैर् अन्तः प्रतिहतातपाम् 01110151 सम्मार्जित-महा-मार्ग- रथ्यापणक-चत्वराम् 01110153 सिक्तां गन्ध-जलैर् उप्तां फल-पुष्पाक्षताङ्कुरैः 01110161 द्वारि द्वारि गृहाणां च दध्य्-अक्षत-फलेक्षुभिः 01110163 अलङ्कृतां पूर्ण-कुम्भैर् बलिभिर् धूप-दीपकैः 01110171 निशम्य प्रेष्ठम् आयान्तं वसुदेवो महा-मनाः 01110173 अक्रूरश् चोग्रसेनश् च रामश् चाद्भुत-विक्रमः 01110181 प्रद्युम्नश् चारुदेष्णश् च साम्बो जाम्बवती-सुतः 01110183 प्रहर्ष-वेगोच्छशित-शयनासन-भोजनाः 01110191 वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमङ्गलैः 01110193 शङ्ख-तूर्य-निनादेन ब्रह्म-घोषेण चादृताः 01110195 प्रत्युज्जग्मू रथैर् हृष्टाः प्रणयागत-साध्वसाः 01110201 वारमुख्याश् च शतशो यानैस् तद्-दर्शनोत्सुकाः 01110203 लसत्-कुण्डल-निर्भात-कपोल-वदन-श्रियः 01110211 नट-नर्तक-गन्धर्वाः सूत-मागध-वन्दिनः 01110213 गायन्ति चोत्तमश्लोक-चरितान्य् अद्भुतानि च 01110221 भगवांस् तत्र बन्धूनां पौराणाम् अनुवर्तिनाम् 01110223 यथा-विध्य् उपसङ्गम्य सर्वेषां मानम् आदधे 01110231 प्रह्वाभिवादनाश्लेष-कर-स्पर्श-स्मितेक्षणैः 01110233 आश्वास्य चाश्वपाकेभ्यो वरैश् चाभिमतैर् विभुः 01110241 स्वयं च गुरुभिर् विप्रैः सदारैः स्थविरैर् अपि 01110243 आशीर्भिर् युज्यमानोऽन्यैर् वन्दिभिश् चाविशत् पुरम् 01110251 राज-मार्गं गते कृष्णे द्वारकायाः कुल-स्त्रियः 01110253 हर्म्याण्य् आरुरुहुर् विप्र तद्-ईक्षण-महोत्सवाः 01110261 नित्यं निरीक्षमाणानां यद् अपि द्वारकौकसाम् 01110263 न वितृप्यन्ति हि दृशः श्रियो धामाङ्गम् अच्युतम् 01110271 श्रियो निवासो यस्योरः पान-पात्रं मुखं दृशाम् 01110273 बाहवो लोक-पालानां सारङ्गाणां पदाम्बुजम् 01110281 सितातपत्र-व्यजनैर् उपस्कृतः 01110282 प्रसून-वर्षैर् अभिवर्षितः पथि 01110283 पिशङ्ग-वासा वन-मालया बभौ 01110284 घनो यथार्कोडुप-चाप-वैद्युतैः 01110291 प्रविष्टस् तु गृहं पित्रोः परिष्वक्तः स्व-मातृभिः 01110293 ववन्दे शिरसा सप्त देवकी-प्रमुखा मुदा 01110301 ताः पुत्रम् अङ्कम् आरोप्य स्नेह-स्नुत-पयोधराः 01110303 हर्ष-विह्वलितात्मानः सिषिचुर् नेत्रजैर् जलैः 01110311 अथाविशत् स्व-भवनं सर्व-कामम् अनुत्तमम् 01110313 प्रासादा यत्र पत्नीनां सहस्राणि च षोडश 01110321 पत्न्यः पतिं प्रोष्य गृहानुपागतं 01110322 विलोक्य सञ्जात-मनो-महोत्सवाः 01110323 उत्तस्थुर् आरात् सहसासनाशयात् 01110324 साकं व्रतैर् व्रीडित-लोचनाननाः 01110331 तम् आत्मजैर् दृष्टिभिर् अन्तरात्मना 01110332 दुरन्त-भावाः परिरेभिरे पतिम् 01110333 निरुद्धम् अप्य् आस्रवद् अम्बु नेत्रयोर् 01110334 विलज्जतीनां भृगु-वर्य वैक्लवात् 01110341 यद्यप्य् असौ पार्श्व-गतो रहो-गतस् 01110342 तथापि तस्याङ्घ्रि-युगं नवं नवम् 01110343 पदे पदे का विरमेत तत्-पदाच् 01110344 चलापि यच् छ्रीर् न जहाति कर्हिचित् 01110351 एवं नृपाणां क्षिति-भार-जन्मनाम् 01110352 अक्षौहिणीभिः परिवृत्त-तेजसाम् 01110353 विधाय वैरं श्वसनो यथानलं 01110354 मिथो वधेनोपरतो निरायुधः 01110361 स एष नर-लोकेऽस्मिन्न् अवतीर्णः स्व-मायया 01110363 रेमे स्त्री-रत्न-कूटस्थो भगवान् प्राकृतो यथा 01110371 उद्दाम-भाव-पिशुनामल-वल्गु-हास- 01110372 व्रीडावलोक-निहतो मदनोऽपि यासाम् 01110373 सम्मुह्य चापम् अजहात् प्रमदोत्तमास् ता 01110374 यस्येन्द्रियं विमथितुं कुहकैर् न शेकुः 01110381 तम् अयं मन्यते लोको ह्य् असङ्गम् अपि सङ्गिनम् 01110383 आत्मौपम्येन मनुजं व्यापृण्वानं यतोऽबुधः 01110391 एतद् ईशनम् ईशस्य प्रकृति-स्थोऽपि तद्-गुणैः 01110393 न युज्यते सदात्म-स्थैर् यथा बुद्धिस् तद्-आश्रया 01110401 तं मेनिरेऽबला मूढाः स्त्रैणं चानुव्रतं रहः 01110403 अप्रमाण-विदो भर्तुर् ईश्वरं मतयो यथा 0112001 शौनक उवाच 01120011 अश्वत्थाम्नोपसृष्टेन ब्रह्म-शीर्ष्णोरु-तेजसा 01120013 उत्तराया हतो गर्भ ईशेनाजीवितः पुनः 01120021 तस्य जन्म महा-बुद्धेः कर्माणि च महात्मनः 01120023 निधनं च यथैवासीत् स प्रेत्य गतवान् यथा 01120031 तद् इदं श्रोतुम् इच्छामो गदितुं यदि मन्यसे 01120033 ब्रूहि नः श्रद्दधानानां यस्य ज्ञानम् अदाच् छुकः 0112004 सूत उवाच 01120041 अपीपलद् धर्म-राजः पितृवद् रञ्जयन् प्रजाः 01120043 निःस्पृहः सर्व-कामेभ्यः कृष्ण-पादानुसेवया 01120051 सम्पदः क्रतवो लोका महिषी भ्रातरो मही 01120053 जम्बूद्वीपाधिपत्यं च यशश् च त्रि-दिवं गतम् 01120061 किं ते कामाः सुर-स्पार्हा मुकुन्द-मनसो द्विजाः 01120063 अधिजह्रुर् मुदं राज्ञः क्षुधितस्य यथेतरे 01120071 मातुर् गर्भ-गतो वीरः स तदा भृगु-नन्दन 01120073 ददर्श पुरुषं कञ्चिद् दह्यमानोऽस्त्र-तेजसा 01120081 अङ्गुष्ठ-मात्रम् अमलं स्फुरत्-पुरट-मौलिनम् 01120083 अपीव्य-दर्शनं श्यामं तडिद् वाससम् अच्युतम् 01120091 श्रीमद्-दीर्घ-चतुर्-बाहुं तप्त-काञ्चन-कुण्डलम् 01120093 क्षतजाक्षं गदा-पाणिम् आत्मनः सर्वतो दिशम् 01120095 परिभ्रमन्तम् उल्काभां भ्रामयन्तं गदां मुहुः 01120101 अस्त्र-तेजः स्व-गदया नीहारम् इव गोपतिः 01120103 विधमन्तं सन्निकर्षे पर्यैक्षत क इत्य् असौ 01120111 विधूय तद् अमेयात्मा भगवान् धर्म-गुब् विभुः 01120113 मिषतो दशमासस्य तत्रैवान्तर्दधे हरिः 01120121 ततः सर्व-गुणोदर्के सानुकूल-ग्रहोदये 01120123 जज्ञे वंश-धरः पाण्डोर् भूयः पाण्डुर् इवौजसा 01120131 तस्य प्रीत-मना राजा विप्रैर् धौम्य-कृपादिभिः 01120133 जातकं कारयाम् आस वाचयित्वा च मङ्गलम् 01120141 हिरण्यं गां महीं ग्रामान् हस्त्य्-अश्वान् नृपतिर् वरान् 01120143 प्रादात् स्वन्नं च विप्रेभ्यः प्रजा-तीर्थे स तीर्थवित् 01120151 तम् ऊचुर् ब्राह्मणास् तुष्टा राजानं प्रश्रयान्वितम् 01120153 एष ह्य् अस्मिन् प्रजा-तन्तौ पुरूणां पौरवर्षभ 01120161 दैवेनाप्रतिघातेन शुक्ले संस्थाम् उपेयुषि 01120163 रातो वोऽनुग्रहार्थाय विष्णुना प्रभविष्णुना 01120171 तस्मान् नाम्ना विष्णु-रात इति लोके भविष्यति 01120173 न सन्देहो महा-भाग महा-भागवतो महान् 0112018 श्री-राजोवाच 01120181 अप्य् एष वंश्यान् राजर्षीन् पुण्य-श्लोकान् महात्मनः 01120183 अनुवर्तिता स्विद् यशसा साधु-वादेन सत्तमाः 0112019 ब्राह्मणा ऊचुः 01120191 पार्थ प्रजाविता साक्षाद् इक्ष्वाकुर् इव मानवः 01120193 ब्रह्मण्यः सत्य-सन्धश् च रामो दाशरथिर् यथा 01120201 एष दाता शरण्यश् च यथा ह्य् औशीनरः शिबिः 01120203 यशो वितनिता स्वानां दौष्यन्तिर् इव यज्वनाम् 01120211 धन्विनाम् अग्रणीर् एष तुल्यश् चार्जुनयोर् द्वयोः 01120213 हुताश इव दुर्धर्षः समुद्र इव दुस्तरः 01120221 मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवान् इव 01120223 तितिक्षुर् वसुधेवासौ सहिष्णुः पितराव् इव 01120231 पितामह-समः साम्ये प्रसादे गिरिशोपमः 01120233 आश्रयः सर्व-भूतानां यथा देवो रमाश्रयः 01120241 सर्व-सद्-गुण-माहात्म्ये एष कृष्णम् अनुव्रतः 01120243 रन्तिदेव इवोदारो ययातिर् इव धार्मिकः 01120251 हृत्या बलि-समः कृष्णे प्रह्राद इव सद्-ग्रहः 01120253 आहर्तैषोऽश्वमेधानां वृद्धानां पर्युपासकः 01120261 राजर्षीणां जनयिता शास्ता चोत्पथ-गामिनाम् 01120263 निग्रहीता कलेर् एष भुवो धर्मस्य कारणात् 01120271 तक्षकाद् आत्मनो मृत्युं द्विज-पुत्रोपसर्जितात् 01120273 प्रपत्स्यत उपश्रुत्य मुक्त-सङ्गः पदं हरेः 01120281 जिज्ञासितात्म-याथार्थ्यो मुनेर् व्यास-सुताद् असौ 01120283 हित्वेदं नृप गङ्गायां यास्यत्य् अद्धाकुतोभयम् 01120291 इति राज्ञ उपादिश्य विप्रा जातक-कोविदाः 01120293 लब्धापचितयः सर्वे प्रतिजग्मुः स्वकान् गृहान् 01120301 स एष लोके विख्यातः परीक्षिद् इति यत् प्रभुः 01120303 पूर्वं दृष्टम् अनुध्यायन् परीक्षेत नरेष्व् इह 01120311 स राज-पुत्रो ववृधे आशु शुक्ल इवोडुपः 01120313 आपूर्यमाणः पितृभिः काष्ठाभिर् इव सोऽन्वहम् 01120321 यक्ष्यमाणोऽश्वमेधेन ज्ञाति-द्रोह-जिहासया 01120323 राजा लब्ध-धनो दध्यौ नान्यत्र कर-दण्डयोः 01120331 तद् अभिप्रेतम् आलक्ष्य भ्रातरोऽच्युत-चोदिताः 01120333 धनं प्रहीणम् आजह्रुर् उदीच्यां दिशि भूरिशः 01120341 तेन सम्भृत-सम्भारो धर्म-पुत्रो युधिष्ठिरः 01120343 वाजिमेधैस् त्रिभिर् भीतो यज्ञैः समयजद् धरिम् 01120351 आहूतो भगवान् राज्ञा याजयित्वा द्विजैर् नृपम् 01120353 उवास कतिचिन् मासान् सुहृदां प्रिय-काम्यया 01120361 ततो राज्ञाभ्यनुज्ञातः कृष्णया सह-बन्धुभिः 01120363 ययौ द्वारवतीं ब्रह्मन् सार्जुनो यदुभिर् वृतः 0113001 सूत उवाच 01130011 विदुरस् तीर्थ-यात्रायां मैत्रेयाद् आत्मनो गतिम् 01130013 ज्ञात्वागाद् धास्तिनपुरं तयावाप्त-विवित्सितः 01130021 यावतः कृतवान् प्रश्नान् क्षत्ता कौषारवाग्रतः 01130023 जातैक-भक्तिर् गोविन्दे तेभ्यश् चोपरराम ह 01130031 तं बन्धुम् आगतं दृष्ट्वा धर्म-पुत्रः सहानुजः 01130033 धृतराष्ट्रो युयुत्सुश् च सूतः शारद्वतः पृथा 01130041 गान्धारी द्रौपदी ब्रह्मन् सुभद्रा चोत्तरा कृपी 01130043 अन्याश् च जामयः पाण्डोर् ज्ञातयः ससुताः स्त्रियः 01130051 प्रत्युज्जग्मुः प्रहर्षेण प्राणं तन्व इवागतम् 01130053 अभिसङ्गम्य विधिवत् परिष्वङ्गाभिवादनैः 01130061 मुमुचुः प्रेम-बाष्पौघं विरहौत्कण्ठ्य-कातराः 01130063 राजा तम् अर्हयां चक्रे कृतासन-परिग्रहम् 01130071 तं भुक्तवन्तं विश्रान्तम् आसीनं सुखम् आसने 01130073 प्रश्रयावनतो राजा प्राह तेषां च शृण्वताम् 0113008 युधिष्ठिर उवाच 01130081 अपि स्मरथ नो युष्मत्-पक्ष-च्छाया-समेधितान् 01130083 विपद्-गणाद् विषाग्न्यादेर् मोचिता यत् समातृकाः 01130091 कया वृत्त्या वर्तितं वश् चरद्भिः क्षिति-मण्डलम् 01130093 तीर्थानि क्षेत्र-मुख्यानि सेवितानीह भूतले 01130101 भवद्-विधा भागवतास् तीर्थ-भूताः स्वयं विभो 01130103 तीर्थी-कुर्वन्ति तीर्थानि स्वान्तः-स्थेन गदाभृता 01130111 अपि नः सुहृदस् तात बान्धवाः कृष्ण-देवताः 01130113 दृष्टाः श्रुता वा यदवः स्व-पुर्यां सुखम् आसते 01130121 इत्य् उक्तो धर्म-राजेन सर्वं तत् समवर्णयत् 01130123 यथानुभूतं क्रमशो विना यदु-कुल-क्षयम् 01130131 नन्व् अप्रियं दुर्विषहं नृणां स्वयम् उपस्थितम् 01130133 नावेदयत् सकरुणो दुःखितान् द्रष्टुम् अक्षमः 01130141 कञ्चित् कालम् अथावात्सीत् सत्-कृतो देववत् सुखम् 01130143 भ्रातुर् ज्येष्ठस्य श्रेयस्-कृत् सर्वेषां सुखम् आवहन् 01130151 अबिभ्रद् अर्यमा दण्डं यथावद् अघ-कारिषु 01130153 यावद् दधार शूद्रत्वं शापाद् वर्ष-शतं यमः 01130161 युधिष्ठिरो लब्ध-राज्यो दृष्ट्वा पौत्रं कुलन्-धरम् 01130163 भ्रातृभिर् लोक-पालाभैर् मुमुदे परया श्रिया 01130171 एवं गृहेषु सक्तानां प्रमत्तानां तद्-ईहया 01130173 अत्यक्रामद् अविज्ञातः कालः परम-दुस्तरः 01130181 विदुरस् तद् अभिप्रेत्य धृतराष्ट्रम् अभाषत 01130183 राजन् निर्गम्यतां शीघ्रं पश्येदं भयम् आगतम् 01130191 प्रतिक्रिया न यस्येह कुतश्चित् कर्हिचित् प्रभो 01130193 स एष भगवान् कालः सर्वेषां नः समागतः 01130201 येन चैवाभिपन्नोऽयं प्राणैः प्रियतमैर् अपि 01130203 जनः सद्यो वियुज्येत किम् उतान्यैर् धनादिभिः 01130211 पितृ-भ्रातृ-सुहृत्-पुत्रा हतास् ते विगतं वयम् 01130213 आत्मा च जरया ग्रस्तः पर-गेहम् उपाससे 01130221 अन्धः पुरैव वधिरो मन्द-प्रज्ञाश् च साम्प्रतम् 01130222 विशीर्ण-दन्तो मन्दाग्निः सरागः कफम् उद्वहन् 01130231 अहो महीयसी जन्तोर् जीविताशा यथा भवान् 01130233 भीमापवर्जितं पिण्डम् आदत्ते गृह-पालवत् 01130241 अग्निर् निसृष्टो दत्तश् च गरो दाराश् च दूषिताः 01130243 हृतं क्षेत्रं धनं येषां तद्-दत्तैर् असुभिः कियत् 01130251 तस्यापि तव देहोऽयं कृपणस्य जिजीविषोः 01130253 परैत्य् अनिच्छतो जीर्णो जरया वाससी इव 01130261 गत-स्वार्थम् इमं देहं विरक्तो मुक्त-बन्धनः 01130263 अविज्ञात-गतिर् जह्यात् स वै धीर उदाहृतः 01130271 यः स्वकात् परतो वेह जात-निर्वेद आत्मवान् 01130273 हृदि कृत्वा हरिं गेहात् प्रव्रजेत् स नरोत्तमः 01130281 अथोदीचीं दिशं यातु स्वैर् अज्ञात-गतिर् भवान् 01130283 इतोऽर्वाक् प्रायशः कालः पुंसां गुण-विकर्षणः 01130291 एवं राजा विदुरेणानुजेन 01130292 प्रज्ञा-चक्षुर् बोधित आजमीढः 01130293 छित्त्वा स्वेषु स्नेह-पाशान् द्रढिम्नो 01130294 निश्चक्राम भ्रातृ-सन्दर्शिताध्वा 01130301 पतिं प्रयान्तं सुबलस्य पुत्री 01130302 पति-व्रता चानुजगाम साध्वी 01130303 हिमालयं न्यस्त-दण्ड-प्रहर्षं 01130304 मनस्विनाम् इव सत् सम्प्रहारः 01130311 अजात-शत्रुः कृत-मैत्रो हुताग्निर् 01130312 विप्रान् नत्वा तिल-गो-भूमि-रुक्मैः 01130313 गृहं प्रविष्टो गुरु-वन्दनाय 01130314 न चापश्यत् पितरौ सौबलीं च 01130321 तत्र सञ्जयम् आसीनं पप्रच्छोद्विग्न-मानसः 01130323 गावल्गणे क्व नस् तातो वृद्धो हीनश् च नेत्रयोः 01130331 अम्बा च हत-पुत्रार्ता पितृव्यः क्व गतः सुहृत् 01130333 अपि मय्य् अकृत-प्रज्ञे हत-बन्धुः स भार्यया 01130335 आशंसमानः शमलं गङ्गायां दुःखितोऽपतत् 01130341 पितर्य् उपरते पाण्डौ सर्वान् नः सुहृदः शिशून् 01130343 अरक्षतां व्यसनतः पितृव्यौ क्व गताव् इतः 0113035 सूत उवाच 01130351 कृपया स्नेह-वैक्लव्यात् सूतो विरह-कर्शितः 01130353 आत्मेश्वरम् अचक्षाणो न प्रत्याहातिपीडितः 01130361 विमृज्याश्रूणि पाणिभ्यां विष्टभ्यात्मानम् आत्मना 01130363 अजात-शत्रुं प्रत्यूचे प्रभोः पादाव् अनुस्मरन् 0113037 सञ्जय उवाच 01130371 नाहं वेद व्यवसितं पित्रोर् वः कुल-नन्दन 01130373 गान्धार्या वा महा-बाहो मुषितोऽस्मि महात्मभिः 01130381 अथाजगाम भगवान् नारदः सह-तुम्बुरुः 01130383 प्रत्युत्थायाभिवाद्याह सानुजोऽभ्यर्चयन् मुनिम् 0113039 युधिष्ठिर उवाच 01130391 नाहं वेद गतिं पित्रोर् भगवन् क्व गताव् इतः 01130393 अम्बा वा हत-पुत्रार्ता क्व गता च तपस्विनी 01130401 कर्णधार इवापारे भगवान् पार-दर्शकः 01130403 अथाबभाषे भगवान् नारदो मुनि-सत्तमः 0113041 नारद उवाच 01130411 मा कञ्चन शुचो राजन् यद् ईश्वर-वशं जगत् 01130413 लोकाः सपाला यस्येमे वहन्ति बलिम् ईशितुः 01130415 स संयुनक्ति भूतानि स एव वियुनक्ति च 01130421 यथा गावो नसि प्रोतास् तन्त्यां बद्धाश् च दामभिः 01130423 वाक्-तन्त्यां नामभिर् बद्धा वहन्ति बलिम् ईशितुः 01130431 यथा क्रीडोपस्कराणां संयोग-विगमाव् इह 01130433 इच्छया क्रीडितुः स्यातां तथैवेशेच्छया नृणाम् 01130441 यन् मन्यसे ध्रुवं लोकम् अध्रुवं वा न चोभयम् 01130443 सर्वथा न हि शोच्यास् ते स्नेहाद् अन्यत्र मोहजात् 01130451 तस्माज् जह्य् अङ्ग वैक्लव्यम् अज्ञान-कृतम् आत्मनः 01130453 कथं त्व् अनाथाः कृपणा वर्तेरंस् ते च मां विना 01130461 काल-कर्म-गुणाधीनो देहोऽयं पाञ्च-भौतिकः 01130463 कथम् अन्यांस् तु गोपायेत् सर्प-ग्रस्तो यथा परम् 01130471 अहस्तानि सहस्तानाम् अपदानि चतुष्-पदाम् 01130473 फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् 01130481 तद् इदं भगवान् राजन्न् एक आत्मात्मनां स्व-दृक् 01130483 अन्तरोऽनन्तरो भाति पश्य तं माययोरुधा 01130491 सोऽयम् अद्य महाराज भगवान् भूत-भावनः 01130493 काल-रूपोऽवतीर्णोऽस्याम् अभावाय सुर-द्विषाम् 01130501 निष्पादितं देव-कृत्यम् अवशेषं प्रतीक्षते 01130503 तावद् यूयम् अवेक्षध्वं भवेद् यावद् इहेश्वरः 01130511 धृतराष्ट्रः सह भ्रात्रा गान्धार्या च स्व-भार्यया 01130513 दक्षिणेन हिमवत ऋषीणाम् आश्रमं गतः 01130521 स्रोतोभिः सप्तभिर् या वै स्वर्धुनी सप्तधा व्यधात् 01130523 सप्तानां प्रीतये नाना सप्त-स्रोतः प्रचक्षते 01130531 स्नात्वानुसवनं तस्मिन् हुत्वा चाग्नीन् यथा-विधि 01130533 अब्-भक्ष उपशान्तात्मा स आस्ते विगतैषणः 01130541 जितासनो जित-श्वासः प्रत्याहृत-षड्-इन्द्रियः 01130543 हरि-भावनया ध्वस्त-रजः-सत्त्व-तमो-मलः 01130551 विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् 01130553 ब्रह्मण्य् आत्मानम् आधारे घटाम्बरम् इवाम्बरे 01130561 ध्वस्त-माया-गुणोदर्को निरुद्ध-करणाशयः 01130563 निवर्तिताखिलाहार आस्ते स्थाणुर् इवाचलः 01130565 तस्यान्तरायो मैवाभूः सन्न्यस्ताखिल-कर्मणः 01130571 स वा अद्यतनाद् राजन् परतः पञ्चमेऽहनि 01130573 कलेवरं हास्यति स्वं तच् च भस्मी-भविष्यति 01130581 दह्यमानेऽग्निभिर् देहे पत्युः पत्नी सहोटजे 01130583 बहिः स्थिता पतिं साध्वी तम् अग्निम् अनु वेक्ष्यति 01130591 विदुरस् तु तद् आश्चर्यं निशाम्य कुरु-नन्दन 01130593 हर्ष-शोक-युतस् तस्माद् गन्ता तीर्थ-निषेवकः 01130601 इत्य् उक्त्वाथारुहत् स्वर्गं नारदः सह-तुम्बुरुः 01130603 युधिष्ठिरो वचस् तस्य हृदि कृत्वाजहाच् छुचः 0114001 सूत उवाच 01140011 सम्प्रस्थिते द्वारकायांजिष्णौ बन्धु-दिदृक्षया 01140013 ज्ञातुं च पुण्य-श्लोकस्य कृष्णस्य च विचेष्टितम् 01140021 व्यतीताः कतिचिन् मासास् तदा नायात् ततोऽर्जुनः 01140023 ददर्श घोर-रूपाणि निमित्तानि कुरूद्वहः 01140031 कालस्य च गतिं रौद्रां विपर्यस्तर्तु-धर्मिणः 01140033 पापीयसीं नृणां वार्तां क्रोध-लोभानृतात्मनाम् 01140041 जिह्म-प्रायं व्यवहृतं शाठ्य-मिश्रं च सौहृदम् 01140043 पितृ-मातृ-सुहृद्-भ्रातृ- दम्-पतीनां च कल्कनम् 01140051 निमित्तान्य् अत्यरिष्टानि काले त्व् अनुगते नृणाम् 01140053 लोभाद्य्-अधर्म-प्रकृतिं दृष्ट्वोवाचानुजं नृपः 0114006 युधिष्ठिर उवाच 01140061 सम्प्रेषितो द्वारकायां जिष्णुर् बन्धु-दिदृक्षयाज् 01140063 ञातुं च पुण्य-श्लोकस्य कृष्णस्य च विचेष्टितम् 01140071 गताः सप्ताधुना मासा भीमसेन तवानुजः 01140073 नायाति कस्य वा हेतोर् नाहं वेदेदम् अञ्जसा 01140081 अपि देवर्षिणादिष्टः स कालोऽयम् उपस्थितः 01140083 यदात्मनोऽङ्गम् आक्रीडं भगवान् उत्सिसृक्षति 01140091 यस्मान् नः सम्पदो राज्यं दाराः प्राणाः कुलं प्रजाः 01140093 आसन् सपत्न-विजयो लोकाश् च यद्-अनुग्रहात् 01140101 पश्योत्पातान् नर-व्याघ्र दिव्यान् भौमान् सदैहिकान् 01140103 दारुणान् शंसतोऽदूराद् भयं नो बुद्धि-मोहनम् 01140111 ऊर्व्-अक्षि-बाहवो मह्यं स्फुरन्त्य् अङ्ग पुनः पुनः 01140113 वेपथुश् चापि हृदये आराद् दास्यन्ति विप्रियम् 01140121 शिवैषोद्यन्तम् आदित्यम् अभिरौत्य् अनलानना 01140123 माम् अङ्ग सारमेयोऽयम् अभिरेभत्य् अभीरुवत् 01140131 शस्ताः कुर्वन्ति मां सव्यं दक्षिणं पशवोऽपरे 01140133 वाहांश् च पुरुष-व्याघ्र लक्षये रुदतो मम 01140141 मृत्यु-दूतः कपोतोऽयम् उलूकः कम्पयन् मनः 01140143 प्रत्युलूकश् च कुह्वानैर् विश्वं वै शून्यम् इच्छतः 01140151 धूम्रा दिशः परिधयः कम्पते भूः सहाद्रिभिः 01140153 निर्घातश् च महांस् तात साकं च स्तनयित्नुभिः 01140161 वायुर् वाति खर-स्पर्शो रजसा विसृजंस् तमः 01140163 असृग् वर्षन्ति जलदा बीभत्सम् इव सर्वतः 01140171 सूर्यं हत-प्रभं पश्य ग्रह-मर्दं मिथो दिवि 01140173 ससङ्कुलैर् भूत-गणैर् ज्वलिते इव रोदसी 01140181 नद्यो नदाश् च क्षुभिताः सरांसि च मनांसि च 01140183 न ज्वलत्य् अग्निर् आज्येन कालोऽयं किं विधास्यति 01140191 न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातरः 01140193 रुदन्त्य् अश्रु-मुखा गावो न हृष्यन्त्य् ऋषभा व्रजे 01140201 दैवतानि रुदन्तीव स्विद्यन्ति ह्य् उच्चलन्ति च 01140203 इमे जन-पदा ग्रामाः पुरोद्यानाकराश्रमाः 01140205 भ्रष्ट-श्रियो निरानन्दाः किम् अघं दर्शयन्ति नः 01140211 मन्य एतैर् महोत्पातैर् नूनं भगवतः पदैः 01140213 अनन्य-पुरुष-श्रीभिर् हीना भूर् हत-सौभगा 01140221 इति चिन्तयतस् तस्य दृष्टारिष्टेन चेतसा 01140223 राज्ञः प्रत्यागमद् ब्रह्मन् यदु-पुर्याः कपि-ध्वजः 01140231 तं पादयोर् निपतितम् अयथा-पूर्वम् आतुरम् 01140233 अधो-वदनम् अब्-बिन्दून् सृजन्तं नयनाब्जयोः 01140241 विलोक्योद्विग्न-हृदयो विच्छायम् अनुजं नृपः 01140243 पृच्छति स्म सुहृन् मध्ये संस्मरन् नारदेरितम् 0114025 युधिष्ठिर उवाच 01140251 कच्चिद् आनर्त-पुर्यां नः स्व-जनाः सुखम् आसते 01140253 मधु-भोज-दशार्हार्ह- सात्वतान्धक-वृष्णयः 01140261 शूरो मातामहः कच्चित् स्वस्त्य् आस्ते वाथ मारिषः 01140263 मातुलः सानुजः कच्चित् कुशल्य् आनकदुन्दुभिः 01140271 सप्त स्व-सारस् तत्-पत्न्यो मातुलान्यः सहात्मजाः 01140273 आसते सस्नुषाः क्षेमंदेवकी-प्रमुखाः स्वयम् 01140281 कच्चिद् राजाहुको जीवत्य् असत्-पुत्रोऽस्य चानुजः 01140283 हृदीकः ससुतोऽक्रूरो जयन्त-गद-सारणाः 01140291 आसते कुशलं कच्चिद् ये च शत्रुजिद्-आदयः 01140293 कच्चिद् आस्ते सुखं रामो भगवान् सात्वतां प्रभुः 01140301 प्रद्युम्नः सर्व-वृष्णीनां सुखम् आस्ते महा-रथः 01140303 गम्भीर-रयोऽनिरुद्धो वर्धते भगवान् उत 01140311 सुषेणश् चारुदेष्णश् च साम्बो जाम्बवती-सुतः 01140313 अन्ये च कार्ष्णि-प्रवराः सपुत्रा ऋषभादयः 01140321 तथैवानुचराः शौरेः श्रुतदेवोद्धवादयः 01140323 सुनन्द-नन्द-शीर्षण्या ये चान्ये सात्वतर्षभाः 01140331 अपि स्वस्त्य् आसते सर्वे राम-कृष्ण-भुजाश्रयाः 01140333 अपि स्मरन्ति कुशलम् अस्माकं बद्ध-सौहृदाः 01140341 भगवान् अपि गोविन्दो ब्रह्मण्यो भक्त-वत्सलः 01140343 कच्चित् पुरे सुधर्मायां सुखम् आस्ते सुहृद्-वृतः 01140351 मङ्गलाय च लोकानां क्षेमाय च भवाय च 01140353 आस्ते यदु-कुलाम्भोधाव् आद्योऽनन्त-सखः पुमान् 01140361 यद् बाहु-दण्ड-गुप्तायां स्व-पुर्यां यदवोऽर्चिताः 01140363 क्रीडन्ति परमानन्दं महा-पौरुषिका इव 01140371 यत्-पाद-शुश्रूषण-मुख्य-कर्मणा 01140372 सत्यादयो द्व्य्-अष्ट-सहस्र-योषितः 01140373 निर्जित्य सङ्ख्ये त्रि-दशांस् तद्-आशिषो 01140374 हरन्ति वज्रायुध-वल्लभोचिताः 01140381 यद् बाहु-दण्डाभ्युदयानुजीविनो 01140382 यदु-प्रवीरा ह्य् अकुतोभया मुहुः 01140383 अधिक्रमन्त्य् अङ्घ्रिभिर् आहृतां बलात् 01140384 सभां सुधर्मां सुर-सत्तमोचिताम् 01140391 कच्चित् तेऽनामयं तात भ्रष्ट-तेजा विभासि मे 01140393 अलब्ध-मानोऽवज्ञातः किं वा तात चिरोषितः 01140401 कच्चिन् नाभिहतोऽभावैः शब्दादिभिर् अमङ्गलैः 01140403 न दत्तम् उक्तम् अर्थिभ्य आशया यत् प्रतिश्रुतम् 01140411 कच्चित् त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम् 01140413 शरणोपसृतं सत्त्वं नात्याक्षीः शरण-प्रदः 01140421 कच्चित् त्वं नागमोऽगम्यां गम्यां वासत्-कृतां स्त्रियम् 01140423 पराजितो वाथ भवान् नोत्तमैर् नासमैः पथि 01140431 अपि स्वित् पर्य-भुङ्क्थास् त्वं सम्भोज्यान् वृद्ध-बालकान् 01140433 जुगुप्सितं कर्म किञ्चित् कृतवान् न यद् अक्षमम् 01140441 कच्चित् प्रेष्ठतमेनाथ हृदयेनात्म-बन्धुना 01140443 शून्योऽस्मि रहितो नित्यं मन्यसे तेऽन्यथा न रुक् 0115001 सूत उवाच 01150011 एवं कृष्ण-सखः कृष्णो भ्रात्रा राज्ञा विकल्पितः 01150013 नाना-शङ्कास्पदं रूपं कृष्ण-विश्लेष-कर्शितः 01150021 शोकेन शुष्यद्-वदन- हृत्-सरोजो हत-प्रभः 01150023 विभुं तम् एवानुस्मरन् नाशक्नोत् प्रतिभाषितुम् 01150031 कृच्छ्रेण संस्तभ्य शुचः पाणिनामृज्य नेत्रयोः 01150033 परोक्षेण समुन्नद्ध- प्रणयौत्कण्ठ्य-कातरः 01150041 सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन् 01150043 नृपम् अग्रजम् इत्य् आह बाष्प-गद्गदया गिरा 0115005 अर्जुन उवाच 01150051 वञ्चितोऽहं महा-राज हरिणा बन्धु-रूपिणा 01150053 येन मेऽपहृतं तेजो देव-विस्मापनं महत् 01150061 यस्य क्षण-वियोगेन लोको ह्य् अप्रिय-दर्शनः 01150063 उक्थेन रहितो ह्य् एष मृतकः प्रोच्यते यथा 01150071 यत्-संश्रयाद् द्रुपद-गेहम् उपागतानां 01150072 राज्ञां स्वयंवर-मुखे स्मर-दुर्मदानाम् 01150073 तेजो हृतं खलु मयाभिहतश् च मत्स्यः 01150074 सज्जीकृतेन धनुषाधिगता च कृष्णा 01150081 यत्-सन्निधाव् अहम् उ खाण्डवम् अग्नयेऽदाम् 01150082 इन्द्रं च सामर-गणं तरसा विजित्य 01150083 लब्धा सभा मय-कृताद्भुत-शिल्प-माया 01150084 दिग्भ्योऽहरन् नृपतयो बलिम् अध्वरे ते 01150091 यत्-तेजसा नृप-शिरो-'ङ्घ्रिम् अहन् मखार्थम् 01150092 आर्योऽनुजस् तव गजायुत-सत्त्व-वीर्यः 01150093 तेनाहृताः प्रमथ-नाथ-मखाय भूपा 01150094 यन्-मोचितास् तद्-अनयन् बलिम् अध्वरे ते 01150101 पत्न्यास् तवाधिमख-क्ळ्प्त-महाभिषेक- 01150102 श्लाघिष्ठ-चारु-कबरं कितवैः सभायाम् 01150103 स्पृष्टं विकीर्य पदयोः पतिताश्रु-मुख्या 01150104 यस् तत्-स्त्रियोऽकृत-हतेश-विमुक्त-केशाः 01150111 यो नो जुगोप वन एत्य दुरन्त-कृच्छ्राद् 01150112 दुर्वाससोऽरि-रचिताद् अयुताग्र-भुग् यः 01150113 शाकान्न-शिष्टम् उपयुज्य यतस् त्रि-लोकीं 01150114 तृप्ताम् अमंस्त सलिले विनिमग्न-सङ्घः 01150121 यत्-तेजसाथ भगवान् युधि शूल-पाणिर् 01150122 विस्मापितः सगिरिजोऽस्त्रम् अदान् निजं मे 01150123 अन्येऽपि चाहम् अमुनैव कलेवरेण 01150124 प्राप्तो महेन्द्र-भवने महद्-आसनार्धम् 01150131 तत्रैव मे विहरतो भुज-दण्ड-युग्मं 01150132 गाण्डीव-लक्षणम् अराति-वधाय देवाः 01150133 सेन्द्राः श्रिता यद्-अनुभावितम् आजमीढ 01150134 तेनाहम् अद्य मुषितः पुरुषेण भूम्ना 01150141 यद्-बान्धवः कुरु-बलाब्धिम् अनन्त-पारम् 01150142 एको रथेन ततरेऽहम् अतीर्य-सत्त्वम् 01150143 प्रत्याहृतं बहु धनं च मया परेषां 01150144 तेजास्-पदं मणिमयं च हृतं शिरोभ्यः 01150151 यो भीष्म-कर्ण-गुरु-शल्य-चमूष्व् अदभ्र- 01150152 राजन्य-वर्य-रथ-मण्डल-मण्डितासु 01150153 अग्रेचरो मम विभो रथ-यूथपानाम् 01150154 आयुर् मनांसि च दृशा सह ओज आर्च्छत् 01150161 यद्-दोःषु मा प्रणिहितं गुरु-भीष्म-कर्ण- 01150162 नप्तृ-त्रिगर्त-शल्य-सैन्धव-बाह्लिकाद्यैः 01150163 अस्त्राण्य् अमोघ-महिमानि निरूपितानि 01150164 नोपस्पृशुर् नृहरि-दासम् इवासुराणि 01150171 सौत्ये वृतः कुमतिनात्मद ईश्वरो मे 01150172 यत्-पाद-पद्मम् अभवाय भजन्ति भव्याः 01150173 मां श्रान्त-वाहम् अरयो रथिनो भुवि-ष्ठं 01150174 न प्राहरन् यद्-अनुभाव-निरस्त-चित्ताः 01150181 नर्माण्य् उदार-रुचिर-स्मित-शोभितानि 01150182 हे पार्थ हेऽर्जुन सखे कुरु-नन्दनेति 01150183 सञ्जल्पितानि नर-देव हृदि-स्पृशानि 01150184 स्मर्तुर् लुठन्ति हृदयं मम माधवस्य 01150191 शय्यासनाटन-विकत्थन-भोजनादिष्व् 01150192 ऐक्याद् वयस्य ऋतवान् इति विप्रलब्धः 01150193 सख्युः सखेव पितृवत् तनयस्य सर्वं 01150194 सेहे महान् महितया कुमतेर् अघं मे 01150201 सोऽहं नृपेन्द्र रहितः पुरुषोत्तमेन 01150202 सख्या प्रियेण सुहृदा हृदयेन शून्यः 01150203 अध्वन्य् उरुक्रम-परिग्रहम् अङ्ग रक्षन् 01150204 गोपैर् असद्भिर् अबलेव विनिर्जितोऽस्मि 01150211 तद् वै धनुस् त इषवः स रथो हयास् ते 01150212 सोऽहं रथी नृपतयो यत आनमन्ति 01150213 सर्वं क्षणेन तद् अभूद् असद् ईश-रिक्तं 01150214 भस्मन् हुतं कुहक-राद्धम् इवोप्तम् ऊष्याम् 01150221 राजंस् त्वयानुपृष्टानां सुहृदां नः सुहृत्-पुरे 01150223 विप्र-शाप-विमूढानां निघ्नतां मुष्टिभिर् मिथः 01150231 वारुणीं मदिरां पीत्वा मदोन्मथित-चेतसाम् 01150233 अजानताम् इवान्योन्यं चतुः-पञ्चावशेषिताः 01150241 प्रायेणैतद् भगवत ईश्वरस्य विचेष्टितम् 01150243 मिथो निघ्नन्ति भूतानि भावयन्ति च यन् मिथः 01150251 जलौकसां जले यद्वन् महान्तोऽदन्त्य् अणीयसः 01150253 दुर्बलान् बलिनो राजन् महान्तो बलिनो मिथः 01150261 एवं बलिष्ठैर् यदुभिर् महद्भिर् इतरान् विभुः 01150263 यदून् यदुभिर् अन्योन्यं भू-भारान् सञ्जहार ह 01150271 देश-कालार्थ-युक्तानि हृत्-तापोपशमानि च 01150273 हरन्ति स्मरतश् चित्तं गोविन्दाभिहितानि मे 0115028 सूत उवाच 01150281 एवं चिन्तयतो जिष्णोः कृष्ण-पाद-सरोरुहम् 01150283 सौहार्देनातिगाढेन शान्तासीद् विमला मतिः 01150291 वासुदेवाङ्घ्र्य्-अनुध्यान- परिबृंहित-रंहसा 01150293 भक्त्या निर्मथिताशेष- कषाय-धिषणोऽर्जुनः 01150301 गीतं भगवता ज्ञानं यत् तत् सङ्ग्राम-मूर्धनि 01150303 काल-कर्म-तमो-रुद्धं पुनर् अध्यगमत् प्रभुः 01150311 विशोको ब्रह्म-सम्पत्त्या सञ्छिन्न-द्वैत-संशयः 01150313 लीन-प्रकृति-नैर्गुण्याद् अलिङ्गत्वाद् असम्भवः 01150321 निशम्य भगवन्-मार्गं संस्थां यदु-कुलस्य च 01150323 स्वः-पथाय मतिं चक्रे निभृतात्मा युधिष्ठिरः 01150331 पृथाप्य् अनुश्रुत्य धनञ्जयोदितं 01150332 नाशं यदूनां भगवद्-गतिं च ताम् 01150333 एकान्त-भक्त्या भगवत्य् अधोक्षजे 01150334 निवेशितात्मोपरराम संसृतेः 01150341 ययाहरद् भुवो भारं तां तनुं विजहाव् अजः 01150343 कण्टकं कण्टकेनेव द्वयं चापीशितुः समम् 01150351 यथा मत्स्यादि-रूपाणि धत्ते जह्याद् यथा नटः 01150353 भू-भारः क्षपितो येनजहौ तच् च कलेवरम् 01150361 यदा मुकुन्दो भगवान् इमां महीं 01150362 जहौ स्व-तन्वा श्रवणीय-सत्-कथः 01150363 तदाहर् एवाप्रतिबुद्ध-चेतसाम् 01150364 अभद्र-हेतुः कलिर् अन्ववर्तत 01150371 युधिष्ठिरस् तत् परिसर्पणं बुधः 01150372 पुरे च राष्ट्रे च गृहे तथात्मनि 01150373 विभाव्य लोभानृत-जिह्म-हिंसनाद्य्- 01150374 अधर्म-चक्रं गमनाय पर्यधात् 01150381 स्व-राट् पौत्रं विनयिनम् आत्मनः सुसमं गुणैः 01150383 तोय-नीव्याः पतिं भूमेर् अभ्यषिञ्चद् गजाह्वये 01150391 मथुरायां तथा वज्रं शूरसेन-पतिं ततः 01150393 प्राजापत्यां निरूप्येष्टिम् अग्नीन् अपिबद् ईश्वरः 01150401 विसृज्य तत्र तत् सर्वं दुकूल-वलयादिकम् 01150403 निर्ममो निरहङ्कारः सञ्छिन्नाशेष-बन्धनः 01150411 वाचं जुहाव मनसि तत् प्राण इतरे च तम् 01150413 मृत्याव् अपानं सोत्सर्गं तं पञ्चत्वे ह्य् अजोहवीत् 01150421 त्रित्वे हुत्वा च पञ्चत्वं तच् चैकत्वेऽजुहोन् मुनिः 01150423 सर्वम् आत्मन्य् अजुहवीद् ब्रह्मण्य् आत्मानम् अव्यये 01150431 चीर-वासा निराहारो बद्ध-वाङ् मुक्त-मूर्धजः 01150433 दर्शयन्न् आत्मनो रूपं जडोन्मत्त-पिशाचवत् 01150441 अनवेक्षमाणो निरगाद् अशृण्वन् बधिरो यथा 01150443 उदीचीं प्रविवेशाशां गत-पूर्वां महात्मभिः 01150445 हृदि ब्रह्म परं ध्यायन् नावर्तेत यतो गतः 01150451 सर्वे तम् अनुनिर्जग्मुर् भ्रातरः कृत-निश्चयाः 01150453 कलिनाधर्म-मित्रेण दृष्ट्वा स्पृष्टाः प्रजा भुवि 01150461 ते साधु-कृत-सर्वार्था ज्ञात्वात्यन्तिकम् आत्मनः 01150463 मनसा धारयाम् आसुर् वैकुण्ठ-चरणाम्बुजम् 01150471 तद्-ध्यानोद्रिक्तया भक्त्या विशुद्ध-धिषणाः परे 01150473 तस्मिन् नारायण-पदे एकान्त-मतयो गतिम् 01150481 अवापुर् दुरवापां ते असद्भिर् विषयात्मभिः 01150483 विधूत-कल्मषा स्थानं विरजेनात्मनैव हि 01150491 विदुरोऽपि परित्यज्य प्रभासे देहम् आत्मनः 01150493 कृष्णावेशेन तच्-चित्तः पितृभिः स्व-क्षयं ययौ 01150501 द्रौपदी च तदाज्ञाय पतीनाम् अनपेक्षताम् 01150503 वासुदेवे भगवति ह्य् एकान्त-मतिर् आप तम् 01150511 यः श्रद्धयैतद् भगवत्-प्रियाणां 01150512 पाण्डोः सुतानाम् इति सम्प्रयाणम् 01150513 शृणोत्य् अलं स्वस्त्ययनं पवित्रं 01150514 लब्ध्वा हरौ भक्तिम् उपैति सिद्धिम् 0116001 सूत उवाच 01160011 ततः परीक्षिद् द्विज-वर्य-शिक्षया 01160012 महीं महा-भागवतः शशास ह 01160013 यथा हि सूत्याम् अभिजात-कोविदाः 01160014 समादिशन् विप्र महद्-गुणस् तथा 01160021 स उत्तरस्य तनयाम् उपयेम इरावतीम् 01160023 जनमेजयादींश् चतुरस् तस्याम् उत्पादयत् सुतान् 01160031 आजहाराश्व-मेधांस् त्रीन् गङ्गायां भूरि-दक्षिणान् 01160033 शारद्वतं गुरुं कृत्वा देवा यत्राक्षि-गोचराः 01160041 निजग्राहौजसा वीरः कलिं दिग्विजये क्वचित् 01160043 नृप-लिङ्ग-धरं शूद्रं घ्नन्तं गो-मिथुनं पदा 0116005 शौनक उवाच 01160051 कस्य हेतोर् निजग्राह कलिं दिग्विजये नृपः 01160053 नृदेव-चिह्न-धृक् शूद्र- कोऽसौ गां यः पदाहनत् 01160055 तत् कथ्यतां महा-भाग यदि कृष्ण-कथाश्रयम् 01160061 अथवास्य पदाम्भोज- मकरन्द-लिहां सताम् 01160063 किम् अन्यैर् असद्-आलापैर् आयुषो यद् असद्-व्ययः 01160071 क्षुद्रायुषां नृणाम् अङ्ग मर्त्यानाम् ऋतम् इच्छताम् 01160073 इहोपहूतो भगवान् मृत्युः शामित्र-कर्मणि 01160081 न कश्चिन् म्रियते तावद् यावद् आस्त इहान्तकः 01160083 एतद्-अर्थं हि भगवान् आहूतः परमर्षिभिः 01160085 अहो नृ-लोके पीयेत हरि-लीलामृतं वचः 01160091 मन्दस्य मन्द-प्रज्ञस्य वयो मन्दायुषश् च वै 01160093 निद्रया ह्रियते नक्तं दिवा च व्यर्थ-कर्मभिः 0116010 सूत उवाच 01160101 यदा परीक्षित् कुरु-जाङ्गलेऽवसत् 01160102 कलिं प्रविष्टं निज-चक्रवर्तिते 01160103 निशम्य वार्ताम् अनतिप्रियां ततः 01160104 शरासनं संयुग-शौण्डिर् आददे 01160111 स्वलङ्कृतं श्याम-तुरङ्ग-योजितं 01160112 रथं मृगेन्द्र-ध्वजम् आश्रितः पुरात् 01160113 वृतो रथाश्व-द्विपपत्ति-युक्तया 01160114 स्व-सेनया दिग्विजयाय निर्गतः 01160121 भद्राश्वं केतुमालं च भारतं चोत्तरान् कुरून् 01160123 किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम् 01160131 नगरांश् च वनांश् चैव नदीश् च विमलोदकाः 01160132 पुरुषान् देव-कल्पांश् च नारीश् च प्रिय-दर्शनाः 01160141 अदृष्ट-पूर्वान् सुभगान् स ददर्श धनञ्जयः 01160142 सदनानि च शुभ्राणि नारीश् चाप्सरसां निभाः 01160151 तत्र तत्रोपशृण्वानः स्व-पूर्वेषां महात्मनाम् 01160153 प्रगीयमाणं च यशः कृष्ण-माहात्म्य-सूचकम् 01160161 आत्मानं च परित्रातम् अश्वत्थाम्नोऽस्त्र-तेजसः 01160163 स्नेहं च वृष्णि-पार्थानां तेषां भक्तिं च केशवे 01160171 तेभ्यः परम-सन्तुष्टः प्रीत्य्-उज्जृम्भित-लोचनः 01160173 महा-धनानि वासांसि ददौ हारान् महा-मनाः 01160181 सारथ्य-पारषद-सेवन-सख्य-दौत्य- 01160182 वीरासनानुगमन-स्तवन-प्रणामान् 01160183 स्निग्धेषु पाण्डुषु जगत्-प्रणतिं च विष्णोर् 01160184 भक्तिं करोति नृ-पतिश् चरणारविन्दे 01160191 तस्यैवं वर्तमानस्य पूर्वेषां वृत्तिम् अन्वहम् 01160193 नातिदूरे किलाश्चर्यं यद् आसीत् तन् निबोध मे 01160201 धर्मः पदैकेन चरन् विच्छायाम् उपलभ्य गाम् 01160203 पृच्छति स्माश्रु-वदनां विवत्साम् इव मातरम् 0116021 धर्म उवाच 01160211 कच्चिद् भद्रेऽनामयम् आत्मनस् ते 01160212 विच्छायासि म्लायतेषन् मुखेन 01160213 आलक्षये भवतीम् अन्तराधिं 01160214 दूरे बन्धुं शोचसि कञ्चनाम्ब 01160221 पादैर् न्यूनं शोचसि मैक-पादम् 01160222 आत्मानं वा वृषलैर् भोक्ष्यमाणम् 01160223 आहो सुरादीन् हृत-यज्ञ-भागान् 01160224 प्रजा उत स्विन् मघवत्य् अवर्षति 01160231 अरक्ष्यमाणाः स्त्रिय उर्वि बालान् 01160232 शोचस्य् अथो पुरुषादैर् इवार्तान् 01160233 वाचं देवीं ब्रह्म-कुले कुकर्मण्य् 01160234 अब्रह्मण्ये राज-कुले कुलाग्र्यान् 01160241 किं क्षत्र-बन्धून् कलिनोपसृष्टान् 01160242 राष्ट्राणि वा तैर् अवरोपितानि 01160243 इतस् ततो वाशन-पान-वासः- 01160244 स्नान-व्यवायोन्मुख-जीव-लोकम् 01160251 यद्वाम्ब ते भूरि-भरावतार- 01160252 कृतावतारस्य हरेर् धरित्रि 01160253 अन्तर्हितस्य स्मरती विसृष्टा 01160254 कर्माणि निर्वाण-विलम्बितानि 01160261 इदं ममाचक्ष्व तवाधि-मूलं 01160262 वसुन्धरे येन विकर्शितासि 01160263 कालेन वा ते बलिनां बलीयसा 01160264 सुरार्चितं किं हृतम् अम्ब सौभगम् 0116027 धरण्य् उवाच 01160271 भवान् हि वेद तत् सर्वं यन् मां धर्मानुपृच्छसि 01160273 चतुर्भिर् वर्तसे येन पादैर् लोक-सुखावहैः 01160281 सत्यं शौचं दया क्षान्तिस् त्यागः सन्तोष आर्जवम् 01160283 शमो दमस् तपः साम्यं तितिक्षोपरतिः श्रुतम् 01160291 ज्ञानं विरक्तिर् ऐश्वर्यं शौर्यं तेजो बलं स्मृतिः 01160293 स्वातन्त्र्यं कौशलं कान्तिर् धैर्यं मार्दवम् एव च 01160301 प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः 01160303 गाम्भीर्यं स्थैर्यम् आस्तिक्यं कीर्तिर् मानोऽनहङ्कृतिः 01160311 एते चान्ये च भगवन् नित्या यत्र महा-गुणाः 01160313 प्रार्थ्या महत्त्वम् इच्छद्भिर् न वियन्ति स्म कर्हिचित् 01160321 तेनाहं गुण-पात्रेण श्री-निवासेन साम्प्रतम् 01160323 शोचामि रहितं लोकं पाप्मना कलिनेक्षितम् 01160331 आत्मानं चानुशोचामि भवन्तं चामरोत्तमम् 01160333 देवान् पितॄन् ऋषीन् साधून् सर्वान् वर्णांस् तथाश्रमान् 01160341 ब्रह्मादयो बहु-तिथं यद्-अपाङ्ग-मोक्ष- 01160342 कामास् तपः समचरन् भगवत्-प्रपन्नाः 01160343 सा श्रीः स्व-वासम् अरविन्द-वनं विहाय 01160344 यत्-पाद-सौभगम् अलं भजतेऽनुरक्ता 01160351 तस्याहम् अब्ज-कुलिशाङ्कुश-केतु-केतैः 01160352 श्रीमत्-पदैर् भगवतः समलङ्कृताङ्गी 01160353 त्रीन् अत्यरोच उपलभ्य ततो विभूतिं 01160354 लोकान् स मां व्यसृजद् उत्स्मयतीं तद्-अन्ते 01160361 यो वै ममातिभरम् आसुर-वंश-राज्ञाम् 01160362 अक्षौहिणी-शतम् अपानुदद् आत्म-तन्त्रः 01160363 त्वां दुःस्थम् ऊन-पदम् आत्मनि पौरुषेण 01160364 सम्पादयन् यदुषु रम्यम् अबिभ्रद् अङ्गम् 01160371 का वा सहेत विरहं पुरुषोत्तमस्य 01160372 प्रेमावलोक-रुचिर-स्मित-वल्गु-जल्पैः 01160373 स्थैर्यं समानम् अहरन् मधु-मानिनीनां 01160374 रोमोत्सवो मम यद्-अङ्घ्रि-विटङ्कितायाः 01160381 तयोर् एवं कथयतोः पृथिवी-धर्मयोस् तदा 01160383 परीक्षिन् नाम राजर्षिः प्राप्तः प्राचीं सरस्वतीम् 0117001 सूत उवाच 01170011 तत्र गो-मिथुनं राजा हन्यमानम् अनाथवत् 01170013 दण्ड-हस्तं च वृषलं ददृशे नृप-लाञ्छनम् 01170021 वृषं मृणाल-धवलं मेहन्तम् इव बिभ्यतम् 01170023 वेपमानं पदैकेन सीदन्तं शूद्र-ताडितम् 01170031 गां च धर्म-दुघां दीनां भृशं शूद्र-पदाहताम् 01170033 विवत्साम् आश्रु-वदनां क्षामां यवसम् इच्छतीम् 01170041 पप्रच्छ रथम् आरूढः कार्तस्वर-परिच्छदम् 01170043 मेघ-गम्भीरया वाचा समारोपित-कार्मुकः 01170051 कस् त्वं मच्-छरणे लोके बलाद् धंस्य् अबलान् बली 01170053 नर-देवोऽसि वेषेण नटवत् कर्मणाद्विजः 01170061 यस् त्वं कृष्णे गते दूरं सह-गाण्डीव-धन्वना 01170063 शोच्योऽस्य् अशोच्यान् रहसि प्रहरन् वधम् अर्हसि 01170071 त्वं वा मृणाल-धवलः पादैर् न्यूनः पदा चरन् 01170073 वृष-रूपेण किं कश्चिद् देवो नः परिखेदयन् 01170081 न जातु कौरवेन्द्राणां दोर्दण्ड-परिरम्भिते 01170083 भू-तलेऽनुपतन्त्य् अस्मिन् विना ते प्राणिनां शुचः 01170091 मा सौरभेयात्र शुचो व्येतु ते वृषलाद् भयम् 01170093 मा रोदीर् अम्ब भद्रं ते खलानां मयि शास्तरि 01170101 यस्य राष्ट्रे प्रजाः सर्वास् त्रस्यन्ते साध्व्य् असाधुभिः 01170103 तस्य मत्तस्य नश्यन्ति कीर्तिर् आयुर् भगो गतिः 01170111 एष राज्ञां परो धर्मो ह्य् आर्तानाम् आर्ति-निग्रहः 01170113 अत एनं वधिष्यामि भूत-द्रुहम् असत्तमम् 01170121 कोऽवृश्चत् तव पादांस् त्रीन् सौरभेय चतुष्-पद 01170123 मा भूवंस् त्वादृशा राष्ट्रे राज्ञां कृष्णानुवर्तिनाम् 01170131 आख्याहि वृष भद्रं वः साधूनाम् अकृतागसाम् 01170133 आत्म-वैरूप्य-कर्तारं पार्थानां कीर्ति-दूषणम् 01170141 जनेऽनागस्य् अघं युञ्जन् सर्वतोऽस्य च मद्-भयम् 01170143 साधूनां भद्रम् एव स्याद् असाधु-दमने कृते 01170151 अनागःस्व् इह भूतेषु य आगस्-कृन् निरङ्कुशः 01170153 आहर्तास्मि भुजं साक्षाद् अमर्त्यस्यापि साङ्गदम् 01170161 राज्ञो हि परमो धर्मः स्व-धर्म-स्थानुपालनम् 01170163 शासतोऽन्यान् यथा-शास्त्रम् अनापद्य् उत्पथान् इह 0117017 धर्म उवाच 01170171 एतद् वः पाण्डवेयानां युक्तम् आर्ताभयं वचः 01170173 येषां गुण-गणैः कृष्णो दौत्यादौ भगवान् कृतः 01170181 न वयं क्लेश-बीजानि यतः स्युः पुरुषर्षभ 01170183 पुरुषं तं विजानीमो वाक्य-भेद-विमोहिताः 01170191 केचिद् विकल्प-वसना आहुर् आत्मानम् आत्मनः 01170193 दैवम् अन्येऽपरे कर्म स्वभावम् अपरे प्रभुम् 01170201 अप्रतर्क्याद् अनिर्देश्याद् इति केष्व् अपि निश्चयः 01170203 अत्रानुरूपं राजर्षे विमृश स्व-मनीषया 0117021 सूत उवाच 01170211 एवं धर्मे प्रवदति स सम्राड् द्विज-सत्तमाः 01170213 समाहितेन मनसा विखेदः पर्यचष्ट तम् 0117022 राजोवाच 01170221 धर्मं ब्रवीषि धर्म-ज्ञ धर्मोऽसि वृष-रूप-धृक् 01170223 यद् अधर्म-कृतः स्थानं सूचकस्यापि तद् भवेत् 01170231 अथवा देव-मायाया नूनं गतिर् अगोचरा 01170233 चेतसो वचसश् चापि भूतानाम् इति निश्चयः 01170241 तपः शौचं दया सत्यम् इति पादाः कृते कृताः 01170243 अधर्मांशैस् त्रयो भग्नाः स्मय-सङ्ग-मदैस् तव 01170251 इदानीं धर्म पादस् ते सत्यं निर्वर्तयेद् यतः 01170253 तं जिघृक्षत्य् अधर्मोऽयम् अनृतेनैधितः कलिः 01170261 इयं च भूमिर् भगवता न्यासितोरु-भरा सती 01170263 श्रीमद्भिस् तत्-पद-न्यासैः सर्वतः कृत-कौतुका 01170271 शोचत्य् अश्रु-कला साध्वी दुर्भगेवोज्झिता सती 01170273 अब्रह्मण्या नृप-व्याजाः शूद्रा भोक्ष्यन्ति माम् इति 01170281 इति धर्मं महीं चैव सान्त्वयित्वा महा-रथः 01170283 निशातम् आददे खड्गं कलयेऽधर्म-हेतवे 01170291 तं जिघांसुम् अभिप्रेत्य विहाय नृप-लाञ्छनम् 01170293 तत्-पाद-मूलं शिरसा समगाद् भय-विह्वलः 01170301 पतितं पादयोर् वीरः कृपया दीन-वत्सलः 01170303 शरण्यो नावधीच् छ्लोक्य आह चेदं हसन्न् इव 0117031 राजोवाच 01170311 न ते गुडाकेश-यशो-धराणां 01170312 बद्धाञ्जलेर् वै भयम् अस्ति किञ्चित् 01170313 न वर्तितव्यं भवता कथञ्चन 01170314 क्षेत्रे मदीये त्वम् अधर्म-बन्धुः 01170321 त्वां वर्तमानं नर-देव-देहेष्व् 01170322 अनुप्रवृत्तोऽयम् अधर्म-पूगः 01170323 लोभोऽनृतं चौर्यम् अनार्यम् अंहो 01170324 ज्येष्ठा च माया कलहश् च दम्भः 01170331 न वर्तितव्यं तद् अधर्म-बन्धो 01170332 धर्मेण सत्येन च वर्तितव्ये 01170333 ब्रह्मावर्ते यत्र यजन्ति यज्ञैर् 01170334 यज्ञेश्वरं यज्ञ-वितान-विज्ञाः 01170341 यस्मिन् हरिर् भगवान् इज्यमान 01170342 इज्यात्म-मूर्तिर् यजतां शं तनोति 01170343 कामान् अमोघान् स्थिर-जङ्गमानाम् 01170344 अन्तर् बहिर् वायुर् इवैष आत्मा 0117035 सूत उवाच 01170351 परीक्षितैवम् आदिष्टः स कलिर् जात-वेपथुः 01170353 तम् उद्यतासिम् आहेदं दण्ड-पाणिम् इवोद्यतम् 0117036 कलिर् उवाच 01170361 यत्र क्व वाथ वत्स्यामि सार्व-भौम तवाज्ञया 01170363 लक्षये तत्र तत्रापि त्वाम् आत्तेषु-शरासनम् 01170371 तन् मे धर्म-भृतां श्रेष्ठ स्थानं निर्देष्टुम् अर्हसि 01170373 यत्रैव नियतो वत्स्य आतिष्ठंस् तेऽनुशासनम् 0117038 सूत उवाच 01170381 अभ्यर्थितस् तदा तस्मै स्थानानि कलये ददौ 01170383 द्यूतं पानं स्त्रियः सूना यत्राधर्मश् चतुर्-विधः 01170391 पुनश् च याचमानाय जात-रूपम् अदात् प्रभुः 01170393 ततोऽनृतं मदं कामं रजो वैरं च पञ्चमम् 01170401 अमूनि पञ्च स्थानानि ह्य् अधर्म-प्रभवः कलिः 01170403 औत्तरेयेण दत्तानि न्यवसत् तन्-निदेश-कृत् 01170411 अथैतानि न सेवेत बुभूषुः पुरुषः क्वचित् 01170413 विशेषतो धर्म-शीलो राजा लोक-पतिर् गुरुः 01170421 वृषस्य नष्टांस् त्रीन् पादान् तपः शौचं दयाम् इति 01170423 प्रतिसन्दध आश्वास्य महीं च समवर्धयत् 01170431 स एष एतर्ह्य् अध्यास्त आसनं पार्थिवोचितम् 01170433 पितामहेनोपन्यस्तं राज्ञारण्यं विविक्षता 01170441 आस्तेऽधुना स राजर्षिः कौरवेन्द्र-श्रियोल्लसन् 01170443 गजाह्वये महा-भागश् चक्रवर्ती बृहच्-छ्रवाः 01170451 इत्थम्-भूतानुभावोऽयम् अभिमन्यु-सुतो नृपः 01170453 यस्य पालयतः क्षौणीं यूयं सत्राय दीक्षिताः 0118001 सूत उवाच 01180011 यो वै द्रौण्य्-अस्त्र-विप्लुष्टो न मातुर् उदरे मृतः 01180013 अनुग्रहाद् भगवतः कृष्णस्याद्भुत-कर्मणः 01180021 ब्रह्म-कोपोत्थिताद् यस् तु तक्षकात् प्राण-विप्लवात् 01180023 न सम्मुमोहोरुभयाद् भगवत्य् अर्पिताशयः 01180031 उत्सृज्य सर्वतः सङ्गं विज्ञाताजित-संस्थितिः 01180033 वैयासकेर् जहौ शिष्यो गङ्गायां स्वं कलेवरम् 01180041 नोत्तमश्लोक-वार्तानां जुषतां तत्-कथामृतम् 01180043 स्यात् सम्भ्रमोऽन्त-कालेऽपि स्मरतां तत्-पदाम्बुजम् 01180051 तावत् कलिर् न प्रभवेत् प्रविष्टोऽपीह सर्वतः 01180053 यावद् ईशो महान् उर्व्याम् आभिमन्यव एक-राट् 01180061 यस्मिन्न् अहनि यर्ह्य् एव भगवान् उत्ससर्ज गाम् 01180063 तदैवेहानुवृत्तोऽसाव् अधर्म-प्रभवः कलिः 01180071 नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सार-भुक् 01180073 कुशलान्य् आशु सिद्ध्यन्ति नेतराणि कृतानि यत् 01180081 किं नु बालेषु शूरेण कलिना धीर-भीरुणा 01180083 अप्रमत्तः प्रमत्तेषु यो वृको नृषु वर्तते 01180091 उपवर्णितम् एतद् वः पुण्यं पारीक्षितं मया 01180093 वासुदेव-कथोपेतम् आख्यानं यद् अपृच्छत 01180101 या याः कथा भगवतः कथनीयोरु-कर्मणः 01180103 गुण-कर्माश्रयाः पुम्भिः संसेव्यास् ता बुभूषुभिः 0118011 ऋषय ऊचुः 01180111 सूत जीव समाः सौम्य शाश्वतीर् विशदं यशः 01180113 यस् त्वं शंससि कृष्णस्य मर्त्यानाम् अमृतं हि नः 01180121 कर्मण्य् अस्मिन्न् अनाश्वासे धूम-धूम्रात्मनां भवान् 01180123 आपाययति गोविन्द- पाद-पद्मासवं मधु 01180131 तुलयाम लवेनापि न स्वर्गं नापुनर्-भवम् 01180133 भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः 01180141 को नाम तृप्येद् रसवित् कथायां 01180142 महत्तमैकान्त-परायणस्य 01180143 नान्तं गुणानाम् अगुणस्य जग्मुर् 01180144 योगेश्वरा ये भव-पाद्म-मुख्याः 01180151 तन् नो भवान् वै भगवत्-प्रधानो 01180152 महत्तमैकान्त-परायणस्य 01180153 हरेर् उदारं चरितं विशुद्धं 01180154 शुश्रूषतां नो वितनोतु विद्वन् 01180161 स वै महा-भागवतः परीक्षिद् 01180162 येनापवर्गाख्यम् अदभ्र-बुद्धिः 01180163 ज्ञानेन वैयासकि-शब्दितेन 01180164 भेजे खगेन्द्र-ध्वज-पाद-मूलम् 01180171 तन् नः परं पुण्यम् असंवृतार्थम् 01180172 आख्यानम् अत्यद्भुत-योग-निष्ठम् 01180173 आख्याह्य् अनन्ताचरितोपपन्नं 01180174 पारीक्षितं भागवताभिरामम् 0118018 सूत उवाच 01180181 अहो वयं जन्म-भृतोऽद्य हास्म 01180182 वृद्धानुवृत्त्यापि विलोम-जाताः 01180183 दौष्कुल्यम् आधिं विधुनोति शीघ्रं 01180184 महत्तमानाम् अभिधान-योगः 01180191 कुतः पुनर् गृणतो नाम तस्य 01180192 महत्तमैकान्त-परायणस्य 01180193 योऽनन्त-शक्तिर् भगवान् अनन्तो 01180194 महद्-गुणत्वाद् यम् अनन्तम् आहुः 01180201 एतावतालं ननु सूचितेन 01180202 गुणैर् असाम्यानतिशायनस्य 01180203 हित्वेतरान् प्रार्थयतो विभूतिर् 01180204 यस्याङ्घ्रि-रेणुं जुषतेऽनभीप्सोः 01180211 अथापि यत्-पाद-नखावसृष्टं 01180212 जगद् विरिञ्चोपहृतार्हणाम्भः 01180213 सेशं पुनात्य् अन्यतमो मुकुन्दात् 01180214 को नाम लोके भगवत्-पदार्थः 01180221 यत्रानुरक्ताः सहसैव धीरा 01180222 व्यपोह्य देहादिषु सङ्गम् ऊढम् 01180223 व्रजन्ति तत् पारम-हंस्यम् अन्त्यं 01180224 यस्मिन्न् अहिंसोपशमः स्व-धर्मः 01180231 अहं हि पृष्टोऽर्यमणो भवद्भिर् 01180232 आचक्ष आत्मावगमोऽत्र यावान् 01180233 नभः पतन्त्य् आत्म-समं पतत्त्रिणस् 01180234 तथा समं विष्णु-गतिं विपश्चितः 01180241 एकदा धनुर् उद्यम्य विचरन् मृगयां वने 01180243 मृगान् अनुगतः श्रान्तः क्षुधितस् तृषितो भृशम् 01180251 जलाशयम् अचक्षाणः प्रविवेश तम् आश्रमम् 01180253 ददर्श मुनिम् आसीनं शान्तं मीलित-लोचनम् 01180261 प्रतिरुद्धेन्द्रिय-प्राण- मनो-बुद्धिम् उपारतम् 01180263 स्थान-त्रयात् परं प्राप्तं ब्रह्म-भूतम् अविक्रियम् 01180271 विप्रकीर्ण-जटाच्छन्नं रौरवेणाजिनेन च 01180273 विशुष्यत्-तालुर् उदकं तथा-भूतम् अयाचत 01180281 अलब्ध-तृण-भूम्य्-आदिर् असम्प्राप्तार्घ्य-सूनृतः 01180283 अवज्ञातम् इवात्मानं मन्यमानश् चुकोप ह 01180291 अभूत-पूर्वः सहसा क्षुत्-तृड्भ्याम् अर्दितात्मनः 01180293 ब्राह्मणं प्रत्य् अभूद् ब्रह्मन् मत्सरो मन्युर् एव च 01180301 स तु ब्रह्म-ऋषेर् अंसे गतासुम् उरगं रुषा 01180303 विनिर्गच्छन् धनुष्-कोट्या निधाय पुरम् आगतः 01180311 एष किं निभृताशेष- करणो मीलितेक्षणः 01180313 मृषा-समाधिर् आहोस्वित् किं नु स्यात् क्षत्र-बन्धुभिः 01180321 तस्य पुत्रोऽतितेजस्वी विहरन् बालकोऽर्भकैः 01180323 राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदम् अब्रवीत् 01180331 अहो अधर्मः पालानां पीव्नां बलि-भुजाम् इव 01180333 स्वामिन्य् अघं यद् दासानां द्वार-पानां शुनाम् इव 01180341 ब्राह्मणैः क्षत्र-बन्धुर् हि गृह-पालो निरूपितः 01180343 स कथं तद्-गृहे द्वाः-स्थः सभाण्डं भोक्तुम् अर्हति 01180351 कृष्णे गते भगवति शास्तर्य् उत्पथ-गामिनाम् 01180353 तद् भिन्न-सेतून् अद्याहं शास्मि पश्यत मे बलम् 01180361 इत्य् उक्त्वा रोष-ताम्राक्षो वयस्यान् ऋषि-बालकः 01180363 कौशिक्य्-आप उपस्पृश्य वाग्-वज्रं विससर्ज ह 01180371 इति लङ्घित-मर्यादं तक्षकः सप्तमेऽहनि 01180373 दङ्क्ष्यति स्म कुलाङ्गारं चोदितो मे तत-द्रुहम् 01180381 ततोऽभ्येत्याश्रमं बालो गले सर्प-कलेवरम् 01180383 पितरं वीक्ष्य दुःखार्तो मुक्त-कण्ठो रुरोद ह 01180391 स वा आङ्गिरसो ब्रह्मन् श्रुत्वा सुत-विलापनम् 01180393 उन्मील्य शनकैर् नेत्रे दृष्ट्वा चांसे मृतोरगम् 01180401 विसृज्य तं च पप्रच्छ वत्स कस्माद् धि रोदिषि 01180403 केन वा तेऽपकृतम् इत्य् उक्तः स न्यवेदयत् 01180411 निशम्य शप्तम् अतद्-अर्हं नरेन्द्रं 01180412 स ब्राह्मणो नात्मजम् अभ्यनन्दत् 01180413 अहो बतांहो महद् अद्य ते कृतम् 01180414 अल्पीयसि द्रोह उरुर् दमो धृतः 01180421 न वै नृभिर् नर-देवं पराख्यं 01180422 सम्मातुम् अर्हस्य् अविपक्व-बुद्धे 01180423 यत्-तेजसा दुर्विषहेण गुप्ता 01180424 विन्दन्ति भद्राण्य् अकुतोभयाः प्रजाः 01180431 अलक्ष्यमाणे नर-देव-नाम्नि 01180432 रथाङ्ग-पाणाव् अयम् अङ्ग लोकः 01180433 तदा हि चौर-प्रचुरो विनङ्क्ष्यत्य् 01180434 अरक्ष्यमाणोऽविवरूथवत् क्षणात् 01180441 तद् अद्य नः पापम् उपैत्य् अनन्वयं 01180442 यन् नष्ट-नाथस्य वसोर् विलुम्पकात् 01180443 परस्परं घ्नन्ति शपन्ति वृञ्जते 01180444 पशून् स्त्रियोऽर्थान् पुरु-दस्यवो जनाः 01180451 तदार्य-धर्मः प्रविलीयते नृणां 01180452 वर्णाश्रमाचार-युतस् त्रयीमयः 01180453 ततोऽर्थ-कामाभिनिवेशितात्मनां 01180454 शुनां कपीनाम् इव वर्ण-सङ्करः 01180461 धर्म-पालो नर-पतिः स तु सम्राड् बृहच्-छ्रवाः 01180463 साक्षान् महा-भागवतो राजर्षिर् हय-मेधयाट् 01180465 क्षुत्-तृट्-श्रम-युतो दीनो नैवास्मच् छापम् अर्हति 01180471 अपापेषु स्व-भृत्येषु बालेनापक्व-बुद्धिना 01180473 पापं कृतं तद् भगवान् सर्वात्मा क्षन्तुम् अर्हति 01180481 तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि 01180483 नास्य तत् प्रतिकुर्वन्ति तद्-भक्ताः प्रभवोऽपि हि 01180491 इति पुत्र-कृताघेन सोऽनुतप्तो महा-मुनिः 01180493 स्वयं विप्रकृतो राज्ञा नैवाघं तद् अचिन्तयत् 01180501 प्रायशः साधवो लोके परैर् द्वन्द्वेषु योजिताः 01180503 न व्यथन्ति न हृष्यन्ति यत आत्मागुणाश्रयः 0119001 सूत उवाच 01190011 मही-पतिस् त्व् अथ तत्-कर्म गर्ह्यं 01190012 विचिन्तयन्न् आत्म-कृतं सुदुर्मनाः 01190013 अहो मया नीचम् अनार्य-वत् कृतं 01190014 निरागसि ब्रह्मणि गूढ-तेजसि 01190021 ध्रुवं ततो मे कृत-देव-हेलनाद् 01190022 दुरत्ययं व्यसनं नाति-दीर्घात् 01190023 तद् अस्तु कामं ह्य् अघ-निष्कृताय मे 01190024 यथा न कुर्यां पुनर् एवम् अद्धा 01190031 अद्यैव राज्यं बलम् ऋद्ध-कोशं 01190032 प्रकोपित-ब्रह्म-कुलानलो मे 01190033 दहत्व् अभद्रस्य पुनर् न मेऽभूत् 01190034 पापीयसी धीर् द्विज-देव-गोभ्यः 01190041 स चिन्तयन्न् इत्थम् अथाशृणोद् यथा 01190042 मुनेः सुतोक्तो निरृतिस् तक्षकाख्यः 01190043 स साधु मेने न चिरेण तक्षका- 01190044 नलं प्रसक्तस्य विरक्ति-कारणम् 01190051 अथो विहायेमम् अमुं च लोकं 01190052 विमर्शितौ हेयतया पुरस्तात् 01190053 कृष्णाङ्घ्रि-सेवाम् अधिमन्यमान 01190054 उपाविशत् प्रायम् अमर्त्य-नद्याम् 01190061 या वै लसच्-छ्री-तुलसी-विमिश्र- 01190062 कृष्णाङ्घ्रि-रेण्व्-अभ्यधिकाम्बु-नेत्री 01190063 पुनाति लोकान् उभयत्र सेशान् 01190064 कस् तां न सेवेत मरिष्यमाणः 01190071 इति व्यवच्छिद्य स पाण्डवेयः 01190072 प्रायोपवेशं प्रति विष्णु-पद्याम् 01190073 दधौ मुकुन्दाङ्घ्रिम् अनन्य-भावो 01190074 मुनि-व्रतो मुक्त-समस्त-सङ्गः 01190081 तत्रोपजग्मुर् भुवनं पुनाना 01190082 महानुभावा मुनयः स-शिष्याः 01190083 प्रायेण तीर्थाभिगमापदेशैः 01190084 स्वयं हि तीर्थानि पुनन्ति सन्तः 01190091 अत्रिर् वसिष्ठश् च्यवनः शरद्वान् 01190092 अरिष्टनेमिर् भृगुर् अङ्गिराश् च 01190093 पराशरो गाधि-सुतोऽथ राम 01190094 उतथ्य इन्द्रप्रमदेध्मवाहौ 01190101 मेधातिथिर् देवल आर्ष्टिषेणो 01190102 भारद्वाजो गौतमः पिप्पलादः 01190103 मैत्रेय और्वः कवषः कुम्भयोनिर् 01190104 द्वैपायनो भगवान् नारदश् च 01190111 अन्ये च देवर्षि-ब्रह्मर्षि-वर्या 01190112 राजर्षि-वर्या अरुणादयश् च 01190113 नानार्षेय-प्रवरान् समेतान् 01190114 अभ्यर्च्य राजा शिरसा ववन्दे 01190121 सुखोपविष्टेष्व् अथ तेषु भूयः 01190122 कृत-प्रणामः स्व-चिकीर्षितं यत् 01190123 विज्ञापयाम् आस विविक्त-चेता 01190124 उपस्थितोऽग्रेऽभिगृहीत-पाणिः 0119013 राजोवाच 01190131 अहो वयं धन्यतमा नृपाणां 01190132 महत्तमानुग्रहणीय-शीलाः 01190133 राज्ञां कुलं ब्राह्मण-पाद-शौचाद् 01190134 दूराद् विसृष्टं बत गर्ह्य-कर्म 01190141 तस्यैव मेऽघस्य परावरेशो 01190142 व्यासक्त-चित्तस्य गृहेष्व् अभीक्ष्णम् 01190143 निर्वेद-मूलो द्विज-शाप-रूपो 01190144 यत्र प्रसक्तो भयम् आशु धत्ते 01190151 तं मोपयातं प्रतियन्तु विप्रा 01190152 गङ्गा च देवी धृत-चित्तम् ईशे 01190153 द्विजोपसृष्टः कुहकस् तक्षको वा 01190154 दशत्व् अलं गायत विष्णु-गाथाः 01190161 पुनश् च भूयाद् भगवत्य् अनन्ते 01190162 रतिः प्रसङ्गश् च तद्-आश्रयेषु 01190163 महत्सु यां याम् उपयामि सृष्टिं 01190164 मैत्र्य् अस्तु सर्वत्र नमो द्विजेभ्यः 01190171 इति स्म राजाध्यवसाय-युक्तः 01190172 प्राचीन-मूलेषु कुशेषु धीरः 01190173 उदङ्-मुखो दक्षिण-कूल आस्ते 01190174 समुद्र-पत्न्याः स्व-सुत-न्यस्त-भारः 01190181 एवं च तस्मिन् नर-देव-देवे 01190182 प्रायोपविष्टे दिवि देव-सङ्घाः 01190183 प्रशस्य भूमौ व्यकिरन् प्रसूनैर् 01190184 मुदा मुहुर् दुन्दुभयश् च नेदुः 01190191 महर्षयो वै समुपागता ये 01190192 प्रशस्य साध्व् इत्य् अनुमोदमानाः 01190193 ऊचुः प्रजानुग्रह-शील-सारा 01190194 यद् उत्तम-श्लोक-गुणाभिरूपम् 01190201 न वा इदं राजर्षि-वर्य चित्रं 01190202 भवत्सु कृष्णं समनुव्रतेषु 01190203 येऽध्यासनं राज-किरीट-जुष्टं 01190204 सद्यो जहुर् भगवत्-पार्श्व-कामाः 01190211 सर्वे वयं तावद् इहास्महेऽथ 01190212 कलेवरं यावद् असौ विहाय 01190213 लोकं परं विरजस्कं विशोकं 01190214 यास्यत्य् अयं भागवत-प्रधानः 01190221 आश्रुत्य तद् ऋषि-गण-वचः परीक्षित् 01190222 समं मधु-च्युद् गुरु चाव्यलीकम् 01190223 आभाषतैनान् अभिनन्द्य युक्तान् 01190224 शुश्रूषमाणश् चरितानि विष्णोः 01190231 समागताः सर्वत एव सर्वे 01190232 वेदा यथा मूर्ति-धरास् त्रि-पृष्ठे 01190233 नेहाथ नामुत्र च कश्चनार्थ 01190234 ऋते परानुग्रहम् आत्म-शीलम् 01190241 ततश् च वः पृच्छ्यम् इमं विपृच्छे 01190242 विश्रभ्य विप्रा इति कृत्यतायाम् 01190243 सर्वात्मना म्रियमाणैश् च कृत्यं 01190244 शुद्धं च तत्रामृशताभियुक्ताः 01190251 तत्राभवद् भगवान् व्यास-पुत्रो 01190252 यदृच्छया गाम् अटमानोऽनपेक्षः 01190253 अलक्ष्य-लिङ्गो निज-लाभ-तुष्टो 01190254 वृतश् च बालैर् अवधूत-वेषः 01190261 तं द्व्यष्ट-वर्षं सु-कुमार-पाद- 01190262 करोरु-बाह्व्-अंस-कपोल-गात्रम् 01190263 चार्व्-आयताक्षोन्नस-तुल्य-कर्ण- 01190264 सुभ्र्व्-आननं कम्बु-सुजात-कण्ठम् 01190271 निगूढ-जत्रुं पृथु-तुङ्ग-वक्षसम् 01190272 आवर्त-नाभिं वलि-वल्गूदरं च 01190273 दिग्-अम्बरं वक्त्र-विकीर्ण-केशं 01190274 प्रलम्ब-बाहुं स्वमरोत्तमाभम् 01190281 श्यामं सदापीव्य-वयो-'ङ्ग-लक्ष्म्या 01190282 स्त्रीणां मनो-ज्ञं रुचिर-स्मितेन 01190283 प्रत्युत्थितास् ते मुनयः स्वासनेभ्यस् 01190284 तल्-लक्षण-ज्ञा अपि गूढ-वर्चसम् 01190291 स विष्णु-रातोऽतिथय आगताय 01190292 तस्मै सपर्यां शिरसाजहार 01190293 ततो निवृत्ता ह्य् अबुधाः स्त्रियोऽर्भका 01190294 महासने सोपविवेश पूजितः 01190301 स संवृतस् तत्र महान् महीयसां 01190302 ब्रह्मर्षि-राजर्षि-देवर्षि-सङ्घैः 01190303 व्यरोचतालं भगवान् यथेन्दुर् 01190304 ग्रहर्क्ष-तारा-निकरैः परीतः 01190311 प्रशान्तम् आसीनम् अकुण्ठ-मेधसं 01190312 मुनिं नृपो भागवतोऽभ्युपेत्य 01190313 प्रणम्य मूर्ध्नावहितः कृताञ्जलिर् 01190314 नत्वा गिरा सूनृतयान्वपृच्छत् 0119032 परीक्षिद् उवाच 01190321 अहो अद्य वयं ब्रह्मन् सत्-सेव्याः क्षत्र-बन्धवः 01190323 कृपयातिथि-रूपेण भवद्भिस् तीर्थकाः कृताः 01190331 येषां संस्मरणात् पुंसां सद्यः शुद्ध्यन्ति वै गृहाः 01190333 किं पुनर् दर्शन-स्पर्श- पाद-शौचासनादिभिः 01190341 सान्निध्यात् ते महा-योगिन् पातकानि महान्त्य् अपि 01190343 सद्यो नश्यन्ति वै पुंसां विष्णोर् इव सुरेतराः 01190351 अपि मे भगवान् प्रीतः कृष्णः पाण्डु-सुत-प्रियः 01190353 पैतृ-ष्वसेय-प्रीत्य्-अर्थं तद्-गोत्रस्यात्त-बान्धवः 01190361 अन्यथा तेऽव्यक्त-गतेर् दर्शनं नः कथं नृणाम् 01190363 नितरां म्रियमाणानां संसिद्धस्य वनीयसः 01190371 अतः पृच्छामि संसिद्धिं योगिनां परमं गुरुम् 01190373 पुरुषस्येह यत् कार्यं म्रियमाणस्य सर्वथा 01190381 यच् छ्रोतव्यम् अथो जप्यं यत् कर्तव्यं नृभिः प्रभो 01190383 स्मर्तव्यं भजनीयं वा ब्रूहि यद् वा विपर्ययम् 01190391 नूनं भगवतो ब्रह्मन् गृहेषेउ गृह-मेधिनाम् 01190393 न लक्ष्यते ह्य् अवस्थानम् अपि गो-दोहनं क्वचित् 0119040 सूत उवाच 01190401 एवम् आभाषितः पृष्टः स राज्ञा श्लक्ष्णया गिरा 01190403 प्रत्यभाषत धर्म-ज्ञो भगवान् बादरायणिः 0201001 श्री-शुक उवाच 02010011 वरीयान् एष ते प्रश्नः कृतो लोक-हितं नृप 02010013 आत्मवित्-सम्मतः पुंसां श्रोतव्यादिषु यः परः 02010021 श्रोतव्यादीनि राजेन्द्र नृणां सन्ति सहस्रशः 02010023 अपश्यताम् आत्म-तत्त्वं गृहेषु गृह-मेधिनाम् 02010031 निद्रया ह्रियते नक्तं व्यवायेन च वा वयः 02010033 दिवा चार्थेहया राजन् कुटुम्ब-भरणेन वा 02010041 देहापत्य-कलत्रादिष्व् आत्म-सैन्येष्व् असत्स्व् अपि 02010043 तेषां प्रमत्तो निधनं पश्यन्न् अपि न पश्यति 02010051 तस्माद् भारत सर्वात्मा भगवान् ईश्वरो हरिः 02010053 श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यश् चेच्छताभयम् 02010061 एतावान् साङ्ख्य-योगाभ्यां स्व-धर्म-परिनिष्ठया 02010063 जन्म-लाभः परः पुंसाम् अन्ते नारायण-स्मृतिः 02010071 प्रायेण मुनयो राजन् निवृत्ता विधि-षेधतः 02010073 नैर्गुण्य-स्था रमन्ते स्म गुणानुकथने हरेः 02010081 इदं भागवतं नाम पुराणं ब्रह्म-सम्मितम् 02010083 अधीतवान् द्वापरादौ पितुर् द्वैपायनाद् अहम् 02010091 परिनिष्ठितोऽपि नैर्गुण्य उत्तम-श्लोक-लीलया 02010093 गृहीत-चेता राजर्षे आख्यानं यद् अधीतवान् 02010101 तद् अहं तेऽभिधास्यामि महा-पौरुषिको भवान् 02010103 यस्य श्रद्दधताम् आशु स्यान् मुकुन्दे मतिः सती 02010111 एतन् निर्विद्यमानानाम् इच्छताम् अकुतो-भयम् 02010113 योगिनां नृप निर्णीतं हरेर् नामानुकीर्तनम् 02010121 किं प्रमत्तस्य बहुभिः परोक्षैर् हायनैर् इह 02010123 वरं मुहूर्तं विदितं घटते श्रेयसे यतः 02010131 खट्वाङ्गो नाम राजर्षिर् ज्ञात्वेयत्ताम् इहायुषः 02010133 मुहूर्तात् सर्वम् उत्सृज्य गतवान् अभयं हरिम् 02010141 तवाप्य् एतर्हि कौरव्य सप्ताहं जीवितावधिः 02010143 उपकल्पय तत् सर्वं तावद् यत् साम्परायिकम् 02010151 अन्त-काले तु पुरुष आगते गत-साध्वसः 02010153 छिन्द्याद् असङ्ग-शस्त्रेण स्पृहां देहेऽनु ये च तम् 02010161 गृहात् प्रव्रजितो धीरः पुण्य-तीर्थ-जलाप्लुतः 02010163 शुचौ विविक्त आसीनो विधिवत् कल्पितासने 02010171 अभ्यसेन् मनसा शुद्धं त्रिवृद्-ब्रह्माक्षरं परम् 02010173 मनो यच्छेज् जित-श्वासो ब्रह्म-बीजम् अविस्मरन् 02010181 नियच्छेद् विषयेभ्योऽक्षान् मनसा बुद्धि-सारथिः 02010183 मनः कर्मभिर् आक्षिप्तं शुभार्थे धारयेद् धिया 02010191 तत्रैकावयवं ध्यायेद् अव्युच्छिन्नेन चेतसा 02010193 मनो निर्विषयं युक्त्वा ततः किञ्चन न स्मरेत् 02010195 पदं तत् परमं विष्णोर् मनो यत्र प्रसीदति 02010201 रजस्-तमोभ्याम् आक्षिप्तं विमूढं मन आत्मनः 02010203 यच्छेद् धारणया धीरो हन्ति या तत्-कृतं मलम् 02010211 यस्यां सन्धार्यमाणायां योगिनो भक्ति-लक्षणः 02010213 आशु सम्पद्यते योग आश्रयं भद्रम् ईक्षतः 0201022 राजोवाच 02010221 यथा सन्धार्यते ब्रह्मन् धारणा यत्र सम्मता 02010223 यादृशी वा हरेद् आशु पुरुषस्य मनो-मलम् 0201023 श्री-शुक उवाच 02010231 जितासनो जित-श्वासो जित-सङ्गो जितेन्द्रियः 02010233 स्थूले भगवतो रूपे मनः सन्धारयेद् धिया 02010241 विशेषस् तस्य देहोऽयं स्थविष्ठश् च स्थवीयसाम् 02010243 यत्रेदं व्यज्यते विश्वं भूतं भव्यं भवच् च सत् 02010251 अण्ड-कोशे शरीरेऽस्मिन् सप्तावरण-संयुते 02010253 वैराजः पुरुषो योऽसौ भगवान् धारणाश्रयः 02010261 पातालम् एतस्य हि पाद-मूलं 02010262 पठन्ति पार्ष्णि-प्रपदे रसातलम् 02010263 महातलं विश्व-सृजोऽथ गुल्फौ 02010264 तलातलं वै पुरुषस्य जङ्घे 02010271 द्वे जानुनी सुतलं विश्व-मूर्तेर् 02010272 ऊरु-द्वयं वितलं चातलं च 02010273 महीतलं तज्-जघनं महीपते 02010274 नभस्तलं नाभि-सरो गृणन्ति 02010281 उरः-स्थलं ज्योतिर्-अनीकम् अस्य 02010282 ग्रीवा महर् वदनं वै जनोऽस्य 02010283 तपो वराटीं विदुर् आदि-पुंसः 02010284 सत्यं तु शीर्षाणि सहस्र-शीर्ष्णः 02010291 इन्द्रादयो बाहव आहुर् उस्राः 02010292 कर्णौ दिशः श्रोत्रम् अमुष्य शब्दः 02010293 नासत्य-दस्रौ परमस्य नासे 02010294 घ्राणोऽस्य गन्धो मुखम् अग्निर् इद्धः 02010301 द्यौर् अक्षिणी चक्षुर् अभूत् पतङ्गः 02010302 पक्ष्माणि विष्णोर् अहनी उभे च 02010303 तद्-भ्रू-विजृम्भः परमेष्ठि-धिष्ण्यम् 02010304 आपोऽस्य तालू रस एव जिह्वा 02010311 छन्दांस्य् अनन्तस्य शिरो गृणन्ति 02010312 दंष्ट्रा यमः स्नेह-कला द्विजानि 02010313 हासो जनोन्माद-करी च माया 02010314 दुरन्त-सर्गो यद्-अपाङ्ग-मोक्षः 02010321 व्रीडोत्तरौष्ठोऽधर एव लोभो 02010322 धर्मः स्तनोऽधर्म-पथोऽस्य पृष्ठम् 02010323 कस् तस्य मेढ्रं वृषणौ च मित्रौ 02010324 कुक्षिः समुद्रा गिरयोऽस्थि-सङ्घाः 02010331 नाड्योऽस्य नद्योऽथ तनू-रुहाणि 02010332 मही-रुहा विश्व-तनोर् नृपेन्द्र 02010333 अनन्त-वीर्यः श्वसितं मातरिश्वा 02010334 गतिर् वयः कर्म गुण-प्रवाहः 02010341 ईशस्य केशान् विदुर् अम्बुवाहान् 02010342 वासस् तु सन्ध्यां कुरु-वर्य भूम्नः 02010343 अव्यक्तम् आहुर् हृदयं मनश् च 02010344 स चन्द्रमाः सर्व-विकार-कोशः 02010351 विज्ञान-शक्तिं महिम् आमनन्ति 02010352 सर्वात्मनोऽन्तः-करणं गिरित्रम् 02010353 अश्वाश्वतर्य्-उष्ट्र-गजा नखानि 02010354 सर्वे मृगाः पशवः श्रोणि-देशे 02010361 वयांसि तद्-व्याकरणं विचित्रं 02010362 मनुर् मनीषा मनुजो निवासः 02010363 गन्धर्व-विद्याधर-चारणाप्सरः 02010364 स्वर-स्मृतीर् असुरानीक-वीर्यः 02010371 ब्रह्माननं क्षत्र-भुजो महात्मा 02010372 विड् ऊरुर् अङ्घ्रि-श्रित-कृष्ण-वर्णः 02010373 नानाभिधाभीज्य-गणोपपन्नो 02010374 द्रव्यात्मकः कर्म वितान-योगः 02010381 इयान् असाव् ईश्वर-विग्रहस्य 02010382 यः सन्निवेशः कथितो मया ते 02010383 सन्धार्यतेऽस्मिन् वपुषि स्थविष्ठे 02010384 मनः स्व-बुद्ध्या न यतोऽस्ति किञ्चित् 02010391 स सर्व-धी-वृत्त्य्-अनुभूत-सर्व 02010392 आत्मा यथा स्वप्न-जनेक्षितैकः 02010393 तं सत्यम् आनन्द-निधिं भजेत 02010394 नान्यत्र सज्जेद् यत आत्म-पातः 0202001 श्री-शुक उवाच 02020011 एवं पुरा धारणयात्म-योनिर् 02020012 नष्टां स्मृतिं प्रत्यवरुध्य तुष्टात् 02020013 तथा ससर्जेदम् अमोघ-दृष्टिर् 02020014 यथाप्ययात् प्राग् व्यवसाय-बुद्धिः 02020021 शाब्दस्य हि ब्रह्मण एष पन्था 02020022 यन् नामभिर् ध्यायति धीर् अपार्थैः 02020023 परिभ्रमंस् तत्र न विन्दतेऽर्थान् 02020024 मायामये वासनया शयानः 02020031 अतः कविर् नामसु यावद् अर्थः 02020032 स्याद् अप्रमत्तो व्यवसाय-बुद्धिः 02020033 सिद्धेऽन्यथार्थे न यतेत तत्र 02020034 परिश्रमं तत्र समीक्षमाणः 02020041 सत्यां क्षितौ किं कशिपोः प्रयासैर् 02020042 बाहौ स्वसिद्धे ह्य् उपबर्हणैः किम् 02020043 सत्य् अञ्जलौ किं पुरुधान्न-पात्र्या 02020044 दिग्-वल्कलादौ सति किं दुकूलैः 02020051 चीराणि किं पथि न सन्ति दिशन्ति भिक्षां 02020052 नैवाङ्घ्रिपाः पर-भृतः सरितोऽप्य् अशुष्यन् 02020053 रुद्धा गुहाः किम् अजितोऽवति नोपसन्नान् 02020054 कस्माद् भजन्ति कवयो धन-दुर्मदान्धान् 02020061 एवं स्व-चित्ते स्वत एव सिद्ध 02020062 आत्मा प्रियोऽर्थो भगवान् अनन्तः 02020063 तं निर्वृतो नियतार्थो भजेत 02020064 संसार-हेतूपरमश् च यत्र 02020071 कस् तां त्व् अनादृत्य परानुचिन्ताम् 02020072 ऋते पशून् असतीं नाम कुर्यात् 02020073 पश्य‘ जनं पतितं वैतरण्यां 02020074 स्व-कर्मजान् परितापा‘ जुषाणम् 02020081 केचित् स्व-देहान्तर्-हृदयावकाशे 02020082 प्रादेश-मात्रं पुरुषं वसन्तम् 02020083 चतुर्-भुजं कञ्ज-रथाङ्ग-शङ्ख- 02020084 गदा-धरं धारणया स्मरन्ति 02020091 रसन्न-वक्त्रं नलिनायतेक्षणं 02020092 कदम्ब-किञ्जल्क-पिशङ्ग-वाससम् 02020093 लसन्-महा-रत्न-हिरण्मयाङ्गदं 02020094 स्फुरन्-महा-रत्न-किरीट-कुण्डलम् 02020101 उन्निद्र-हृत्-पङ्कज-कर्णिकालये 02020102 योगेश्वरास्थापित-पाद-पल्लवम् 02020103 श्री-लक्षणं कौस्तुभ-रत्न-कन्धरम् 02020104 अम्लान-लक्ष्म्या वन-मालयाचितम् 02020111 विभूषितं मेखलयाङ्गुलीयकैर् 02020112 महा-धनैर् नूपुर-कङ्कणादिभिः 02020113 स्निग्धामलाकुञ्चित-नील-कुन्तलैर् 02020114 विरोचमानानन-हास-पेशलम् 02020121 अदीन-लीला-हसितेक्षणोल्लसद्- 02020122 भ्रू-भङ्ग-संसूचित-भूर्य्-अनुग्रहम् 02020123 ईक्षेत चिन्तामयम् एनम् ईश्वरं 02020124 यावन् मनो धारणयावतिष्ठते 02020131 एकैकशोऽङ्गानि धियानुभावयेत् 02020132 पादादि यावद् धसितं गदाभृतः 02020133 जितं जितं स्थानम् अपोह्य धारयेत् 02020134 परं परं शुद्ध्यति धीर् यथा यथा 02020141 यावन् न जायेत परावरेऽस्मिन् 02020142 विश्वेश्वरे द्रष्टरि भक्ति-योगः 02020143 तावत् स्थवीयः पुरुषस्य रूपं 02020144 क्रियावसाने प्रयतः स्मरेत 02020151 स्थिरं सुखं चासनम् आस्थितो यतिर् 02020152 यदा जिहासुर् इमम् अङ्ग लोकम् 02020153 काले च देशे च मनो न सज्जयेत् 02020154 प्राणान् नियच्छेन् मनसा जितासुः 02020161 मनः स्व-बुद्ध्यामलया नियम्य 02020162 क्षेत्र-ज्ञ एतां निनयेत् तम् आत्मनि 02020163 आत्मानम् आत्मन्य् अवरुध्य धीरो 02020164 लब्धोपशान्तिर् विरमेत कृत्यात् 02020171 न यत्र कालोऽनिमिषां परः प्रभुः 02020172 कुतो नु देवा जगतां य ईशिरे 02020173 न यत्र सत्त्वं न रजस् तमश् च 02020174 न वै विकारो न महान् प्रधानम् 02020181 परं पदं वैष्णवम् आमनन्ति तद् 02020182 यन् नेति नेतीत्य् अतद् उत्सिसृक्षवः 02020183 विसृज्य दौरात्म्यम् अनन्य-सौहृदा 02020184 हृदोपगुह्यार्ह-पदं पदे पदे 02020191 इत्थं मुनिस् तूपरमेद् व्यवस्थितो 02020192 विज्ञान-दृग्-वीर्य-सुरन्धिताशयः 02020193 स्व-पार्ष्णिनापीड्य गुदं ततोऽनिलं 02020194 स्थानेषु षट्सून्नमयेज् जित-क्लमः 02020201 नाभ्यां स्थितं हृद्य् अधिरोप्य तस्माद् 02020202 उदान-गत्योरसि तं नयेन् मुनिः 02020203 ततोऽनुसन्धाय धिया मनस्वी 02020204 स्व-तालु-मूलं शनकैर् नयेत 02020211 तस्माद् भ्रुवोर् अन्तरम् उन्नयेत 02020212 निरुद्ध-सप्तायतनोऽनपेक्षः 02020213 स्थित्वा मुहूर्तार्धम् अकुण्ठ-दृष्टिर् 02020214 निर्भिद्य मूर्धन् विसृजेत् परं गतः 02020221 यदि प्रयास्यन् नृप पारमेष्ठ्यं 02020222 वैहायसानाम् उत यद् विहारम् 02020223 अष्टाधिपत्यं गुण-सन्निवाये 02020224 सहैव गच्छेन् मनसेन्द्रियैश् च 02020231 योगेश्वराणां गतिम् आहुर् अन्तर्- 02020232 बहिस्-त्रि-लोक्याः पवनान्तर्-आत्मनाम् 02020233 न कर्मभिस् तां गतिम् आप्नुवन्ति 02020234 विद्या-तपो-योग-समाधि-भाजाम् 02020241 वैश्वानरं याति विहायसा गतः 02020242 सुषुम्णया ब्रह्म-पथेन शोचिषा 02020243 विधूत-कल्कोऽथ हरेर् उदस्तात् 02020244 प्रयाति चक्रं नृप शैशुमारम् 02020251 तद् विश्व-नाभिं त्व् अतिवर्त्य विष्णोर् 02020252 अणीयसा विरजेनात्मनैकः 02020253 नमस्कृतं ब्रह्म-विदाम् उपैति 02020254 कल्पायुषो यद् विबुधा रमन्ते 02020261 अथो अनन्तस्य मुखानलेन 02020262 दन्दह्यमानं स निरीक्ष्य विश्वम् 02020263 निर्याति सिद्धेश्वर-युष्ट-धिष्ण्यं 02020264 यद् द्वै-परार्ध्यं तद् उ पारमेष्ठ्यम् 02020271 न यत्र शोको न जरा न मृत्युर् 02020272 नार्तिर् न चोद्वेग ऋते कुतश्चित् 02020273 यच् चित् ततोऽदः कृपयानिदं-विदां 02020274 दुरन्त-दुःख-प्रभवानुदर्शनात् 02020281 ततो विशेषं प्रतिपद्य निर्भयस् 02020282 तेनात्मनापोऽनल-मूर्तिर् अत्वरन् 02020283 ज्योतिर्मयो वायुम् उपेत्य काले 02020284 वाय्व्-आत्मना खं बृहद् आत्म-लिङ्गम् 02020291 घ्राणेन गन्धं रसनेन वै रसं 02020292 रूपं च दृष्ट्या श्वसनं त्वचैव 02020293 श्रोत्रेण चोपेत्य नभो-गुणत्वं 02020294 प्राणेन चाकूतिम् उपैति योगी 02020301 स भूत-सूक्ष्मेन्द्रिय-सन्निकर्षं 02020302 मनोमयं देवमयं विकार्यम् 02020303 संसाद्य गत्या सह तेन याति 02020304 विज्ञान-तत्त्वं गुण-सन्निरोधम् 02020311 तेनात्मनात्मानम् उपैति शान्तम् 02020312 आनन्दम् आनन्दमयोऽवसाने 02020313 एतां गतिं भागवतीं गतो यः 02020314 स वै पुनर् नेह विषज्जतेऽङ्ग 02020321 एते सृती ते नृप वेद-गीते 02020322 त्वयाभिपृष्टे च सनातने च 02020323 ये वै पुरा ब्रह्मण आह तुष्ट 02020324 आराधितो भगवान् वासुदेवः 02020331 न ह्य् अतोऽन्यः शिवः पन्था विशतः संसृताव् इह 02020333 वासुदेवे भगवति भक्ति-योगो यतो भवेत् 02020341 भगवान् ब्रह्म कार्त्स्न्येन त्रिर् अन्वीक्ष्य मनीषया 02020343 तद् अध्यवस्यत् कूट-स्थो रतिर् आत्मन् यतो भवेत् 02020351 भगवान् सर्व-भूतेषु लक्षितः स्वात्मना हरिः 02020353 दृश्यैर् बुद्ध्य्-आदिभिर् द्रष्टा लक्षणैर् अनुमापकैः 02020361 तस्मात् सर्वात्मना राजन् हरिः सर्वत्र सर्वदा 02020363 श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यो भगवान् नृणाम् 02020371 पिबन्ति ये भगवत आत्मनः सतां 02020372 कथामृतं श्रवण-पुटेषु सम्भृतम् 02020373 पुनन्ति ते विषय-विदूषिताशयं 02020374 व्रजन्ति तच्-चरण-सरोरुहान्तिकम् 0203001 श्री-शुक उवाच 02030011 एवम् एतन् निगदितं पृष्टवान् यद् भवान् मम 02030013 नृणां यन् म्रियमाणानां मनुष्येषु मनीषिणाम् 02030021 ब्रह्म-वर्चस-कामस् तु यजेत ब्रह्मणः पतिम् 02030023 इन्द्रम् इन्द्रिय-कामस् तु प्रजा-कामः प्रजापतीन् 02030031 देवीं मायां तु श्री-कामस् तेजस्-कामो विभावसुम् 02030033 वसु-कामो वसून् रुद्रान् वीर्य-कामोऽथ वीर्यवान् 02030041 अन्नाद्य-कामस् त्व् अदितिं स्वर्ग-कामोऽदितेः सुतान् 02030043 विश्वान् देवान् राज्य-कामः साध्यान् संसाधको विशाम् 02030051 आयुष्-कामोऽश्विनौ देवौ पुष्टि-काम इलां यजेत् 02030053 प्रतिष्ठा-कामः पुरुषो रोदसी लोक-मातरौ 02030061 रूपाभिकामो गन्धर्वान् स्त्री-कामोऽप्सर उर्वशीम् 02030063 आधिपत्य-कामः सर्वेषां यजेत परमेष्ठिनम् 02030071 यज्ञं यजेद् यशस्-कामः कोश-कामः प्रचेतसम् 02030073 विद्या-कामस् तु गिरिशं दाम्पत्यार्थ उमां सतीम् 02030081 धर्मार्थ उत्तम-श्लोकं तन्तुः तन्वन् पितॄन् यजेत् 02030083 रक्षा-कामः पुण्य-जनान् ओजस्-कामो मरुद्-गणान् 02030091 राज्य-कामो मनून् देवान् निरृतिं त्व् अभिचरन् यजेत् 02030093 काम-कामो यजेत् सोमम् अकामः पुरुषं परम् 02030101 अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः 02030103 तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् 02030111 एतावान् एव यजताम् इह निःश्रेयसोदयः 02030113 भगवत्य् अचलो भावो यद् भागवत-सङ्गतः 02030121 ज्ञानं यद् आप्रतिनिवृत्त-गुणोर्मि-चक्रम् 02030122 आत्म-प्रसाद उत यत्र गुणेष्व् असङ्गः 02030123 कैवल्य-सम्मत-पथस् त्व् अथ भक्ति-योगः 02030124 को निर्वृतो हरि-कथासु रतिं न कुर्यात् 0203013 शौनक उवाच 02030131 इत्य् अभिव्याहृतं राजा निशम्य भरतर्षभः 02030133 किम् अन्यत् पृष्टवान् भूयो वैयासकिम् ऋषिं कविम् 02030141 एतच् छुश्रूषतां विद्वन् सूत नोऽर्हसि भाषितुम् 02030143 कथा हरि-कथोदर्काः सतां स्युः सदसि ध्रुवम् 02030151 स वै भागवतो राजा पाण्डवेयो महा-रथः 02030153 बाल-क्रीडनकैः क्रीडन् कृष्ण-क्रीडां य आददे 02030161 वैयासकिश् च भगवान् वासुदेव-परायणः 02030163 उरुगाय-गुणोदाराः सतां स्युर् हि समागमे 02030171 आयुर् हरति वै पुंसाम् उद्यन्न् अस्तं च यन्न् असौ 02030173 तस्यर्ते यत्-क्षणो नीत उत्तम-श्लोक-वार्तया 02030181 तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्य् उत 02030183 न खादन्ति न मेहन्ति किं ग्रामे पशवोऽपरे 02030191 श्व-विड्-वराहोष्ट्र-खरैः संस्तुतः पुरुषः पशुः 02030193 न यत्-कर्ण-पथोपेतो जातु नाम गदाग्रजः 02030201 बिले बतोरुक्रम-विक्रमान् ये 02030202 न शृण्वतः कर्ण-पुटे नरस्य 02030203 जिह्वासती दार्दुरिकेव सूत 02030204 न चोपगायत्य् उरुगाय-गाथाः 02030211 भारः परं पट्ट-किरीट-जुष्टम् 02030212 अप्य् उत्तमाङ्गं न नमेन् मुकुन्दम् 02030213 शावौ करौ नो कुरुते सपर्यां 02030214 हरेर् लसत्-काञ्चन-कङ्कणौ वा 02030221 बर्हायिते ते नयने नराणां 02030222 लिङ्गानि विष्णोर् न निरीक्षतो ये 02030223 पादौ नृणां तौ द्रुम-जन्म-भाजौ 02030224 क्षेत्राणि नानुव्रजतो हरेर् यौ 02030231 जीवञ् छवो भागवताङ्घ्रि-रेणुं 02030232 न जातु मर्त्योऽभिलभेत यस् तु 02030233 श्री-विष्णु-पद्या मनुजस् तुलस्याः 02030234 श्वसञ् छवो यस् तु न वेद गन्धम् 02030241 तद् अश्म-सारं हृदयं बतेदं 02030242 यद् गृह्यमाणैर् हरि-नाम-धेयैः 02030243 न विक्रियेताथ यदा विकारो 02030244 नेत्रे जलं गात्र-रुहेषु हर्षः 02030251 अथाभिधेह्य् अङ्ग मनो-'नुकूलं 02030252 प्रभाषसे भागवत-प्रधानः 02030253 यद् आह वैयासकिर् आत्म-विद्या- 02030254 विशारदो नृपतिं साधु पृष्टः 0204001 सूत उवाच 02040011 वैयासकेर् इति वचस् तत्त्व-निश्चयम् आत्मनः 02040013 उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात् 02040021 आत्म-जाया-सुतागार- पशु-द्रविण-बन्धुषु 02040023 राज्ये चाविकले नित्यं विरूढां ममतां जहौ 02040031 पप्रच्छ चेमम् एवार्थं यन् मां पृच्छथ सत्तमाः 02040033 कृष्णानुभाव-श्रवणे श्रद्दधानो महा-मनाः 02040041 संस्थां विज्ञाय सन्न्यस्य कर्म त्रै-वर्गिकं च यत् 02040043 वासुदेवे भगवति आत्म-भावं दृढं गतः 0204005 राजोवाच 02040051 समीचीनं वचो ब्रह्मन् सर्व-ज्ञस्य तवानघ 02040053 तमो विशीर्यते मह्यं हरेः कथयतः कथाम् 02040061 भूय एव विवित्सामि भगवान् आत्म-मायया 02040063 यथेदं सृजते विश्वं दुर्विभाव्यम् अधीश्वरैः 02040071 यथा गोपायति विभुर् यथा संयच्छते पुनः 02040073 यां यां शक्तिम् उपाश्रित्य पुरु-शक्तिः परः पुमान् 02040075 आत्मानं क्रीडयन् क्रीडन् करोति विकरोति च 02040081 नूनं भगवतो ब्रह्मन् हरेर् अद्भुत-कर्मणः 02040083 दुर्विभाव्यम् इवाभाति कविभिश् चापि चेष्टितम् 02040091 यथा गुणांस् तु प्रकृतेर् युगपत् क्रमशोऽपि वा 02040093 बिभर्ति भूरिशस् त्व् एकः कुर्वन् कर्माणि जन्मभिः 02040101 विचिकित्सितम् एतन् मे ब्रवीतु भगवान् यथा 02040103 शाब्दे ब्रह्मणि निष्णातः परस्मिंश् च भवान् खलु 0204011 सूत उवाच 02040111 इत्य् उपामन्त्रितो राज्ञा गुणानुकथने हरेः 02040113 हृषीकेशम् अनुस्मृत्य प्रतिवक्तुं प्रचक्रमे 0204013 श्री-शुक उवाच 02040121 नमः परस्मै पुरुषाय भूयसे 02040122 सद्-उद्भव-स्थान-निरोध-लीलया 02040123 गृहीत-शक्ति-त्रितयाय देहिनाम् 02040124 अन्तर्भवायानुपलक्ष्य-वर्त्मने 02040131 भूयो नमः सद्-वृजिन-च्छिदेऽसताम् 02040132 असम्भवायाखिल-सत्त्व-मूर्तये 02040133 पुंसां पुनः पारमहंस्य आश्रमे 02040134 व्यवस्थितानाम् अनुमृग्य-दाशुषे 02040141 नमो नमस् तेऽस्त्व् ऋषभाय सात्वतां 02040142 विदूर-काष्ठाय मुहुः कुयोगिनाम् 02040143 निरस्त-साम्यातिशयेन राधसा 02040144 स्व-धामनि ब्रह्मणि रंस्यते नमः 02040151 यत्-कीर्तनं यत्-स्मरणं यद्-ईक्षणं 02040152 यद्-वन्दनं यच्-छ्रवणं यद्-अर्हणम् 02040153 लोकस्य सद्यो विधुनोति कल्मषं 02040154 तस्मै सुभद्र-श्रवसे नमो नमः 02040161 विचक्षणा यच्-चरणोपसादनात् 02040162 सङ्गं व्युदस्योभयतोऽन्तर्-आत्मनः 02040163 विन्दन्ति हि ब्रह्म-गतिं गत-क्लमास् 02040164 तस्मै सुभद्र-श्रवसे नमो नमः 02040171 तपस्विनो दान-परा यशस्विनो 02040172 मनस्विनो मन्त्र-विदः सुमङ्गलाः 02040173 क्षेमं न विन्दन्ति विना यद्-अर्पणं 02040174 तस्मै सुभद्र-श्रवसे नमो नमः 02040181 किरात-हूणान्ध्र-पुलिन्द-पुल्कशा 02040182 आभीर-शुम्भा यवनाः खसादयः 02040183 येऽन्ये च पापा यद्-अपाश्रयाश्रयाः 02040184 शुध्यन्ति तस्मै प्रभविष्णवे नमः 02040191 स एष आत्मात्मवताम् अधीश्वरस् 02040192 त्रयीमयो धर्ममयस् तपोमयः 02040193 गत-व्यलीकैर् अज-शङ्करादिभिर् 02040194 वितर्क्य-लिङ्गो भगवान् प्रसीदताम् 02040201 श्रियः पतिर् यज्ञ-पतिः प्रजा-पतिर् 02040202 धियां पतिर् लोक-पतिर् धरा-पतिः 02040203 पतिर् गतिश् चान्धक-वृष्णि-सात्वतां 02040204 प्रसीदतां मे भगवान् सतां पतिः 02040211 यद्-अङ्घ्र्य्-अभिध्यान-समाधि-धौतया 02040212 धियानुपश्यन्ति हि तत्त्वम् आत्मनः 02040213 वदन्ति चैतत् कवयो यथा-रुचं 02040214 स मे मुकुन्दो भगवान् प्रसीदताम् 02040221 प्रचोदिता येन पुरा सरस्वती 02040222 वितन्वताजस्य सतीं स्मृतिं हृदि 02040223 स्व-लक्षणा प्रादुरभूत् किलास्यतः 02040224 स मे ऋषीणाम् ऋषभः प्रसीदताम् 02040231 भूतैर् महद्भिर् य इमाः पुरो 02040232 विभुर् निर्माय शेते यद् अमूषु पूरुषः 02040233 भुङ्क्ते गुणान् षोडश षोडशात्मकः 02040234 सोऽलङ्कृषीष्ट भगवान् वचांसि मे 02040241 नमस् तस्मै भगवते वासुदेवाय वेधसे 02040243 पपुर् ज्ञानम् अयं सौम्या यन्-मुखाम्बुरुहासवम् 02040251 एतद् एवात्म-भू राजन् नारदाय विपृच्छते 02040253 वेद-गर्भोऽभ्यधात् साक्षाद् यद् आह हरिर् आत्मनः 0205001 नारद उवाच 02050011 देव-देव नमस् तेऽस्तु भूत-भावन पूर्वज 02050013 तद् विजानीहि यज् ज्ञानम् आत्म-तत्त्व-निदर्शनम् 02050021 यद् रूपं यद् अधिष्ठानं यतः सृष्टम् इदं प्रभो 02050023 यत् संस्थं यत् परं यच् च तत् तत्त्वं वद तत्त्वतः 02050031 सर्वं ह्य् एतद् भवान् वेद भूत-भव्य-भवत्-प्रभुः 02050033 करामलक-वद् विश्वं विज्ञानावसितं तव 02050041 यद्-विज्ञानो यद्-आधारो यत्-परस् त्वं यद्-आत्मकः 02050043 एकः सृजसि भूतानि भूतैर् एवात्म-मायया 02050051 आत्मन् भावयसे तानि न पराभावयन् स्वयम् 02050053 आत्म-शक्तिम् अवष्टभ्य ऊर्णनाभिर् इवाक्लमः 02050061 नाहं वेद परं ह्य् अस्मिन् नापरं न समं विभो 02050063 नाम-रूप-गुणैर् भाव्यं सद्-असत् किञ्चिद् अन्यतः 02050071 स भवान् अचरद् घोरं यत् तपः सुसमाहितः 02050073 तेन खेदयसे नस् त्वं परा-शङ्कां च यच्छसि 02050081 एतन् मे पृच्छतः सर्वं सर्व-ज्ञ सकलेश्वर 02050083 विजानीहि यथैवेदम् अहं बुध्येऽनुशासितः 0205009 ब्रह्मोवाच 02050091 सम्यक् कारुणिकस्येदं वत्स ते विचिकित्सितम् 02050093 यद् अहं चोदितः सौम्य भगवद्-वीर्य-दर्शने 02050101 नानृतं तव तच् चापि यथा मां प्रब्रवीषि भोः 02050103 अविज्ञाय परं मत्त एतावत् त्वं यतो हि मे 02050111 येन स्व-रोचिषा विश्वं रोचितं रोचयाम्य् अहम् 02050113 यथार्कोऽग्निर् यथा सोमो यथर्क्ष-ग्रह-तारकाः 02050121 तस्मै नमो भगवते वासुदेवाय धीमहि 02050123 यन्-मायया दुर्जयया मां वदन्ति जगद्-गुरुम् 02050131 विलज्जमानया यस्य स्थातुम् ईक्षा-पथेऽमुया 02050133 विमोहिता विकत्थन्ते ममाहम् इति दुर्धियः 02050141 द्रव्यं कर्म च कालश् च स्वभावो जीव एव च 02050143 वासुदेवात् परो ब्रह्मन् न चान्योऽर्थोऽस्ति तत्त्वतः 02050151 नारायण-परा वेदा देवा नारायणाङ्गजाः 02050153 नारायण-परा लोका नारायण-परा मखाः 02050161 नारायण-परो योगो नारायण-परं तपः 02050163 नारायण-परं ज्ञानं नारायण-परा गतिः 02050171 तस्यापि द्रष्टुर् ईशस्य कूट-स्थस्याखिलात्मनः 02050173 सृज्यं सृजामि सृष्टोऽहम् ईक्षयैवाभिचोदितः 02050181 सत्त्वं रजस् तम इति निर्गुणस्य गुणास् त्रयः 02050183 स्थिति-सर्ग-निरोधेषु गृहीता मायया विभोः 02050191 कार्य-कारण-कर्तृत्वे द्रव्य-ज्ञान-क्रियाश्रयाः 02050193 बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः 02050201 स एष भगवा… लिङ्गैस् त्रिभिर् एतैर् अधोक्षजः 02050203 स्वलक्षित-गतिर् ब्रह्मन् सर्वेषां मम चेश्वरः 02050211 कालं कर्म स्वभावं च मायेशो मायया स्वया 02050213 आत्मन् यदृच्छया प्राप्तं विबुभूषुर् उपाददे 02050221 कालाद् गुण-व्यतिकरः परिणामः स्वभावतः 02050223 कर्मणो जन्म महतः पुरुषाधिष्ठिताद् अभूत् 02050231 महतस् तु विकुर्वाणाद् रजः-सत्त्वोपबृंहितात् 02050233 तमः-प्रधानस् त्व् अभवद् द्रव्य-ज्ञान-क्रियात्मकः 02050241 सोऽहङ्कार इति प्रोक्तो विकुर्वन् समभूत् त्रिधा 02050243 वैकारिकस् तैजसश् च तामसश् चेति यद्-भिदा 02050245 द्रव्य-शक्तिः क्रिया-शक्तिर् ज्ञान-शक्तिर् इति प्रभो 02050251 तामसाद् अपि भूतादेर् विकुर्वाणाद् अभून् नभः 02050253 तस्य मात्रा गुणः शब्दो लिङ्गं यद् द्रष्टृ-दृश्ययोः 02050261 नभसोऽथ विकुर्वाणाद् अभूत् स्पर्श-गुणोऽनिलः 02050263 परान्वयाच् छब्दवांश् च प्राण ओजः सहो बलम् 02050271 वायोर् अपि विकुर्वाणात् काल-कर्म-स्वभावतः 02050273 उदपद्यत तेजो वै रूपवत् स्पर्श-शब्दवत् 02050281 तेजसस् तु विकुर्वाणाद् आसीद् अम्भो रसात्मकम् 02050283 रूपवत् स्पर्शवच् चाम्भो घोषवच् च परान्वयात् 02050291 विशेषस् तु विकुर्वाणाद् अम्भसो गन्धवान् अभूत् 02050293 परान्वयाद् रस-स्पर्श- शब्द-रूप-गुणान्वितः 02050301 वैकारिकान् मनो जज्ञे देवा वैकारिका दश 02050303 दिग्-वातार्क-प्रचेतोऽश्वि- वह्नीन्द्रोपेन्द्र-मित्र-काः 02050311 तैजसात् तु विकुर्वाणाद् इन्द्रियाणि दशाभवन् 02050313 ज्ञान-शक्तिः क्रिया-शक्तिर् बुद्धिः प्राणश् च तैजसौ 02050315 श्रोत्रं त्वग्-घ्राण-दृग्-जिह्वा वाग्-दोर्-मेढ्राङ्घ्रि-पायवः 02050321 यदैतेऽसङ्गता भावा भूतेन्द्रिय-मनो-गुणाः 02050323 यदायतन-निर्माणे न शेकुर् ब्रह्म-वित्तम 02050331 तदा संहत्य चान्योन्यं भगवच्-छक्ति-चोदिताः 02050333 सद्-असत्त्वम् उपादाय चोभयं ससृजुर् ह्य् अदः 02050341 वर्ष-पूग-सहस्रान्ते तद् अण्डम् उदके शयम् 02050343 काल-कर्म-स्वभाव-स्थो जीवोऽजीवम् अजीवयत् 02050351 स एव पुरुषस् तस्माद् अण्डं निर्भिद्य निर्गतः 02050353 सहस्रोर्व्-अङ्घ्रि-बाह्व्-अक्षः सहस्रानन-शीर्षवान् 02050361 यस्येहावयवैर् लोकान् कल्पयन्ति मनीषिणः 02050363 कट्य्-आदिभिर् अधः सप्त सप्तोर्ध्वं जघनादिभिः 02050371 पुरुषस्य मुखं ब्रह्म क्षत्रम् एतस्य बाहवः 02050373 ऊर्वोर् वैश्यो भगवतः पद्भ्यां शूद्रो व्यजायत 02050381 भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः 02050383 हृदा स्वर्लोक उरसा महर्लोको महात्मनः 02050391 ग्रीवायां जनलोकोऽस्य तपोलोकः स्तन-द्वयात् 02050393 मूर्धभिः सत्यलोकस् तु ब्रह्मलोकः सनातनः 02050401 तत्-कट्यां चातलं क्ळ्प्तम् ऊरुभ्यां वितलं विभोः 02050403 जानुभ्यां सुतलं शुद्धं जङ्घाभ्यां तु तलातलम् 02050411 महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलम् 02050413 पातालं पाद-तलत इति लोकमयः पुमान् 02050421 भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः 02050423 स्वर्लोकः कल्पितो मूर्ध्ना इति वा लोक-कल्पना 0206001 ब्रह्मोवाच 02060011 वाचां वह्नेर् मुखं क्षेत्रं छन्दसां सप्त धातवः 02060013 हव्य-कव्यामृतान्नानां जिह्वा सर्व-रसस्य च 02060021 सर्वासूनां च वायोश् च तन्-नासे परमायणे 02060023 अश्विनोर् ओषधीनां च घ्राणो मोद-प्रमोदयोः 02060031 रूपाणां तेजसां चक्षुर् दिवः सूर्यस्य चाक्षिणी 02060033 कर्णौ दिशां च तीर्थानां श्रोत्रम् आकाश-शब्दयोः 02060035 तद्-गात्रं वस्तु-साराणां सौभगस्य च भाजनम् 02060041 त्वग् अस्य स्पर्श-वायोश् च सर्व-मेधस्य चैव हि 02060043 रोमाण्य् उद्भिज्ज-जातीनां यैर् वा यज्ञस् तु सम्भृतः 02060051 केश-श्मश्रु-नखान्य् अस्य शिला-लोहाभ्र-विद्युताम् 02060053 बाहवो लोक-पालानां प्रायशः क्षेम-कर्मणाम् 02060061 विक्रमो भूर् भुवः स्वश् च क्षेमस्य शरणस्य च 02060063 सर्व-काम-वरस्यापि हरेश् चरण आस्पदम् 02060071 अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापतेः 02060073 पुंसः शिश्न उपस्थस् तु प्रजात्य्-आनन्द-निर्वृतेः 02060081 पायुर् यमस्य मित्रस्य परिमोक्षस्य नारद 02060083 हिंसाया निरृतेर् मृत्योर् निरयस्य गुदं स्मृतः 02060091 पराभूतेर् अधर्मस्य तमसश् चापि पश्चिमः 02060093 नाड्यो नद-नदीनां च गोत्राणाम् अस्थि-संहतिः 02060101 अव्यक्त-रस-सिन्धूनां भूतानां निधनस्य च 02060103 उदरं विदितं पुंसो हृदयं मनसः पदम् 02060111 धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च 02060113 विज्ञानस्य च सत्त्वस्य परस्यात्मा परायणम् 02060121 अहं भवान् भवश् चैव त इमे मुनयोऽग्रजाः 02060123 सुरासुर-नरा नागाः खगा मृग-सरीसृपाः 02060131 गन्धर्वाप्सरसो यक्षा रक्षो-भूत-गणोरगाः 02060133 पशवः पितरः सिद्धा विद्याध्राश् चारणा द्रुमाः 02060141 अन्ये च विविधा जीवाजल-स्थल-नभौकसः 02060143 ग्रहर्क्ष-केतवस् तारास् तडितः स्तनयित्नवः 02060151 सर्वं पुरुष एवेदं भूतं भव्यं भवच् च यत् 02060153 तेनेदम् आवृतं विश्वं वितस्तिम् अधितिष्ठति 02060161 स्व-धिष्ण्यं प्रतपन् प्राणो बहिश् च प्रतपत्य् असौ 02060163 एवं विराजं प्रतपंस् तपत्य् अन्तर् बहिः पुमान् 02060171 सोऽमृतस्याभयस्येशो मर्त्यम् अन्नं यद् अत्यगात् 02060173 महिमैष ततो ब्रह्मन् पुरुषस्य दुरत्ययः 02060181 पादेषु सर्व-भूतानि पुंसः स्थिति-पदो विदुः 02060183 अमृतं क्षेमम् अभयं त्रि-मूर्ध्नोऽधायि मूर्धसु 02060191 पादास् त्रयो बहिश् चासन्न् अप्रजानां य आश्रमाः 02060193 अन्तस् त्रि-लोक्यास् त्व् अपरो गृह-मेधोऽबृहद्-व्रतः 02060201 सृती विचक्रमे विश्वम् साशनानशने उभे 02060203 यद् अविद्या च विद्या च पुरुषस् तूभयाश्रयः 02060211 यस्माद् अण्डं विराड् जज्ञे भूतेन्द्रिय-गुणात्मकः 02060213 तद् द्रव्यम् अत्यगाद् विश्वं गोभिः सूर्य इवातपन् 02060221 यदास्य नाभ्यान् नलिनाद् अहम् आसं महात्मनः 02060223 नाविदं यज्ञ-सम्भारान् पुरुषावयवान् ऋते 02060231 तेषु यज्ञस्य पशवः सवनस्पतयः कुशाः 02060233 इदं च देव-यजनं कालश् चोरु-गुणान्वितः 02060241 वस्तून्य् ओषधयः स्नेहा रस-लोह-मृदो जलम् 02060243 ऋचो यजूंषि सामानि चातुर्-होत्रं च सत्तम 02060251 नाम-धेयानि मन्त्राश् च दक्षिणाश् च व्रतानि च 02060253 देवतानुक्रमः कल्पः सङ्कल्पस् तन्त्रम् एव च 02060261 गतयो मतयश् चैव प्रायश्चित्तं समर्पणम् 02060263 पुरुषावयवैर् एते सम्भाराः सम्भृता मया 02060271 इति सम्भृत-सम्भारः पुरुषावयवैर् अहम् 02060273 तम् एव पुरुषं यज्ञं तेनैवायजम् ईश्वरम् 02060281 ततस् ते भ्रातर इमे प्रजानां पतयो नव 02060283 अयजन् व्यक्तम् अव्यक्तं पुरुषं सु-समाहिताः 02060291 ततश् च मनवः काले ईजिरे ऋषयोऽपरे 02060293 पितरो विबुधा दैत्या मनुष्याः क्रतुभिर् विभुम् 02060301 नारायणे भगवति तद् इदं विश्वम् आहितम् 02060303 गृहीत-मायोरु-गुणः सर्गादाव् अगुणः स्वतः 02060311 सृजामि तन्-नियुक्तोऽहं हरो हरति तद्-वशः 02060313 विश्वं पुरुष-रूपेण परिपाति त्रि-शक्ति-धृक् 02060321 इति तेऽभिहितं तात यथेदम् अनुपृच्छसि 02060323 नान्यद् भगवतः किञ्चिद् भाव्यं सद्-असद्-आत्मकम् 02060331 न भारती मेऽङ्ग मृषोपलक्ष्यते 02060332 न वै क्वचिन् मे मनसो मृषा गतिः 02060333 न मे हृषीकाणि पतन्त्य् असत्-पथे 02060334 यन् मे हृदौत्कण्ठ्यवता धृतो हरिः 02060341 सोऽहं समाम्नायमयस् तपोमयः 02060342 प्रजापतीनाम् अभिवन्दितः पतिः 02060343 आस्थाय योगं निपुणं समाहितस् 02060344 तं नाध्यगच्छं यत आत्म-सम्भवः 02060351 नतोऽस्म्य् अहं तच्-चरणं समीयुषां 02060352 भवच्-छिदं स्वस्त्य्-अयनं सुमङ्गलम् 02060353 यो ह्य् आत्म-माया-विभवं स्म पर्यगाद् 02060354 यथा नभः स्वान्तम् अथापरे कुतः 02060361 नाहं न यूयं यद्-ऋतां गतिं विदुर् 02060362 न वामदेवः किम् उतापरे सुराः 02060363 तन्-मायया मोहित-बुद्धयस् त्व् इदं 02060364 विनिर्मितं चात्म-समं विचक्ष्महे 02060371 यस्यावतार-कर्माणि गायन्ति ह्य् अस्मद्-आदयः 02060373 न यं विदन्ति तत्त्वेन तस्मै भगवते नमः 02060381 स एष आद्यः पुरुषः कल्पे कल्पे सृजत्य् अजः 02060383 आत्मात्मन्य् आत्मनात्मानं स संयच्छति पाति च 02060391 विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यग् अवस्थितम् 02060393 सत्यं पूर्णम् अनाद्य्-अन्तं निर्गुणं नित्यम् अद्वयम् 02060401 ऋषे विदन्ति मुनयः प्रशान्तात्मेन्द्रियाशयाः 02060403 यदा तद् एवासत्-तर्कैस् तिरोधीयेत विप्लुतम् 02060411 आद्योऽवतारः पुरुषः परस्य 02060412 कालः स्वभावः सद्-असन्-मनश् च 02060413 द्रव्यं विकारो गुण इन्द्रियाणि 02060414 विराट् स्वराट् स्थास्नु चरिष्णु भूम्नः 02060421 अहं भवो यज्ञ इमे प्रजेशा 02060422 दक्षादयो ये भवद्-आदयश् च 02060423 स्वर्लोक-पालाः खगलोक-पाला 02060424 नृलोक-पालास् तललोक-पालाः 02060431 गन्धर्व-विद्याधर-चारणेशा 02060432 ये यक्ष-रक्षोरग-नाग-नाथाः 02060433 ये वा ऋषीणाम् ऋषभाः पित्–NAM 02060434 दैत्येन्द्र-सिद्धेश्वर-दानवेन्द्राः 02060435 अन्ये च ये प्रेत-पिशाच-भूत- 02060436 कूष्माण्ड-यादो-मृग-पक्ष्य्-अधीशाः 02060441 यत् किञ्च लोके भगवन् महस्वद् 02060442 ओजः-सहस्वद् बलवत् क्षमावत् 02060443 श्री-ह्री-विभूत्य्-आत्मवद् अद्भुतार्णं 02060444 तत्त्वं परं रूपवद् अस्व-रूपम् 02060451 प्राधान्यतो यान् ऋष आमनन्ति 02060452 लीलावतारान् पुरुषस्य भूम्नः 02060453 आपीयतां कर्ण-कषाय-शोषान् 02060454 अनुक्रमिष्ये त इमान् सुपेशान् 0207001 ब्रह्मोवाच 02070011 यत्रोद्यतः क्षिति-तलोद्धरणाय बिभ्रत् 02070012 क्रौडीं तनुं सकल-यज्ञ-मयीम् अनन्तः 02070013 अन्तर्-महार्णव उपागतम् आदि-दैत्यं 02070014 तं दंष्ट्रयाद्रिम् इव वज्र-धरो ददार 02070021 जातो रुचेर् अजनयत् सुयमान् सुयज्ञ 02070022 आकूति-सूनुर् अमरान् अथ दक्षिणायाम् 02070023 लोक-त्रयस्य महतीम् अहरद् यद् आर्तिं 02070024 स्वायम्भुवेन मनुना हरिर् इत्य् अनूक्तः 02070031 जज्ञे च कर्दम-गृहे द्विज देवहूत्यां 02070032 स्त्रीभिः समं नवभिर् आत्म-गतिं स्व-मात्रे 02070033 ऊचे ययात्म-शमलं गुण-सङ्ग-पङ्कम् 02070034 अस्मिन् विधूय कपिलस्य गतिं प्रपेदे 02070041 अत्रेर् अपत्यम् अभिकाङ्क्षत आह तुष्टो 02070042 दत्तो मयाहम् इति यद् भगवान् स दत्तः 02070043 यत्-पाद-पङ्कज-पराग-पवित्र-देहा 02070044 योगर्द्धिम् आपुर् उभयीं यदु-हैहयाद्याः 02070051 तप्तं तपो विविध-लोक-सिसृक्षया मे 02070052 आदौ सनात् स्व-तपसः स चतुः-सनोऽभूत् 02070053 प्राक्-कल्प-सम्प्लव-विनष्टम् इहात्म-तत्त्वं 02070054 सम्यग् जगाद मुनयो यद् अचक्षतात्मन् 02070061 धर्मस्य दक्ष-दुहितर्य् अजनिष्ट मूर्त्यां 02070062 नारायणो नर इति स्व-तपः-प्रभावः 02070063 दृष्ट्वात्मनो भगवतो नियमावलोपं 02070064 देव्यस् त्व् अनङ्ग-पृतना घटितुं न शेकुः 02070071 कामं दहन्ति कृतिनो ननु रोष-दृष्ट्या 02070072 रोषं दहन्तम् उत ते न दहन्त्य् असह्यम् 02070073 सोऽयं यद् अन्तरम् अलं प्रविशन् बिभेति 02070074 कामः कथं नु पुनर् अस्य मनः श्रयेत 02070081 विद्धः सपत्न्य्-उदित-पत्रिभिर् अन्ति राज्ञो 02070082 बालोऽपि सन्न् उपगतस् तपसे वनानि 02070083 तस्मा अदाद् ध्रुव-गतिं गृणते प्रसन्नो 02070084 दिव्याः स्तुवन्ति मुनयो यद् उपर्य्-अधस्तात् 02070091 यद् वेनम् उत्पथ-गतं द्विज-वाक्य-वज्र- 02070092 निष्प्लुष्ट-पौरुष-भगं निरये पतन्तम् 02070093 त्रात्वार्थितो जगति पुत्र-पदं च लेभे 02070094 दुग्धा वसूनि वसुधा सकलानि येन 02070101 नाभेर् असाव् ऋषभ आस सुदेवि-सूनुर् 02070102 यो वै चचार सम-दृग् जड-योग-चर्याम् 02070103 यत् पारमहंस्यम् ऋषयः पदम् आमनन्ति 02070104 स्वस्थः प्रशान्त-करणः परिमुक्त-सङ्गः 02070111 सत्रे ममास भगवान् हय-शीरषाथो 02070112 साक्षात् स यज्ञ-पुरुषस् तपनीय-वर्णः 02070113 छन्दोमयो मखमयोऽखिल-देवतात्मा 02070114 वाचो बभूवुर् उशतीः श्वसतोऽस्य नस्तः 02070121 मत्स्यो युगान्त-समये मनुनोपलब्धः 02070122 क्षोणीमयो निखिल-जीव-निकाय-केतः 02070123 विस्रंसितान् उरु-भये सलिले मुखान् मे 02070124 आदाय तत्र विजहार ह वेद-मार्गान् 02070131 क्षीरोदधाव् अमर-दानव-यूथपानाम् 02070132 उन्मथ्नताम् अमृत-लब्धय आदि-देवः 02070133 पृष्ठेन कच्छप-वपुर् विदधार गोत्रं 02070134 निद्राक्षणोऽद्रि-परिवर्त-कषाण-कण्डूः 02070141 त्रै-पिष्टपोरु-भय-हा स नृसिंह-रूपं 02070142 कृत्वा भ्रमद्-भ्रुकुटि-दंष्ट्र-कराल-वक्त्रम् 02070143 दैत्येन्द्रम् आशु गदयाभिपतन्तम् आराद् 02070144 ऊरौ निपात्य विददार नखैः स्फुरन्तम् 02070151 अन्तः-सरस्य् उरु-बलेन पदे गृहीतो 02070152 ग्राहेण यूथ-पतिर् अम्बुज-हस्त आर्तः 02070153 आहेदम् आदि-पुरुषाखिल-लोक-नाथ 02070154 तीर्थ-श्रवः श्रवण-मङ्गल-नामधेय 02070161 श्रुत्वा हरिस् तम् अरणार्थिनम् अप्रमेयश् 02070162 चक्रायुधः पतगराज-भुजाधिरूढः 02070163 चक्रेण नक्र-वदनं विनिपाट्य तस्माद् 02070164 धस्ते प्रगृह्य भगवान् कृपयोज्जहार 02070171 ज्यायान् गुणैर् अवरजोऽप्य् अदितेः सुतानां 02070172 लोकान् विचक्रम इमान् यद् अथाधियज्ञः 02070173 क्ष्मां वामनेन जगृहे त्रिपद-च्छलेन 02070174 याच्ञाम् ऋते पथि चरन् प्रभुभिर् न चाल्यः 02070181 नार्थो बलेर् अयम् उरुक्रम-पाद-शौचम् 02070182 आपः शिखा-धृतवतो विबुधाधिपत्यम् 02070183 यो वै प्रतिश्रुतम् ऋते न चिकीर्षद् अन्यद् 02070184 आत्मानम् अङ्ग मनसा हरयेऽभिमेने 02070191 तुभ्यं च नारद भृशं भगवान् विवृद्ध- 02070192 भावेन साधु परितुष्ट उवाच योगम् 02070193 ज्ञानं च भागवतम् आत्म-सतत्त्व-दीपं 02070194 यद् वासुदेव-शरणा विदुर् अञ्जसैव 02070201 चक्रं च दिक्ष्व् अविहतं दशसु स्व-तेजो 02070202 मन्वन्तरेषु मनु-वंश-धरो बिभर्ति 02070203 दुष्टेषु राजसु दमं व्यदधात् स्व-कीर्तिं 02070204 सत्ये त्रि-पृष्ठ उशतीं प्रथयंश् चरित्रैः 02070211 धन्वन्तरिश् च भगवान् स्वयम् एव कीर्तिर् 02070212 नाम्ना नृणां पुरु-रुजां रुज आशु हन्ति 02070213 यज्ञे च भागम् अमृतायुर्-अवावरुन्ध 02070214 आयुष्य-वेदम् अनुशास्त्य् अवतीर्य लोके 02070221 क्षत्रं क्षयाय विधिनोपभृतं महात्मा 02070222 ब्रह्म-ध्रुग् उज्झित-पथं नरकार्ति-लिप्सु 02070223 उद्धन्त्य् असाव् अवनिकण्टकम् उग्र-वीर्यस् 02070224 त्रिः-सप्त-कृत्व उरुधार-परश्वधेन 02070231 अस्मत्-प्रसाद-सुमुखः कलया कलेश 02070232 इक्ष्वाकु-वंश अवतीर्य गुरोर् निदेशे 02070233 तिष्ठन् वनं स-दयितानुज आविवेश 02070234 यस्मिन् विरुध्य दश-कन्धर आर्तिम् आर्च्छत् 02070241 यस्मा अदाद् उदधिर् ऊढ-भयाङ्ग-वेपो 02070242 मार्गं सपद्य् अरि-पुरं हरवद् दिधक्षोः 02070243 दूरे सुहृन्-मथित-रोष-सुशोण-दृष्ट्या 02070244 तातप्यमान-मकरोरग-नक्र-चक्रः 02070251 वक्षः-स्थल-स्पर्श-रुग्न-महेन्द्र-वाह- 02070252 दन्तैर् विडम्बित-ककुब्जुष ऊढ-हासम् 02070253 सद्योऽसुभिः सह विनेष्यति दार-हर्तुर् 02070254 विस्फूर्जितैर् धनुष उच्चरतोऽधिसैन्ये 02070261 भूमेः सुरेतर-वरूथ-विमर्दितायाः 02070262 क्लेश-व्ययाय कलया सित-कृष्ण-केशः 02070263 जातः करिष्यति जनानुपलक्ष्य-मार्गः 02070264 कर्माणि चात्म-महिमोपनिबन्धनानि 02070271 तोकेन जीव-हरणं यद् उलूकि-कायास् 02070272 त्रै-मासिकस्य च पदा शकटोऽपवृत्तः 02070273 यद् रिङ्गतान्तर-गतेन दिवि-स्पृशोर् वा 02070274 उन्मूलनं त्व् इतरथार्जुनयोर् न भाव्यम् 02070281 यद् वै व्रजे व्रज-पशून् विषतोय-पीतान् 02070282 पालांस् त्व् अजीवयद् अनुग्रह-दृष्टि-वृष्ट्या 02070283 तच्-छुद्धयेऽति-विष-वीर्य-विलोल-जिह्वम् 02070284 उच्चाटयिष्यद् उरगं विहरन् ह्रदिन्याम् 02070291 तत् कर्म दिव्यम् इव यन् निशि निःशयानं 02070292 दावाग्निना शुचि-वने परिदह्यमाने 02070293 उन्नेष्यति व्रजम् अतोऽवसितान्त-कालं 02070294 नेत्रे पिधाप्य सबलोऽनधिगम्य-वीर्यः 02070301 गृह्णीत यद् यद् उपबन्धम् अमुष्य माता 02070302 शुल्बं सुतस्य न तु तत् तद् अमुष्य माति 02070303 यज् जृम्भतोऽस्य वदने भुवनानि गोपी 02070304 संवीक्ष्य शङ्कित-मनाः प्रतिबोधितासीत् 02070311 नन्दं च मोक्ष्यति भयाद् वरुणस्य पाशाद् 02070312 गोपान् बिलेषु पिहितान् मय-सूनुना च 02070313 अह्न्य् आपृतं निशि शयानम् अतिश्रमेण 02070314 लोकं विकुण्ठम् उपनेष्यति गोकुलं स्म 02070321 गोपैर् मखे प्रतिहते व्रज-विप्लवाय 02070322 देवेऽभिवर्षति पशून् कृपया रिरक्षुः 02070323 धर्तोच्छिलीन्ध्रम् इव सप्त-दिनानि सप्त- 02070324 वर्षो महीध्रम् अनघैक-करे सलीलम् 02070331 क्रीडन् वने निशि निशाकर-रश्मि-गौर्यां 02070332 रासोन्मुखः कल-पदायत-मूर्च्छितेन 02070333 उद्दीपित-स्मर-रुजां व्रज-भृद्-वधूनां 02070334 हर्तुर् हरिष्यति शिरो धनदानुगस्य 02070341 ये च प्रलम्ब-खर-दर्दुर-केश्य्-अरिष्ट- 02070342 मल्लेभ-कंस-यवनाः कपि-पौण्ड्रकाद्याः 02070343 अन्ये च शाल्व-कुज-बल्वल-दन्तवक्र- 02070344 सप्तोक्ष-शम्बर-विदूरथ-रुक्मि-मुख्याः 02070351 ये वा मृधे समिति-शालिन आत्त-चापाः 02070352 काम्बोज-मत्स्य-कुरु-सृञ्जय-कैकयाद्याः 02070353 यास्यन्त्य् अदर्शनम् अलं बल-पार्थ-भीम- 02070354 व्याजाह्वयेन हरिणा निलयं तदीयम् 02070361 कालेन मीलित-धियाम् अवमृश्य n–NAM 02070362 स्तोकायुषां स्व-निगमो बत दूर-पारः 02070363 आविर्हितस् त्व् अनुयुगं स हि सत्यवत्यां 02070364 वेद-द्रुमं विट-पशो विभजिष्यति स्म 02070371 देव-द्विषां निगम-वर्त्मनि निष्ठितानां 02070372 पूर्भिर् मयेन विहिताभिर् अदृश्य-तूर्भिः 02070373 लोकान् घ्नतां मति-विमोहम् अतिप्रलोभं 02070374 वेषं विधाय बहु भाष्यत औपधर्म्यम् 02070381 यर्ह्य् आलयेष्व् अपि सतां न हरेः कथाः स्युः 02070382 पाषण्डिनो द्विज-जना वृषला नृदेवाः 02070383 स्वाहा स्वधा वषड् इति स्म गिरो न यत्र 02070384 शास्ता भविष्यति कलेर् भगवान् युगान्ते 02070391 सर्गे तपोऽहम् ऋषयो नव ये प्रजेशाः 02070392 स्थानेऽथ धर्म-मख-मन्व्-अमरावनीशाः 02070393 अन्ते त्व् अधर्म-हर-मन्यु-वशासुराद्या 02070394 माया-विभूतय इमाः पुरु-शक्ति-भाजः 02070401 विष्णोर् नु वीर्य-गणनां कतमोऽर्हतीह 02070402 यः पार्थिवान्य् अपि कविर् विममे रजांसि 02070403 चस्कम्भ यः स्व-रहसास्खलता त्रि-पृष्ठं 02070404 यस्मात् त्रि-साम्य-सदनाद् उरु-कम्पयानम् 02070411 नान्तं विदाम्य् अहम् अमी मुनयोऽग्र-जास् ते 02070412 माया-बलस्य पुरुषस्य कुतोऽवरा ये 02070413 गायन् गुणान् दश-शतानन आदि-देवः 02070414 शेषोऽधुनापि समवस्यति नास्य पारम् 02070421 येषां स एष भगवान् दययेद् अनन्तः 02070422 सर्वात्मनाश्रित-पदो यदि निर्व्यलीकम् 02070423 ते दुस्तराम् अतितरन्ति च देव-मायां 02070424 नैषां ममाहम् इति धीः श्व-शृगाल-भक्ष्ये 02070431 वेदाहम् अङ्ग परमस्य हि योग-मायां 02070432 यूयं भवश् च भगवान् अथ दैत्य-वर्यः 02070433 पत्नी मनोः स च मनुश् च तद्-आत्मजाश् च 02070434 प्राचीनबर्हिर् ऋभुर् अङ्ग उत ध्रुवश् च 02070441 इक्ष्वाकुर् ऐल-मुचुकुन्द-विदेह-गाधि- 02070442 रघ्व्-अम्बरीष-सगरा गय-नाहुषाद्याः 02070443 मान्धात्र्-अलर्क-शतधन्व्-अनु-रन्तिदेवा 02070444 देवव्रतो बलिर् अमूर्त्तरयो दिलीपः 02070451 सौभर्य्-उतङ्क-शिबि-देवल-पिप्पलाद- 02070452 सारस्वतोद्धव-पराशर-भूरिषेणाः 02070453 येऽन्ये विभीषण-हनूमद्-उपेन्द्रदत्त- 02070454 पार्थार्ष्टिषेण-विदुर-श्रुतदेव-वर्याः 02070461 ते वै विदन्त्य् अतितरन्ति च देव-मायां 02070462 स्त्री-शूद्र-हूण-शबरा अपि पाप-जीवाः 02070463 यद्य् अद्भुत-क्रम-परायण-शील-शिक्षास् 02070464 तिर्यग्-जना अपि किम् उ श्रुत-धारणा ये 02070471 शश्वत् प्रशान्तम् अभयं प्रतिबोध-मात्रं 02070472 शुद्धं समं सद्-असतः परमात्म-तत्त्वम् 02070473 शब्दो न यत्र पुरु-कारकवान् क्रियार्थो 02070474 माया परैत्य् अभिमुखे च विलज्जमाना 02070481 तद् वै पदं भगवतः परमस्य पुंसो 02070482 ब्रह्मेति यद् विदुर् अजस्र-सुखं विशोकम् 02070483 सध्र्यङ् नियम्य यतयो यम-कर्त-हेतिं 02070484 जह्युः स्वराड् इव निपान-खनित्रम् इन्द्रः 02070491 स श्रेयसाम् अपि विभुर् भगवान् यतोऽस्य 02070492 भाव-स्वभाव-विहितस्य सतः प्रसिद्धिः 02070493 देहे स्व-धातु-विगमेऽनु विशीर्यमाणे 02070494 व्योमेव तत्र पुरुषो न विशीर्यतेऽजः 02070501 सोऽयं तेऽभिहितस् तात भगवान् विश्व-भावनः 02070503 समासेन हरेर् नान्यद् अन्यस्मात् सद्-असच् च यत् 02070511 इदं भागवतं नाम यन् मे भगवतोदितम् 02070513 सङ्ग्रहोऽयं विभूतीनां त्वम् एतद् विपुली कुरु 02070521 यथा हरौ भगवति नृणां भक्तिर् भविष्यति 02070523 सर्वात्मन्य् अखिलाधारे इति सङ्कल्प्य वर्णय 02070531 मायां वर्णयतोऽमुष्य ईश्वरस्यानुमोदतः 02070533 शृण्वतः श्रद्धया नित्यं माययात्मा न मुह्यति 0208001 राजोवाच 02080011 ब्रह्मणा चोदितो ब्रह्मन् गुणाख्यानेऽगुणस्य च 02080013 यस्मै यस्मै यथा प्राह नारदो देव-दर्शनः 02080021 एतद् वेदितुम् इच्छामि तत्त्वं तत्त्व-विदां वर 02080023 हरेर् अद्भुत-वीर्यस्य कथा लोक-सुमङ्गलाः 02080031 कथयस्व महाभाग यथाहम् अखिलात्मनि 02080033 कृष्णे निवेश्य निःसङ्गं मनस् त्यक्ष्ये कलेवरम् 02080041 शृण्वतः श्रद्धया नित्यं गृणतश् च स्व-चेष्टितम् 02080043 कालेन नातिदीर्घेण भगवान् विशते हृदि 02080051 प्रविष्टः कर्ण-रन्ध्रेण स्वानां भाव-सरोरुहम् 02080053 धुनोति शमलं कृष्णः सलिलस्य यथा शरत् 02080061 धौतात्मा पुरुषः कृष्ण- पाद-मूलं न मुञ्चति 02080063 मुक्त-सर्व-परिक्लेशः पान्थः स्व-शरणं यथा 02080071 यद् अधातु-मतो ब्रह्मन् देहारम्भोऽस्य धातुभिः 02080073 यदृच्छया हेतुना वा भवन्तो जानते यथा 02080081 आसीद् यद्-उदरात् पद्मं लोक-संस्थान-लक्षणम् 02080083 यावान् अयं वै पुरुष इयत्तावयवैः पृथक् 02080085 तावान् असाव् इति प्रोक्तः संस्थावयववान् इव 02080091 अजः सृजति भूतानि भूतात्मा यद्-अनुग्रहात् 02080093 ददृशे येन तद्-रूपं नाभि-पद्म-समुद्भवः 02080101 स चापि यत्र पुरुषो विश्व-स्थित्य्-उद्भवाप्ययः 02080103 मुक्त्वात्म-मायां मायेशः शेते सर्व-गुहाशयः 02080111 पुरुषावयवैर् लोकाः सपालाः पूर्व-कल्पिताः 02080113 लोकैर् अमुष्यावयवाः स-पालैर् इति शुश्रुम 02080121 यावान् कल्पो विकल्पो वा यथा कालोऽनुमीयते 02080123 भूत-भव्य-भवच्-छब्द आयुर्-मानं च यत् सतः 02080131 कालस्यानुगतिर् या तु लक्ष्यतेऽण्वी बृहत्य् अपि 02080133 यावत्यः कर्म-गतयो यादृशीर् द्विज-सत्तम 02080141 यस्मिन् कर्म-समावायो यथा येनोपगृह्यते 02080143 गुणानां गुणिनां चैव परिणामम् अभीप्सताम् 02080151 भू-पाताल-ककुब्-व्योम- ग्रह-नक्षत्र-भूभृताम् 02080153 सरित्-समुद्र-द्वीपानां सम्भवश् चैतद्-ओकसाम् 02080161 प्रमाणम् अण्ड-कोशस्य बाह्याभ्यन्तर-भेदतः 02080163 महतां चानुचरितं वर्णाश्रम-विनिश्चयः 02080171 युगानि युग-मानं च धर्मो यश् च युगे युगे 02080173 अवतारानुचरितं यद् आश्चर्यतमं हरेः 02080181 नृणां साधारणो धर्मः सविशेषश् च यादृशः 02080183 श्रेणीनां राजर्षीणां च धर्मः कृच्छ्रेषु जीवताम् 02080191 तत्त्वानां परिसङ्ख्यानं लक्षणं हेतु-लक्षणम् 02080193 पुरुषाराधन-विधिर् योगस्याध्यात्मिकस्य च 02080201 योगेश्वरैश्वर्य-गतिर् लिङ्ग-भङ्गस् तु योगिनाम् 02080203 वेदोपवेद-धर्माणाम् इतिहास-पुराणयोः 02080211 सम्प्लवः सर्व-भूतानां विक्रमः प्रतिसङ्क्रमः 02080213 इष्टा-पूर्तस्य काम्यानां त्रि-वर्गस्य च यो विधिः 02080221 यो वानुशायिनां सर्गः पाषण्डस्य च सम्भवः 02080223 आत्मनो बन्ध-मोक्षौ च व्यवस्थानं स्व-रूपतः 02080231 यथात्म-तन्त्रो भगवान् विक्रीडत्य् आत्म-मायया 02080233 विसृज्य वा यथा मायाम् उदास्ते साक्षिवद् विभुः 02080241 सर्वम् एतच् च भगवन् पृच्छतो मेऽनुपूर्वशः 02080243 तत्त्वतोऽर्हस्य् उदाहर्तुं प्रपन्नाय महा-मुने 02080251 अत्र प्रमाणं हि भवान् परमेष्ठी यथात्म-भूः 02080253 अपरे चानुतिष्ठन्ति पूर्वेषां पूर्व-जैः कृतम् 02080261 न मेऽसवः परायन्ति ब्रह्मन्न् अनशनाद् अमी 02080263 पिबतोऽच्युत-पीयूषम् तद् वाक्याब्धि-विनिःसृतम् 0208027 सूत उवाच 02080271 स उपामन्त्रितो राज्ञा कथायाम् इति सत्-पतेः 02080273 ब्रह्मरातो भृशं प्रीतो विष्णुरातेन संसदि 02080281 प्राह भागवतं नाम पुराणं ब्रह्म-सम्मितम् 02080283 ब्रह्मणे भगवत्-प्रोक्तं ब्रह्म-कल्प उपागते 02080291 यद् यत् परीक्षिद् ऋषभः पाण्डूनाम् अनुपृच्छति 02080293 आनुपूर्व्येण तत् सर्वम् आख्यातुम् उपचक्रमे 0209001 श्री-शुक उवाच 02090011 आत्म-मायाम् ऋते राजन् परस्यानुभवात्मनः 02090013 न घटेतार्थ-सम्बन्धः स्वप्न-द्रष्टुर् इवाञ्जसा 02090021 बहु-रूप इवाभाति मायया बहु-रूपया 02090023 रममाणो गुणेष्व् अस्या ममाहम् इति मन्यते 02090031 यर्हि वाव महिम्नि स्वे परस्मिन् काल-माययोः 02090033 रमेत गत-सम्मोहस् त्यक्त्वोदास्ते तदोभयम् 02090041 आत्म-तत्त्व-विशुद्ध्य्-अर्थं यद् आह भगवान् ऋतम् 02090043 ब्रह्मणे दर्शयन् रूपम् अव्यलीक-व्रतादृतः 02090051 स आदि-देवो जगतां परो गुरुः 02090052 स्वधिष्ण्यम् आस्थाय सिसृक्षयैक्षत 02090053 तां नाध्यगच्छद् दृशम् अत्र सम्मतां 02090054 प्रपञ्च-निर्माण-विधिर् यया भवेत् 02090061 स चिन्तयन् द्व्य्-अक्षरम् एकदाम्भस्य् 02090062 उपाशृणोद् द्विर्-गदितं वचो विभुः 02090063 स्पर्शेषु यत् षोडशम् एकविंशं 02090064 निष्किञ्चनानां नृप यद् धनं विदुः 02090071 निशम्य तद्-वक्तृ-दिदृक्षया दिशो 02090072 विलोक्य तत्रान्यद् अपश्यमानः 02090073 स्वधिष्ण्यम् आस्थाय विमृश्य तद्-धितं 02090074 तपस्य् उपादिष्ट इवादधे मनः 02090081 दिव्यं सहस्राब्दम् अमोघ-दर्शनो 02090082 जितानिलात्मा विजितोभयेन्द्रियः 02090083 अतप्यत स्माखिल-लोक-तापनं 02090084 तपस् तपीयांस् तपतां समाहितः 02090091 तस्मै स्व-लोकं भगवान् सभाजितः 02090092 सन्दर्शयाम् आस परं न यत्-परम् 02090093 व्यपेत-सङ्क्लेश-विमोह-साध्वसं 02090094 स्व-दृष्टवद्भिर् पुरुषैर् अभिष्टुतम् 02090101 प्रवर्तते यत्र रजस् तमस् तयोः 02090102 सत्त्वं च मिश्रं न च काल-विक्रमः 02090103 न यत्र माया किम् उतापरे हरेर् 02090104 अनुव्रता यत्र सुरासुरार्चिताः 02090111 श्यामावदाताः शत-पत्र-लोचनाः 02090112 पिशङ्ग-वस्त्राः सुरुचः सुपेशसः 02090113 सर्वे चतुर्-बाहव उन्मिषन्-मणि- 02090114 प्रवेक-निष्काभरणाः सुवर्चसः 02090115 प्रवाल-वैदूर्य-मृणाल-वर्चसः 02090116 परिस्फुरत्-कुण्डल-मौलि-मालिनः 02090121 भ्राजिष्णुभिर् यः परितो विराजते 02090122 लसद्-विमानावलिभिर् महात्मनाम् 02090123 विद्योतमानः प्रमदोत्तमाद्युभिः 02090124 सविद्युद् अभ्रावलिभिर् यथा नभः 02090131 श्रीर् यत्र रूपिण्य् उरुगाय-पादयोः 02090132 करोति मानं बहुधा विभूतिभिः 02090133 प्रेङ्खं श्रिता या कुसुमाकरानुगैर् 02090134 विगीयमाना प्रिय-कर्म गायती 02090141 ददर्श तत्राखिल-सात्वतां पतिं 02090142 श्रियः पतिं यज्ञ-पतिं जगत्-पतिम् 02090143 सुनन्द-नन्द-प्रबलार्हणादिभिः 02090144 स्व-पार्षदाग्रैः परिसेवितं विभुम् 02090151 भृत्य-प्रसादाभिमुखं दृग्-आसवं 02090152 प्रसन्न-हासारुण-लोचनाननम् 02090153 किरीटिनं कुण्डलिनं चतुर्-भुजं 02090154 पीतांशुकं वक्षसि लक्षितं श्रिया 02090161 अध्यर्हणीयासनम् आस्थितं परं 02090162 वृतं चतुः-षोडश-पञ्च-शक्तिभिः 02090163 युक्तं भगैः स्वैर् इतरत्र चाध्रुवैः 02090164 स्व एव धामन् रममाणम् ईश्वरम् 02090171 तद्-दर्शनाह्लाद-परिप्लुतान्तरो 02090172 हृष्यत्-तनुः प्रेम-भराश्रु-लोचनः 02090173 ननाम पादाम्बुजम् अस्य विश्व-सृग् 02090174 यत् पारमहंस्येन पथाधिगम्यते 02090181 तं प्रीयमाणं समुपस्थितं कविं 02090182 प्रजा-विसर्गे निज-शासनार्हणम् 02090183 बभाष ईषत्-स्मित-शोचिषा गिरा 02090184 प्रियः प्रियं प्रीत-मनाः करे स्पृशन् 0209019 श्री-भगवान् उवाच 02090191 त्वयाहं तोषितः सम्यग् वेद-गर्भ सिसृक्षया 02090193 चिरं भृतेन तपसा दुस्तोषः कूट-योगिनाम् 02090201 वरं वरय भद्रं ते वरेशं माभिवाञ्छितम् 02090203 ब्रह्म‘ छ्रेयः-परिश्रामः पुंसां मद्-दर्शनावधिः 02090211 मनीषितानुभावोऽयं मम लोकावलोकनम् 02090213 यद् उपश्रुत्य रहसि चकर्थ परमं तपः 02090221 प्रत्यादिष्टं मया तत्र त्वयि कर्म-विमोहिते 02090223 तपो मे हृदयं साक्षाद् आत्माहं तपसोऽनघ 02090231 सृजामि तपसैवेदं ग्रसामि तपसा पुनः 02090233 बिभर्मि तपसा विश्वं वीर्यं मे दुश्चरं तपः 0209024 ब्रह्मोवाच 02090241 भगवन् सर्व-भूतानाम् अध्यक्षोऽवस्थितो गुहाम् 02090243 वेद ह्य् अप्रतिरुद्धेन प्रज्ञानेन चिकीर्षितम् 02090251 तथापि नाथमानस्य नाथ नाथय नाथितम् 02090253 परावरे यथा रूपेजानीयां ते त्व् अरूपिणः 02090261 यथात्म-माया-योगेन नाना-शक्त्य्-उपबृंहितम् 02090263 विलुम्पन् विसृजन् गृह्णन् बिभ्रद् आत्मानम् आत्मना 02090271 क्रीडस्य् अमोघ-सङ्कल्प ऊर्णनाभिर् यथोर्णुते 02090273 तथा तद्-विषयां धेहि मनीषां मयि माधव 02090281 भगवच्-छिक्षितम् अहं करवाणि ह्य् अतन्द्रितः 02090283 नेहमानः प्रजा-सर्गं बध्येयं यद्-अनुग्रहात् 02090291 यावत् सखा सख्युर् इवेश ते कृतः 02090292 प्रजा-विसर्गे विभजामि भो जनम् 02090293 अविक्लवस् ते परिकर्मणि स्थितो 02090294 मा मे समुन्नद्ध-मदोऽज मानिनः 0209030 श्री-भगवान् उवाच 02090301 ज्ञानं परम-गुह्यं मे यद् विज्ञान-समन्वितम् 02090303 सरहस्यं तद्-अङ्गं च गृहाण गदितं मया 02090311 यावान् अहं यथा-भावो यद्-रूप-गुण-कर्मकः 02090313 तथैव तत्त्व-विज्ञानम् अस्तु ते मद्-अनुग्रहात् 02090321 अहम् एवासम् एवाग्रे नान्यद् यत् सद्-असत् परम् 02090323 पश्चाद् अहं यद् एतच् च योऽवशिष्येत सोऽस्म्य् अहम् 02090331 ऋतेऽर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि 02090333 तद् विद्याद् आत्मनो मायां यथाभासो यथा तमः 02090341 यथा महान्ति भूतानि भूतेषूच्चावचेष्व् अनु 02090343 प्रविष्टान्य् अप्रविष्टानि तथा तेषु न तेष्व् अहम् 02090351 एतावद् एव जिज्ञास्यं तत्त्व-जिज्ञासुनात्मनः 02090353 अन्वय-व्यतिरेकाभ्यां यत् स्यात् सर्वत्र सर्वदा 02090361 एतन् मतं समातिष्ठ परमेण समाधिना 02090363 भवान् कल्प-विकल्पेषु न विमुह्यति कर्हिचित् 0209037 श्री-शुक उवाच 02090371 सम्प्रदिश्यैवम् अजनो जनानां परमेष्ठिनम् 02090373 पश्यतस् तस्य तद् रूपम् आत्मनो न्यरुणद् धरिः 02090381 अन्तर्हितेन्द्रियार्थाय हरये विहिताञ्जलिः 02090383 सर्व-भूतमयो विश्वं ससर्जेदं स पूर्ववत् 02090391 प्रजापतिर् धर्म-पतिर् एकदा नियमान् यमान् 02090393 भद्रं प्रजानाम् अन्विच्छन्न् आतिष्ठत् स्वार्थ-काम्यया 02090401 तं नारदः प्रियतमो रिक्थादानाम् अनुव्रतः 02090403 शुश्रूषमाणः शीलेन प्रश्रयेण दमेन च 02090411 मायां विविदिषन् विष्णोर् मायेशस्य महा-मुनिः 02090413 महा-भागवतो राजन् पितरं पर्यतोषयत् 02090421 तुष्टं निशाम्य पितरं लोकानां प्रपितामहम् 02090423 देवर्षिः परिपप्रच्छ भवान् यन् मानुपृच्छति 02090431 तस्मा इदं भागवतं पुराणं दश-लक्षणम् 02090433 प्रोक्तं भगवता प्राह प्रीतः पुत्राय भूत-कृत् 02090441 नारदः प्राह मुनये सरस्वत्यास् तटे नृप 02090443 ध्यायते ब्रह्म परमं व्यासायामित-तेजसे 02090451 यद् उताहं त्वया पृष्टो वैराजात् पुरुषाद् इदम् 02090453 यथासीत् तद् उपाख्यास्ते प्रश्नान् अन्यांश् च कृत्स्नशः 0210001 श्री-शुक उवाच 02100011 अत्र सर्गो विसर्गश् च स्थानं पोषणम् ऊतयः 02100013 मन्वन्तरेशानुकथा निरोधो मुक्तिर् आश्रयः 02100021 दशमस्य विशुद्ध्य्-अर्थं नवानाम् इह लक्षणम् 02100023 वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा 02100031 भूत-मात्रेन्द्रिय-धियां जन्म सर्ग उदाहृतः 02100033 ब्रह्मणो गुण-वैषम्याद् विसर्गः पौरुषः स्मृतः 02100041 स्थितिर् वैकुण्ठ-विजयः पोषणं तद्-अनुग्रहः 02100043 मन्वन्तराणि सद्-धर्म ऊतयः कर्म-वासनाः 02100051 अवतारानुचरितं हरेश् चास्यानुवर्तिनाम् 02100053 पुंसाम् ईश-कथाः प्रोक्ता नानाख्यानोपबृंहिताः 02100061 निरोधोऽस्यानुशयनम् आत्मनः सह शक्तिभिः 02100063 मुक्तिर् हित्वान्यथा रूपं स्व-रूपेण व्यवस्थितिः 02100071 आभासश् च निरोधश् च यतोऽस्त्य् अध्यवसीयते 02100073 स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते 02100081 योऽध्यात्मिकोऽयं पुरुषः सोऽसाव् एवाधिदैविकः 02100083 यस् तत्रोभय-विच्छेदः पुरुषो ह्य् आधिभौतिकः 02100091 एकम् एकतराभावे यदा नोपलभामहे 02100093 त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः 02100101 पुरुषोऽण्डं विनिर्भिद्य यदासौ स विनिर्गतः 02100103 आत्मनोऽयनम् अन्विच्छन्न् अपोऽस्राक्षीच् छुचिः शुचीः 02100111 तास्व् अवात्सीत् स्व-सृष्टासु सहस्रं परिवत्सरान् 02100113 तेन नारायणो नाम यद् आपः पुरुषोद्भवाः 02100121 द्रव्यं कर्म च कालश् च स्वभावो जीव एव च 02100123 यद्-अनुग्रहतः सन्ति न सन्ति यद्-उपेक्षया 02100131 एको नानात्वम् अन्विच्छन् योग-तल्पात् समुत्थितः 02100133 वीर्यं हिरण्मयं देवो मायया व्यसृजत् त्रिधा 02100141 अधिदैवम् अथाध्यात्मम् अधिभूतम् इति प्रभुः 02100143 अथैकं पौरुषं वीर्यं त्रिधाभिद्यत तच् छृणु 02100151 अन्तः शरीर आकाशात् पुरुषस्य विचेष्टतः 02100153 ओजः सहो बलं जज्ञे ततः प्राणो महान् असुः 02100161 अनुप्राणन्ति यं प्राणाः प्राणन्तं सर्व-जन्तुषु 02100163 अपानन्तम् अपानन्ति नर-देवम् इवानुगाः 02100171 प्राणेनाक्षिपता क्षुत् तृड् अन्तरा जायते विभोः 02100173 पिपासतो जक्षतश् च प्राङ् मुखं निरभिद्यत 02100181 मुखतस् तालु निर्भिन्नं जिह्वा तत्रोपजायते 02100183 ततो नाना-रसो जज्ञे जिह्वया योऽधिगम्यते 02100191 विवक्षोर् मुखतो भूम्नो वह्निर् वाग् व्याहृतं तयोः 02100193 जले चैतस्य सुचिरं निरोधः समजायत 02100201 नासिके निरभिद्येतां दोधूयति नभस्वति 02100203 तत्र वायुर् गन्ध-वहो घ्राणो नसि जिघृक्षतः 02100211 यदात्मनि निरालोकम् आत्मानं च दिदृक्षतः 02100213 निर्भिन्ने ह्य् अक्षिणी तस्य ज्योतिश् चक्षुर् गुण-ग्रहः 02100221 बोध्यमानस्य ऋषिभिर् आत्मनस् तज् जिघृक्षतः 02100223 कर्णौ च निरभिद्येतां दिशः श्रोत्रं गुण-ग्रहः 02100231 वस्तुनो मृदु-काठिन्य- लघु-गुर्व्-ओष्ण-शीतताम् 02100233 जिघृक्षतस् त्वङ् निर्भिन्ना तस्यां रोम-मही-रुहाः 02100235 तत्र चान्तर् बहिर् वातस् त्वचा लब्ध-गुणो वृतः 02100241 हस्तौ रुरुहतुस् तस्य नाना-कर्म-चिकीर्षया 02100243 तयोस् तु बलवान् इन्द्र आदानम् उभयाश्रयम् 02100251 गतिं जिगीषतः पादौ रुरुहातेऽभिकामिकाम् 02100253 पद्भ्यां यज्ञः स्वयं हव्यं कर्मभिः क्रियते नृभिः 02100261 निरभिद्यत शिश्नो वै प्रजानन्दामृतार्थिनः 02100263 उपस्थ आसीत् कामानां प्रियं तद्-उभयाश्रयम् 02100271 उत्सिसृक्षोर् धातु-मलं निरभिद्यत वै गुदम् 02100273 ततः पायुस् ततो मित्र उत्सर्ग उभयाश्रयः 02100281 आसिसृप्सोः पुरः पुर्या नाभि-द्वारम् अपानतः 02100283 तत्रापानस् ततो मृत्युः पृथक्त्वम् उभयाश्रयम् 02100291 आदित्सोर् अन्न-पानानाम् आसन् कुक्ष्य्-अन्त्र-नाडयः 02100293 नद्यः समुद्राश् च तयोस् तुष्टिः पुष्टिस् तद्-आश्रये 02100301 निदिध्यासोर् आत्म-मायां हृदयं निरभिद्यत 02100303 ततो मनश् चन्द्र इति सङ्कल्पः काम एव च 02100311 त्वक्-चर्म-मांस-रुधिर- मेदो-मज्जास्थि-धातवः 02100313 भूम्य्-अप्-तेजोमयाः सप्त प्राणो व्योमाम्बु-वायुभिः 02100321 गुणात्मकानीन्द्रियाणि भूतादि-प्रभवा गुणाः 02100323 मनः सर्व-विकारात्मा बुद्धिर् विज्ञान-रूपिणी 02100331 एतद् भगवतो रूपं स्थूलं ते व्याहृतं मया 02100333 मह्य्-आदिभिश् चावरणैर् अष्टभिर् बहिर् आवृतम् 02100341 अतः परं सूक्ष्मतमम् अव्यक्तं निर्विशेषणम् 02100343 अनादि-मध्य-निधनं नित्यं वाङ्-मनसः परम् 02100351 अमुनी भगवद्-रूपे मया ते ह्य् अनुवर्णिते 02100353 उभे अपि न गृह्णन्ति माया-सृष्टे विपश्चितः 02100361 स वाच्य-वाचकतया भगवान् ब्रह्म-रूप-धृक् 02100363 नाम-रूप-क्रिया धत्ते सकर्माकर्मकः परः 02100371 प्रजा-पतीन् मनून् देवान् ऋषीन् पितृ-गणान् पृथक् 02100373 सिद्ध-चारण-गन्धर्वान् विद्याध्रासुर-गुह्यकान् 02100381 किन्नराप्सरसो नागान् सर्पान् किम्पुरुषान् नरान् 02100383 मातृ-रक्षः-पिशाचांश् च प्रेत-भूत-विनायकान् 02100391 कूष्माण्डोन्माद-वेतालान् यातुधानान् ग्रहान् अपि 02100393 खगान् मृगान् पशून् वृक्षान् गिरीन् नृप सरीसृपान् 02100395 द्वि-विधाश् चतुर्-विधा येऽन्ये जल-स्थल-नभौकसः 02100401 कुशलाकुशला मिश्राः कर्मणां गतयस् त्व् इमाः 02100403 सत्त्वं रजस् तम इति तिस्रः सुर-नृ-नारकाः 02100411 तत्राप्य् एकैकशो राजन् भिद्यन्ते गतयस् त्रिधा 02100413 यदैकैकतरोऽन्याभ्यां स्व-भाव उपहन्यते 02100421 स एवेदं जगद्-धाता भगवान् धर्म-रूप-धृक् 02100423 पुष्णाति स्थापयन् विश्वं तिर्यङ्-नर-सुरादिभिः 02100431 ततः कालाग्नि-रुद्रात्मा यत् सृष्टम् इदम् आत्मनः 02100433 सन्नियच्छति तत् काले घनानीकम् इवानिलः 02100441 इत्थम्-भावेन कथितो भगवान् भगवत्तमः 02100443 नेत्थम्-भावेन हि परं द्रष्टुम् अर्हन्ति सूरयः 02100451 नास्य कर्मणि जन्मादौ परस्यानुविधीयते 02100453 कर्तृत्व-प्रतिषेधार्थं माययारोपितं हि तत् 02100461 अयं तु ब्रह्मणः कल्पः सविकल्प उदाहृतः 02100463 विधिः साधारणो यत्र सर्गाः प्राकृत-वैकृताः 02100473 परिमाणं च कालस्य कल्प-लक्षण-विग्रहम् 02100473 यथा पुरस्ताद् व्याख्यास्ये पाद्मं कल्पम् अथो शृणु 0210048 शौनक उवाच 02100481 यद् आह नो भवान् सूत क्षत्ता भागवतोत्तमः 02100483 चचार तीर्थानि भुवस् त्यक्त्वा बन्धून् सुदुस्त्यजान् 02100491 क्षत्तुः कौशारवेस् तस्य संवादोऽध्यात्म-संश्रितः 02100493 यद् वा स भगवांस् तस्मै पृष्टस् तत्त्वम् उवाच ह 02100501 ब्रूहि नस् तद् इदं सौम्य विदुरस्य विचेष्टितम् 02100503 बन्धु-त्याग-निमित्तं च यथैवागतवान् पुनः 0210051 सूत उवाच 02100511 राज्ञा परीक्षिता पृष्टो यद् अवोचन् महा-मुनिः 02100513 तद् वोऽभिधास्ये शृणुत राज्ञः प्रश्नानुसारतः 0301001 श्री-शुक उवाच 03010011 एवम् एतत् पुरा पृष्टो मैत्रेयो भगवान् किल 03010013 क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्व-गृहम् ऋद्धिमत् 03010021 यद् वा अयं मन्त्र-कृद् वो भगवान् अखिलेश्वरः 03010023 पौरवेन्द्र-गृहं हित्वा प्रविवेशात्मसात् कृतम् 0301003 राजोवाच 03010031 कुत्र क्षत्तुर् भगवता मैत्रेयेणास सङ्गमः 03010033 कदा वा सह-संवाद एतद् वर्णय नः प्रभो 03010041 न ह्य् अल्पार्थोदयस् तस्य विदुरस्यामलात्मनः 03010043 तस्मिन् वरीयसि प्रश्नः साधु-वादोपबृंहितः 0301005 सूत उवाच 03010051 स एवम् ऋषि-वर्योऽयं पृष्टो राज्ञा परीक्षिता 03010053 प्रत्य् आह तं सुबहु-वित् प्रीतात्मा श्रूयताम् इति 0301006 श्री-शुक उवाच 03010061 यदा तु राजा स्व-सुतान् असाधून् 03010062 पुष्णन् न धर्मेण विनष्ट-दृष्टिः 03010063 भ्रातुर् यविष्ठस्य सुतान् विबन्धून् 03010064 प्रवेश्य लाक्षा-भवने ददाह 03010071 यदा सभायां कुरु-देव-देव्याः 03010072 केशाभिमर्शं सुत-कर्म गर्ह्यम् 03010073 न वारयाम् आस नृपः स्नुषायाः 03010074 स्वास्रैर् हरन्त्याः कुच-कुङ्कुमानि 03010081 द्यूते त्व् अधर्मेण जितस्य साधोः 03010082 सत्यावलम्बस्य वनं गतस्य 03010083 न याचतोऽदात् समयेन दायं 03010084 तमो-जुषाणो यद् अजात-शत्रोः 03010091 यदा च पार्थ-प्रहितः सभायां 03010092 जगद्-गुरुर् यानि जगाद कृष्णः 03010093 न तानि पुंसाम् अमृतायनानि 03010094 राजोरु मेने क्षत-पुण्य-लेशः 03010101 यदोपहूतो भवनं प्रविष्टो 03010102 मन्त्राय पृष्टः किल पूर्वजेन 03010103 अथाह तन् मन्त्र-दृशां वरीयान् 03010104 यन् मन्त्रिणो वैदुरिकं वदन्ति 03010111 अजात-शत्रोः प्रतियच्छ दायं 03010112 तितिक्षतो दुर्विषहं तवागः 03010113 सहानुजो यत्र वृकोदराहिः 03010114 श्वसन् रुषा यत् त्वम् अलं बिभेषि 03010121 पार्थांस् तु देवो भगवान् मुकुन्दो 03010122 गृहीतवान् सक्षिति-देव-देवः 03010123 आस्ते स्व-पुर्यां यदु-देव-देवो 03010124 विनिर्जिताशेष-नृदेव-देवः 03010131 स एष दोषः पुरुष-द्विड् आस्ते 03010132 गृहान् प्रविष्टो यम् अपत्य-मत्या 03010133 पुष्णासि कृष्णाद् विमुखो गत-श्रीस् 03010134 त्यजाश्व् अशैवं कुल-कौशलाय 03010141 इत्य् ऊचिवांस् तत्र सुयोधनेन 03010142 प्रवृद्ध-कोप-स्फुरिताधरेण 03010143 असत्-कृतः सत्-स्पृहणीय-शीलः 03010144 क्षत्ता सकर्णानुज-सौबलेन 03010151 क एनम् अत्रोपजुहाव जिह्मं 03010152 दास्याः सुतं यद्-बलिनैव पुष्टः 03010153 तस्मिन् प्रतीपः परकृत्य आस्ते 03010154 निर्वास्यताम् आशु पुराच् छ्वसानः 03010161 स्वयं धनुर् द्वारि निधाय मायां 03010162 भ्रातुः पुरो मर्मसु ताडितोऽपि 03010163 स इत्थम् अत्युल्बण-कर्ण-बाणैर् 03010164 गत-व्यथोऽयाद् उरु मानयानः 03010171 स निर्गतः कौरव-पुण्य-लब्धो 03010172 गजाह्वयात् तीर्थ-पदः पदानि 03010173 अन्वाक्रमत् पुण्य-चिकीर्षयोर्व्याम् 03010174 अधिष्ठितो यानि सहस्र-मूर्तिः 03010181 पुरेषु पुण्योपवनाद्रि-कुञ्जेष्व् 03010182 अपङ्क-तोयेषु सरित्-सरःसु 03010183 अनन्त-लिङ्गैः समलङ्कृतेषु 03010184 चचार तीर्थायतनेष्व् अनन्यः 03010191 गां पर्यटन् मेध्य-विविक्त-वृत्तिः 03010192 सदाप्लुतोऽधः शयनोऽवधूतः 03010193 अलक्षितः स्वैर् अवधूत-वेषो 03010194 व्रतानि चेरे हरि-तोषणानि 03010201 इत्थं व्रजन् भारतम् एव वर्षं 03010202 कालेन यावद् गतवान् प्रभासम् 03010203 तावच् छशास क्षितिम् एक चक्राम्ल् 03010204 एकातपत्राम् अजितेन पार्थः 03010211 तत्राथ शुश्राव सुहृद्-विनष्टिं 03010212 वनं यथा वेणुज-वह्नि-संश्रयम् 03010213 संस्पर्धया दग्धम् अथानुशोचन् 03010214 सरस्वतीं प्रत्यग् इयाय तूष्णीम् 03010221 तस्यां त्रितस्योशनसो मनोश् च 03010222 पृथोर् अथाग्नेर् असितस्य वायोः 03010223 तीर्थं सुदासस्य गवां गुहस्य 03010224 यच् छ्राद्धदेवस्य स आसिषेवे 03010231 अन्यानि चेह द्विज-देव-देवैः 03010232 कृतानि नानायतनानि विष्णोः 03010233 प्रत्यङ्ग-मुख्याङ्कित-मन्दिराणि 03010234 यद्-दर्शनात् कृष्णम् अनुस्मरन्ति 03010241 ततस् त्व् अतिव्रज्य सुराष्ट्रम् ऋद्धं 03010242 सौवीर-मत्स्यान् कुरुजाङ्गलांश् च 03010243 कालेन तावद् यमुनाम् उपेत्य 03010244 तत्रोद्धवं भागवतं ददर्श 03010251 स वासुदेवानुचरं प्रशान्तं 03010252 बृहस्पतेः प्राक् तनयं प्रतीतम् 03010253 आलिङ्ग्य गाढं प्रणयेन भद्रं 03010254 स्वानाम् अपृच्छद् भगवत्-प्रजानाम् 03010261 कच्चित् पुराणौ पुरुषौ स्वनाभ्य- 03010262 पाद्मानुवृत्त्येह किलावतीर्णौ 03010263 आसात उर्व्याः कुशलं विधाय 03010264 कृत-क्षणौ कुशलं शूर-गेहे 03010271 कच्चित् कुरूणां परमः सुहृन् नो 03010272 भामः स आस्ते सुखम् अङ्ग शौरिः 03010273 यो वै स्वस्–NAM पितृवद् ददाति 03010274 वरान् वदान्यो वर-तर्पणेन 03010281 कच्चिद् वरूथाधिपतिर् यदूनां 03010282 प्रद्युम्न आस्ते सुखम् अङ्ग वीरः 03010283 यं रुक्मिणी भगवतोऽभिलेभे 03010284 आराध्य विप्रान् स्मरम् आदि-सर्गे 03010291 कच्चित् सुखं सात्वत-वृष्णि-भोज- 03010292 दाशार्हकाणाम् अधिपः स आस्ते 03010293 यम् अभ्यषिञ्चच् छत-पत्र-नेत्रो 03010294 नृपासनाशां परिहृत्य दूरात् 03010301 कच्चिद् धरेः सौम्य सुतः सदृक्ष 03010302 आस्तेऽग्रणी रथिनां साधु साम्बः 03010303 असूत यं जाम्बवती व्रताढ्या 03010304 देवं गुहं योऽम्बिकया धृतोऽग्रे 03010311 क्षेमं स कच्चिद् युयुधान आस्ते 03010312 यः फाल्गुनाल् लब्ध-धनू-रहस्यः 03010313 लेभेऽञ्जसाधोक्षज-सेवयैव 03010314 गतिं तदीयां यतिभिर् दुरापाम् 03010321 कच्चिद् बुधः स्वस्त्य् अनमीव आस्ते 03010322 श्वफल्क-पुत्रो भगवत्-प्रपन्नः 03010323 यः कृष्ण-पादाङ्कित-मार्ग-पांसुष्व् 03010324 अचेष्टत प्रेम-विभिन्न-धैर्यः 03010331 कच्चिच् छिवं देवक-भोज-पुत्र्या 03010332 विष्णु-प्रजाया इव देव-मातुः 03010333 या वै स्व-गर्भेण दधार देवं 03010334 त्रयी यथा यज्ञ-वितानम् अर्थम् 03010341 अपिस्विद् आस्ते भगवान् सुखं वो 03010342 यः सात्वतां काम-दुघोऽनिरुद्धः 03010343 यम् आमनन्ति स्म हि शब्द-योनिं 03010344 मनो-मयं सत्त्व-तुरीय-तत्त्वम् 03010351 अपिस्विद् अन्ये च निजात्म-दैवम् 03010352 अनन्य-वृत्त्या समनुव्रता ये 03010353 हृदीक-सत्यात्मज-चारुदेष्ण- 03010354 गदादयः स्वस्ति चरन्ति सौम्य 03010361 अपि स्व-दोर्भ्यां विजयाच्युताभ्यां 03010362 धर्मेण धर्मः परिपाति सेतुम् 03010363 दुर्योधनोऽतप्यत यत्-सभायां 03010364 साम्राज्य-लक्ष्म्या विजयानुवृत्त्या 03010371 किं वा कृताघेष्व् अघम् अत्यमर्षी 03010372 भीमोऽहिवद् दीर्घतमं व्यमुञ्चत् 03010373 यस्याङ्घ्रि-पातं रण-भूर् न सेहे 03010374 मार्गं गदायाश् चरतो विचित्रम् 03010381 कच्चिद् यशोधा रथ-यूथपानां 03010382 गाण्डीव-धन्वोपरतारिर् आस्ते 03010383 अलक्षितो यच्-छर-कूट-गूढो 03010384 माया-किरातो गिरिशस् तुतोष 03010391 यमाव् उतस्वित् तनयौ पृथायाः 03010392 पार्थैर् वृतौ पक्ष्मभिर् अक्षिणीव 03010393 रेमात उद्दाय मृधे स्व-रिक्थं 03010394 परात् सुपर्णाव् इव वज्रि-वक्त्रात् 03010401 अहो पृथापि ध्रियतेऽर्भकार्थे 03010402 राजर्षि-वर्येण विनापि तेन 03010403 यस् त्व् एक-वीरोऽधिरथो विजिग्ये 03010404 धनुर् द्वितीयः ककुभश् चतस्रः 03010411 सौम्यानुशोचे तम् अधः-पतन्तं 03010412 भ्रात्रे परेताय विदुद्रुहे यः 03010413 निर्यापितो येन सुहृत् स्व-पुर्या 03010414 अहं स्व-पुत्रान् समनुव्रतेन 03010421 सोऽहं हरेर् मर्त्य-विडम्बनेन 03010422 दृशो नृणां चालयतो विधातुः 03010423 नान्योपलक्ष्यः पदवीं प्रसादाच् 03010424 चरामि पश्यन् गत-विस्मयोऽत्र 03010431 नूनं नृपाणां त्रि-मदोत्पथानां 03010432 महीं मुहुश् चालयतां चमूभिः 03010433 वधात् प्रपन्नार्ति-जिहीर्षयेशो 03010434 ’प्य् उपैक्षताघं भगवान् कुरूणाम् 03010441 अजस्य जन्मोत्पथ-नाशनाय 03010442 कर्माण्य् अकर्तुर् ग्रहणाय पुंसाम् 03010443 नन्व् अन्यथा कोऽर्हति देह-योगं 03010444 परो गुणानाम् उत कर्म-तन्त्रम् 03010451 तस्य प्रपन्नाखिल-लोकपानाम् 03010452 अवस्थितानाम् अनुशासने स्वे 03010453 अर्थाय जातस्य यदुष्व् अजस्य 03010454 वार्तां सखे कीर्तय तीर्थ-कीर्तेः 0302001 श्री-शुक उवाच 03020011 इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम् 03020013 प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात् स्मारितेश्वरः 03020021 यः पञ्च-हायनो मात्रा प्रातर्-आशाय याचितः 03020023 तन् नैच्छद् रचयन् यस्य सपर्यां बाल-लीलया 03020031 स कथं सेवया तस्य कालेन जरसं गतः 03020033 पृष्टो वार्तां प्रतिब्रूयाद् भर्तुः पादाव् अनुस्मरन् 03020041 स मुहूर्तम् अभूत् तूष्णीं कृष्णाङ्घ्रि-सुधया भृशम् 03020043 तीव्रेण भक्ति-योगेन निमग्नः साधु निर्वृतः 03020051 पुलकोद्भिन्न-सर्वाङ्गो मुञ्चन् मीलद्-दृशा शुचः 03020053 पूर्णार्थो लक्षितस् तेन स्नेह-प्रसर-सम्प्लुतः 03020061 शनकैर् भगवल्-लोकान् नृलोकं पुनर् आगतः 03020063 विमृज्य नेत्रे विदुरं प्रीत्याहोद्धव उत्स्मयन् 0302007 उद्धव उवाच 03020071 कृष्ण-द्युमणि निम्लोचे गीर्णेष्व् अजगरेण ह 03020073 किं नु नः कुशलं ब्रूयां गत-श्रीषु गृहेष्व् अहम् 03020081 दुर्भगो बत लोकोऽयं यदवो नितराम् अपि 03020083 ये संवसन्तो न विदुर् हरिं मीना इवोडुपम् 03020091 इङ्गित-ज्ञाः पुरु-प्रौढा एकारामाश् च सात्वताः 03020093 सात्वताम् ऋषभं सर्वे भूतावासम् अमंसत 03020101 देवस्य मायया स्पृष्टा ये चान्यद् असद्-आश्रिताः 03020103 भ्राम्यते धीर् न तद्-वाक्यैर् आत्मन्य् उप्तात्मनो हरौ 03020111 प्रदर्श्यातप्त-तपसाम् अवितृप्त-दृशां नृणाम् 03020113 आदायान्तर् अधाद् यस् तु स्व-बिम्बं लोक-लोचनम् 03020121 यन् मर्त्य-लीलौपयिकं स्व-योग- 03020122 माया-बलं दर्शयता गृहीतम् 03020123 विस्मापनं स्वस्य च सौभगर्द्धेः 03020124 परं पदं भूषण-भूषणाङ्गम् 03020131 यद् धर्म-सूनोर् बत राजसूये 03020132 निरीक्ष्य दृक्-स्वस्त्ययनं त्रि-लोकः 03020133 कार्त्स्न्येन चाद्येह गतं विधातुर् 03020134 अर्वाक्-सृतौ कौशलम् इत्य् अमन्यत 03020141 यस्यानुराग-प्लुत-हास-रास- 03020142 लीलावलोक-प्रतिलब्ध-मानाः 03020143 व्रज-स्त्रियो दृग्भिर् अनुप्रवृत्त- 03020144 धियोऽवतस्थुः किल कृत्य-शेषाः 03020151 स्व-शान्त-रूपेष्व् इतरैः स्व-रूपैर् 03020152 अभ्यर्द्यमानेष्व् अनुकम्पितात्मा 03020153 परावरेशो महद्-अंश-युक्तो 03020154 ह्य् अजोऽपि जातो भगवान् यथाग्निः 03020161 मां खेदयत्य् एतद् अजस्य जन्म- 03020162 विडम्बनं यद् वसुदेव-गेहे 03020163 व्रजे च वासोऽरि-भयाद् इव स्वयं 03020164 पुराद् व्यवात्सीद् यद्-अनन्त-वीर्यः 03020171 दुनोति चेतः स्मरतो ममैतद् 03020172 यद् आह पादाव् अभिवन्द्य पित्रोः 03020173 ताताम्ब कंसाद् उरु-शङ्कितानां 03020174 प्रसीदतं नोऽकृत-निष्कृतीनाम् 03020181 को वा अमुष्याङ्घ्रि-सरोज-रेणुं 03020182 विस्मर्तुम् ईशीत पुमान् विजिघ्रन् 03020183 यो विस्फुरद्-भ्रू-विटपेन भूमेर् 03020184 भारं कृतान्तेन तिरश्चकार 03020191 दृष्टा भवद्भिर् ननु राजसूये 03020192 चैद्यस्य कृष्णं द्विषतोऽपि सिद्धिः 03020193 यां योगिनः संस्पृहयन्ति सम्यग् 03020194 योगेन कस् तद्-विरहं सहेत 03020201 तथैव चान्ये नर-लोक-वीरा 03020202 य आहवे कृष्ण-मुखारविन्दम् 03020203 नेत्रैः पिबन्तो नयनाभिरामं 03020204 पार्थास्त्र-पूतः पदम् आपुर् अस्य 03020211 स्वयं त्व् असाम्यातिशयस् त्र्यधीशः 03020212 स्वाराज्य-लक्ष्म्य्-आप्त-समस्त-कामः 03020213 बलिं हरद्भिश् चिर-लोक-पालैः 03020214 किरीट-कोट्य्-एडित-पाद-पीठः 03020221 तत् तस्य कैङ्कर्यम् अलं भृतान् नो 03020222 विग्लापयत्य् अङ्ग यद् उग्रसेनम् 03020223 तिष्ठन् निषण्णं परमेष्ठि-धिष्ण्ये 03020224 न्यबोधयद् देव निधारयेति 03020231 अहो बकी यं स्तन-काल-कूटं 03020232 जिघांसयापाययद् अप्य् असाध्वी 03020233 लेभे गतिं धात्र्य्-उचितां ततोऽन्यं 03020234 कं वा दयालुं शरणं व्रजेम 03020241 मन्येऽसुरान् भागवतांस् त्र्यधीशे 03020242 संरम्भ-मार्गाभिनिविष्ट-चित्तान् 03020243 ये संयुगेऽचक्षत तार्क्ष्य-पुत्रम् 03020244 अंसे सुनाभायुधम् आपतन्तम् 03020251 वसुदेवस्य देवक्यां जातो भोजेन्द्र-बन्धने 03020253 चिकीर्षुर् भगवान् अस्याः शम् अजेनाभियाचितः 03020261 ततो नन्द-व्रजम् इतः पित्रा कंसाद् विबिभ्यता 03020263 एकादश समास् तत्र गूढार्चिः स-बलोऽवसत् 03020271 परीतो वत्सपैर् वत्सांश् चारयन् व्यहरद् विभुः 03020273 यमुनोपवने कूजद्- द्विज-सङ्कुलिताङ्घ्रिपे 03020281 कौमारीं दर्शयंश् चेष्टां प्रेक्षणीयां व्रजौकसाम् 03020283 रुदन्न् इव हसन् मुग्ध- बाल-सिंहावलोकनः 03020291 स एव गो-धनं लक्ष्म्या निकेतं सित-गो-वृषम् 03020293 चारयन्न् अनुगान् गोपान् रणद्-वेणुर् अरीरमत् 03020301 प्रयुक्तान् भोज-राजेन मायिनः काम-रूपिणः 03020303 लीलया व्यनुदत् तांस् तान् बालः क्रीडनकान् इव 03020311 विपन्नान् विष-पानेन निगृह्य भुजगाधिपम् 03020313 उत्थाप्यापाययद् गावस् तत् तोयं प्रकृति-स्थितम् 03020321 अयाजयद् गो-सवेन गोप-राजं द्विजोत्तमैः 03020323 वित्तस्य चोरु-भारस्य चिकीर्षन् सद्-व्ययं विभुः 03020331 वर्षतीन्द्रे व्रजः कोपाद् भग्नमानेऽतिविह्वलः 03020333 गोत्र-लीलातपत्रेण त्रातो भद्रानुगृह्णता 03020341 शरच्-छशि-करैर् मृष्टं मानयन् रजनी-मुखम् 03020343 गायन् कल-पदं रेमे स्त्रीणां मण्डल-मण्डनः 0303001 उद्धव उवाच 03030011 ततः स आगत्य पुरं स्व-पित्रोश् 03030012 चिकीर्षया शं बलदेव-संयुतः 03030013 निपात्य तुङ्गाद् रिपु-यूथ-नाथं 03030014 हतं व्यकर्षद् व्यसुम् ओजसोर्व्याम् 03030021 सान्दीपनेः सकृत् प्रोक्तं ब्रह्माधीत्य स-विस्तरम् 03030023 तस्मै प्रादाद् वरं पुत्रं मृतं पञ्च-जनोदरात् 03030031 समाहुता भीष्मक-कन्यया ये 03030032 श्रियः सवर्णेन बुभूषयैषाम् 03030033 गान्धर्व-वृत्त्या मिषतां स्व-भागं 03030034 जह्रे पदं मूर्ध्नि दधत् सुपर्णः 03030041 ककुद्मिनोऽविद्ध-नसो दमित्वा 03030042 स्वयंवरे नाग्नजितीम् उवाह 03030043 तद्-भग्नमानान् अपि गृध्यतोऽज्ञा‘ 03030044 जघ्नेऽक्षतः शस्त्र-भृतः स्व-शस्त्रैः 03030051 प्रियं प्रभुर् ग्राम्य इव प्रियाया 03030052 विधित्सुर् आर्च्छद् द्युतरुं yad-arthe 03030053 vajry Adravat तं स-गणो रुषान्धः 03030054 क्रीडा-मृगो नूनम् अयं वधूनाम् 03030061 सुतं मृधे खं वपुषा ग्रसन्तं 03030062 दृष्ट्वा सुनाभोन्मथितं धरित्र्या 03030063 आमन्त्रितस् तत्-तनयाय शेषं 03030064 दत्त्वा तद्-अन्तः-पुरम् आविवेश 03030071 तत्राहृतास् ता नर-देव-कन्याः 03030072 कुजेन दृष्ट्वा हरिम् आर्त-बन्धुम् 03030073 उत्थाय सद्यो जगृहुः प्रहर्ष- 03030074 व्रीडानुराग-प्रहितावलोकैः 03030081 आसां मुहूर्त एकस्मिन् नानागारेषु योषिताम् 03030083 स-विधं जगृहे पाणीन् अनुरूपः स्व-मायया 03030091 तास्व् अपत्यान्य् अजनयद् आत्म-तुल्यानि सर्वतः 03030093 एकैकस्यां दश दश प्रकृतेर् विबुभूषया 03030101 काल-मागध-शाल्वादीन् अनीकै रुन्धतः पुरम् 03030103 अजीघनत् स्वयं दिव्यं स्व-पुंसां तेज आदिशत् 03030111 शम्बरं द्विविदं बाणं मुरं बल्वलम् एव च 03030113 अन्यांश् च दन्तवक्रादीन् अवधीत् कांश् च घातयत् 03030121 अथ ते भ्रातृ-पुत्राणां पक्षयोः पतितान् नृपान् 03030123 चचाल भूः कुरुक्षेत्रं येषाम् आपततां बलैः 03030131 स कर्ण-दुःशासन-सौबलानां 03030132 कुमन्त्र-पाकेन हत-श्रियायुषम् 03030133 सुयोधनं सानुचरं शयानं 03030134 भग्नोरुम् ऊर्व्यां न ननन्द पश्यन् 03030141 कियान् भुवोऽयं क्षपितोरु-भारो 03030142 यद् द्रोण-भीष्मार्जुन-भीम-मूलैः 03030143 अष्टादशाक्षौहिणिको मद्-अंशैर् 03030144 आस्ते बलं दुर्विषहं यदूनाम् 03030151 मिथो यदैषां भविता विवादो 03030152 मध्व्-आमदाताम्र-विलोचनानाम् 03030153 नैषां वधोपाय इयान् अतोऽन्यो 03030154 मय्य् उद्यतेऽन्तर्दधते स्वयं स्म 03030161 एवं सञ्चिन्त्य भगवान् स्व-राज्ये स्थाप्य धर्मजम् 03030163 नन्दयाम् आस सुहृदः साधूनां वर्त्म दर्शयन् 03030171 उत्तरायां धृतः पूरोर् वंशः साध्व्-अभिमन्युना 03030173 स वै द्रौण्य्-अस्त्र-सम्प्लुष्टः पुनर् भगवता धृतः 03030181 अयाजयद् धर्म-सुतम् अश्वमेधैस् त्रिभिर् विभुः 03030183 सोऽपि क्ष्माम् अनुजै रक्षन् रेमे कृष्णम् अनुव्रतः 03030191 भगवान् अपि विश्वात्मा लोक-वेद-पथानुगः 03030193 कामान् सिषेवे द्वार्वत्याम् असक्तः साङ्ख्यम् आस्थितः 03030201 स्निग्ध-स्मितावलोकेन वाचा पीयूष-कल्पया 03030203 चरित्रेणानवद्येन श्री-निकेतेन चात्मना 03030211 इमं लोकम् अमुं चैव रमयन् सुतरां यदून् 03030213 रेमे क्षणदया दत्त- क्षण-स्त्री-क्षण-सौहृदः 03030221 तस्यैवं रममाणस्य संवत्सर-गणान् बहून् 03030223 गृहमेधेषु योगेषु विरागः समजायत 03030231 दैवाधीनेषु कामेषु दैवाधीनः स्वयं पुमान् 03030233 को विश्रम्भेत योगेन योगेश्वरम् अनुव्रतः 03030241 पुर्यां कदाचित् क्रीडद्भिर् यदु-भोज-कुमारकैः 03030243 कोपिता मुनयः शेपुर् भगवन्-मत-कोविदाः 03030251 ततः कतिपयैर् मासैर् वृष्णि-भोजान्धकादयः 03030253 ययुः प्रभासं संहृष्टा रथैर् देव-विमोहिताः 03030261 तत्र स्नात्वा पितॄन् देवान् ऋषींश् चैव तद्-अम्भसा 03030263 तर्पयित्वाथ विप्रेभ्यो गावो बहु-गुणा ददुः 03030271 हिरण्यं रजतं शय्यां वासांस्य् अजिन-कम्बलान् 03030273 यानं रथान् इभान् कन्या धरां वृत्ति-करीम् अपि 03030281 अन्नं चोरु-रसं तेभ्यो दत्त्वा भगवद्-अर्पणम् 03030283 गो-विप्रार्थासवः शूराः प्रणेमुर् भुवि मूर्धभिः 0304001 उद्धव उवाच 03040011 अथ ते तद्-अनुज्ञाता भुक्त्वा पीत्वा च वारुणीम् 03040013 तया विभ्रंशित-ज्ञाना दुरुक्तैर् मर्म पस्पृशुः 03040021 तेषां मैरेय-दोषेण विषमीकृत-चेतसाम् 03040023 निम्लोचति रवाव् आसीद् वेणूनाम् इव मर्दनम् 03040031 भगवान् स्वात्म-मायाया गतिं ताम् अवलोक्य सः 03040031 सरस्वतीम् उपस्पृश्य वृक्ष-मूलम् उपाविशत् 03040041 अहं चोक्तो भगवता प्रपन्नार्ति-हरेण ह 03040043 बदरीं त्वं प्रयाहीति स्व-कुलं सञ्जिहीर्षुणा 03040051 तथापि तद्-अभिप्रेतं जानन्न् अहम् अरिन्दम 03040053 पृष्ठतोऽन्वगमं भर्तुः पाद-विश्लेषणाक्षमः 03040061 अद्राक्षम् एकम् आसीनं विचिन्वन् दयितं पतिम् 03040062श्रुत्श्री-निकेतं सरस्वत्यां कृत-केतम् अकेतनम् 03040071 श्यामावदातं विरजं प्रशान्तारुण-लोचनम् 03040073 दोर्भिश् चतुर्भिर् विदितं पीत-कौशाम्बरेण च 03040081 वाम ऊराव् अधिश्रित्य दक्षिणाङ्घ्रि-सरोरुहम् 03040083 अपाश्रितार्भकाश्वत्थम् अकृशं त्यक्त-पिप्पलम् 03040091 तस्मिन् महा-भागवतो द्वैपायन-सुहृत्-सखा 03040093 लोकान् अनुचरन् सिद्ध आससाद यदृच्छया 03040101 तस्यानुरक्तस्य मुनेर् मुकुन्दः 03040102 प्रमोद-भावानत-कन्धरस्य 03040103 आशृण्वतो माम् अनुराग-हास- 03040104 समीक्षया विश्रमयन्न् उवाच 0304011 श्री-भगवान् उवाच 03040111 वेदाहम् अन्तर् मनसीप्सितं ते 03040112 ददामि यत् तद् दुरवापम् अन्यैः 03040113 सत्रे पुरा विश्व-सृजां वसूनां 03040114 मत्-सिद्धि-कामेन वसो त्वयेष्टः 03040121 स एष साधो चरमो भवानाम् 03040122 आसादितस् ते मद्-अनुग्रहो यत् 03040123 यन् मां नृलोकान् रह उत्सृजन्तं 03040124 दिष्ट्या ददृश्वान् विशदानुवृत्त्या 03040131 पुरा मया प्रोक्तम् अजाय नाभ्ये 03040132 पद्मे निषण्णाय ममादि-सर्गे 03040133 ज्ञानं परं मन्-महिमावभासं 03040134 यत् सूरयो भागवतं वदन्ति 03040141 इत्य् आदृतोक्तः परमस्य पुंसः 03040142 प्रतिक्षणानुग्रह-भाजनोऽहम् 03040143 स्नेहोत्थ-रोमा स्खलिताक्षरस् तं 03040144 मुञ्चञ् छुचः प्राञ्जलिर् आबभाषे 03040151 को न्व् ईश ते पाद-सरोज-भाजां 03040152 सुदुर्लभोऽर्थेषु चतुर्ष्व् अपीह 03040153 तथापि नाहं प्रवृणोमि भूमन् 03040154 भवत्-पदाम्भोज-निषेवणोत्सुकः 03040161 कर्माण्य् अनीहस्य भवोऽभवस्य ते 03040162 दुर्गाश्रयोऽथारि-भयात् पलायनम् 03040163 कालात्मनो यत् प्रमदा-युताश्रमः 03040164 स्वात्मन्-रतेः खिद्यति धीर् विदाम् इह 03040171 मन्त्रेषु मां वा उपहूय यत् त्वम् 03040172 अकुण्ठिताखण्ड-सदात्म-बोधः 03040173 पृच्छेः प्रभो मुग्ध इवाप्रमत्तस् 03040174 तन् नो मनो मोहयतीव देव 03040181 ज्ञानं परं स्वात्म-रहः-प्रकाशं 03040182 प्रोवाच कस्मै भगवान् समग्रम् 03040183 अपि क्षमं नो ग्रहणाय भर्तर् 03040184 वदाञ्जसा यद् वृजिनं तरेम 03040191 इत्य् आवेदित-हार्दाय मह्यं स भगवान् परः 03040193 आदिदेशारविन्दाक्ष आत्मनः परमां स्थितिम् 03040201 स एवम् आराधित-पाद-तीर्थाद् 03040202 अधीत-तत्त्वात्म-विबोध-मार्गः 03040203 प्रणम्य पादौ परिवृत्य देवम् 03040204 इहागतोऽहं विरहातुरात्मा 03040211 सोऽहं तद्-दर्शनाह्लाद- वियोगार्ति-युतः प्रभो 03040213 गमिष्ये दयितं तस्य बदर्याश्रम-मण्डलम् 03040221 यत्र नारायणो देवो नरश् च भगवान् ऋषिः 03040223 मृदु तीव्रं तपो दीर्घं तेपाते लोक-भावनौ 0304023 श्री-शुक उवाच 03040231 इत्य् उद्धवाद् उपाकर्ण्य सुहृदां दुःसहं वधम् 03040233 ज्ञानेनाशमयत् क्षत्ता शोकम् उत्पतितं बुधः 03040241 स तं महा-भागवतं व्रजन्तं कौरवर्षभः 03040243 विश्रम्भाद् अभ्यधत्तेदं मुख्यं कृष्ण-परिग्रहे 0304025 विदुर उवाच 03040251 ज्ञानं परं स्वात्म-रहः-प्रकाशं 03040252 यद् आह योगेश्वर ईश्वरस् ते 03040253 वक्तुं भवान् नोऽर्हति यद् धि विष्णोर् 03040254 भृत्याः स्व-भृत्यार्थ-कृतश् चरन्ति 0304026 उद्धव उवाच 03040261 ननु ते तत्त्व-संराध्य ऋषिः कौषारवोऽन्तिके 03040263 साक्षाद् भगवतादिष्टो मर्त्य-लोकं जिहासता 0304027 श्री-शुक उवाच 03040271 इति सह विदुरेण विश्व-मूर्तेर् 03040272 गुण-कथया सुधया प्लावितोरुतापः 03040273 क्षणम् इव पुलिने यमस्वसुस् तां 03040274 समुषित औपगविर् निशां ततोऽगात् 0304028 राजोवाच 03040281 निधनम् उपगतेषु वृष्णि-भोजेष्व् 03040282 अधिरथ-यूथप-यूथपेषु मुख्यः 03040283 स तु कथम् अवशिष्ट उद्धवो यद् 03040284 धरिर् अपि तत्यज आकृतिं त्र्यधीशः 0304029 श्री-शुक उवाच 03040291 ब्रह्म-शापापदेशेन कालेनामोघ-वाञ्छितः 03040293 संहृत्य स्व-कुलं स्फीतं त्यक्ष्यन् देहम् अचिन्तयत् 03040301 अस्माल् लोकाद् उपरते मयि ज्ञानं मद्-आश्रयम् 03040303 अर्हत्य् उद्धव एवाद्धा सम्प्रत्य् आत्मवतां वरः 03040311 नोद्धवोऽण्व् अपि मन्-न्यूनो यद् गुणैर् नार्दितः प्रभुः 03040313 अतो मद्-वयुनं लोकं ग्राहयन्न् इह तिष्ठतु 03040321 एवं त्रि-लोक-गुरुणा सन्दिष्टः शब्द-योनिना 03040323 बदर्याश्रमम् आसाद्य हरिम् ईजे समाधिना 03040331 विदुरोऽप्य् उद्धवाच् छ्रुत्वा कृष्णस्य परमात्मनः 03040333 क्रीडयोपात्त-देहस्य कर्माणि श्लाघितानि च 03040341 देह-न्यासं च तस्यैवं धीराणां धैर्य-वर्धनम् 03040343 अन्येषां दुष्करतरं पशूनां विक्लवात्मनाम् 03040351 आत्मानं च कुरु-श्रेष्ठ कृष्णेन मनसेक्षितम् 03040353 ध्यायन् गते भागवते रुरोद प्रेम-विह्वलः 03040361 कालिन्द्याः कतिभिः सिद्ध अहोभिर् भरतर्षभ 03040363 प्रापद्यत स्वः-सरितं यत्र मित्रा-सुतो मुनिः 0305001 श्री-शुक उवाच 03050011 द्वारि द्यु-नद्या ऋषभः कुरूणां 03050012 मैत्रेयम् आसीनम् अगाध-बोधम् 03050013 क्षत्तोपसृत्याच्युत-भाव-सिद्धः 03050014 पप्रच्छ सौशील्य-गुणाभितृप्तः 0305003 विदुर उवाच 03050021 सुखाय कर्माणि करोति लोको 03050022 न तैः सुखं वान्यद्-उपारमं वा 03050023 विन्देत भूयस् तत एव दुःखं 03050024 यद् अत्र युक्तं भगवान् वदेन् नः 03050031 जनस्य कृष्णाद् विमुखस्य दैवाद् 03050032 अधर्म-शीलस्य सुदुःखितस्य 03050033 अनुग्रहायेह चरन्ति नूनं 03050034 भूतानि भव्यानि जनार्दनस्य 03050041 तत् साधु-वर्यादिश वर्त्म शं नः 03050042 संराधितो भगवान् येन पुंसाम् 03050043 हृदि स्थितो यच्छति भक्ति-पूते 03050044 ज्ञानं स-तत्त्वाधिगमं पुराणम् 03050051 करोति कर्माणि कृतावतारो 03050052 यान्य् आत्म-तन्त्रो भगवांस् त्र्यधीशः 03050053 यथा ससर्जाग्र इदं निरीहः 03050054 संस्थाप्य वृत्तिं जगतो विधत्ते 03050061 यथा पुनः स्वे ख इदं निवेश्य 03050062 शेते गुहायां स निवृत्त-वृत्तिः 03050063 योगेश्वराधीश्वर एक एतद् 03050064 अनुप्रविष्टो बहुधा यथासीत् 03050071 क्रीडन् विधत्ते द्विज-गो-सुराणां 03050072 क्षेमाय कर्माण्य् अवतार-भेदैः 03050073 मनो न तृप्यत्य् अपि शृण्वतां नः 03050074 सुश्लोक-मौलेश् चरितामृतानि 03050081 यैस् तत्त्व-भेदैर् अधिलोक-नाथो 03050082 लोकान् अलोकान् सह लोकपालान् 03050083 अचीक्ळ्पद् यत्र हि सर्व-सत्त्व- 03050084 निकाय-भेदोऽधिकृतः प्रतीतः 03050091 येन प्रजानाम् उत आत्म-कर्म- 03050092 रूपाभिधानां च भिदां व्यधत्त 03050093 नारायणो विश्वसृग् आत्म-योनिर् 03050094 एतच् च नो वर्णय विप्र-वर्य 03050101 परावरेषां भगवन् व्रतानि 03050102 श्रुतानि मे व्यास-मुखाद् अभीक्ष्णम् 03050103 अतृप्नुम क्षुल्ल-सुखावहानां 03050104 तेषाम् ऋते कृष्ण-कथामृतौघात् 03050111 कस् तृप्नुयात् तीर्थ-पदोऽभिधानात् 03050112 सत्रेषु वः सूरिभिर् ईड्यमानात् 03050113 यः कर्ण-नाडीं पुरुषस्य यातो 03050114 भव-प्रदां गेह-रतिं छिनत्ति 03050121 मुनिर् विवक्षुर् भगवद्-गुणानां 03050122 सखापि ते भारतम् आह कृष्णः 03050123 यस्मिन् नृणां ग्राम्य-सुखानुवादैर् 03050124 मतिर् गृहीता नु हरेः कथायाम् 03050131 सा श्रद्दधानस्य विवर्धमाना 03050132 विरक्तिम् अन्यत्र करोति पुंसः 03050133 हरेः पदानुस्मृति-निर्वृतस्य 03050134 समस्त-दुःखाप्ययम् आशु धत्ते 03050141 ताञ् छोच्य-शोच्यान् अविदोऽनुशोचे 03050142 हरेः कथायां विमुखान् अघेन 03050143 क्षिणोति देवोऽनिमिषस् तु येषाम् 03050144 आयुर् वृथा-वाद-गति-स्मृतीनाम् 03050151 तद् अस्य कौषारव शर्म-दातुर् 03050152 हरेः कथाम् एव कथासु सारम् 03050153 उद्धृत्य पुष्पेभ्य इवार्त-बन्धो 03050154 शिवाय नः कीर्तय तीर्थ-कीर्तेः 03050161 स विश्व-जन्म-स्थिति-संयमार्थे 03050162 कृतावतारः प्रगृहीत-शक्तिः 03050163 चकार कर्माण्य् अतिपूरुषाणि 03050164 यानीश्वरः कीर्तय तानि मह्यम् 0305017 श्री-शुक उवाच 03050171 स एवं भगवान् पृष्टः क्षत्त्रा कौषारवो मुनिः 03050173 पुंसां निःश्रेयसार्थेन तम् आह बहु-मानयन् 0305018 मैत्रेय उवाच 03050181 साधु पृष्टं त्वया साधो लोकान् साध्व् अनुगृह्णता 03050183 कीर्तिं वितन्वता लोके आत्मनोऽधोक्षजात्मनः 03050191 नैतच् चित्रं त्वयि क्षत्तर् बादरायण-वीर्यजे 03050193 गृहीतोऽनन्य-भावेन यत् त्वया हरिर् ईश्वरः 03050201 माण्डव्य-शापाद् भगवान् प्रजा-संयमनो यमः 03050203 भ्रातुः क्षेत्रे भुजिष्यायां जातः सत्यवती-सुतात् 03050211 भवान् भगवतो नित्यं सम्मतः सानुगस्य ह 03050213 यस्य ज्ञानोपदेशाय मादिशद् भगवान् व्रजन् 03050221 अथ ते भगवल्-लीला योग-मायोरुबृंहिताः 03050223 विश्व-स्थित्य्-उद्भवान्तार्था वर्णयाम्य् अनुपूर्वशः 03050231 भगवान् एक आसेदम् अग्र आत्मात्मनां विभुः 03050233 आत्मेच्छानुगताव् आत्मा नाना-मत्य्-उपलक्षणः 03050241 स वा एष तदा द्रष्टा नापश्यद् दृश्यम् एकराट् 03050243 मेनेऽसन्तम् इवात्मानं सुप्त-शक्तिर् असुप्त-दृक् 03050251 सा वा एतस्य संद्रष्टुः शक्तिः सद्-असद्-आत्मिका 03050253 माया नाम महा-भाग ययेदं निर्ममे विभुः 03050261 काल-वृत्त्या तु मायायां गुण-मय्याम् अधोक्षजः 03050263 पुरुषेणात्म-भूतेन वीर्यम् आधत्त वीर्यवान् 03050271 ततोऽभवन् महत्-तत्त्वम् अव्यक्तात् काल-चोदितात् 03050273 विज्ञानात्मात्म-देह-स्थं विश्वं व्यञ्जंस् तमो-नुदः 03050281 सोऽप्य् अंश-गुण-कालात्मा भगवद्-दृष्टि-गोचरः 03050283 आत्मानं व्यकरोद् आत्मा विश्वस्यास्य सिसृक्षया 03050291 महत्-तत्त्वाद् विकुर्वाणाद् अहं-तत्त्वं व्यजायत 03050293 कार्य-कारण-कर्त्रात्मा भूतेन्द्रिय-मनो-मयः 03050301 वैकारिकस् तैजसश् च तामसश् चेत्य् अहं त्रिधा 03050303 अहं-तत्त्वाद् विकुर्वाणान् मनो वैकारिकाद् अभूत् 03050305 वैकारिकाश् च ये देवा अर्थाभिव्यञ्जनं यतः 03050311 तैजसानीन्द्रियाण्य् एव ज्ञान-कर्म-मयानि च 03050313 तामसो भूत-सूक्ष्मादिर् यतः खं लिङ्गम् आत्मनः 03050321 काल-मायांश-योगेन भगवद्-वीक्षितं नभः 03050323 नभसोऽनुसृतं स्पर्शं विकुर्वन् निर्ममेऽनिलम् 03050331 अनिलोऽपि विकुर्वाणो नभसोरु-बलान्वितः 03050333 ससर्ज रूप-तन्मात्रं ज्योतिर् लोकस्य लोचनम् 03050341 अनिलेनान्वितं ज्योतिर् विकुर्वत् परवीक्षितम् 03050343 आधत्ताम्भो रस-मयं काल-मायांश-योगतः 03050351 ज्योतिषाम्भोऽनुसंसृष्टं विकुर्वद् ब्रह्म-वीक्षितम् 03050353 महीं गन्ध-गुणाम् आधात् काल-मायांश-योगतः 03050361 भूतानां नभ-आदीनां यद् यद् भव्यावरावरम् 03050363 तेषां परानुसंसर्गाद् यथा सङ्ख्यं गुणान् विदुः 03050371 एते देवाः कला विष्णोः काल-मायांश-लिङ्गिनः 03050373 नानात्वात् स्व-क्रियानीशाः प्रोचुः प्राञ्जलयो विभुम् 0305038 देवा ऊचुः 03050381 नमाम ते देव पदारविन्दं 03050382 प्रपन्न-तापोपशमातपत्रम् 03050383 यन्-मूल-केता यतयोऽञ्जसोरु- 03050384 संसार-दुःखं बहिर् उत्क्षिपन्ति 03050391 धातर् यद् अस्मिन् भव ईश जीवास् 03050392 ताप-त्रयेणाभिहता न शर्म 03050393 आत्मन् लभन्ते भगवंस् तवाङ्घ्रि- 03050394 च्छायां स-विद्याम् अत आश्रयेम 03050401 मार्गन्ति यत् ते मुख-पद्म-नीडैश् 03050402 छन्दः-सुपर्णैर् ऋषयो विविक्ते 03050403 यस्याघ-मर्षोद-सरिद्-वरायाः 03050404 पदं पदं तीर्थ-पदः प्रपन्नाः 03050411 यच् छ्रद्धया श्रुतवत्या च भक्त्या 03050412 सम्मृज्यमाने हृदयेऽवधाय 03050413 ज्ञानेन वैराग्य-बलेन धीरा 03050414 व्रजेम तत् तेऽङ्घ्रि-सरोज-पीठम् 03050421 विश्वस्य जन्म-स्थिति-संयमार्थे 03050422 कृतावतारस्य पदाम्बुजं ते 03050423 व्रजेम सर्वे शरणं यद् ईश 03050424 स्मृतं प्रयच्छत्य् अभयं स्व-पुंसाम् 03050431 यत् सानुबन्धेऽसति देह-गेहे 03050432 ममाहम् इत्य् ऊढ-दुराग्रहाणाम् 03050433 पुंसां सुदूरं वसतोऽपि पुर्यां 03050434 भजेम तत् ते भगवन् पदाब्जम् 03050441 तान् वै ह्य् असद्-वृत्तिभिर् अक्षिभिर् ये 03050442 पराहृतान्तर्-मनसः परेश 03050443 अथो न पश्यन्त्य् उरुगाय नूनं 03050444 ये ते पदन्यास-विलास-लक्ष्याः 03050451 पानेन ते देव कथा-सुधायाः 03050452 प्रवृद्ध-भक्त्या विशदाशया ये 03050453 वैराग्य-सारं प्रतिलभ्य बोधं 03050454 यथाञ्जसान्वीयुर् अकुण्ठ-धिष्ण्यम् 03050461 तथापरे चात्म-समाधि-योग- 03050462 बलेन जित्वा प्रकृतिं बलिष्ठाम् 03050463 त्वाम् एव धीराः पुरुषं विशन्ति 03050464 तेषां श्रमः स्यान् न तु सेवया ते 03050471 तत् ते वयं लोक-सिसृक्षयाद्य 03050472 त्वयानुसृष्टास् त्रिभिर् आत्मभिः स्म 03050473 सर्वे वियुक्ताः स्व-विहार-तन्त्रं 03050474 न शक्नुमस् तत् प्रतिहर्तवे ते 03050481 यावद् बलिं तेऽज हराम काले 03050482 यथा वयं चान्नम् अदाम यत्र 03050483 यथोभयेषां त इमे हि लोका 03050484 बलिं हरन्तोऽन्नम् अदन्त्य् अनूहाः 03050491 त्वं नः सुराणाम् असि सान्वयानां 03050492 कूट-स्थ आद्यः पुरुषः पुराणः 03050493 त्वं देव शक्त्यां गुण-कर्म-योनौ 03050494 रेतस् त्व् अजायां कविम् आदधेऽजः 03050501 ततो वयं मत्-प्रमुखा यद्-अर्थे 03050502 बभूविमात्मन् करवाम किं ते 03050503 त्वं नः स्व-चक्षुः परिदेहि शक्त्या 03050504 देव क्रियार्थे यद्-अनुग्रहाणाम् 0306001 ऋषिर् उवाच 03060011 इति तासां स्व-शक्तीनां सतीनाम् असमेत्य सः 03060013 प्रसुप्त-लोक-तन्त्राणां निशाम्य गतिम् ईश्वरः 03060021 काल-सञ्ज्ञां तदा देवीं बिभ्रच्-छक्तिम् उरुक्रमः 03060023 त्रयोविंशति तत्त्वानां गणं युगपद् आविशत् 03060031 सोऽनुप्रविष्टो भगवांश् चेष्टारूपेण तं गणम् 03060033 भिन्नं संयोजयाम् आस सुप्तं कर्म प्रबोधयन् 03060041 प्रबुद्ध-कर्म दैवेन त्रयोविंशतिको गणः 03060043 प्रेरितोऽजनयत् स्वाभिर् मात्राभिर् अधिपूरुषम् 03060051 परेण विशता स्वस्मिन् मात्रया विश्व-सृग्-गणः 03060053 चुक्षोभान्योन्यम् आसाद्य यस्मिन् लोकाश् चराचराः 03060061 हिरण्मयः स पुरुषः सहस्र-परिवत्सरान् 03060063 आण्ड-कोश उवासाप्सु सर्व-सत्त्वोपबृंहितः 03060071 स वै विश्व-सृजां गर्भो देव-कर्मात्म-शक्तिमान् 03060073 विबभाजात्मनात्मानम् एकधा दशधा त्रिधा 03060081 एष ह्य् अशेष-सत्त्वानाम् आत्मांशः परमात्मनः 03060083 आद्योऽवतारो यत्रासौ भूत-ग्रामो विभाव्यते 03060091 साध्यात्मः साधिदैवश् च साधिभूत इति त्रिधा 03060093 विराट् प्राणो दश-विध एकधा हृदयेन च 03060101 स्मरन् विश्व-सृजाम् ईशो विज्ञापितम् अधोक्षजः 03060103 विराजम् अतपत् स्वेन तेजसैषां विवृत्तये 03060111 अथ तस्याभितप्तस्य कतिधायतनानि ह 03060113 निरभिद्यन्त देवानां तानि मे गदतः शृणु 03060121 तस्याग्निर् आस्यं निर्भिन्नं लोक-पालोऽविशत् पदम् 03060123 वाचा स्वांशेन वक्तव्यं ययासौ प्रतिपद्यते 03060131 निर्भिन्नं तालु वरुणो लोक-पालोऽविशद् धरेः 03060133 जिह्वयांशेन च रसं ययासौ प्रतिपद्यते 03060141 निर्भिन्ने अश्विनौ नासे विष्णोर् आविशतां पदम् 03060143 घ्राणेनांशेन गन्धस्य प्रतिपत्तिर् यतो भवेत् 03060151 निर्भिन्ने अक्षिणी त्वष्टा लोक-पालोऽविशद् विभोः 03060153 चक्षुषांशेन रूपाणां प्रतिपत्तिर् यतो भवेत् 03060161 निर्भिन्नान्य् अस्य चर्माणि लोक-पालोऽनिलोऽविशत् 03060163 प्राणेनांशेन संस्पर्शं येनासौ प्रतिपद्यते 03060171 कर्णाव् अस्य विनिर्भिन्नौ धिष्ण्यं स्वं विविशुर् दिशः 03060173 श्रोत्रेणांशेन शब्दस्य सिद्धिं येन प्रपद्यते 03060181 त्वचम् अस्य विनिर्भिन्नां विविशुर् धिष्ण्यम् ओषधीः 03060183 अंशेन रोमभिः कण्डूं यैर् असौ प्रतिपद्यते 03060191 मेढ्रं तस्य विनिर्भिन्नं स्व-धिष्ण्यं क उपाविशत् 03060193 रेतसांशेन येनासाव् आनन्दं प्रतिपद्यते 03060201 गुदं पुंसो विनिर्भिन्नं मित्रो लोकेश आविशत् 03060203 पायुनांशेन येनासौ विसर्गं प्रतिपद्यते 03060211 हस्ताव् अस्य विनिर्भिन्नाव् इन्द्रः स्वर्-पतिर् आविशत् 03060213 वार्तयांशेन पुरुषो यया वृत्तिं प्रपद्यते 03060221 पादाव् अस्य विनिर्भिन्नौ लोकेशो विष्णुर् आविशत् 03060223 गत्या स्वांशेन पुरुषो यया प्राप्यं प्रपद्यते 03060231 बुद्धिं चास्य विनिर्भिन्नां वाग्-ईशो धिष्ण्यम् आविशत् 03060233 बोधेनांशेन बोद्धव्यम् प्रतिपत्तिर् यतो भवेत् 03060241 हृदयं चास्य निर्भिन्नं चन्द्रमा धिष्ण्यम् आविशत् 03060243 मनसांशेन येनासौ विक्रियां प्रतिपद्यते 03060251 आत्मानं चास्य निर्भिन्नम् अभिमानोऽविशत् पदम् 03060253 कर्मणांशेन येनासौ कर्तव्यं प्रतिपद्यते 03060261 सत्त्वं चास्य विनिर्भिन्नं महान् धिष्ण्यम् उपाविशत् 03060263 चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते 03060271 शीर्ष्णोऽस्य द्यौर् धरा पद्भ्यां खं नाभेर् उदपद्यत 03060273 गुणानां वृत्तयो येषु प्रतीयन्ते सुरादयः 03060281 आत्यन्तिकेन सत्त्वेन दिवं देवाः प्रपेदिरे 03060283 धरां रजः-स्वभावेन पणयो ये च तान् अनु 03060291 तार्तीयेन स्वभावेन भगवन्-नाभिम् आश्रिताः 03060293 उभयोर् अन्तरं व्योम ये रुद्र-पार्षदां गणाः 03060301 मुखतोऽवर्तत ब्रह्म पुरुषस्य कुरूद्वह 03060303 यस् तून्मुखत्वाद् वर्णानां मुख्योऽभूद् ब्राह्मणो गुरुः 03060311 बाहुभ्योऽवर्तत क्षत्रं क्षत्रियस् तद् अनुव्रतः 03060313 यो जातस् त्रायते वर्णान् पौरुषः कण्टक-क्षतात् 03060321 विशोऽवर्तन्त तस्योर्वोर् लोक-वृत्तिकरीर् विभोः 03060323 वैश्यस् तद्-उद्भवो वार्तां नृणां यः समवर्तयत् 03060331 पद्भ्यां भगवतो जज्ञे शुश्रूषा धर्म-सिद्धये 03060333 तस्यां जातः पुरा शूद्रो यद्-वृत्त्या तुष्यते हरिः 03060341 एते वर्णाः स्व-धर्मेण यजन्ति स्व-गुरुं हरिम् 03060343 श्रद्धयात्म-विशुद्ध्य्-अर्थं यज्-जाताः सह वृत्तिभिः 03060351 एतत् क्षत्तर् भगवतो दैव-कर्मात्म-रूपिणः 03060353 कः श्रद्दध्याद् उपाकर्तुं योगमाया-बलोदयम् 03060361 तथापि कीर्तयाम्य् अङ्ग यथा-मति यथा-श्रुतम् 03060363 कीर्तिं हरेः स्वां सत्-कर्तुं गिरम् अन्याभिधासतीम् 03060371 एकान्त-लाभं वचसो नु पुंसां 03060372 सुश्लोक-मौलेर् गुण-वादम् आहुः 03060373 श्रुतेश् च विद्वद्भिर् उपाकृतायां 03060374 कथा-सुधायाम् उपसम्प्रयोगम् 03060381 आत्मनोऽवसितो वत्स महिमा कविनादिना 03060383 संवत्सर-सहस्रान्ते धिया योग-विपक्कया 03060391 अतो भगवतो माया मायिनाम् अपि मोहिनी 03060393 यत् स्वयं चात्म-वर्त्मात्मा न वेद किम् उतापरे 03060401 यतोऽप्राप्य न्यवर्तन्त वाचश् च मनसा सह 03060403 अहं चान्य इमे देवास् तस्मै भगवते नमः 0307001 श्री-शुक उवाच 03070011 एवं ब्रुवाणं मैत्रेयं द्वैपायन-सुतो बुधः 03070013 प्रीणयन्न् इव भारत्या विदुरः प्रत्यभाषत 0307003 विदुर उवाच 03070021 ब्रह्मन् कथं भगवतश् चिन्-मात्रस्याविकारिणः 03070023 लीलया चापि युज्येरन् निर्गुणस्य गुणाः क्रियाः 03070031 क्रीडायाम् उद्यमोऽर्भस्य कामश् चिक्रीडिषान्यतः 03070033 स्वतस्-तृप्तस्य च कथं निवृत्तस्य सदान्यतः 03070041 अस्राक्षीद् भगवान् विश्वं गुण-मय्यात्म-मायया 03070043 तया संस्थापयत्य् एतद् भूयः प्रत्यपिधास्यति 03070051 देशतः कालतो योऽसाव् अवस्थातः स्वतोऽन्यतः 03070053 अविलुप्तावबोधात्मा स युज्येताजया कथम् 03070061 भगवान् एक एवैष सर्व-क्षेत्रेष्व् अवस्थितः 03070063 अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः 03070071 एतस्मिन् मे मनो विद्वन् खिद्यतेऽज्ञान-सङ्कटे 03070073 तन् नः पराणुद विभो कश्मलं मानसं महत् 0307008 श्री-शुक उवाच 03070081 स इत्थं चोदितः क्षत्त्रा तत्त्व-जिज्ञासुना मुनिः 03070083 प्रत्याह भगवच्-चित्तः स्मयन्न् इव गत-स्मयः 0307009 मैत्रेय उवाच 03070091 सेयं भगवतो माया यन् नयेन विरुध्यते 03070093 ईश्वरस्य विमुक्तस्य कार्पण्यम् उत बन्धनम् 03070101 यद् अर्थेन विनामुष्य पुंस आत्म-विपर्ययः 03070103 प्रतीयत उपद्रष्टुः स्व-शिरश् छेदनादिकः 03070111 यथा जले चन्द्रमसः कम्पादिस् तत्-कृतो गुणः 03070113 दृश्यतेऽसन्न् अपि द्रष्टुर् आत्मनोऽनात्मनो गुणः 03070121 स वै निवृत्ति-धर्मेण वासुदेवानुकम्पया 03070123 भगवद्-भक्ति-योगेन तिरोधत्ते शनैर् इह 03070131 यदेन्द्रियोपरामोऽथ द्रष्ट्रात्मनि परे हरौ 03070133 विलीयन्ते तदा क्लेशाः संसुप्तस्येव कृत्स्नशः 03070141 अशेष-सङ्क्लेश-शमं विधत्ते 03070142 गुणानुवाद-श्रवणं मुरारेः 03070143 किं वा पुनस् तच्-चरणारविन्द- 03070144 पराग-सेवा-रतिर् आत्म-लब्धा 0307015 विदुर उवाच 03070151 सञ्छिन्नः संशयो मह्यं तव सूक्तासिना विभो 03070153 उभयत्रापि भगवन् मनो मे सम्प्रधावति 03070161 साध्व् एतद् व्याहृतं विद्वन् नात्म-मायायनं हरेः 03070163 आभात्य् अपार्थं निर्मूलं विश्व-मूलं न यद् बहिः 03070171 यश् च मूढतमो लोके यश् च बुद्धेः परं गतः 03070173 ताव् उभौ सुखम् एधेते क्लिश्यत्य् अन्तरितो जनः 03070181 अर्थाभावं विनिश्चित्य प्रतीतस्यापि नात्मनः 03070183 तां चापि युष्मच्-चरण- सेवयाहं पराणुदे 03070191 यत्-सेवया भगवतः कूट-स्थस्य मधु-द्विषः 03070193 रति-रासो भवेत् तीव्रः पादयोर् व्यसनार्दनः 03070201 दुरापा ह्य् अल्प-तपसः सेवा वैकुण्ठ-वर्त्मसु 03070203 यत्रोपगीयते नित्यं देव-देवो जनार्दनः 03070211 सृष्ट्वाग्रे महद्-आदीनि स-विकाराण्य् अनुक्रमात् 03070213 तेभ्यो विराजम् उद्धृत्य तम् अनु प्राविशद् विभुः 03070221 यम् आहुर् आद्यं पुरुषं सहस्राङ्घ्र्य्-ऊरु-बाहुकम् 03070223 यत्र विश्व इमे लोकाः स-विकाशं त आसते 03070231 यस्मिन् दश-विधः प्राणः सेन्द्रियार्थेन्द्रियस् त्रि-वृत् 03070233 त्वयेरितो यतो वर्णास् तद्-विभूतीर् वदस्व नः 03070241 यत्र पुत्रैश् च पौत्रैश् च नप्तृभिः सह गोत्रजैः 03070243 प्रजा विचित्राकृतय आसन् याभिर् इदं ततम् 03070251 प्रजापतीनां स पतिश् चक्ळ्पे कान् प्रजापतीन् 03070253 सर्गांश् चैवानुसर्गांश् च मनून् मन्वन्तराधिपान् 03070261 एतेषाम् अपि वेदांश् च वंशानुचरितानि च 03070263 उपर्य् अधश् च ये लोका भूमेर् मित्रात्मजासते 03070271 तेषां संस्थां प्रमाणं च भूर्-लोकस्य च वर्णय 03070273 तिर्यङ्-मानुष-देवानां सरीसृप-पतत्त्रिणाम् 03070275 वद नः सर्ग-संव्यूहं गार्भ-स्वेद-द्विजोद्भिदाम् 03070281 गुणावतारैर् विश्वस्य सर्ग-स्थित्य्-अप्ययाश्रयम् 03070283 सृजतः श्रीनिवासस्य व्याचक्ष्वोदार-विक्रमम् 03070291 वर्णाश्रम-विभागांश् च रूप-शील-स्वभावतः 03070293 RSINAM जन्म-कर्माणि वेदस्य च विकर्षणम् 03070301 यज्ञस्य च वितानानि योगस्य च पथः प्रभो 03070303 नैष्कर्म्यस्य च साङ्ख्यस्य तन्त्रं वा भगवत्-स्मृतम् 03070311 पाषण्ड-पथ-वैषम्यं प्रतिलोम-निवेशनम् 03070313 जीवस्य गतयो याश् च यावतीर् गुण-कर्मजाः 03070321 धर्मार्थ-काम-मोक्षाणां निमित्तान्य् अविरोधतः 03070323 वार्ताया दण्ड-नीतेश् च श्रुतस्य च विधिं पृथक् 03070331 श्राद्धस्य च विधिं ब्रह्मन् पित्–NAM सर्गम् एव च 03070333 ग्रह-नक्षत्र-ताराणां कालावयव-संस्थितिम् 03070341 दानस्य तपसो वापि यच् चेष्टा-पूर्तयोः फलम् 03070343 प्रवास-स्थस्य यो धर्मो यश् च पुंस उतापदि 03070351 येन वा भगवांस् तुष्येद् धर्म-योनिर् जनार्दनः 03070353 सम्प्रसीदति वा येषाम् एतद् आख्याहि मेऽनघ 03070361 अनुव्रतानां शिष्याणां पुत्राणां च द्विजोत्तम 03070363 अनापृष्टम् अपि ब्रूयुर् गुरवो दीन-वत्सलाः 03070371 तत्त्वानां भगवंस् तेषां कतिधा प्रतिसङ्क्रमः 03070373 तत्रेमं क उपासीरन् क उ स्विद् अनुशेरते 03070381 पुरुषस्य च संस्थानं स्वरूपं वा परस्य च 03070383 ज्ञानं च नैगमं यत् तद् गुरु-शिष्य-प्रयोजनम् 03070391 निमित्तानि च तस्येह प्रोक्तान्य् अनघ-सूरिभिः 03070393 स्वतो ज्ञानं कुतः पुंसां भक्तिर् वैराग्यम् एव वा 03070401 एतान् मे पृच्छतः प्रश्नान् हरेः कर्म-विवित्सया 03070403 ब्रूहि मेऽज्ञस्य मित्रत्वाद् अजया नष्ट-चक्षुषः 03070411 सर्वे वेदाश् च यज्ञाश् च तपो दानानि चानघ 03070413 जीवाभय-प्रदानस्य न कुर्वीरन् कलाम् अपि 0307042 श्री-शुक उवाच 03070421 स इत्थम् आपृष्ट-पुराण-कल्पः 03070422 कुरु-प्रधानेन मुनि-प्रधानः 03070423 प्रवृद्ध-हर्षो भगवत्-कथायां 03070424 सञ्चोदितस् तं प्रहसन्न् इवाह 0308001 मैत्रेय उवाच 03080011 सत्-सेवनीयो बत पूरु-वंशो 03080012 यल् लोक-पालो भगवत्-प्रधानः 03080013 बभूविथेहाजित-कीर्ति-मालां 03080014 पदे पदे नूतनयस्य् अभीक्ष्णम् 03080021 सोऽहं नृणां क्षुल्ल-सुखाय दुःखं 03080022 महद् गतानां विरमाय तस्य 03080023 प्रवर्तये भागवतं पुराणं 03080024 यद् आह साक्षाद् भगवान् ऋषिभ्यः 03080031 आसीनम् उर्व्यां भगवन्तम् आद्यं 03080032 सङ्कर्षणं देवम् अकुण्ठ-सत्त्वम् 03080033 विवित्सवस् तत्त्वम् अतः परस्य 03080034 कुमार-मुख्या मुनयोऽन्वपृच्छन् 03080041 स्वम् एव धिष्ण्यं बहु मानयन्तं 03080042 यद् वासुदेवाभिधम् आमनन्ति 03080043 प्रत्यग्-धृताक्षाम्बुज-कोशम् ईषद् 03080044 उन्मीलयन्तं विबुधोदयाय 03080051 स्वर्धुन्य्-उदार्द्रैः स्व-जटा-कलापैर् 03080052 उपस्पृशन्तश् चरणोपधानम् 03080053 पद्मं यद् अर्चन्त्य् अहि-राज-कन्याः 03080054 स-प्रेम नाना-बलिभिर् वरार्थाः 03080061 मुहुर् गृणन्तो वचसानुराग- 03080062 स्खलत्-पदेनास्य कृतानि तज्-ज्ञाः 03080063 किरीट-साहस्र-मणि-प्रवेक- 03080064 प्रद्योतितोद्दाम-फणा-सहस्रम् 03080071 प्रोक्तं किलैतद् भगवत्तमेन 03080072 निवृत्ति-धर्माभिरताय तेन 03080073 सनत्-कुमाराय स चाह पृष्टः 03080074 साङ्ख्यायनायाङ्ग धृत-व्रताय 03080081 साङ्ख्यायनः पारमहंस्य-मुख्यो 03080082 विवक्षमाणो भगवद्-विभूतीः 03080083 जगाद सोऽस्मद्-गुरवेऽन्विताय 03080084 पराशरायाथ बृहस्पतेश् च 03080091 प्रोवाच मह्यं स दयालुर् उक्तो 03080092 मुनिः पुलस्त्येन पुराणम् आद्यम् 03080093 सोऽहं तवैतत् कथयामि वत्स 03080094 श्रद्धालवे नित्यम् अनुव्रताय 03080101 उदाप्लुतं विश्वम् इदं तदासीद् 03080102 यन् निद्रयामीलित-दृङ् न्यमीलयत् 03080103 अहीन्द्र-तल्पेऽधिशयान एकः 03080104 कृत-क्षणः स्वात्म-रतौ निरीहः 03080111 सोऽन्तः शरीरेऽर्पित-भूत-सूक्ष्मः 03080112 कालात्मिकां शक्तिम् उदीरयाणः 03080113 उवास तस्मिन् सलिले पदे स्वे 03080114 यथानलो दारुणि रुद्ध-वीर्यः 03080121 चतुर्-युगानां च सहस्रम् अप्सु 03080122 स्वपन् स्वयोदीरितया स्व-शक्त्या 03080123 कालाख्ययासादित-कर्म-तन्त्रो 03080124 लोकान् अपीतान् ददृशे स्व-देहे 03080131 तस्यार्थ-सूक्ष्माभिनिविष्ट-दृष्टेर् 03080132 अन्तर्-गतोऽर्थो रजसा तनीयान् 03080133 गुणेन कालानुगतेन विद्धः 03080134 सूष्यंस् तदाभिद्यत नाभि-देशात् 03080141 स पद्म-कोशः सहसोदतिष्ठत् 03080142 कालेन कर्म-प्रतिबोधनेन 03080143 स्व-रोचिषा तत् सलिलं विशालं 03080144 विद्योतयन्न् अर्क इवात्म-योनिः 03080151 तल् लोक-पद्मं स उ एव विष्णुः 03080152 प्रावीविशत् सर्व-गुणावभासम् 03080153 तस्मिन् स्वयं वेदमयो विधाता 03080154 स्वयम्भुवं यं स्म वदन्ति सोऽभूत् 03080161 तस्यां स चाम्भो-रुह-कर्णिकायाम् 03080162 अवस्थितो लोकम् अपश्यमानः 03080163 परिक्रमन् व्योम्नि विवृत्त-नेत्रश् 03080164 चत्वारि लेभेऽनुदिशं मुखानि 03080171 तस्माद् युगान्त-श्वसनावघूर्ण- 03080172 जलोर्मि-चक्रात् सलिलाद् विरूढम् 03080173 उपाश्रितः कञ्जम् उ लोक-तत्त्वं 03080174 नात्मानम् अद्धाविदद् आदि-देवः 03080181 क एष योऽसाव् अहम् अब्ज-पृष्ठ 03080182 एतत् कुतो वाब्जम् अनन्यद् अप्सु 03080183 अस्ति ह्य् अधस्ताद् इह किञ्चनैतद् 03080184 अधिष्ठितं यत्र सता नु भाव्यम् 03080191 स इत्थम् उद्वीक्ष्य तद्-अब्ज-नाल- 03080192 नाडीभिर् अन्तर्-जलम् आविवेश 03080193 नार्वाग्-गतस् तत्-खर-नाल-नाल- 03080194 नाभिं विचिन्वंस् तद् अविन्दताजः 03080201 तमस्य् अपारे विदुरात्म-सर्गं 03080202 विचिन्वतोऽभूत् सुमहांस् त्रि-णेमिः 03080203 यो देह-भाजां भयम् ईरयाणः 03080204 परिक्षिणोत्य् आयुर् अजस्य हेतिः 03080211 ततो निवृत्तोऽप्रतिलब्ध-कामः 03080212 स्व-धिष्ण्यम् आसाद्य पुनः स देवः 03080213 शनैर् जित-श्वास-निवृत्त-चित्तो 03080214 न्यषीदद् आरूढ-समाधि-योगः 03080221 कालेन सोऽजः पुरुषायुषाभि- 03080222 प्रवृत्त-योगेन विरूढ-बोधः 03080223 स्वयं तद् अन्तर्-हृदयेऽवभातम् 03080224 अपश्यतापश्यत यन् न पूर्वम् 03080231 मृणाल-गौरायत-शेष-भोग- 03080232 पर्यङ्क एकं पुरुषं शयानम् 03080233 फणातपत्रायुत-मूर्ध-रत्न- 03080234 द्युभिर् हत-ध्वान्त-युगान्त-तोये 03080241 प्रेक्षां क्षिपन्तं हरितोपलाद्रेः 03080242 सन्ध्याभ्र-नीवेर् उरु-रुक्म-मूर्ध्नः 03080243 रत्नोदधारौषधि-सौमनस्य 03080244 वन-स्रजो वेणु-भुजाङ्घ्रिपाङ्घ्रेः 03080251 आयामतो विस्तरतः स्व-मान- 03080252 देहेन लोक-त्रय-सङ्ग्रहेण 03080253 विचित्र-दिव्याभरणांशुकानां 03080254 कृत-श्रियापाश्रित-वेष-देहम् 03080261 पुंसां स्व-कामाय विविक्त-मार्गैर् 03080262 अभ्यर्चतां काम-दुघाङ्घ्रि-पद्मम् 03080263 प्रदर्शयन्तं कृपया नखेन्दु- 03080264 मयूख-भिन्नाङ्गुलि-चारु-पत्रम् 03080271 मुखेन लोकार्ति-हर-स्मितेन 03080272 परिस्फुरत्-कुण्डल-मण्डितेन 03080273 शोणायितेनाधर-बिम्ब-भासा 03080274 प्रत्यर्हयन्तं सुनसेन सुभ्र्वा 03080281 कदम्ब-किञ्जल्क-पिशङ्ग-वाससा 03080282 स्वलङ्कृतं मेखलया नितम्बे 03080283 हारेण चानन्त-धनेन वत्स 03080284 श्रीवत्स-वक्षः-स्थल-वल्लभेन 03080291 परार्ध्य-केयूर-मणि-प्रवेक- 03080292 पर्यस्त-दोर्दण्ड-सहस्र-शाखम् 03080293 अव्यक्त-मूलं भुवनाङ्घ्रिपेन्द्रम् 03080294 अहीन्द्र-भोगैर् अधिवीत-वल्शम् 03080301 चराचरौको भगवन्-महीध्रम् 03080302 अहीन्द्र-बन्धुं सलिलोपगूढम् 03080303 किरीट-साहस्र-हिरण्य-शृङ्गम् 03080304 आविर्भवत् कौस्तुभ-रत्न-गर्भम् 03080311 निवीतम् आम्नाय-मधु-व्रत-श्रिया 03080312 स्व-कीर्ति-मय्या वन-मालया हरिम् 03080313 सूर्येन्दु-वाय्व्-अग्न्य्-अगमं त्रि-धामभिः 03080314 परिक्रमत्-प्राधनिकैर् दुरासदम् 03080321 तर्ह्य् एव तन्-नाभि-सरः-सरोजम् 03080322 आत्मानम् अम्भः श्वसनं वियच् च 03080323 ददर्श देवो जगतो विधाता 03080324 नातः परं लोक-विसर्ग-दृष्टिः 03080331 स कर्म-बीजं रजसोपरक्तः 03080332 प्रजाः सिसृक्षन्न् इयद् एव दृष्ट्वा 03080333 अस्तौद् विसर्गाभिमुखस् तम् ईड्यम् 03080334 अव्यक्त-वर्त्मन्य् अभिवेशितात्मा 0309001 ब्रह्मोवाच 03090011 ज्ञातोऽसि मेऽद्य सुचिरान् ननु देह-भाजां 03090012 न ज्ञायते भगवतो गतिर् इत्य् अवद्यम् 03090013 नान्यत् त्वद् अस्ति भगवन्न् अपि तन् न शुद्धं 03090014 माया-गुण-व्यतिकराद् यद् उरुर् विभासि 03090021 रूपं यद् एतद् अवबोध-रसोदयेन 03090022 शश्वन्-निवृत्त-तमसः सद्-अनुग्रहाय 03090023 आदौ गृहीतम् अवतार-शतैक-बीजं 03090024 यन्-नाभि-पद्म-भवनाद् अहम् आविरासम् 03090031 नातः परं परम यद् भवतः स्वरूपम् 03090032 आनन्द-मात्रम् अविकल्पम् अविद्ध-वर्चः 03090033 पश्यामि विश्व-सृजम् एकम् अविश्वम् आत्मन् 03090034 भूतेन्द्रियात्मक-मदस् त उपाश्रितोऽस्मि 03090041 तद् वा इदं भुवन-मङ्गल मङ्गलाय 03090042 ध्याने स्म नो दर्शितं त उपासकानाम् 03090043 तस्मै नमो भगवतेऽनुविधेम तुभ्यं 03090044 योऽनादृतो नरक-भाग्भिर् असत्-प्रसङ्गैः 03090051 ये तु त्वदीय-चरणाम्बुज-कोश-गन्धं 03090052 जिघ्रन्ति कर्ण-विवरैः श्रुति-वात-नीतम् 03090053 भक्त्या गृहीत-चरणः परया च तेषां 03090054 नापैषि नाथ हृदयाम्बुरुहात् स्व-पुंसाम् 03090061 तावद् भयं द्रविण-देह-सुहृन्-निमित्तं 03090062 शोकः स्पृहा परिभवो विपुलश् च लोभः 03090063 तावन् ममेत्य् असद्-अवग्रह आर्ति-मूलं 03090064 यावन् न तेऽङ्घ्रिम् अभयं प्रवृणीत लोकः 03090071 दैवेन ते हत-धियो भवतः प्रसङ्गात् 03090072 सर्वाशुभोपशमनाद् विमुखेन्द्रिया ये 03090073 कुर्वन्ति काम-सुख-लेश-लवाय दीना 03090074 लोभाभिभूत-मनसोऽकुशलानि शश्वत् 03090081 क्षुत्-तृट्-त्रिधातुभिर् इमा मुहुर् अर्द्यमानाः 03090082 शीतोष्ण-वात-वरषैर् इतरेतराच् च 03090083 कामाग्निनाच्युत-रुषा च सुदुर्भरेण 03090084 सम्पश्यतो मन उरुक्रम सीदते मे 03090091 यावत् पृथक्त्वम् इदम् आत्मन इन्द्रियार्थ- 03090092 माया-बलं भगवतो जन ईश पश्येत् 03090093 तावन् न संसृतिर् असौ प्रतिसङ्क्रमेत 03090094 व्यर्थापि दुःख-निवहं वहती क्रियार्था 03090101 अह्न्य् आपृतार्त-करणा निशि निःशयाना 03090102 नाना-मनोरथ-धिया क्षण-भग्न-निद्राः 03090103 दैवाहतार्थ-रचना ऋषयोऽपि देव 03090104 युष्मत्-प्रसङ्ग-विमुखा इह संसरन्ति 03090111 त्वं भक्ति-योग-परिभावित-हृत्-सरोज 03090112 आस्से श्रुतेक्षित-पथो ननु नाथ पुंसाम् 03090113 यद्-यद्-धिया त उरुगाय विभावयन्ति 03090114 तत्-तद्-वपुः प्रणयसे सद्-अनुग्रहाय 03090121 नातिप्रसीदति तथोपचितोपचारैर् 03090122 आराधितः सुर-गणैर् हृदि बद्ध-कामैः 03090123 यत् सर्व-भूत-दययासद्-अलभ्ययैको 03090124 नाना-जनेष्व् अवहितः सुहृद् अन्तर्-आत्मा 03090131 पुंसाम् अतो विविध-कर्मभिर् अध्वराद्यैर् 03090132 दानेन चोग्र-तपसा परिचर्यया च 03090133 आराधनं भगवतस् तव सत्-क्रियार्थो 03090134 धर्मोऽर्पितः कर्हिचिद् म्रियते न यत्र 03090141 शश्वत् स्वरूप-महसैव निपीत-भेद- 03090142 मोहाय बोध-धिषणाय नमः परस्मै 03090143 विश्वोद्भव-स्थिति-लयेषु निमित्त-लीला- 03090144 रासाय ते नम इदं चकृमेश्वराय 03090151 यस्यावतार-गुण-कर्म-विडम्बनानि 03090152 नामानि येऽसु-विगमे विवशा गृणन्ति 03090153 तेऽनैक-जन्म-शमलं सहसैव हित्वा 03090154 संयान्त्य् अपावृतामृतं तम् अजं प्रपद्ये 03090161 यो वा अहं च गिरिशश् च विभुः स्वयं च 03090162 स्थित्य्-उद्भव-प्रलय-हेतव आत्म-मूलम् 03090163 भित्त्वा त्रि-पाद् ववृध एक उरु-प्ररोहस् 03090164 तस्मै नमो भगवते भुवन-द्रुमाय 03090171 लोको विकर्म-निरतः कुशले प्रमत्तः 03090172 कर्मण्य् अयं त्वद्-उदिते भवद्-अर्चने स्वे 03090173 यस् तावद् अस्य बलवान् इह जीविताशां 03090174 सद्यश् छिनत्त्य् अनिमिषाय नमोऽस्तु तस्मै 03090181 यस्माद् बिभेम्य् अहम् अपि द्विपरार्ध-धिष्ण्यम् 03090182 अध्यासितः सकल-लोक-नमस्कृतं यत् 03090183 तेपे तपो बहु-सवोऽवरुरुत्समानस् 03090184 तस्मै नमो भगवतेऽधिमखाय तुभ्यम् 03090191 तिर्यङ्-मनुष्य-विबुधादिषु जीव-योनिष्व् 03090192 आत्मेच्छयात्म-कृत-सेतु-परीप्सया यः 03090193 रेमे निरस्त-विषयोऽप्य् अवरुद्ध-देहस् 03090194 तस्मै नमो भगवते पुरुषोत्तमाय 03090201 योऽविद्ययानुपहतोऽपि दशार्ध-वृत्त्या 03090202 निद्राम् उवाह जठरी-कृत-लोक-यात्रः 03090203 अन्तर्-जलेऽहि-कशिपु-स्पर्शानुकूलां 03090204 भीमोर्मि-मालिनि जनस्य सुखं विवृण्वन् 03090211 यन्-नाभि-पद्म-भवनाद् अहम् आसम् ईड्य 03090212 लोक-त्रयोपकरणो यद्-अनुग्रहेण 03090213 तस्मै नमस् त उदर-स्थ-भवाय योग- 03090214 निद्रावसान-विकसन्-नलिनेक्षणाय 03090221 सोऽयं समस्त-जगतां सुहृद् एक आत्मा 03090222 सत्त्वेन यन् मृडयते भगवान् भगेन 03090223 तेनैव मे दृशम् अनुस्पृशताद् यथाहं 03090224 स्रक्ष्यामि पूर्ववद् इदं प्रणत-प्रियोऽसौ 03090231 एष प्रपन्न-वरदो रमयात्म-शक्त्या 03090232 यद् यत् करिष्यति गृहीत-गुणावतारः 03090233 तस्मिन् स्व-विक्रमम् इदं सृजतोऽपि चेतो 03090234 युञ्जीत कर्म-शमलं च यथा विजह्याम् 03090241 नाभि-ह्रदाद् इह सतोऽम्भसि यस्य पुंसो 03090242 विज्ञान-शक्तिर् अहम् आसम् अनन्त-शक्तेः 03090243 रूपं विचित्रम् इदम् अस्य विवृण्वतो मे 03090244 मा रीरिषीष्ट निगमस्य गिरां विसर्गः 03090251 सोऽसाव् अदभ्र-करुणो भगवान् विवृद्ध- 03090252 प्रेम-स्मितेन नयनाम्बुरुहं विजृम्भन् 03090253 उत्थाय विश्व-विजयाय च नो विषादं 03090254 माध्व्या गिरापनयतात् पुरुषः पुराणः 0309026 मैत्रेय उवाच 03090261 स्व-सम्भवं निशाम्यैवं तपो-विद्या-समाधिभिः 03090263 यावन् मनो-वचः स्तुत्वा विरराम स खिन्नवत् 03090271 अथाभिप्रेतम् अन्वीक्ष्य ब्रह्मणो मधुसूदनः 03090273 विषण्ण-चेतसं तेन कल्प-व्यतिकराम्भसा 03090281 लोक-संस्थान-विज्ञान आत्मनः परिखिद्यतः 03090283 तम् आहागाधया वाचा कश्मलं शमयन्न् इव 0309029 श्री-भगवान् उवाच 03090291 मा वेद-गर्भ गास् तन्द्रीं सर्ग उद्यमम् आवह 03090293 तन् मयापादितं ह्य् अग्रे यन् मां प्रार्थयते भवान् 03090301 भूयस् त्वं तप आतिष्ठ विद्यां चैव मद्-आश्रयाम् 03090303 ताभ्याम् अन्तर्-हृदि ब्रह्मन् लोकान् द्रक्ष्यस्य् अपावृतान् 03090311 तत आत्मनि लोके च भक्ति-युक्तः समाहितः 03090313 द्रष्टासि मां ततं ब्रह्मन् मयि लोकांस् त्वम् आत्मनः 03090321 यदा तु सर्व-भूतेषु दारुष्व् अग्निम् इव स्थितम् 03090323 प्रतिचक्षीत मां लोको जह्यात् तर्ह्य् एव कश्मलम् 03090331 यदा रहितम् आत्मानं भूतेन्द्रिय-गुणाशयैः 03090333 स्वरूपेण मयोपेतं पश्यन् स्वाराज्यम् ऋच्छति 03090341 नाना-कर्म-वितानेन प्रजा बह्वीः सिसृक्षतः 03090343 नात्मावसीदत्य् अस्मिंस् ते वर्षीयान् मद्-अनुग्रहः 03090351 ऋषिम् आद्यं न बध्नाति पापीयांस् त्वां रजो-गुणः 03090353 यन् मनो मयि निर्बद्धं प्रजाः संसृजतोऽपि ते 03090361 ज्ञातोऽहं भवता त्व् अद्य दुर्विज्ञेयोऽपि देहिनाम् 03090363 यन् मां त्वं मन्यसेऽयुक्तं भूतेन्द्रिय-गुणात्मभिः 03090371 तुभ्यं मद्-विचिकित्सायाम् आत्मा मे दर्शितोऽबहिः 03090373 नालेन सलिले मूलं पुष्करस्य विचिन्वतः 03090381 यच् चकर्थाङ्ग मत्-स्तोत्रं मत्-कथाभ्युदयाङ्कितम् 03090383 यद् वा तपसि ते निष्ठा स एष मद्-अनुग्रहः 03090391 प्रीतोऽहम् अस्तु भद्रं ते लोकानां विजयेच्छया 03090393 यद् अस्तौषीर् गुणमयं निर्गुणं मानुवर्णयन् 03090401 य एतेन पुमान् नित्यं स्तुत्वा स्तोत्रेण मां भजेत् 03090403 तस्याशु सम्प्रसीदेयं सर्व-काम-वरेश्वरः 03090411 पूर्तेन तपसा यज्ञैर् दानैर् योग-समाधिना 03090413 राद्धं निःश्रेयसं पुंसां मत्-प्रीतिस् तत्त्वविन्-मतम् 03090421 अहम् आत्मात्मनां धातः प्रेष्ठः सन् प्रेयसाम् अपि 03090423 अतो मयि रतिं कुर्याद् देहादिर् यत्-कृते प्रियः 03090431 सर्व-वेद-मयेनेदम् आत्मनात्मात्म-योनिना 03090433 प्रजाः सृज यथा-पूर्वं याश् च मय्य् अनुशेरते 0309044 मैत्रेय उवाच 03090441 तस्मा एवं जगत्-स्रष्ट्रे प्रधान-पुरुषेश्वरः 03090443 व्यज्येदं स्वेन रूपेण कञ्ज-नाभस् तिरोदधे 0310001 विदुर उवाच 03100011 अन्तर्हिते भगवति ब्रह्मा लोक-पितामहः 03100013 प्रजाः ससर्ज कतिधा दैहिकीर् मानसीर् विभुः 03100021 ये च मे भगवन् पृष्टास् त्वय्य् अर्था बहुवित्तम 03100023 तान् वदस्वानुपूर्व्येण छिन्धि नः सर्व-संशयान् 0310003 सूत उवाच 03100031 एवं सञ्चोदितस् तेन क्षत्त्रा कौषारविर् मुनिः 03100033 प्रीतः प्रत्याह तान् प्रश्नान् हृदि-स्थान् अथ भार्गव 0310004 मैत्रेय उवाच 03100041 विरिञ्चोऽपि तथा चक्रे दिव्यं वर्ष-शतं तपः 03100043 आत्मन्य् आत्मानम् आवेश्य यथाह भगवान् अजः 03100051 तद् विलोक्याब्ज-सम्भूतो वायुना यद्-अधिष्ठितः 03100053 पद्मम् अम्भश् च तत्-काल- कृत-वीर्येण कम्पितम् 03100061 तपसा ह्य् एधमानेन विद्यया चात्म-संस्थया 03100063 विवृद्ध-विज्ञान-बलो न्यपाद् वायुं सहाम्भसा 03100071 तद् विलोक्य वियद्-व्यापि पुष्करं यद्-अधिष्ठितम् 03100073 अनेन लोकान् प्राग्-लीनान् कल्पितास्मीत्य् अचिन्तयत् 03100081 पद्म-कोशं तदाविश्य भगवत्-कर्म-चोदितः 03100083 एकं व्यभाङ्क्षीद् उरुधा त्रिधा भाव्यं द्वि-सप्तधा 03100091 एतावा‘ जीव-लोकस्य संस्था-भेदः समाहृतः 03100093 धर्मस्य ह्य् अनिमित्तस्य विपाकः परमेष्ठ्य् असौ 0310010 विदुर उवाच 03100101 यथात्थ बहु-रूपस्य हरेर् अद्भुत-कर्मणः 03100103 कालाख्यं लक्षणं ब्रह्मन् यथा वर्णय नः प्रभो 0310011 मैत्रेय उवाच 03100111 गुण-व्यतिकराकारो निर्विशेषोऽप्रतिष्ठितः 03100113 पुरुषस् तद्-उपादानम् आत्मानं लीलयासृजत् 03100121 विश्वं वै ब्रह्म-तन्-मात्रं संस्थितं विष्णु-मायया 03100123 ईश्वरेण परिच्छिन्नं कालेनाव्यक्त-मूर्तिना 03100131 यथेदानीं तथाग्रे च पश्चाद् अप्य् एतद् ईदृशम् 03100133 सर्गो नव-विधस् तस्य प्राकृतो वैकृतस् तु यः 03100141 काल-द्रव्य-गुणैर् अस्य त्रि-विधः प्रतिसङ्क्रमः 03100143 आद्यस् तु महतः सर्गो गुण-वैषम्यम् आत्मनः 03100151 द्वितीयस् त्व् अहमो यत्र द्रव्य-ज्ञान-क्रियोदयः 03100153 भूत-सर्गस् तृतीयस् तु तन्-मात्रो द्रव्य-शक्तिमान् 03100161 चतुर्थ ऐन्द्रियः सर्गो यस् तु ज्ञान-क्रियात्मकः 03100163 वैकारिको देव-सर्गः पञ्चमो यन्-मयं मनः 03100171 षष्ठस् तु तमसः सर्गो यस् त्व् अबुद्धि-कृतः प्रभोः 03100173 षड् इमे प्राकृताः सर्गा वैकृतान् अपि मे शृणु 03100181 रजो-भाजो भगवतो लीलेयं हरि-मेधसः 03100183 सप्तमो मुख्य-सर्गस् तु षड्-विधस् तस्थुषां च यः 03100191 वनस्पत्य्-ओषधि-लता- त्वक्सारा वीरुधो द्रुमाः 03100193 उत्स्रोतसस् तमः-प्राया अन्तः-स्पर्शा विशेषिणः 03100201 तिरश्चाम् अष्टमः सर्गः सोऽष्टाविंशद्-विधो मतः 03100203 अविदो भूरि-तमसो घ्राण-ज्ञा हृद्य् अवेदिनः 03100211 गौर् अजो महिषः कृष्णः सूकरो गवयो रुरुः 03100213 द्वि-शफाः पशवश् चेमे अविर् उष्ट्रश् च सत्तम 03100221 खरोऽश्वोऽश्वतरो गौरः शरभश् चमरी तथा 03100223 एते चैक-शफाः क्षत्तः शृणु पञ्च-नखान् पशून् 03100231 श्वा सृगालो वृको व्याघ्रो मार्जारः शश-शल्लकौ 03100233 सिंहः कपिर् गजः कूर्मो गोधा च मकरादयः 03100241 कङ्क-गृध्र-बक-श्येन- भास-भल्लूक-बर्हिणः 03100243 हंस-सारस-चक्राह्व- काकोलूकादयः खगाः 03100251 अर्वाक्-स्रोतस् तु नवमः क्षत्तर् एक-विधो नृणाम् 03100253 रजोऽधिकाः कर्म-परा दुःखे च सुख-मानिनः 03100261 वैकृतास् त्रय एवैते देव-सर्गश् च सत्तम 03100263 वैकारिकस् तु यः प्रोक्तः कौमारस् तूभयात्मकः 03100271 देव-सर्गश् चाष्ट-विधो विबुधाः पितरोऽसुराः 03100273 गन्धर्वाप्सरसः सिद्धा यक्ष-रक्षांसि चारणाः 03100281 भूत-प्रेत-पिशाचाश् च विद्याध्राः किन्नरादयः 03100283 दशैते विदुराख्याताः सर्गास् ते विश्व-सृक्-कृताः 03100291 अतः परं प्रवक्ष्यामि वंशान् मन्वन्तराणि च 03100293 एवं रजः-प्लुतः स्रष्टा कल्पादिष्व् आत्मभूर् हरिः 03100295 सृजत्य् अमोघ-सङ्कल्प आत्मैवात्मानम् आत्मना 0311001 मैत्रेय उवाच 03110011 चरमः सद्-विशेषाणाम् अनेकोऽसंयुतः सदा 03110013 परमाणुः स विज्ञेयो नृणाम् ऐक्य-भ्रमो यतः 03110021 सत एव पदार्थस्य स्वरूपावस्थितस्य यत् 03110023 कैवल्यं परम-महान् अविशेषो निरन्तरः 03110031 एवं कालोऽप्य् अनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम 03110033 संस्थान-भुक्त्या भगवान् अव्यक्तो व्यक्त-भुग् विभुः 03110041 स कालः परमाणुर् वै यो भुङ्क्ते परमाणुताम् 03110043 सतोऽविशेष-भुग् यस् तु स कालः परमो महान् 03110051 अणुर् द्वौ परमाणू स्यात् त्रसरेणुस् त्रयः स्मृतः 03110053 जालार्क-रश्म्य्-अवगतः खम् एवानुपतन्न् अगात् 03110061 त्रसरेणु-त्रिकं भुङ्क्ते यः कालः स त्रुटिः स्मृतः 03110063 शत-भागस् तु वेधः स्यात् तैस् त्रिभिस् तु लवः स्मृतः 03110071 निमेषस् त्रि-लवो ज्ञेय आम्नातस् ते त्रयः क्षणः 03110073 क्षणान् पञ्च विदुः काष्ठां लघु ता दश पञ्च च 03110081 लघूनि वै समाम्नाता दश पञ्च च नाडिका 03110083 ते द्वे मुहूर्तः प्रहरः षड् यामः सप्त वा नृणाम् 03110091 द्वादशार्ध-पलोन्मानं चतुर्भिश् चतुर्-अङ्गुलैः 03110093 स्वर्ण-माषैः कृत-च्छिद्रं यावत् प्रस्थ-जल-प्लुतम् 03110101 यामाश् चत्वारश् चत्वारो मर्त्यानाम् अहनी उभे 03110103 पक्षः पञ्च-दशाहानि शुक्लः कृष्णश् च मानद 03110111 तयोः समुच्चयो मासः पितॄणां तद् अहर्-निशम् 03110113 द्वौ ताव् ऋतुः षड् अयनं दक्षिणं चोत्तरं दिवि 03110121 अयने चाहनी प्राहुर् वत्सरो द्वादश स्मृतः 03110123 संवत्सर-शतं n–NAM परमायुर् निरूपितम् 03110131 ग्रहर्क्ष-तारा-चक्र-स्थः परमाण्व्-आदिना जगत् 03110133 संवत्सरावसानेन पर्येत्य् अनिमिषो विभुः 03110141 संवत्सरः परिवत्सर इडा-वत्सर एव च 03110143 अनुवत्सरो वत्सरश् च विदुरैवं प्रभाष्यते 03110151 यः सृज्य-शक्तिम् उरुधोच्छ्वसयन् स्व-शक्त्या 03110153 पुंसोऽभ्रमाय दिवि धावति भूत-भेदः 03110153 कालाख्यया गुणमयं क्रतुभिर् वितन्वंस् 03110154 तस्मै बलिं हरत वत्सर-पञ्चकाय 0311016 विदुर उवाच 03110161 पितृ-देव-मनुष्याणाम् आयुः परम् इदं स्मृतम् 03110163 परेषां गतिम् आचक्ष्व ये स्युः कल्पाद् बहिर् विदः 03110171 भगवान् वेद कालस्य गतिं भगवतो ननु 03110173 विश्वं विचक्षते धीरा योग-राद्धेन चक्षुषा 0311018 मैत्रेय उवाच 03110181 कृतं त्रेता द्वापरं च कलिश् चेति चतुर्-युगम् 03110183 दिव्यैर् द्वादशभिर् वर्षैः सावधानं निरूपितम् 03110191 चत्वारि त्रीणि द्वे चैकं कृतादिषु यथा-क्रमम् 03110193 सङ्ख्यातानि सहस्राणि द्वि-गुणानि शतानि च 03110201 सन्ध्या-सन्ध्यांशयोर् अन्तर् यः कालः शत-सङ्ख्ययोः 03110203 तम् एवाहुर् युगं तज्-ज्ञा यत्र धर्मो विधीयते 03110211 धर्मश् चतुष्-पान् मनुजान् कृते समनुवर्तते 03110213 स एवान्येष्व् अधर्मेण व्येति पादेन वर्धता 03110221 त्रि-लोक्या युग-साहस्रं बहिर् आब्रह्मणो दिनम् 03110223 तावत्य् एव निशा तात यन् निमीलति विश्व-सृक् 03110231 निशावसान आरब्धो लोक-कल्पोऽनुवर्तते 03110233 यावद् दिनं भगवतो मनून् भुञ्जंश् चतुर्-दश 03110241 स्वं स्वं कालं मनुर् भुङ्क्ते साधिकां ह्य् एक-सप्ततिम् 03110243 मन्वन्तरेषु मनवस् तद्-वंश्या ऋषयः सुराः 03110245 भवन्ति चैव युगपत् सुरेशाश् चानु ये च तान् 03110251 एष दैनन्-दिनः सर्गो ब्राह्मस् त्रैलोक्य-वर्तनः 03110253 तिर्यङ्-नृ-पितृ-देवानां सम्भवो यत्र कर्मभिः 03110261 मन्वन्तरेषु भगवान् बिभ्रत् सत्त्वं स्व-मूर्तिभिः 03110263 मन्व्-आदिभिर् इदं विश्वम् अवत्य् उदित-पौरुषः 03110271 तमो-मात्राम् उपादाय प्रतिसंरुद्ध-विक्रमः 03110273 कालेनानुगताशेष आस्ते तूष्णीं दिनात्यये 03110281 तम् एवान्व् अपि धीयन्ते लोका भूर्-आदयस् त्रयः 03110283 निशायाम् अनुवृत्तायां निर्मुक्त-शशि-भास्करम् 03110291 त्रि-लोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निना 03110293 यान्त्य् ऊष्मणा महर्लोकाज् जनं भृग्व्-आदयोऽर्दिताः 03110301 तावत् त्रि-भुवनं सद्यः कल्पान्तैधित-सिन्धवः 03110303 प्लावयन्त्य् उत्कटाटोप- चण्ड-वातेरितोर्मयः 03110311 अन्तः स तस्मिन् सलिल आस्तेऽनन्तासनो हरिः 03110313 योग-निद्रा-निमीलाक्षः स्तूयमानो जनालयैः 03110321 एवं-विधैर् अहो-रात्रैः काल-गत्योपलक्षितैः 03110323 अपक्षितम् इवास्यापि परमायुर् वयः-शतम् 03110331 यद् अर्धम् आयुषस् तस्य परार्धम् अभिधीयते 03110333 पूर्वः परार्धोऽपक्रान्तो ह्य् अपरोऽद्य प्रवर्तते 03110341 पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महान् अभूत् 03110343 कल्पो यत्राभवद् ब्रह्मा शब्द-ब्रह्मेति यं विदुः 03110351 तस्यैव चान्ते कल्पोऽभूद् यं पाद्मम् अभिचक्षते 03110353 यद् धरेर् नाभि-सरस आसील् लोक-सरोरुहम् 03110361 अयं तु कथितः कल्पो द्वितीयस्यापि भारत 03110363 वाराह इति विख्यातो यत्रासीच् छूकरो हरिः 03110371 कालोऽयं द्वि-परार्धाख्यो निमेष उपचर्यते 03110373 अव्याकृतस्यानन्तस्य ह्य् अनादेर् जगद्-आत्मनः 03110381 कालोऽयं परमाण्व्-आदिर् द्वि-परार्धान्त ईश्वरः 03110383 नैवेशितुं प्रभुर् भूम्न ईश्वरो धाम-मानिनाम् 03110391 विकारैः सहितो युक्तैर् विशेषादिभिर् आवृतः 03110393 आण्डकोशो बहिर् अयं पञ्चाशत्-कोटि-विस्तृतः 03110401 दशोत्तराधिकैर् यत्र प्रविष्टः परमाणुवत् 03110403 लक्ष्यतेऽन्तर्-गताश् चान्ये कोटिशो ह्य् अण्ड-राशयः 03110411 तद् आहुर् अक्षरं ब्रह्म सर्व-कारण-कारणम् 03110413 विष्णोर् धाम परं साक्षात् पुरुषस्य महात्मनः 0312001 मैत्रेय उवाच 03120011 इति ते वर्णितः क्षत्तः कालाख्यः परमात्मनः 03120013 महिमा वेद-गर्भोऽथ यथास्राक्षीन् निबोध मे 03120021 ससर्जाग्रेऽन्ध-तामिस्रम् अथ तामिस्रम् आदि-कृत् 03120023 महामोहं च मोहं च तमश् चाज्ञान-वृत्तयः 03120031 दृष्ट्वा पापीयसीं सृष्टिं नात्मानं बह्व् अमन्यत 03120033 भगवद्-ध्यान-पूतेन मनसान्यां ततोऽसृजत् 03120041 सनकं च सनन्दं च सनातनम् अथात्मभूः 03120043 सनत्-कुमारं च मुनीन् निष्क्रियान् ऊर्ध्व-रेतसः 03120051 तान् बभाषे स्वभूः पुत्रान् प्रजाः सृजत पुत्रकाः 03120053 तन् नैच्छन् मोक्ष-धर्माणो वासुदेव-परायणाः 03120061 सोऽवध्यातः सुतैर् एवं प्रत्याख्यातानुशासनैः 03120063 क्रोधं दुर्विषहं जातं नियन्तुम् उपचक्रमे 03120071 धिया निगृह्यमाणोऽपि भ्रुवोर् मध्यात् प्रजापतेः 03120073 सद्योऽजायत तन्-मन्युः कुमारो नील-लोहितः 03120081 स वै रुरोद देवानां पूर्वजो भगवान् भवः 03120083 नामानि कुरु मे धातः स्थानानि च जगद्-गुरो 03120091 इति तस्य वचः पाद्मो भगवान् परिपालयन् 03120093 अभ्यधाद् भद्रया वाचा मा रोदीस् तत् करोमि ते 03120101 यद् अरोदीः सुर-श्रेष्ठ सोद्वेग इव बालकः 03120103 ततस् त्वाम् अभिधास्यन्ति नाम्ना रुद्र इति प्रजाः 03120111 हृद् इन्द्रियाण्य् असुर् व्योम वायुर् अग्निर् जलं मही 03120113 सूर्यश् चन्द्रस् तपश् चैव स्थानान्य् अग्रे कृतानि ते 03120121 मन्युर् मनुर् महिनसो महा‘ छिव ऋतध्वजः 03120123 उग्ररेता भवः कालो वामदेवो धृतव्रतः 03120131 धीर् धृति-रसलोमा च नियुत् सर्पिर् इलाम्बिका 03120133 इरावती स्वधा दीक्षा रुद्राण्यो रुद्र ते स्त्रियः 03120141 गृहाणैतानि नामानि स्थानानि च स-योषणः 03120143 एभिः सृज प्रजा बह्वीः प्रजानाम् असि यत् पतिः 03120151 इत्य् आदिष्टः स्व-गुरुणा भगवान् नील-लोहितः 03120153 सत्त्वाकृति-स्वभावेन ससर्जात्म-समाः प्रजाः 03120161 रुद्राणां रुद्र-सृष्टानां समन्ताद् ग्रसतां जगत् 03120163 निशाम्यासङ्ख्यशो यूथान् प्रजापतिर् अशङ्कत 03120171 अलं प्रजाभिः सृष्टाभिर् ईदृशीभिः सुरोत्तम 03120173 मया सह दहन्तीभिर् दिशश् चक्षुर्भिर् उल्बणैः 03120181 तप आतिष्ठ भद्रं ते सर्व-भूत-सुखावहम् 03120183 तपसैव यथा पूर्वं स्रष्टा विश्वम् इदं भवान् 03120191 तपसैव परं ज्योतिर् भगवन्तम् अधोक्षजम् 03120193 सर्व-भूत-गुहावासम् अञ्जसा विन्दते पुमान् 0312020 मैत्रेय उवाच 03120201 एवम् आत्मभुवादिष्टः परिक्रम्य गिरां पतिम् 03120203 बाढम् इत्य् अमुम् आमन्त्र्य विवेश तपसे वनम् 03120211 अथाभिध्यायतः सर्गं दश पुत्राः प्रजज्ञिरे 03120213 भगवच्-छक्ति-युक्तस्य लोक-सन्तान-हेतवः 03120221 मरीचिर् अत्र्य्-अङ्गिरसौ पुलस्त्यः पुलहः क्रतुः 03120223 भृगुर् वसिष्ठो दक्षश् च दशमस् तत्र नारदः 03120231 उत्सङ्गान् नारदो जज्ञे दक्षोऽङ्गुष्ठात् स्वयम्भुवः 03120233 प्राणाद् वसिष्ठः सञ्जातो भृगुस् त्वचि करात् क्रतुः 03120241 पुलहो नाभितो जज्ञे पुलस्त्यः कर्णयोर् ऋषिः 03120243 अङ्गिरा मुखतोऽक्ष्णोऽत्रिर् मरीचिर् मनसोऽभवत् 03120251 धर्मः स्तनाद् दक्षिणतो यत्र नारायणः स्वयम् 03120253 अधर्मः पृष्ठतो यस्मान् मृत्युर् लोक-भयङ्करः 03120261 हृदि कामो भ्रुवः क्रोधो लोभश् चाधर-दच्छदात् 03120263 आस्याद् वाक् सिन्धवो मेढ्रान् निरृतिः पायोर् अघाश्रयः 03120271 छायायाः कर्दमो जज्ञे देवहूत्याः पतिः प्रभुः 03120273 मनसो देहतश् चेदं जज्ञे विश्व-कृतो जगत् 03120281 वाचं दुहितरं तन्वीं स्वयम्भूर् हरतीं मनः 03120283 अकामां चकमे क्षत्तः स-काम इति नः श्रुतम् 03120291 तम् अधर्मे कृत-मतिं विलोक्य पितरं सुताः 03120293 मरीचि-मुख्या मुनयो विश्रम्भात् प्रत्यबोधयन् 03120301 नैतत् पूर्वैः कृतं त्वद् ये न करिष्यन्ति चापरे 03120303 यस् त्वं दुहितरं गच्छेर् अनिगृह्याङ्गजं प्रभुः 03120311 तेजीयसाम् अपि ह्य् एतन् न सुश्लोक्यं जगद्-गुरो 03120313 यद्-वृत्तम् अनुतिष्ठन् वै लोकः क्षेमाय कल्पते 03120321 तस्मै नमो भगवते य इदं स्वेन रोचिषा 03120323 आत्म-स्थं व्यञ्जयाम् आस स धर्मं पातुम् अर्हति 03120331 स इत्थं गृणतः पुत्रान् पुरो दृष्ट्वा प्रजापतीन् 03120333 प्रजापति-पतिस् तन्वं तत्याज व्रीडितस् तदा 03120335 तां दिशो जगृहुर् घोरां नीहारं यद् विदुस् तमः 03120341 कदाचिद् ध्यायतः स्रष्टुर् वेदा आसंश् चतुर्-मुखात् 03120343 कथं स्रक्ष्याम्य् अहं लोकान् समवेतान् यथा पुरा 03120351 चातुर्-होत्रं कर्म-तन्त्रम् उपवेद-नयैः सह 03120353 धर्मस्य पादाश् चत्वारस् तथैवाश्रम-वृत्तयः 0312036 विदुर उवाच 03120361 स वै विश्व-सृजाम् ईशो वेदादीन् मुखतोऽसृजत् 03120363 यद् यद् येनासृजद् देवस् तन् मे ब्रूहि तपो-धन 0312037 मैत्रेय उवाच 03120371 ऋग्-यजुः-सामाथर्वाख्यान् वेदान् पूर्वादिभिर् मुखैः 03120373 शास्त्रम् इज्यां स्तुति-स्तोमं प्रायश्चित्तं व्यधात् क्रमात् 03120381 आयुर्-वेदं धनुर्-वेदं गान्धर्वं वेदम् आत्मनः 03120383 स्थापत्यं चासृजद् वेदं क्रमात् पूर्वादिभिर् मुखैः 03120391 इतिहास-पुराणानि पञ्चमं वेदम् ईश्वरः 03120393 सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्व-दर्शनः 03120401 षोडश्य्-उक्थौ पूर्व-वक्त्रात् पुरीष्य्-अग्निष्टुताव् अथ 03120403 आप्तोर्यामातिरात्रौ च वाजपेयं सगोसवम् 03120411 विद्या दानं तपः सत्यं धर्मस्येति पदानि च 03120413 आश्रमांश् च यथा-सङ्ख्यम् असृजत् सह वृत्तिभिः 03120421 सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत् तथा 03120423 वार्ता सञ्चय-शालीन- शिलोञ्छ इति वै गृहे 03120431 वैखानसा वालखिल्यौ- दुम्बराः फेनपा वने 03120433 न्यासे कुटीचकः पूर्वं बह्वोदो हंस-निष्क्रियौ 03120441 आन्वीक्षिकी त्रयी वार्ता दण्ड-नीतिस् तथैव च 03120443 एवं व्याहृतयश् चासन् प्रणवो ह्य् अस्य दह्रतः 03120451 तस्योष्णिग् आसील् लोमभ्यो गायत्री च त्वचो विभोः 03120453 त्रिष्टुम् मांसात् स्नुतोऽनुष्टुब् जगत्य् अस्थ्नः प्रजापतेः 03120461 मज्जायाः पङ्क्तिर् उत्पन्ना बृहती प्राणतोऽभवत् 03120463 स्पर्शस् तस्याभवज् जीवः स्वरो देह उदाहृत 03120471 ऊष्माणम् इन्द्रियाण्य् आहुर् अन्तः-स्था बलम् आत्मनः 03120473 स्वराः सप्त विहारेण भवन्ति स्म प्रजापतेः 03120481 शब्द-ब्रह्मात्मनस् तस्य व्यक्ताव्यक्तात्मनः परः 03120483 ब्रह्मावभाति विततो नाना-शक्त्य्-उपबृंहितः 03120491 ततोऽपराम् उपादाय स सर्गाय मनो दधे 03120493 RSINAM भूरि-वीर्याणाम् अपि सर्गम् अविस्तृतम् 03120501 ज्ञात्वा तद् धृदये भूयश् चिन्तयाम् आस कौरव 03120503 अहो अद्भुतम् एतन् मे व्यापृतस्यापि नित्यदा 03120511 न ह्य् एधन्ते प्रजा नूनं दैवम् अत्र विघातकम् 03120513 एवं युक्त-कृतस् तस्य दैवं चावेक्षतस् तदा 03120521 कस्य रूपम् अभूद् द्वेधा यत् कायम् अभिचक्षते 03120523 ताभ्यां रूप-विभागाभ्यां मिथुनं समपद्यत 03120531 यस् तु तत्र पुमान् सोऽभून् मनुः स्वायम्भुवः स्वराट् 03120533 स्त्री यासीच् छतरूपाख्या महिष्य् अस्य महात्मनः 03120541 तदा मिथुन-धर्मेण प्रजा ह्य् एधाम् बभूविरे 03120543 स चापि शतरूपायां पञ्चापत्यान्य् अजीजनत् 03120551 प्रियव्रतोत्तानपादौ तिस्रः कन्याश् च भारत 03120553 आकूतिर् देवहूतिश् च प्रसूतिर् इति सत्तम 03120561 आकूतिं रुचये प्रादात् कर्दमाय तु मध्यमाम् 03120563 दक्षायादात् प्रसूतिं च यत आपूरितं जगत् 0313001 श्री-शुक उवाच 03130011 निशम्य वाचं वदतो मुनेः पुण्यतमां नृप 03130013 भूयः पप्रच्छ कौरव्यो वासुदेव-कथादृतः 0313003 विदुर उवाच 03130021 स वै स्वायम्भुवः सम्राट् प्रियः पुत्रः स्वयम्भुवः 03130023 प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने 03130031 चरितं तस्य राजर्षेर् आदि-राजस्य सत्तम 03130033 ब्रूहि मे श्रद्दधानाय विष्वक्सेनाश्रयो ह्य् असौ 03130041 श्रुतस्य पुंसां सुचिर-श्रमस्य 03130042 नन्व् अञ्जसा सूरिभिर् ईडितोऽर्थः 03130043 तत्-तद्-गुणानुश्रवणं मुकुन्द- 03130044 पादारविन्दं हृदयेषु येषाम् 0313005 श्री-शुक उवाच 03130051 इति ब्रुवाणं विदुरं विनीतं 03130052 सहस्र-शीर्ष्णश् चरणोपधानम् 03130053 प्रहृष्ट-रोमा भगवत्-कथायां 03130054 प्रणीयमानो मुनिर् अभ्यचष्ट 0313006 मैत्रेय उवाच 03130061 यदा स्व-भार्यया सार्धं जातः स्वायम्भुवो मनुः 03130063 प्राञ्जलिः प्रणतश् चेदं वेद-गर्भम् अभाषत 03130071 त्वम् एकः सर्व-भूतानां जन्म-कृद् वृत्तिदः पिता 03130073 तथापि नः प्रजानां ते शुश्रूषा केन वा भवेत् 03130081 तद् विधेहि नमस् तुभ्यं कर्मस्व् ईड्यात्म-शक्तिषु 03130083 यत् कृत्वेह यशो विष्वग् अमुत्र च भवेद् गतिः 0313009 ब्रह्मोवाच 03130091 प्रीतस् तुभ्यम् अहं तात स्वस्ति स्ताद् वां क्षितीश्वर 03130093 यन् निर्व्यलीकेन हृदा शाधि मेत्य् आत्मनार्पितम् 03130101 एतावत्य् आत्मजैर् वीर कार्या ह्य् अपचितिर् गुरौ 03130103 शक्त्याप्रमत्तैर् गृह्येत सादरं गत-मत्सरैः 03130111 स त्वम् अस्याम् अपत्यानि सदृशान्य् आत्मनो गुणैः 03130113 उत्पाद्य शास धर्मेण गां यज्ञैः पुरुषं यज 03130121 परं शुश्रूषणं मह्यं स्यात् प्रजा-रक्षया नृप 03130123 भगवांस् ते प्रजा-भर्तुर् हृषीकेशोऽनुतुष्यति 03130131 येषां न तुष्टो भगवान् यज्ञ-लिङ्गो जनार्दनः 03130133 तेषां श्रमो ह्य् अपार्थाय यद् आत्मा नादृतः स्वयम् 0313014 मनुर् उवाच 03130141 आदेशेऽहं भगवतो वर्तेयामीव-सूदन 03130143 स्थानं त्व् इहानुजानीहि प्रजानां मम च प्रभो 03130151 यद् ओकः सर्व-भूतानां मही मग्ना महाम्भसि 03130153 अस्या उद्धरणे यत्नो देव देव्या विधीयताम् 0313016 मैत्रेय उवाच 03130161 परमेष्ठी त्व् अपां मध्ये तथा सन्नाम् अवेक्ष्य गाम् 03130163 कथम् एनां समुन्नेष्य इति दध्यौ धिया चिरम् 03130171 सृजतो मे क्षितिर् वार्भिः प्लाव्यमाना रसां गता 03130173 अथात्र किम् अनुष्ठेयम् अस्माभिः सर्ग-योजितैः 03130175 यस्याहं हृदयाद् आसं स ईशो विदधातु मे 03130181 इत्य् अभिध्यायतो नासा- विवरात् सहसानघ 03130183 वराह-तोको निरगाद् अङ्गुष्ठ-परिमाणकः 03130191 तस्याभिपश्यतः ख-स्थः क्षणेन किल भारत 03130193 गज-मात्रः प्रववृधे तद् अद्भुतम् अभून् महत् 03130201 मरीचि-प्रमुखैर् विप्रैः कुमारैर् मनुना सह 03130203 दृष्ट्वा तत् सौकरं रूपं तर्कयाम् आस चित्रधा 03130211 किम् एतत् सूकर-व्याजं सत्त्वं दिव्यम् अवस्थितम् 03130213 अहो बताश्चर्यम् इदं नासाया मे विनिःसृतम् 03130221 दृष्टोऽङ्गुष्ठ-शिरो-मात्रः क्षणाद् गण्ड-शिला-समः 03130223 अपि स्विद् भगवान् एष यज्ञो मे खेदयन् मनः 03130231 इति मीमांसतस् तस्य ब्रह्मणः सह सूनुभिः 03130233 भगवान् यज्ञ-पुरुषो जगर्जागेन्द्र-सन्निभः 03130241 ब्रह्माणं हर्षयाम् आस हरिस् तांश् च द्विजोत्तमान् 03130243 स्व-गर्जितेन ककुभः प्रतिस्वनयता विभुः 03130251 निशम्य ते घर्घरितं स्व-खेद- 03130252 क्षयिष्णु मायामय-सूकरस्य 03130253 जनस्-तपः-सत्य-निवासिनस् ते 03130254 त्रिभिः पवित्रैर् मुनयोऽगृणन् स्म 03130261 तेषां सतां वेद-वितान-मूर्तिर् 03130262 ब्रह्मावधार्यात्म-गुणानुवादम् 03130263 विनद्य भूयो विबुधोदयाय 03130264 गजेन्द्र-लीलो जलम् आविवेश 03130271 उत्क्षिप्त-वालः ख-चरः कठोरः 03130272 सटा विधुन्वन् खर-रोमश-त्वक् 03130273 खुराहताभ्रः सित-दंष्ट्र ईक्षा- 03130274 ज्योतिर् बभासे भगवान् महीध्रः 03130281 घ्राणेन पृथ्व्याः पदवीं विजिघ्रन् 03130282 क्रोडापदेशः स्वयम् अध्वराङ्गः 03130283 कराल-दंष्ट्रोऽप्य् अकराल-दृग्भ्याम् 03130284 उद्वीक्ष्य विप्रान् गृणतोऽविशत् कम् 03130291 स वज्र-कूटाङ्ग-निपात-वेग- 03130292 विशीर्ण-कुक्षिः स्तनयन्न् उदन्वान् 03130293 उत्सृष्ट-दीर्घोर्मि-भुजैर् इवार्तश् 03130294 चुक्रोश यज्ञेश्वर पाहि मेति 03130301 खुरैः क्षुरप्रैर् दरयंस् तद् आप 03130302 उत्पार-पारं त्रि-परू रसायाम् 03130303 ददर्श गां तत्र सुषुप्सुर् अग्रे 03130304 यां जीव-धानीं स्वयम् अभ्यधत्त 03130311 पाताल-मूलेश्वर-भोग-संहतौ 03130312 विन्यस्य पादौ पृथिवीं च बिभ्रतः 03130313 यस्योपमानो न बभूव सोऽच्युतो 03130314 ममास्तु माङ्गल्य-विवृद्धये हरिः 03130321 स्व-दंष्ट्रयोद्धृत्य महीं निमग्नां 03130322 स उत्थितः संरुरुचे रसायाः 03130323 तत्रापि दैत्यं गदयापतन्तं 03130324 सुनाभ-सन्दीपित-तीव्र-मन्युः 03130331 जघान रुन्धानम् असह्य-विक्रमं 03130332 स लीलयेभं मृगराड् इवाम्भसि 03130333 तद्-रक्त-पङ्काङ्कित-गण्ड-तुण्डो 03130334 यथा गजेन्द्रो जगतीं विभिन्दन् 03130341 तमाल-नीलं सित-दन्त-कोट्या 03130342 क्ष्माम् उत्क्षिपन्तं गज-लीलयाङ्ग 03130343 प्रज्ञाय बद्धाञ्जलयोऽनुवाकैर् 03130344 विरिञ्चि-मुख्या उपतस्थुर् ईशम् 0313035 ऋषय ऊचुः 03130351 जितं जितं तेऽजित यज्ञ-भावन 03130352 त्रयीं तनुं स्वां परिधुन्वते नमः 03130353 यद्-रोम-गर्तेषु निलिल्युर् अद्धयस् 03130354 तस्मै नमः कारण-सूकराय ते 03130361 रूपं तवैतन् ननु दुष्कृतात्मनां 03130362 दुर्दर्शनं देव यद् अध्वरात्मकम् 03130363 छन्दांसि यस्य त्वचि बर्हि-रोमस्व् 03130364 आज्यं दृशि त्व् अङ्घ्रिषु चातुर्-होत्रम् 03130371 स्रक् तुण्ड आसीत् स्रुव ईश नासयोर् 03130372 इडोदरे चमसाः कर्ण-रन्ध्रे 03130373 प्राशित्रम् आस्ये ग्रसने ग्रहास् तु ते 03130374 यच् चर्वणं ते भगवन्न् अग्नि-होत्रम् 03130381 दीक्षानुजन्मोपसदः शिरोधरं 03130382 त्वं प्रायणीयोदयनीय-दंष्ट्रः 03130383 जिह्वा प्रवर्ग्यस् तव शीर्षकं क्रतोः 03130384 सत्यावसथ्यं चितयोऽसवो हि ते 03130391 सोमस् तु रेतः सवनान्य् अवस्थितिः 03130392 संस्था-विभेदास् तव देव धातवः 03130393 सत्राणि सर्वाणि शरीर-सन्धिस् 03130394 त्वं सर्व-यज्ञ-क्रतुर् इष्टि-बन्धनः 03130401 नमो नमस् तेऽखिल-मन्त्र-देवता- 03130402 द्रव्याय सर्व-क्रतवे क्रियात्मने 03130403 वैराग्य-भक्त्यात्मजयानुभावित- 03130404 ज्ञानाय विद्या-गुरवे नमो नमः 03130411 दंष्ट्राग्र-कोट्या भगवंस् त्वया धृता 03130412 विराजते भूधर भूः स-भूधरा 03130413 यथा वनान् निःसरतो दता धृता 03130414 मतङ्-गजेन्द्रस्य स-पत्र-पद्मिनी 03130421 त्रयीमयं रूपम् इदं च सौकरं 03130422 भू-मण्डलेनाथ दता धृतेन ते 03130423 चकास्ति शृङ्गोढ-घनेन भूयसा 03130424 कुलाचलेन्द्रस्य यथैव विभ्रमः 03130431 संस्थापयैनां जगतां स-तस्थुषां 03130432 लोकाय पत्नीम् असि मातरं पिता 03130433 विधेम चास्यै नमसा सह त्वया 03130434 यस्यां स्व-तेजोऽग्निम् इवारणाव् अधाः 03130441 कः श्रद्दधीतान्यतमस् तव प्रभो 03130442 रसां गताया भुव उद्विबर्हणम् 03130443 न विस्मयोऽसौ त्वयि विश्व-विस्मये 03130444 यो माययेदं ससृजेऽतिविस्मयम् 03130451 विधुन्वता वेदमयं निजं वपुर् 03130452 जनस्-तपः-सत्य-निवासिनो वयम् 03130453 सटा-शिखोद्धूत-शिवाम्बु-बिन्दुभिर् 03130454 विमृज्यमाना भृशम् ईश पाविताः 03130461 स वै बत भ्रष्ट-मतिस् तवैषते 03130462 यः कर्मणां पारम् अपार-कर्मणः 03130463 यद्-योगमाया-गुण-योग-मोहितं 03130464 विश्वं समस्तं भगवन् विधेहि शम् 0313047 मैत्रेय उवाच 03130471 इत्य् उपस्थीयमानोऽसौ मुनिभिर् ब्रह्म-वादिभिः 03130473 सलिले स्व-खुराक्रान्त उपाधत्तावितावनिम् 03130481 स इत्थं भगवान् उर्वीं विष्वक्सेनः प्रजापतिः 03130483 रसाया लीलयोन्नीताम् अप्सु न्यस्य ययौ हरिः 03130491 य एवम् एतां हरि-मेधसो हरेः 03130492 कथां सुभद्रां कथनीय-मायिनः 03130493 शृण्वीत भक्त्या श्रवयेत वोशतीं 03130494 जनार्दनोऽस्याशु हृदि प्रसीदति 03130501 तस्मिन् प्रसन्ने सकलाशिषां प्रभौ 03130502 किं दुर्लभं ताभिर् अलं लवात्मभिः 03130503 अनन्य-दृष्ट्या भजतां गुहाशयः 03130504 स्वयं विधत्ते स्व-गतिं परः पराम् 03130511 को नाम लोके पुरुषार्थ-सारवित् 03130512 पुरा-कथानां भगवत्-कथा-सुधाम् 03130513 आपीय कर्णाञ्जलिभिर् भवापहाम् 03130514 अहो विरज्येत विना नरेतरम् 0314001 श्री-शुक उवाच 03140011 निशम्य कौषारविणोपवर्णितां 03140012 हरेः कथां कारण-सूकरात्मनः 03140013 पुनः स पप्रच्छ तम् उद्यताञ्जलिर् 03140014 न चातितृप्तो विदुरो धृत-व्रतः 0314003 विदुर उवाच 03140021 तेनैव तु मुनि-श्रेष्ठ हरिणा यज्ञ-मूर्तिना 03140023 आदि-दैत्यो हिरण्याक्षो हत इत्य् अनुशुश्रुम 03140031 तस्य चोद्धरतः क्षौणीं स्व-दंष्ट्राग्रेण लीलया 03140033 दैत्य-राजस्य च ब्रह्मन् कस्माद् धेतोर् अभून् मृधः *03140041 श्रद्दधानाय भक्ताय ब्रूहि तज्-जन्म-विस्तरम् *03140043 ऋषे न तृप्यति मनः परं कौतूहलं हि मे 0314005 मैत्रेय उवाच 03140051 साधु वीर त्वया पृष्टम् अवतार-कथां हरेः 03140053 यत् त्वं पृच्छसि मर्त्यानां मृत्यु-पाश-विशातनीम् 03140061 ययोत्तानपदः पुत्रो मुनिना गीतयार्भकः 03140063 मृत्योः कृत्वैव मूर्ध्न्य् अङ्घ्रिम् आरुरोह हरेः पदम् 03140071 अथात्रापीतिहासोऽयं श्रुतो मे वर्णितः पुरा 03140073 ब्रह्मणा देव-देवेन देवानाम् अनुपृच्छताम् 03140081 दितिर् दाक्षायणी क्षत्तर् मारीचं कश्यपं पतिम् 03140083 अपत्य-कामा चकमे सन्ध्यायां हृच्-छयार्दिता 03140091 इष्ट्वाग्नि-जिह्वं पयसा पुरुषं यजुषां पतिम् 03140093 निम्लोचत्य् अर्क आसीनम् अग्न्य्-अगारे समाहितम् 0314010 दितिर् उवाच 03140101 एष मां त्वत्-कृते विद्वन् काम आत्त-शरासनः 03140103 दुनोति दीनां विक्रम्य रम्भाम् इव मतङ्गजः 03140111 तद् भवान् दह्यमानायां स-पत्नीनां समृद्धिभिः 03140113 प्रजावतीनां भद्रं ते मय्य् आयुङ्क्ताम् अनुग्रहम् 03140121 भर्तर्य् आप्तोरुमानानां लोकान् आविशते यशः 03140123 पतिर् भवद्-विधो यासां प्रजया ननु जायते 03140131 पुरा पिता नो भगवान् दक्षो दुहितृ-वत्सलः 03140133 कं वृणीत वरं वत्सा इत्य् अपृच्छत नः पृथक् 03140141 स विदित्वात्मजानां नो भावं सन्तान-भावनः 03140143 त्रयोदशाददात् तासां यास् ते शीलम् अनुव्रताः 03140151 अथ मे कुरु कल्याणं कामं कमल-लोचन 03140153 आर्तोपसर्पणं भूमन्न् अमोघं हि महीयसि 03140161 इति तां वीर मारीचः कृपणां बहु-भाषिणीम् 03140163 प्रत्याहानुनयन् वाचा प्रवृद्धानङ्ग-कश्मलाम् 03140171 एष तेऽहं विधास्यामि प्रियं भीरु यद् इच्छसि 03140173 तस्याः कामं न कः कुर्यात् सिद्धिस् त्रैवर्गिकी यतः 03140181 सर्वाश्रमान् उपादाय स्वाश्रमेण कलत्रवान् 03140183 व्यसनार्णवम् अत्येति जल-यानैर् यथार्णवम् 03140191 याम् आहुर् आत्मनो ह्य् अर्धं श्रेयस्-कामस्य मानिनि 03140193 यस्यां स्व-धुरम् अध्यस्य पुमांश् चरति विज्वरः 03140201 याम् आश्रित्येन्द्रियारातीन् दुर्जयान् इतराश्रमैः 03140203 वयं जयेम हेलाभिर् दस्यून् दुर्ग-पतिर् यथा 03140211 न वयं प्रभवस् तां त्वाम् अनुकर्तुं गृहेश्वरि 03140213 अप्य् आयुषा वा कार्त्स्न्येन ये चान्ये गुण-गृध्नवः 03140221 अथापि कामम् एतं ते प्रजात्यै करवाण्य् अलम् 03140223 यथा मां नातिरोचन्ति मुहूर्तं प्रतिपालय 03140231 एषा घोरतमा वेला घोराणां घोर-दर्शना 03140233 चरन्ति यस्यां भूतानि भूतेशानुचराणि ह 03140241 एतस्यां साध्वि सन्ध्यायां भगवान् भूत-भावनः 03140243 परीतो भूत-पर्षद्भिर् वृषेणाटति भूतराट् 03140251 श्मशान-चक्रानिल-धूलि-धूम्र- 03140252 विकीर्ण-विद्योत-जटा-कलापः 03140253 भस्मावगुण्ठामल-रुक्म-देहो 03140254 देवस् त्रिभिः पश्यति देवरस् ते 03140261 न यस्य लोके स्व-जनः परो वा 03140262 नात्यादृतो नोत कश्चिद् विगर्ह्यः 03140263 वयं व्रतैर् यच्-चरणापविद्धाम् 03140264 आशास्महेऽजां बत भुक्त-भोगाम् 03140271 यस्यानवद्याचरितं मनीषिणो 03140272 गृणन्त्य् अविद्या-पटलं बिभित्सवः 03140273 निरस्त-साम्यातिशयोऽपि यत् स्वयं 03140274 पिशाच-चर्याम् अचरद् गतिः सताम् 03140281 हसन्ति यस्याचरितं हि दुर्भगाः 03140282 स्वात्मन्-रतस्याविदुषः समीहितम् 03140283 यैर् वस्त्र-माल्याभरणानुलेपनैः 03140284 श्व-भोजनं स्वात्मतयोपलालितम् 03140291 ब्रह्मादयो यत्-कृत-सेतु-पाला 03140292 यत्-कारणं विश्वम् इदं च माया 03140293 आज्ञा-करी यस्य पिशाच-चर्या 03140294 अहो विभूम्नश् चरितं विडम्बनम् 0314030 मैत्रेय उवाच 03140301 सैवं संविदिते भर्त्रा मन्मथोन्मथितेन्द्रिया 03140303 जग्राह वासो ब्रह्मर्षेर् वृषलीव गत-त्रपा 03140311 स विदित्वाथ भार्यायास् तं निर्बन्धं विकर्मणि 03140313 नत्वा दिष्टाय रहसि तयाथोपविवेश हि 03140321 अथोपस्पृश्य सलिलं प्राणान् आयम्य वाग्-यतः 03140323 ध्याय‘ जजाप विरजं ब्रह्म ज्योतिः सनातनम् 03140331 दितिस् तु व्रीडिता तेन कर्मावद्येन भारत 03140333 उपसङ्गम्य विप्रर्षिम् अधो-मुख्य् अभ्यभाषत 0314034 दितिर् उवाच 03140341 न मे गर्भम् इमं ब्रह्मन् भूतानाम् ऋषभोऽवधीत् 03140343 रुद्रः पतिर् हि भूतानां यस्याकरवम् अंहसम् 03140351 नमो रुद्राय महते देवायोग्राय मीढुषे 03140353 शिवाय न्यस्त-दण्डाय धृत-दण्डाय मन्यवे 03140361 स नः प्रसीदतां भामो भगवान् उर्व्-अनुग्रहः 03140363 व्याधस्याप्य् अनुकम्प्यानां स्त्रीणां देवः सती-पतिः 0314037 मैत्रेय उवाच 03140371 स्व-सर्गस्याशिषं लोक्याम् आशासानां प्रवेपतीम् 03140373 निवृत्त-सन्ध्या-नियमो भार्याम् आह प्रजापतिः 0314038 कश्यप उवाच 03140381 अप्रायत्याद् आत्मनस् ते दोषान् मौहूर्तिकाद् उत 03140383 मन्-निदेशातिचारेण देवानां चातिहेलनात् 03140391 भविष्यतस् तवाभद्राव् अभद्रे जाठराधमौ 03140393 लोकान् स-पालांस् त्रींश् चण्डि मुहुर् आक्रन्दयिष्यतः 03140401 प्राणिनां हन्यमानानां दीनानाम् अकृतागसाम् 03140403 स्त्रीणां निगृह्यमाणानां कोपितेषु महात्मसु 03140411 तदा विश्वेश्वरः क्रुद्धो भगवाल् लोक-भावनः 03140413 हनिष्यत्य् अवतीर्यासौ यथाद्रीन् शतपर्व-धृक् 0314043 दितिर् उवाच 03140421 वधं भगवता साक्षात् सुनाभोदार-बाहुना 03140423 आशासे पुत्रयोर् मह्यं मा क्रुद्धाद् ब्राह्मणाद् प्रभो 03140431 न ब्रह्म-दण्ड-दग्धस्य न भूत-भयदस्य च 03140433 नारकाश् चानुगृह्णन्ति यां यां योनिम् असौ गतः 0314044 कश्यप उवाच 03140441 कृत-शोकानुतापेन सद्यः प्रत्यवमर्शनात् 03140443 भगवत्य् उरु-मानाच् च भवे मय्य् अपि चादरात् 03140451 पुत्रस्यैव च पुत्राणां भवितैकः सतां मतः 03140453 गास्यन्ति यद्-यशः शुद्धं भगवद्-यशसा समम् 03140461 योगैर् हेमेव दुर्वर्णं भावयिष्यन्ति साधवः 03140463 निर्वैरादिभिर् आत्मानं यच्-छीलम् अनुवर्तितुम् 03140471 यत्-प्रसादाद् इदं विश्वं प्रसीदति यद्-आत्मकम् 03140473 स स्व-दृग् भगवान् यस्य तोष्यतेऽनन्यया दृशा 03140481 स वै महा-भागवतो महात्मा 03140482 महानुभावो महतां महिष्ठः 03140483 प्रवृद्ध-भक्त्या ह्य् अनुभाविताशये 03140484 निवेश्य वैकुण्ठम् इमं विहास्यति 03140491 अलम्पटः शील-धरो गुणाकरो 03140492 हृष्टः परर्द्ध्या व्यथितो दुःखितेषु 03140491 अभूत-शत्रुर् जगतः शोक-हर्ता 03140494 नैदाघिकं तापम् इवोडुराजः 03140501 अन्तर् बहिश् चामलम् अब्ज-नेत्रं 03140502 स्व-पूरुषेच्छानुगृहीत-रूपम् 03140503 पौत्रस् तव श्री-ललना-ललामं 03140504 द्रष्टा स्फुरत्-कुण्डल-मण्डिताननम् 0314051 मैत्रेय उवाच 03140511 श्रुत्वा भागवतं पौत्रम् अमोदत दितिर् भृशम् 03140513 पुत्रयोश् च वधं कृष्णाद् विदित्वासीन् महा-मनाः 0315001 मैत्रेय उवाच 03150011 प्राजापत्यं तु तत् तेजः पर-तेजो-हनं दितिः 03150013 दधार वर्षाणि शतं शङ्कमाना सुरार्दनात् 03150021 लोके तेनाहतालोके लोक-पाला हतौजसः 03150023 न्यवेदयन् विश्व-सृजे ध्वान्त-व्यतिकरं दिशाम् 0315003 देवा ऊचुः 03150031 तम एतद् विभो वेत्थ संविग्ना यद् वयं भृशम् 03150033 न ह्य् अव्यक्तं भगवतः कालेनास्पृष्ट-वर्त्मनः 03150041 देव-देव जगद्-धातर् लोकनाथ-शिखामणे 03150043 परेषाम् अपरेषां त्वं भूतानाम् असि भाव-वित् 03150051 नमो विज्ञान-वीर्याय माययेदम् उपेयुषे 03150053 गृहीत-गुण-भेदाय नमस् तेऽव्यक्त-योनये 03150061 ये त्वानन्येन भावेन भावयन्त्य् आत्म-भावनम् 03150063 आत्मनि प्रोत-भुवनं परं सद्-असद्-आत्मकम् 03150071 तेषां सुपक्व-योगानां जित-श्वासेन्द्रियात्मनाम् 03150073 लब्ध-युष्मत्-प्रसादानां न कुतश्चित् पराभवः 03150081 यस्य वाचा प्रजाः सर्वा गावस् तन्त्येव यन्त्रिताः 03150083 हरन्ति बलिम् आयत्तास् तस्मै मुख्याय ते नमः 03150091 स त्वं विधत्स्व शं भूमंस् तमसा लुप्त-कर्मणाम् 03150093 अदभ्र-दयया दृष्ट्या आपन्नान् अर्हसीक्षितुम् 03150101 एष देव दितेर् गर्भ ओजः काश्यपम् अर्पितम् 03150103 दिशस् तिमिरयन् सर्वा वर्धतेऽग्निर् इवैधसि 0315011 मैत्रेय उवाच 03150111 स प्रहस्य महा-बाहो भगवान् शब्द-गोचरः 03150113 प्रत्याचष्टात्म-भूर् देवान् प्रीणन् रुचिरया गिरा 0315013 ब्रह्मोवाच 03150121 मानसा मे सुता युष्मत्- पूर्वजाः सनकादयः 03150123 चेरुर् विहायसा लोकाल् लोकेषु विगत-स्पृहाः 03150131 त एकदा भगवतो वैकुण्ठस्यामलात्मनः 03150133 ययुर् वैकुण्ठ-निलयं सर्व-लोक-नमस्कृतम् 03150141 वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठ-मूर्तयः 03150143 येऽनिमित्त-निमित्तेन धर्मेणाराधयन् हरिम् 03150151 यत्र चाद्यः पुमान् आस्ते भगवान् शब्द-गोचरः 03150153 सत्त्वं विष्टभ्य विरजं स्वानां नो मृडयन् वृषः 03150161 यत्र नैःश्रेयसं नाम वनं काम-दुघैर् द्रुमैः 03150163 सर्वर्तु-श्रीभिर् विभ्राजत् कैवल्यम् इव मूर्तिमत् 03150171 वैमानिकाः स-ललनाश् चरितानि शश्वद् 03150172 गायन्ति यत्र शमल-क्षपणानि भर्तुः 03150173 अन्तर्-जलेऽनुविकसन्-मधु-माधवीनां 03150174 गन्धेन खण्डित-धियोऽप्य् अनिलं क्षिपन्तः 03150181 पारावतान्यभृत-सारस-चक्रवाक- 03150182 दात्यूह-हंस-शुक-तित्तिरि-बर्हिणां यः 03150183 कोलाहलो विरमतेऽचिर-मात्रम् उच्चैर् 03150184 भृङ्गाधिपे हरि-कथाम् इव गायमाने 03150191 मन्दार-कुन्द-कुरबोत्पल-चम्पकार्ण- 03150192 पुन्नाग-नाग-बकुलाम्बुज-पारिजाताः 03150193 गन्धेऽर्चिते तुलसिकाभरणेन तस्या 03150194 यस्मिंस् तपः सुमनसो बहु मानयन्ति 03150201 यत् सङ्कुलं हरि-पदानति-मात्र-दृष्टैर् 03150202 वैदूर्य-मारकत-हेम-मयैर् विमानैः 03150203 येषां बृहत्-कटि-तटाः स्मित-शोभि-मुख्यः 03150204 कृष्णात्मनां न रज आदधुर् उत्स्मयाद्यैः 03150211 श्री रूपिणी क्वणयती चरणारविन्दं 03150212 लीलाम्बुजेन हरि-सद्मनि मुक्त-दोषा 03150213 संलक्ष्यते स्फटिक-कुड्य उपेत-हेम्नि 03150214 सम्मार्जतीव यद्-अनुग्रहणेऽन्य-यत्नः 03150221 वापीषु विद्रुम-तटास्व् अमलामृताप्सु 03150222 प्रेष्यान्विता निज-वने तुलसीभिर् ईशम् 03150223 अभ्यर्चती स्वलकम् उन्नसम् ईक्ष्य वक्त्रम् 03150224 उच्छेषितं भगवतेत्य् अमताङ्ग यच्-छ्रीः 03150231 यन् न व्रजन्त्य् अघ-भिदो रचनानुवादाच् 03150232 छृण्वन्ति येऽन्य-विषयाः कुकथा मति-घ्नीः 03150233 यास् तु श्रुता हत-भगैर् नृभिर् आत्त-सारास् 03150234 तांस् तान् क्षिपन्त्य् अशरणेषु तमःसु हन्त 03150241 येऽभ्यर्थिताम् अपि च नो नृ-गतिं प्रपन्ना 03150242 ज्ञानं च तत्त्व-विषयं सह-धर्मं यत्र 03150243 नाराधनं भगवतो वितरन्त्य् अमुष्य 03150244 सम्मोहिता विततया बत मायया ते 03150251 यच् च व्रजन्त्य् अनिमिषाम् ऋषभानुवृत्त्या 03150252 दूरे यमा ह्य् उपरि नः स्पृहणीय-शीलाः 03150253 भर्तुर् मिथः सुयशसः कथनानुराग- 03150254 वैक्लव्य-बाष्प-कलया पुलकी-कृताङ्गाः 03150261 तद् विश्व-गुर्व्-अधिकृतं भुवनैक-वन्द्यं 03150262 दिव्यं विचित्र-विबुधाग्र्य-विमान-शोचिः 03150263 आपुः परां मुदम् अपूर्वम् उपेत्य योग- 03150264 माया-बलेन मुनयस् तद् अथो विकुण्ठम् 03150271 तस्मिन्न् अतीत्य मुनयः षड् असज्जमानाः 03150272 कक्षाः समान-वयसाव् अथ सप्तमायाम् 03150273 देवाव् अचक्षत गृहीत-गदौ परार्ध्य- 03150274 केयूर-कुण्डल-किरीट-विटङ्क-वेषौ 03150281 मत्त-द्विरेफ-वनमालिकया निवीतौ 03150282 विन्यस्तयासित-चतुष्टय-बाहु-मध्ये 03150283 वक्त्रं भ्रुवा कुटिलया स्फुट-निर्गमाभ्यां 03150284 रक्तेक्षणेन च मनाग् रभसं दधानौ 03150291 द्वार्य् एतयोर् निविविशुर् मिषतोर् अपृष्ट्वा 03150292 पूर्वा यथा पुरट-वज्र-कपाटिका याः 03150293 सर्वत्र तेऽविषमया मुनयः स्व-दृष्ट्या 03150294 ये सञ्चरन्त्य् अविहता विगताभिशङ्काः 03150301 तान् वीक्ष्य वात-रशनांश् चतुरः कुमारान् 03150302 वृद्धान् दशार्ध-वयसो विदितात्म-तत्त्वान् 03150303 वेत्रेण चास्खलयताम् अतद्-अर्हणांस् तौ 03150304 तेजो विहस्य भगवत्-प्रतिकूल-शीलौ 03150311 ताभ्यां मिषत्स्व् अनिमिषेषु निषिध्यमानाः 03150312 स्वर्हत्तमा ह्य् अपि हरेः प्रतिहार-पाभ्याम् 03150313 ऊचुः सुहृत्तम-दिदृक्षित-भङ्ग ईषत् 03150314 कामानुजेन सहसा त उपप्लुताक्षाः 0315033 मुनय ऊचुः 03150321 को वाम् इहैत्य भगवत्-परिचर्ययोच्चैस् 03150323 तद्-धर्मिणां निवसतां विषमः स्वभावः 03150323 तस्मिन् प्रशान्त-पुरुषे गत-विग्रहे वां 03150324 को वात्मवत् कुहकयोः परिशङ्कनीयः 03150331 न ह्य् अन्तरं भगवतीह समस्त-कुक्षाव् 03150332 आत्मानम् आत्मनि नभो नभसीव धीराः 03150333 पश्यन्ति यत्र युवयोः सुर-लिङ्गिनोः किं 03150334 व्युत्पादितं ह्य् उदर-भेदि भयं यतोऽस्य 03150341 तद् वाम् अमुष्य परमस्य विकुण्ठ-भर्तुः 03150342 कर्तुं प्रकृष्टम् इह धीमहि मन्द-धीभ्याम् 03150343 लोकान् इतो व्रजतम् अन्तर-भाव-दृष्ट्या 03150344 पापीयसस् त्रय इमे रिपवोऽस्य यत्र 03150351 तेषाम् इतीरितम् उभाव् अवधार्य घोरं 03150352 तं ब्रह्म-दण्डम् अनिवारणम् अस्त्र-पूगैः 03150353 सद्यो हरेर् अनुचराव् उरु बिभ्यतस् तत्- 03150354 पाद-ग्रहाव् अपतताम् अतिकातरेण 03150361 भूयाद् अघोनि भगवद्भिर् अकारि दण्डो 03150362 यो नौ हरेत सुर-हेलनम् अप्य् अशेषम् 03150363 मा वोऽनुताप-कलया भगवत्-स्मृति-घ्नो 03150364 मोहो भवेद् इह तु नौ व्रजतोर् अधोऽधः 03150371 एवं तदैव भगवान् अरविन्द-नाभः 03150372 स्वानां विबुध्य सद्-अतिक्रमम् आर्य-हृद्यः 03150373 तस्मिन् ययौ परमहंस-महा-मुनीनाम् 03150374 अन्वेषणीय-चरणौ चलयन् सह-श्रीः 03150381 तं त्व् आगतं प्रतिहृतौपयिकं स्व-पुम्भिस् 03150382 तेऽचक्षताक्ष-विषयं स्व-समाधि-भाग्यम् 03150383 हंस-श्रियोर् व्यजनयोः शिव-वायु-लोलच्- 03150384 छुभ्रातपत्र-शशि-केसर-शीकराम्बुम् 03150391 कृत्स्न-प्रसाद-सुमुखं स्पृहणीय-धाम 03150392 स्नेहावलोक-कलया हृदि संस्पृशन्तम् 03150393 श्यामे पृथाव् उरसि शोभितया श्रिया स्वश्- 03150394 चूडामणिं सुभगयन्तम् इवात्म-धिष्ण्यम् 03150401 पीतांशुके पृथु-नितम्बिनि विस्फुरन्त्या 03150402 काञ्च्यालिभिर् विरुतया वन-मालया च 03150403 वल्गु-प्रकोष्ठ-वलयं विनता-सुतांसे 03150404 विन्यस्त-हस्तम् इतरेण धुनानम् अब्जम् 03150411 विद्युत्-क्षिपन्-मकर-कुण्डल-मण्डनार्ह- 03150412 गण्ड-स्थलोन्नस-मुखं मणिमत्-किरीटम् 03150413 दोर्-दण्ड-षण्ड-विवरे हरता परार्ध्य- 03150414 हारेण कन्धर-गतेन च कौस्तुभेन 03150421 अत्रोपसृष्टम् इति चोत्स्मितम् इन्दिरायाः 03150422 स्वानां धिया विरचितं बहु-सौष्ठवाढ्यम् 03150423 मह्यं भवस्य भवतां च भजन्तम् अङ्गं 03150424 नेमुर् निरीक्ष्य न वितृप्त-दृशो मुदा कैः 03150431 तस्यारविन्द-नयनस्य पदारविन्द- 03150432 किञ्जल्क-मिश्र-तुलसी-मकरन्द-वायुः 03150433 अन्तर्-गतः स्व-विवरेण चकार तेषां 03150434 सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः 03150441 ते वा अमुष्य वदनासित-पद्म-कोशम् 03150442 उद्वीक्ष्य सुन्दरतराधर-कुन्द-हासम् 03150443 लब्धाशिषः पुनर् अवेक्ष्य तदीयम् अङ्घ्रि- 03150444 द्वन्द्वं नखारुण-मणि-श्रयणं निदध्युः 03150451 पुंसां गतिं मृगयताम् इह योग-मार्गैर् 03150452 ध्यानास्पदं बहु-मतं नयनाभिरामम् 03150453 पौंस्नं वपुर् दर्शयानम् अनन्य-सिद्धैर् 03150454 औत्पत्तिकैः समगृणन् युतम् अष्ट-भोगैः 0315046 कुमारा ऊचुः 03150461 योऽन्तर्हितो हृदि गतोऽपि दुरात्मनां त्वं 03150462 सोऽद्यैव नो नयन-मूलम् अनन्त राद्धः 03150463 यर्ह्य् एव कर्ण-विवरेण गुहां गतो नः 03150464 पित्रानुवर्णित-रहा भवद्-उद्भवेन 03150471 तं त्वां विदाम भगवन् परम् आत्म-तत्त्वं 03150472 सत्त्वेन सम्प्रति रतिं रचयन्तम् एषाम् 03150473 यत् तेऽनुताप-विदितैर् दृढ-भक्ति-योगैर् 03150474 उद्ग्रन्थयो हृदि विदुर् मुनयो विरागाः 03150481 नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादं 03150482 किम् वान्यद् अर्पित-भयं भ्रुव उन्नयैस् ते 03150483 येऽङ्ग त्वद्-अङ्घ्रि-शरणा भवतः कथायाः 03150484 कीर्तन्य-तीर्थ-यशसः कुशला रस-ज्ञाः 03150491 कामं भवः स्व-वृजिनैर् निरयेषु नः स्ताच् 03150492 चेतोऽलिवद् यदि नु ते पदयो रमेत 03150493 वाचश् च नस् तुलसिवद् यदि तेऽङ्घ्रि-शोभाः 03150494 पूर्येत ते गुण-गणैर् यदि कर्ण-रन्ध्रः 03150501 प्रादुश्चकर्थ यद् इदं पुरुहूत रूपं 03150502 तेनेश निर्वृतिम् अवापुर् अलं दृशो नः 03150503 तस्मा इदं भगवते नम इद् विधेम 03150504 योऽनात्मनां दुरुदयो भगवान् प्रतीतः 0316001 ब्रह्मोवाच 03160011 इति तद् गृणतां तेषां मुनीनां योग-धर्मिणाम् 03160013 प्रतिनन्द्य जगादेदं विकुण्ठ-निलयो विभुः 0316002 श्री-भगवान् उवाच 03160021 एतौ तौ पार्षदौ मह्यं जयो विजय एव च 03160023 कदर्थी-कृत्य मां यद् वो बह्व् अक्राताम् अतिक्रमम् 03160031 यस् त्व् एतयोर् धृतो दण्डो भवद्भिर् माम् अनुव्रतैः 03160033 स एवानुमतोऽस्माभिर् मुनयो देव-हेलनात् 03160041 तद् वः प्रसादयाम्य् अद्य ब्रह्म दैवं परं हि मे 03160043 तद् धीत्य् आत्म-कृतं मन्ये यत् स्व-पुम्भिर् असत्-कृताः 03160051 यन्-नामानि च गृह्णाति लोको भृत्ये कृतागसि 03160053 सोऽसाधु-वादस् तत्-कीर्तिं हन्ति त्वचम् इवामयः 03160061 यस्यामृतामल-यशः-श्रवणावगाहः 03160062 सद्यः पुनाति जगद् आश्वपचाद् विकुण्ठः 03160063 सोऽहं भवद्भ्य उपलब्ध-सुतीर्थ-कीर्तिश् 03160064 छिन्द्यां स्व-बाहुम् अपि वः प्रतिकूल-वृत्तिम् 03160071 यत्-सेवया चरण-पद्म-पवित्र-रेणुं 03160072 सद्यः क्षताखिल-मलं प्रतिलब्ध-शीलम् 03160073 न श्रीर् विरक्तम् अपि मां विजहाति यस्याः 03160074 प्रेक्षा-लवार्थ इतरे नियमान् वहन्ति 03160081 नाहं तथाद्मि यजमान-हविर् विताने 03160082 श्च्योतद्-घृत-प्लुतम् अदन् हुत-भुङ्-मुखेन 03160083 यद् ब्राह्मणस्य मुखतश् चरतोऽनुघासं 03160084 तुष्टस्य मय्य् अवहितैर् निज-कर्म-पाकैः 03160091 येषां बिभर्म्य् अहम् अखण्ड-विकुण्ठ-योग- 03160092 माया-विभूतिर् अमलाङ्घ्रि-रजः किरीटैः 03160093 विप्रांस् तु को न विषहेत यद्-अर्हणाम्भः 03160094 सद्यः पुनाति सह-चन्द्र-ललाम-लोकान् 03160101 ये मे तनूर् द्विज-वरान् दुहतीर् मदीया 03160102 भूतान्य् अलब्ध-शरणानि च भेद-बुद्ध्या 03160103 द्रक्ष्यन्त्य् अघ-क्षत-दृशो ह्य् अहि-मन्यवस् तान् 03160104 गृध्रा रुषा मम कुषन्त्य् अधिदण्ड-नेतुः 03160111 ये ब्राह्मणान् मयि धिया क्षिपतोऽर्चयन्तस् 03160112 तुष्यद्-धृदः स्मित-सुधोक्षित-पद्म-वक्त्राः 03160113 वाण्यानुराग-कलयात्मजवद् गृणन्तः 03160114 सम्बोधयन्त्य् अहम् इवाहम् उपाहृतस् तैः 03160121 तन् मे स्व-भर्तुर् अवसायम् अलक्षमाणौ 03160122 युष्मद्-व्यतिक्रम-गतिं प्रतिपद्य सद्यः 03160123 भूयो ममान्तिकम् इतां तद् अनुग्रहो मे 03160124 यत् कल्पताम् अचिरतो भृतयोर् विवासः 0316013 ब्रह्मोवाच 03160131 अथ तस्योशतीं देवीम् ऋषि-कुल्यां सरस्वतीम् 03160133 नास्वाद्य मन्यु-दष्टानां तेषाम् आत्माप्य् अतृप्यत 03160141 सतीं व्यादाय शृण्वन्तो लघ्वीं गुर्व्-अर्थ-गह्वराम् 03160143 विगाह्यागाध-गम्भीरां न विदुस् तच्-चिकीर्षितम् 03160151 ते योग-माययारब्ध- पारमेष्ठ्य-महोदयम् 03160153 प्रोचुः प्राञ्जलयो विप्राः प्रहृष्टाः क्षुभित-त्वचः 0316016 ऋषय ऊचुः 03160161 न वयं भगवन् विद्मस् तव देव चिकीर्षितम् 03160163 कृतो मेऽनुग्रहश् चेति यद् अध्यक्षः प्रभाषसे 03160171 ब्रह्मण्यस्य परं दैवं ब्राह्मणाः किल ते प्रभो 03160173 विप्राणां देव-देवानां भगवान् आत्म-दैवतम् 03160181 त्वत्तः सनातनो धर्मो रक्ष्यते तनुभिस् तव 03160183 धर्मस्य परमो गुह्यो निर्विकारो भवान् मतः 03160191 तरन्ति ह्य् अञ्जसा मृत्युं निवृत्ता यद्-अनुग्रहात् 03160193 योगिनः स भवान् किं स्विद् अनुगृह्येत यत् परैः 03160201 यं वै विभूतिर् उपयात्य् अनुवेलम् अन्यैर् 03160202 अर्थार्थिभिः स्व-शिरसा धृत-पाद-रेणुः 03160203 धन्यार्पिताङ्घ्रि-तुलसी-नव-दाम-धाम्नो 03160204 लोकं मधुव्रत-पतेर् इव काम-याना 03160211 यस् तां विविक्त-चरितैर् अनुवर्तमानां 03160212 नात्याद्रियत् परम-भागवत-प्रसङ्गः 03160213 स त्वं द्विजानुपथ-पुण्य-रजः-पुनीतः 03160214 श्रीवत्स-लक्ष्म किम् अगा भग-भाजनस् त्वम् 03160221 धर्मस्य ते भगवतस् त्रि-युग त्रिभिः स्वैः 03160222 पद्भिश् चराचरम् इदं द्विज-देवतार्थम् 03160223 नूनं भृतं तद्-अभिघाति रजस् तमश् च 03160224 सत्त्वेन नो वरदया तनुवा निरस्य 03160231 न त्वं द्विजोत्तम-कुलं यदि हात्म-गोपं 03160232 गोप्ता वृषः स्वर्हणेन स-सूनृतेन 03160233 तर्ह्य् एव नङ्क्ष्यति शिवस् तव देव पन्था 03160234 लोकोऽग्रहीष्यद् ऋषभस्य हि तत् प्रमाणम् 03160241 तत् तेऽनभीष्टम् इव सत्त्व-निधेर् विधित्सोः 03160242 क्षेमं जनाय निज-शक्तिभिर् उद्धृतारेः 03160243 नैतावता try-adhipater bata vizva-bhartus 03160244 तेजः क्षतं त्व् अवनतस्य स ते विनोदः 03160251 यं वानयोर् दमम् अधीश भवान् विधत्ते 03160252 वृत्तिं नु वा तद् अनुमन्महि निर्व्यलीकम् 03160253 अस्मासु वा य उचितो ध्रियतां स दण्डो 03160254 येऽनागसौ वयम् अयुङ्क्ष्महि किल्बिषेण 0316026 श्री-भगवान् उवाच 03160261 एतौ सुरेतर-गतिं प्रतिपद्य सद्यः 03160262 संरम्भ-सम्भृत-समाध्य्-अनुबद्ध-योगौ 03160263 भूयः सकाशम् उपयास्यत आशु यो वः 03160264 शापो मयैव निमितस् तद् अवेत विप्राः 0316027 ब्रह्मोवाच 03160271 अथ ते मुनयो दृष्ट्वा नयनानन्द-भाजनम् 03160273 वैकुण्ठं तद्-अधिष्ठानं विकुण्ठं च स्वयं-प्रभम् 03160281 भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च 03160283 प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् 03160291 भगवान् अनुगाव् आह यातं मा भैष्टम् अस्तु शम् 03160293 ब्रह्म-तेजः समर्थोऽपि हन्तुं नेच्छे मतं तु मे 03160301 एतत् पुरैव निर्दिष्टं रमया क्रुद्धया यदा 03160303 पुरापवारिता द्वारि विशन्ती मय्य् उपारते 03160311 मयि संरम्भ-योगेन निस्तीर्य ब्रह्म-हेलनम् 03160313 प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः 03160321 द्वाःस्थाव् आदिश्य भगवान् विमान-श्रेणि-भूषणम् 03160323 सर्वातिशयया लक्ष्म्या जुष्टं स्वं धिष्ण्यम् आविशत् 03160331 तौ तु गीर्वाण-ऋषभौ दुस्तराद् धरि-लोकतः 03160333 हत-श्रियौ ब्रह्म-शापाद् अभूतां विगत-स्मयौ 03160341 तदा विकुण्ठ-धिषणात् तयोर् निपतमानयोः 03160343 हाहा-कारो महान् आसीद् विमानाग्र्येषु पुत्रकाः 03160351 ताव् एव ह्य् अधुना प्राप्तौ पार्षद-प्रवरौ हरेः 03160353 दितेर् जठर-निर्विष्टं काश्यपं तेज उल्बणम् 03160361 तयोर् असुरयोर् अद्य तेजसा यमयोर् हि वः 03160363 आक्षिप्तं तेज एतर्हि भगवांस् तद् विधित्सति 03160371 विश्वस्य यः स्थिति-लयोद्भव-हेतुर् आद्यो 03160372 योगेश्वरैर् अपि दुरत्यय-योगमायः 03160373 क्षेमं विधास्यति स नो भगवांस् त्र्यधीशस् 03160374 तत्रास्मदीय-विमृशेन कियान् इहार्थः 0317003 मैत्रेय उवाच 03170011 निशम्यात्म-भुवा गीतं कारणं शङ्कयोज्झिताः 03170013 ततः सर्वे न्यवर्तन्त त्रिदिवाय दिवौकसः 03170021 दितिस् तु भर्तुर् आदेशाद् अपत्य-परिशङ्किनी 03170023 पूर्णे वर्ष-शते साध्वी पुत्रौ प्रसुषुवे यमौ 03170031 उत्पाता बहवस् तत्र निपेतुर् जायमानयोः 03170033 दिवि भुव्य् अन्तरिक्षे च लोकस्योरु-भयावहाः 03170041 सहाचला भुवश् चेलुर् दिशः सर्वाः प्रजज्वलुः 03170043 सोल्काश् चाशनयः पेतुः केतवश् चार्ति-हेतवः 03170051 ववौ वायुः सुदुःस्पर्शः फूत्-कारान् ईरयन् मुहुः 03170053 उन्मूलयन् नग-पतीन् वात्यानीको रजो-ध्वजः 03170061 उद्धसत्-तडिद्-अम्भोद- घटया नष्ट-भागणे 03170063 व्योम्नि प्रविष्ट-तमसा न स्म व्यादृश्यते पदम् 03170071 चुक्रोश विमना वार्धिर् उदूर्मिः क्षुभितोदरः 03170073 सोदपानाश् च सरितश् चुक्षुभुः शुष्क-पङ्कजाः 03170081 मुहुः परिधयोऽभूवन् सराह्वोः शशि-सूर्ययोः 03170083 निर्घाता रथ-निर्ह्रादा विवरेभ्यः प्रजज्ञिरे 03170091 अन्तर्-ग्रामेषु मुखतो वमन्त्यो वह्निम् उल्बणम् 03170093 सृगालोलूक-टङ्कारैः प्रणेदुर् अशिवं शिवाः 03170101 सङ्गीतवद् रोदनवद् उन्नमय्य शिरोधराम् 03170103 व्यमुञ्चन् विविधा वाचो ग्राम-सिंहास् ततस् ततः 03170111 खराश् च कर्कशैः क्षत्तः खुरैर् घ्नन्तो धरा-तलम् 03170113 खार्कार-रभसा मत्ताः पर्यधावन् वरूथशः 03170121 रुदन्तो रासभ-त्रस्ता नीडाद् उदपतन् खगाः 03170123 घोषेऽरण्ये च पशवः शकृन्-मूत्रम् अकुर्वत 03170131 गावोऽत्रसन्न् असृग्-दोहास् तोयदाः पूय-वर्षिणः 03170133 व्यरुदन् देव-लिङ्गानि द्रुमाः पेतुर् विनानिलम् 03170141 ग्रहान् पुण्यतमान् अन्ये भगणांश् चापि दीपिताः 03170143 अतिचेरुर् वक्र-गत्या युयुधुश् च परस्परम् 03170151 दृष्ट्वान्यांश् च महोत्पातान् अतत्-तत्त्व-विदः प्रजाः 03170153 ब्रह्म-पुत्रान् ऋते भीता मेनिरे विश्व-सम्प्लवम् 03170161 ताव् आदि-दैत्यौ सहसा व्यज्यमानात्म-पौरुषौ 03170163 ववृधातेऽश्म-सारेण कायेनाद्रि-पती इव 03170171 दिवि-स्पृशौ हेम-किरीट-कोटिभिर् 03170172 निरुद्ध-काष्ठौ स्फुरद्-अङ्गदा-भुजौ 03170173 गां कम्पयन्तौ चरणैः पदे पदे 03170174 कट्या सुकाञ्च्यार्कम् अतीत्य तस्थतुः 03170181 प्रजापतिर् नाम तयोर् अकार्षीद् 03170182 यः प्राक् स्व-देहाद् यमयोर् अजायत 03170183 तं वै हिरण्यकशिपुं विदुः प्रजा 03170184 यं तं हिरण्याक्षम् असूत साग्रतः 03170191 चक्रे हिरण्यकशिपुर् दोर्भ्यां ब्रह्म-वरेण च 03170193 वशे स-पालान् लोकांस् त्रीन् अकुतो-मृत्युर् उद्धतः 03170201 हिरण्याक्षोऽनुजस् तस्य प्रियः प्रीति-कृद् अन्वहम् 03170203 गदा-पाणिर् दिवं यातो युयुत्सुर् मृगयन् रणम् 03170211 तं वीक्ष्य दुःसह-जवं रणत्-काञ्चन-नूपुरम् 03170213 वैजयन्त्या स्रजा जुष्टम् अंस-न्यस्त-महा-गदम् 03170221 मनो-वीर्य-वरोत्सिक्तम् असृण्यम् अकुतो-भयम् 03170223 भीता निलिल्यिरे देवास् तार्क्ष्य-त्रस्ता इवाहयः 03170231 स वै तिरोहितान् दृष्ट्वा महसा स्वेन दैत्य-राट् 03170233 सेन्द्रान् देव-गणान् क्षीबान् अपश्यन् व्यनदद् भृशम् 03170241 ततो निवृत्तः क्रीडिष्यन् गम्भीरं भीम-निस्वनम् 03170243 विजगाहे महा-सत्त्वो वार्धिं मत्त इव द्विपः 03170251 तस्मिन् प्रविष्टे वरुणस्य सैनिका 03170252 यादो-गणाः सन्न-धियः ससाध्वसाः 03170253 अहन्यमाना अपि तस्य वर्चसा 03170254 प्रधर्षिता दूरतरं प्रदुद्रुवुः 03170261 स वर्ष-पूगान् उदधौ महा-बलश् 03170262 चरन् महोर्मी‘ छ्वसनेरितान् मुहुः 03170263 मौर्व्याभिजघ्ने गदया विभावरीम् 03170264 आसेदिवांस् तात पुरीं प्रचेतसः 03170271 तत्रोपलभ्यासुर-लोक-पालकं 03170272 यादो-गणानाम् ऋषभं प्रचेतसम् 03170273 स्मयन् प्रलब्धुं प्रणिपत्य नीचवज् 03170274 जगाद मे देह्य् अधिराज संयुगम् 03170281 त्वं लोक-पालोऽधिपतिर् बृहच्-छ्रवा 03170282 वीर्यापहो दुर्मद-वीर-मानिनाम् 03170283 विजित्य लोकेऽखिल-दैत्य-दानवान् 03170284 यद् राजसूयेन पुरायजत् प्रभो 03170291 स एवम् उत्सिक्त-मदेन विद्विषा 03170292 दृढं प्रलब्धो भगवान् अपां पतिः 03170293 रोषं समुत्थं शमयन् स्वया धिया 03170294 व्यवोचद् अङ्गोपशमं गता वयम् 03170301 पश्यामि नान्यं पुरुषात् पुरातनाद् 03170302 यः संयुगे त्वां रण-मार्ग-कोविदम् 03170303 आराधयिष्यत्य् असुरर्षभेहि तं 03170304 मनस्विनो यं गृणते भवादृशाः 03170311 तं वीरम् आराद् अभिपद्य विस्मयः 03170312 शयिष्यसे वीर-शये श्वभिर् वृतः 03170313 यस् त्वद्-विधानाम् असतां प्रशान्तये 03170314 रूपाणि धत्ते सद्-अनुग्रहेच्छया 0318001 मैत्रेय उवाच 03180011 तद् एवम् आकर्ण्य जलेश-भाषितं 03180012 महा-मनास् तद् विगणय्य दुर्मदः 03180013 हरेर् विदित्वा गतिम् अङ्ग नारदाद् 03180014 रसातलं निर्विविशे त्वरान्वितः 03180021 ददर्श तत्राभिजितं धरा-धरं 03180022 प्रोन्नीयमानावनिम् अग्र-दंष्ट्रया 03180023 मुष्णन्तम् अक्ष्णा स्व-रुचोऽरुण-श्रिया 03180024 जहास चाहो वन-गोचरो मृगः 03180031 आहैनम् एह्य् अज्ञ महीं विमुञ्च नो 03180032 रसौकसां विश्व-सृजेयम् अर्पिता 03180033 न स्वस्ति यास्यस्य् अनया ममेक्षतः 03180034 सुराधमासादित-सूकराकृते 03180041 त्वं नः सपत्नैर् अभवाय किं भृतो 03180042 यो मायया हन्त्य् असुरान् परोक्ष-जित् 03180043 त्वां योगमाया-बलम् अल्प-पौरुषं 03180044 संस्थाप्य मूढ प्रमृजे सुहृच्-छुचः 03180051 त्वयि संस्थिते गदया शीर्ण-शीर्षण्य् 03180052 अस्मद्-भुज-च्युतया ये च तुभ्यम् 03180053 बलिं हरन्त्य् ऋषयो ये च देवाः 03180054 स्वयं सर्वे न भविष्यन्त्य् अमूलाः 03180061 स तुद्यमानोऽरि-दुरुक्त-तोमरैर् 03180062 दंष्ट्राग्र-गां गाम् उपलक्ष्य भीताम् 03180063 तोदं मृषन् निरगाद् अम्बु-मध्याद् 03180064 ग्राहाहतः स-करेणुर् यथेभः 03180071 तं निःसरन्तं सलिलाद् अनुद्रुतो 03180072 हिरण्य-केशो द्विरदं यथा झषः 03180073 कराल-दंष्ट्रोऽशनि-निस्वनोऽब्रवीद् 03180074 गत-ह्रियां किं त्व् असतां विगर्हितम् 03180081 स गाम् उदस्तात् सलिलस्य गोचरे 03180082 विन्यस्य तस्याम् अदधात् स्व-सत्त्वम् 03180083 अभिष्टुतो विश्व-सृजा प्रसूनैर् 03180084 आपूर्यमाणो विबुधैः पश्यतोऽरेः 03180091 परानुषक्तं तपनीयोपकल्पं 03180092 महा-गदं काञ्चन-चित्र-दंशम् 03180093 मर्माण्य् अभीक्ष्णं प्रतुदन्तं दुरुक्तैः 03180094 प्रचण्ड-मन्युः प्रहसंस् तं बभाषे 0318010 श्री-भगवान् उवाच 03180101 सत्यं वयं भो वन-गोचरा मृगा 03180102 युष्मद्-विधान् मृगये ग्राम-सिंहान् 03180103 न मृत्यु-पाशैः प्रतिमुक्तस्य वीरा 03180104 विकत्थनं तव गृह्णन्त्य् अभद्र 03180111 एते वयं न्यास-हरा रसौकसां 03180112 गत-ह्रियो गदया द्रावितास् ते 03180113 तिष्ठामहेऽथापि कथञ्चिद् आजौ 03180114 स्थेयं क्व यामो बलिनोत्पाद्य वैरम् 03180121 त्वं पद्-रथानां किल यूथपाधिपो 03180122 घटस्व नोऽस्वस्तय आश्व् अनूहः 03180123 संस्थाप्य चास्मान् प्रमृजाश्रु स्वकानां 03180124 यः स्वां प्रतिज्ञां नातिपिपर्त्य् असभ्यः 0318013 मैत्रेय उवाच 03180131 सोऽधिक्षिप्तो भगवता प्रलब्धश् च रुषा भृशम् 03180133 आजहारोल्बणं क्रोधं क्रीड्यमानोऽहि-राड् इव 03180141 सृजन्न् अमर्षितः श्वासान् मन्यु-प्रचलितेन्द्रियः 03180143 आसाद्य तरसा दैत्यो गदया न्यहनद् धरिम् 03180151 भगवांस् तु गदा-वेगं विसृष्टं रिपुणोरसि 03180153 अवञ्चयत् तिरश्चीनो योगारूढ इवान्तकम् 03180161 पुनर् गदां स्वाम् आदाय भ्रामयन्तम् अभीक्ष्णशः 03180163 अभ्यधावद् धरिः क्रुद्धः संरम्भाद् दष्ट-दच्छदम् 03180171 ततश् च गदयारातिं दक्षिणस्यां भ्रुवि प्रभुः 03180173 आजघ्ने स तु तां सौम्य गदया कोविदोऽहनत् 03180181 एवं गदाभ्यां गुर्वीभ्यां हर्यक्षो हरिर् एव च 03180183 जिगीषया सुसंरब्धाव् अन्योन्यम् अभिजघ्नतुः 03180191 तयोः स्पृधोस् तिग्म-गदाहताङ्गयोः 03180192 क्षतास्रव-घ्राण-विवृद्ध-मन्य्वोः 03180193 विचित्र-मार्गांश् चरतोर् जिगीषया 03180194 व्यभाद् इलायाम् इव शुष्मिणोर् मृधः 03180201 दैत्यस्य यज्ञावयवस्य माया- 03180202 गृहीत-वाराह-तनोर् महात्मनः 03180203 कौरव्य मह्यां द्विषतोर् विमर्दनं 03180204 दिदृक्षुर् आगाद् ऋषिभिर् वृतः स्वराट् 03180211 आसन्न-शौण्डीरम् अपेत-साध्वसं 03180212 कृत-प्रतीकारम् अहार्य-विक्रमम् 03180213 विलक्ष्य दैत्यं भगवान् सहस्र-णीर् 03180214 जगाद नारायणम् आदि-सूकरम् 0318023 ब्रह्मोवाच 03180221 एष ते देव देवानाम् अङ्घ्रि-मूलम् उपेयुषाम् 03180223 विप्राणां सौरभेयीणां भूतानाम् अप्य् अनागसाम् 03180231 आगस्-कृद् भय-कृद् दुष्कृद् अस्मद्-राद्ध-वरोऽसुरः 03180233 अन्वेषन्न् अप्रतिरथो लोकान् अटति कण्टकः 03180241 मैनं मायाविनं दृप्तं निरङ्कुशम् असत्तमम् 03180243 आक्रीड बालवद् देव यथाशीविषम् उत्थितम् 03180251 न यावद् एष वर्धेत स्वां वेलां प्राप्य दारुणः 03180253 स्वां देव मायाम् आस्थाय तावज् जह्य् अघम् अच्युत 03180261 एषा घोरतमा सन्ध्या लोक-च्छम्बट्-करी प्रभो 03180263 उपसर्पति सर्वात्मन् सुराणां जयम् आवह 03180271 अधुनैषोऽभिजिन् नाम योगो मौहूर्तिको ह्य् अगात् 03180273 शिवाय नस् त्वं सुहृदाम् आशु निस्तर दुस्तरम् 03180281 दिष्ट्या त्वां विहितं मृत्युम् अयम् आसादितः स्वयम् 03180283 विक्रम्यैनं मृधे हत्वा लोकान् आधेहि शर्मणि 0319001 मैत्रेय उवाच 03190011 अवधार्य विरिञ्चस्य निर्व्यलीकामृतं वचः 03190013 प्रहस्य प्रेम-गर्भेण तद् अपाङ्गेन सोऽग्रहीत् 03190021 ततः सपत्नं मुखतश् चरन्तम् अकुतो-भयम् 03190023 जघानोत्पत्य गदया हनाव् असुरम् अक्षजः 03190031 सा हता तेन गदया विहता भगवत्-करात् 03190033 विघूर्णितापतद् रेजे तद् अद्भुतम् इवाभवत् 03190041 स तदा लब्ध-तीर्थोऽपि न बबाधे निरायुधम् 03190043 मानयन् स मृधे धर्मं विष्वक्सेनं प्रकोपयन् 03190051 गदायाम् अपविद्धायां हाहा-कारे विनिर्गते 03190053 मानयाम् आस तद्-धर्मं सुनाभं चास्मरद् विभुः 03190061 तं व्यग्र-चक्रं दिति-पुत्राधमेन 03190062 स्व-पार्षद-मुख्येन विषज्जमानम् 03190063 चित्रा वाचोऽतद्-विदां खे-चराणां 03190064 तत्र स्मासन् स्वस्ति तेऽमुं जहीति 03190071 स तं निशाम्यात्त-रथाङ्गम् अग्रतो 03190072 व्यवस्थितं पद्म-पलाश-लोचनम् 03190073 विलोक्य चामर्ष-परिप्लुतेन्द्रियो 03190074 रुषा स्व-दन्त-च्छदम् आदशच् छ्वसन् 03190081 कराल-दंष्ट्रश् चक्षुर्भ्यां सञ्चक्षाणो दहन्न् इव 03190083 अभिप्लुत्य स्व-गदया हतोऽसीत्य् आहनद् धरिम् 03190091 पदा सव्येन तां साधो भगवान् यज्ञ-सूकरः 03190093 लीलया मिषतः शत्रोः प्राहरद् वात-रंहसम् 03190101 आह चायुधम् आधत्स्व घटस्व त्वं जिगीषसि 03190103 इत्य् उक्तः स तदा भूयस् ताडयन् व्यनदद् भृशम् 03190111 तां स आपततीं वीक्ष्य भगवान् समवस्थितः 03190113 जग्राह लीलया प्राप्तां गरुत्मान् इव पन्नगीम् 03190121 स्व-पौरुषे प्रतिहते हत-मानो महासुरः 03190123 नैच्छद् गदां दीयमानां हरिणा विगत-प्रभः 03190131 जग्राह त्रि-शिखं शूलं ज्वलज्-ज्वलन-लोलुपम् 03190133 यज्ञाय धृत-रूपाय विप्रायाभिचरन् यथा 03190141 तद् ओजसा दैत्य-महा-भटार्पितं 03190142 चकासद् अन्तः-ख उदीर्ण-दीधिति 03190143 चक्रेण चिच्छेद निशात-नेमिना 03190144 हरिर् यथा तार्क्ष्य-पतत्रम् उज्झितम् 03190151 वृक्णे स्व-शूले बहुधारिणा हरेः 03190152 प्रत्येत्य विस्तीर्णम् उरो विभूतिमत् 03190153 प्रवृद्ध-रोषः स कठोर-मुष्टिना 03190154 नदन् प्रहृत्यान्तरधीयतासुरः 03190161 तेनेत्थम् आहतः क्षत्तर् भगवान् आदि-सूकरः 03190163 नाकम्पत मनाक् क्वापि स्रजा हत इव द्विपः 03190171 अथोरुधासृजन् मायां योग-मायेश्वरे हरौ 03190173 यां विलोक्य प्रजास् त्रस्ता मेनिरेऽस्योपसंयमम् 03190181 प्रववुर् वायवश् चण्डास् तमः पांसवम् ऐरयन् 03190183 दिग्भ्यो निपेतुर् ग्रावाणः क्षेपणैः प्रहिता इव 03190191 द्यौर् नष्ट-भगणाभ्रौघैः स-विद्युत्-स्तनयित्नुभिः 03190193 वर्षद्भिः पूय-केशासृग्- विण्-मूत्रास्थीनि चासकृत् 03190201 गिरयः प्रत्यदृश्यन्त नानायुध-मुचोऽनघ 03190203 दिग्-वाससो यातुधान्यः शूलिन्यो मुक्त-मूर्धजाः 03190211 बहुभिर् यक्ष-रक्षोभिः पत्त्य्-अश्व-रथ-कुञ्जरैः 03190213 आततायिभिर् उत्सृष्टा हिंस्रा वाचोऽतिवैशसाः 03190221 प्रादुष्कृतानां मायानाम् आसुरीणां विनाशयत् 03190223 सुदर्शनास्त्रं भगवान् प्रायुङ्क्त दयितं त्रि-पात् 03190231 तदा दितेः समभवत् सहसा हृदि वेपथुः 03190233 स्मरन्त्या भर्तुर् आदेशं स्तनाच् चासृक् प्रसुस्रुवे 03190241 विनष्टासु स्व-मायासु भूयश् चाव्रज्य केशवम् 03190243 रुषोपगूहमानोऽमुं ददृशेऽवस्थितं बहिः 03190251 तं मुष्टिभिर् विनिघ्नन्तं वज्र-सारैर् अधोक्षजः 03190253 करेण कर्ण-मूलेऽहन् यथा त्वाष्ट्रं मरुत्-पतिः 03190261 स आहतो विश्व-जिता ह्य् अवज्ञया 03190262 परिभ्रमद्-गात्र उदस्त-लोचनः 03190263 विशीर्ण-बाह्व्-अङ्घ्रि-शिरोरुहोऽपतद् 03190264 यथा नगेन्द्रो लुलितो नभस्वता 03190271 क्षितौ शयानं तम् अकुण्ठ-वर्चसं 03190272 कराल-दंष्ट्रं परिदष्ट-दच्छदम् 03190273 अजादयो वीक्ष्य शशंसुर् आगता 03190274 अहो इमं को नु लभेत संस्थितिम् 03190281 यं योगिनो योग-समाधिना रहो 03190282 ध्यायन्ति लिङ्गाद् असतो मुमुक्षया 03190283 तस्यैष दैत्य-ऋषभः पदाहतो 03190284 मुखं प्रपश्यंस् तनुम् उत्ससर्ज ह 03190291 एतौ तौ पार्षदाव् अस्य शापाद् याताव् असद्-गतिम् 03190293 पुनः कतिपयैः स्थानं प्रपत्स्येते ह जन्मभिः 0319030 देवा ऊचुः 03190301 नमो नमस् तेऽखिल-यज्ञ-तन्तवे 03190302 स्थितौ गृहीतामल-सत्त्व-मूर्तये 03190303 दिष्ट्या हतोऽयं जगताम् अरुन्तुदस् 03190304 त्वत्-पाद-भक्त्या वयम् ईश निर्वृताः 0319031 मैत्रेय उवाच 03190311 एवं हिरण्याक्षम् असह्य-विक्रमं 03190312 स सादयित्वा हरिर् आदि-सूकरः 03190313 जगाम लोकं स्वम् अखण्डितोत्सवं 03190314 समीडितः पुष्कर-विष्टरादिभिः 03190321 मया यथानूक्तम् अवादि ते हरेः 03190322 कृतावतारस्य सुमित्र चेष्टितम् 03190323 यथा हिरण्याक्ष उदार-विक्रमो 03190324 महा-मृधे क्रीडनवन् निराकृतः 0319033 सूत उवाच 03190331 इति कौषारवाख्याताम् आश्रुत्य भगवत्-कथाम् 03190333 क्षत्तानन्दं परं लेभे महा-भागवतो द्विज 03190341 अन्येषां पुण्य-श्लोकानाम् उद्दाम-यशसां सताम् 03190343 उपश्रुत्य भवेन् मोदः श्रीवत्साङ्कस्य किं पुनः 03190351 यो गजेन्द्रं झष-ग्रस्तं ध्यायन्तं चरणाम्बुजम् 03190353 क्रोशन्तीनां करेणूनां कृच्छ्रतोऽमोचयद् द्रुतम् 03190361 तं सुखाराध्यम् ऋजुभिर् अनन्य-शरणैर् नृभिः 03190363 कृतज्ञः को न सेवेत दुराराध्यम् असाधुभिः 03190371 यो वै हिरण्याक्ष-वधं महाद्भुतं 03190372 विक्रीडितं कारण-सूकरात्मनः 03190373 शृणोति गायत्य् अनुमोदतेऽञ्जसा 03190374 विमुच्यते ब्रह्म-वधाद् अपि द्विजाः 03190381 एतन् महा-पुण्यम् अलं पवित्रं 03190382 धन्यं यशस्यं पदम् आयुर्-आशिषाम् 03190383 प्राणेन्द्रियाणां युधि शौर्य-वर्धनं 03190384 नारायणोऽन्ते गतिर् अङ्ग शृण्वताम् 0320001 शौनक उवाच 03200011 महीं प्रतिष्ठाम् अध्यस्य सौते स्वायम्भुवो मनुः 03200013 कान्य् अन्वतिष्ठद् द्वाराणि मार्गायावर-जन्मनाम् 03200021 क्षत्ता महा-भागवतः कृष्णस्यैकान्तिकः सुहृत् 03200023 यस् तत्याजाग्रजं कृष्णे सापत्यम् अघवान् इति 03200031 द्वैपायनाद् अनवरो महित्वे तस्य देहजः 03200033 सर्वात्मना श्रितः कृष्णं तत्-परांश् चाप्य् अनुव्रतः 03200041 किम् अन्वपृच्छन् मैत्रेयं विरजास् तीर्थ-सेवया 03200043 उपगम्य कुशावर्त आसीनं तत्त्व-वित्तमम् 03200051 तयोः संवदतोः सूत प्रवृत्ता ह्य् अमलाः कथाः 03200053 आपो गाङ्गा इवाघ-घ्नीर् हरेः पादाम्बुजाश्रयाः 03200061 ता नः कीर्तय भद्रं ते कीर्तन्योदार-कर्मणः 03200063 रसज्ञः को नु तृप्येत हरि-लीलामृतं पिबन् 03200071 एवम् उग्रश्रवाः पृष्ट ऋषिभिर् नैमिषायनैः 03200073 भगवत्य् अर्पिताध्यात्मस् तान् आह श्रूयताम् इति 0320008 सूत उवाच 03200081 हरेर् धृत-क्रोड-तनोः स्व-मायया 03200082 निशम्य गोर् उद्धरणं रसातलात् 03200083 लीलां हिरण्याक्षम् अवज्ञया हतं 03200084 सञ्जात-हर्षो मुनिम् आह भारतः 0320009 विदुर उवाच 03200091 प्रजापति-पतिः सृष्ट्वा प्रजा-सर्गे प्रजापतीन् 03200093 किम् आरभत मे ब्रह्मन् प्रब्रूह्य् अव्यक्त-मार्ग-वित् 03200101 ये मरीच्य्-आदयो विप्रा यस् तु स्वायम्भुवो मनुः 03200103 ते वै ब्रह्मण आदेशात् कथम् एतद् अभावयन् 03200111 स-द्वितीयाः किम् असृजन् स्वतन्त्रा उत कर्मसु 03200113 आहो स्वित् संहताः सर्व इदं स्म समकल्पयन् 0320013 मैत्रेय उवाच 03200121 दैवेन दुर्वितर्क्येण परेणानिमिषेण च 03200123 जात-क्षोभाद् भगवतो महान् आसीद् गुण-त्रयात् 03200131 रजः-प्रधानान् महतस् त्रि-लिङ्गो दैव-चोदितात् 03200133 जातः ससर्ज भूतादिर् वियद्-आदीनि पञ्चशः 03200141 तानि चैकैकशः स्रष्टुम् असमर्थानि भौतिकम् 03200143 संहत्य दैव-योगेन हैमम् अण्डम् अवासृजन् 03200151 सोऽशयिष्टाब्धि-सलिले आण्डकोशो निरात्मकः 03200153 साग्रं वै वर्ष-साहस्रम् अन्ववात्सीत् तम् ईश्वरः 03200161 तस्य नाभेर् अभूत् पद्मं सहस्रार्कोरु-दीधिति 03200163 सर्व-जीवनिकायौको यत्र स्वयम् अभूत् स्वराट् 03200171 सोऽनुविष्टो भगवता यः शेते सलिलाशये 03200173 लोक-संस्थां यथा पूर्वं निर्ममे संस्थया स्वया 03200181 ससर्ज च्छाययाविद्यां पञ्च-पर्वाणम् अग्रतः 03200183 तामिस्रम् अन्ध-तामिस्रं तमो मोहो महा-तमः 03200191 विससर्जात्मनः कायं नाभिनन्दंस् तमोमयम् 03200193 जगृहुर् यक्ष-रक्षांसि रात्रिं क्षुत्-तृट्-समुद्भवाम् 03200201 क्षुत्-तृड्भ्याम् उपसृष्टास् ते तं जग्धुम् अभिदुद्रुवुः 03200203 मा रक्षतैनं जक्षध्वम् इत्य् ऊचुः क्षुत्-तृड्-अर्दिताः 03200211 देवस् तान् आह संविग्नो मा मां जक्षत रक्षत 03200213 अहो मे यक्ष-रक्षांसि प्रजा यूयं बभूविथ 03200221 देवताः प्रभया या या दीव्यन् प्रमुखतोऽसृजत् 03200223 ते अहार्षुर् देवयन्तो विसृष्टां तां प्रभाम् अहः 03200231 देवोऽदेवा‘ जघनतः सृजति स्मातिलोलुपान् 03200233 त एनं लोलुपतया मैथुनायाभिपेदिरे 03200241 ततो हसन् स भगवान् असुरैर् निरपत्रपैः 03200243 अन्वीयमानस् तरसा क्रुद्धो भीतः परापतत् 03200251 स उपव्रज्य वरदं प्रपन्नार्ति-हरं हरिम् 03200253 अनुग्रहाय भक्तानाम् अनुरूपात्म-दर्शनम् 03200261 पाहि मां परमात्मंस् ते प्रेषणेनासृजं प्रजाः 03200263 ता इमा यभितुं पापा उपाक्रामन्ति मां प्रभो 03200271 त्वम् एकः किल लोकानां क्लिष्टानां क्लेश-नाशनः 03200273 त्वम् एकः क्लेशदस् तेषाम् अनासन्न-पदां तव 03200281 सोऽवधार्यास्य कार्पण्यं विविक्ताध्यात्म-दर्शनः 03200283 विमुञ्चात्म-तनुं घोराम् इत्य् उक्तो विमुमोच ह 03200291 तां क्वणच्-चरणाम्भोजां मद-विह्वल-लोचनाम् 03200293 काञ्ची-कलाप-विलसद्- दुकूल-च्छन्न-रोधसम् 03200301 अन्योन्य-श्लेषयोत्तुङ्ग- निरन्तर-पयोधराम् 03200303 सुनासां सुद्विजां स्निग्ध- हास-लीलावलोकनाम् 03200311 गूहन्तीं व्रीडयात्मानं नीलालक-वरूथिनीम् 03200313 उपलभ्यासुरा धर्म सर्वे सम्मुमुहुः स्त्रियम् 03200321 अहो रूपम् अहो धैर्यम् अहो अस्या नवं वयः 03200323 मध्ये कामयमानानाम् अकामेव विसर्पति 03200331 वितर्कयन्तो बहुधा तां सन्ध्यां प्रमदाकृतिम् 03200333 अभिसम्भाव्य विश्रम्भात् पर्यपृच्छन् कुमेधसः 03200341 कासि कस्यासि रम्भोरु को वार्थस् तेऽत्र भामिनि 03200343 रूप-द्रविण-पण्येन दुर्भगान् नो विबाधसे 03200351 या वा काचित् त्वम् अबले दिष्ट्या सन्दर्शनं तव 03200353 उत्सुनोषीक्षमाणानां कन्दुक-क्रीडया मनः 03200361 नैकत्र ते जयति शालिनि पाद-पद्मं 03200362 घ्नन्त्या मुहुः कर-तलेन पतत्-पतङ्गम् 03200363 मध्यं विषीदति बृहत्-स्तन-भार-भीतं 03200364 शान्तेव दृष्टिर् अमला सुशिखा-समूहः 03200371 इति सायन्तनीं सन्ध्याम् असुराः प्रमदायतीम् 03200373 प्रलोभयन्तीं जगृहुर् मत्वा मूढ-धियः स्त्रियम् 03200381 प्रहस्य भाव-गम्भीरं जिघ्रन्त्यात्मानम् आत्मना 03200383 कान्त्या ससर्ज भगवान् गन्धर्वाप्सरसां गणान् 03200391 विससर्ज तनुं तां वै ज्योत्स्नां कान्तिमतीं प्रियाम् 03200393 त एव चाददुः प्रीत्या विश्वावसु-पुरोगमाः 03200401 सृष्ट्वा भूत-पिशाचांश् च भगवान् आत्म-तन्द्रिणा 03200403 दिग्-वाससो मुक्त-केशान् वीक्ष्य चामीलयद् दृशौ 03200411 जगृहुस् तद्-विसृष्टां तां जृम्भणाख्यां तनुं प्रभोः 03200413 निद्राम् इन्द्रिय-विक्लेदो यया भूतेषु दृश्यते 03200415 येनोच्छिष्टान् धर्षयन्ति तम् उन्मादं प्रचक्षते 03200421 ऊर्जस्वन्तं मन्यमान आत्मानं भगवान् अजः 03200423 साध्यान् गणान् पितृ-गणान् परोक्षेणासृजत् प्रभुः 03200431 त आत्म-सर्गं तं कायं पितरः प्रतिपेदिरे 03200433 साध्येभ्यश् च पितृभ्यश् च कवयो यद् वितन्वते 03200441 सिद्धान् विद्याधरांश् चैव तिरोधानेन सोऽसृजत् 03200443 तेभ्योऽददात् तम् आत्मानम् अन्तर्धानाख्यम् अद्भुतम् 03200451 स किन्नरान् किम्पुरुषान् प्रत्यात्म्येनासृजत् प्रभुः 03200453 मानयन्न् आत्मनात्मानम् आत्माभासं विलोकयन् 03200461 ते तु तज् जगृहू रूपं त्यक्तं यत् परमेष्ठिना 03200463 मिथुनी-भूय गायन्तस् तम् एवोषसि कर्मभिः 03200471 देहेन वै भोगवता शयानो बहु-चिन्तया 03200473 सर्गेऽनुपचिते क्रोधाद् उत्ससर्ज ह तद् वपुः 03200481 येऽहीयन्तामुतः केशा अहयस् तेऽङ्ग जज्ञिरे 03200483 सर्पाः प्रसर्पतः क्रूरा नागा भोगोरु-कन्धराः 03200491 स आत्मानं मन्यमानः कृत-कृत्यम् इवात्मभूः 03200493 तदा मनून् ससर्जान्ते मनसा लोक-भावनान् 03200501 तेभ्यः सोऽसृजत् स्वीयं पुरं पुरुषम् आत्मवान् 03200503 तान् दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम् 03200511 अहो एतज् जगत्-स्रष्टः सुकृतं बत ते कृतम् 03200513 प्रतिष्ठिताः क्रिया यस्मिन् साकम् अन्नम् अदाम हे 03200521 तपसा विद्यया युक्तो योगेन सुसमाधिना 03200523 ऋषीन् ऋषिर् हृषीकेशः ससर्जाभिमताः प्रजाः 03200531 तेभ्यश् चैकैकशः स्वस्य देहस्यांशम् अदाद् अजः 03200533 यत् तत् समाधि-योगर्द्धि- तपो-विद्या-विरक्तिमत् 0321001 विदुर उवाच 03210011 स्वायम्भुवस्य च मनोर् अंशः परम-सम्मतः 03210013 कथ्यतां भगवन् यत्र मैथुनेनैधिरे प्रजाः 03210021 प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य वै 03210023 यथा-धर्मं जुगुपतुः सप्त-द्वीपवतीं महीम् 03210031 तस्य वै दुहिता ब्रह्मन् देवहूतीति विश्रुता 03210033 पत्नी प्रजापतेर् उक्ता कर्दमस्य त्वयानघ 03210041 तस्यां स वै महा-योगी युक्तायां योग-लक्षणैः 03210043 ससर्ज कतिधा वीर्यं तन् मे शुश्रूषवे वद 03210051 रुचिर् यो भगवान् ब्रह्मन् दक्षो वा ब्रह्मणः सुतः 03210053 यथा ससर्ज भूतानि लब्ध्वा भार्यां च मानवीम् 0321006 मैत्रेय उवाच 03210061 प्रजाः सृजेति भगवान् कर्दमो ब्रह्मणोदितः 03210063 सरस्वत्यां तपस् तेपे सहस्राणां समा दश 03210071 ततः समाधि-युक्तेन क्रिया-योगेन कर्दमः 03210073 सम्प्रपेदे हरिं भक्त्या प्रपन्न-वरदाशुषम् 03210081 तावत् प्रसन्नो भगवान् पुष्कराक्षः कृते युगे 03210083 दर्शयाम् आस तं क्षत्तः शाब्दं ब्रह्म दधद् वपुः 03210091 स तं विरजम् अर्काभं सित-पद्मोत्पल-स्रजम् 03210093 स्निग्ध-नीलालक-व्रात- वक्त्राब्जं विरजोऽम्बरम् 03210101 किरीटिनं कुण्डलिनं शङ्ख-चक्र-गदा-धरम् 03210103 श्वेतोत्पल-क्रीडनकं मनः-स्पर्श-स्मितेक्षणम् 03210111 विन्यस्त-चरणाम्भोजम् अंस-देशे गरुत्मतः 03210113 दृष्ट्वा खेऽवस्थितं वक्षः- श्रियं कौस्तुभ-कन्धरम् 03210121 जात-हर्षोऽपतन् मूर्ध्ना क्षितौ लब्ध-मनोरथः 03210123 गीर्भिस् त्व् अभ्यगृणात् प्रीति- स्वभावात्मा कृताञ्जलिः 0321013 ऋषिर् उवाच 03210131 जुष्टं बताद्याखिल-सत्त्व-राशेः 03210132 सांसिद्ध्यम् अक्ष्णोस् तव दर्शनान् नः 03210133 यद्-दर्शनं जन्मभिर् ईड्य सद्भिर् 03210134 आशासते योगिनो रूढ-योगाः 03210141 ये मायया ते हत-मेधसस् त्वत्- 03210142 पादारविन्दं भव-सिन्धु-पोतम् 03210143 उपासते काम-लवाय तेषां 03210144 रासीश कामान् निरयेऽपि ये स्युः 03210151 तथा स चाहं परिवोढु-कामः 03210152 समान-शीलां गृहमेध-धेनुम् 03210153 उपेयिवान् मूलम् अशेष-मूलं 03210154 दुराशयः काम-दुघाङ्घ्रिपस्य 03210161 प्रजापतेस् ते वचसाधीश तन्त्या 03210162 लोकः किलायं काम-हतोऽनुबद्धः 03210163 अहं च लोकानुगतो वहामि 03210164 बलिं च शुक्लानिमिषाय तुभ्यम् 03210171 लोकांश् च लोकानुगतान् पशूंश् च 03210172 हित्वा श्रितास् ते चरणातपत्रम् 03210173 परस्परं त्वद्-गुण-वाद-सीधु- 03210174 पीयूष-निर्यापित-देह-धर्माः 03210181 न तेऽजराक्ष-भ्रमिर् आयुर् एषां 03210182 त्रयोदशारं त्रि-शतं षष्टि-पर्व 03210183 षण्-नेम्य् अनन्त-च्छदि यत् त्रि-णाभि 03210184 कराल-स्रोतो जगद् आच्छिद्य धावत् 03210191 एकः स्वयं सन् जगतः सिसृक्षया- 03210192 द्वितीययात्मन्न् अधि-योगमायया 03210193 सृजस्य् अदः पासि पुनर् ग्रसिष्यसे 03210194 यथोर्ण-नाभिर् भगवन् स्व-शक्तिभिः 03210201 नैतद् बताधीश पदं तवेप्सितं 03210202 यन् मायया नस् तनुषे भूत-सूक्ष्मम् 03210203 अनुग्रहायास्त्व् अपि यर्हि मायया 03210204 लसत्-तुलस्या भगवान् विलक्षितः 03210211 तं त्वानुभूत्योपरत-क्रियार्थं 03210212 स्व-मायया वर्तित-लोक-तन्त्रम् 03210213 नमाम्य् अभीक्ष्णं नमनीय-पाद- 03210214 सरोजम् अल्पीयसि काम-वर्षम् 0321023 ऋषिर् उवाच 03210221 इत्य् अव्यलीकं प्रणुतोऽब्ज-नाभस् 03210222 तम् आबभाषे वचसामृतेन 03210223 सुपर्ण-पक्षोपरि रोचमानः 03210224 प्रेम-स्मितोद्वीक्षण-विभ्रमद्-भ्रूः 0321023 श्री-भगवान् उवाच 03210231 विदित्वा तव चैत्यं मे पुरैव समयोजि तत् 03210233 यद्-अर्थम् आत्म-नियमैस् त्वयैवाहं समर्चितः 03210241 न वै जातु मृषैव स्यात् प्रजाध्यक्ष मद्-अर्हणम् 03210243 भवद्-विधेष्व् अतितरां मयि सङ्गृभितात्मनाम् 03210251 प्रजापति-सुतः सम्रां मनुर् विख्यात-मङ्गलः 03210253 ब्रह्मावर्तं योऽधिवसन् शास्ति सप्तार्णवां महीम् 03210261 स चेह विप्र राजर्षिर् महिष्या शतरूपया 03210263 आयास्यति दिदृक्षुस् त्वां परश्वो धर्म-कोविदः 03210271 आत्मजाम् असितापाङ्गीं वयः-शील-गुणान्विताम् 03210273 मृगयन्तीं पतिं दास्यत्य् अनुरूपाय ते प्रभो 03210281 समाहितं ते हृदयं यत्रेमान् परिवत्सरान् 03210283 सा त्वां ब्रह्मन् नृप-वधूः कामम् आशु भजिष्यति 03210291 या त आत्म-भृतं वीर्यं नवधा प्रसविष्यति 03210293 वीर्ये त्वदीये ऋषय आधास्यन्त्य् अञ्जसात्मनः 03210301 त्वं च सम्यग् अनुष्ठाय निदेशं म उशत्तमः 03210303 मयि तीर्थी-कृताशेष- क्रियार्थो मां प्रपत्स्यसे 03210311 कृत्वा दयां च जीवेषु दत्त्वा चाभयम् आत्मवान् 03210313 मय्य् आत्मानं सह जगद् द्रक्ष्यस्य् आत्मनि चापि माम् 03210321 सहाहं स्वांश-कलया त्वद्-वीर्येण महा-मुने 03210323 तव क्षेत्रे देवहूत्यां प्रणेष्ये तत्त्व-संहिताम् 0321033 मैत्रेय उवाच 03210331 एवं तम् अनुभाष्याथ भगवान् प्रत्यग्-अक्षजः 03210333 जगाम बिन्दुसरसः सरस्वत्या परिश्रितात् 03210341 निरीक्षतस् तस्य ययाव् अशेष- 03210342 सिद्धेश्वराभिष्टुत-सिद्ध-मार्गः 03210343 आकर्णयन् पत्र-रथेन्द्र-पक्षैर् 03210344 उच्चारितं स्तोमम् उदीर्ण-साम 03210351 अथ सम्प्रस्थिते शुक्ले कर्दमो भगवान् ऋषिः 03210353 आस्ते स्म बिन्दुसरसि तं कालं प्रतिपालयन् 03210361 मनुः स्यन्दनम् आस्थाय शातकौम्भ-परिच्छदम् 03210363 आरोप्य स्वां दुहितरं स-भार्यः पर्यटन् महीम् 03210371 तस्मिन् सुधन्वन्न् अहनि भगवान् यत् समादिशत् 03210373 उपायाद् आश्रम-पदं मुनेः शान्त-व्रतस्य तत् 03210381 यस्मिन् भगवतो नेत्रान् न्यपतन्न् अश्रु-बिन्दवः 03210383 कृपया सम्परीतस्य प्रपन्नेऽर्पितया भृशम् 03210391 तद् वै बिन्दुसरो नाम सरस्वत्या परिप्लुतम् 03210393 पुण्यं शिवामृत-जलं महर्षि-गण-सेवितम् 03210401 पुण्य-द्रुम-लता-जालैः कूजत्-पुण्य-मृग-द्विजैः 03210403 सर्वर्तु-फल-पुष्पाढ्यं वन-राजि-श्रियान्वितम् 03210411 मत्त-द्विज-गणैर् घुष्टं मत्त-भ्रमर-विभ्रमम् 03210413 मत्त-बर्हि-नटाटोपम् आह्वयन्-मत्त-कोकिलम् 03210421 कदम्ब-चम्पकाशोक- करञ्ज-बकुलासनैः 03210423 कुन्द-मन्दार-कुटजैश् चूत-पोतैर् अलङ्कृतम् 03210431 कारण्डवैः प्लवैर् हंसैः कुररैर् जल-कुक्कुटैः 03210433 सारसैश् चक्रवाकैश् च चकोरैर् वल्गु कूजितम् 03210441 तथैव हरिणैः क्रोडैः श्वाविद्-गवय-कुञ्जरैः 03210443 गोपुच्छैर् हरिभिर् मर्कैर् नकुलैर् नाभिभिर् वृतम् 03210451 प्रविश्य तत् तीर्थ-वरम् आदि-राजः सहात्मजः 03210453 ददर्श मुनिम् आसीनं तस्मिन् हुत-हुताशनम् 03210461 विद्योतमानं वपुषा तपस्य् उग्र-युजा चिरम् 03210463 नातिक्षामं भगवतः स्निग्धापाङ्गावलोकनात् 03210465 तद्-व्याहृतामृत-कला- पीयूष-श्रवणेन च 03210471 प्रांशुं पद्म-पलाशाक्षं जटिलं चीर-वाससम् 03210473 उपसंश्रित्य मलिनं यथार्हणम् असंस्कृतम् 03210481 अथोटजम् उपायातं नृदेवं प्रणतं पुरः 03210483 सपर्यया पर्यगृह्णात् प्रतिनन्द्यानुरूपया 03210491 गृहीतार्हणम् आसीनं संयतं प्रीणयन् मुनिः 03210493 स्मरन् भगवद्-आदेशम् इत्य् आह श्लक्ष्णया गिरा 03210501 नूनं चङ्क्रमणं देव सतां संरक्षणाय ते 03210503 वधाय चासतां यस् त्वं हरेः शक्तिर् हि पालिनी 03210511 योऽर्केन्द्व्-अग्नीन्द्र-वायूनां यम-धर्म-प्रचेतसाम् 03210513 रूपाणि स्थान आधत्से तस्मै शुक्लाय ते नमः 03210521 न यदा रथम् आस्थाय जैत्रं मणि-गणार्पितम् 03210523 विस्फूर्जच्-चण्ड-कोदण्डो रथेन त्रासयन्न् अघान् 03210531 स्व-सैन्य-चरण-क्षुण्णं वेपयन् मण्डलं भुवः 03210533 विकर्षन् बृहतीं सेनां पर्यटस्य् अंशुमान् इव 03210541 तदैव सेतवः सर्वे वर्णाश्रम-निबन्धनाः 03210543 भगवद्-रचिता राजन् भिद्येरन् बत दस्युभिः 03210551 अधर्मश् च समेधेत लोलुपैर् व्यङ्कुशैर् नृभिः 03210553 शयाने त्वयि लोकोऽयं दस्यु-ग्रस्तो विनङ्क्ष्यति 03210561 अथापि पृच्छे त्वां वीर यद्-अर्थं त्वम् इहागतः 03210563 तद् वयं निर्व्यलीकेन प्रतिपद्यामहे हृदा 0322001 मैत्रेय उवाच 03220011 एवम् आविष्कृताशेष- गुण-कर्मोदयो मुनिम् 03220013 सव्रीड इव तं सम्राड् उपारतम् उवाच ह 0322003 मनुर् उवाच 03220021 ब्रह्मासृजत् स्व-मुखतो युष्मान् आत्म-परीप्सया 03220023 छन्दोमयस् तपो-विद्या- योग-युक्तान् अलम्पटान् 03220031 तत्-त्राणायासृजच् चास्मान् दोः-सहस्रात् सहस्र-पात् 03220033 हृदयं तस्य हि ब्रह्म क्षत्रम् अङ्गं प्रचक्षते 03220041 अतो ह्य् अन्योन्यम् आत्मानं ब्रह्म क्षत्रं च रक्षतः 03220043 रक्षति स्माव्ययो देवः स यः सद्-असद्-आत्मकः 03220051 तव सन्दर्शनाद् एव च्छिन्ना मे सर्व-संशयाः 03220053 यत् स्वयं भगवान् प्रीत्या धर्मम् आह रिरक्षिषोः 03220061 दिष्ट्या मे भगवान् दृष्टो दुर्दर्शो योऽकृतात्मनाम् 03220063 दिष्ट्या पाद-रजः स्पृष्टं शीर्ष्णा मे भवतः शिवम् 03220071 दिष्ट्या त्वयानुशिष्टोऽहं कृतश् चानुग्रहो महान् 03220073 अपावृतैः कर्ण-रन्ध्रैर् जुष्टा दिष्ट्योशतीर् गिरः 03220081 स भवान् दुहितृ-स्नेह- परिक्लिष्टात्मनो मम 03220083 श्रोतुम् अर्हसि दीनस्य श्रावितं कृपया मुने 03220091 प्रियव्रतोत्तानपदोः स्वसेयं दुहिता मम 03220093 अन्विच्छति पतिं युक्तं वयः-शील-गुणादिभिः 03220101 यदा तु भवतः शील- श्रुत-रूप-वयो-गुणान् 03220103 अशृणोन् नारदाद् एषा त्वय्य् आसीत् कृत-निश्चया 03220111 तत् प्रतीच्छ द्विजाग्र्येमां श्रद्धयोपहृतां मया 03220113 सर्वात्मनानुरूपां ते गृहमेधिषु कर्मसु 03220121 उद्यतस्य हि कामस्य प्रतिवादो न शस्यते 03220123 अपि निर्मुक्त-सङ्गस्य काम-रक्तस्य किं पुनः 03220131 य उद्यतम् अनादृत्य कीनाशम् अभियाचते 03220133 क्षीयते तद्-यशः स्फीतं मानश् चावज्ञया हतः 03220141 अहं त्वाशृणवं विद्वन् विवाहार्थं समुद्यतम् 03220143 अतस् त्वम् उपकुर्वाणः प्रत्तां प्रतिगृहाण मे 0322015 ऋषिर् उवाच 03220151 बाढम् उद्वोढु-कामोऽहम् अप्रत्ता च तवात्मजा 03220153 आवयोर् अनुरूपोऽसाव् आद्यो वैवाहिको विधिः 03220161 कामः स भूयान् नरदेव तेऽस्याः 03220162 पुत्र्याः समाम्नाय-विधौ प्रतीतः 03220163 क एव ते तनयां नाद्रियेत 03220164 स्वयैव कान्त्या क्षिपतीम् इव श्रियम् 03220171 यां हर्म्य-पृष्ठे क्वणद्-अङ्घ्रि-शोभां 03220172 विक्रीडतीं कन्दुक-विह्वलाक्षीम् 03220173 विश्वावसुर् न्यपतत् स्वाद् विमानाद् 03220174 विलोक्य सम्मोह-विमूढ-चेताः 03220181 तां प्रार्थयन्तीं ललना-ललामम् 03220182 असेवित-श्री-चरणैर् अदृष्टाम् 03220183 वत्सां मनोर् उच्चपदः स्वसारं 03220184 को नानुमन्येत बुधोऽभियाताम् 03220191 अतो भजिष्ये समयेन साध्वीं 03220192 यावत् तेजो बिभृयाद् आत्मनो मे 03220193 अतो धर्मान् पारमहंस्य-मुख्यान् 03220194 शुक्ल-प्रोक्तान् बहु मन्येऽविहिंस्रान् 03220201 यतोऽभवद् विश्वम् इदं विचित्रं 03220202 संस्थास्यते यत्र च वावतिष्ठते 03220203 प्रजापतीनां पतिर् एष मह्यं 03220204 परं प्रमाणं भगवान् अनन्तः 0322021 मैत्रेय उवाच 03220211 स उग्र-धन्वन्न् इयद् एवाबभाषे 03220212 आसीच् च तूष्णीम् अरविन्द-नाभम् 03220213 धियोपगृह्णन् स्मित-शोभितेन 03220214 मुखेन चेतो लुलुभे देवहूत्याः 03220221 सोऽनु ज्ञात्वा व्यवसितं महिष्या दुहितुः स्फुटम् 03220223 तस्मै गुण-गणाढ्याय ददौ तुल्यां प्रहर्षितः 03220231 शतरूपा महा-राज्ञी पारिबर्हान् महा-धनान् 03220233 दम्पत्योः पर्यदात् प्रीत्या भूषा-वासः परिच्छदान् 03220241 प्रत्तां दुहितरं सम्राट् सदृक्षाय गत-व्यथः 03220243 उपगुह्य च बाहुभ्याम् औत्कण्ठ्योन्मथिताशयः 03220251 अशक्नुवंस् तद्-विरहं मुञ्चन् बाष्प-कलां मुहुः 03220253 आसिञ्चद् अम्ब वत्सेति नेत्रोदैर् दुहितुः शिखाः 03220261 आमन्त्र्य तं मुनि-वरम् अनुज्ञातः सहानुगः 03220263 प्रतस्थे रथम् आरुह्य सभार्यः स्व-पुरं नृपः 03220271 उभयोर् ऋषि-कुल्यायाः सरस्वत्याः सुरोधसोः 03220273 ऋषीणाम् उपशान्तानां पश्यन्न् आश्रम-सम्पदः 03220281 तम् आयान्तम् अभिप्रेत्य ब्रह्मावर्तात् प्रजाः पतिम् 03220283 गीत-संस्तुति-वादित्रैः प्रत्युदीयुः प्रहर्षिताः 03220291 बर्हिष्मती नाम पुरी सर्व-सम्पत्-समन्विता 03220293 न्यपतन् यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः 03220301 कुशाः काशास् त एवासन् शश्वद्-धरित-वर्चसः 03220303 ऋषयो यैः पराभाव्य यज्ञ-घ्नान् यज्ञम् ईजिरे 03220311 कुश-काशमयं बर्हिर् आस्तीर्य भगवान् मनुः 03220313 अयजद् यज्ञ-पुरुषं लब्धा स्थानं यतो भुवम् 03220321 बर्हिष्मतीं नाम विभुर् यां निर्विश्य समावसत् 03220323 तस्यां प्रविष्टो भवनं ताप-त्रय-विनाशनम् 03220331 सभार्यः सप्रजः कामान् बुभुजेऽन्याविरोधतः 03220333 सङ्गीयमान-सत्-कीर्तिः सस्त्रीभिः सुर-गायकैः 03220335 प्रत्य्-ऊषेष्व् अनुबद्धेन हृदा शृण्वन् हरेः कथाः 03220341 निष्णातं योगमायासु मुनिं स्वायम्भुवं मनुम् 03220343 यद् आभ्रंशयितुं भोगा न शेकुर् भगवत्-परम् 03220351 अयात-यामास् तस्यासन् यामाः स्वान्तर-यापनाः 03220353 शृण्वतो ध्यायतो विष्णोः कुर्वतो ब्रुवतः कथाः 03220361 स एवं स्वान्तरं निन्ये युगानाम् एक-सप्ततिम् 03220363 वासुदेव-प्रसङ्गेन परिभूत-गति-त्रयः 03220371 शारीरा मानसा दिव्या वैयासे ये च मानुषाः 03220373 भौतिकाश् च कथं क्लेशा बाधन्ते हरि-संश्रयम् 03220381 यः पृष्टो मुनिभिः प्राह धर्मान् नाना-विधान् छुभान् 03220383 नृणां वर्णाश्रमाणां च सर्व-भूत-हितः सदा 03220391 एतत् त आदि-राजस्य मनोश् चरितम् अद्भुतम् 03220393 वर्णितं वर्णनीयस्य तद्-अपत्योदयं शृणु 0323001 मैत्रेय उवाच 03230011 पितृभ्यां प्रस्थिते साध्वी पतिम् इङ्गित-कोविदा 03230013 नित्यं पर्यचरत् प्रीत्या भवानीव भवं प्रभुम् 03230021 विश्रम्भेणात्म-शौचेन गौरवेण दमेन च 03230023 शुश्रूषया सौहृदेन वाचा मधुरया च भोः 03230031 विसृज्य कामं दम्भं च द्वेषं लोभम् अघं मदम् 03230033 अप्रमत्तोद्यता नित्यं तेजीयांसम् अतोषयत् 03230041 स वै देवर्षि-वर्यस् तां मानवीं समनुव्रताम् 03230043 दैवाद् गरीयसः पत्युर् आशासानां महाशिषः 03230051 कालेन भूयसा क्षामां कर्शितां व्रत-चर्यया 03230053 प्रेम-गद्गदया वाचा पीडितः कृपयाब्रवीत् 0323006 कर्दम उवाच 03230061 तुष्टोऽहम् अद्य तव मानवि मानदायाः 03230062 शुश्रूषया परमया परया च भक्त्या 03230063 यो देहिनाम् अयम् अतीव सुहृत् स देहो 03230064 नावेक्षितः समुचितः क्षपितुं मद्-अर्थे 03230071 ये मे स्व-धर्म-निरतस्य तपः-समाधि- 03230072 विद्यात्म-योग-विजिता भगवत्-प्रसादाः 03230073 तान् एव ते मद्-अनुसेवनयावरुद्धान् 03230074 दृष्टिं प्रपश्य वितराम्य् अभयान् अशोकान् 03230081 अन्ये पुनर् भगवतो भ्रुव उद्विजृम्भ- 03230082 विभ्रंशितार्थ-रचनाः किम् उरुक्रमस्य 03230083 सिद्धासि भुङ्क्ष्व विभवान् निज-धर्म-दोहान् 03230084 दिव्यान् नरैर् दुरधिगान् नृप-विक्रियाभिः 03230091 एवं ब्रुवाणम् अबलाखिल-योगमाया- 03230092 विद्या-विचक्षणम् अवेक्ष्य गताधिर् आसीत् 03230093 सम्प्रश्रय-प्रणय-विह्वलया गिरेषद्- 03230094 व्रीडावलोक-विलसद्-धसिताननाह 0323010 देवहूतिर् उवाच 03230101 राद्धं बत द्विज-वृषैतद् अमोघ-योग- 03230102 मायाधिपे त्वयि विभो तद् अवैमि भर्तः 03230103 यस् तेऽभ्यधायि समयः सकृद् अङ्ग-सङ्गो 03230104 भूयाद् गरीयसि गुणः प्रसवः सतीनाम् 03230111 तत्रेति-कृत्यम् उपशिक्ष यथोपदेशं 03230112 येनैष मे कर्शितोऽतिरिरंसयात्मा 03230113 सिद्ध्येत ते कृत-मनोभव-धर्षिताया 03230114 दीनस् तद् ईश भवनं सदृशं विचक्ष्व 0323012 मैत्रेय उवाच 03230121 प्रियायाः प्रियम् अन्विच्छन् कर्दमो योगम् आस्थितः 03230123 विमानं काम-गं क्षत्तस् तर्ह्य् एवाविरचीकरत् 03230131 सर्व-काम-दुघं दिव्यं सर्व-रत्न-समन्वितम् 03230133 सर्वर्द्ध्य्-उपचयोदर्कं मणि-स्तम्भैर् उपस्कृतम् 03230141 दिव्योपकरणोपेतं सर्व-काल-सुखावहम् 03230143 पट्टिकाभिः पताकाभिर् विचित्राभिर् अलङ्कृतम् 03230151 स्रग्भिर् विचित्र-माल्याभिर् मञ्जु-शिञ्जत्-षड्-अङ्घ्रिभिः 03230153 दुकूल-क्षौम-कौशेयैर् नाना-वस्त्रैर् विराजितम् 03230161 उपर्य् उपरि विन्यस्त- निलयेषु पृथक् पृथक् 03230163 क्षिप्तैः कशिपुभिः कान्तं पर्यङ्क-व्यजनासनैः 03230171 तत्र तत्र विनिक्षिप्त- नाना-शिल्पोपशोभितम् 03230173 महा-मरकत-स्थल्या जुष्टं विद्रुम-वेदिभिः 03230181 द्वाःसु विद्रुम-देहल्या भातं वज्र-कपाटवत् 03230183 शिखरेष्व् इन्द्रनीलेषु हेम-कुम्भैर् अधिश्रितम् 03230191 चक्षुष्मत् पद्मरागाग्र्यैर् वज्र-भित्तिषु निर्मितैः 03230193 जुष्टं विचित्र-वैतानैर् महार्हैर् हेम-तोरणैः 03230201 हंस-पारावत-व्रातैस् तत्र तत्र निकूजितम् 03230203 कृत्रिमान् मन्यमानैः स्वान् अधिरुह्याधिरुह्य च 03230211 विहार-स्थान-विश्राम- संवेश-प्राङ्गणाजिरैः 03230213 यथोपजोषं रचितैर् विस्मापनम् इवात्मनः 03230221 ईदृग् गृहं तत् पश्यन्तीं नातिप्रीतेन चेतसा 03230223 सर्व-भूताशयाभिज्ञः प्रावोचत् कर्दमः स्वयम् 03230231 निमज्ज्यास्मिन् ह्रदे भीरु विमानम् इदम् आरुह 03230233 इदं शुक्ल-कृतं तीर्थम् आशिषां यापकं नृणाम् 03230241 सा तद् भर्तुः समादाय वचः कुवलयेक्षणा 03230243 सरजं बिभ्रती वासो वेणी-भूतांश् च मूर्धजान् 03230251 अङ्गं च मल-पङ्केन सञ्छन्नं शबल-स्तनम् 03230253 आविवेश सरस्वत्याः सरः शिव-जलाशयम् 03230261 सान्तः सरसि वेश्म-स्थाः शतानि दश कन्यकाः 03230263 सर्वाः किशोर-वयसो ददर्शोत्पल-गन्धयः 03230271 तां दृष्ट्वा सहसोत्थाय प्रोचुः प्राञ्जलयः स्त्रियः 03230273 वयं कर्म-करीस् तुभ्यं शाधि नः करवाम किम् 03230281 स्नानेन तां महार्हेण स्नापयित्वा मनस्विनीम् 03230283 दुकूले निर्मले नूत्ने ददुर् अस्यै च मानदाः 03230291 भूषणानि परार्ध्यानि वरीयांसि द्युमन्ति च 03230293 अन्नं सर्व-गुणोपेतं पानं चैवामृतासवम् 03230301 अथादर्शे स्वम् आत्मानं स्रग्विणं विरजाम्बरम् 03230303 विरजं कृत-स्वस्त्ययनं कन्याभिर् बहु-मानितम् 03230311 स्नातं कृत-शिरः-स्नानं सर्वाभरण-भूषितम् 03230313 निष्क-ग्रीवं वलयिनं कूजत्-काञ्चन-नूपुरम् 03230321 श्रोण्योर् अध्यस्तया काञ्च्या काञ्चन्या बहु-रत्नया 03230323 हारेण च महार्हेण रुचकेन च भूषितम् 03230331 सुदता सुभ्रुवा श्लक्ष्ण- स्निग्धापाङ्गेन चक्षुषा 03230333 पद्म-कोश-स्पृधा नीलैर् अलकैश् च लसन्-मुखम् 03230341 यदा सस्मार ऋषभम् RSINAM दयितं पतिम् 03230343 तत्र चास्ते सह स्त्रीभिर् यत्रास्ते स प्रजापतिः 03230351 भर्तुः पुरस्ताद् आत्मानं स्त्री-सहस्र-वृतं तदा 03230353 निशाम्य तद्-योग-गतिं संशयं प्रत्यपद्यत 03230361 स तां कृत-मल-स्नानां विभ्राजन्तीम् अपूर्ववत् 03230363 आत्मनो बिभ्रतीं रूपं संवीत-रुचिर-स्तनीम् 03230371 विद्याधरी-सहस्रेण सेव्यमानां सुवाससम् 03230373 जात-भावो विमानं तद् आरोहयद् अमित्र-हन् 03230381 तस्मिन्न् अलुप्त-महिमा प्रिययानुरक्तो 03230382 विद्याधरीभिर् उपचीर्ण-वपुर् विमाने 03230383 बभ्राज उत्कच-कुमुद्-गणवान् अपीच्यस् 03230384 ताराभिर् आवृत इवोडु-पतिर् नभः-स्थः 03230391 तेनाष्ट-लोकप-विहार-कुलाचलेन्द्र- 03230392 द्रोणीष्व् अनङ्ग-सख-मारुत-सौभगासु 03230393 सिद्धैर् नुतो द्युधुनि-पात-शिव-स्वनासु 03230394 रेमे चिरं धनदवल्-ललना-वरूथी 03230401 वैश्रम्भके सुरसने नन्दने पुष्पभद्रके 03230403 मानसे चैत्ररथ्ये च स रेमे रामया रतः 03230411 भ्राजिष्णुना विमानेन काम-गेन महीयसा 03230413 वैमानिकान् अत्यशेत चरल् लोकान् यथानिलः 03230421 किं दुरापादनं तेषां पुंसाम् उद्दाम-चेतसाम् 03230423 यैर् आश्रितस् तीर्थ-पदश् चरणो व्यसनात्ययः 03230431 प्रेक्षयित्वा भुवो गोलं पत्न्यै यावान् स्व-संस्थया 03230433 बह्व्-आश्चर्यं महा-योगी स्वाश्रमाय न्यवर्तत 03230441 विभज्य नवधात्मानं मानवीं सुरतोत्सुकाम् 03230443 रामां निरमयन् रेमे वर्ष-पूगान् मुहूर्तवत् 03230451 तस्मिन् विमान उत्कृष्टां शय्यां रति-करीं श्रिता 03230453 न चाबुध्यत तं कालं पत्यापीच्येन सङ्गता 03230461 एवं योगानुभावेन दम्-पत्यो रममाणयोः 03230463 शतं व्यतीयुः शरदः काम-लालसयोर् मनाक् 03230471 तस्याम् आधत्त रेतस् तां भावयन्न् आत्मनात्म-वित् 03230473 नोधा विधाय रूपं स्वं सर्व-सङ्कल्प-विद् विभुः 03230481 अतः सा सुषुवे सद्यो देवहूतिः स्त्रियः प्रजाः 03230483 सर्वास् ताश् चारु-सर्वाङ्ग्यो लोहितोत्पल-गन्धयः 03230491 पतिं सा प्रव्रजिष्यन्तं तदालक्ष्योशती बहिः 03230493 स्मयमाना विक्लवेन हृदयेन विदूयता 03230501 लिखन्त्य् अधो-मुखी भूमिं पदा नख-मणि-श्रिया 03230503 उवाच ललितां वाचं निरुध्याश्रु-कलां शनैः 0323051 देवहूतिर् उवाच 03230511 सर्वं तद् भगवान् मह्यम् उपोवाह प्रतिश्रुतम् 03230513 अथापि मे प्रपन्नाया अभयं दातुम् अर्हसि 03230521 ब्रह्मन् दुहितृभिस् तुभ्यं विमृग्याः पतयः समाः 03230523 कश्चित् स्यान् मे विशोकाय त्वयि प्रव्रजिते वनम् 03230531 एतावतालं कालेन व्यतिक्रान्तेन मे प्रभो 03230533 इन्द्रियार्थ-प्रसङ्गेन परित्यक्त-परात्मनः 03230541 इन्द्रियार्थेषु सज्जन्त्या प्रसङ्गस् त्वयि मे कृतः 03230543 अजानन्त्या परं भावं तथाप्य् अस्त्व् अभयाय मे 03230551 सङ्गो यः संसृतेर् हेतुर् असत्सु विहितोऽधिया 03230553 स एव साधुषु कृतो निःसङ्गत्वाय कल्पते 03230561 नेह यत् कर्म धर्माय न विरागाय कल्पते 03230563 न तीर्थ-पद-सेवायै जीवन्न् अपि मृतो हि सः 03230571 साहं भगवतो नूनं वञ्चिता मायया दृढम् 03230573 यत् त्वां विमुक्तिदं प्राप्य न मुमुक्षेय बन्धनात् 0324001 मैत्रेय उवाच 03240011 निर्वेद-वादिनीम् एवं मनोर् दुहितरं मुनिः 03240013 दयालुः शालिनीम् आह शुक्लाभिव्याहृतं स्मरन् 0324003 ऋषिर् उवाच 03240021 मा खिदो राज-पुत्रीत्थम् आत्मानं प्रत्य् अनिन्दिते 03240023 भगवांस् तेऽक्षरो गर्भम् अदूरात् सम्प्रपत्स्यते 03240031 धृत-व्रतासि भद्रं ते दमेन नियमेन च 03240033 तपो-द्रविण-दानैश् च श्रद्धया चेश्वरं भज 03240041 स त्वयाराधितः शुक्लो वितन्वन् मामकं यशः 03240043 छेत्ता ते हृदय-ग्रन्थिम् औदर्यो ब्रह्म-भावनः 0324005 मैत्रेय उवाच 03240051 देवहूत्य् अपि सन्देशं गौरवेण प्रजापतेः 03240053 सम्यक् श्रद्धाय पुरुषं कूट-स्थम् अभजद् गुरुम् 03240061 तस्यां बहु-तिथे काले भगवान् मधुसूदनः 03240063 कार्दमं वीर्यम् आपन्नो जज्ञेऽग्निर् इव दारुणि 03240071 अवादयंस् तदा व्योम्नि वादित्राणि घनाघनाः 03240073 गायन्ति तं स्म गन्धर्वा नृत्यन्त्य् अप्सरसो मुदा 03240081 पेतुः सुमनसो दिव्याः खे-चरैर् अपवर्जिताः 03240083 प्रसेदुश् च दिशः सर्वा अम्भांसि च मनांसि च 03240091 तत् कर्दमाश्रम-पदं सरस्वत्या परिश्रितम् 03240093 स्वयम्भूः साकम् ऋषिभिर् मरीच्य्-आदिभिर् अभ्ययात् 03240101 भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रु-हन् 03240103 तत्त्व-सङ्ख्यान-विज्ञप्त्यै जातं विद्वान् अजः स्वराट् 03240111 सभाजयन् विशुद्धेन चेतसा तच्-चिकीर्षितम् 03240113 प्रहृष्यमाणैर् असुभिः कर्दमं चेदम् अभ्यधात् 0324013 ब्रह्मोवाच 03240121 त्वया मेऽपचितिस् तात कल्पिता निर्व्यलीकतः 03240123 यन् मे सञ्जगृहे वाक्यं भवान् मानद मानयन् 03240131 एतावत्य् एव शुश्रूषा कार्या पितरि पुत्रकैः 03240133 बाढम् इत्य् अनुमन्येत गौरवेण गुरोर् वचः 03240141 इमा दुहितरः सत्यस् तव वत्स सुमध्यमाः 03240143 सर्गम् एतं प्रभावैः स्वैर् बृंहयिष्यन्त्य् अनेकधा 03240151 अतस् त्वम् ऋषि-मुख्येभ्यो यथा-शीलं यथा-रुचि 03240153 आत्मजाः परिदेह्य् अद्य विस्तृणीहि यशो भुवि 03240161 वेदाहम् आद्यं पुरुषम् अवतीर्णं स्व-मायया 03240163 भूतानां शेवधिं देहं बिभ्राणं कपिलं मुने 03240171 ज्ञान-विज्ञान-योगेन कर्मणाम् उद्धरन् जटाः 03240173 हिरण्य-केशः पद्माक्षः पद्म-मुद्रा-पदाम्बुजः 03240181 एष मानवि ते गर्भं प्रविष्टः कैटभार्दनः 03240183 अविद्या-संशय-ग्रन्थिं छित्त्वा गां विचरिष्यति 03240191 अयं सिद्ध-गणाधीशः साङ्ख्याचार्यैः सुसम्मतः 03240193 लोके कपिल इत्य् आख्यां गन्ता ते कीर्ति-वर्धनः 0324020 मैत्रेय उवाच 03240201 ताव् आश्वास्य जगत्-स्रष्टा कुमारैः सह-नारदः 03240203 हंसो हंसेन यानेन त्रि-धाम-परमं ययौ 03240211 गते शत-धृतौ क्षत्तः कर्दमस् तेन चोदितः 03240213 यथोदितं स्व-दुहितॄः प्रादाद् विश्व-सृजां ततः 03240221 मरीचये कलां प्रादाद् अनसूयाम् अथात्रये 03240223 श्रद्धाम् अङ्गिरसेऽयच्छत् पुलस्त्याय हविर्भुवम् 03240231 पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम् 03240233 ख्यातिं च भृगवेऽयच्छद् वसिष्ठायाप्य् अरुन्धतीम् 03240241 अथर्वणेऽददाच् छान्तिं यया यज्ञो वितन्यते 03240243 विप्रर्षभान् कृतोद्वाहान् सदारान् समलालयत् 03240251 ततस् त ऋषयः क्षत्तः कृत-दारा निमन्त्र्य तम् 03240253 प्रातिष्ठन् नन्दिम् आपन्नाः स्वं स्वम् आश्रम-मण्डलम् 03240261 स चावतीर्णं त्रि-युगम् आज्ञाय विबुधर्षभम् 03240263 विविक्त उपसङ्गम्य प्रणम्य समभाषत 03240271 अहो पापच्यमानानां निरये स्वैर् अमङ्गलैः 03240273 कालेन भूयसा नूनं प्रसीदन्तीह देवताः 03240281 बहु-जन्म-विपक्वेन सम्यग्-योग-समाधिना 03240283 द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्-पदम् 03240291 स एव भगवान् अद्य हेलनं न गणय्य नः 03240293 गृहेषु जातो ग्राम्याणां यः स्वानां पक्ष-पोषणः 03240301 स्वीयं वाक्यम् ऋतं कर्तुम् अवतीर्णोऽसि मे गृहे 03240303 चिकीर्षुर् भगवान् ज्ञानं भक्तानां मान-वर्धनः 03240311 तान्य् एव तेऽभिरूपाणि रूपाणि भगवंस् तव 03240313 यानि यानि च रोचन्ते स्व-जनानाम् अरूपिणः 03240321 त्वां सूरिभिस् तत्त्व-बुभुत्सयाद्धा 03240322 सदाभिवादार्हण-पाद-पीठम् 03240323 ऐश्वर्य-वैराग्य-यशो-'वबोध- 03240324 वीर्य-श्रिया पूर्तम् अहं प्रपद्ये 03240331 परं प्रधानं पुरुषं महान्तं 03240332 कालं कविं त्रि-वृतं लोक-पालम् 03240333 आत्मानुभूत्यानुगत-प्रपञ्चं 03240334 स्वच्छन्द-शक्तिं कपिलं प्रपद्ये 03240341 अ स्माभिपृच्छेऽद्य पतिं प्रजानां 03240342 त्वयावतीर्णर्ण उताप्त-कामः 03240343 परिव्रजत्-पदवीम् आस्थितोऽहं 03240344 चरिष्ये त्वां हृदि युञ्जन् विशोकः 0324035 श्री-भगवान् उवाच 03240351 मया प्रोक्तं हि लोकस्य प्रमाणं सत्य-लौकिके 03240353 अथाजनि मया तुभ्यं यद् अवोचम् ऋतं मुने 03240361 एतन् मे जन्म लोकेऽस्मिन् मुमुक्षूणां दुराशयात् 03240363 प्रसङ्ख्यानाय तत्त्वानां सम्मतायात्म-दर्शने 03240371 एष आत्म-पथोऽव्यक्तो नष्टः कालेन भूयसा 03240373 तं प्रवर्तयितुं देहम् इमं विद्धि मया भृतम् 03240381 गच्छ कामं मयापृष्टो मयि सन्न्यस्त-कर्मणा 03240383 जित्वा सुदुर्जयं मृत्युम् अमृतत्वाय मां भज 03240391 माम् आत्मानं स्वयं-ज्योतिः सर्व-भूत-गुहाशयम् 03240393 आत्मन्य् एवात्मना वीक्ष्य विशोकोऽभयम् ऋच्छसि 03240401 मात्र आध्यात्मिकीं विद्यां शमनीं सर्व-कर्मणाम् 03240403 वितरिष्ये यया चासौ भयं चातितरिष्यति 0324041 मैत्रेय उवाच 03240411 एवं समुदितस् तेन कपिलेन प्रजापतिः 03240413 दक्षिणी-कृत्य तं प्रीतो वनम् एव जगाम ह 03240421 व्रतं स आस्थितो मौनम् आत्मैक-शरणो मुनिः 03240423 निःसङ्गो व्यचरत् क्षोणीम् अनग्निर् अनिकेतनः 03240431 मनो ब्रह्मणि युञ्जानो यत् तत् सद्-असतः परम् 03240433 गुणावभासे विगुण एक-भक्त्यानुभाविते 03240441 निरहङ्कृतिर् निर्ममश् च निर्द्वन्द्वः सम-दृक् स्व-दृक् 03240443 प्रत्यक्-प्रशान्त-धीर् धीरः प्रशान्तोर्मिर् इवोदधिः 03240451 वासुदेवे भगवति सर्व-ज्ञे प्रत्यग्-आत्मनि 03240453 परेण भक्ति-भावेन लब्धात्मा मुक्त-बन्धनः 03240461 आत्मानं सर्व-भूतेषु भगवन्तम् अवस्थितम् 03240463 अपश्यत् सर्व-भूतानि भगवत्य् अपि चात्मनि 03240471 इच्छा-द्वेष-विहीनेन सर्वत्र सम-चेतसा 03240473 भगवद्-भक्ति-युक्तेन प्राप्ता भागवती गतिः 0325001 शौनक उवाच 03250011 कपिलस् तत्त्व-सङ्ख्याता भगवान् आत्म-मायया 03250013 जातः स्वयम् अजः साक्षाद् आत्म-प्रज्ञप्तये नृणाम् 03250021 न ह्य् अस्य वर्ष्मणः पुंसां वरिम्णः सर्व-योगिनाम् 03250023 विश्रुतौ श्रुत-देवस्य भूरि तृप्यन्ति मेऽसवः 03250031 यद् यद् विधत्ते भगवान् स्वच्छन्दात्मात्म-मायया 03250033 तानि मे श्रद्दधानस्य कीर्तन्यान्य् अनुकीर्तय 0325004 सूत उवाच 03250041 द्वैपायन-सखस् त्व् एवं मैत्रेयो भगवांस् तथा 03250043 प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदितः 0325005 मैत्रेय उवाच 03250051 पितरि प्रस्थितेऽरण्यं मातुः प्रिय-चिकीर्षया 03250053 तस्मिन् बिन्दुसरेऽवात्सीद् भगवान् कपिलः किल 03250061 तम् आसीनम् अकर्माणं तत्त्व-मार्गाग्र-दर्शनम् 03250063 स्व-सुतं देवहूत्य् आह धातुः संस्मरती वचः 0325007 देवहूतिर् उवाच 03250071 निर्विण्णा नितरां भूमन्न् असद्-इन्द्रिय-तर्षणात् 03250073 येन सम्भाव्यमानेन प्रपन्नान्धं तमः प्रभो 03250081 तस्य त्वं तमसोऽन्धस्य दुष्पारस्याद्य पारगम् 03250083 सच्-चक्षुर् जन्मनाम् अन्ते लब्धं मे त्वद्-अनुग्रहात् 03250091 य आद्यो भगवान् पुंसाम् ईश्वरो वै भवान् किल 03250093 लोकस्य तमसान्धस्य चक्षुः सूर्य इवोदितः 03250101 अथ मे देव सम्मोहम् अपाक्रष्टुं त्वम् अर्हसि 03250103 योऽवग्रहोऽहं ममेतीत्य् एतस्मिन् योजितस् त्वया 03250111 तं त्वा गताहं शरणं शरण्यं 03250112 स्व-भृत्य-संसार-तरोः कुठारम् 03250113 जिज्ञासयाहं प्रकृतेः पूरुषस्य 03250114 नमामि सद्-धर्म-विदां वरिष्ठम् 0325012 मैत्रेय उवाच 03250121 इति स्व-मातुर् निरवद्यम् ईप्सितं 03250122 निशम्य पुंसाम् अपवर्ग-वर्धनम् 03250123 धियाभिनन्द्यात्मवतां सतां गतिर् 03250124 बभाष ईषत्-स्मित-शोभिताननः 0325013 श्री-भगवान् उवाच 03250131 योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे 03250133 अत्यन्तोपरतिर् यत्र दुःखस्य च सुखस्य च 03250141 तम् इमं ते प्रवक्ष्यामि यम् अवोचं पुरानघे 03250143 RSINAM श्रोतु-कामानां योगं सर्वाङ्ग-नैपुणम् 03250151 चेतः खल्व् अस्य बन्धाय मुक्तये चात्मनो मतम् 03250153 गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये 03250161 अहं ममाभिमानोत्थैः काम-लोभादिभिर् मलैः 03250163 वीतं यदा मनः शुद्धम् अदुःखम् असुखं समम् 03250171 तदा पुरुष आत्मानं केवलं प्रकृतेः परम् 03250173 निरन्तरं स्वयं-ज्योतिर् अणिमानम् अखण्डितम् 03250181 ज्ञान-वैराग्य-युक्तेन भक्ति-युक्तेन चात्मना 03250183 परिपश्यत्य् उदासीनं प्रकृतिं च हतौजसम् 03250191 न युज्यमानया भक्त्या भगवत्य् अखिलात्मनि 03250193 सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्म-सिद्धये 03250201 प्रसङ्गम् अजरं पाशम् आत्मनः कवयो विदुः 03250203 स एव साधुषु कृतो मोक्ष-द्वारम् अपावृतम् 03250211 तितिक्षवः कारुणिकाः सुहृदः सर्व-देहिनाम् 03250213 अजात-शत्रवः शान्ताः साधवः साधु-भूषणाः 03250221 मय्य् अनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् 03250223 मत्-कृते त्यक्त-कर्माणस् त्यक्त-स्वजन-बान्धवाः 03250231 मद्-आश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च 03250233 तपन्ति विविधास् तापा नैतान् मद्-गत-चेतसः 03250241 त एते साधवः साध्वि सर्व-सङ्ग-विवर्जिताः 03250243 सङ्गस् तेष्व् अथ ते प्रार्थ्यः सङ्ग-दोष-हरा हि ते 03250251 सतां प्रसङ्गान् मम वीर्य-संविदो 03250252 भवन्ति हृत्-कर्ण-रसायनाः कथाः 03250253 तज्-जोषणाद् आश्व् अपवर्ग-वर्त्मनि 03250254 श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति 03250261 भक्त्या पुमान् जात-विराग ऐन्द्रियाद् 03250262 दृष्ट-श्रुतान् मद्-रचनानुचिन्तया 03250263 चित्तस्य यत्तो ग्रहणे योग-युक्तो 03250264 यतिष्यते ऋजुभिर् योग-मार्गैः 03250271 असेवयायं प्रकृतेर् गुणानां 03250272 ज्ञानेन वैराग्य-विजृम्भितेन 03250273 योगेन मय्य् अर्पितया च भक्त्या 03250274 मां प्रत्यग्-आत्मानम् इहावरुन्धे 0325028 देवहूतिर् उवाच 03250281 काचित् त्वय्य् उचिता भक्तिः कीदृशी मम गोचरा 03250283 यया पदं ते निर्वाणम् अञ्जसान्वाश्नवा अहम् 03250291 यो योगो भगवद्-बाणो निर्वाणात्मंस् त्वयोदितः 03250293 कीदृशः कति चाङ्गानि यतस् तत्त्वावबोधनम् 03250301 तद् एतन् मे विजानीहि यथाहं मन्द-धीर् हरे 03250303 सुखं बुद्ध्येय दुर्बोधं योषा भवद्-अनुग्रहात् 0325031 मैत्रेय उवाच 03250311 विदित्वार्थं कपिलो मातुर् इत्थं 03250312 जात-स्नेहो यत्र तन्वाभिजातः 03250313 तत्त्वाम्नायं यत् प्रवदन्ति साङ्ख्यं 03250314 प्रोवाच वै भक्ति-वितान-योगम् 0325032 श्री-भगवान् उवाच 03250321 देवानां गुण-लिङ्गानाम् आनुश्रविक-कर्मणाम् 03250323 सत्त्व एवैक-मनसो वृत्तिः स्वाभाविकी तु या 03250331 अनिमित्ता भागवती भक्तिः सिद्धेर् गरीयसी 03250333 जरयत्य् आशु या कोशं निगीर्णम् अनलो यथा 03250341 नैकात्मतां मे स्पृहयन्ति केचिन् 03250342 मत्-पाद-सेवाभिरता मद्-ईहाः 03250343 येऽन्योन्यतो भागवताः प्रसज्य 03250344 सभाजयन्ते मम पौरुषाणि 03250351 पश्यन्ति ते मे रुचिराण्य् अम्ब सन्तः 03250352 प्रसन्न-वक्त्रारुण-लोचनानि 03250353 रूपाणि दिव्यानि वर-प्रदानि 03250354 साकं वाचं स्पृहणीयां वदन्ति 03250361 तैर् दर्शनीयावयवैर् उदार- 03250362 विलास-हासेक्षित-वाम-सूक्तैः 03250363 हृतात्मनो हृत-प्राणांश् च भक्तिर् 03250364 अनिच्छतो मे गतिम् अण्वीं प्रयुङ्क्ते 03250371 अथो विभूतिं मम मायाविनस् ताम् 03250372 ऐश्वर्यम् अष्टाङ्गम् अनुप्रवृत्तम् 03250373 श्रियं भागवतीं वास्पृहयन्ति भद्रां 03250374 परस्य मे तेऽश्नुवते तु लोके 03250381 न कर्हिचिन् मत्-पराः शान्त-रूपे 03250382 नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः 03250383 येषाम् अहं प्रिय आत्मा सुतश् च 03250384 सखा गुरुः सुहृदो दैवम् इष्टम् 03250391 इमं लोकं तथैवामुम् आत्मानम् उभयायिनम् 03250393 आत्मानम् अनु ये चेह ये रायः पशवो गृहाः 03250401 विसृज्य सर्वान् अन्यांश् च माम् एवं विश्वतो-मुखम् 03250403 भजन्त्य् अनन्यया भक्त्या तान् मृत्योर् अतिपारये 03250411 नान्यत्र मद् भगवतः प्रधान-पुरुषेश्वरात् 03250413 आत्मनः सर्व-भूतानां भयं तीव्रं निवर्तते 03250421 मद्-भयाद् वाति वातोऽयं सूर्यस् तपति मद्-भयात् 03250423 वर्षतीन्द्रो दहत्य् अग्निर् मृत्युश् चरति मद्-भयात् 03250431 ज्ञान-वैराग्य-युक्तेन भक्ति-योगेन योगिनः 03250433 क्षेमाय पाद-मूलं मे प्रविशन्त्य् अकुतो-भयम् 03250441 एतावान् एव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः 03250443 तीव्रेण भक्ति-योगेन मनो मय्य् अर्पितं स्थिरम् 0326001 श्री-भगवान् उवाच 03260011 अथ ते सम्प्रवक्ष्यामि तत्त्वानां लक्षणं पृथक् 03260013 यद् विदित्वा विमुच्येत पुरुषः प्राकृतैर् गुणैः 03260021 ज्ञानं निःश्रेयसार्थाय पुरुषस्यात्म-दर्शनम् 03260023 यद् आहुर् वर्णये तत् ते हृदय-ग्रन्थि-भेदनम् 03260031 अनादिर् आत्मा पुरुषो निर्गुणः प्रकृतेः परः 03260033 प्रत्यग्-धामा स्वयं-ज्योतिर् विश्वं येन समन्वितम् 03260041 स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभुः 03260043 यदृच्छयैवोपगताम् अभ्यपद्यत लीलया 03260051 गुणैर् विचित्राः सृजतीं स-रूपाः प्रकृतिं प्रजाः 03260053 विलोक्य मुमुहे सद्यः स इह ज्ञान-गूहया 03260061 एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान् 03260063 कर्मसु क्रियमाणेषु गुणैर् आत्मनि मन्यते 03260071 तद् अस्य संसृतिर् बन्धः पार-तन्त्र्यं च तत्-कृतम् 03260073 भवत्य् अकर्तुर् ईशस्य साक्षिणो निर्वृतात्मनः 03260081 कार्य-कारण-कर्तृत्वे कारणं प्रकृतिं विदुः 03260083 भोक्तृत्वे सुख-दुःखानां पुरुषं प्रकृतेः परम् 0326009 देवहूतिर् उवाच 03260091 प्रकृतेः पुरुषस्यापि लक्षणं पुरुषोत्तम 03260093 ब्रूहि कारणयोर् अस्य सद्-असच् च यद्-आत्मकम् 0326010 श्री-भगवान् उवाच 03260101 यत् तत् त्रि-गुणम् अव्यक्तं नित्यं सद्-असद्-आत्मकम् 03260103 प्रधानं प्रकृतिं प्राहुर् अविशेषं विशेषवत् 03260111 पञ्चभिः पञ्चभिर् ब्रह्म चतुर्भिर् दशभिस् तथा 03260113 एतच् चतुर्-विंशतिकं गणं प्राधानिकं विदुः 03260121 महा-भूतानि पञ्चैव भूर् आपोऽग्निर् मरुन् नभः 03260123 तन्-मात्राणि च तावन्ति गन्धादीनि मतानि मे 03260131 इन्द्रियाणि दश श्रोत्रं त्वग् दृग् रसन-नासिकाः 03260133 वाक् करौ चरणौ मेढ्रं पायुर् दशम उच्यते 03260141 मनो बुद्धिर् अहङ्कारश् चित्तम् इत्य् अन्तर्-आत्मकम् 03260143 चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षण-रूपया 03260151 एतावान् एव सङ्ख्यातो ब्रह्मणः स-गुणस्य ह 03260153 सन्निवेशो मया प्रोक्तो यः कालः पञ्च-विंशकः 03260161 प्रभावं पौरुषं प्राहुः कालम् एके यतो भयम् 03260163 अहङ्कार-विमूढस्य कर्तुः प्रकृतिम् ईयुषः 03260171 प्रकृतेर् गुण-साम्यस्य निर्विशेषस्य मानवि 03260173 चेष्टा यतः स भगवान् काल इत्य् उपलक्षितः 03260181 अन्तः पुरुष-रूपेण काल-रूपेण यो बहिः 03260183 समन्वेत्य् एष सत्त्वानां भगवान् आत्म-मायया 03260191 दैवात् क्षुभित-धर्मिण्यां स्वस्यां योनौ परः पुमान् 03260193 आधत्त वीर्यं सासूत महत्-तत्त्वं हिरण्मयम् 03260201 विश्वम् आत्म-गतं व्यञ्जन् कूट-स्थो जगद्-अङ्कुरः 03260203 स्व-तेजसापिबत् तीव्रम् आत्म-प्रस्वापनं तमः 03260211 यत् तत् सत्त्व-गुणं स्वच्छं शान्तं भगवतः पदम् 03260213 यद् आहुर् वासुदेवाख्यं चित्तं तन् महद्-आत्मकम् 03260221 स्वच्छत्वम् अविकारित्वं शान्तत्वम् इति चेतसः 03260223 वृत्तिभिर् लक्षणं प्रोक्तं यथापां प्रकृतिः परा 03260231 महत्-तत्त्वाद् विकुर्वाणाद् भगवद्-वीर्य-सम्भवात् 03260233 क्रिया-शक्तिर् अहङ्कारस् त्रि-विधः समपद्यत 03260241 वैकारिकस् तैजसश् च तामसश् च यतो भवः 03260243 मनसश् चेन्द्रियाणां च भूतानां महताम् अपि 03260251 सहस्र-शिरसं साक्षाद् यम् अनन्तं प्रचक्षते 03260253 सङ्कर्षणाख्यं पुरुषं भूतेन्द्रिय-मनोमयम् 03260261 कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम् 03260263 शान्त-घोर-विमूढत्वम् इति वा स्याद् अहङ्कृतेः 03260271 वैकारिकाद् विकुर्वाणान् मनस्-तत्त्वम् अजायत 03260273 यत्-सङ्कल्प-विकल्पाभ्यां वर्तते काम-सम्भवः 03260281 यद् विदुर् ह्य् अनिरुद्धाख्यं हृषीकाणाम् अधीश्वरम् 03260283 शारदेन्दीवर-श्यामं संराध्यं योगिभिः शनैः 03260291 तैजसात् तु विकुर्वाणाद् बुद्धि-तत्त्वम् अभूत् सति 03260293 द्रव्य-स्फुरण-विज्ञानम् इन्द्रियाणाम् अनुग्रहः 03260301 संशयोऽथ विपर्यासो निश्चयः स्मृतिर् एव च 03260303 स्वाप इत्य् उच्यते बुद्धेर् लक्षणं वृत्तितः पृथक् 03260311 तैजसानीन्द्रियाण्य् एव क्रिया-ज्ञान-विभागशः 03260313 प्राणस्य हि क्रिया-शक्तिर् बुद्धेर् विज्ञान-शक्तिता 03260321 तामसाच् च विकुर्वाणाद् भगवद्-वीर्य-चोदितात् 03260323 शब्द-मात्रम् अभूत् तस्मान् नभः श्रोत्रं तु शब्दगम् 03260331 अर्थाश्रयत्वं शब्दस्य द्रष्टुर् लिङ्गत्वम् एव च 03260333 तन्-मात्रत्वं च नभसो लक्षणं कवयो विदुः 03260341 भूतानां छिद्र-दातृत्वं बहिर् अन्तरम् एव च 03260343 प्राणेन्द्रियात्म-धिष्ण्यत्वं नभसो वृत्ति-लक्षणम् 03260351 नभसः शब्द-तन्मात्रात् काल-गत्या विकुर्वतः 03260353 स्पर्शोऽभवत् ततो वायुस् त्वक् स्पर्शस्य च सङ्ग्रहः 03260361 मृदुत्वं कठिनत्वं च शैत्यम् उष्णत्वम् एव च 03260363 एतत् स्पर्शस्य स्पर्शत्वं तन्-मात्रत्वं नभस्वतः 03260371 चालनं व्यूहनं प्राप्तिर् नेतृत्वं द्रव्य-शब्दयोः 03260373 सर्वेन्द्रियाणाम् आत्मत्वं वायोः कर्माभिलक्षणम् 03260381 वायोश् च स्पर्श-तन्मात्राद् रूपं दैवेरिताद् अभूत् 03260383 समुत्थितं ततस् तेजश् चक्षू रूपोपलम्भनम् 03260391 द्रव्याकृतित्वं गुणता व्यक्ति-संस्थात्वम् एव च 03260393 तेजस्त्वं तेजसः साध्वि रूप-मात्रस्य वृत्तयः 03260401 द्योतनं पचनं पानम् अदनं हिम-मर्दनम् 03260403 तेजसो वृत्तयस् त्व् एताः शोषणं क्षुत् तृड् एव च 03260411 रूप-मात्राद् विकुर्वाणात् तेजसो दैव-चोदितात् 03260413 रस-मात्रम् अभूत् तस्माद् अम्भो जिह्वा रस-ग्रहः 03260421 कषायो मधुरस् तिक्तः कट्व् अम्ल इति नैकधा 03260423 भौतिकानां विकारेण रस एको विभिद्यते 03260431 क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम् 03260433 तापापनोदो भूयस्त्वम् अम्भसो वृत्तयस् त्व् इमाः 03260441 रस-मात्राद् विकुर्वाणाद् अम्भसो दैव-चोदितात् 03260443 गन्ध-मात्रम् अभूत् तस्मात् पृथ्वी घ्राणस् तु गन्धगः 03260451 करम्भ-पूति-सौरभ्य- शान्तोग्राम्लादिभिः पृथक् 03260453 द्रव्यावयव-वैषम्याद् गन्ध एको विभिद्यते 03260461 भावनं ब्रह्मणः स्थानं धारणं सद्-विशेषणम् 03260463 सर्व-सत्त्व-गुणोद्भेदः पृथिवी-वृत्ति-लक्षणम् 03260471 नभो-गुण-विशेषोऽर्थो यस्य तच् छ्रोत्रम् उच्यते 03260473 वायोर् गुण-विशेषोऽर्थो यस्य तत् स्पर्शनं विदुः 03260481 तेजो-गुण-विशेषोऽर्थो यस्य तच् चक्षुर् उच्यते 03260483 अम्भो-गुण-विशेषोऽर्थो यस्य तद् रसनं विदुः 03260485 भूमेर् गुण-विशेषोऽर्थो यस्य स घ्राण उच्यते 03260491 परस्य दृश्यते धर्मो ह्य् अपरस्मिन् समन्वयात् 03260493 अतो विशेषो भावानां भूमाव् एवोपलक्ष्यते 03260501 एतान्य् असंहत्य यदा महद्-आदीनि सप्त वै 03260503 काल-कर्म-गुणोपेतो जगद्-आदिर् उपाविशत् 03260511 ततस् तेनानुविद्धेभ्यो युक्तेभ्योऽण्डम् अचेतनम् 03260513 उत्थितं पुरुषो यस्माद् उदतिष्ठद् असौ विराट् 03260521 एतद् अण्डं विशेषाख्यं क्रम-वृद्धैर् दशोत्तरैः 03260523 तोयादिभिः परिवृतं प्रधानेनावृतैर् बहिः 03260525 यत्र लोक-वितानोऽयं रूपं भगवतो हरेः 03260531 हिरण्मयाद् अण्ड-कोशाद् उत्थाय सलिले शयात् 03260533 तम् आविश्य महा-देवो बहुधा निर्बिभेद खम् 03260541 निरभिद्यतास्य प्रथमं मुखं वाणी ततोऽभवत् 03260543 वाण्या वह्निर् अथो नासे प्राणोतो घ्राण एतयोः 03260551 घ्राणाद् वायुर् अभिद्येताम् अक्षिणी चक्षुर् एतयोः 03260553 तस्मात् सूर्यो न्यभिद्येतां कर्णौ श्रोत्रं ततो दिशः 03260561 निर्बिभेद विराजस् त्वग्- रोम-श्मश्र्व्-आदयस् ततः 03260563 तत ओषधयश् चासन् शिश्नं निर्बिभिदे ततः 03260571 रेतस् तस्माद् आप आसन् निरभिद्यत वै गुदम् 03260573 गुदाद् अपानोऽपानाच् च मृत्युर् लोक-भयङ्करः 03260581 हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट् 03260583 पादौ च निरभिद्येतां गतिस् ताभ्यां ततो हरिः 03260591 नाड्योऽस्य निरभिद्यन्त ताभ्यो लोहितम् आभृतम् 03260593 नद्यस् ततः समभवन्न् उदरं निरभिद्यत 03260601 क्षुत्-पिपासे ततः स्यातां समुद्रस् त्व् एतयोर् अभूत् 03260603 अथास्य हृदयं भिन्नं हृदयान् मन उत्थितम् 03260611 मनसश् चन्द्रमा जातो बुद्धिर् बुद्धेर् गिरां पतिः 03260613 अहङ्कारस् ततो रुद्रश् चित्तं चैत्यस् ततोऽभवत् 03260621 एते ह्य् अभ्युत्थिता देवा नैवास्योत्थापनेऽशकन् 03260623 पुनर् आविविशुः खानि तम् उत्थापयितुं क्रमात् 03260631 वह्निर् वाचा मुखं भेजे नोदतिष्ठत् तदा विराट् 03260633 घ्राणेन नासिके वायुर् नोदतिष्ठत् तदा विराट् 03260641 अक्षिणी चक्षुषादित्यो नोदतिष्ठत् तदा विराट् 03260643 श्रोत्रेण कर्णौ च दिशो नोदतिष्ठत् तदा विराट् 03260651 त्वचं रोमभिर् ओषध्यो नोदतिष्ठत् तदा विराट् 03260653 रेतसा शिश्नम् आपस् तु नोदतिष्ठत् तदा विराट् 03260661 गुदं मृत्युर् अपानेन नोदतिष्ठत् तदा विराट् 03260663 हस्ताव् इन्द्रो बलेनैव नोदतिष्ठत् तदा विराट् 03260671 विष्णुर् गत्यैव चरणौ नोदतिष्ठत् तदा विराट् 03260673 नाडीर् नद्यो लोहितेन नोदतिष्ठत् तदा विराट् 03260681 क्षुत्-तृड्भ्याम् उदरं सिन्धुर् नोदतिष्ठत् तदा विराट् 03260683 हृदयं मनसा चन्द्रो नोदतिष्ठत् तदा विराट् 03260691 बुद्ध्या ब्रह्मापि हृदयं नोदतिष्ठत् तदा विराट् 03260693 रुद्रोऽभिमत्या हृदयं नोदतिष्ठत् तदा विराट् 03260701 चित्तेन हृदयं चैत्यः क्षेत्र-ज्ञः प्राविशद् यदा 03260703 विराट् तदैव पुरुषः सलिलाद् उदतिष्ठत 03260711 यथा प्रसुप्तं पुरुषं प्राणेन्द्रिय-मनो-धियः 03260713 प्रभवन्ति विना येन नोत्थापयितुम् ओजसा 03260721 तम् अस्मिन् प्रत्यग्-आत्मानं धिया योग-प्रवृत्तया 03260723 भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत् 0327001 श्री-भगवान् उवाच 03270011 प्रकृति-स्थोऽपि पुरुषो नाज्यते प्राकृतैर् गुणैः 03270013 अविकाराद् अकर्तृत्वान् निर्गुणत्वाज् जलार्कवत् 03270021 स एष यर्हि प्रकृतेर् गुणेष्व् अभिविषज्जते 03270023 अहङ्क्रिया-विमूढात्मा कर्तास्मीत्य् अभिमन्यते 03270031 तेन संसार-पदवीम् अवशोऽभ्येत्य् अनिर्वृतः 03270033 प्रासङ्गिकैः कर्म-दोषैः सद्-असन्-मिश्र-योनिषु 03270041 अर्थे ह्य् अविद्यमानेऽपि संसृतिर् न निवर्तते 03270043 ध्यायतो विषयान् अस्य स्वप्नेऽनर्थागमो यथा 03270051 अत एव शनैश् चित्तं प्रसक्तम् असतां पथि 03270053 भक्ति-योगेन तीव्रेण विरक्त्या च नयेद् वशम् 03270061 यमादिभिर् योग-पथैर् अभ्यस‘ श्रद्धयान्वितः 03270063 मयि भावेन सत्येन मत्-कथा-श्रवणेन च 03270071 सर्व-भूत-समत्वेन निर्वैरेणाप्रसङ्गतः 03270073 ब्रह्मचर्येण मौनेन स्व-धर्मेण बलीयसा 03270081 यदृच्छयोपलब्धेन सन्तुष्टो मित-भुङ् मुनिः 03270083 विविक्त-शरणः शान्तो मैत्रः करुण आत्मवान् 03270091 सानुबन्धे च देहेऽस्मिन्न् अकुर्वन्न् असद्-आग्रहम् 03270093 ज्ञानेन दृष्ट-तत्त्वेन प्रकृतेः पुरुषस्य च 03270101 निवृत्त-बुद्ध्य्-अवस्थानो दूरी-भूतान्य-दर्शनः 03270103 उपलभ्यात्मनात्मानं चक्षुषेवार्कम् आत्म-दृक् 03270111 मुक्त-लिङ्गं सद्-आभासम् असति प्रतिपद्यते 03270113 सतो बन्धुम् असच्-चक्षुः सर्वानुस्यूतम् अद्वयम् 03270121 यथा जल-स्थ आभासः स्थल-स्थेनावदृश्यते 03270123 स्वाभासेन तथा सूर्यो जल-स्थेन दिवि स्थितः 03270131 एवं त्रिवृद्-अहङ्कारो भूतेन्द्रिय-मनोमयैः 03270133 स्वाभासैर् लक्षितोऽनेन सद्-आभासेन सत्य-दृक् 03270141 भूत-सूक्ष्मेन्द्रिय-मनो- बुद्ध्य्-आदिष्व् इह निद्रया 03270143 लीनेष्व् असति यस् तत्र विनिद्रो निरहङ्क्रियः 03270151 मन्यमानस् तदात्मानम् अनष्टो नष्टवन् मृषा 03270153 नष्टेऽहङ्करणे द्रष्टा नष्ट-वित्त इवातुरः 03270161 एवं प्रत्यवमृश्यासाव् आत्मानं प्रतिपद्यते 03270163 साहङ्कारस्य द्रव्यस्य योऽवस्थानम् अनुग्रहः 0327017 देवहूतिर् उवाच 03270171 पुरुषं प्रकृतिर् ब्रह्मन् न विमुञ्चति कर्हिचित् 03270173 अन्योन्यापाश्रयत्वाच् च नित्यत्वाद् अनयोः प्रभो 03270181 यथा गन्धस्य भूमेश् च न भावो व्यतिरेकतः 03270183 अपां रसस्य च यथा तथा बुद्धेः परस्य च 03270191 अकर्तुः कर्म-बन्धोऽयं पुरुषस्य यद्-आश्रयः 03270193 गुणेषु सत्सु प्रकृतेः कैवल्यं तेष्व् अतः कथम् 03270201 क्वचित् तत्त्वावमर्शेन निवृत्तं भयम् उल्बणम् 03270203 अनिवृत्त-निमित्तत्वात् पुनः प्रत्यवतिष्ठते 0327021 श्री-भगवान् उवाच 03270211 अनिमित्त-निमित्तेन स्व-धर्मेणामलात्मना 03270213 तीव्रया मयि भक्त्या च श्रुत-सम्भृतया चिरम् 03270221 ज्ञानेन दृष्ट-तत्त्वेन वैराग्येण बलीयसा 03270223 तपो-युक्तेन योगेन तीव्रेणात्म-समाधिना 03270231 प्रकृतिः पुरुषस्येह दह्यमाना त्व् अहर्-निशम् 03270233 तिरो-भवित्री शनकैर् अग्नेर् योनिर् इवारणिः 03270241 भुक्त-भोगा परित्यक्ता दृष्ट-दोषा च नित्यशः 03270243 नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य च 03270251 यथा ह्य् अप्रतिबुद्धस्य प्रस्वापो बह्व्-अनर्थ-भृत् 03270253 स एव प्रतिबुद्धस्य न वै मोहाय कल्पते 03270261 एवं विदित-तत्त्वस्य प्रकृतिर् मयि मानसम् 03270263 युञ्जतो नापकुरुत आत्मारामस्य कर्हिचित् 03270271 यदैवम् अध्यात्म-रतः कालेन बहु-जन्मना 03270273 सर्वत्र जात-वैराग्य आब्रह्म-भुवनान् मुनिः 03270281 मद्-भक्तः प्रतिबुद्धार्थो मत्-प्रसादेन भूयसा 03270283 निःश्रेयसं स्व-संस्थानं कैवल्याख्यं मद्-आश्रयम् 03270291 प्राप्नोतीहाञ्जसा धीरः स्व-दृशा च्छिन्न-संशयः 03270293 यद् गत्वा न निवर्तेत योगी लिङ्गाद् विनिर्गमे 03270301 यदा न योगोपचितासु चेतो 03270302 मायासु सिद्धस्य विषज्जतेऽङ्ग 03270303 अनन्य-हेतुष्व् अथ मे गतिः स्याद् 03270304 आत्यन्तिकी यत्र न मृत्यु-हासः 0328001 श्री-भगवान् उवाच 03280011 योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे 03280013 मनो येनैव विधिना प्रसन्नं याति सत्-पथम् 03280021 स्व-धर्माचरणं शक्त्या विधर्माच् च निवर्तनम् 03280023 दैवाल् लब्धेन सन्तोष आत्मविच्-चरणार्चनम् 03280031 ग्राम्य-धर्म-निवृत्तिश् च मोक्ष-धर्म-रतिस् तथा 03280033 मित-मेध्यादनं शश्वद् विविक्त-क्षेम-सेवनम् 03280041 अहिंसा सत्यम् अस्तेयं यावद्-अर्थ-परिग्रहः 03280043 ब्रह्मचर्यं तपः शौचं स्वाध्यायः पुरुषार्चनम् 03280051 मौनं सद्-आसन-जयः स्थैर्यं प्राण-जयः शनैः 03280053 प्रत्याहारश् चेन्द्रियाणां विषयान् मनसा हृदि 03280061 स्व-धिष्ण्यानाम् एक-देशे मनसा प्राण-धारणम् 03280063 वैकुण्ठ-लीलाभिध्यानं समाधानं तथात्मनः 03280071 एतैर् अन्यैश् च पथिभिर् मनो दुष्टम् असत्-पथम् 03280073 बुद्ध्या युञ्जीत शनकैर् जित-प्राणो ह्य् अतन्द्रितः 03280081 शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम् 03280083 तस्मिन् स्वस्ति समासीन ऋजु-कायः समभ्यसेत् 03280091 प्राणस्य शोधयेन् मार्गं पूर-कुम्भक-रेचकैः 03280093 प्रतिकूलेन वा चित्तं यथा स्थिरम् अचञ्चलम् 03280101 मनोऽचिरात् स्याद् विरजं जित-श्वासस्य योगिनः 03280103 वाय्व्-अग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम् 03280111 प्राणायामैर् दहेद् दोषान् धारणाभिश् च किल्बिषान् 03280113 प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् 03280121 यदा मनः स्वं विरजं योगेन सुसमाहितम् 03280123 काष्ठां भगवतो ध्यायेत् स्व-नासाग्रावलोकनः 03280131 प्रसन्न-वदनाम्भोजं पद्म-गर्भारुणेक्षणम् 03280133 नीलोत्पल-दल-श्यामं शङ्ख-चक्र-गदा-धरम् 03280141 लसत्-पङ्कज-किञ्जल्क- पीत-कौशेय-वाससम् 03280143 श्रीवत्स-वक्षसं भ्राजत् कौस्तुभामुक्त-कन्धरम् 03280151 मत्त-द्विरेफ-कलया परीतं वन-मालया 03280153 परार्ध्य-हार-वलय- किरीटाङ्गद-नूपुरम् 03280161 काञ्ची-गुणोल्लसच्-छ्रोणिं हृदयाम्भोज-विष्टरम् 03280163 दर्शनीयतमं शान्तं मनो-नयन-वर्धनम् 03280171 अपीच्य-दर्शनं शश्वत् सर्व-लोक-नमस्कृतम् 03280173 सन्तं वयसि कैशोरे भृत्यानुग्रह-कातरम् 03280181 कीर्तन्य-तीर्थ-यशसं पुण्य-श्लोक-यशस्करम् 03280183 ध्यायेद् देवं समग्राङ्गं यावन् न च्यवते मनः 03280191 स्थितं व्रजन्तम् आसीनं शयानं वा गुहाशयम् 03280193 प्रेक्षणीयेहितं ध्यायेच् छुद्ध-भावेन चेतसा 03280201 तस्मिन् लब्ध-पदं चित्तं सर्वावयव-संस्थितम् 03280203 विलक्ष्यैकत्र संयुज्याद् अङ्गे भगवतो मुनिः 03280211 सञ्चिन्तयेद् भगवतश् चरणारविन्दं 03280212 वज्राङ्कुश-ध्वज-सरोरुह-लाञ्छनाढ्यम् 03280213 उत्तुङ्ग-रक्त-विलसन्-नख-चक्रवाल- 03280214 ज्योत्स्नाभिर् आहत-महद्-धृदयान्धकारम् 03280221 यच्-छौच-निःसृत-सरित्-प्रवरोदकेन 03280222 तीर्थेन मूर्ध्न्य् अधिकृतेन शिवः शिवोऽभूत् 03280223 ध्यातुर् मनः-शमल-शैल-निसृष्ट-वज्रं 03280224 ध्यायेच् चिरं भगवतश् चरणारविन्दम् 03280231 जानु-द्वयं जलज-लोचनया जनन्या 03280232 लक्ष्म्याखिलस्य सुर-वन्दितया विधातुः 03280233 ऊर्वोर् निधाय कर-पल्लव-रोचिषा यत् 03280234 संलालितं हृदि विभोर् अभवस्य कुर्यात् 03280241 ऊरू सुपर्ण-भुजयोर् अधि शोभमानाव् 03280242 ओजो-निधी अतसिका-कुसुमावभासौ 03280243 व्यालम्बि-पीत-वर-वाससि वर्तमान- 03280244 काञ्ची-कलाप-परिरम्भि नितम्ब-बिम्बम् 03280251 नाभि-ह्रदं भुवन-कोश-गुहोदर-स्थं 03280252 यत्रात्म-योनि-धिषणाखिल-लोक-पद्मम् 03280253 व्यूढं हरिन्-मणि-वृष-स्तनयोर् अमुष्य 03280254 ध्यायेद् द्वयं विशद-हार-मयूख-गौरम् 03280261 वक्षोऽधिवासम् ऋषभस्य महा-विभूतेः 03280262 पुंसां मनो-नयन-निर्वृतिम् आदधानम् 03280263 कण्ठं च कौस्तुभ-मणेर् अधिभूषणार्थं 03280264 कुर्यान् मनस्य् अखिल-लोक-नमस्कृतस्य 03280271 बाहूंश् च मन्दर-गिरेः परिवर्तनेन 03280272 निर्णिक्त-बाहु-वलयान् अधिलोक-पालान् 03280273 सञ्चिन्तयेद् दश-शतारम् असह्य-तेजः 03280274 शङ्खं च तत्-कर-सरोरुह-राज-हंसम् 03280281 कौमोदकीं भगवतो दयितां स्मरेत 03280282 दिग्धाम् अराति-भट-शोणित-कर्दमेन 03280283 मालां मधुव्रत-वरूथ-गिरोपघुष्टां 03280284 चैत्यस्य तत्त्वम् अमलं मणिम् अस्य कण्ठे 03280291 भृत्यानुकम्पित-धियेह गृहीत-मूर्तेः 03280292 सञ्चिन्तयेद् भगवतो वदनारविन्दम् 03280293 यद् विस्फुरन्-मकर-कुण्डल-वल्गितेन 03280294 विद्योतितामल-कपोलम् उदार-नासम् 03280301 यच् छ्री-निकेतम् अलिभिः परिसेव्यमानं 03280302 भूत्या स्वया कुटिल-कुन्तल-वृन्द-जुष्टम् 03280303 मीन-द्वयाश्रयम् अधिक्षिपद् अब्ज-नेत्रं 03280304 ध्यायेन् मनोमयम् अतन्द्रित उल्लसद्-भ्रु 03280311 तस्यावलोकम् अधिकं कृपयातिघोर- 03280312 ताप-त्रयोपशमनाय निसृष्टम् अक्ष्णोः 03280313 स्निग्ध-स्मितानुगुणितं विपुल-प्रसादं 03280314 ध्यायेच् चिरं विपुल-भावनया गुहायाम् 03280321 हासं हरेर् अवनताखिल-लोक-तीव्र- 03280322 शोकाश्रु-सागर-विशोषणम् अत्युदारम् 03280323 सम्मोहनाय रचितं निज-माययास्य 03280324 भ्रू-मण्डलं मुनि-कृते मकर-ध्वजस्य 03280331 ध्यानायनं प्रहसितं बहुलाधरोष्ठ- 03280332 भासारुणायित-तनु-द्विज-कुन्द-पङ्क्ति 03280333 ध्यायेत् स्वदेह-कुहरेऽवसितस्य विष्णोर् 03280334 भक्त्यार्द्रयार्पित-मना न पृथग् दिदृक्षेत् 03280341 एवं हरौ भगवति प्रतिलब्ध-भावो 03280342 भक्त्या द्रवद्-धृदय उत्पुलकः प्रमोदात् 03280343 औत्कण्ठ्य-बाष्प-कलया मुहुर् अर्द्यमानस् 03280344 तच् चापि चित्त-बडिशं शनकैर् वियुङ्क्ते 03280351 मुक्ताश्रयं यर्हि निर्विषयं विरक्तं 03280352 निर्वाणम् ऋच्छति मनः सहसा यथार्चिः 03280353 आत्मानम् अत्र पुरुषोऽव्यवधानम् एकम् 03280354 अन्वीक्षते प्रतिनिवृत्त-गुण-प्रवाहः 03280361 सोऽप्य् एतया चरमया मनसो निवृत्त्या 03280362 तस्मिन् महिम्न्य् अवसितः सुख-दुःख-बाह्ये 03280363 हेतुत्वम् अप्य् असति कर्तरि दुःखयोर् यत् 03280364 स्वात्मन् विधत्त उपलब्ध-परात्म-काष्ठः 03280371 देहं च तं न चरमः स्थितम् उत्थितं वा 03280372 सिद्धो विपश्यति यतोऽध्यगमत् स्वरूपम् 03280373 दैवाद् उपेतम् अथ दैव-वशाद् अपेतं 03280374 वासो यथा परिकृतं मदिरा-मदान्धः 03280381 देहोऽपि दैव-वशगः खलु कर्म यावत् 03280382 स्वारम्भकं प्रतिसमीक्षत एव सासुः 03280383 तं स-प्रपञ्चम् अधिरूढ-समाधि-योगः 03280384 स्वाप्नं पुनर् न भजते प्रतिबुद्ध-वस्तुः 03280391 यथा पुत्राच् च वित्ताच् च पृथङ् मर्त्यः प्रतीयते 03280393 अप्य् आत्मत्वेनाभिमताद् देहादेः पुरुषस् तथा 03280401 यथोल्मुकाद् विस्फुलिङ्गाद् धूमाद् वापि स्व-सम्भवात् 03280403 अप्य् आत्मत्वेनाभिमताद् यथाग्निः पृथग् उल्मुकात् 03280411 भूतेन्द्रियान्तः-करणात् प्रधानाज् जीव-संज्ञितात् 03280413 आत्मा तथा पृथग् द्रष्टा भगवान् ब्रह्म-संज्ञितः 03280421 सर्व-भूतेषु चात्मानं सर्व-भूतानि चात्मनि 03280423 ईक्षेतानन्य-भावेन भूतेष्व् इव तद्-आत्मताम् 03280431 स्व-योनिषु यथा ज्योतिर् एकं नाना प्रतीयते 03280433 योनीनां गुण-वैषम्यात् तथात्मा प्रकृतौ स्थितः 03280441 तस्माद् इमां स्वां प्रकृतिं दैवीं सद्-असद्-आत्मिकाम् 03280443 दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते 0329001 देवहूतिर् उवाच 03290011 लक्षणं महद्-आदीनां प्रकृतेः पुरुषस्य च 03290013 स्वरूपं लक्ष्यतेऽमीषां येन तत्-पारमार्थिकम् 03290021 यथा साङ्ख्येषु कथितं यन्-मूलं तत् प्रचक्षते 03290023 भक्ति-योगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो 03290031 विरागो येन पुरुषो भगवन् सर्वतो भवेत् 03290033 आचक्ष्व जीव-लोकस्य विविधा मम संसृतीः 03290041 कालस्येश्वर-रूपस्य परेषां च परस्य ते 03290043 स्वरूपं बत कुर्वन्ति यद्-धेतोः कुशलं जनाः 03290051 लोकस्य मिथ्याभिमतेर् अचक्षुषश् 03290052 चिरं प्रसुप्तस्य तमस्य् अनाश्रये 03290053 श्रान्तस्य कर्मस्व् अनुविद्धया धिया 03290054 त्वम् आविरासीः किल योग-भास्करः 0329006 मैत्रेय उवाच 03290061 इति मातुर् वचः श्लक्ष्णं प्रतिनन्द्य महा-मुनिः 03290063 आबभाषे कुरु-श्रेष्ठ प्रीतस् तां करुणार्दितः 0329007 श्री-भगवान् उवाच 03290071 भक्ति-योगो बहु-विधो मार्गैर् भामिनि भाव्यते 03290073 स्वभाव-गुण-मार्गेण पुंसां भावो विभिद्यते 03290081 अभिसन्धाय यो हिंसां दम्भं मात्सर्यम् एव वा 03290083 संरम्भी भिन्न-दृग् भावं मयि कुर्यात् स तामसः 03290091 विषयान् अभिसन्धाय यश ऐश्वर्यम् एव वा 03290093 अर्चादाव् अर्चयेद् यो मां पृथग्-भावः स राजसः 03290101 कर्म-निर्हारम् उद्दिश्य परस्मिन् वा तद्-अर्पणम् 03290103 यजेद् यष्टव्यम् इति वा पृथग्-भावः स सात्त्विकः 03290111 मद्-गुण-श्रुति-मात्रेण मयि सर्व-गुहाशये 03290113 मनो-गतिर् अविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ 03290121 लक्षणं भक्ति-योगस्य निर्गुणस्य ह्य् उदाहृतम् 03290123 अहइतुक्य् अव्यवहिता या भक्तिः पुरुषोत्तमे 03290131 सालोक्य-सार्ष्टि-सामीप्य- सारूप्यैकत्वम् अप्य् उत 03290133 दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः 03290141 स एव भक्ति-योगाख्य आत्यन्तिक उदाहृतः 03290143 येनातिव्रज्य त्रि-गुणं मद्-भावायोपपद्यते 03290151 निषेवितेनानिमित्तेन स्व-धर्मेण महीयसा 03290153 क्रिया-योगेन शस्तेन नातिहिंस्रेण नित्यशः 03290161 मद्-धिष्ण्य-दर्शन-स्पर्श- पूजा-स्तुत्य्-अभिवन्दनैः 03290163 भूतेषु मद्-भावनया सत्त्वेनासङ्गमेन च 03290171 महतां बहु-मानेन दीनानाम् अनुकम्पया 03290173 मैत्र्या चैवात्म-तुल्येषु यमेन नियमेन च 03290181 आध्यात्मिकानुश्रवणान् नाम-सङ्कीर्तनाच् च मे 03290183 आर्जवेनार्य-सङ्गेन निरहङ्क्रियया तथा 03290191 मद्-धर्मणो गुणैर् एतैः परिसंशुद्ध आशयः 03290193 पुरुषस्याञ्जसाभ्येति श्रुत-मात्र-गुणं हि माम् 03290201 यथा वात-रथो घ्राणम् आवृङ्क्ते गन्ध आशयात् 03290203 एवं योग-रतं चेत आत्मानम् अविकारि यत् 03290211 अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा 03290213 तम् अवज्ञाय मां मर्त्यः कुरुतेऽर्चा-विडम्बनम् 03290221 यो मां सर्वेषु भूतेषु सन्तम् आत्मानम् ईश्वरम् 03290223 हित्वार्चां भजते मौढ्याद् भस्मन्य् एव जुहोति सः 03290231 द्विषतः पर-काये मां मानिनो भिन्न-दर्शिनः 03290233 भूतेषु बद्ध-वैरस्य न मनः शान्तिम् ऋच्छति 03290241 अहम् उच्चावचैर् द्रव्यैः क्रिययोत्पन्नयानघे 03290243 नैव तुष्येऽर्चितोऽर्चायां भूत-ग्रामावमानिनः 03290251 अर्चादाव् अर्चयेत् तावद् ईश्वरं मां स्व-कर्म-कृत् 03290253 यावन् न वेद स्व-हृदि सर्व-भूतेष्व् अवस्थितम् 03290261 आत्मनश् च परस्यापि यः करोत्य् अन्तरोदरम् 03290263 तस्य भिन्न-दृशो मृत्युर् विदधे भयम् उल्बणम् 03290271 अथ मां सर्व-भूतेषु भूतात्मानं कृतालयम् 03290273 अर्हयेद् दान-मानाभ्यां मैत्र्याभिन्नेन चक्षुषा 03290281 जीवाः श्रेष्ठा ह्य् अजीवानां ततः प्राण-भृतः शुभे 03290283 ततः स-चित्ताः प्रवरास् ततश् चेन्द्रिय-वृत्तयः 03290291 तत्रापि स्पर्श-वेदिभ्यः प्रवरा रस-वेदिनः 03290293 तेभ्यो गन्ध-विदः श्रेष्ठास् ततः शब्द-विदो वराः 03290301 रूप-भेद-विदस् तत्र ततश् चोभयतो-दतः 03290303 तेषां बहु-पदाः श्रेष्ठाश् चतुष्-पादस् ततो द्वि-पात् 03290311 ततो वर्णाश् च चत्वारस् तेषां ब्राह्मण उत्तमः 03290313 ब्राह्मणेष्व् अपि वेद-ज्ञो ह्य् अर्थ-ज्ञोऽभ्यधिकस् ततः 03290321 अर्थ-ज्ञात् संशय-च्छेत्ता ततः श्रेयान् स्व-कर्म-कृत् 03290323 मुक्त-सङ्गस् ततो भूयान् अदोग्धा धर्मम् आत्मनः 03290331 तस्मान् मय्य् अर्पिताशेष- क्रियार्थात्मा निरन्तरः 03290333 मय्य् अर्पितात्मनः पुंसो मयि सन्न्यस्त-कर्मणः 03290335 न पश्यामि परं भूतम् अकर्तुः सम-दर्शनात् 03290341 मनसैतानि भूतानि प्रणमेद् बहु-मानयन् 03290343 ईश्वरो जीव-कलया प्रविष्टो भगवान् इति 03290351 भक्ति-योगश् च योगश् च मया मानव्य् उदीरितः 03290353 ययोर् एकतरेणैव पुरुषः पुरुषं व्रजेत् 03290361 एतद् भगवतो रूपं ब्रह्मणः परमात्मनः 03290363 परं प्रधानं पुरुषं दैवं कर्म-विचेष्टितम् 03290371 रूप-भेदास्पदं दिव्यं काल इत्य् अभिधीयते 03290373 भूतानां महद्-आदीनां यतो भिन्न-दृशां भयम् 03290381 योऽन्तः प्रविश्य भूतानि भूतैर् अत्त्य् अखिलाश्रयः 03290383 स विष्ण्व्-आख्योऽधियज्ञोऽसौ कालः कलयतां प्रभुः 03290391 न चास्य कश्चिद् दयितो न द्वेष्यो न च बान्धवः 03290393 आविशत्य् अप्रमत्तोऽसौ प्रमत्तं जनम् अन्त-कृत् 03290401 यद्-भयाद् वाति वातोऽयं सूर्यस् तपति यद्-भयात् 03290403 यद्-भयाद् वर्षते देवो भ-गणो भाति यद्-भयात् 03290411 यद् वनस्पतयो भीता लताश् चौषधिभिः सह 03290413 स्वे स्वे कालेऽभिगृह्णन्ति पुष्पाणि च फलानि च 03290421 स्रवन्ति सरितो भीता नोत्सर्पत्य् उदधिर् यतः 03290423 अग्निर् इन्धे स-गिरिभिर् भूर् न मज्जति यद्-भयात् 03290431 नभो ददाति श्वसतां पदं यन्-नियमाद् अदः 03290433 लोकं स्व-देहं तनुते महान् सप्तभिर् आवृतम् 03290441 गुणाभिमानिनो देवाः सर्गादिष्व् अस्य यद्-भयात् 03290443 वर्तन्तेऽनुयुगं येषां वश एतच् चराचरम् 03290451 सोऽनन्तोऽन्त-करः कालोऽनादिर् आदि-कृद् अव्ययः 03290453 जनं जनेन जनयन् मारयन् मृत्युनान्तकम् 0330001 कपिल उवाच 03300011 तस्यैतस्य जनो नूनं नायं वेदोरु-विक्रमम् 03300013 काल्यमानोऽपि बलिनो वायोर् इव घनावलिः 03300021 यं यम् अर्थम् उपादत्ते दुःखेन सुख-हेतवे 03300023 तं तं धुनोति भगवान् पुमान् छोचति यत्-कृते 03300031 यद् अध्रुवस्य देहस्य सानुबन्धस्य दुर्मतिः 03300033 ध्रुवाणि मन्यते मोहाद् गृह-क्षेत्र-वसूनि च 03300041 जन्तुर् वै भव एतस्मिन् यां यां योनिम् अनुव्रजेत् 03300043 तस्यां तस्यां स लभते निर्वृतिं न विरज्यते 03300051 नरक-स्थोऽपि देहं वै न पुमांस् त्यक्तुम् इच्छति 03300053 नारक्यां निर्वृतौ सत्यां देव-माया-विमोहितः 03300061 आत्म-जाया-सुतागार- पशु-द्रविण-बन्धुषु 03300063 निरूढ-मूल-हृदय आत्मानं बहु मन्यते 03300071 सन्दह्यमान-सर्वाङ्ग एषाम् उद्वहनाधिना 03300073 करोत्य् अविरतं मूढो दुरितानि दुराशयः 03300081 आक्षिप्तात्मेन्द्रियः स्त्रीणाम् असतीनां च मायया 03300083 रहो रचितयालापैः शिशूनां कल-भाषिणाम् 03300091 गृहेषु कूट-धर्मेषु दुःख-तन्त्रेष्व् अतन्द्रितः 03300093 कुर्वन् दुःख-प्रतीकारं सुखवन् मन्यते गृही 03300101 अर्थैर् आपादितैर् गुर्व्या हिंसयेतस्-ततश् च तान् 03300103 पुष्णाति येषां पोषेण शेष-भुग् यात्य् अधः स्वयम् 03300111 वार्तायां लुप्यमानायाम् आरब्धायां पुनः पुनः 03300113 लोभाभिभूतो निःसत्त्वः परार्थे कुरुते स्पृहाम् 03300121 कुटुम्ब-भरणाकल्पो मन्द-भाग्यो वृथोद्यमः 03300123 श्रिया विहीनः कृपणो ध्यायन् छ्वसिति मूढ-धीः 03300131 एवं स्व-भरणाकल्पं तत्-कलत्रादयस् तथा 03300133 नाद्रियन्ते यथा पूर्वं कीनाशा इव गो-जरम् 03300141 तत्राप्य् अजात-निर्वेदो भ्रियमाणः स्वयम् भृतैः 03300143 जरयोपात्त-वैरूप्यो मरणाभिमुखो गृहे 03300151 आस्तेऽवमत्योपन्यस्तं गृह-पाल इवाहरन् 03300153 आमयाव्य् अप्रदीप्ताग्निर् अल्पाहारोऽल्प-चेष्टितः 03300161 वायुनोत्क्रमतोत्तारः कफ-संरुद्ध-नाडिकः 03300163 कास-श्वास-कृतायासः कण्ठे घुर-घुरायते 03300171 शयानः परिशोचद्भिः परिवीतः स्व-बन्धुभिः 03300173 वाच्यमानोऽपि न ब्रूते काल-पाश-वशं गतः 03300181 एवं कुटुम्ब-भरणे व्यापृतात्माजितेन्द्रियः 03300183 म्रियते रुदतां स्वानाम् उरु-वेदनयास्त-धीः 03300191 यम-दूतौ तदा प्राप्तौ भीमौ सरभसेक्षणौ 03300193 स दृष्ट्वा त्रस्त-हृदयः शकृन्-मूत्रं विमुञ्चति 03300201 यातना-देह आवृत्य पाशैर् बद्ध्वा गले बलात् 03300203 नयतो दीर्घम् अध्वानं दण्ड्यं राज-भटा यथा 03300211 तयोर् निर्भिन्न-हृदयस् तर्जनैर् जात-वेपथुः 03300213 पथि श्वभिर् भक्ष्यमाण आर्तोऽघं स्वम् अनुस्मरन् 03300221 क्षुत्-तृट्-परीतोऽर्क-दवानलानिलैः 03300222 सन्तप्यमानः पथि तप्त-वालुके 03300223 कृच्छ्रेण पृष्ठे कशया च ताडितश् 03300224 चलत्य् अशक्तोऽपि निराश्रमोदके 03300231 तत्र तत्र पतन् छ्रान्तो मूर्च्छितः पुनर् उत्थितः 03300233 पथा पापीयसा नीतस् तरसा यम-सादनम् 03300241 योजनानां सहस्राणि नवतिं नव चाध्वनः 03300243 त्रिभिर् मुहूर्तैर् द्वाभ्यां वा नीतः प्राप्नोति यातनाः 03300251 आदीपनं स्व-गात्राणां वेष्टयित्वोल्मुकादिभिः 03300253 आत्म-मांसादनं क्वापि स्व-कृत्तं परतोऽपि वा 03300261 जीवतश् चान्त्राभ्युद्धारः श्व-गृध्रैर् यम-सादने 03300263 सर्प-वृश्चिक-दंशाद्यैर् दशद्भिश् चात्म-वैशसम् 03300271 कृन्तनं चावयवशो गजादिभ्यो भिदापनम् 03300273 पातनं गिरि-शृङ्गेभ्यो रोधनं चाम्बु-गर्तयोः 03300281 यास् तामिस्रान्ध-तामिस्रा रौरवाद्याश् च यातनाः 03300283 भुङ्क्ते नरो वा नारी वा मिथः सङ्गेन निर्मिताः 03300291 अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते 03300293 या यातना वै नारक्यस् ता इहाप्य् उपलक्षिताः 03300301 एवं कुटुम्बं बिभ्राण उदरम् भर एव वा 03300303 विसृज्येहोभयं प्रेत्य भुङ्क्ते तत्-फलम् ईदृशम् 03300311 एकः प्रपद्यते ध्वान्तं हित्वेदं स्व-कलेवरम् 03300313 कुशलेतर-पाथेयो भूत-द्रोहेण यद् भृतम् 03300321 दैवेनासादितं तस्य शमलं निरये पुमान् 03300323 भुङ्क्ते कुटुम्ब-पोषस्य हृत-वित्त इवातुरः 03300331 केवलेन ह्य् अधर्मेण कुटुम्ब-भरणोत्सुकः 03300333 याति जीवोऽन्ध-तामिस्रं चरमं तमसः पदम् 03300341 अधस्तान् नर-लोकस्य यावतीर् यातनादयः 03300343 क्रमशः समनुक्रम्य पुनर् अत्राव्रजेच् छुचिः 0330001 श्री-भगवान् उवाच 03310011 कर्मणा दैव-नेत्रेण जन्तुर् देहोपपत्तये 03310013 स्त्रियाः प्रविष्ट उदरं पुंसो रेतः-कणाश्रयः 03310021 कललं त्व् एक-रात्रेण पञ्च-रात्रेण बुद्बुदम् 03310023 दशाहेन तु कर्कन्धूः पेश्य् अण्डं वा ततः परम् 03310031 मासेन तु शिरो द्वाभ्यां बाह्व्-अङ्घ्र्य्-आद्य्-अङ्ग-विग्रहः 03310033 नख-लोमास्थि-चर्माणि लिङ्ग-च्छिद्रोद्भवस् त्रिभिः 03310041 चतुर्भिर् धातवः सप्त पञ्चभिः क्षुत्-तृड्-उद्भवः 03310043 षड्भिर् जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे 03310051 मातुर् जग्धान्न-पानाद्यैर् एधद्-धातुर् असम्मते 03310053 शेते विण्-मूत्रयोर् गर्ते स जन्तुर् जन्तु-सम्भवे 03310061 कृमिभिः क्षत-सर्वाङ्गः सौकुमार्यात् प्रतिक्षणम् 03310063 मूर्च्छाम् आप्नोत्य् उरु-क्लेशस् तत्रत्यैः क्षुधितैर् मुहुः 03310071 कटु-तीक्ष्णोष्ण-लवण- रूक्षाम्लादिभिर् उल्बणैः 03310073 मातृ-भुक्तैर् उपस्पृष्टः सर्वाङ्गोत्थित-वेदनः 03310081 उल्बेन संवृतस् तस्मिन्न् अन्त्रैश् च बहिर् आवृतः 03310083 आस्ते कृत्वा शिरः कुक्षौ भुग्न-पृष्ठ-शिरोधरः 03310091 अकल्पः स्वाङ्ग-चेष्टायां शकुन्त इव पञ्जरे 03310093 तत्र लब्ध-स्मृतिर् दैवात् कर्म जन्म-शतोद्भवम् 03310095 स्मरन् दीर्घम् अनुच्छ्वासं शर्म किं नाम विन्दते 03310101 आरभ्य सप्तमान् मासाल् लब्ध-बोधोऽपि वेपितः 03310103 नैकत्रास्ते सूति-वातैर् विष्ठा-भूर् इव सोदरः 03310111 नाथमान ऋषिर् भीतः सप्त-वध्रिः कृताञ्जलिः 03310113 स्तुवीत तं विक्लवया वाचा येनोदरेऽर्पितः 0331012 जन्तुर् उवाच 03310121 तस्योपसन्नम् अवितुं जगद् इच्छयात्त- 03310122 नाना-तनोर् भुवि चलच्-चरणारविन्दम् 03310123 सोऽहं व्रजामि शरणं ह्य् अकुतो-भयं मे 03310124 येनेदृशी गतिर् अदर्श्य् असतोऽनुरूपा 03310131 यस् त्व् अत्र बद्ध इव कर्मभिर् आवृतात्मा 03310132 भूतेन्द्रियाशयमयीम् अवलम्ब्य मायाम् 03310133 आस्ते विशुद्धम् अविकारम् अखण्ड-बोधम् 03310134 आतप्यमान-हृदयेऽवसितं नमामि 03310141 यः पञ्च-भूत-रचिते रहितः शरीरे 03310142 च्छन्नोऽयथेन्द्रिय-गुणार्थ-चिद्-आत्मकोऽहम् 03310143 तेनाविकुण्ठ-महिमानम् ऋषिं तम् एनं 03310144 वन्दे परं प्रकृति-पूरुषयोः पुमांसम् 03310151 यन्-माययोरु-गुण-कर्म-निबन्धनेऽस्मिन् 03310152 सांसारिके पथि चरंस् तद्-अभिश्रमेण 03310153 नष्ट-स्मृतिः पुनर् अयं प्रवृणीत लोकं 03310154 युक्त्या कया महद्-अनुग्रहम् अन्तरेण 03310161 ज्ञानं यद् एतद् अदधात् कतमः स देवस् 03310162 त्रै-कालिकं स्थिर-चरेष्व् अनुवर्तितांशः 03310163 तं जीव-कर्म-पदवीम् अनुवर्तमानास् 03310164 ताप-त्रयोपशमनाय वयं भजेम 03310171 देह्य् अन्य-देह-विवरे जठराग्निनासृग्- 03310172 विण्-मूत्र-कूप-पतितो भृश-तप्त-देहः 03310173 इच्छन्न् इतो विवसितुं गणयन् स्व-मासान् 03310174 निर्वास्यते कृपण-धीर् भगवन् कदा नु 03310181 येनेदृशीं गतिम् असौ दश-मास्य ईश 03310182 सङ्ग्राहितः पुरु-दयेन भवादृशेन 03310183 स्वेनैव तुष्यतु कृतेन स दीन-नाथः 03310184 को नाम तत्-प्रति विनाञ्जलिम् अस्य कुर्यात् 03310191 पश्यत्य् अयं धिषणया ननु सप्त-वध्रिः 03310192 शारीरके दम-शरीर्य् अपरः स्व-देहे 03310193 यत्-सृष्टयासं तम् अहं पुरुषं पुराणं 03310194 पश्ये बहिर् हृदि च चैत्यम् इव प्रतीतम् 03310201 सोऽहं वसन्न् अपि विभो बहु-दुःख-वासं 03310202 गर्भान् न निर्जिगमिषे बहिर् अन्ध-कूपे 03310203 यत्रोपयातम् उपसर्पति देव-माया 03310204 मिथ्या मतिर् यद्-अनु संसृति-चक्रम् एतत् 03310211 तस्माद् अहं विगत-विक्लव उद्धरिष्य 03310212 आत्मानम् आशु तमसः सुहृदात्मनैव 03310213 भूयो यथा व्यसनम् एतद् अनेक-रन्ध्रं 03310214 मा मे भविष्यद् उपसादित-विष्णु-पादः 0331022 कपिल उवाच 03310221 एवं कृत-मतिर् गर्भे दश-मास्यः स्तुवन्न् ऋषिः 03310223 सद्यः क्षिपत्य् अवाचीनं प्रसूत्यै सूति-मारुतः 03310231 तेनावसृष्टः सहसा कृत्वावाक् शिर आतुरः 03310233 विनिष्क्रामति कृच्छ्रेण निरुच्छ्वासो हत-स्मृतिः 03310241 पतितो भुव्य् असृङ्-मिश्रः विष्ठा-भूर् इव चेष्टते 03310243 रोरूयति गते ज्ञाने विपरीतां गतिं गतः 03310251 पर-च्छन्दं न विदुषा पुष्यमाणो जनेन सः 03310253 अनभिप्रेतम् आपन्नः प्रत्याख्यातुम् अनीश्वरः 03310261 शायितोऽशुचि-पर्यङ्के जन्तुः स्वेदज-दूषिते 03310263 नेशः कण्डूयनेऽङ्गानाम् आसनोत्थान-चेष्टने 03310271 तुदन्त्य् आम-त्वचं दंशा मशका मत्कुणादयः 03310273 रुदन्तं विगत-ज्ञानं कृमयः कृमिकं यथा 03310281 इत्य् एवं शैशवं भुक्त्वा दुःखं पौगण्डम् एव च 03310283 अलब्धाभीप्सितोऽज्ञानाद् इद्ध-मन्युः शुचार्पितः 03310291 सह देहेन मानेन वर्धमानेन मन्युना 03310293 करोति विग्रहं कामी कामिष्व् अन्ताय चात्मनः 03310301 भूतैः पञ्चभिर् आरब्धे देहे देह्य् अबुधोऽसकृत् 03310303 अहं ममेत्य् असद्-ग्राहः करोति कुमतिर् मतिम् 03310311 तद्-अर्थं कुरुते कर्म यद्-बद्धो याति संसृतिम् 03310313 योऽनुयाति ददत् क्लेशम् अविद्या-कर्म-बन्धनः 03310321 यद्य् असद्भिः पथि पुनः शिश्नोदर-कृतोद्यमैः 03310323 आस्थितो रमते जन्तुस् तमो विशति पूर्ववत् 03310331 सत्यं शौचं दया मौनं बुद्धिः श्रीर् ह्रीर् यशः क्षमा 03310333 शमो दमो भगश् चेति यत्-सङ्गाद् याति सङ्क्षयम् 03310341 तेष्व् अशान्तेषु मूढेषु खण्डितात्मस्व् असाधुषु 03310343 सङ्गं न कुर्याच् छोच्येषु योषित्-क्रीडा-मृगेषु च 03310351 न तथास्य भवेन् मोहो बन्धश् चान्य-प्रसङ्गतः 03310353 योषित्-सङ्गाद् यथा पुंसो यथा तत्-सङ्गि-सङ्गतः 03310361 प्रजापतिः स्वां दुहितरं दृष्ट्वा तद्-रूप-धर्षितः 03310363 रोहिद्-भूतां सोऽन्वधावद् ऋक्ष-रूपी हत-त्रपः 03310371 तत्-सृष्ट-सृष्ट-सृष्टेषु को न्व् अखण्डित-धीः पुमान् 03310373 ऋषिं नारायणम् ऋते योषिन्-मय्येह मायया 03310381 बलं मे पश्य मायायाः स्त्री-मय्या जयिनो दिशाम् 03310383 या करोति पदाक्रान्तान् भ्रूवि-जृम्भेण केवलम् 03310391 सङ्गं न कुर्यात् प्रमदासु जातु 03310392 योगस्य पारं परम् आरुरुक्षुः 03310393 मत्-सेवया प्रतिलब्धात्म-लाभो 03310394 वदन्ति या निरय-द्वारम् अस्य 03310401 योपयाति शनैर् माया योषिद् देव-विनिर्मिता 03310403 ताम् ईक्षेतात्मनो मृत्युं तृणैः कूपम् इवावृतम् 03310411 यां मन्यते पतिं मोहान् मन्-मायाम् ऋषभायतीम् 03310413 स्त्रीत्वं स्त्री-सङ्गतः प्राप्तो वित्तापत्य-गृह-प्रदम् 03310421 ताम् आत्मनो विजानीयात् पत्य्-अपत्य-गृहात्मकम् 03310423 दैवोपसादितं मृत्युं मृगयोर् गायनं यथा 03310431 देहेन जीव-भूतेन लोकाल् लोकम् अनुव्रजन् 03310433 भुञ्जान एव कर्माणि करोत्य् अविरतं पुमान् 03310441 जीवो ह्य् अस्यानुगो देहो भूतेन्द्रिय-मनो-मयः 03310443 तन्-निरोधोऽस्य मरणम् आविर्भावस् तु सम्भवः 03310451 द्रव्योपलब्धि-स्थानस्य द्रव्येक्षायोग्यता यदा 03310453 तत् पञ्चत्वम् अहं-मानाद् उत्पत्तिर् द्रव्य-दर्शनम् 03310461 यथाक्ष्णोर् द्रव्यावयव- दर्शनायोग्यता यदा 03310463 तदैव चक्षुषो द्रष्टुर् द्रष्टृत्वायोग्यतानयोः 03310471 तस्मान् न कार्यः सन्त्रासो न कार्पण्यं न सम्भ्रमः 03310473 बुद्ध्वा जीव-गतिं धीरो मुक्त-सङ्गश् चरेद् इह 03310481 सम्यग्-दर्शनया बुद्ध्या योग-वैराग्य-युक्तया 03310483 माया-विरचिते लोके चरेन् न्यस्य कलेवरम् 0332001 कपिल उवाच 03320011 अथ यो गृह-मेधीयान् धर्मान् एवावसन् गृहे 03320013 कामम् अर्थं च धर्मान् स्वान् दोग्धि भूयः पिपर्ति तान् 03320021 स चापि भगवद्-धर्मात् काम-मूढः पराङ्-मुखः 03320023 यजते क्रतुभिर् देवान् पितॄंश् च श्रद्धयान्वितः 03320031 तच्-छ्रद्धयाक्रान्त-मतिः पितृ-देव-व्रतः पुमान् 03320033 गत्वा चान्द्रमसं लोकं सोम-पाः पुनर् एष्यति 03320041 यदा चाहीन्द्र-शय्यायां शेतेऽनन्तासनो हरिः 03320043 तदा लोका लयं यान्ति त एते गृह-मेधिनाम् 03320051 ये स्व-धर्मान् न दुह्यन्ति धीराः कामार्थ-हेतवे 03320053 निःसङ्गा न्यस्त-कर्माणः प्रशान्ताः शुद्ध-चेतसः 03320061 निवृत्ति-धर्म-निरता निर्ममा निरहङ्कृताः 03320063 स्व-धर्माप्तेन सत्त्वेन परिशुद्धेन चेतसा 03320071 सूर्य-द्वारेण ते यान्ति पुरुषं विश्वतो-मुखम् 03320073 परावरेशं प्रकृतिम् अस्योत्पत्त्य्-अन्त-भावनम् 03320081 द्वि-परार्धावसाने यः प्रलयो ब्रह्मणस् तु ते 03320083 तावद् अध्यासते लोकं परस्य पर-चिन्तकाः 03320091 क्ष्माम्भो-'नलानिल-वियन्-मन-इन्द्रियार्थ- 03320092 भूतादिभिः परिवृतं प्रतिसञ्जिहीर्षुः 03320093 अव्याकृतं विशति यर्हि गुण-त्रयात्माकालं 03320094 पराख्यम् अनुभूय परः स्वयम्भूः 03320101 एवं परेत्य भगवन्तम् अनुप्रविष्टाये 03320102 योगिनो जित-मरुन्-मनसो विरागाः 03320103 तेनैव साकम् अमृतं पुरुषं पुराणं 03320104 ब्रह्म प्रधानम् उपयान्त्य् अगताभिमानाः 03320111 अथ तं सर्व-भूतानां हृत्-पद्मेषु कृतालयम् 03320113 श्रुतानुभावं शरणं व्रज भावेन भामिनि 03320121 आद्यः स्थिर-चराणां यो वेद-गर्भः सहर्षिभिः 03320123 योगेश्वरैः कुमाराद्यैः सिद्धैर् योग-प्रवर्तकैः 03320131 भेद-दृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा 03320133 कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम् 03320141 स संसृत्य पुनः काले कालेनेश्वर-मूर्तिना 03320143 जाते गुण-व्यतिकरे यथा-पूर्वं प्रजायते 03320151 ऐश्वर्यं पारमेष्ठ्यं च तेऽपि धर्म-विनिर्मितम् 03320153 निषेव्य पुनर् आयान्ति गुण-व्यतिकरे सति 03320161 ये त्व् इहासक्त-मनसः कर्मसु श्रद्धयान्विताः 03320163 कुर्वन्त्य् अप्रतिषिद्धानि नित्यान्य् अपि च कृत्स्नशः 03320171 रजसा कुण्ठ-मनसः कामात्मानोऽजितेन्द्रियाः 03320173 पितॄन् यजन्त्य् अनुदिनं गृहेष्व् अभिरताशयाः 03320181 त्रै-वर्गिकास् ते पुरुषा विमुखा हरि-मेधसः 03320183 कथायां कथनीयोरु- विक्रमस्य मधुद्विषः 03320191 नूनं दैवेन विहता ये चाच्युत-कथा-सुधाम् 03320193 हित्वा शृण्वन्त्य् असद्-गाथाः पुरीषम् इव विड्-भुजः 03320201 दक्षिणेन पथार्यम्णः पितृ-लोकं व्रजन्ति ते 03320203 प्रजाम् अनु प्रजायन्ते श्मशानान्त-क्रिया-कृतः 03320211 ततस् ते क्षीण-सुकृताः पुनर् लोकम् इमं सति 03320211 पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः 03320221 तस्मात् त्वं सर्व-भावेन भजस्व परमेष्ठिनम् 03320223 तद्-गुणाश्रयया भक्त्या भजनीय-पदाम्बुजम् 03320231 वासुदेवे भगवति भक्ति-योगः प्रयोजितः 03320233 जनयत्य् आशु वैराग्यं ज्ञानं यद् ब्रह्म-दर्शनम् 03320241 यदास्य चित्तम् अर्थेषु समेष्व् इन्द्रिय-वृत्तिभिः 03320243 न विगृह्णाति वैषम्यं प्रियम् अप्रियम् इत्य् उत 03320251 स तदैवात्मनात्मानं निःसङ्गं सम-दर्शनम् 03320253 हेयोपादेय-रहितम् आरूढं पदम् ईक्षते 03320261 ज्ञान-मात्रं परं ब्रह्म परमात्मेश्वरः पुमान् 03320263 दृश्य्-आदिभिः पृथग् भावैर् भगवान् एक ईयते 03320271 एतावान् एव योगेन समग्रेणेह योगिनः 03320273 युज्यतेऽभिमतो ह्य् अर्थो यद् असङ्गस् तु कृत्स्नशः 03320281 ज्ञानम् एकं पराचीनैर् इन्द्रियैर् ब्रह्म निर्गुणम् 03320283 अवभात्य् अर्थ-रूपेण भ्रान्त्या शब्दादि-धर्मिणा 03320291 यथा महान् अहं-रूपस् त्रि-वृत् पञ्च-विधः स्वराट् 03320293 एकादश-विधस् तस्य वपुर् अण्डं जगद् यतः 03320301 एतद् वै श्रद्धया भक्त्या योगाभ्यासेन नित्यशः 03320303 समाहितात्मा निःसङ्गो विरक्त्या परिपश्यति 03320311 इत्य् एतत् कथितं गुर्वि ज्ञानं तद् ब्रह्म-दर्शनम् 03320313 येनानुबुद्ध्यते तत्त्वं प्रकृतेः पुरुषस्य च 03320321 ज्ञान-योगश् च मन्-निष्ठो नैर्गुण्यो भक्ति-लक्षणः 03320323 द्वयोर् अप्य् एक एवार्थो भगवच्-छब्द-लक्षणः 03320331 यथेन्द्रियैः पृथग्-द्वारैर् अर्थो बहु-गुणाश्रयः 03320333 एको नानेयते तद्वद् भगवान् शास्त्र-वर्त्मभिः 03320341 क्रियया क्रतुभिर् दानैस् तपः-स्वाध्याय-मर्शनैः 03320343 आत्मेन्द्रिय-जयेनापि सन्न्यासेन च कर्मणाम् 03320351 योगेन विविधाङ्गेन भक्ति-योगेन चैव हि 03320353 धर्मेणोभय-चिह्नेन यः प्रवृत्ति-निवृत्तिमान् 03320361 आत्म-तत्त्वावबोधेन वैराग्येण दृढेन च 03320363 ईयते भगवान् एभिः सगुणो निर्गुणः स्व-दृक् 03320371 प्रावोचं भक्ति-योगस्य स्वरूपं ते चतुर्-विधम् 03320373 कालस्य चाव्यक्त-गतेर् योऽन्तर्धावति जन्तुषु 03320381 जीवस्य संसृतीर् बह्वीर् अविद्या-कर्म-निर्मिताः 03320383 यास्व् अङ्ग प्रविशन्न् आत्मा न वेद गतिम् आत्मनः 03320391 नैतत् खलायोपदिशेन् नाविनीताय कर्हिचित् 03320393 न स्तब्धाय न भिन्नाय नैव धर्म-ध्वजाय च 03320401 न लोलुपायोपदिशेन् न गृहारूढ-चेतसे 03320403 नाभक्ताय च मे जातु न मद्-भक्त-द्विषाम् अपि 03320411 श्रद्दधानाय भक्ताय विनीतायानसूयवे 03320413 भूतेषु कृत-मैत्राय शुश्रूषाभिरताय च 03320421 बहिर्-जात-विरागाय शान्त-चित्ताय दीयताम् 03320423 निर्मत्सराय शुचये यस्याहं प्रेयसां प्रियः 03320431 य इदं शृणुयाद् अम्ब श्रद्धया पुरुषः सकृत् 03320433 यो वाभिधत्ते मच्-चित्तः स ह्य् एति पदवीं च मे 0333001 मैत्रेय उवाच 03330011 एवं निशम्य कपिलस्य वचो जनित्री 03330012 सा कर्दमस्य दयिता किल देवहूतिः 03330013 विस्रस्त-मोह-पटला तम् अभिप्रणम्य 03330014 तुष्टाव तत्त्व-विषयाङ्कित-सिद्धि-भूमिम् 0333002 देवहूतिर् उवाच 03330021 अथाप्य् अजोऽन्तः-सलिले शयानं 03330022 भूतेन्द्रियार्थात्म-मयं वपुस् ते 03330023 गुण-प्रवाहं सद्-अशेष-बीजं 03330024 दध्यौ स्वयं यज्-जठराब्ज-जातः 03330031 स एव विश्वस्य भवान् विधत्ते 03330032 गुण-प्रवाहेण विभक्त-वीर्यः 03330033 सर्गाद्य् अनीहोऽवितथाभिसन्धिर् 03330034 आत्मेश्वरोऽतर्क्य-सहस्र-शक्तिः 03330041 स त्वं भृतो मे जठरेण नाथ 03330042 कथं नु यस्योदर एतद् आसीत् 03330043 विश्वं युगान्ते वट-पत्र एकः 03330044 शेते स्म माया-शिशुर् अङ्घ्रि-पानः 03330051 त्वं देह-तन्त्रः प्रशमाय पाप्मनां 03330052 निदेश-भाजां च विभो विभूतये 03330053 यथावतारास् तव सूकरादयस् 03330054 तथायम् अप्य् आत्म-पथोपलब्धये 03330061 यन्-नामधेय-श्रवणानुकीर्तनाद् 03330062 यत्-प्रह्वणाद् यत्-स्मरणाद् अपि क्वचित् 03330063 श्वादोऽपि सद्यः सवनाय कल्पते 03330064 कुतः पुनस् ते भगवन् नु दर्शनात् 03330071 अहो बत श्व-पचोऽतो गरीयान् 03330072 यज्-जिह्वाग्रे वर्तते नाम तुभ्यम् 03330073 तेपुस् तपस् ते जुहुवुः सस्नुर् आर्या 03330074 ब्रह्मानूचुर् नाम गृणन्ति ये ते 03330081 तं त्वाम् अहं ब्रह्म परं पुमांसं 03330082 प्रत्यक्-स्रोतस्य् आत्मनि संविभाव्यम् 03330083 स्व-तेजसा ध्वस्त-गुण-प्रवाहं 03330084 वन्दे विष्णुं कपिलं वेद-गर्भम् 0333009 मैत्रेय उवाच 03330091 ईडितो भगवान् एवं कपिलाख्यः परः पुमान् 03330093 वाचाविक्लवयेत्य् आह मातरं मातृ-वत्सलः 0333010 कपिल उवाच 03330101 मार्गेणानेन मातस् ते सुसेव्येनोदितेन मे 03330103 आस्थितेन परां काष्ठाम् अचिराद् अवरोत्स्यसि 03330111 श्रद्धत्स्वैतन् मतं मह्यं जुष्टं यद् ब्रह्म-वादिभिः 03330113 येन माम् अभयं याया मृत्युम् ऋच्छन्त्य् अतद्-विदः 0333013 मैत्रेय उवाच 03330121 इति प्रदर्श्य भगवान् सतीं ताम् आत्मनो गतिम् 03330123 स्व-मात्रा ब्रह्म-वादिन्या कपिलोऽनुमतो ययौ 03330131 सा चापि तनयोक्तेन योगादेशेन योग-युक् 03330133 तस्मिन्न् आश्रम आपीडे सरस्वत्याः समाहिता 03330141 अभीक्ष्णावगाह-कपिशान् जटिलान् कुटिलालकान् 03330143 आत्मानं चोग्र-तपसा बिभ्रती चीरिणं कृशम् 03330151 प्रजापतेः कर्दमस्य तपो-योग-विजृम्भितम् 03330153 स्व-गार्हस्थ्यम् अनौपम्यं प्रार्थ्यं वैमानिकैर् अपि 03330161 पयः-फेन-निभाः शय्या दान्ता रुक्म-परिच्छदाः 03330163 आसनानि च हैमानि सुस्पर्शास्तरणानि च 03330171 स्वच्छ-स्फटिक-कुड्येषु महा-मारकतेषु च 03330173 रत्न-प्रदीपा आभान्ति ललना रत्न-संयुताः 03330181 गृहोद्यानं कुसुमितै रम्यं बह्व्-अमर-द्रुमैः 03330183 कूजद्-विहङ्ग-मिथुनं गायन्-मत्त-मधुव्रतम् 03330191 यत्र प्रविष्टम् आत्मानं विबुधानुचरा जगुः 03330193 वाप्याम् उत्पल-गन्धिन्यां कर्दमेनोपलालितम् 03330201 हित्वा तद् ईप्सिततमम् अप्य् आखण्डल-योषिताम् 03330203 किञ्चिच् चकार वदनं पुत्र-विश्लेषणातुरा 03330211 वनं प्रव्रजिते पत्याव् अपत्य-विरहातुरा 03330213 ज्ञात-तत्त्वाप्य् अभून् नष्टे वत्से गौर् इव वत्सला 03330221 तम् एव ध्यायती देवम् अपत्यं कपिलं हरिम् 03330223 बभूवाचिरतो वत्स निःस्पृहा तादृशे गृहे 03330231 ध्यायती भगवद्-रूपं यद् आह ध्यान-गोचरम् 03330233 सुतः प्रसन्न-वदनं समस्त-व्यस्त-चिन्तया 03330241 भक्ति-प्रवाह-योगेन वैराग्येण बलीयसा 03330243 युक्तानुष्ठान-जातेन ज्ञानेन ब्रह्म-हेतुना 03330251 विशुद्धेन तदात्मानम् आत्मना विश्वतो-मुखम् 03330253 स्वानुभूत्या तिरोभूत- माया-गुण-विशेषणम् 03330261 ब्रह्मण्य् अवस्थित-मतिर् भगवत्य् आत्म-संश्रये 03330263 निवृत्त-जीवापत्तित्वात् क्षीण-क्लेशाप्त-निर्वृतिः 03330271 नित्यारूढ-समाधित्वात् परावृत्त-गुण-भ्रमा 03330273 न सस्मार तदात्मानं स्वप्ने दृष्टम् इवोत्थितः 03330281 तद्-देहः परतः पोषोऽप्य् अकृशश् चाध्य्-असम्भवात् 03330283 बभौ मलैर् अवच्छन्नः सधूम इव पावकः 03330291 स्वाङ्गं तपो-योगमयं मुक्त-केशं गताम्बरम् 03330293 दैव-गुप्तं न बुबुधे वासुदेव-प्रविष्ट-धीः 03330301 एवं सा कपिलोक्तेन मार्गेणाचिरतः परम् 03330303 आत्मानं ब्रह्म-निर्वाणं भगवन्तम् अवाप ह 03330311 तद् वीरासीत् पुण्यतमं क्षेत्रं त्रैलोक्य-विश्रुतम् 03330313 नाम्ना सिद्ध-पदं यत्र सा संसिद्धिम् उपेयुषी 03330321 तस्यास् तद् योग-विधुत- मार्त्यं मर्त्यम् अभूत् सरित् 03330323 स्रोतसां प्रवरा सौम्य सिद्धिदा सिद्ध-सेविता 03330331 कपिलोऽपि महा-योगी भगवान् पितुर् आश्रमात् 03330333 मातरं समनुज्ञाप्य प्राग्-उदीचीं दिशं ययौ 03330341 सिद्ध-चारण-गन्धर्वैर् मुनिभिश् चाप्सरो-गणैः 03330343 स्तूयमानः समुद्रेण दत्तार्हण-निकेतनः 03330351 आस्ते योगं समास्थाय साङ्ख्याचार्यैर् अभिष्टुतः 03330353 त्रयाणाम् अपि लोकानाम् उपशान्त्यै समाहितः 03330361 एतन् निगदितं तात यत् पृष्टोऽहं तवानघ 03330363 कपिलस्य च संवादो देवहूत्याश् च पावनः 03330371 य इदम् अनुशृणोति योऽभिधत्ते 03330372 कपिल-मुनेर् मतम् आत्म-योग-गुह्यम् 03330373 भगवति कृत-धीः सुपर्ण-केताव् 03330374 उपलभते भगवत्-पदारविन्दम् 0401001 मैत्रेय उवाच 04010011 मनोस् तु शतरूपायां तिस्रः कन्याश् च जज्ञिरे 04010013 आकूतिर् देवहूतिश् च प्रसूतिर् इति विश्रुताः 04010021 आकूतिं रुचये प्रादाद् अपि भ्रातृमतीं नृपः 04010023 पुत्रिका-धर्मम् आश्रित्य शतरूपानुमोदितः 04010031 प्रजापतिः स भगवान् रुचिस् तस्याम् अजीजनत् 04010033 मिथुनं ब्रह्म-वर्चस्वी परमेण समाधिना 04010041 यस् तयोः पुरुषः साक्षाद् विष्णुर् यज्ञ-स्वरूप-धृक् 04010043 या स्त्री सा दक्षिणा भूतेर् अंश-भूतानपायिनी 04010051 आनिन्ये स्व-गृहं पुत्र्याः पुत्रं वितत-रोचिषम् 04010053 स्वायम्भुवो मुदा युक्तो रुचिर् जग्राह दक्षिणाम् 04010061 तां कामयानां भगवान् उवाह यजुषां पतिः 04010063 तुष्टायां तोषम् आपन्नो’ जनयद् द्वादशात्मजान् 04010071 तोषः प्रतोषः सन्तोषो भद्रः शान्तिर् इडस्पतिः 04010073 इध्मः कविर् विभुः स्वह्नः सुदेवो रोचनो द्वि-षट् 04010081 तुषिता नाम ते देवा आसन् स्वायम्भुवान्तरे 04010083 मरीचि-मिश्रा ऋषयो यज्ञः सुर-गणेश्वरः 04010091 प्रियव्रतोत्तानपादौ मनु-पुत्रौ महौजसौ 04010093 तत्-पुत्र-पौत्र-नप्तॄणाम् अनुवृत्तं तद्-अन्तरम् 04010101 देवहूतिम् अदात् तात कर्दमायात्मजां मनुः 04010103 तत्-सम्बन्धि श्रुत-प्रायं भवता गदतो मम 04010111 दक्षाय ब्रह्म-पुत्राय प्रसूतिं भगवान् मनुः 04010113 प्रायच्छद् यत्-कृतः सर्गस् त्रि-लोक्यां विततो महान् 04010121 याः कर्दम-सुताः प्रोक्ता नव ब्रह्मर्षि-पत्नयः 04010123 तासां प्रसूति-प्रसवं प्रोच्यमानं निबोध मे 04010131 पत्नी मरीचेस् तु कला सुषुवे कर्दमात्मजा 04010133 कश्यपं पूर्णिमानं च ययोर् आपूरितं जगत् 04010141 पूर्णिमासूत विरजं विश्वगं च परन्तप 04010143 देवकुल्यां हरेः पाद- शौचाद् याभूत् सरिद् दिवः 04010151 अत्रेः पत्न्य् अनसूया त्री‘ जज्ञे सुयशसः सुतान् 04010153 दत्तं दुर्वाससं सोमम् आत्मेश-ब्रह्म-सम्भवान् 0401016 विदुर उवाच 04010161 अत्रेर् गृहे सुर-श्रेष्ठाः स्थित्य्-उत्पत्त्य्-अन्त-हेतवः 04010163 किञ्चिच् चिकीर्षवो जाता एतद् आख्याहि मे गुरो 0401017 मैत्रेय उवाच 04010171 ब्रह्मणा चोदितः सृष्टाव् अत्रिर् ब्रह्म-विदां वरः 04010173 सह पत्न्या ययाव् ऋक्षं कुलाद्रिं तपसि स्थितः 04010181 तस्मिन् प्रसून-स्तबक- पलाशाशोक-कानने 04010183 वार्भिः स्रवद्भिर् उद्घुष्टे निर्विन्ध्यायाः समन्ततः 04010191 प्राणायामेन संयम्य मनो वर्ष-शतं मुनिः 04010193 अतिष्ठद् एक-पादेन निर्द्वन्द्वोऽनिल-भोजनः 04010201 शरणं तं प्रपद्येऽहं य एव जगद्-ईश्वरः 04010203 प्रजाम् आत्म-समां मह्यं प्रयच्छत्व् इति चिन्तयन् 04010211 तप्यमानं त्रि-भुवनं प्राणायामैधसाग्निना 04010213 निर्गतेन मुनेर् मूर्ध्नः समीक्ष्य प्रभवस् त्रयः 04010221 अप्सरो-मुनि-गन्धर्व- सिद्ध-विद्याधरोरगैः 04010223 वितायमान-यशसस् तद्-आश्रम-पदं ययुः 04010231 तत्-प्रादुर्भाव-संयोग- विद्योतित-मना मुनिः 04010233 उत्तिष्ठन्न् एक-पादेन ददर्श विबुधर्षभान् 04010241 प्रणम्य दण्डवद् भूमाव् उपतस्थेऽर्हणाञ्जलिः 04010243 वृष-हंस-सुपर्ण-स्थान् स्वैः स्वैश् चिह्नैश् च चिह्नितान् 04010251 कृपावलोकेन हसद्- वदनेनोपलम्भितान् 04010253 तद्-रोचिषा प्रतिहते निमील्य मुनिर् अक्षिणी 04010261 चेतस् तत्-प्रवणं युञ्जन्न् अस्तावीत् संहताञ्जलिः 04010263 श्लक्ष्णया सूक्तया वाचा सर्व-लोक-गरीयसः 0401027 अत्रिर् उवाच 04010271 विश्वोद्भव-स्थिति-लयेषु विभज्यमानैर् 04010272 माया-गुणैर् अनुयुगं विगृहीत-देहाः 04010273 ते ब्रह्म-विष्णु-गिरिशाः प्रणतोऽस्म्य् अहं वस् 04010274 तेभ्यः क एव भवतां म इहोपहूतः 04010281 एको मयेह भगवान् विविध-प्रधानैश् 04010282 चित्ती-कृतः प्रजननाय कथं नु यूयम् 04010283 अत्रागतास् तनु-भृतां मनसोऽपि दूराद् 04010284 ब्रूत प्रसीदत महान् इह विस्मयो मे 0401029 मैत्रेय उवाच 04010291 इति तस्य वचः श्रुत्वा त्रयस् ते विबुधर्षभाः 04010293 प्रत्याहुः श्लक्ष्णया वाचा प्रहस्य तम् ऋषिं प्रभो 0401030 देवा ऊचुः 04010301 यथा कृतस् ते सङ्कल्पो भाव्यं तेनैव नान्यथा 04010303 सत्-सङ्कल्पस्य ते ब्रह्मन् यद् वै ध्यायति ते वयम् 04010311 अथास्मद्-अंश-भूतास् ते आत्मजा लोक-विश्रुताः 04010313 भवितारोऽङ्ग भद्रं ते विस्रप्स्यन्ति च ते यशः 04010321 एवं काम-वरं दत्त्वा प्रतिजग्मुः सुरेश्वराः 04010323 सभाजितास् तयोः सम्यग् दम्पत्योर् मिषतोस् ततः 04010331 सोमोऽभूद् ब्रह्मणोऽंशेन दत्तो विष्णोस् तु योगवित् 04010333 दुर्वासाः शङ्करस्यांशो निबोधाङ्गिरसः प्रजाः 04010341 श्रद्धा त्व् अङ्गिरसः पत्नी चतस्रोऽसूत कन्यकाः 04010343 सिनीवाली कुहू राका caturthy anumatis तथा 04010351 तत्-पुत्राव् अपराव् आस्तां ख्यातौ स्वारोचिषेऽन्तरे 04010353 उतथ्यो भगवान् साक्षाद् ब्रह्मिष्ठश् च बृहस्पतिः 04010361 पुलस्त्योऽजनयत् पत्न्याम् अगस्त्यं च हविर्भुवि 04010363 सोऽन्य-जन्मनि दह्राग्निर् विश्रवाश् च महा-तपाः 04010371 तस्य यक्ष-पतिर् देवः कुबेरस् त्व् इडविडा-सुतः 04010373 रावणः कुम्भकर्णश् च तथान्यस्यां विभीषणः 04010381 पुलहस्य गतिर् भार्या त्रीन् असूत सती सुतान् 04010383 कर्मश्रेष्ठं वरीयांसं सहिष्णुं च महा-मते 04010391 क्रतोर् अपि क्रिया भार्या वालखिल्यान् असूयत 04010393 ऋषीन् षष्टि-सहस्राणि ज्वलतो ब्रह्म-तेजसा 04010401 ऊर्जायां जज्ञिरे पुत्रा वसिष्ठस्य परन्तप 04010403 चित्रकेतु-प्रधानास् ते सप्त ब्रह्मर्षयोऽमलाः 04010411 चित्रकेतुः सुरोचिश् च विरजा मित्र एव च 04010413 उल्बणो वसुभृद्यानो द्युमान् शक्त्य्-आदयोऽपरे 04010421 चित्तिस् त्व् अथर्वणः पत्नी लेभे पुत्रं धृत-व्रतम् 04010423 दध्यञ्चम् अश्वशिरसं भृगोर् वंशं निबोध मे 04010431 भृगुः ख्यात्यां महा-भागः पत्न्यां पुत्रान् अजीजनत् 04010433 धातारं च विधातारं श्रियं च भगवत्-पराम् 04010441 आयतिं नियतिं चैव सुते मेरुस् तयोर् अदात् 04010443 ताभ्यां तयोर् अभवतां मृकण्डः प्राण एव च 04010451 मार्कण्डेयो मृकण्डस्य प्राणाद् वेदशिरा मुनिः 04010453 कविश् च भार्गवो यस्य भगवान् उशना सुतः 04010461 त एते मुनयः क्षत्तर् लोकान् सर्गैर् अभावयन् 04010463 एष कर्दम-दौहित्र- सन्तानः कथितस् तव 04010465 शृण्वतः श्रद्दधानस्य सद्यः पाप-हरः परः 04010471 प्रसूतिं मानवीं दक्ष उपयेमे ह्य् अजात्मजः 04010473 तस्यां ससर्ज दुहितॄः षोडशामल-लोचनाः 04010481 त्रयोदशादाद् धर्माय तथैकाम् अग्नये विभुः 04010483 पितृभ्य एकां युक्तेभ्यो भवायैकां भव-च्छिदे 04010491 श्रद्धा मैत्री दया शान्तिस् तुष्टिः पुष्टिः क्रियोन्नतिः 04010493 बुद्धिर् मेधा तितिक्षा ह्रीर् मूर्तिर् धर्मस्य पत्नयः 04010501 श्रद्धासूत शुभं मैत्री प्रसादम् अभयं दया 04010503 शान्तिः सुखं मुदं तुष्टिः स्मयं पुष्टिर् असूयत 04010511 योगं क्रियोन्नतिर् दर्पम् अर्थं बुद्धिर् असूयत 04010513 मेधा स्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्रयं सुतम् 04010521 मूर्तिः सर्व-गुणोत्पत्तिर् नर-नारायणाव् RSI 04010531 ययोर् जन्मन्य् अदो विश्वम् अभ्यनन्दत् सुनिर्वृतम् 04010533 मनांसि ककुभो वाताः प्रसेदुः सरितोऽद्रयः 04010541 दिव्य् अवाद्यन्त तूर्याणि पेतुः कुसुम-वृष्टयः 04010543 मुनयस् तुष्टुवुस् तुष्टा जगुर् गन्धर्व-किन्नराः 04010551 नृत्यन्ति स्म स्त्रियो देव्य आसीत् परम-मङ्गलम् 04010553 देवा ब्रह्मादयः सर्वे उपतस्थुर् अभिष्टवैः 0401056 देवा ऊचुः 04010561 यो मायया विरचितं निजयात्मनीदं 04010562 खे रूप-भेदम् इव तत्-प्रतिचक्षणाय 04010563 एतेन धर्म-सदने ऋषि-मूर्तिनाद्य 04010564 प्रादुश्चकार पुरुषाय नमः परस्मै 04010571 सोऽयं स्थिति-व्यतिकरोपशमाय सृष्टान् 04010572 सत्त्वेन नः सुर-गणान् अनुमेय-तत्त्वः 04010573 दृश्याद् अदभ्र-करुणेन विलोकनेन 04010574 यच् छ्री-निकेतम् अमलं क्षिपतारविन्दम् 04010581 एवं सुर-गणैस् तात भगवन्ताव् अभिष्टुतौ 04010583 लब्धावलोकैर् ययतुर् अर्चितौ गन्धमादनम् 04010591 ताव् इमौ वै भगवतो हरेर् अंशाव् इहागतौ 04010593 भार-व्ययाय च भुवः कृष्णौ यदु-कुरूद्वहौ 04010601 स्वाहाभिमानिनश् चाग्नेर् आत्मजांस् त्रीन् अजीजनत् 04010603 पावकं पवमानं च शुचिं च हुत-भोजनम् 04010611 तेभ्योऽग्नयः समभवन् चत्वारिंशच् च पञ्च च 04010613 त एवैकोनपञ्चाशत् साकं पितृ-पितामहैः 04010621 वैतानिके कर्मणि यन्- नामभिर् ब्रह्म-वादिभिः 04010623 आग्नेय्य इष्टयो यज्ञे निरूप्यन्तेऽग्नयस् तु ते 04010631 अग्निष्वात्ता बर्हिषदः सौम्याः पितर आज्यपाः 04010633 साग्नयोऽनग्नयस् तेषां पत्नी दाक्षायणी स्वधा 04010641 तेभ्यो दधार कन्ये द्वे वयुनां धारिणीं स्वधा 04010643 उभे ते ब्रह्म-वादिन्यौ ज्ञान-विज्ञान-पारगे 04010651 भवस्य पत्नी तु सती भवं देवम् अनुव्रता 04010653 आत्मनः सदृशं पुत्रं न लेभे गुण-शीलतः 04010661 पितर्य् अप्रतिरूपे स्वे भवायानागसे रुषा 04010663 अप्रौढैवात्मनात्मानम् अजहाद् योग-संयुता 0402001 विदुर उवाच 04020011 भवे शीलवतां श्रेष्ठे दक्षो दुहितृ-वत्सलः 04020013 विद्वेषम् अकरोत् कस्माद् अनादृत्यात्मजां सतीम् 04020021 कस् तं चराचर-गुरुं निर्वैरं शान्त-विग्रहम् 04020023 आत्मारामं कथं द्वेष्टि जगतो दैवतं महत् 04020031 एतद् आख्याहि मे ब्रह्मन् जामातुः श्वशुरस्य च 04020033 विद्वेषस् तु यतः प्राणांस् तत्यजे दुस्त्यजान् सती 0402004 मैत्रेय उवाच 04020041 पुरा विश्व-सृजां सत्रे समेताः परमर्षयः 04020043 तथामर-गणाः सर्वे सानुगा मुनयोऽग्नयः 04020051 तत्र प्रविष्टम् ऋषयो दृष्ट्वार्कम् इव रोचिषा 04020053 भ्राजमानं वितिमिरं कुर्वन्तं तन् महत् सदः 04020061 उदतिष्ठन् सदस्यास् ते स्व-धिष्ण्येभ्यः सहाग्नयः 04020063 ऋते विरिञ्चां शर्वं च तद्-भासाक्षिप्त-चेतसः 04020071 सदसस्-पतिभिर् दक्षो भगवान् साधु सत्-कृतः 04020073 अजं लोक-गुरुं नत्वा निषसाद तद्-आज्ञया 04020081 प्राङ्-निषण्णं मृडं दृष्ट्वा नामृष्यत् तद्-अनादृतः 04020083 उवाच वामं चक्षुर्भ्याम् अभिवीक्ष्य दहन्न् इव 04020091 श्रूयतां ब्रह्मर्षयो मे सह-देवाः सहाग्नयः 04020093 साधूनां ब्रुवतो वृत्तं नाज्ञानान् न च मत्सरात् 04020101 अयं तु लोक-पालानां यशो-घ्नो निरपत्रपः 04020103 सद्भिर् आचरितः पन्था येन स्तब्धेन दूषितः 04020111 एष मे शिष्यतां प्राप्तो यन् मे दुहितुर् अग्रहीत् 04020113 पाणिं विप्राग्नि-मुखतः सावित्र्या इव साधुवत् 04020121 गृहीत्वा मृग-शावाक्ष्याः पाणिं मर्कट-लोचनः 04020123 प्रत्युत्थानाभिवादार्हे वाचाप्य् अकृत नोचितम् 04020131 लुप्त-क्रियायाशुचये मानिने भिन्न-सेतवे 04020133 अनिच्छन्न् अप्य् अदां बालां शूद्रायेवोशतीं गिरम् 04020141 प्रेतावासेषु घोरेषु प्रेतैर् भूत-गणैर् वृतः 04020143 अटत्य् उन्मत्तवन् नग्नो व्युप्त-केशो हसन् रुदन् 04020151 चिता-भस्म-कृत-स्नानः प्रेत-स्रङ्-न्रस्थि-भूषणः 04020153 शिवापदेशो ह्य् अशिवो मत्तो मत्त-जन-प्रियः 04020155 पतिः प्रमथ-नाथानां तमो-मात्रात्मकात्मनाम् 04020161 तस्मा उन्माद-नाथाय नष्ट-शौचाय दुर्हृदे 04020163 दत्ता बत मया साध्वी चोदिते परमेष्ठिना 0402017 मैत्रेय उवाच 04020171 विनिन्द्यैवं स गिरिशम् अप्रतीपम् अवस्थितम् 04020173 दक्षोऽथाप उपस्पृश्य क्रुद्धः शप्तुं प्रचक्रमे 04020181 अयं तु देव-यजन इन्द्रोपेन्द्रादिभिर् भवः 04020183 सह भागं न लभतां देवैर् देव-गणाधमः 04020191 निषिध्यमानः स सदस्य-मुख्यैर् 04020192 दक्षो गिरित्राय विसृज्य शापम् 04020193 तस्माद् विनिष्क्रम्य विवृद्ध-मन्युर् 04020194 जगाम कौरव्य निजं निकेतनम् 04020201 विज्ञाय शापं गिरिशानुगाग्रणीर् 04020202 नन्दीश्वरो रोष-कषाय-दूषितः 04020203 दक्षाय शापं विससर्ज दारुणं 04020204 ये चान्वमोदंस् तद्-अवाच्यतां द्विजाः 04020211 य एतन् मर्त्यम् उद्दिश्य भगवत्य् अप्रतिद्रुहि 04020213 द्रुह्यत्य् अज्ञः पृथग्-दृष्टिस् तत्त्वतो विमुखो भवेत् 04020221 गृहेषु कूट-धर्मेषु सक्तो ग्राम्य-सुखेच्छया 04020223 कर्म-तन्त्रं वितनुते वेद-वाद-विपन्न-धीः 04020231 बुद्ध्या पराभिध्यायिन्या विस्मृतात्म-गतिः पशुः 04020233 स्त्री-कामः सोऽस्त्व् अतितरां दक्षो बस्त-मुखोऽचिरात् 04020241 विद्या-बुद्धिर् अविद्यायां कर्ममय्याम् असौ जडः 04020243 संसरन्त्व् इह ये चामुम् अनु शर्वावमानिनम् 04020251 गिरः श्रुतायाः पुष्पिण्या मधु-गन्धेन भूरिणा 04020253 मथ्ना चोन्मथितात्मानः सम्मुह्यन्तु हर-द्विषः 04020261 सर्व-भक्षा द्विजा वृत्त्यै धृत-विद्या-तपो-व्रताः 04020263 वित्त-देहेन्द्रियारामा याचका विचरन्त्व् इह 04020271 तस्यैवं वदतः शापं श्रुत्वा द्विज-कुलाय वै 04020273 भृगुः प्रत्यसृजच् छापं ब्रह्म-दण्डं दुरत्ययम् 04020281 भव-व्रत-धरा ये च ये च तान् समनुव्रताः 04020283 पाषण्डिनस् ते भवन्तु सच्-छास्त्र-परिपन्थिनः 04020291 नष्ट-शौचा मूढ-धियो जटा-भस्मास्थि-धारिणः 04020293 विशन्तु शिव-दीक्षायां यत्र दैवं सुरासवम् 04020301 ब्रह्म च ब्राह्मणांश् चैव यद् यूयं परिनिन्दथ 04020303 सेतुं विधारणं पुंसाम् अतः पाषण्डम् आश्रिताः 04020311 एष एव हि लोकानां शिवः पन्थाः सनातनः 04020313 यं पूर्वे चानुसन्तस्थुर् यत्-प्रमाणं जनार्दनः 04020321 तद् ब्रह्म परमं शुद्धं सतां वर्त्म सनातनम् 04020323 विगर्ह्य यात पाषण्डं दैवं वो यत्र भूत-राट् 0402033 मैत्रेय उवाच 04020331 तस्यैवं वदतः शापं भृगोः स भगवान् भवः 04020333 निश्चक्राम ततः किञ्चिद् विमना इव सानुगः 04020341 तेऽपि विश्व-सृजः सत्रं सहस्र-परिवत्सरान् 04020343 संविधाय महेष्वास यत्रेज्य ऋषभो हरिः 04020351 आप्लुत्यावभृथं यत्र गङ्गा यमुनयान्विता 04020353 विरजेनात्मना सर्वे स्वं स्वं धाम ययुस् ततः 0403001 मैत्रेय उवाच 04030011 सदा विद्विषतोर् एवं कालो वै ध्रियमाणयोः 04030013 जामातुः श्वशुरस्यापि सुमहान् अतिचक्रमे 04030021 यदाभिषिक्तो दक्षस् तु ब्रह्मणा परमेष्ठिना 04030023 प्रजापतीनां सर्वेषाम् आधिपत्ये स्मयोऽभवत् 04030031 इष्ट्वा स वाजपेयेन ब्रह्मिष्ठान् अभिभूय च 04030033 बृहस्पति-सवं नाम समारेभे क्रतूत्तमम् 04030041 तस्मिन् ब्रह्मर्षयः सर्वे देवर्षि-पितृ-देवताः 04030043 आसन् कृत-स्वस्त्ययनास् तत्-पत्न्यश् च स-भर्तृकाः 04030051 तद् उपश्रुत्य नभसि खे-चराणां प्रजल्पताम् 04030053 सती दाक्षायणी देवी पितृ-यज्ञ-महोत्सवम् 04030061 व्रजन्तीः सर्वतो दिग्भ्य उपदेव-वर-स्त्रियः 04030063 विमान-यानाः स-प्रेष्ठा निष्क-कण्ठीः सुवाससः 04030071 दृष्ट्वा स्व-निलयाभ्याशे लोलाक्षीर् मृष्ट-कुण्डलाः 04030073 पतिं भूत-पतिं देवम् औत्सुक्याद् अभ्यभाषत 0403008 सत्य् उवाच 04030081 प्रजापतेस् ते श्वशुरस्य साम्प्रतं 04030082 निर्यापितो यज्ञ-महोत्सवः किल 04030083 वयं च तत्राभिसराम वाम ते 04030084 यद्य् अर्थितामी विबुधा व्रजन्ति हि 04030091 तस्मिन् भगिन्यो मम भर्तृभिः स्वकैर् 04030092 ध्रुवं गमिष्यन्ति सुहृद्-दिदृक्षवः 04030093 अहं च तस्मिन् भवताभिकामये 04030094 सहोपनीतं परिबर्हम् अर्हितुम् 04030101 तत्र स्वसॄर् मे ननु भर्तृ-सम्मिता 04030102 मातृ-ष्वसॄः क्लिन्न-धियं च मातरम् 04030103 द्रक्ष्ये चिरोत्कण्ठ-मना महर्षिभिर् 04030104 उन्नीयमानं च मृडाध्वर-ध्वजम् 04030111 त्वय्य् एतद् आश्चर्यम् अजात्म-मायया 04030112 विनिर्मितं भाति गुण-त्रयात्मकम् 04030113 तथाप्य् अहं योषिद् अतत्त्व-विच् च ते 04030114 दीना दिदृक्षे भव मे भव-क्षितिम् 04030121 पश्य प्रयान्तीर् अभवान्य-योषितो 04030122 ’प्य् अलङ्कृताः कान्त-सखा वरूथशः 04030123 यासां व्रजद्भिः शिति-कण्ठ मण्डितं 04030124 नभो विमानैः कल-हंस-पाण्डुभिः 04030131 कथं सुतायाः पितृ-गेह-कौतुकं 04030132 निशम्य देहः सुर-वर्य नेङ्गते 04030133 अनाहुता अप्य् अभियन्ति सौहृदं 04030134 भर्तुर् गुरोर् देह-कृतश् च केतनम् 04030141 तन् मे प्रसीदेदम् अमर्त्य वाञ्छितं 04030142 कर्तुं भवान् कारुणिको बतार्हति 04030143 त्वयात्मनोऽर्धेऽहम् अदभ्र-चक्षुषा 04030144 निरूपिता मानुगृहाण याचितः 0403015 ऋषिर् उवाच 04030151 एवं गिरित्रः प्रिययाभिभाषितः 04030152 प्रत्यभ्यधत्त प्रहसन् सुहृत्-प्रियः 04030153 संस्मारितो मर्म-भिदः कुवाग्-इषून् 04030154 यान् आह को विश्व-सृजां समक्षतः 0403016 श्री-भगवान् उवाच 04030161 त्वयोदितं शोभनम् एव शोभने 04030162 अनाहुता अप्य् अभियन्ति बन्धुषु 04030163 ते यद्य् अनुत्पादित-दोष-दृष्टयो 04030164 बलीयसानात्म्य-मदेन मन्युना 04030171 विद्या-तपो-वित्त-वपुर्-वयः-कुलैः 04030172 सतां गुणैः षड्भिर् असत्तमेतरैः 04030173 स्मृतौ हतायां भृत-मान-दुर्दृशः 04030174 स्तब्धा न पश्यन्ति हि धाम भूयसाम् 04030181 नैतादृशानां स्व-जन-व्यपेक्षया 04030182 गृहान् प्रतीयाद् अनवस्थितात्मनाम् 04030183 येऽभ्यागतान् वक्र-धियाभिचक्षते 04030184 आरोपित-भ्रूभिर् अमर्षणाक्षिभिः 04030191 तथारिभिर् न व्यथते शिलीमुखैः 04030192 शेतेऽर्दिताङ्गो हृदयेन दूयता 04030193 स्वानां यथा वक्र-धियां दुरुक्तिभिर् 04030194 दिवा-निशं तप्यति मर्म-ताडितः 04030201 व्यक्तं त्वम् उत्कृष्ट-गतेः प्रजापतेः 04030202 प्रियात्मजानाम् असि सुभ्रु मे मता 04030203 तथापि मानं न पितुः प्रपत्स्यसे 04030204 मद्-आश्रयात् कः परितप्यते यतः 04030211 पापच्यमानेन हृदातुरेन्द्रियः 04030212 समृद्धिभिः पूरुष-बुद्धि-साक्षिणाम् 04030213 अकल्प एषाम् अधिरोढुम् अञ्जसा 04030214 परं पदं द्वेष्टि यथासुरा हरिम् 04030221 प्रत्युद्गम-प्रश्रयणाभिवादनं 04030222 विधीयते साधु मिथः सुमध्यमे 04030223 प्राज्ञैः परस्मै पुरुषाय चेतसा 04030224 गुहा-शयायैव न देह-मानिने 04030231 सत्त्वं विशुद्धं वसुदेव-शब्दितं 04030232 यद् ईयते तत्र पुमान् अपावृतः 04030233 सत्त्वे च तस्मिन् भगवान् वासुदेवो 04030234 ह्य् अधोक्षजो मे नमसा विधीयते 04030241 तत् ते निरीक्ष्यो न पितापि देह-कृद् 04030242 दक्षो मम द्विट् तद्-अनुव्रताश् च ये 04030243 यो विश्वसृग्-यज्ञ-गतं वरोरु माम् 04030244 अनागसं दुर्वचसाकरोत् तिरः 04030251 यदि व्रजिष्यस्य् अतिहाय मद्-वचो 04030252 भद्रं भवत्या न ततो भविष्यति 04030253 सम्भावितस्य स्व-जनात् पराभवो 04030254 यदा स सद्यो मरणाय कल्पते 0404001 मैत्रेय उवाच 04040011 एतावद् उक्त्वा विरराम शङ्करः 04040012 पत्न्य्-अङ्ग-नाशं ह्य् उभयत्र चिन्तयन् 04040013 सुहृद्-दिदृक्षुः परिशङ्किता भवान् 04040014 निष्क्रामती निर्विशती द्विधास सा 04040021 सुहृद्-दिदृक्षा-प्रतिघात-दुर्मनाः 04040022 स्नेहाद् रुदत्य् अश्रु-कलातिविह्वला 04040023 भवं भवान्य् अप्रतिपूरुषं रुषा 04040024 प्रधक्ष्यतीवैक्षत जात-वेपथुः 04040031 ततो विनिःश्वस्य सती विहाय तं 04040032 शोकेन रोषेण च दूयता हृदा 04040033 पित्रोर् अगात् स्त्रैण-विमूढ-धीर् गृहान् 04040034 प्रेम्णात्मनो योऽर्धम् अदात् सतां प्रियः 04040041 ताम् अन्वगच्छन् द्रुत-विक्रमां सतीम् 04040042 एकां त्रि-नेत्रानुचराः सहस्रशः 04040043 स-पार्षद-यक्षा मणिमन्-मदादयः 04040044 पुरो-वृषेन्द्रास् तरसा गत-व्यथाः 04040051 तां सारिका-कन्दुक-दर्पणाम्बुज- 04040052 श्वेतातपत्र-व्यजन-स्रग्-आदिभिः 04040053 गीतायनैर् दुन्दुभि-शङ्ख-वेणुभिर् 04040054 वृषेन्द्रम् आरोप्य विटङ्किता ययुः 04040061 आब्रह्म-घोषोर्जित-यज्ञ-वैशसं 04040062 विप्रर्षि-जुष्टं विबुधैश् च सर्वशः 04040063 मृद्-दार्व्-अयः-काञ्चन-दर्भ-चर्मभिर् 04040064 निसृष्ट-भाण्डं यजनं समाविशत् 04040071 ताम् आगतां तत्र न कश्चनाद्रियद् 04040072 विमानितां यज्ञ-कृतो भयाज् जनः 04040073 ऋते स्वसॄर् वै जननीं च सादराः 04040074 प्रेमाश्रु-कण्ठ्यः परिषस्वजुर् मुदा 04040081 सौदर्य-सम्प्रश्न-समर्थ-वार्तया 04040082 मात्रा च मातृ-ष्वसृभिश् च सादरम् 04040083 दत्तां सपर्यां वरम् आसनं च सा 04040084 नादत्त पित्राप्रतिनन्दिता सती 04040091 अरुद्र-भागं तम् अवेक्ष्य चाध्वरं 04040092 पित्रा च देवे कृत-हेलनं विभौ 04040093 अनादृता यज्ञ-सदस्य् अधीश्वरी 04040094 चुकोप लोकान् इव धक्ष्यती रुषा 04040101 जगर्ह सामर्ष-विपन्नया गिरा 04040102 शिव-द्विषं धूम-पथ-श्रम-स्मयम् 04040103 स्व-तेजसा भूत-गणान् समुत्थितान् 04040104 निगृह्य देवी जगतोऽभिशृण्वतः 0404011 देव्य् उवाच 04040111 न यस्य लोकेऽस्त्य् अतिशायनः प्रियस् 04040112 तथाप्रियो देह-भृतां प्रियात्मनः 04040113 तस्मिन् समस्तात्मनि मुक्त-वैरके 04040114 ऋते भवन्तं कतमः प्रतीपयेत् 04040121 दोषान् परेषां हि गुणेषु साधवो 04040122 गृह्णन्ति केचिन् न भवादृशो द्विज 04040123 गुणांश् च फल्गून् बहुली-करिष्णवो 04040124 महत्तमास् तेष्व् अविदद् भवान् अघम् 04040131 नाश्चर्यम् एतद् यद् असत्सु सर्वदा 04040132 महद्-विनिन्दा कुणपात्म-वादिषु 04040133 सेर्ष्यं महापूरुष-पाद-पांसुभिर् 04040134 निरस्त-तेजःसु तद् एव शोभनम् 04040141 यद् द्व्य्-अक्षरं नाम गिरेरितं नृणां 04040142 सकृत् प्रसङ्गाद् अघम् आशु हन्ति तत् 04040143 पवित्र-कीर्तिं तम् अलङ्घ्य-शासनं 04040144 भवान् अहो द्वेष्टि शिवं शिवेतरः 04040151 यत्-पाद-पद्मं महतां मनो-'लिभिर् 04040152 निषेवितं ब्रह्म-रसासवार्थिभिः 04040153 लोकस्य यद् वर्षति चाशिषोऽर्थिनस् 04040154 तस्मै भवान् द्रुह्यति विश्व-बन्धवे 04040161 किं वा शिवाख्यम् अशिवं न विदुस् त्वद् अन्ये 04040162 ब्रह्मादयस् तम् अवकीर्य जटाः श्मशाने 04040163 तन्-माल्य-भस्म-नृकपाल्य् अवसत् पिशाचैर् 04040164 ये मूर्धभिर् दधति तच्-चरणावसृष्टम् 04040171 कर्णौ पिधाय निरयाद् यद् अकल्प ईशे 04040172 धर्मावितर्य् असृणिभिर् नृभिर् अस्यमाने 04040173 छिन्द्यात् प्रसह्य रुशतीम् असतीं प्रभुश् चेज् 04040174 जिह्वाम् असून् अपि ततो विसृजेत् स धर्मः 04040181 अतस् तवोत्पन्नम् इदं कलेवरं 04040182 न धारयिष्ये शिति-कण्ठ-गर्हिणः 04040183 जग्धस्य मोहाद् धि विशुद्धिम् अन्धसो 04040184 जुगुप्सितस्योद्धरणं प्रचक्षते 04040191 न वेद-वादान् अनुवर्तते मतिः 04040192 स्व एव लोके रमतो महा-मुनेः 04040193 यथा गतिर् देव-मनुष्ययोः पृथक् 04040194 स्व एव धर्मे न परं क्षिपेत् स्थितः 04040201 कर्म प्रवृत्तं च निवृत्तम् अप्य् ऋतं 04040202 वेदे विविच्योभय-लिङ्गम् आश्रितम् 04040203 विरोधि तद् यौगपदैक-कर्तरि 04040204 द्वयं तथा ब्रह्मणि कर्म नर्च्छति 04040211 मा वः पदव्यः पितर् अस्मद्-आस्थिता 04040212 या यज्ञ-शालासु न धूम-वर्त्मभिः 04040213 तद्-अन्न-तृप्तैर् असु-भृद्भिर् ईडिता 04040214 अव्यक्त-लिङ्गा अवधूत-सेविताः 04040221 नैतेन देहेन हरे कृतागसो 04040222 देहोद्भवेनालम् अलं कुजन्मना 04040223 व्रीडा ममाभूत् कुजन-प्रसङ्गतस् 04040224 तज् जन्म धिग् यो महताम् अवद्य-कृत् 04040231 गोत्रं त्वदीयं भगवान् वृषध्वजो 04040232 दाक्षायणीत्य् आह यदा सुदुर्मनाः 04040233 व्यपेत-नर्म-स्मितम् आशु तदाहं 04040234 व्युत्स्रक्ष्य एतत् कुणपं त्वद्-अङ्गजम् 0404024 मैत्रेय उवाच 04040241 इत्य् अध्वरे दक्षम् अनूद्य शत्रु-हन् 04040242 क्षिताव् उदीचीं निषसाद शान्त-वाक् 04040243 स्पृष्ट्वा जलं पीत-दुकूल-संवृता 04040244 निमील्य दृग् योग-पथं समाविशत् 04040251 कृत्वा समानाव् अनिलौ जितासना 04040252 सोदानम् उत्थाप्य च नाभि-चक्रतः 04040253 शनैर् हृदि स्थाप्य धियोरसि स्थितं 04040254 कण्ठाद् भ्रुवोर् मध्यम् अनिन्दितानयत् 04040261 एवं स्व-देहं महतां महीयसा 04040262 मुहुः समारोपितम् अङ्कम् आदरात् 04040263 जिहासती दक्ष-रुषा मनस्विनी 04040264 दधार गात्रेष्व् अनिलाग्नि-धारणाम् 04040271 ततः स्व-भर्तुश् चरणाम्बुजासवं 04040272 जगद्-गुरोश् चिन्तयती न चापरम् 04040273 ददर्श देहो हत-कल्मषः सती 04040274 सद्यः प्रजज्वाल समाधिजाग्निना 04040281 तत् पश्यतां खे भुवि चाद्भुतं महद् 04040282 हा हेति वादः सुमहान् अजायत 04040283 हन्त प्रिया दैवतमस्य देवी 04040284 जहाव् असून् केन सती प्रकोपिता 04040291 अहो अनात्म्यं महद् अस्य पश्यत 04040292 प्रजापतेर् यस्य चराचरं प्रजाः 04040293 जहाव् असून् यद्-विमतात्मजा सती 04040294 मनस्विनी मानम् अभीक्ष्णम् अर्हति 04040301 सोऽयं दुर्मर्ष-हृदयो ब्रह्म-ध्रुक् च 04040302 लोकेऽपकीर्तिं महतीम् अवाप्स्यति 04040303 यद्-अङ्गजां स्वां पुरुष-द्विड् उद्यतां 04040304 न प्रत्यषेधन् मृतयेऽपराधतः 04040311 वदत्य् एवं जने सत्या दृष्ट्वासु-त्यागम् अद्भुतम् 04040313 दक्षं तत्-पार्षदा हन्तुम् उदतिष्ठन्न् उदायुधाः 04040321 तेषाम् आपततां वेगं निशाम्य भगवान् भृगुः 04040323 यज्ञ-घ्न-घ्नेन यजुषा दक्षिणाग्नौ जुहाव ह 04040331 अध्वर्युणा हूयमाने देवा उत्पेतुर् ओजसा 04040333 ऋभवो नाम तपसा सोमं प्राप्ताः सहस्रशः 04040341 तैर् अलातायुधैः सर्वे प्रमथाः सह-गुह्यकाः 04040343 हन्यमाना दिशो भेजुर् उशद्भिर् ब्रह्म-तेजसा 0405001 मैत्रेय उवाच 04050011 भवो भवान्या निधनं प्रजापतेर् 04050012 असत्-कृताया अवगम्य नारदात् 04050013 स्व-पार्षद-सैन्यं च तद्-अध्वरर्भुभिर् 04050014 विद्रावितं क्रोधम् अपारम् आदधे 04050021 क्रुद्धः सुदष्टौष्ठ-पुटः स धूर्-जटिर् 04050022 जटां तडिद्-वह्नि-सटोग्र-रोचिषम् 04050023 उत्कृत्य रुद्रः सहसोत्थितो हसन् 04050024 गम्भीर-नादो विससर्ज तां भुवि 04050031 ततोऽतिकायस् तनुवा स्पृशन् दिवं 04050032 सहस्र-बाहुर् घन-रुक् त्रि-सूर्य-दृक् 04050033 कराल-दंष्ट्रो ज्वलद्-अग्नि-मूर्धजः 04050034 कपाल-माली विविधोद्यतायुधः 04050041 तं किं करोमीति गृणन्तम् आह 04050042 बद्धाञ्जलिं भगवान् भूत-नाथः 04050043 दक्षं स-यज्ञं जहि मद्-भटानां 04050044 त्वम् अग्रणी रुद्र भटांशको मे 04050051 आज्ञप्त एवं कुपितेन मन्युना 04050052 स देव-देवं परिचक्रमे विभुम् 04050053 मेने-तदात्मानम् असङ्ग-रंहसा 04050054 महीयसां तात सहः सहिष्णुम् 04050061 अन्वीयमानः स तु रुद्र-पार्षदैर् 04050062 भृशं नदद्भिर् व्यनदत् सुभैरवम् 04050063 उद्यम्य शूलं जगद्-अन्तकान्तकं 04050064 सम्प्राद्रवद् घोषण-भूषणाङ्घ्रिः 04050071 अथर्त्विजो यजमानः सदस्याः 04050072 ककुभ्य् उदीच्यां प्रसमीक्ष्य रेणुम् 04050073 तमः किम् एतत् कुत एतद् रजोऽभूद् 04050074 इति द्विजा द्विज-पत्न्यश् च दध्युः 04050081 वाता न वान्ति न हि सन्ति दस्यवः 04050082 प्राचीन-बर्हिर् जीवति होग्र-दण्डः 04050083 गावो न काल्यन्त इदं कुतो रजो 04050084 लोकोऽधुना किं प्रलयाय कल्पते 04050091 प्रसूति-मिश्राः स्त्रिय उद्विग्न-चित्ता 04050092 ऊचुर् विपाको वृजिनस्यैव तस्य 04050093 यत् पश्यन्तीनां दुहितॄणां प्रजेशः 04050094 सुतां सतीम् अवदध्याव् अनागाम् 04050101 यस् त्व् अन्त-काले व्युप्त-जटा-कलापः 04050102 स्व-शूल-सूच्य्-अर्पित-दिग्-गजेन्द्रः 04050103 वितत्य नृत्यत्य् उदितास्त्र-दोर्-ध्वजान् 04050104 उच्चाट्ट-हास-स्तनयित्नु-भिन्न-दिक् 04050111 अमर्षयित्वा तम् असह्य-तेजसं 04050112 मन्यु-प्लुतं दुर्निरीक्ष्यं भ्रु-कुट्या 04050113 कराल-दंष्ट्राभिर् उदस्त-भागणं 04050114 स्यात् स्वस्ति किं कोपयतो विधातुः 04050121 बह्व् एवम् उद्विग्न-दृशोच्यमाने 04050122 जनेन दक्षस्य मुहुर् महात्मनः 04050123 उत्पेतुर् उत्पाततमाः सहस्रशो 04050124 भयावहा दिवि भूमौ च पर्यक् 04050131 तावत् स रुद्रानुचरैर् महा-मखो 04050132 नानायुधैर् वामनकैर् उदायुधैः 04050133 पिङ्गैः पिशङ्गैर् मकरोदराननैः 04050134 पर्याद्रवद्भिर् विदुरान्वरुध्यत 04050141 केचिद् बभञ्जुः प्राग्-वंशं पत्नी-शालां तथापरे 04050143 सद आग्नीध्र-शालां च तद्-विहारं महानसम् 04050151 रुरुजुर् यज्ञ-पात्राणि तथैकेऽग्नीन् अनाशयन् 04050153 कुण्डेष्व् अमूत्रयन् केचिद् बिभिदुर् वेदि-मेखलाः 04050161 अबाधन्त मुनीन् अन्ये एके पत्नीर् अतर्जयन् 04050163 अपरे जगृहुर् देवान् प्रत्यासन्नान् पलायितान् 04050171 भृगुं बबन्ध मणिमान् वीरभद्रः प्रजापतिम् 04050173 चण्डेशः पूषणं देवं भगं नन्दीश्वरोऽग्रहीत् 04050181 सर्व एवर्त्विजो दृष्ट्वा सदस्याः स-दिवौकसः 04050183 तैर् अर्द्यमानाः सुभृशं ग्रावभिर् नैकधाद्रवन् 04050191 जुह्वतः स्रुव-हस्तस्य श्मश्रूणि भगवान् भवः 04050193 भृगोर् लुलुञ्चे सदसि योऽहसच् छ्मश्रु दर्शयन् 04050201 भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि 04050203 उज्जहार सद-स्थोऽक्ष्णा यः शपन्तम् असूसुचत् 04050211 पूष्णो ह्य् अपातयद् दन्तान् कालिङ्गस्य यथा बलः 04050213 शप्यमाने गरिमणि योऽहसद् दर्शयन् दतः 04050221 आक्रम्योरसि दक्षस्य शित-धारेण हेतिना 04050223 छिन्दन्न् अपि तद् उद्धर्तुं नाशक्नोत् त्र्यम्बकस् तदा 04050231 शस्त्रैर् अस्त्रान्वितैर् एवम् अनिर्भिन्न-त्वचं हरः 04050233 विस्मयं परम् आपन्नो दध्यौ पशुपतिश् चिरम् 04050241 दृष्ट्वा संज्ञपनं योगं पशूनां स पतिर् मखे 04050243 यजमान-पशोः कस्य कायात् तेनाहरच् छिरः 04050251 साधु-वादस् तदा तेषां कर्म तत् तस्य पश्यताम् 04050253 भूत-प्रेत-पिशाचानां अन्येषां तद्-विपर्ययः 04050261 जुहावैतच् छिरस् तस्मिन् दक्षिणाग्नाव् अमर्षितः 04050263 तद्-देव-यजनं दग्ध्वा प्रातिष्ठद् गुह्यकालयम् 0406001 मैत्रेय उवाच 04060011 अथ देव-गणाः सर्वे रुद्रानीकैः पराजिताः 04060013 शूल-पट्टिश-निस्त्रिंश- गदा-परिघ-मुद्गरैः 04060021 सञ्छिन्न-भिन्न-सर्वाङ्गाः सर्त्विक्-सभ्या भयाकुलाः 04060023 स्वयम्भुवे नमस्कृत्य कार्त्स्न्येनैतन् न्यवेदयन् 04060031 उपलभ्य पुरैवैतद् भगवान् अब्ज-सम्भवः 04060033 नारायणश् च विश्वात्मा न कस्याध्वरम् ईयतुः 04060041 तद् आकर्ण्य विभुः प्राह तेजीयसि कृतागसि 04060043 क्षेमाय तत्र सा भूयान् न प्रायेण बुभूषताम् 04060051 अथापि यूयं कृत-किल्बिषा भवं 04060052 ये बर्हिषो भाग-भाजं परादुः 04060053 प्रसादयध्वं परिशुद्ध-चेतसा 04060054 क्षिप्र-प्रसादं प्रगृहीताङ्घ्रि-पद्मम् 04060061 आशासाना जीवितम् अध्वरस्य 04060062 लोकः स-पालः कुपिते न यस्मिन् 04060063 तम् आशु देवं प्रियया विहीनं 04060064 क्षमापयध्वं हृदि विद्धं दुरुक्तैः 04060071 नाहं न यज्ञो न च यूयम् अन्ये 04060072 ये देह-भाजो मुनयश् च तत्त्वम् 04060073 विदुः प्रमाणं बल-वीर्ययोर् वा 04060074 यस्यात्म-तन्त्रस्य क उपायं विधित्सेत् 04060081 स इत्थम् आदिश्य सुरान् अजस् तु तैः 04060082 समन्वितः पितृभिः स-प्रजेशैः 04060083 ययौ स्व-धिष्ण्यान् निलयं पुर-द्विषः 04060084 कैलासम् अद्रि-प्रवरं प्रियं प्रभोः 04060091 जन्मौषधि-तपो-मन्त्र- योग-सिद्धैर् नरेतरैः 04060093 जुष्टं किन्नर-गन्धर्वैर् अप्सरोभिर् वृतं सदा 04060101 नाना-मणिमयैः शृङ्गैर् नाना-धातु-विचित्रितैः 04060103 नाना-द्रुम-लता-गुल्मैर् नाना-मृग-गणावृतैः 04060111 नानामल-प्रस्रवणैर् नाना-कन्दर-सानुभिः 04060113 रमणं विहरन्तीनां रमणैः सिद्ध-योषिताम् 04060121 मयूर-केकाभिरुतं मदान्धालि-विमूर्च्छितम् 04060123 प्लावितै रक्त-कण्ठानां कूजितैश् च पतत्त्रिणाम् 04060131 आह्वयन्तम् इवोद्धस्तैर् द्विजान् काम-दुघैर् द्रुमैः 04060133 व्रजन्तम् इव मातङ्गैर् गृणन्तम् इव निर्झरैः 04060141 मन्दारैः पारिजातैश् च सरलैश् चोपशोभितम् 04060143 तमालैः शाल-तालैश् च कोविदारासनार्जुनैः 04060151 चूतैः कदम्बैर् नीपैश् च नाग-पुन्नाग-चम्पकैः 04060153 पाटलाशोक-बकुलैः कुन्दैः कुरबकैर् अपि 04060161 स्वर्णार्ण-शत-पत्रैश् च वर-रेणुक-जातिभिः 04060163 कुब्जकैर् मल्लिकाभिश् च माधवीभिश् च मण्डितम् 04060171 पनसोदुम्बराश्वत्थ- प्लक्ष-न्यग्रोध-हिङ्गुभिः 04060173 भूर्जैर् ओषधिभिः पूगै राजपूगैश् च जम्बुभिः 04060181 खर्जूराम्रातकाम्राद्यैः प्रियाल-मधुकेङ्गुदैः 04060183 द्रुम-जातिभिर् अन्यैश् च राजितं वेणु-कीचकैः 04060191 कुमुदोत्पल-कह्लार- शतपत्र-वनर्द्धिभिः 04060193 नलिनीषु कलं कूजत्- खग-वृन्दोपशोभितम् 04060201 मृगैः शाखामृगैः क्रोडैर् मृगेन्द्रैर् ऋक्ष-शल्यकैः 04060203 गवयैः शरभैर् व्याघ्रै रुरुभिर् महिषादिभिः 04060211 कर्णान्त्रैकपदाश्वास्यैर् निर्जुष्टं वृक-नाभिभिः 04060213 कदली-खण्ड-संरुद्ध- नलिनी-पुलिन-श्रियम् 04060221 पर्यस्तं नन्दया सत्याः स्नान-पुण्यतरोदया 04060223 विलोक्य भूतेश-गिरिं विबुधा विस्मयं ययुः 04060231 ददृशुस् तत्र ते रम्याम् अलकां नाम वै पुरीम् 04060233 वनं सौगन्धिकं चापि यत्र तन्-नाम पङ्कजम् 04060241 नन्दा चालकनन्दा च सरितौ बाह्यतः पुरः 04060243 तीर्थपाद-पदाम्भोज- रजसातीव पावने 04060251 ययोः सुर-स्त्रियः क्षत्तर् अवरुह्य स्व-धिष्ण्यतः 04060253 क्रीडन्ति पुंसः सिञ्चन्त्यो विगाह्य रति-कर्शिताः 04060261 ययोस् तत्-स्नान-विभ्रष्ट- नव-कुङ्कुम-पिञ्जरम् 04060263 वितृषोऽपि पिबन्त्य् अम्भः पाययन्तो गजा गजीः 04060271 तार-हेम-महारत्न- विमान-शत-सङ्कुलाम् 04060273 जुष्टां पुण्यजन-स्त्रीभिर् यथा खं सतडिद्-घनम् 04060281 हित्वा यक्षेश्वर-पुरीं वनं सौगन्धिकं च तत् 04060283 द्रुमैः काम-दुघैर् हृद्यं चित्र-माल्य-फल-च्छदैः 04060291 रक्त-कण्ठ-खगानीक- स्वर-मण्डित-षट्पदम् 04060293 कलहंस-कुल-प्रेष्ठं खरदण्ड-जलाशयम् 04060301 वन-कुञ्जर-सङ्घृष्ट- हरिचन्दन-वायुना 04060303 अधि पुण्यजन-स्त्रीणां मुहुर् उन्मथयन् मनः 04060311 वैदूर्य-कृत-सोपाना वाप्य उत्पल-मालिनीः 04060313 प्राप्तं किम्पुरुषैर् दृष्ट्वा त आराद् ददृशुर् वटम् 04060321 स योजन-शतोत्सेधः पादोन-विटपायतः 04060323 पर्यक्-कृताचल-च्छायो निर्नीडस् ताप-वर्जितः 04060331 तस्मिन् महा-योगमये मुमुक्षु-शरणे सुराः 04060333 ददृशुः शिवम् आसीनं त्यक्तामर्षम् इवान्तकम् 04060341 सनन्दनाद्यैर् महा-सिद्धैः शान्तैः संशान्त-विग्रहम् 04060343 उपास्यमानं सख्या च भर्त्रा गुह्यक-रक्षसाम् 04060351 विद्या-तपो-योग-पथम् आस्थितं तम् अधीश्वरम् 04060353 चरन्तं विश्व-सुहृदं वात्सल्याल् लोक-मङ्गलम् 04060361 लिङ्गं च तापसाभीष्टं भस्म-दण्ड-जटाजिनम् 04060363 अङ्गेन सन्ध्याभ्र-रुचा चन्द्र-लेखां च बिभ्रतम् 04060371 उपविष्टं दर्भमय्यां बृस्यां ब्रह्म सनातनम् 04060373 नारदाय प्रवोचन्तं पृच्छते शृण्वतां सताम् 04060381 कृत्वोरौ दक्षिणे सव्यं पाद-पद्मं च जानुनि 04060383 बाहुं प्रकोष्ठेऽक्ष-मालाम् आसीनं तर्क-मुद्रया 04060391 तं ब्रह्म-निर्वाण-समाधिम् आश्रितं 04060392 व्युपाश्रितं गिरिशं योग-कक्षाम् 04060393 स-लोक-पाला मुनयो मनूनाम् 04060394 आद्यं मनुं प्राञ्जलयः प्रणेमुः 04060401 स तूपलभ्यागतम् आत्म-योनिं 04060402 सुरासुरेशैर् अभिवन्दिताङ्घ्रिः 04060403 उत्थाय चक्रे शिरसाभिवन्दनम् 04060404 अर्हत्तमः कस्य यथैव विष्णुः 04060411 तथापरे सिद्ध-गणा महर्षिभिर् 04060412 ये वै समन्ताद् अनु नीललोहितम् 04060413 नमस्कृतः प्राह शशाङ्क-शेखरं 04060414 कृत-प्रणामं प्रहसन्न् इवात्मभूः 0406043 ब्रह्मोवाच 04060421 आने त्वाम् ईशं विश्वस्य जगतो योनि-बीजयोः 04060423 शक्तेः शिवस्य च परं यत् तद् ब्रह्मा निरन्तरम् 04060431 त्वम् एव भगवन्न् एतच् छिव-शक्त्योः स्वरूपयोः 04060433 विश्वं सृजसि पास्य् अत्सि क्रीडन्न् ऊर्ण-पटो यथा 04060441 त्वम् एव धर्मार्थ-दुघाभिपत्तये 04060442 दक्षेण सूत्रेण ससर्जिथाध्वरम् 04060443 त्वयैव लोकेऽवसिताश् च सेतवो 04060444 यान् ब्राह्मणाः श्रद्दधते धृत-व्रताः 04060451 त्वं कर्मणां मङ्गल मङ्गलानां 04060452 कर्तुः स्व-लोकं तनुषे स्वः परं वा 04060453 अमङ्गलानां च तमिस्रम् उल्बणं 04060454 विपर्ययः केन तद् एव कस्यचित् 04060461 न वै सतां त्वच्-चरणार्पितात्मनां 04060462 भूतेषु सर्वेष्व् अभिपश्यतां तव 04060463 भूतानि चात्मन्य् अपृथग्-दिदृक्षतां 04060464 प्रायेण रोषोऽभिभवेद् यथा पशुम् 04060471 पृथग्-धियः कर्म-दृशो दुराशयाः 04060472 परोदयेनार्पित-हृद्-रुजोऽनिशम् 04060473 परान् duruktair vitudanty aruntudAs 04060474 तान् मावधीद् दैव-वधान् भवद्-विधः 04060481 यस्मिन् यदा पुष्कर-नाभ-मायया 04060482 दुरन्तया स्पृष्ट-धियः पृथग्-दृशः 04060483 कुर्वन्ति तत्र ह्य् अनुकम्पया कृपां 04060484 न साधवो दैव-बलात् कृते क्रमम् 04060491 भवांस् तु पुंसः परमस्य मायया 04060492 दुरन्तयास्पृष्ट-मतिः समस्त-दृक् 04060493 तया हतात्मस्व् अनुकर्म-चेतःस्व् 04060494 अनुग्रहं कर्तुम् इहार्हसि प्रभो 04060501 कुर्व् अध्वरस्योद्धरणं हतस्य भोः 04060502 त्वयासमाप्तस्य मनो प्रजापतेः 04060503 न यत्र भागं तव भागिनो ददुः 04060504 कुयाजिनो येन मखो निनीयते 04060511 जीवताद् यजमानोऽयं प्रपद्येताक्षिणी भगः 04060513 भृगोः श्मश्रूणि रोहन्तु पूष्णो दन्ताश् च पूर्ववत् 04060521 देवानां भग्न-गात्राणाम् ऋत्विजां चायुधाश्मभिः 04060523 भवतानुगृहीतानाम् आशु मन्योऽस्त्व् अनातुरम् 04060531 एष ते रुद्र भागोऽस्तु यद्-उच्छिष्टोऽध्वरस्य वै 04060533 यज्ञस् ते रुद्र भागेन कल्पताम् अद्य यज्ञ-हन् 0407001 मैत्रेय उवाच 04070011 इत्य् अजेनानुनीतेन भवेन परितुष्यता 04070013 अभ्यधायि महा-बाहो प्रहस्य श्रूयताम् इति 0407002 महादेव उवाच 04070021 नाघं प्रजेश बालानां वर्णये नानुचिन्तये 04070023 देव-मायाभिभूतानां दण्डस् तत्र धृतो मया 04070031 प्रजापतेर् दग्ध-शीर्ष्णो भवत्व् अज-मुखं शिरः 04070033 मित्रस्य चक्षुषेक्षेत भागं स्वं बर्हिषो भगः 04070041 पूषा तु यजमानस्य दद्भिर् जक्षतु पिष्ट-भुक् 04070043 देवाः प्रकृत-सर्वाङ्गा ये म उच्छेषणं ददुः 04070051 बाहुभ्याम् अश्विनोः पूष्णो हस्ताभ्यां कृत-बाहवः 04070053 भवन्त्व् अध्वर्यवश् चान्ये बस्त-श्मश्रुर् भृगुर् भवेत् 0407006 मैत्रेय उवाच 04070061 तदा सर्वाणि भूतानि श्रुत्वा मीढुष्टमोदितम् 04070063 परितुष्टात्मभिस् तात साधु साध्व् इत्य् अथाब्रुवन् 04070071 ततो मीढ्वांसम् आमन्त्र्य शुनासीराः सहर्षिभिः 04070073 भूयस् तद् देव-यजनं स-मीढ्वद्-वेधसो ययुः 04070081 विधाय कार्त्स्न्येन च तद् यद् आह भगवान् भवः 04070083 सन्दधुः कस्य कायेन सवनीय-पशोः शिरः 04070091 सन्धीयमाने शिरसि दक्षो रुद्राभिवीक्षितः 04070093 सद्यः सुप्त इवोत्तस्थौ ददृशे चाग्रतो मृडम् 04070101 तदा वृषध्वज-द्वेष- कलिलात्मा प्रजापतिः 04070103 शिवावलोकाद् अभवच् छरद्-ध्रद इवामलः 04070111 भव-स्तवाय कृत-धीर् नाशक्नोद् अनुरागतः 04070113 औत्कण्ठ्याद् बाष्प-कलया सम्परेतां सुतां स्मरन् 04070121 कृच्छ्रात् संस्तभ्य च मनः प्रेम-विह्वलितः सुधीः 04070123 शशंस निर्व्यलीकेन भावेनेशं प्रजापतिः 0407013 दक्ष उवाच 04070131 भूयान् अनुग्रह अहो भवता कृतो मे 04070132 दण्डस् त्वया मयि भृतो यद् अपि प्रलब्धः 04070133 न ब्रह्म-बन्धुषु च वां भगवन्न् अवज्ञा 04070134 तुभ्यं हरेश् च कुत एव धृत-व्रतेषु 04070141 विद्या-तपो-व्रत-धरान् मुखतः स्म विप्रान् 04070142 ब्रह्मात्म-तत्त्वम् अवितुं प्रथमं त्वम् अस्राक् 04070143 तद् ब्राह्मणान् परम सर्व-विपत्सु पासि 04070144 पालः पशून् इव विभो प्रगृहीत-दण्डः 04070151 योऽसौ मयाविदित-तत्त्व-दृशा सभायां 04070152 क्षिप्तो दुरुक्ति-विशिखैर् विगणय्य तन् माम् 04070153 अर्वाक् पतन्तम् अर्हत्तम-निन्दयापाद् 04070154 दृष्ट्यार्द्रया स भगवान् स्व-कृतेन तुष्येत् 0407016 मैत्रेय उवाच 04070161 क्षमाप्यैवं स मीढ्वांसं ब्रह्मणा चानुमन्त्रितः 04070163 कर्म सन्तानयाम् आस सोपाध्यायर्त्विग्-आदिभिः 04070171 वैष्णवं यज्ञ-सन्तत्यै त्रि-कपालं द्विजोत्तमाः 04070173 पुरोडाशं निरवपन् वीर-संसर्ग-शुद्धये 04070181 अध्वर्युणात्त-हविषा यजमानो विशाम्पते 04070183 धिया विशुद्धया दध्यौ तथा प्रादुरभूद् धरिः 04070191 तदा स्व-प्रभया तेषां द्योतयन्त्या दिशो दश 04070193 मुष्णंस् तेज उपानीतस् तार्क्ष्येण स्तोत्र-वाजिना 04070201 श्यामो हिरण्य-रशनोऽर्क-किरीट-जुष्टो 04070202 नीलालक-भ्रमर-मण्डित-कुण्डलास्यः 04070203 शङ्खाब्ज-चक्र-शर-चाप-गदासि-चर्म- 04070204 व्यग्रैर् हिरण्मय-भुजैर् इव कर्णिकारः 04070211 वक्षस्य् अधिश्रित-वधूर् वन-माल्य् उदार- 04070212 हासावलोक-कलया रमयंश् च विश्वम् 04070213 पार्श्व-भ्रमद्-व्यजन-चामर-राज-हंसः 04070214 श्वेतातपत्र-शशिनोपरि रज्यमानः 04070221 तम् उपागतम् आलक्ष्य सर्वे सुर-गणादयः 04070223 प्रणेमुः सहसोत्थाय ब्रह्मेन्द्र-त्र्यक्ष-नायकाः 04070231 तत्-तेजसा हत-रुचः सन्न-जिह्वाः स-साध्वसाः 04070233 मूर्ध्ना धृताञ्जलि-पुटा उपतस्थुर् अधोक्षजम् 04070241 अप्य् अर्वाग्-वृत्तयो यस्य महि त्व् आत्मभुव्-आदयः 04070243 यथा-मति गृणन्ति स्म कृतानुग्रह-विग्रहम् 04070251 दक्षो गृहीतार्हण-सादनोत्तमं 04070252 यज्ञेश्वरं विश्व-सृजां परं गुरुम् 04070253 सुनन्द-नन्दाद्य्-अनुगैर् वृतं मुदा 04070254 गृणन् प्रपेदे प्रयतः कृताञ्जलिः 0407026 दक्ष उवाच 04070261 शुद्धं स्व-धाम्न्य् उपरताखिल-बुद्ध्य्-अवस्थं 04070262 चिन्-मात्रम् एकम् अभयं प्रतिषिध्य मायाम् 04070263 तिष्ठंस् तयैव पुरुषत्वम् उपेत्य तस्याम् 04070264 आस्ते भवान् अपरिशुद्ध इवात्म-तन्त्रः 0407027 ऋत्विज ऊचुः 04070271 तत्त्वं न ते वयम् अनञ्जन रुद्र-शापात् 04070272 कर्मण्य् अवग्रह-धियो भगवन् विदामः 04070273 धर्मोपलक्षणम् इदं त्रिवृद् अध्वराख्यं 04070274 ज्ञातं यद्-अर्थम् अधिदैवम् अदो व्यवस्थाः 0407028 सदस्या ऊचुः 04070281 उत्पत्त्य्-अध्वन्य् अशरण उरु-क्लेश-दुर्गेऽन्तकोग्र- 04070282 व्यालान्विष्टे विषय-मृग-तृष्य् आत्म-गेहोरु-भारः 04070283 द्वन्द्व-श्वभ्रे खल-मृग-भये शोक-दावेऽज्ञ-सार्थः 04070284 पादौकस् ते शरणद कदा याति कामोपसृष्टः 0407029 रुद्र उवाच 04070291 तव वरद वराङ्घ्राव् आशिषेहाखिलार्थे 04070292 ह्य् अपि मुनिभिर् असक्तैर् आदरेणार्हणीये 04070293 यदि रचित-धियं माविद्य-लोकोऽपविद्धं 04070294 जपति न गणये तत् त्वत्-परानुग्रहेण 0407030 भृगुर् उवाच 04070301 यन् मायया गहनयापहृतात्म-बोधा 04070302 ब्रह्मादयस् तनु-भृतस् तमसि स्वपन्तः 04070303 नात्मन्-श्रितं तव विदन्त्य् अधुनापि तत्त्वं 04070304 सोऽयं प्रसीदतु भवान् प्रणतात्म-बन्धुः 0407031 ब्रह्मोवाच 04070311 नैतत् स्वरूपं भवतोऽसौ पदार्थ- 04070312 भेद-ग्रहैः पुरुषो यावद् ईक्षेत् 04070313 ज्ञानस्य चार्थस्य गुणस्य चाश्रयो 04070314 मायामयाद् व्यतिरिक्तो मतस् त्वम् 0407032 इन्द्र उवाच 04070321 इदम् अप्य् अच्युत विश्व-भावनं 04070322 वपुर् आनन्द-करं मनो-दृशाम् 04070323 सुर-विद्विट्-क्षपणैर् उदायुधैर् 04070324 भुज-दण्डैर् उपपन्नम् अष्टभिः 0407033 पत्न्य ऊचुः 04070331 यज्ञोऽयं तव यजनाय केन सृष्टो 04070332 विध्वस्तः पशुपतिनाद्य दक्ष-कोपात् 04070333 तं नस् त्वं शव-शयनाभ-शान्त-मेधं 04070334 यज्ञात्मन् नलिन-रुचा दृशा पुनीहि 0407034 ऋषय ऊचुः 04070341 अनन्वितं ते भगवन् विचेष्टितं 04070342 यद् आत्मना चरसि हि कर्म नाज्यसे 04070343 विभूतये यत उपसेदुर् ईश्वरीं 04070344 न मन्यते स्वयम् अनुवर्ततीं भवान् 0407035 सिद्धा ऊचुः 04070351 अयं त्वत्-कथा-मृष्ट-पीयूष-नद्यां 04070352 मनो-वारणः क्लेश-दावाग्नि-दग्धः 04070353 तृषार्तोऽवगाढो न सस्मार दावं 04070354 न निष्क्रामति ब्रह्म-सम्पन्नवन् नः 0407036 यजमान्य् उवाच 04070361 स्वागतं ते प्रसीदेश तुभ्यं नमः 04070362 श्रीनिवास श्रिया कान्तया त्राहि नः 04070363 त्वाम् ऋतेऽधीश नाङ्गैर् मखः शोभते 04070364 शीर्ष-हीनः क-बन्धो यथा पुरुषः 0407037 लोकपाला ऊचुः 04070371 दृष्टः किं नो दृग्भिर् असद्-ग्रहैस् त्वं 04070372 प्रत्यग्-द्रष्टा दृश्यते येन विश्वम् 04070373 माया ह्य् एषा भवदीया हि भूमन् 04070374 यस् त्वं षष्ठः पञ्चभिर् भासि भूतैः 0407038 योगेश्वरा ऊचुः 04070381 प्रेयान् न तेऽन्योऽस्त्य् अमुतस् त्वयि प्रभो 04070382 विश्वात्मनीक्षेन् न पृथग् य आत्मनः 04070383 अथापि भक्त्येश तयोपधावताम् 04070384 अनन्य-वृत्त्यानुगृहाण वत्सल 04070391 जगद्-उद्भव-स्थिति-लयेषु दैवतो 04070392 बहु-भिद्यमान-गुणयात्म-मायया 04070393 रचितात्म-भेद-मतये स्व-संस्थया 04070394 विनिवर्तित-भ्रम-गुणात्मने नमः 0407040 ब्रह्मोवाच 04070401 नमस् ते श्रित-सत्त्वाय धर्मादीनां च सूतये 04070403 निर्गुणाय च यत्-काष्ठां नाहं वेदापरेऽपि च 0407041 अग्निर् उवाच 04070411 यत्-तेजसाहं सुसमिद्ध-तेजा 04070412 हव्यं वहे स्वध्वर आज्य-सिक्तम् 04070413 तं यज्ञियं पञ्च-विधं च पञ्चभिः 04070414 स्विष्टं यजुर्भिः प्रणतोऽस्मि यज्ञम् 0407042 देवा ऊचुः 04070421 पुरा कल्पापाये स्व-कृतम् उदरी-कृत्य विकृतं 04070422 त्वम् एवाद्यस् तस्मिन् सलिल उरगेन्द्राधिशयने 04070423 पुमान् शेषे सिद्धैर् हृदि विमृशिताध्यात्म-पदविः 04070424 स एवाद्याक्ष्णोर् यः पथि चरसि भृत्यान् अवसि नः 0407043 गन्धर्वा ऊचुः 04070431 अंशांशास् ते देव मरीच्य्-आदय एते 04070432 ब्रह्मेन्द्राद्या देव-गणा रुद्र-पुरोगाः 04070433 क्रीडा-भाण्डं विश्वम् इदं यस्य विभूमन् 04070434 तस्मै नित्यं नाथ नमस् ते करवाम 0407044 विद्याधरा ऊचुः 04070441 त्वन्-माययार्थम् अभिपद्य कलेवरेऽस्मिन् 04070442 कृत्वा ममाहम् इति दुर्मतिर् उत्पथैः स्वैः 04070443 क्षिप्तोऽप्य् असद्-विषय-लालस आत्म-मोहं 04070444 युष्मत्-कथामृत-निषेवक उद्व्युदस्येत् 0407045 ब्राह्मणा ऊचुः 04070451 त्वं क्रतुस् त्वं हविस् त्वं हुताशः स्वयं 04070452 त्वं हि मन्त्रः समिद्-दर्भ-पात्राणि च 04070453 त्वं सदस्यर्त्विजो दम्पती देवता 04070454 अग्निहोत्रं स्वधा सोम आज्यं पशुः 04070461 त्वं पुरा गां रसाया महा-सूकरो 04070462 दंष्ट्रया पद्मिनीं वारणेन्द्रो यथा 04070463 स्तूयमानो नदल् लीलया योगिभिर् 04070464 व्युज्जहर्थ त्रयी-गात्र यज्ञ-क्रतुः 04070471 स प्रसीद त्वम् अस्माकम् आकाङ्क्षतां 04070472 दर्शनं ते परिभ्रष्ट-सत्-कर्मणाम् 04070473 कीर्त्यमाने नृभिर् नाम्नि यज्ञेश ते 04070474 यज्ञ-विघ्नाः क्षयं यान्ति तस्मै नमः 0407048 मैत्रेय उवाच 04070481 इति दक्षः कविर् यज्ञं भद्र रुद्राभिमर्शितम् 04070483 कीर्त्यमाने हृषीकेशे सन्निन्ये यज्ञ-भावने 04070491 भगवान् स्वेन भागेन सर्वात्मा सर्व-भाग-भुक् 04070493 दक्षं बभाष आभाष्य प्रीयमाण इवानघ 0407050 श्री-भगवान् उवाच 04070501 अहं ब्रह्मा च शर्वश् च जगतः कारणं परम् 04070503 आत्मेश्वर उपद्रष्टा स्वयन्-दृग् अविशेषणः 04070511 आत्म-मायां समाविश्य सोऽहं गुणमयीं द्विज 04070513 सृजन् रक्षन् हरन् विश्वं दध्रे संज्ञां क्रियोचिताम् 04070521 तस्मिन् ब्रह्मण्य् अद्वितीये केवले परमात्मनि 04070523 ब्रह्म-रुद्रौ च भूतानि भेदेनाज्ञोऽनुपश्यति 04070531 यथा पुमान् न स्वाङ्गेषु शिरः-पाण्य्-आदिषु क्वचित् 04070533 पारक्य-बुद्धिं कुरुते एवं भूतेषु मत्-परः 04070541 त्रयाणाम् एक-भावानां यो न पश्यति वै भिदाम् 04070543 सर्व-भूतात्मनां ब्रह्मन् स शान्तिम् अधिगच्छति 0407055 मैत्रेय उवाच 04070551 एवं भगवतादिष्टः प्रजापति-पतिर् हरिम् 04070553 अर्चित्वा क्रतुना स्वेन देवान् उभयतोऽयजत् 04070561 रुद्रं च स्वेन भागेन ह्य् उपाधावत् समाहितः 04070563 कर्मणोदवसानेन सोमपान् इतरान् अपि 04070565 उदवस्य सहर्त्विग्भिः सस्नाव् अवभृथं ततः 04070571 तस्मा अप्य् अनुभावेन स्वेनैवावाप्त-राधसे 04070573 धर्म एव मतिं दत्त्वा त्रिदशास् ते दिवं ययुः 04070581 एवं दाक्षायणी हित्वा सती पूर्व-कलेवरम् 04070583 जज्ञे हिमवतः क्षेत्रे मेनायाम् इति शुश्रुम 04070591 तम् एव दयितं भूय आवृङ्क्ते पतिम् अम्बिका 04070593 अनन्य-भावैक-गतिं शक्तिः सुप्तेव पूरुषम् 04070601 एतद् भगवतः शम्भोः कर्म दक्षाध्वर-द्रुहः 04070603 श्रुतं भागवताच् छिष्याद् उद्धवान् मे बृहस्पतेः 04070611 इदं पवित्रं परम् ईश-चेष्टितं यशस्यम् आयुष्यम् अघौघ-मर्षणम् 04070613 यो नित्यदाकर्ण्य नरोऽनुकीर्तयेद् धुनोत्य् अघं कौरव भक्ति-भावतः 0408001 मैत्रेय उवाच 04080011 सनकाद्या नारदश् च ऋभुर् हंसोऽरुणिर् यतिः 04080013 नैते गृहान् ब्रह्म-सुता ह्य् आवसन्न् ऊर्ध्व-रेतसः 04080021 मृषाधर्मस्य भार्यासीद् दम्भं मायां च शत्रु-हन् 04080023 असूत मिथुनं तत् तु निरृतिर् जगृहेऽप्रजः 04080031 तयोः समभवल् लोभो निकृतिश् च महा-मते 04080033 ताभ्यां क्रोधश् च हिंसा च यद् दुरुक्तिः स्वसा कलिः 04080041 दुरुक्तौ कलिर् आधत्त भयं मृत्युं च सत्तम 04080043 तयोश् च मिथुनं जज्ञे यातना निरयस् तथा 04080051 सङ्ग्रहेण मयाख्यातः प्रतिसर्गस् तवानघ 04080053 त्रिः श्रुत्वैतत् पुमान् पुण्यं विधुनोत्य् आत्मनो मलम् 04080061 अथातः कीर्तये वंशं पुण्य-कीर्तेः कुरूद्वह 04080063 स्वायम्भुवस्यापि मनोर् हरेर् अंशांश-जन्मनः 04080071 प्रियव्रतोत्तानपादौ शतरूपा-पतेः सुतौ 04080073 वासुदेवस्य कलया रक्षायां जगतः स्थितौ 04080081 जाये उत्तानपादस्य सुनीतिः सुरुचिस् तयोः 04080083 सुरुचिः प्रेयसी पत्युर् नेतरा यत्-सुतो ध्रुवः 04080091 एकदा सुरुचेः पुत्रम् अङ्कम् आरोप्य लालयन् 04080093 उत्तमं नारुरुक्षन्तं ध्रुवं राजाभ्यनन्दत 04080101 तथा चिकीर्षमाणं तं सपत्न्यास् तनयं ध्रुवम् 04080103 सुरुचिः शृण्वतो राज्ञः सेर्ष्यम् आहातिगर्विता 04080111 न वत्स नृपतेर् धिष्ण्यं भवान् आरोढुम् अर्हति 04080113 न गृहीतो मया यत् त्वं कुक्षाव् अपि नृपात्मजः 04080121 बालोऽसि बत नात्मानम् अन्य-स्त्री-गर्भ-सम्भृतम् 04080123 नूनं वेद भवान् यस्य दुर्लभेऽर्थे मनोरथः 04080131 तपसाराध्य पुरुषं तस्यैवानुग्रहेण मे 04080133 गर्भे त्वं साधयात्मानं यदीच्छसि नृपासनम् 0408014 मैत्रेय उवाच 04080141 मातुः सपत्न्याः स दुरुक्ति-विद्धः 04080142 श्वसन् रुषा दण्ड-हतो यथाहिः 04080143 हित्वा मिषन्तं पितरं सन्न-वाचं 04080144 जगाम मातुः प्ररुदन् सकाशम् 04080151 तं निःश्वसन्तं स्फुरिताधरोष्ठं 04080152 सुनीतिर् उत्सङ्ग उदूह्य बालम् 04080153 निशम्य तत्-पौर-मुखान् नितान्तं 04080154 सा विव्यथे यद् गदितं सपत्न्या 04080161 सोत्सृज्य धैर्यं विललाप शोक- 04080162 दावाग्निना दाव-लतेव बाला 04080163 वाक्यं सपत्न्याः स्मरती सरोज- 04080164 श्रिया दृशा बाष्प-कलाम् उवाह 04080171 दीर्घं श्वसन्ती वृजिनस्य पारम् 04080172 अपश्यती बालकम् आह बाला 04080173 मामङ्गलं तात परेषु मंस्था 04080174 भुङ्क्ते जनो यत् पर-दुःखदस् तत् 04080181 सत्यं सुरुच्याभिहितं भवान् मे 04080182 यद् दुर्भगाया उदरे गृहीतः 04080183 स्तन्येन वृद्धश् च विलज्जते यां 04080184 भार्येति वा वोढुम् इडस्पतिर् माम् 04080191 आतिष्ठ तत् तात विमत्सरस् त्वम् 04080192 उक्तं समात्रापि यद् अव्यलीकम् 04080193 आराधयाधोक्षज-पाद-पद्मं 04080194 यदीच्छसेऽध्यासनम् उत्तमो यथा 04080201 यस्याङ्घ्रि-पद्मं परिचर्य विश्व- 04080202 विभावनायात्त-गुणाभिपत्तेः 04080203 अजोऽध्यतिष्ठत् खलु पारमेष्ठ्यं 04080204 पदं जितात्म-श्वसनाभिवन्द्यम् 04080211 तथा मनुर् वो भगवान् पितामहो 04080212 यम् एक-मत्या पुरु-दक्षिणैर् मखैः 04080213 इष्ट्वाभिपेदे दुरवापम् अन्यतो 04080214 भौमं सुखं दिव्यम् अथापवर्ग्यम् 04080221 तम् एव वत्साश्रय भृत्य-वत्सलं 04080222 मुमुक्षुभिर् मृग्य-पदाब्ज-पद्धतिम् 04080223 अनन्य-भावे निज-धर्म-भाविते 04080224 मनस्य् अवस्थाप्य भजस्व पूरुषम् 04080231 नान्यं ततः पद्म-पलाश-लोचनाद् 04080232 दुःख-च्छिदं ते मृगयामि कञ्चन 04080233 यो मृग्यते हस्त-गृहीत-पद्मया 04080234 श्रियेतरैर् अङ्ग विमृग्यमाणया 0408024 मैत्रेय उवाच 04080241 एवं सञ्जल्पितं मातुर् आकर्ण्यार्थागमं वचः 04080243 सन्नियम्यात्मनात्मानं निश्चक्राम पितुः पुरात् 04080251 नारदस् तद् उपाकर्ण्य ज्ञात्वा तस्य चिकीर्षितम् 04080253 स्पृष्ट्वा मूर्धन्य् अघ-घ्नेन पाणिना प्राह विस्मितः 04080261 अहो तेजः क्षत्रियाणां मान-भङ्गम् अमृष्यताम् 04080263 बालोऽप्य् अयं हृदा धत्ते यत् समातुर् असद्-वचः 0408027 नारद उवाच 04080271 नाधुनाप्य् अवमानं ते सम्मानं वापि पुत्रक 04080273 लक्षयामः कुमारस्य सक्तस्य क्रीडनादिषु 04080281 विकल्पे विद्यमानेऽपि न ह्य् असन्तोष-हेतवः 04080283 पुंसो मोहम् ऋते भिन्ना यल् लोके निज-कर्मभिः 04080291 परितुष्येत् ततस् तात तावन्-मात्रेण पूरुषः 04080293 दैवोपसादितं यावद् वीक्ष्येश्वर-गतिं बुधः 04080301 अथ मात्रोपदिष्टेन योगेनावरुरुत्ससि 04080303 यत्-प्रसादं स वै पुंसां दुराराध्यो मतो मम 04080311 मुनयः पदवीं यस्य निःसङ्गेनोरु-जन्मभिः 04080313 न विदुर् मृगयन्तोऽपि तीव्र-योग-समाधिना 04080321 अतो निवर्तताम् एष निर्बन्धस् तव निष्फलः 04080323 यतिष्यति भवान् काले श्रेयसां समुपस्थिते 04080331 यस्य यद् दैव-विहितं स तेन सुख-दुःखयोः 04080333 आत्मानं तोषयन् देही तमसः पारम् ऋच्छति 04080341 गुणाधिकान् मुदं लिप्सेद् अनुक्रोशं गुणाधमात् 04080343 मैत्रीं समानाद् अन्विच्छेन् न तापैर् अभिभूयते 0408035 ध्रुव उवाच 04080351 सोऽयं शमो भगवता सुख-दुःख-हतात्मनाम् 04080353 दर्शितः कृपया पुंसां दुर्दर्शोऽस्मद्-विधैस् तु यः 04080361 अथापि मेऽविनीतस्य क्षात्त्रं घोरम् उपेयुषः 04080363 सुरुच्या दुर्वचो-बाणैर् न भिन्ने श्रयते हृदि 04080371 पदं त्रि-भुवनोत्कृष्टं जिगीषोः साधु वर्त्म मे 04080373 ब्रूह्य् अस्मत्-पितृभिर् ब्रह्मन्न् अन्यैर् अप्य् अनधिष्ठितम् 04080381 नूनं भवान् भगवतो योऽङ्गजः परमेष्ठिनः 04080383 वितुदन्न् अटते वीणां हिताय जगतोऽर्कवत् 0408039 मैत्रेय उवाच 04080391 इत्य् उदाहृतम् आकर्ण्य भगवान् नारदस् तदा 04080393 प्रीतः प्रत्याह तं बालं सद्-वाक्यम् अनुकम्पया 0408040 नारद उवाच 04080401 जनन्याभिहितः पन्थाः स वै निःश्रेयसस्य ते 04080403 भगवान् वासुदेवस् तं भज तं प्रवणात्मना 04080411 धर्मार्थ-काम-मोक्षाख्यं य इच्छेच् छ्रेय आत्मनः 04080413 एकं ह्य् एव हरेस् तत्र कारणं पाद-सेवनम् 04080421 तत् तात गच्छ भद्रं ते यमुनायास् तटं शुचि 04080423 पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेः 04080431 स्नात्वानुसवनं तस्मिन् कालिन्द्याः सलिले शिवे 04080433 कृत्वोचितानि निवसन्न् आत्मनः कल्पितासनः 04080441 प्राणायामेन त्रि-वृता प्राणेन्द्रिय-मनो-मलम् 04080443 शनैर् व्युदस्याभिध्यायेन् मनसा गुरुणा गुरुम् 04080451 प्रसादाभिमुखं शश्वत् प्रसन्न-वदनेक्षणम् 04080453 सुनासं सुभ्रुवं चारु- कपोलं सुर-सुन्दरम् 04080461 तरुणं रमणीयाङ्गम् अरुणोष्ठेक्षणाधरम् 04080463 प्रणताश्रयणं नृम्णं शरण्यं करुणार्णवम् 04080471 श्रीवत्साङ्कं घन-श्यामं पुरुषं वन-मालिनम् 04080473 शङ्ख-चक्र-गदा-पद्मैर् अभिव्यक्त-चतुर्भुजम् 04080481 किरीटिनं कुण्डलिनं केयूर-वलयान्वितम् 04080483 कौस्तुभाभरण-ग्रीवं पीत-कौशेय-वाससम् 04080491 काञ्ची-कलाप-पर्यस्तं लसत्-काञ्चन-नूपुरम् 04080493 दर्शनीयतमं शान्तं मनो-नयन-वर्धनम् 04080501 पद्भ्यां नख-मणि-श्रेण्या विलसद्भ्यां समर्चताम् 04080503 हृत्-पद्म-कर्णिका-धिष्ण्यम् आक्रम्यात्मन्य् अवस्थितम् 04080511 स्मयमानम् अभिध्यायेत् सानुरागावलोकनम् 04080513 नियतेनैक-भूतेन मनसा वरदर्षभम् 04080521 एवं भगवतो रूपं सुभद्रं ध्यायतो मनः 04080523 निर्वृत्या परया तूर्णं सम्पन्नं न निवर्तते 04080531 जपश् च परमो गुह्यः श्रूयतां मे नृपात्मज 04080533 यं सप्त-रात्रं प्रपठन् पुमान् पश्यति खेचरान् 0408054 ओं नमो भगवते वासुदेवाय 04080541 मन्त्रेणानेन देवस्य कुर्याद् द्रव्यमयीं बुधः 04080543 सपर्यां विविधैर् द्रव्यैर् देश-काल-विभागवित् 04080551 सलिलैः शुचिभिर् माल्यैर् वन्यैर् मूल-फलादिभिः 04080553 शस्ताङ्कुरांशुकैश् चार्चेत् तुलस्या प्रियया प्रभुम् 04080561 लब्ध्वा द्रव्यमयीम् अर्चां क्षित्य्-अम्ब्व्-आदिषु वार्चयेत् 04080563 आभृतात्मा मुनिः शान्तो यत-वाङ् मित-वन्य-भुक् 04080571 स्वेच्छावतार-चरितैर् अचिन्त्य-निज-मायया 04080573 करिष्यत्य् उत्तमश्लोकस् तद् ध्यायेद् धृदयङ्-गमम् 04080581 परिचर्या भगवतो यावत्यः पूर्व-सेविताः 04080583 ता मन्त्र-हृदयेनैव प्रयुञ्ज्यान् मन्त्र-मूर्तये 04080591 एवं कायेन मनसा वचसा च मनो-गतम् 04080593 परिचर्यमाणो भगवान् भक्तिमत्-परिचर्यया 04080601 पुंसाम् अमायिनां सम्यग् भजतां भाव-वर्धनः 04080603 श्रेयो दिशत्य् अभिमतं यद् धर्मादिषु देहिनाम् 04080611 विरक्तश् चेन्द्रिय-रतौ भक्ति-योगेन भूयसा 04080613 तं निरन्तर-भावेन भजेताद्धा विमुक्तये 04080621 इत्य् उक्तस् तं परिक्रम्य प्रणम्य च नृपार्भकः 04080623 ययौ मधुवनं पुण्यं हरेश् चरण-चर्चितम् 04080631 तपो-वनं गते तस्मिन् प्रविष्टोऽन्तः-पुरं मुनिः 04080633 अर्हितार्हणको राज्ञा सुखासीन उवाच तम् 0408064 नारद उवाच 04080641 राजन् किं ध्यायसे दीर्घं मुखेन परिशुष्यता 04080643 किं वा न रिष्यते कामो धर्मो वार्थेन संयुतः 0408065 राजोवाच 04080651 सुतो मे बालको ब्रह्मन् स्त्रैणेनाकरुणात्मना 04080653 निर्वासितः पञ्च-वर्षः सह मात्रा महान् कविः 04080661 अप्य् अनाथं वने ब्रह्मन् मा स्मादन्त्य् अर्भकं वृकाः 04080663 श्रान्तं शयानं क्षुधितं परिम्लान-मुखाम्बुजम् 04080671 अहो मे बत दौरात्म्यं स्त्री-जितस्योपधारय 04080673 योऽङ्कं प्रेम्णारुरुक्षन्तं नाभ्यनन्दम् असत्तमः 0408068 नारद उवाच 04080681 मा मा शुचः स्व-तनयं देव-गुप्तं विशाम्पते 04080683 तत्-प्रभावम् अविज्ञाय प्रावृङ्क्ते यद्-यशो जगत् 04080691 सुदुष्करं कर्म कृत्वा लोक-पालैर् अपि प्रभुः 04080693 ऐष्यत्य् अचिरतो राजन् यशो विपुलयंस् तव 0408070 मैत्रेय उवाच 04080701 इति देवर्षिणा प्रोक्तं विश्रुत्य जगती-पतिः 04080703 राज-लक्ष्मीम् अनादृत्य पुत्रम् एवान्वचिन्तयत् 04080711 तत्राभिषिक्तः प्रयतस् ताम् उपोष्य विभावरीम् 04080713 समाहितः पर्यचरद् ऋष्य्-आदेशेन पूरुषम् 04080721 त्रि-रात्रान्ते त्रि-रात्रान्ते कपित्थ-बदराशनः 04080723 आत्म-वृत्त्य्-अनुसारेण मासं निन्येऽर्चयन् हरिम् 04080731 द्वितीयं च तथा मासं षष्ठे षष्ठेऽर्भको दिने 04080733 तृण-पर्णादिभिः शीर्णैः कृतान्नोऽभ्यर्चयन् विभुम् 04080741 तृतीयं चानयन् मासं नवमे नवमेऽहनि 04080743 अब्-भक्ष उत्तमश्लोकम् उपाधावत् समाधिना 04080751 चतुर्थम् अपि वै मासं द्वादशे द्वादशेऽहनि 04080753 वायु-भक्षो जित-श्वासो ध्यायन् देवम् अधारयत् 04080761 पञ्चमे मास्य् अनुप्राप्ते जित-श्वासो नृपात्मजः 04080763 ध्यायन् ब्रह्म पदैकेन तस्थौ स्थाणुर् इवाचलः 04080771 सर्वतो मन आकृष्य हृदि भूतेन्द्रियाशयम् 04080773 ध्यायन् भगवतो रूपं नाद्राक्षीत् किञ्चनापरम् 04080781 आधारं महद्-आदीनां प्रधान-पुरुषेश्वरम् 04080783 ब्रह्म धारयमाणस्य त्रयो लोकाश् चकम्पिरे 04080791 यदैक-पादेन स पार्थिवार्भकस् 04080792 तस्थौ तद्-अङ्गुष्ठ-निपीडिता मही 04080793 ननाम तत्रार्धम् इभेन्द्र-धिष्ठिता 04080794 तरीव सव्येतरतः पदे पदे 04080801 तस्मिन्न् अभिध्यायति विश्वम् आत्मनो 04080802 द्वारं निरुध्यासुम् अनन्यया धिया 04080803 लोका निरुच्छ्वास-निपीडिता भृशं 04080804 स-लोक-पालाः शरणं ययुर् हरिम् 0408081 देवा ऊचुः 04080811 नैवं विदामो भगवन् प्राण-रोधं 04080812 चराचरस्याखिल-सत्त्व-धाम्नः 04080813 विधेहि तन् नो वृजिनाद् विमोक्षं 04080814 प्राप्ता वयं त्वां शरणं शरण्यम् 0408082 श्री-भगवान् उवाच 04080821 मा भैष्ट बालं तपसो दुरत्ययान् 04080822 निवर्तयिष्ये प्रतियात स्व-धाम 04080823 यतो हि वः प्राण-निरोध आसीद् 04080824 औत्तानपादिर् मयि सङ्गतात्मा 0409001 मैत्रेय उवाच 04090011 त एवम् उत्सन्न-भया उरुक्रमे 04090012 कृतावनामाः प्रययुस् त्रि-विष्टपम् 04090013 सहस्रशीर्षापि ततो गरुत्मता 04090014 मधोर् वनं भृत्य-दिदृक्षया गतः 04090021 स वै धिया योग-विपाक-तीव्रया 04090022 हृत्-पद्म-कोशे स्फुरितं तडित्-प्रभम् 04090023 तिरोहितं सहसैवोपलक्ष्य 04090024 बहिः-स्थितं तद्-अवस्थं ददर्श 04090031 तद्-दर्शनेनागत-साध्वसः क्षिताव् 04090032 अवन्दताङ्गं विनमय्य दण्डवत् 04090033 दृग्भ्यां प्रपश्यन् प्रपिबन्न् इवार्भकश् 04090034 चुम्बन्न् इवास्येन भुजैर् इवाश्लिषन् 04090041 स तं विवक्षन्तम् अतद्-विदं हरिर् 04090042 ज्ञात्वास्य सर्वस्य च हृद्य् अवस्थितः 04090043 कृताञ्जलिं ब्रह्ममयेन कम्बुना 04090044 पस्पर्श बालं कृपया कपोले 04090051 स वै तदैव प्रतिपादितां गिरं 04090052 दैवीं परिज्ञात-परात्म-निर्णयः 04090053 तं भक्ति-भावोऽभ्यगृणाद् असत्वरं 04090054 परिश्रुतोरु-श्रवसं ध्रुव-क्षितिः 0409006 ध्रुव उवाच 04090061 योऽन्तः प्रविश्य मम वाचम् इमां प्रसुप्तां 04090062 सञ्जीवयत्य् अखिल-शक्ति-धरः स्व-धाम्ना 04090063 अन्यांश् च हस्त-चरण-श्रवण-त्वग्-आदीन् 04090064 प्राणान् नमो भगवते पुरुषाय तुभ्यम् 04090071 एकस् त्वम् एव भगवन्न् इदम् आत्म-शक्त्या 04090072 मायाख्ययोरु-गुणया महद्-आद्य्-अशेषम् 04090073 सृष्ट्वानुविश्य पुरुषस् तद्-असद्-गुणेषु 04090074 नानेव दारुषु विभावसुवद् विभासि 04090081 त्वद्-दत्तया वयुनयेदम् अचष्ट विश्वं 04090082 सुप्त-प्रबुद्ध इव नाथ भवत्-प्रपन्नः 04090083 तस्यापवर्ग्य-शरणं तव पाद-मूलं 04090084 विस्मर्यते कृत-विदा कथम् आर्त-बन्धो 04090091 नूनं विमुष्ट-मतयस् तव मायया ते 04090092 ये त्वां भवाप्यय-विमोक्षणम् अन्य-हेतोः 04090093 अर्चन्ति कल्पक-तरुं कुणपोपभोग्यम् 04090094 इच्छन्ति यत् स्पर्शजं निरयेऽपि n–णाम् 04090101 या निर्वृतिस् तनु-भृतां तव पाद-पद्म- 04090102 ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् 04090103 सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत् 04090104 किं त्व् अन्तकासि-लुलितात् पततां विमानात् 04090111 भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्गो 04090112 भूयाद् अनन्त महताम् अमलाशयानाम् 04090113 येनाञ्जसोल्बणम् उरु-व्यसनं भवाब्धिं 04090114 नेष्ये भवद्-गुण-कथामृत-पान-मत्तः 04090121 ते न स्मरन्त्य् अतितरां प्रियम् ईश मर्त्यं 04090122 ये चान्व् अदः सुत-सुहृद्-गृह-वित्त-दाराः 04090123 ये त्व् अब्ज-नाभ भवदीय-पदारविन्द- 04090124 सौगन्ध्य-लुब्ध-हृदयेषु कृत-प्रसङ्गाः 04090131 तिर्यङ्-नग-द्विज-सरीसृप-देव-दैत्य- 04090132 मर्त्यादिभिः परिचितं सद्-असद्-विशेषम् 04090133 रूपं स्थविष्ठम् अज ते महद्-आद्य्-अनेकं 04090134 नातः परं परम वेद्मि न यत्र वादः 04090141 कल्पान्त एतद् अखिलं जठरेण गृह्णन् 04090142 शेते पुमान् स्व-दृग् अनन्त-सखस् तद्-अङ्के 04090143 यन्-नाभि-सिन्धु-रुह-काञ्चन-लोक-पद्म- 04090144 गर्भे द्युमान् भगवते प्रणतोऽस्मि तस्मै 04090151 त्वं नित्य-मुक्त-परिशुद्ध-विबुद्ध आत्मा 04090152 कूट-स्थ आदि-पुरुषो भगवांस् त्र्य्-अधीशः 04090153 यद्-बुद्ध्य्-अवस्थितिम् अखण्डितया स्व-दृष्ट्या 04090154 द्रष्टा स्थिताव् अधिमखो व्यतिरिक्त आस्से 04090161 यस्मिन् विरुद्ध-गतयो ह्य् अनिशं पतन्ति 04090162 विद्यादयो विविध-शक्तय आनुपूर्व्यात् 04090163 तद् ब्रह्म विश्व-भवम् एकम् अनन्तम् आद्यम् 04090164 आनन्द-मात्रम् अविकारम् अहं प्रपद्ये 04090171 सत्याशिषो हि भगवंस् तव पाद-पद्मम् 04090172 आशीस् तथानुभजतः पुरुषार्थ-मूर्तेः 04090173 अप्य् एवम् अर्य भगवान् परिपाति दीनान् 04090174 वाश्रेव वत्सकम् अनुग्रह-कातरोऽस्मान् 0409018 मैत्रेय उवाच 04090181 अथाभिष्टुत एवं वै सत्-सङ्कल्पेन धीमता 04090183 भृत्यानुरक्तो भगवान् प्रतिनन्द्येदम् अब्रवीत् 0409019 श्री-भगवान् उवाच 04090191 वेदाहं ते व्यवसितं हृदि राजन्य-बालक 04090193 तत् प्रयच्छामि भद्रं ते दुरापम् अपि सुव्रत 04090201 नान्यैर् अधिष्ठितं भद्र यद् भ्राजिष्णु ध्रुव-क्षिति 04090203 यत्र ग्रहर्क्ष-ताराणां ज्योतिषां चक्रम् आहितम् 04090211 मेढ्यां गो-चक्रवत् स्थास्नु परस्तात् कल्प-वासिनाम् 04090213 धर्मोऽग्निः कश्यपः शुक्रो मुनयो ये वनौकसः 04090215 चरन्ति दक्षिणी-कृत्य भ्रमन्तो यत् सतारकाः 04090221 प्रस्थिते तु वनं पित्रा दत्त्वा गां धर्म-संश्रयः 04090223 षट्-त्रिंशद्-वर्ष-साहस्रं रक्षिताव्याहतेन्द्रियः 04090231 त्वद्-भ्रातर्य् उत्तमे नष्टे मृगयायां तु तन्-मनाः 04090233 अन्वेषन्ती वनं माता दावाग्निं सा प्रवेक्ष्यति 04090241 इष्ट्वा मां यज्ञ-हृदयं यज्ञैः पुष्कल-दक्षिणैः 04090243 भुक्त्वा चेहाशिषः सत्या अन्ते मां संस्मरिष्यसि 04090251 ततो गन्तासि मत्-स्थानं सर्व-लोक-नमस्कृतम् 04090253 उपरिष्टाद् ऋषिभ्यस् त्वं यतो नावर्तते गतः 0409026 मैत्रेय उवाच 04090261 इत्य् अर्चितः स भगवान् अतिदिश्यात्मनः पदम् 04090263 बालस्य पश्यतो धाम स्वम् अगाद् गरुड-ध्वजः 04090271 सोऽपि सङ्कल्पजं विष्णोः पाद-सेवोपसादितम् 04090273 प्राप्य सङ्कल्प-निर्वाणं नातिप्रीतोऽभ्यगात् पुरम् 0409028 विदुर उवाच 04090281 सुदुर्लभं यत् परमं पदं हरेर् 04090282 मायाविनस् तच्-चरणार्चनार्जितम् 04090283 लब्ध्वाप्य् असिद्धार्थम् इवैक-जन्मना 04090284 कथं स्वम् आत्मानम् अमन्यतार्थ-वित् 0409029 मैत्रेय उवाच 04090291 मातुः सपत्न्या वाग्-बाणैर् हृदि विद्धस् तु तान् स्मरन् 04090293 नैच्छन् मुक्ति-पतेर् मुक्तिं तस्मात् तापम् उपेयिवान् 0409030 ध्रुव उवाच 04090301 समाधिना नैक-भवेन यत् पदं 04090302 विदुः सनन्दादय ऊर्ध्व-रेतसः 04090303 मासैर् अहं षड्भिर् अमुष्य पादयोश् 04090304 छायाम् उपेत्यापगतः पृथङ्-मतिः 04090311 अहो बत ममानात्म्यं मन्द-भाग्यस्य पश्यत 04090313 भव-च्छिदः पाद-मूलं गत्वा याचे यद् अन्तवत् 04090321 मतिर् विदूषिता देवैः पतद्भिर् असहिष्णुभिः 04090323 यो नारद-वचस् तथ्यं नाग्राहिषम् असत्तमः 04090331 दैवीं मायाम् उपाश्रित्य प्रसुप्त इव भिन्न-दृक् 04090333 तप्ये द्वितीयेऽप्य् असति भ्रातृ-भ्रातृव्य-हृद्-रुजा 04090341 मयैतत् प्रार्थितं व्यर्थं चिकित्सेव गतायुषि 04090343 प्रसाद्य जगद्-आत्मानं तपसा दुष्प्रसादनम् 04090345 भव-च्छिदम् अयाचेऽहं भवं भाग्य-विवर्जितः 04090351 स्वाराज्यं यच्छतो मौढ्यान् मानो मे भिक्षितो बत 04090353 ईश्वरात् क्षीण-पुण्येन फली-कारान् इवाधनः 0409036 मैत्रेय उवाच 04090361 न वै मुकुन्दस्य पदारविन्दयो 04090362 रजो-जुषस् तात भवादृशा जनाः 04090363 वाञ्छन्ति तद्-दास्यम् ऋतेऽर्थम् आत्मनो 04090364 यदृच्छया लब्ध-मनः-समृद्धयः 04090371 आकर्ण्यात्म-जम् आयान्तं सम्परेत्य यथागतम् 04090373 राजा न श्रद्दधे भद्रम् अभद्रस्य कुतो मम 04090381 श्रद्धाय वाक्यं देवर्षेर् हर्ष-वेगेन धर्षितः 04090383 वार्ता-हर्तुर् अतिप्रीतो हारं प्रादान् महा-धनम् 04090391 सद्-अश्वं रथम् आरुह्य कार्तस्वर-परिष्कृतम् 04090393 ब्राह्मणैः कुल-वृद्धैश् च पर्यस्तोऽमात्य-बन्धुभिः 04090401 शङ्ख-दुन्दुभि-नादेन ब्रह्म-घोषेण वेणुभिः 04090403 निश्चक्राम पुरात् तूर्णम् आत्मजाभीक्षणोत्सुकः 04090411 सुनीतिः सुरुचिश् चास्य महिष्यौ रुक्म-भूषिते 04090413 आरुह्य शिबिकां सार्धम् उत्तमेनाभिजग्मतुः 04090421 तं दृष्ट्वोपवनाभ्याश आयान्तं तरसा रथात् 04090423 अवरुह्य नृपस् तूर्णम् आसाद्य प्रेम-विह्वलः 04090431 परिरेभेऽङ्गजं दोर्भ्यां दीर्घोत्कण्ठ-मनाः श्वसन् 04090433 विष्वक्सेनाङ्घ्रि-संस्पर्श- हताशेषाघ-बन्धनम् 04090441 अथाजिघ्रन् मुहुर् मूर्ध्नि शीतैर् नयन-वारिभिः 04090443 स्नापयाम् आस तनयं जातोद्दाम-मनोरथः 04090451 अभिवन्द्य पितुः पादाव् आशीर्भिश् चाभिमन्त्रितः 04090453 ननाम मातरौ शीर्ष्णा सत्-कृतः सज्-जनाग्रणीः 04090461 सुरुचिस् तं समुत्थाप्य पादावनतम् अर्भकम् 04090463 परिष्वज्याह जीवेति बाष्प-गद्गदया गिरा 04090471 यस्य प्रसन्नो भगवान् गुणैर् मैत्र्य्-आदिभिर् हरिः 04090473 तस्मै नमन्ति भूतानि निम्नम् आप इव स्वयम् 04090481 उत्तमश् च ध्रुवश् चोभाव् अन्योन्यं प्रेम-विह्वलौ 04090483 अङ्ग-सङ्गाद् उत्पुलकाव् अस्रौघं मुहुर् ऊहतुः 04090491 सुनीतिर् अस्य जननी प्राणेभ्योऽपि प्रियं सुतम् 04090493 उपगुह्य जहाव् आधिं तद्-अङ्ग-स्पर्श-निर्वृता 04090501 पयः स्तनाभ्यां सुस्राव नेत्र-जैः सलिलैः शिवैः 04090503 तदाभिषिच्यमानाभ्यां वीर वीर-सुवो मुहुः 04090511 तां शशंसुर् जना राज्ञीं दिष्ट्या ते पुत्र आर्ति-हा 04090513 प्रतिलब्धश् चिरं नष्टो रक्षिता मण्डलं भुवः 04090521 अभ्यर्चितस् त्वया नूनं भगवान् प्रणतार्ति-हा 04090523 यद्-अनुध्यायिनो धीरा मृत्युं जिग्युः सुदुर्जयम् 04090531 लाल्यमानं जनैर् एवं ध्रुवं सभ्रातरं नृपः 04090533 आरोप्य करिणीं हृष्टः स्तूयमानोऽविशत् पुरम् 04090541 तत्र तत्रोपसङ्क्ळ्प्तैर् लसन्-मकर-तोरणैः 04090543 सवृन्दैः कदली-स्तम्भैः पूग-पोतैश् च तद्-विधैः 04090551 चूत-पल्लव-वासः-स्रङ्- मुक्ता-दाम-विलम्बिभिः 04090553 उपस्कृतं प्रति-द्वारम् अपां कुम्भैः सदीपकैः 04090561 प्राकारैर् गोपुरागारैः शातकुम्भ-परिच्छदैः 04090563 सर्वतोऽलङ्कृतं श्रीमद्- विमान-शिखर-द्युभिः 04090571 मृष्ट-चत्वर-रथ्याट्ट- मार्गं चन्दन-चर्चितम् 04090573 लाजाक्षतैः पुष्प-फलैस् तण्डुलैर् बलिभिर् युतम् 04090581 ध्रुवाय पथि दृष्टाय तत्र तत्र पुर-स्त्रियः 04090583 सिद्धार्थाक्षत-दध्य्-अम्बु- दूर्वा-पुष्प-फलानि च 04090591 उपजह्रुः प्रयुञ्जाना वात्सल्याद् आशिषः सतीः 04090593 शृण्वंस् तद्-वल्गु-गीतानि प्राविशद् भवनं पितुः 04090601 महामणि-व्रातमये स तस्मिन् भवनोत्तमे 04090603 लालितो नितरां पित्रा न्यवसद् दिवि देववत् 04090611 पयः-फेन-निभाः शय्या दान्ता रुक्म-परिच्छदाः 04090613 आसनानि महार्हाणि यत्र रौक्मा उपस्कराः 04090621 यत्र स्फटिक-कुड्येषु महा-मारकतेषु च 04090623 मणि-प्रदीपा आभान्ति ललना-रत्न-संयुताः 04090631 उद्यानानि च रम्याणि विचित्रैर् अमर-द्रुमैः 04090633 कूजद्-विहङ्ग-मिथुनैर् गायन्-मत्त-मधुव्रतैः 04090641 वाप्यो वैदूर्य-सोपानाः पद्मोत्पल-कुमुद्-वतीः 04090643 हंस-कारण्डव-कुलैर् जुष्टाश् चक्राह्व-सारसैः 04090651 उत्तानपादो राजर्षिः प्रभावं तनयस्य तम् 04090653 श्रुत्वा दृष्ट्वाद्भुततमं प्रपेदे विस्मयं परम् 04090661 वीक्ष्योढ-वयसं तं च प्रकृतीनां च सम्मतम् 04090663 अनुरक्त-प्रजं राजा ध्रुवं चक्रे भुवः पतिम् 04090671 आत्मानं च प्रवयसम् आकलय्य विशाम्पतिः 04090673 वनं विरक्तः प्रातिष्ठद् विमृशन्न् आत्मनो गतिम् 0410001 मैत्रेय उवाच 04100011 प्रजापतेर् दुहितरं शिशुमारस्य वै ध्रुवः 04100013 उपयेमे भ्रमिं नाम तत्-सुतौ कल्प-वत्सरौ 04100021 इलायाम् अपि भार्यायां वायोः पुत्र्यां महा-बलः 04100023 पुत्रम् उत्कल-नामानं योषिद्-रत्नम् अजीजनत् 04100031 उत्तमस् त्व् अकृतोद्वाहो मृगयायां बलीयसा 04100033 हतः पुण्य-जनेनाद्रौ तन्-मातास्य गतिं गता 04100041 ध्रुवो भ्रातृ-वधं श्रुत्वा कोपामर्ष-शुचार्पितः 04100043 जैत्रं स्यन्दनम् आस्थाय गतः पुण्य-जनालयम् 04100051 गत्वोदीचीं दिशं राजा रुद्रानुचर-सेविताम् 04100053 ददर्श हिमवद्-द्रोण्यां पुरीं गुह्यक-सङ्कुलाम् 04100061 दध्मौ शङ्खं बृहद्-बाहुः खं दिशश् चानुनादयन् 04100063 येनोद्विग्न-दृशः क्षत्तर् उपदेव्योऽत्रसन् भृशम् 04100071 ततो निष्क्रम्य बलिन उपदेव-महा-भटाः 04100073 असहन्तस् तन्-निनादम् अभिपेतुर् उदायुधाः 04100081 स तान् आपततो वीर उग्र-धन्वा महा-रथः 04100083 एकैकं युगपत् सर्वान् अहन् बाणैस् त्रिभिस् त्रिभिः 04100091 ते वै ललाट-लग्नैस् तैर् इषुभिः सर्व एव हि 04100093 मत्वा निरस्तम् आत्मानम् आशंसन् कर्म तस्य तत् 04100101 तेऽपि चामुम् अमृष्यन्तः पाद-स्पर्शम् इवोरगाः 04100103 शरैर् अविध्यन् युगपद् द्वि-गुणं प्रचिकीर्षवः 04100111 ततः परिघ-निस्त्रिंशैः प्रासशूल-परश्वधैः 04100113 शक्त्य्-ऋष्टिभिर् भुशुण्डीभिश् चित्र-वाजैः शरैर् अपि 04100121 अभ्यवर्षन् प्रकुपिताः सरथं सह-सारथिम् 04100123 इच्छन्तस् तत् प्रतीकर्तुम् अयुतानां त्रयोदश 04100131 औत्तानपादिः स तदा शस्त्र-वर्षेण भूरिणा 04100133 न एवादृश्यताच्छन्न आसारेण यथा गिरिः 04100141 हाहा-कारस् तदैवासीत् सिद्धानां दिवि पश्यताम् 04100143 हतोऽयं मानवः सूर्यो मग्नः पुण्य-जनार्णवे 04100151 नदत्सु यातुधानेषु जय-काशिष्व् अथो मृधे 04100153 उदतिष्ठद् रथस् तस्य नीहाराद् इव भास्करः 04100161 धनुर् विस्फूर्जयन् दिव्यं द्विषतां खेदम् उद्वहन् 04100163 अस्त्रौघं व्यधमद् बाणैर् घनानीकम् इवानिलः 04100171 तस्य ते चाप-निर्मुक्ता भित्त्वा वर्माणि रक्षसाम् 04100173 कायान् आविविशुस् तिग्मा गिरीन् अशनयो यथा 04100181 भल्लैः सञ्छिद्यमानानां शिरोभिश् चारु-कुण्डलैः 04100183 ऊरुभिर् हेम-तालाभैर् दोर्भिर् वलय-वल्गुभिः 04100191 हार-केयूर-मुकुटैर् उष्णीषैश् च महा-धनैः 04100193 आस्तृतास् ता रण-भुवो रेजुर् वीर-मनो-हराः 04100201 हतावशिष्टा इतरे रणाजिराद् 04100202 रक्षो-गणाः क्षत्रिय-वर्य-सायकैः 04100203 प्रायो विवृक्णावयवा विदुद्रुवुर् 04100204 मृगेन्द्र-विक्रीडित-यूथपा इव 04100211 अपश्यमानः स तदाततायिनं 04100212 महा-मृधे कञ्चन मानवोत्तमः 04100213 पुरीं दिदृक्षन्न् अपि नाविशद् द्विषां 04100214 न मायिनां वेद चिकीर्षितं जनः 04100221 इति ब्रुवंश् चित्र-रथः स्व-सारथिं 04100222 यत्तः परेषां प्रतियोग-शङ्कितः 04100223 शुश्राव शब्दं जलधेर् इवेरितं 04100224 नभस्वतो दिक्षु रजोऽन्वदृश्यत 04100231 क्षणेनाच्छादितं व्योम घनानीकेन सर्वतः 04100233 विस्फुरत्-तडिता दिक्षु त्रासयत्-स्तनयित्नुना 04100241 ववृषू रुधिरौघासृक्- पूय-विण्-मूत्र-मेदसः 04100243 निपेतुर् गगनाद् अस्य कबन्धान्य् अग्रतोऽनघ 04100251 ततः खेऽदृश्यत गिरिर् निपेतुः सर्वतो-दिशम् 04100253 गदा-परिघ-निस्त्रिंश- मुसलाः साश्म-वर्षिणः 04100261 अहयोऽशनि-निःश्वासा वमन्तोऽग्निं रुषाक्षिभिः 04100263 अभ्यधावन् गजा मत्ताः सिंह-व्याघ्राश् च यूथशः 04100271 समुद्र ऊर्मिभिर् भीमः प्लावयन् सर्वतो भुवम् 04100273 आससाद महा-ह्रादः कल्पान्त इव भीषणः 04100281 एवं-विधान्य् अनेकानि त्रासनान्य् अमनस्विनाम् 04100283 ससृजुस् तिग्म-गतय आसुर्या माययासुराः 04100291 ध्रुवे प्रयुक्ताम् असुरैस् तां मायाम् अतिदुस्तराम् 04100293 निशम्य तस्य मुनयः शम् आशंसन् समागताः 0410030 मुनय ऊचुः 04100301 औत्तानपाद भगवांस् तव शार्ङ्गधन्वा 04100302 देवः क्षिणोत्व् अवनतार्ति-हरो विपक्षान् 04100303 यन्-नामधेयम् अभिधाय निशम्य चाद्धा 04100304 लोकोऽञ्जसा तरति दुस्तरम् अङ्ग मृत्युम् 0411001 मैत्रेय उवाच 04110011 निशम्य गदताम् एवम् RSINAM धनुषि ध्रुवः 04110013 सन्दधेऽस्त्रम् उपस्पृश्य यन् नारायण-निर्मितम् 04110021 सन्धीयमान एतस्मिन् माया गुह्यक-निर्मिताः 04110023 क्षिप्रं विनेशुर् विदुर क्लेशा ज्ञानोदये यथा 04110031 तस्यार्षास्त्रं धनुषि प्रयुञ्जतः 04110032 सुवर्ण-पुङ्खाः कलहंस-वाससः 04110033 विनिःसृता आविविशुर् द्विषद्-बलं 04110034 यथा वनं भीम-रवाः शिखण्डिनः 04110041 तैस् तिग्म-धारैः प्रधने शिली-मुखैर् 04110042 इतस् ततः पुण्य-जना उपद्रुताः 04110043 तम् अभ्यधावन् कुपिता उदायुधाः 04110044 सुपर्णम् उन्नद्ध-फणा इवाहयः 04110051 स तान् पृषत्कैर् अभिधावतो मृधे 04110052 निकृत्त-बाहूरु-शिरोधरोदरान् 04110053 निनाय लोकं परम् अर्क-मण्डलं 04110054 व्रजन्ति निर्भिद्य यम् ऊर्ध्व-रेतसः 04110061 तान् हन्यमानान् अभिवीक्ष्य गुह्यकान् 04110062 अनागसश् चित्र-रथेन भूरिशः 04110063 औत्तानपादिं कृपया पितामहो 04110064 मनुर् जगादोपगतः सहर्षिभिः 0411007 मनुर् उवाच 04110071 अलं वत्सातिरोषेण तमो-द्वारेण पाप्मना 04110073 येन पुण्य-जनान् एतान् अवधीस् त्वम् अनागसः 04110081 नास्मत्-कुलोचितं तात कर्मैतत् सद्-विगर्हितम् 04110083 वधो यद् उपदेवानाम् आरब्धस् तेऽकृतैनसाम् 04110091 नन्व् एकस्यापराधेन प्रसङ्गाद् बहवो हताः 04110093 भ्रातुर् वधाभितप्तेन त्वयाङ्ग भ्रातृ-वत्सल 04110101 नायं मार्गो हि साधूनां हृषीकेशानुवर्तिनाम् 04110103 यद् आत्मानं पराग् गृह्य पशुवद् भूत-वैशसम् 04110111 सर्व-भूतात्म-भावेन भूतावासं हरिं भवान् 04110113 आराध्याप दुराराध्यं विष्णोस् तत् परमं पदम् 04110121 स त्वं हरेर् अनुध्यातस् तत्-पुंसाम् अपि सम्मतः 04110123 कथं त्व् अवद्यं कृतवान् अनुशिक्षन् सतां व्रतम् 04110131 तितिक्षया करुणया मैत्र्या चाखिल-जन्तुषु 04110133 समत्वेन च सर्वात्मा भगवान् सम्प्रसीदति 04110141 सम्प्रसन्ने भगवति पुरुषः प्राकृतैर् गुणैः 04110143 विमुक्तो जीव-निर्मुक्तो ब्रह्म निर्वाणम् ऋच्छति 04110151 भूतैः पञ्चभिर् आरब्धैर् योषित् पुरुष एव हि 04110153 तयोर् व्यवायात् सम्भूतिर् योषित्-पुरुषयोर् इह 04110161 एवं प्रवर्तते सर्गः स्थितिः संयम एव च 04110163 गुण-व्यतिकराद् राजन् मायया परमात्मनः 04110171 निमित्त-मात्रं तत्रासीन् निर्गुणः पुरुषर्षभः 04110173 व्यक्ताव्यक्तम् इदं विश्वं यत्र भ्रमति लोहवत् 04110181 स खल्व् इदं भगवान् काल-शक्त्या 04110182 गुण-प्रवाहेण विभक्त-वीर्यः 04110183 करोत्य् अकर्तैव निहन्त्य् अहन्ता 04110184 चेष्टा विभूम्नः खलु दुर्विभाव्या 04110191 सोऽनन्तोऽन्त-करः कालोऽनादिर् आदि-कृद् अव्ययः 04110193 जनं जनेन जनयन् मारयन् मृत्युनान्तकम् 04110201 न वै स्व-पक्षोऽस्य विपक्ष एव वा 04110202 परस्य मृत्योर् विशतः समं प्रजाः 04110203 तं धावमानम् अनुधावन्त्य् अनीशा 04110204 यथा रजांस्य् अनिलं भूत-सङ्घाः 04110211 आयुषोऽपचयं जन्तोस् तथैवोपचयं विभुः 04110213 उभाभ्यां रहितः स्व-स्थो दुःस्थस्य विदधात्य् असौ 04110221 केचित् कर्म वदन्त्य् एनं स्वभावम् अपरे नृप 04110223 एके कालं परे दैवं पुंसः कामम् उतापरे 04110231 अव्यक्तस्याप्रमेयस्य नाना-शक्त्य्-उदयस्य च 04110233 न वै चिकीर्षितं तात को वेदाथ स्व-सम्भवम् 04110241 न चैते पुत्रक भ्रातुर् हन्तारो धनदानुगाः 04110243 विसर्गादानयोस् तात पुंसो दैवं हि कारणम् 04110251 स एव विश्वं सृजति स एवावति हन्ति च 04110253 अथापि ह्य् अनहङ्कारान् नाज्यते गुण-कर्मभिः 04110261 एष भूतानि भूतात्मा भूतेशो भूत-भावनः 04110263 स्व-शक्त्या मायया युक्तः सृजत्य् अत्ति च पाति च 04110271 तम् एव मृत्युम् अमृतं तात दैवं 04110272 सर्वात्मनोपेहि जगत्-परायणम् 04110273 यस्मै बलिं विश्व-सृजो हरन्ति 04110274 गावो यथा वै नसि दाम-यन्त्रिताः 04110281 यः पञ्च-वर्षो जननीं त्वं विहाय 04110282 मातुः सपत्न्या वचसा भिन्न-मर्मा 04110283 वनं गतस् तपसा प्रत्यग्-अक्षम् 04110284 आराध्य लेभे मूर्ध्नि पदं त्रि-लोक्याः 04110291 तम् एनम् अङ्गात्मनि मुक्त-विग्रहे 04110292 व्यपाश्रितं निर्गुणम् एकम् अक्षरम् 04110293 आत्मानम् अन्विच्छ विमुक्तम् आत्म-दृग् 04110294 यस्मिन्न् इदं भेदम् असत् प्रतीयते 04110301 त्वं प्रत्यग्-आत्मनि तदा भगवत्य् अनन्त 04110302 आनन्द-मात्र उपपन्न-समस्त-शक्तौ 04110303 भक्तिं विधाय परमां शनकैर् अविद्या- 04110304 ग्रन्थिं विभेत्स्यसि ममाहम् इति प्ररूढम् 04110311 संयच्छ रोषं भद्रं ते प्रतीपं श्रेयसां परम् 04110313 श्रुतेन भूयसा राजन्न् अगदेन यथामयम् 04110321 येनोपसृष्टात् पुरुषाल् लोक उद्विजते भृशम् 04110323 न बुधस् तद्-वशं गच्छेद् इच्छन्न् अभयम् आत्मनः 04110331 हेलनं गिरिश-भ्रातुर् धनदस्य त्वया कृतम् 04110333 यज् जघ्निवान् पुण्य-जनान् भ्रातृ-घ्नान् इत्य् अमर्षितः 04110341 तं प्रसादय वत्साशु सन्नत्या प्रश्रयोक्तिभिः 04110343 न यावन् महतां तेजः कुलं नोऽभिभविष्यति 04110351 एवं स्वायम्भुवः पौत्रम् अनुशास्य मनुर् ध्रुवम् 04110353 तेनाभिवन्दितः साकम् ऋषिभिः स्व-पुरं ययौ 0412001 मैत्रेय उवाच 04120011 ध्रुवं निवृत्तं प्रतिबुद्ध्य वैशसाद् 04120012 अपेत-मन्युं भगवान् धनेश्वरः 04120013 तत्रागतश् चारण-यक्ष-किन्नरैः 04120014 संस्तूयमानो न्यवदत् कृताञ्जलिम् 0412002 धनद उवाच 04120021 भो भोः क्षत्रिय-दायाद परितुष्टोऽस्मि तेऽनघ 04120023 यत् त्वं पितामहादेशाद् वैरं दुस्त्यजम् अत्यजः 04120031 न भवान् अवधीद् यक्षान् न यक्षा भ्रातरं तव 04120033 काल एव हि भूतानां प्रभुर् अप्यय-भावयोः 04120041 अहं त्वम् इत्य् अपार्था धीर् अज्ञानात् पुरुषस्य हि 04120043 स्वाप्नीवाभात्य् अतद्-ध्यानाद् यया बन्ध-विपर्ययौ 04120051 तद् गच्छ ध्रुव भद्रं ते भगवन्तम् अधोक्षजम् 04120053 सर्व-भूतात्म-भावेन सर्व-भूतात्म-विग्रहम् 04120061 भजस्व भजनीयाङ्घ्रिम् अभवाय भव-च्छिदम् 04120063 युक्तं विरहितं शक्त्या गुण-मय्यात्म-मायया 04120071 वृणीहि कामं नृप यन् मनो-गतं 04120072 मत्तस् त्वम् औत्तानपदेऽविशङ्कितः 04120073 वरं वरार्होऽम्बुज-नाभ-पादयोर् 04120071 अनन्तरं त्वां वयम् अङ्ग शुश्रुम 0412008 मैत्रेय उवाच 04120081 स राज-राजेन वराय चोदितो 04120082 ध्रुवो महा-भागवतो महा-मतिः 04120083 हरौ स वव्रेऽचलितां स्मृतिं यया 04120084 तरत्य् अयत्नेन दुरत्ययं तमः 04120091 तस्य प्रीतेन मनसा तां दत्त्वैडविडस् ततः 04120093 पश्यतोऽन्तर्दधे सोऽपि स्व-पुरं प्रत्यपद्यत 04120101 अथायजत यज्ञेशं क्रतुभिर् भूरि-दक्षिणैः 04120103 द्रव्य-क्रिया-देवतानां कर्म कर्म-फल-प्रदम् 04120111 सर्वात्मन्य् अच्युतेऽसर्वे तीव्रौघां भक्तिम् उद्वहन् 04120113 ददर्शात्मनि भूतेषु तम् एवावस्थितं विभुम् 04120121 तम् एवं शील-सम्पन्नं ब्रह्मण्यं दीन-वत्सलम् 04120123 गोप्तारं धर्म-सेतूनां मेनिरे पितरं प्रजाः 04120131 षट्-त्रिंशद्-वर्ष-साहस्रं शशास क्षिति-मण्डलम् 04120133 भोगैः पुण्य-क्षयं कुर्वन्न् अभोगैर् अशुभ-क्षयम् 04120141 एवं बहु-सवं कालं महात्माविचलेन्द्रियः 04120143 त्रि-वर्गौपयिकं नीत्वा पुत्रायादान् नृपासनम् 04120151 मन्यमान इदं विश्वं माया-रचितम् आत्मनि 04120153 अविद्या-racita-svapna-gandharva-nagaropamam 04120161 Atma-stry-apatya-सुहृदो बलम् ऋद्ध-कोशम् 04120162 अन्तः-पुरं परिविहार-भुवश् च रम्याः 04120163 भू-मण्डलं जलधि-मेखलम् आकलय्य 04120164 कालोपसृष्टम् इति स प्रययौ विशालाम् 04120171 तस्यां विशुद्ध-करणः शिव-वार् विगाह्य 04120172 बद्ध्वासनं जित-मरुन् मनसाहृताक्षः 04120173 स्थूले दधार भगवत्-प्रतिरूप एतद् 04120174 ध्यायंस् तद् अव्यवहितो व्यसृजत् समाधौ 04120181 भक्तिं हरौ भगवति प्रवहन्न् अजस्रम् 04120182 आनन्द-बाष्प-कलया मुहुर् अर्द्यमानः 04120183 विक्लिद्यमान-हृदयः पुलकाचिताङ्गो 04120184 नात्मानम् अस्मरद् असाव् इति मुक्त-लिङ्गः 04120191 स ददर्श विमानाग्र्यं नभसोऽवतरद् ध्रुवः 04120193 विभ्राजयद् दश दिशो राकापतिम् इवोदितम् 04120201 तत्रानु देव-प्रवरौ चतुर्-भुजौ 04120202 श्यामौ किशोराव् अरुणाम्बुजेक्षणौ 04120203 स्थिताव् अवष्टभ्य गदां सुवाससौ 04120204 किरीट-हाराङ्गद-चारु-कुण्डलौ 04120211 विज्ञाय ताव् उत्तमगाय-किङ्कराव् 04120212 अभ्युत्थितः साध्वस-विस्मृत-क्रमः 04120213 ननाम नामानि गृणन् मधुद्विषः 04120214 पार्षत्-प्रधानाव् इति संहताञ्जलिः 04120221 तं कृष्ण-पादाभिनिविष्ट-चेतसं 04120222 बद्धाञ्जलिं प्रश्रय-नम्र-कन्धरम् 04120223 सुनन्द-नन्दाव् उपसृत्य सस्मितं 04120224 प्रत्यूचतुः पुष्करनाभ-सम्मतौ 0412023 सुनन्द-नन्दाव् ऊचतुः 04120231 भो भो राजन् सुभद्रं ते वाचं नोऽवहितः शृणु 04120233 यः पञ्च-वर्षस् तपसा भवान् देवम् अतीतृपत् 04120241 तस्याखिल-जगद्-धातुर् आवां देवस्य शार्ङ्गिणः 04120243 पार्षदाव् इह सम्प्राप्तौ नेतुं त्वां भगवत्-पदम् 04120251 सुदुर्जयं विष्णु-पदं जितं त्वया 04120252 यत् सूरयोऽप्राप्य विचक्षते परम् 04120253 आतिष्ठ तच् चन्द्र-दिवाकरादयो 04120254 ग्रहर्क्ष-ताराः परियन्ति दक्षिणम् 04120261 अनास्थितं ते पितृभिर् अन्यैर् अप्य् अङ्ग कर्हिचित् 04120263 आतिष्ठ जगतां वन्द्यं तद् विष्णोः परमं पदम् 04120271 एतद् विमान-प्रवरम् उत्तमश्लोक-मौलिना 04120273 उपस्थापितम् आयुष्मन्न् अधिरोढुं त्वम् अर्हसि 0412028 मैत्रेय उवाच 04120281 निशम्य वैकुण्ठ-नियोज्य-मुख्ययोर् 04120282 मधु-च्युतं वाचम् उरुक्रम-प्रियः 04120283 कृताभिषेकः कृत-नित्य-मङ्गलो 04120284 मुनीन् प्रणम्याशिषम् अभ्यवादयत् 04120291 परीत्याभ्यर्च्य धिष्ण्याग्र्यं पार्षदाव् अभिवन्द्य च 04120293 इयेष तद् अधिष्ठातुं बिभ्रद् रूपं हिरण्मयम् 04120301 तदोत्तानपदः पुत्रो ददर्शान्तकम् आगतम् 04120303 मृत्योर् मूर्ध्नि पदं दत्त्वा आरुरोहाद्भुतं गृहम् 04120311 तदा दुन्दुभयो नेदुर् मृदङ्ग-पणवादयः 04120313 गन्धर्व-मुख्याः प्रजगुः पेतुः कुसुम-वृष्टयः 04120321 स च स्वर्लोकम् आरोक्ष्यन् सुनीतिं जननीं ध्रुवः 04120323 अन्वस्मरद् अगं हित्वा दीनां यास्ये त्रि-विष्टपम् 04120331 इति व्यवसितं तस्य व्यवसाय सुरोत्तमौ 04120333 दर्शयाम् आसतुर् देवीं पुरो यानेन गच्छतीम् 04120341 तत्र तत्र प्रशंसद्भिः पथि वैमानिकैः सुरैः 04120343 अवकीर्यमाणो ददृशे कुसुमैः क्रमशो ग्रहान् 04120351 त्रि-लोकीं देव-यानेन सोऽतिव्रज्य मुनीन् अपि 04120353 परस्ताद् यद् ध्रुव-गतिर् विष्णोः पदम् अथाभ्यगात् 04120361 यद् भ्राजमानं स्व-रुचैव सर्वतो 04120362 लोकास् त्रयो ह्य् अनु विभ्राजन्त एते 04120363 यन् नाव्रजन् जन्तुषु येऽननुग्रहा 04120364 व्रजन्ति भद्राणि चरन्ति येऽनिशम् 04120371 शान्ताः सम-दृशः शुद्धाः 04120372 सर्व-भूतानुरञ्जनाः 04120373 यान्त्य् अञ्जसाच्युत-पदम् 04120374 अच्युत-प्रिय-बान्धवाः 04120381 इत्य् उत्तानपदः पुत्रो 04120382 ध्रुवः कृष्ण-परायणः 04120383 अभूत् त्रयाणां लोकानां 04120384 चूडा-मणिर् इवामलः 04120391 गम्भीर-वेगोऽनिमिषं 04120392 ज्योतिषां चक्रम् आहितम् 04120393 यस्मिन् भ्रमति कौरव्य 04120394 मेढ्याम् इव गवां गणः 04120401 महिमानं विलोक्यास्य 04120402 नारदो भगवान् ऋषिः 04120403 आतोद्यं वितुद‘ श्लोकान् 04120404 सत्रेऽगायत् प्रचेतसाम् 0412041 नारद उवाच 04120411 नूनं सुनीतेः पति-देवतायास् 04120412 तपः-प्रभावस्य सुतस्य तां गतिम् 04120413 दृष्ट्वाभ्युपायान् अपि वेद-वादिनो 04120414 नैवाधिगन्तुं प्रभवन्ति किं नृपाः 04120421 यः पञ्च-वर्षो गुरु-दार-वाक्-शरैर् 04120422 भिन्नेन यातो हृदयेन दूयता 04120423 वनं मद्-आदेश-करोऽजितं प्रभुं 04120424 जिगाय तद्-भक्त-गुणैः पराजितम् 04120431 यः क्षत्र-बन्धुर् भुवि तस्याधिरूढम् 04120432 अन्व् आरुरुक्षेद् अपि वर्ष-पूगैः 04120433 षट्-पञ्च-वर्षो यद् अहोभिर् अल्पैः 04120434 प्रसाद्य वैकुण्ठम् अवाप तत्-पदम् 0412044 मैत्रेय उवाच 04120441 एतत् तेऽभिहितं सर्वं यत् पृष्टोऽहम् इह त्वया 04120443 ध्रुवस्योद्दाम-यशसश् चरितं सम्मतं सताम् 04120451 धन्यं यशस्यम् आयुष्यं पुण्यं स्वस्त्य्-अयनं महत् 04120453 स्वर्ग्यं ध्रौव्यं सौमनस्यं प्रशस्यम् अघ-मर्षणम् 04120461 श्रुत्वैतच् छ्रद्धयाभीक्ष्णम् अच्युत-प्रिय-चेष्टितम् 04120463 भवेद् भक्तिर् भगवति यया स्यात् क्लेश-सङ्क्षयः 04120471 महत्त्वम् इच्छतां तीर्थं श्रोतुः शीलादयो गुणाः 04120473 यत्र तेजस् तद् इच्छूनां मानो यत्र मनस्विनाम् 04120481 प्रयतः कीर्तयेत् प्रातः समवाये द्वि-जन्मनाम् 04120483 सायं च पुण्य-श्लोकस्य ध्रुवस्य चरितं महत् 04120491 पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा 04120493 दिन-क्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा 04120501 श्रावयेच् छ्रद्दधानानां तीर्थ-पाद-पदाश्रयः 04120503 नेच्छंस् तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति 04120511 ज्ञानम् अज्ञात-तत्त्वाय यो दद्यात् सत्-पथेऽमृतम् 04120513 कृपालोर् दीन-नाथस्य देवास् तस्यानुगृह्णते 04120521 इदं मया तेऽभिहितं कुरूद्वह 04120522 ध्रुवस्य विख्यात-विशुद्ध-कर्मणः 04120523 हित्वार्भकः क्रीडनकानि मातुर् 04120524 गृहं च विष्णुं शरणं यो जगाम 0413001 सूत उवाच 04130011 निशम्य कौषारविणोपवर्णितं 04130012 ध्रुवस्य वैकुण्ठ-पदाधिरोहणम् 04130013 प्ररूढ-भावो भगवत्य् अधोक्षजे 04130014 प्रष्टुं पुनस् तं विदुरः प्रचक्रमे 0413002 विदुर उवाच 04130021 के ते प्रचेतसो नाम कस्यापत्यानि सुव्रत 04130023 कस्यान्ववाये प्रख्याताः कुत्र वा सत्रम् आसत 04130031 मन्ये महा-भागवतं नारदं देव-दर्शनम् 04130033 येन प्रोक्तः क्रिया-योगः परिचर्या-विधिर् हरेः 04130041 स्व-धर्म-शीलैः पुरुषैर् भगवान् यज्ञ-पूरुषः 04130043 इज्यमानो भक्तिमता नारदेनेरितः किल 04130051 यास् ता देवर्षिणा तत्र वर्णिता भगवत्-कथाः 04130053 मह्यं शुश्रूषवे ब्रह्मन् कार्त्स्न्येनाचष्टुम् अर्हसि 0413006 मैत्रेय उवाच 04130061 ध्रुवस्य चोत्कलः पुत्रः पितरि प्रस्थिते वनम् 04130063 सार्वभौम-श्रियं नैच्छद् अधिराजासनं पितुः 04130071 स जन्मनोपशान्तात्मा निःसङ्गः सम-दर्शनः 04130073 ददर्श लोके विततम् आत्मानं लोकम् आत्मनि 04130081 आत्मानं ब्रह्म निर्वाणं प्रत्यस्तमित-विग्रहम् 04130083 अवबोध-रसैकात्म्यम् आनन्दम् अनुसन्ततम् 04130091 अव्यवच्छिन्न-योगाग्नि- दग्ध-कर्म-मलाशयः 04130093 स्वरूपम् अवरुन्धानो नात्मनोऽन्यं तदैक्षत 04130101 जडान्ध-बधिरोन्मत्त- मूकाकृतिर् अतन्-मतिः 04130103 लक्षितः पथि बालानां प्रशान्तार्चिर् इवानलः 04130111 मत्वा तं जडम् उन्मत्तं कुल-वृद्धाः समन्त्रिणः 04130113 वत्सरं भूपतिं चक्रुर् यवीयांसं भ्रमेः सुतम् 04130121 स्वर्वीथिर् वत्सरस्येष्टा भार्यासूत षड्-आत्मजान् 04130123 पुष्पार्णं तिग्मकेतुं च इषम् ऊर्जं वसुं जयम् 04130131 पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतुः 04130133 प्रातर् मध्यन्दिनं सायम् इति ह्य् आसन् प्रभा-सुताः 04130141 प्रदोषो निशिथो व्युष्ट इति दोषा-सुतास् त्रयः 04130143 व्युष्टः सुतं पुष्करिण्यां सर्वतेजसम् आदधे 04130151 स चक्षुः सुतम् आकूत्यां पत्न्यां मनुम् अवाप ह 04130153 मनोर् असूत महिषी विरजान् नड्वला सुतान् 04130161 पुरुं कुत्सं त्रितं द्युम्नं सत्यवन्तम् ऋतं व्रतम् 04130163 अग्निष्टोमम् अतीरात्रं प्रद्युम्नं शिबिम् उल्मुकम् 04130171 उल्मुकोऽजनयत् पुत्रान् पुष्करिण्यां षड् उत्तमान् 04130173 अङ्गं सुमनसं ख्यातिं क्रतुम् अङ्गिरसं गयम् 04130181 सुनीथाङ्गस्य या पत्नी सुषुवे वेनम् उल्बणम् 04130183 यद्-दौःशील्यात् स राजर्षिर् निर्विण्णो निरगात् पुरात् 04130191 यम् अङ्ग शेपुः कुपिता वाग्-वज्रा मुनयः किल 04130193 गतासोस् तस्य भूयस् ते ममन्थुर् दक्षिणं करम् 04130201 अराजके तदा लोके दस्युभिः पीडिताः प्रजाः 04130203 जातो नारायणांशेन पृथुर् आद्यः क्षितीश्वरः 0413021 विदुर उवाच 04130211 तस्य शील-निधेः साधोर् ब्रह्मण्यस्य महात्मनः 04130213 राज्ञः कथम् अभूद् दुष्टा प्रजा यद् विमना ययौ 04130221 किं वांहो वेन उद्दिश्य ब्रह्म-दण्डम् अयूयुजन् 04130223 दण्ड-व्रत-धरे राज्ञि मुनयो धर्म-कोविदाः 04130231 नावध्येयः प्रजा-पालः प्रजाभिर् अघवान् अपि 04130233 यद् असौ लोक-पालानां बिभर्त्य् ओजः स्व-तेजसा 04130241 एतद् आख्याहि मे ब्रह्मन् सुनीथात्मज-चेष्टितम् 04130243 श्रद्दधानाय भक्ताय त्वं परावर-वित्तमः 0413025 मैत्रेय उवाच 04130251 अङ्गोऽश्वमेधं राजर्षिर् आजहार महा-क्रतुम् 04130253 नाजग्मुर् देवतास् तस्मिन्न् आहूता ब्रह्म-वादिभिः 04130261 तम् ऊचुर् विस्मितास् तत्र यजमानम् अथर्त्विजः 04130263 हवींषि हूयमानानि न ते गृह्णन्ति देवताः 04130271 राजन् हवींष्य् अदुष्टानि श्रद्धयासादितानि ते 04130273 छन्दांस्य् अयात-यामानि योजितानि धृत-व्रतैः 04130281 न विदामेह देवानां हेलनं वयम् अण्व् अपि 04130283 यन् न गृह्णन्ति भागान् स्वान् ये देवाः कर्म-साक्षिणः 0413029 मैत्रेय उवाच 04130291 अङ्गो द्विज-वचः श्रुत्वा यजमानः सुदुर्मनाः 04130293 तत् प्रष्टुं व्यसृजद् वाचं सदस्यांस् तद्-अनुज्ञया 04130301 नागच्छन्त्य् आहुता देवा न गृह्णन्ति ग्रहान् इह 04130303 सदसस्-पतयो ब्रूत किम् अवद्यं मया कृतम् 0413031 सदसस्-पतय ऊचुः 04130311 नर-देवेह भवतो नाघं तावन् मनाक् स्थितम् 04130313 अस्त्य् एकं प्राक्तनम् अघं यद् इहेदृक् त्वम् अप्रजः 04130321 तथा साधय भद्रं ते आत्मानं सुप्रजं नृप 04130323 इष्टस् ते पुत्र-कामस्य पुत्रं दास्यति यज्ञ-भुक् 04130331 तथा स्व-भागधेयानि ग्रहीष्यन्ति दिवौकसः 04130333 यद् यज्ञ-पुरुषः साक्षाद् अपत्याय हरिर् वृतः 04130341 तांस् तान् कामान् हरिर् दद्याद् यान् यान् कामयते जनः 04130343 आराधितो यथैवैष तथा पुंसां फलोदयः 04130351 इति व्यवसिता विप्रास् तस्य राज्ञः प्रजातये 04130353 पुरोडाशं निरवपन् शिपि-विष्टाय विष्णवे 04130361 तस्मात् पुरुष उत्तस्थौ हेम-माल्य् अमलाम्बरः 04130363 हिरण्मयेन पात्रेण सिद्धम् आदाय पायसम् 04130371 स विप्रानुमतो राजा गृहीत्वाञ्जलिनौदनम् 04130373 अवघ्राय मुदा युक्तः प्रादात् पत्न्या उदार-धीः 04130381 सा तत् पुं-सवनं राज्ञी प्राश्य वै पत्युर् आदधे 04130383 गर्भं काल उपावृत्ते कुमारं सुषुवेऽप्रजा 04130391 स बाल एव पुरुषो मातामहम् अनुव्रतः 04130393 अधर्मांशोद्भवं मृत्युं तेनाभवद् अधार्मिकः 04130401 स शरासनम् उद्यम्य मृगयुर् वन-गोचरः 04130403 हन्त्य् असाधुर् मृगान् दीनान् वेनोऽसाव् इत्य् अरौज् जनः 04130411 आक्रीडे क्रीडतो बालान् वयस्यान् अतिदारुणः 04130413 प्रसह्य निरनुक्रोशः पशु-मारम् अमारयत् 04130421 तं विचक्ष्य खलं पुत्रं शासनैर् विविधैर् नृपः 04130423 यदा न शासितुं कल्पो भृशम् आसीत् सुदुर्मनाः 04130431 प्रायेणाभ्यर्चितो देवो येऽप्रजा गृह-मेधिनः 04130433 कद्-अपत्य-भृतं दुःखं ये न विन्दन्ति दुर्भरम् 04130441 यतः पापीयसी कीर्तिर् अधर्मश् च महान् नृणाम् 04130443 यतो विरोधः सर्वेषां यत आधिर् अनन्तकः 04130451 कस् तं प्रजापदेशं वै मोह-बन्धनम् आत्मनः 04130453 पण्डितो बहु मन्येत यद्-अर्थाः क्लेशदा गृहाः 04130461 कद्-अपत्यं वरं मन्ये सद्-अपत्याच् छुचां पदात् 04130463 निर्विद्येत गृहान् मर्त्यो यत्-क्लेश-निवहा गृहाः 04130471 एवं स निर्विण्ण-मना नृपो गृहान् 04130472 निशीथ उत्थाय महोदयोदयात् 04130473 अलब्ध-निद्रोऽनुपलक्षितो नृभिर् 04130474 हित्वा गतो वेन-सुवं प्रसुप्ताम् 04130481 विज्ञाय निर्विद्य गतं पतिं प्रजाः 04130482 पुरोहितामात्य-सुहृद्-गणादयः 04130483 विचिक्युर् उर्व्याम् अतिशोक-कातरा 04130484 यथा निगूढं पुरुषं कुयोगिनः 04130491 अलक्षयन्तः पदवीं प्रजापतेर् 04130492 हतोद्यमाः प्रत्युपसृत्य ते पुरीम् 04130493 ऋषीन् समेतान् अभिवन्द्य साश्रवो 04130494 न्यवेदयन् पौरव भर्तृ-विप्लवम् 0414001 मैत्रेय उवाच 04140011 भृग्व्-आदयस् ते मुनयो लोकानां क्षेम-दर्शिनः 04140013 गोप्तर्य् असति वै नॄणां पश्यन्तः पशु-साम्यताम् 04140021 वीर-मातरम् आहूय सुनीथां ब्रह्म-वादिनः 04140023 प्रकृत्य्-असम्मतं वेनम् अभ्यषिञ्चन् पतिं भुवः 04140031 श्रुत्वा नृपासन-गतं वेनम् अत्युग्र-शासनम् 04140033 निलिल्युर् दस्यवः सद्यः सर्प-त्रस्ता इवाखवः 04140041 स आरूढ-नृप-स्थान उन्नद्धोऽष्ट-विभूतिभिः 04140043 अवमेने महा-भागान् स्तब्धः सम्भावितः स्वतः 04140051 एवं मदान्ध उत्सिक्तो निरङ्कुश इव द्विपः 04140053 पर्यटन् रथम् आस्थाय कम्पयन्न् इव रोदसी 04140061 न यष्टव्यं न दातव्यं न होतव्यं द्विजाः क्वचित् 04140063 इति न्यवारयद् धर्मं भेरी-घोषेण सर्वशः 04140071 वेनस्यावेक्ष्य मुनयो दुर्वृत्तस्य विचेष्टितम् 04140073 विमृश्य लोक-व्यसनं कृपयोचुः स्म सत्रिणः 04140081 अहो उभयतः प्राप्तं लोकस्य व्यसनं महत् 04140083 दारुण्य् उभयतो दीप्ते इव तस्कर-पालयोः 04140091 अराजक-भयाद् एष कृतो राजातद्-अर्हणः 04140093 ततोऽप्य् आसीद् भयं त्व् अद्य कथं स्यात् स्वस्ति देहिनाम् 04140101 अहेर् इव पयः-पोषः पोषकस्याप्य् अनर्थ-भृत् 04140103 वेनः प्रकृत्यैव खलः सुनीथा-गर्भ-सम्भवः 04140111 निरूपितः प्रजा-पालः स जिघांसति वै प्रजाः 04140113 तथापि सान्त्वयेमामुं नास्मांस् तत्-पातकं स्पृशेत् 04140121 तद्-विद्वद्भिर् असद्-वृत्तो वेनोऽस्माभिः कृतो नृपः 04140123 सान्त्वितो यदि नो वाचं न ग्रहीष्यत्य् अधर्म-कृत् 04140131 लोक-धिक्कार-सन्दग्धं दहिष्यामः स्व-तेजसा 04140133 एवम् अध्यवसायैनं मुनयो गूढ-मन्यवः 04140135 उपव्रज्याब्रुवन् वेनं सान्त्वयित्वा च सामभिः 0414014 मुनय ऊचुः 04140141 नृप-वर्य निबोधैतद् यत् ते विज्ञापयाम भोः 04140143 आयुः-श्री-बल-कीर्तीनां तव तात विवर्धनम् 04140151 धर्म आचरितः पुंसां वाङ्-मनः-काय-बुद्धिभिः 04140153 लोकान् विशोकान् वितरत्य् अथानन्त्यम् असङ्गिनाम् 04140161 स ते मा विनशेद् वीर प्रजानां क्षेम-लक्षणः 04140163 यस्मिन् विनष्टे नृपतिर् ऐश्वर्याद् अवरोहति 04140171 राजन्न् असाध्व्-अमात्येभ्यश् चोरादिभ्यः प्रजा नृपः 04140173 रक्षन् यथा बलिं गृह्णन्न् इह प्रेत्य च मोदते 04140181 यस्य राष्ट्रे पुरे चैव भगवान् यज्ञ-पूरुषः 04140183 इज्यते स्वेन धर्मेण जनैर् वर्णाश्रमान्वितैः 04140191 तस्य राज्ञो महा-भाग भगवान् भूत-भावनः 04140193 परितुष्यति विश्वात्मा तिष्ठतो निज-शासने 04140201 तस्मिंस् तुष्टे किम् अप्राप्यंजगताम् ईश्वरेश्वरे 04140203 लोकाः सपाला ह्य् एतस्मै हरन्ति बलिम् आदृताः 04140211 तं सर्व-लोकामर-यज्ञ-सङ्ग्रहं 04140212 त्रयीमयं द्रव्यमयं तपोमयम् 04140213 यज्ञैर् विचित्रैर् यजतो भवाय ते 04140214 राजन् स्व-देशान् अनुरोद्धुम् अर्हसि 04140221 यज्ञेन युष्मद्-विषये द्विजातिभिर् 04140222 वितायमानेन सुराः कला हरेः 04140223 स्विष्टाः सुतुष्टाः प्रदिशन्ति वाञ्छितं 04140224 तद्-धेलनं नार्हसि वीर चेष्टितुम् 0414023 वेन उवाच 04140231 बालिशा बत यूयं वा अधर्मे धर्म-मानिनः 04140233 ये वृत्तिदं पतिं हित्वा जारं पतिम् उपासते 04140241 अवजानन्त्य् अमी मूढा नृप-रूपिणम् ईश्वरम् 04140243 नानुविन्दन्ति ते भद्रम् इह लोके परत्र च 04140251 को यज्ञ-पुरुषो नाम यत्र वो भक्तिर् ईदृशी 04140253 भर्तृ-स्नेह-विदूराणां यथा जारे कुयोषिताम् 04140261 विष्णुर् विरिञ्चो गिरिश इन्द्रो वायुर् यमो रविः 04140263 पर्जन्यो धनदः सोमः क्षितिर् अग्निर् अपाम्पतिः 04140271 एते चान्ये च विबुधाः प्रभवो वर-शापयोः 04140273 देहे भवन्ति नृपतेः सर्व-देवमयो नृपः 04140281 तस्मान् मां कर्मभिर् विप्रा यजध्वं गत-मत्सराः 04140283 बलिं च मह्यं हरत मत्तोऽन्यः कोऽग्र-भुक् पुमान् 0414029 मैत्रेय उवाच 04140291 इत्थं विपर्यय-मतिः पापीयान् उत्पथं गतः 04140293 अनुनीयमानस् तद्-याच्‘AM न चक्रे भ्रष्ट-मङ्गलः 04140301 इति तेऽसत्-कृतास् तेन द्विजाः पण्डित-मानिना 04140303 भग्नायां भव्य-याच्‘आयां तस्मै विदुर चुक्रुधुः 04140311 हन्यतां हन्यताम् एष पापः प्रकृति-दारुणः 04140313 जीवन् जगद् असाव् आशु कुरुते भस्मसाद् ध्रुवम् 04140321 नायम् अर्हत्य् असद्-वृत्तो नरदेव-वरासनम् 04140323 योऽधियज्ञ-पतिं विष्णुं विनिन्दत्य् अनपत्रपः 04140331 को वैनं परिचक्षीत वेनम् एकम् ऋतेऽशुभम् 04140333 प्राप्त ईदृशम् ऐश्वर्यं यद्-अनुग्रह-भाजनः 04140341 इत्थं व्यवसिता हन्तुम् ऋषयो रूढ-मन्यवः 04140343 निजघ्नुर् हुङ्कृतैर् वेनं हतम् अच्युत-निन्दया 04140351 ऋषिभिः स्वाश्रम-पदं गते पुत्र-कलेवरम् 04140353 सुनीथा पालयाम् आस विद्या-योगेन शोचती 04140361 एकदा मुनयस् ते तु सरस्वत्-सलिलाप्लुताः 04140363 हुत्वाग्नीन् सत्-कथाश् चक्रुर् उपविष्टाः सरित्-तटे 04140371 वीक्ष्योत्थितांस् तदोत्पातान् आहुर् लोक-भयङ्करान् 04140373 अप्य् अभद्रम् अनाथाया दस्युभ्यो न भवेद् भुवः 04140381 एवं मृशन्त ऋषयो धावतां सर्वतो-दिशम् 04140383 पांसुः समुत्थितो भूरिश् चोराणाम् अभिलुम्पताम् 04140391 तद् उपद्रवम् आज्ञाय लोकस्य वसु लुम्पताम् 04140393 भर्तर्य् उपरते तस्मिन्न् अन्योन्यं च जिघांसताम् 04140401 चोर-प्रायं जन-पदं हीन-सत्त्वम् अराजकम् 04140403 लोकान् नावारय‘ छक्ता अपि तद्-दोष-दर्शिनः 04140411 ब्राह्मणः सम-दृक् शान्तो दीनानां समुपेक्षकः 04140413 स्रवते ब्रह्म तस्यापि भिन्न-भाण्डात् पयो यथा 04140421 नाङ्गस्य वंशो राजर्षेर् एष संस्थातुम् अर्हति 04140423 अमोघ-वीर्या हि नृपा वंशेऽस्मिन् केशवाश्रयाः 04140431 विनिश्चित्यैवम् ऋषयो विपन्नस्य महीपतेः 04140433 ममन्थुर् ऊरुं तरसा तत्रासीद् बाहुको नरः 04140441 काक-कृष्णोऽतिह्रस्वाङ्गो ह्रस्व-बाहुर् महा-हनुः 04140443 ह्रस्व-पान् निम्न-नासाग्रो रक्ताक्षस् ताम्र-मूर्धजः 04140451 तं तु तेऽवनतं दीनं किं करोमीति वादिनम् 04140453 निषीदेत्य् अब्रुवंस् तात स निषादस् ततोऽभवत् 04140461 तस्य वंश्यास् तु नैषादा गिरि-कानन-गोचराः 04140463 येनाहरज् जायमानो वेन-कल्मषम् उल्बणम् 0415001 मैत्रेय उवाच 04150011 अथ तस्य पुनर् विप्रैर् अपुत्रस्य महीपतेः 04150013 बाहुभ्यां मथ्यमानाभ्यां मिथुनं समपद्यत 04150021 तद् दृष्ट्वा मिथुनं जातम् ऋषयो ब्रह्म-वादिनः 04150023 ऊचुः परम-सन्तुष्टा विदित्वा भगवत्-कलाम् 0415003 ऋषय ऊचुः 04150031 एष विष्णोर् भगवतः कला भुवन-पालिनी 04150033 इयं च लक्ष्म्याः सम्भूतिः पुरुषस्यानपायिनी 04150041 अयं तु प्रथमो राज्ञां पुमान् प्रथयिता यशः 04150043 पृथुर् नाम महाराजो भविष्यति पृथु-श्रवाः 04150051 इयं च सुदती देवी गुण-भूषण-भूषणा 04150053 अर्चिर् नाम वरारोहा पृथुम् एवावरुन्धती 04150061 एष साक्षाद् धरेर् अंशोजातो लोक-रिरक्षया 04150063 इयं च तत्-परा हि श्रीर् अनुजज्ञेऽनपायिनी 0415007 मैत्रेय उवाच 04150071 प्रशंसन्ति स्म तं विप्रा गन्धर्व-प्रवरा जगुः 04150073 मुमुचुः सुमनो-धाराः सिद्धा नृत्यन्ति स्वः-स्त्रियः 04150081 शङ्ख-तूर्य-मृदङ्गाद्या नेदुर् दुन्दुभयो दिवि 04150083 तत्र सर्व उपाजग्मुर् देवर्षि-पितॄणां गणाः 04150091 ब्रह्मा जगद्-गुरुर् देवैः सहासृत्य सुरेश्वरैः 04150093 वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः 04150101 पादयोर् अरविन्दं च तं वै मेने हरेः कलाम् 04150103 यस्याप्रतिहतं चक्रम् अंशः स परमेष्ठिनः 04150111 तस्याभिषेक आरब्धो ब्राह्मणैर् ब्रह्म-वादिभिः 04150113 आभिषेचनिकान्य् अस्मै आजह्रुः सर्वतो जनाः 04150121 सरित्-समुद्रा गिरयो नागा गावः खगा मृगाः 04150123 द्यौः क्षितिः सर्व-भूतानि समाजह्रुर् उपायनम् 04150131 सोऽभिषिक्तो महाराजः सुवासाः साध्व्-अलङ्कृतः 04150133 पत्न्यार्चिषालङ्कृतया विरेजेऽग्निर् इवापरः 04150141 तस्मै जहार धनदो हैमं वीर वरासनम् 04150143 वरुणः सलिल-स्रावम् आतपत्रं शशि-प्रभम् 04150151 वायुश् च वाल-व्यजने धर्मः कीर्तिमयीं स्रजम् 04150153 इन्द्रः किरीटम् उत्कृष्टं दण्डं संयमनं यमः 04150161 ब्रह्मा ब्रह्ममयं वर्म भारती हारम् उत्तमम् 04150163 हरिः सुदर्शनं चक्रं तत्-पत्न्य् अव्याहतां श्रियम् 04150171 दश-चन्द्रम् असिं रुद्रः शत-चन्द्रं तथाम्बिका 04150173 सोमोऽमृतमयान् अश्वांस् त्वष्टा रूपाश्रयं रथम् 04150181 अग्निर् आज-गवं चापं सूर्यो रश्मिमयान् इषून् 04150183 भूः पादुके योगमय्यौ द्यौः पुष्पावलिम् अन्वहम् 04150191 नाट्यं सुगीतं वादित्रम् अन्तर्धानं च खेचराः 04150193 ऋषयश् चाशिषः सत्याः समुद्रः शङ्खम् आत्मजम् 04150201 सिन्धवः पर्वता नद्यो रथ-वीथीर् महात्मनः 04150203 सूतोऽथ मागधो वन्दी तं स्तोतुम् उपतस्थिरे 04150211 स्तावकांस् तान् अभिप्रेत्य पृथुर् वैन्यः प्रतापवान् 04150213 मेघ-निर्ह्रादया वाचा प्रहसन्न् इदम् अब्रवीत् 0415022 पृथुर् उवाच 04150221 भोः सूत हे मागध सौम्य वन्दिन् 04150222 लोकेऽधुनास्पष्ट-गुणस्य मे स्यात् 04150223 किम् आश्रयो मे स्तव एष योज्यतां 04150224 मा मय्य् अभूवन् वितथा गिरो वः 04150231 तस्मात् परोक्षेऽस्मद्-उपश्रुतान्य् अलं 04150232 करिष्यथ स्तोत्रम् अपीच्य-वाचः 04150233 सत्य् उत्तमश्लोक-गुणानुवादे 04150234 जुगुप्सितं न स्तवयन्ति सभ्याः 04150241 महद्-गुणान् आत्मनि कर्तुम् ईशः 04150242 कः स्तावकैः स्तावयतेऽसतोऽपि 04150243 तेऽस्याभविष्यन्न् इति विप्रलब्धो 04150244 जनावहासं कुमतिर् न वेद 04150251 प्रभवो ह्य् आत्मनः स्तोत्रंजुगुप्सन्त्य् अपि विश्रुताः 04150253 ह्रीमन्तः परमोदाराः पौरुषं वा विगर्हितम् 04150261 वयं त्व् अविदिता लोके सूताद्यापि वरीमभिः 04150263 कर्मभिः कथम् आत्मानं गापयिष्याम बालवत् 0416001 मैत्रेय उवाच 04160011 इति ब्रुवाणं नृपतिं गायका मुनि-चोदिताः 04160013 तुष्टुवुस् तुष्ट-मनसस् तद्-वाग्-अमृत-सेवया 04160021 नालं वयं ते महिमानुवर्णने 04160022 यो देव-वर्योऽवततार मायया 04160023 वेनाङ्ग-जातस्य च पौरुषाणि ते 04160024 वाचस्-पतीनाम् अपि बभ्रमुर् धियः 04160031 अथाप्य् उदार-श्रवसः पृथोर् हरेः 04160032 कलावतारस्य कथामृतादृताः 04160033 यथोपदेशं मुनिभिः प्रचोदिताः 04160034 श्लाघ्यानि कर्माणि वयं वितन्महि 04160041 एष धर्म-भृतां श्रेष्ठो लोकं धर्मेऽनुवर्तयन् 04160043 गोप्ता च धर्म-सेतूनां शास्ता तत्-परिपन्थिनाम् 04160051 एष वै लोक-पालानां बिभर्त्य् एकस् तनौ तनूः 04160053 काले काले यथा-भागं लोकयोर् उभयोर् हितम् 04160061 वसु काल उपादत्ते काले चायं विमुञ्चति 04160063 समः सर्वेषु भूतेषु प्रतपन् सूर्यवद् विभुः 04160071 तितिक्षत्य् अक्रमं वैन्य उपर्य् आक्रमताम् अपि 04160073 भूतानां करुणः शश्वद् आर्तानां क्षिति-वृत्तिमान् 04160081 देवेऽवर्षत्य् असौ देवो नरदेव-वपुर् हरिः 04160083 कृच्छ्र-प्राणाः प्रजा ह्य् एष रक्षिष्यत्य् अञ्जसेन्द्रवत् 04160091 आप्याययत्य् असौ लोकं वदनामृत-मूर्तिना 04160093 सानुरागावलोकेन विशद-स्मित-चारुणा 04160101 अव्यक्त-वर्त्मैष निगूढ-कार्यो 04160102 गम्भीर-वेधा उपगुप्त-वित्तः 04160103 अनन्त-माहात्म्य-गुणैक-धामा 04160104 पृथुः प्रचेता इव संवृतात्मा 04160111 दुरासदो दुर्विषह आसन्नोऽपि विदूरवत् 04160113 नैवाभिभवितुं शक्यो वेनारण्य्-उत्थितोऽनलः 04160121 अन्तर् बहिश् च भूतानां पश्यन् कर्माणि चारणैः 04160123 उदासीन इवाध्यक्षो वायुर् आत्मेव देहिनाम् 04160131 नादण्ड्यं दण्डयत्य् एष सुतम् आत्म-द्विषाम् अपि 04160133 दण्डयत्य् आत्मजम् अपि दण्ड्यं धर्म-पथे स्थितः 04160141 अस्याप्रतिहतं चक्रं पृथोर् आमानसाचलात् 04160143 वर्तते भगवान् अर्को यावत् तपति गो-गणैः 04160151 रञ्जयिष्यति यल् लोकम् अयम् आत्म-विचेष्टितैः 04160153 अथामुम् आहू राजानं मनो-रञ्जनकैः प्रजाः 04160161 दृढ-व्रतः सत्य-सन्धो ब्रह्मण्यो वृद्ध-सेवकः 04160163 शरण्यः सर्व-भूतानां मानदो दीन-वत्सलः 04160171 मातृ-भक्तिः पर-स्त्रीषु पत्न्याम् अर्ध इवात्मनः 04160173 प्रजासु पितृवत् स्निग्धः किङ्करो ब्रह्म-वादिनाम् 04160181 देहिनाम् आत्मवत्-प्रेष्ठः सुहृदां नन्दि-वर्धनः 04160183 मुक्त-सङ्ग-प्रसङ्गोऽयं दण्ड-पाणिर् असाधुषु 04160191 अयं तु साक्षाद् भगवांस् त्र्य्-अधीशः 04160192 कूट-स्थ आत्मा कलयावतीर्णः 04160193 यस्मिन्न् अविद्या-रचितं निरर्थकं 04160194 पश्यन्ति नानात्वम् अपि प्रतीतम् 04160201 अयं भुवो मण्डलम् ओदयाद्रेर् 04160202 गोप्तैक-वीरो नरदेव-नाथः 04160203 आस्थाय जैत्रं रथम् आत्त-चापः 04160204 पर्यस्यते दक्षिणतो यथार्कः 04160211 अस्मै नृ-पालाः किल तत्र तत्र 04160212 बलिं हरिष्यन्ति सलोक-पालाः 04160213 मंस्यन्त एषां स्त्रिय आदि-राजं 04160214 चक्रायुधं तद्-यश उद्धरन्त्यः 04160221 अयं महीं गां दुदुहेऽधिराजः 04160222 प्रजापतिर् वृत्ति-करः प्रजानाम् 04160223 यो लीलयाद्रीन् स्व-शरास-कोट्या 04160224 भिन्दन् समां गाम् अकरोद् यथेन्द्रः 04160231 विस्फूर्जयन्न् आज-गवं धनुः स्वयं 04160232 यदाचरत् क्ष्माम् अविषह्यम् आजौ 04160233 तदा निलिल्युर् दिशि दिश्य् असन्तो 04160234 लाङ्गूलम् उद्यम्य यथा मृगेन्द्रः 04160241 एषोऽश्वमेधा‘ शतम् आजहार 04160242 सरस्वती प्रादुरभावि यत्र 04160243 अहार्षीद् यस्य हयं पुरन्दरः 04160244 शत-क्रतुश् चरमे वर्तमाने 04160251 एष स्व-सद्मोपवने समेत्य 04160252 सनत्-कुमारं भगवन्तम् एकम् 04160253 आराध्य भक्त्यालभतामलं तज् 04160254 ज्ञानं यतो ब्रह्म परं विदन्ति 04160261 तत्र तत्र गिरस् तास् ता इति विश्रुत-विक्रमः 04160263 श्रोष्यत्य् आत्माश्रिता गाथाः पृथुः पृथु-पराक्रमः 04160271 दिशो विजित्याप्रतिरुद्ध-चक्रः 04160272 स्व-तेजसोत्पाटित-लोक-शल्यः 04160273 सुरासुरेन्द्रैर् उपगीयमान- 04160274 महानुभावो भविता पतिर् भुवः 0417001 मैत्रेय उवाच 04170011 एवं स भगवान् वैन्यः ख्यापितो गुण-कर्मभिः 04170013 छन्दयाम् आस तान् कामैः प्रतिपूज्याभिनन्द्य च 04170021 ब्राह्मण-प्रमुखान् वर्णान् भृत्यामात्य-पुरोधसः 04170023 पौरान् जान-पदान् श्रेणीः प्रकृतीः समपूजयत् 0417003 विदुर उवाच 04170031 कस्माद् दधार गो-रूपं धरित्री बहु-रूपिणी 04170033 यां दुदोह पृथुस् तत्र को वत्सो दोहनं च किम् 04170041 प्रकृत्या विषमा देवी कृता तेन समा कथम् 04170043 तस्य मेध्यं हयं देवः कस्य हेतोर् अपाहरत् 04170051 सनत्-कुमाराद् भगवतो ब्रह्मन् ब्रह्म-विद्-उत्तमात् 04170053 लब्ध्वा ज्ञानं स-विज्ञानं राजर्षिः कां गतिं गतः 04170061 यच् चान्यद् अपि कृष्णस्य भवान् भगवतः प्रभोः 04170063 श्रवः सुश्रवसः पुण्यं पूर्व-देह-कथाश्रयम् 04170071 भक्ताय मेऽनुरक्ताय तव चाधोक्षजस्य च 04170073 वक्तुम् अर्हसि योऽदुह्यद् वैन्य-रूपेण गाम् इमाम् 0417008 सूत उवाच 04170081 चोदितो विदुरेणैवं वासुदेव-कथां प्रति 04170083 प्रशस्य तं प्रीत-मना मैत्रेयः प्रत्यभाषत 0417009 मैत्रेय उवाच 04170091 यदाभिषिक्तः पृथुर् अङ्ग विप्रैर् 04170092 आमन्त्रितो जनतायाश् च पालः 04170093 प्रजा निरन्ने क्षिति-पृष्ठ एत्य 04170094 क्षुत्-क्षाम-देहाः पतिम् अभ्यवोचन् 04170101 वयं राज‘ जाठरेणाभितप्ता 04170102 यथाग्निना कोटर-स्थेन वृक्षाः 04170103 त्वाम् अद्य याताः शरणं शरण्यं 04170104 यः साधितो वृत्ति-करः पतिर् नः 04170111 तन् नो भवान् ईहतु रातवेऽन्नं 04170112 क्षुधार्दितानां नरदेव-देव 04170113 यावन् न नङ्क्ष्यामह उज्झितोर्जा 04170114 वार्ता-पतिस् त्वं किल लोक-पालः 0417012 मैत्रेय उवाच 04170121 पृथुः प्रजानां करुणं निशम्य परिदेवितम् 04170123 दीर्घं दध्यौ कुरुश्रेष्ठ निमित्तं सोऽन्वपद्यत 04170131 इति व्यवसितो बुद्ध्या प्रगृहीत-शरासनः 04170133 सन्दधे विशिखं भूमेः क्रुद्धस् त्रिपुर-हा यथा 04170141 प्रवेपमाना धरणी निशाम्योदायुधं च तम् 04170143 गौः सत्य् अपाद्रवद् भीता मृगीव मृगयु-द्रुता 04170151 ताम् अन्वधावत् तद् वैन्यः कुपितोऽत्यरुणेक्षणः 04170153 शरं धनुषि सन्धाय यत्र यत्र पलायते 04170161 सा दिशो विदिशो देवी रोदसी चान्तरं तयोः 04170163 धावन्ती तत्र तत्रैनं ददर्शानूद्यतायुधम् 04170171 लोके नाविन्दत त्राणं वैन्यान् मृत्योर् इव प्रजाः 04170173 त्रस्ता तदा निववृते हृदयेन विदूयता 04170181 उवाच च महा-भागं धर्म-ज्ञापन्न-वत्सल 04170183 त्राहि माम् अपि भूतानां पालनेऽवस्थितो भवान् 04170191 स त्वं जिघांससे कस्माद् दीनाम् अकृत-किल्बिषाम् 04170193 अहनिष्यत् कथं योषां धर्म-ज्ञ इति यो मतः 04170201 प्रहरन्ति न वै स्त्रीषु कृतागःस्व् अपि जन्तवः 04170203 किम् उत त्वद्-विधा राजन् करुणा दीन-वत्सलाः 04170211 मां विपाट्याजरां नावं यत्र विश्वं प्रतिष्ठितम् 04170213 आत्मानं च प्रजाश् चेमाः कथम् अम्भसि धास्यसि 0417022 पृथुर् उवाच 04170221 वसुधे त्वां वधिष्यामि मच्-छासन-पराङ्-मुखीम् 04170223 भागं बर्हिषि या वृङ्क्ते न तनोति च नो वसु 04170231 यवसं जग्ध्य् अनुदिनं नैव दोग्ध्य् औधसं पयः 04170233 तस्याम् एवं हि दुष्टायां दण्डो नात्र न शस्यते 04170241 त्वं खल्व् ओषधि-बीजानि प्राक् सृष्टानि स्वयम्भुवा 04170243 न मुञ्चस्य् आत्म-रुद्धानि माम् अवज्ञाय मन्द-धीः 04170251 अमूषां क्षुत्-परीतानाम् आर्तानां परिदेवितम् 04170253 शमयिष्यामि मद्-बाणैर् भिन्नायास् तव मेदसा 04170261 पुमान् योषिद् उत क्लीब आत्म-सम्भावनोऽधमः 04170263 भूतेषु निरनुक्रोशो नृपाणां तद्-वधोऽवधः 04170271 त्वां स्तब्धां दुर्मदां नीत्वा माया-गां तिलशः शरैः 04170273 आत्म-योग-बलेनेमा धारयिष्याम्य् अहं प्रजाः 04170281 एवं मन्युमयीं मूर्तिं कृतान्तम् इव बिभ्रतम् 04170283 प्रणता प्राञ्जलिः प्राह मही सञ्जात-वेपथुः 0417029 धरोवाच 04170291 नमः परस्मै पुरुषाय मायया 04170292 विन्यस्त-नाना-तनवे गुणात्मने 04170293 नमः स्वरूपानुभवेन निर्धुत- 04170294 द्रव्य-क्रिया-कारक-विभ्रमोर्मये 04170301 येनाहम् आत्मायतनं विनिर्मिता 04170302 धात्रा यतोऽयं गुण-सर्ग-सङ्ग्रहः 04170303 स एव मां हन्तुम् उदायुधः स्वराड् 04170304 उपस्थितोऽन्यं शरणं कम् आश्रये 04170311 य एतद् आदाव् असृजच् चराचरं 04170312 स्व-माययात्माश्रययावितर्क्यया 04170313 तयैव सोऽयं किल गोप्तुम् उद्यतः 04170314 कथं नु मां धर्म-परो जिघांसति 04170321 नूनं बतेशस्य समीहितं जनैस् 04170322 तन्-मायया दुर्जययाकृतात्मभिः 04170323 न लक्ष्यते यस् त्व् अकरोद् अकारयद् 04170324 योऽनेक एकः परतश् च ईश्वरः 04170331 सर्गादि योऽस्यानुरुणद्धि शक्तिभिर् 04170332 द्रव्य-क्रिया-कारक-चेतनात्मभिः 04170333 तस्मै समुन्नद्ध-निरुद्ध-शक्तये 04170334 नमः परस्मै पुरुषाय वेधसे 04170341 स वै भवान् आत्म-विनिर्मितं जगद् 04170342 भूतेन्द्रियान्तः-करणात्मकं विभो 04170343 संस्थापयिष्यन्न् अज मां रसातलाद् 04170344 अभ्युज्जहाराम्भस आदि-सूकरः 04170351 अपाम् उपस्थे मयि नाव्य् अवस्थिताः 04170352 प्रजा भवान् अद्य रिरक्षिषुः किल 04170353 स वीर-मूर्तिः समभूद् धरा-धरो 04170354 यो मां पयस्य् उग्र-शरो जिघांससि 04170361 नूनं जनैर् ईहितम् ईश्वराणाम् 04170362 अस्मद्-विधैस् तद्-गुण-सर्ग-मायया 04170363 न ज्ञायते मोहित-चित्त-वर्त्मभिस् 04170364 तेभ्यो नमो वीर-यशस्-करेभ्यः 0418001 मैत्रेय उवाच 04180011 इत्थं पृथुम् अभिष्टूय रुषा प्रस्फुरिताधरम् 04180013 पुनर् आहावनिर् भीता संस्तभ्यात्मानम् आत्मना 04180021 सन्नियच्छाभिभो मन्युं निबोध श्रावितं च मे 04180023 सर्वतः सारम् आदत्ते यथा मधु-करो बुधः 04180031 अस्मिन् लोकेऽथवामुष्मिन् मुनिभिस् तत्त्व-दर्शिभिः 04180033 दृष्टा योगाः प्रयुक्ताश् च पुंसां श्रेयः-प्रसिद्धये 04180041 तान् आतिष्ठति यः सम्यग् उपायान् पूर्व-दर्शितान् 04180043 अवरः श्रद्धयोपेत उपेयान् विन्दतेऽञ्जसा 04180051 तान् अनादृत्य योऽविद्वान् अर्थान् आरभते स्वयम् 04180053 तस्य व्यभिचरन्त्य् अर्था आरब्धाश् च पुनः पुनः 04180061 पुरा सृष्टा ह्य् ओषधयो ब्रह्मणा या विशाम्पते 04180063 भुज्यमाना मया दृष्टा असद्भिर् अधृत-व्रतैः 04180071 अपालितानादृता च भवद्भिर् लोक-पालकैः 04180073 चोरी-भूतेऽथ लोकेऽहं यज्ञार्थेऽग्रसम् ओषधीः 04180081 नूनं ता वीरुधः क्षीणा मयि कालेन भूयसा 04180083 तत्र योगेन दृष्टेन भवान् आदातुम् अर्हति 04180091 वत्सं कल्पय मे वीर येनाहं वत्सला तव 04180093 धोक्ष्ये क्षीरमयान् कामान् अनुरूपं च दोहनम् 04180101 दोग्धारं च महा-बाहो भूतानां भूत-भावन 04180103 अन्नम् ईप्सितम् ऊर्जस्वद् भगवान् वाञ्छते यदि 04180111 समां च कुरु मां राजन् देव-वृष्टं यथा पयः 04180113 अपर्ताव् अपि भद्रं ते उपावर्तेत मे विभो 04180121 इति प्रियं हितं वाक्यं भुव आदाय भूपतिः 04180123 वत्सं कृत्वा मनुं पाणाव् अदुहत् सकलौषधीः 04180131 तथापरे च सर्वत्र सारम् आददते बुधाः 04180133 ततोऽन्ये च यथा-कामं दुदुहुः पृथु-भाविताम् 04180141 ऋषयो दुदुहुर् देवीम् इन्द्रियेष्व् अथ सत्तम 04180143 वत्सं बृहस्पतिं कृत्वा पयश् छन्दोमयं शुचि 04180151 कृत्वा वत्सं सुर-गणा इन्द्रं सोमम् अदूदुहन् 04180153 हिरण्मयेन पात्रेण वीर्यम् ओजो बलं पयः 04180161 दैतेया दानवा वत्सं प्रह्लादम् असुरर्षभम् 04180163 विधायादूदुहन् क्षीरम् अयः-पात्रे सुरासवम् 04180171 गन्धर्वाप्सरसोऽधुक्षन् पात्रे पद्ममये पयः 04180173 वत्सं विश्वावसुं कृत्वा गान्धर्वं मधु सौभगम् 04180181 वत्सेन पितरोऽर्यम्णा कव्यं क्षीरम् अधुक्षत 04180183 आम-पात्रे महा-भागाः श्रद्धया श्राद्ध-देवताः 04180191 प्रकल्प्य वत्सं कपिलं सिद्धाः सङ्कल्पनामयीम् 04180193 सिद्धिं नभसि विद्यां च ये च विद्याधरादयः 04180201 अन्ये च मायिनो मायाम् अन्तर्धानाद्भुतात्मनाम् 04180203 मयं प्रकल्प्य वत्सं ते दुदुहुर् धारणामयीम् 04180211 यक्ष-रक्षांसि भूतानि पिशाचाः पिशिताशनाः 04180213 भूतेश-वत्सा दुदुहुः कपाले क्षतजासवम् 04180221 तथाहयो दन्दशूकाः सर्पा नागाश् च तक्षकम् 04180223 विधाय वत्सं दुदुहुर् बिल-पात्रे विषं पयः 04180231 पशवो यवसं क्षीरं वत्सं कृत्वा च गो-वृषम् 04180233 अरण्य-पात्रे चाधुक्षन् मृगेन्द्रेण च दंष्ट्रिणः 04180241 क्रव्यादाः प्राणिनः क्रव्यं दुदुहुः स्वे कलेवरे 04180243 सुपर्ण-वत्सा विहगाश् चरं चाचरम् एव च 04180251 वट-वत्सा वनस्पतयः पृथग् रसमयं पयः 04180253 गिरयो हिमवद्-वत्सा नाना-धातून् स्व-सानुषु 04180261 सर्वे स्व-मुख्य-वत्सेन स्वे स्वे पात्रे पृथक् पयः 04180263 सर्व-काम-दुघां पृथ्वीं दुदुहुः पृथु-भाविताम् 04180271 एवं पृथ्व्-आदयः पृथ्वीम् अन्नादाः स्वन्नम् आत्मनः 04180273 दोह-वत्सादि-भेदेन क्षीर-भेदं कुरूद्वह 04180281 ततो महीपतिः प्रीतः सर्व-काम-दुघां पृथुः 04180283 दुहितृत्वे चकारेमां प्रेम्णा दुहितृ-वत्सलः 04180291 चूर्णयन् स्व-धनुष्-कोट्या गिरि-कूटानि राज-राट् 04180293 भू-मण्डलम् इदं वैन्यः प्रायश् चक्रे समं विभुः 04180301 अथास्मिन् भगवान् वैन्यः प्रजानां वृत्तिदः पिता 04180303 निवासान् कल्पयां चक्रे तत्र तत्र यथार्हतः 04180311 ग्रामान् पुरः पत्तनानि दुर्गाणि विविधानि च 04180313 घोषान् व्रजान् स-शिबिरान् आकरान् खेट-खर्वटान् 04180321 प्राक् पृथोर् इह नैवैषा पुर-ग्रामादि-कल्पना 04180323 यथा-सुखं वसन्ति स्म तत्र तत्राकुतोभयाः 0419001 मैत्रेय उवाच 04190011 अथादीक्षत राजा तु हयमेध-शतेन सः 04190013 ब्रह्मावर्ते मनोः क्षेत्रे यत्र प्राची सरस्वती 04190021 तद् अभिप्रेत्य भगवान् कर्मातिशयम् आत्मनः 04190023 शत-क्रतुर् न ममृषे पृथोर् यज्ञ-महोत्सवम् 04190031 यत्र यज्ञ-पतिः साक्षाद् भगवान् हरिर् ईश्वरः 04190033 अन्वभूयत सर्वात्मा सर्व-लोक-गुरुः प्रभुः 04190041 अन्वितो ब्रह्म-शर्वाभ्यां लोक-पालैः सहानुगैः 04190043 उपगीयमानो गन्धर्वैर् मुनिभिश् चाप्सरो-गणैः 04190051 सिद्धा विद्याधरा दैत्या दानवा गुह्यकादयः 04190053 सुनन्द-नन्द-प्रमुखाः पार्षद-प्रवरा हरेः 04190061 कपिलो नारदो दत्तो योगेशाः सनकादयः 04190063 तम् अन्वीयुर् भागवता ये च तत्-सेवनोत्सुकाः 04190071 यत्र धर्म-दुघा भूमिः सर्व-काम-दुघा सती 04190073 दोग्धि स्माभीप्सितान् अर्थान् यजमानस्य भारत 04190081 ऊहुः सर्व-रसान् नद्यः क्षीर-दध्य्-अन्न-गो-रसान् 04190083 तरवो भूरि-वर्ष्माणः प्रासूयन्त मधु-च्युतः 04190091 सिन्धवो रत्न-निकरान् गिरयोऽन्नं चतुर्-विधम् 04190093 उपायनम् उपाजह्रुः सर्वे लोकाः स-पालकाः 04190101 इति चाधोक्षजेशस्य पृथोस् तु परमोदयम् 04190103 असूयन् भगवान् इन्द्रः प्रतिघातम् अचीकरत् 04190111 चरमेणाश्वमेधेन यजमाने यजुष्-पतिम् 04190113 वैन्ये यज्ञ-पशुं स्पर्धन्न् अपोवाह तिरोहितः 04190121 तम् अत्रिर् भगवान् ऐक्षत् त्वरमाणं विहायसा 04190123 आमुक्तम् इव पाखण्डं योऽधर्मे धर्म-विभ्रमः 04190131 अत्रिणा चोदितो हन्तुं पृथु-पुत्रो महा-रथः 04190133 अन्वधावत सङ्क्रुद्धस् तिष्ठ तिष्ठेति चाब्रवीत् 04190141 तं तादृशाकृतिं वीक्ष्य मेने धर्मं शरीरिणम् 04190143 जटिलं भस्मनाच्छन्नं तस्मै बाणं न मुञ्चति 04190151 वधान् निवृत्तं तं भूयो हन्तवेऽत्रिर् अचोदयत् 04190153 जहि यज्ञ-हनं तात महेन्द्रं विबुधाधमम् 04190161 एवं वैन्य-सुतः प्रोक्तस् त्वरमाणं विहायसा 04190163 अन्वद्रवद् अभिक्रुद्धो रावणं गृध्र-राड् इव 04190171 सोऽश्वं रूपं च तद् धित्वा तस्मा अन्तर्हितः स्वराट् 04190173 वीरः स्व-पशुम् आदाय पितुर् यज्ञम् उपेयिवान् 04190181 तत् तस्य चाद्भुतं कर्म विचक्ष्य परमर्षयः 04190183 नामधेयं ददुस् तस्मै विजिताश्व इति प्रभो 04190191 उपसृज्य तमस् तीव्रं जहाराश्वं पुनर् हरिः 04190193 चषाल-यूपतश् छन्नो हिरण्य-रशनं विभुः 04190201 अत्रिः सन्दर्शयाम् आस त्वरमाणं विहायसा 04190203 कपाल-खट्वाङ्ग-धरं वीरो नैनम् अबाधत 04190211 अत्रिणा चोदितस् तस्मै सन्दधे विशिखं रुषा 04190213 सोऽश्वं रूपं च तद् धित्वा तस्थाव् अन्तर्हितः स्वराट् 04190221 वीरश् चाश्वम् उपादाय पितृ-यज्ञम् अथाव्रजत् 04190223 तद् अवद्यं हरे रूपं जगृहुर् ज्ञान-दुर्बलाः 04190231 यानि रूपाणि जगृहे इन्द्रो हय-जिहीर्षया 04190233 तानि पापस्य खण्डानि लिङ्गं खण्डम् इहोच्यते 04190241 एवम् इन्द्रे हरत्य् अश्वं वैन्य-यज्ञ-जिघांसया 04190243 तद्-गृहीत-विसृष्टेषु पाखण्डेषु मतिर् नृणाम् 04190251 धर्म इत्य् उपधर्मेषु नग्न-रक्त-पटादिषु 04190253 प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु 04190261 तद् अभिज्ञाय भगवान् पृथुः पृथु-पराक्रमः 04190263 इन्द्राय कुपितो बाणम् आदत्तोद्यत-कार्मुकः 04190271 तम् ऋत्विजः शक्र-वधाभिसन्धितं 04190272 विचक्ष्य दुष्प्रेक्ष्यम् असह्य-रंहसम् 04190273 निवारयाम् आसुर् अहो महा-मते 04190274 न युज्यतेऽत्रान्य-वधः प्रचोदितात् 04190281 वयं मरुत्वन्तम् इहार्थ-नाशनं 04190282 ह्वयामहे त्वच्-छ्रवसा हत-त्विषम् 04190283 अयातयामोपहवैर् अनन्तरं 04190284 प्रसह्य राजन् जुहवाम तेऽहितम् 04190291 इत्य् आमन्त्र्य क्रतु-पतिं विदुरास्यर्त्विजो रुषा 04190293 स्रुग्-घस्तान् जुह्वतोऽभ्येत्य स्वयम्भूः प्रत्यषेधत 04190301 न वध्यो भवताम् इन्द्रो यद् यज्ञो भगवत्-तनुः 04190303 यं जिघांसथ यज्ञेन यस्येष्टास् तनवः सुराः 04190311 तद् इदं पश्यत महद्- धर्म-व्यतिकरं द्विजाः 04190313 इन्द्रेणानुष्ठितं राज्ञः कर्मैतद् विजिघांसता 04190321 पृथु-कीर्तेः पृथोर् भूयात् तर्ह्य् एकोन-शत-क्रतुः 04190323 अलं ते क्रतुभिः स्विष्टैर् यद् भवान् मोक्ष-धर्म-वित् 04190331 नैवात्मने महेन्द्राय रोषम् आहर्तुम् अर्हसि 04190333 उभाव् अपि हि भद्रं ते उत्तमश्लोक-विग्रहौ 04190341 मास्मिन् महाराज कृथाः स्म चिन्तां 04190342 निशामयास्मद्-वच आदृतात्मा 04190343 यद् ध्यायतो दैव-हतं नु कर्तुं 04190344 मनोऽतिरुष्टं विशते तमोऽन्धम् 04190351 क्रतुर् विरमताम् एष देवेषु दुरवग्रहः 04190353 धर्म-व्यतिकरो यत्र पाखण्डैर् इन्द्र-निर्मितैः 04190361 एभिर् इन्द्रोपसंसृष्टैः पाखण्डैर् हारिभिर् जनम् 04190363 ह्रियमाणं विचक्ष्वैनं यस् ते यज्ञ-ध्रुग् अश्व-मुट् 04190371 भवान् परित्रातुम् इहावतीर्णो 04190372 धर्मं जनानां समयानुरूपम् 04190373 वेनापचाराद् अवलुप्तम् अद्य 04190374 तद्-देहतो विष्णु-कलासि वैन्य 04190381 स त्वं विमृश्यास्य भवं प्रजापते 04190382 सङ्कल्पनं विश्व-सृजां पिपीपृहि 04190383 ऐन्द्रीं च मायाम् उपधर्म-मातरं 04190384 प्रचण्ड-पाखण्ड-पथं प्रभो जहि 0419039 मैत्रेय उवाच 04190391 इत्थं स लोक-गुरुणा समादिष्टो विशाम्पतिः 04190393 तथा च कृत्वा वात्सल्यं मघोनापि च सन्दधे 04190401 कृतावभृथ-स्नानाय पृथवे भूरि-कर्मणे 04190403 वरान् ददुस् ते वरदा ये तद्-बर्हिषि तर्पिताः 04190411 विप्राः सत्याशिषस् तुष्टाः श्रद्धया लब्ध-दक्षिणाः 04190413 आशिषो युयुजुः क्षत्तर् आदि-राजाय सत्-कृताः 04190421 त्वयाहूता महा-बाहो सर्व एव समागताः 04190423 पूजिता दान-मानाभ्यां पितृ-देवर्षि-मानवाः 0420001 मैत्रेय उवाच 04200011 भगवान् अपि वैकुण्ठः साकं मघवता विभुः 04200013 यज्ञैर् यज्ञ-पतिस् तुष्टो यज्ञ-भुक् तम् अभाषत 0420002 श्री-भगवान् उवाच 04200021 एष तेऽकार्षीद् भङ्गं हय-मेध-शतस्य ह 04200023 क्षमापयत आत्मानम् अमुष्य क्षन्तुम् अर्हसि 04200031 सुधियः साधवो लोके नरदेव नरोत्तमाः 04200033 नाभिद्रुह्यन्ति भूतेभ्यो यर्हि नात्मा कलेवरम् 04200041 पुरुषा यदि मुह्यन्ति त्वादृशा देव-मायया 04200043 श्रम एव परं जातो दीर्घया वृद्ध-सेवया 04200051 अतः कायम् इमं विद्वान् अविद्या-काम-कर्मभिः 04200053 आरब्ध इति नैवास्मिन् प्रतिबुद्धोऽनुषज्जते 04200061 असंसक्तः शरीरेऽस्मिन्न् अमुनोत्पादिते गृहे 04200063 अपत्ये द्रविणे वापि कः कुर्यान् ममतां बुधः 04200071 एकः शुद्धः स्वयं-ज्योतिर् निर्गुणोऽसौ गुणाश्रयः 04200073 सर्व-गोऽनावृतः साक्षी निरात्मात्मात्मनः परः 04200081 य एवं सन्तम् आत्मानम् आत्म-स्थं वेद पूरुषः 04200083 नाज्यते प्रकृति-स्थोऽपि तद्-गुणैः स मयि स्थितः 04200091 यः स्व-धर्मेण मां नित्यं निराशीः श्रद्धयान्वितः 04200093 भजते शनकैस् तस्य मनो राजन् प्रसीदति 04200101 परित्यक्त-गुणः सम्यग् दर्शनो विशदाशयः 04200103 शान्तिं मे समवस्थानं ब्रह्म कैवल्यम् अश्नुते 04200111 उदासीनम् इवाध्यक्षं द्रव्य-ज्ञान-क्रियात्मनाम् 04200113 कूट-स्थम् इमम् आत्मानं यो वेदाप्नोति शोभनम् 04200121 भिन्नस्य लिङ्गस्य गुण-प्रवाहो 04200122 द्रव्य-क्रिया-कारक-चेतनात्मनः 04200123 दृष्टासु सम्पत्सु विपत्सु सूरयो 04200124 न विक्रियन्ते मयि बद्ध-सौहृदाः 04200131 समः समानोत्तम-मध्यमाधमः 04200132 सुखे च दुःखे च जितेन्द्रियाशयः 04200133 मयोपक्ळ्प्ताखिल-लोक-संयुतो 04200134 विधत्स्व वीराखिल-लोक-रक्षणम् 04200141 श्रेयः प्रजा-पालनम् एव राज्ञो 04200142 यत् साम्पराये सुकृतात् षष्ठम् अंशम् 04200143 हर्तान्यथा हृत-पुण्यः प्रजानाम् 04200144 अरक्षिता कर-हारोऽघम् अत्ति 04200151 एवं द्विजाग्र्यानुमतानुवृत्त- 04200152 धर्म-प्रधानोऽन्यतमोऽवितास्याः 04200153 ह्रस्वेन कालेन गृहोपयातान् 04200154 द्रष्टासि सिद्धान् अनुरक्त-लोकः 04200161 वरं च मत् कञ्चन मानवेन्द्र 04200162 वृणीष्व तेऽहं गुण-शील-यन्त्रितः 04200163 नाहं मखैर् वै सुलभस् तपोभिर् 04200164 योगेन वा यत् सम-चित्त-वर्ती 0420017 मैत्रेय उवाच 04200171 स इत्थं लोक-गुरुणा विष्वक्सेनेन विश्व-जित् 04200173 अनुशासित आदेशं शिरसा जगृहे हरेः 04200181 स्पृशन्तं पादयोः प्रेम्णा व्रीडितं स्वेन कर्मणा 04200183 शत-क्रतुं परिष्वज्य विद्वेषं विससर्ज ह 04200191 भगवान् अथ विश्वात्मा पृथुनोपहृतार्हणः 04200193 समुज्जिहानया भक्त्या गृहीत-चरणाम्बुजः 04200201 प्रस्थानाभिमुखोऽप्य् एनम् अनुग्रह-विलम्बितः 04200203 पश्यन् पद्म-पलाशाक्षो न प्रतस्थे सुहृत् सताम् 04200211 स आदि-राजो रचिताञ्जलिर् हरिं 04200212 विलोकितुं नाशकद् अश्रु-लोचनः 04200213 न किञ्चनोवाच स बाष्प-विक्लवो 04200214 हृदोपगुह्यामुम् अधाद् अवस्थितः 04200221 अथावमृज्याश्रु-कला विलोकयन्न् 04200222 अतृप्त-दृग्-गोचरम् आह पूरुषम् 04200223 पदा स्पृशन्तं क्षितिम् अंस उन्नते 04200224 विन्यस्त-हस्ताग्रम् उरङ्ग-विद्विषः 0420023 पृथुर् उवाच 04200231 वरान् विभो त्वद् वरदेश्वराद् बुधः 04200232 कथं वृणीते गुण-विक्रियात्मनाम् 04200233 ये नारकाणाम् अपि सन्ति देहिनां 04200234 तान् ईश कैवल्य-पते वृणे न च 04200241 न कामये नाथ तद् अप्य् अहं क्वचिन् 04200242 न यत्र युष्मच्-चरणाम्बुजासवः 04200243 महत्तमान्तर्-हृदयान् मुख-च्युतो 04200244 विधत्स्व कर्णायुतम् एष मे वरः 04200251 स उत्तमश्लोक महन्-मुख-च्युतो 04200252 भवत्-पदाम्भोज-सुधा कणानिलः 04200253 स्मृतिं पुनर् विस्मृत-तत्त्व-वर्त्मनां 04200254 कुयोगिनां नो वितरत्य् अलं वरैः 04200261 यशः शिवं सुश्रव आर्य-सङ्गमे 04200262 यदृच्छया चोपशृणोति ते सकृत् 04200263 कथं गुण-ज्ञो विरमेद् विना पशुं 04200264 श्रीर् यत् प्रवव्रे गुण-सङ्ग्रहेच्छया 04200271 अथाभजे त्वाखिल-पूरुषोत्तमं 04200272 गुणालयं पद्म-करेव लालसः 04200273 अप्य् आवयोर् एक-पति-स्पृधोः कलिर् 04200274 न स्यात् कृत-त्वच्-चरणैक-तानयोः 04200281 जगज्-जनन्यां जगद्-ईश वैशसं 04200282 स्याद् एव यत्-कर्मणि नः समीहितम् 04200283 करोषि फल्ग्व् अप्य् उरु दीन-वत्सलः 04200284 स्व एव धिष्ण्येऽभिरतस्य किं तया 04200291 भजन्त्य् अथ त्वाम् अत एव साधवो 04200292 व्युदस्त-माया-गुण-विभ्रमोदयम् 04200293 भवत्-पदानुस्मरणाद् ऋते सतां 04200294 निमित्तम् अन्यद् भगवन् न विद्महे 04200301 मन्ये गिरं ते जगतां विमोहिनीं 04200302 वरं वृणीष्वेति भजन्तम् आत्थ यत् 04200303 वाचा नु तन्त्या यदि ते जनोऽसितः 04200304 कथं पुनः कर्म करोति मोहितः 04200311 त्वन्-माययाद्धा जन ईश खण्डितो 04200312 यद् अन्यद् आशास्त ऋतात्मनोऽबुधः 04200313 यथा चरेद् बाल-हितं पिता स्वयं 04200314 तथा त्वम् एवार्हसि नः समीहितुम् 0420032 मैत्रेय उवाच 04200321 इत्य् आदि-राजेन नुतः स विश्व-दृक् 04200322 तम् आह राजन् मयि भक्तिर् अस्तु ते 04200323 दिष्ट्येदृशी धीर् मयि ते कृता यया 04200324 मायां मदीयां तरति स्म दुस्त्यजाम् 04200331 तत् त्वं कुरु मयादिष्टम् अप्रमत्तः प्रजापते 04200333 मद्-आदेश-करो लोकः सर्वत्राप्नोति शोभनम् 0420034 मैत्रेय उवाच 04200341 इति वैन्यस्य राजर्षेः प्रतिनन्द्यार्थवद् वचः 04200343 पूजितोऽनुगृहीत्वैनं गन्तुं चक्रेऽच्युतो मतिम् 04200351 देवर्षि-पितृ-गन्धर्व- सिद्ध-चारण-पन्नगाः 04200353 किन्नराप्सरसो मर्त्याः खगा भूतान्य् अनेकशः 04200361 यज्ञेश्वर-धिया राज्ञा वाग्-वित्ताञ्जलि-भक्तितः 04200363 सभाजिता ययुः सर्वे वैकुण्ठानुगतास् ततः 04200371 भगवान् अपि राजर्षेः सोपाध्यायस्य चाच्युतः 04200373 हरन्न् इव मनोऽमुष्य स्व-धाम प्रत्यपद्यत 04200381 अदृष्टाय नमस्कृत्य नृपः सन्दर्शितात्मने 04200383 अव्यक्ताय च देवानां देवाय स्व-पुरं ययौ 0421001 मैत्रेय उवाच 04210011 मौक्तिकैः कुसुम-स्रग्भिर् दुकूलैः स्वर्ण-तोरणैः 04210013 महा-सुरभिभिर् धूपैर् मण्डितं तत्र तत्र वै 04210021 चन्दनागुरु-तोयार्द्र- रथ्या-चत्वर-मार्गवत् 04210023 पुष्पाक्षत-फलैस् तोक्मैर् लाजैर् अर्चिर्भिर् अर्चितम् 04210031 सवृन्दैः कदली-स्तम्भैः पूग-पोतैः परिष्कृतम् 04210033 तरु-पल्लव-मालाभिः सर्वतः समलङ्कृतम् 04210041 प्रजास् तं दीप-बलिभिः सम्भृताशेष-मङ्गलैः 04210043 अभीयुर् मृष्ट-कन्याश् च मृष्ट-कुण्डल-मण्डिताः 04210051 शङ्ख-दुन्दुभि-घोषेण ब्रह्म-घोषेण चर्त्विजाम् 04210053 विवेश भवनं वीरः स्तूयमानो गत-स्मयः 04210061 पूजितः पूजयाम् आस तत्र तत्र महा-यशाः 04210063 पौरा‘ जानपदांस् तांस् तान् प्रीतः प्रिय-वर-प्रदः 04210071 स एवम् आदीन्य् अनवद्य-चेष्टितः 04210072 कर्माणि भूयांसि महान् महत्तमः 04210073 कुर्वन् शशासावनि-मण्डलं यशः 04210074 स्फीतं निधायारुरुहे परं पदम् 0421008 सूत उवाच 04210081 तद् आदि-राजस्य यशो विजृम्भितं 04210082 गुणैर् अशेषैर् गुणवत्-सभाजितम् 04210083 क्षत्ता महा-भागवतः सदस्पते 04210084 कौषारविं प्राह गृणन्तम् अर्चयन् 0421009 विदुर उवाच 04210091 सोऽभिषिक्तः पृथुर् विप्रैर् लब्धाशेष-सुरार्हणः 04210093 बिभ्रत् स वैष्णवं तेजो बाह्वोर् याभ्यां दुदोह गाम् 04210101 को न्व् अस्य कीर्तिं न शृणोत्य् अभिज्ञो 04210102 यद्-विक्रमोच्छिष्टम् अशेष-भूपाः 04210103 लोकाः स-पाला उपजीवन्ति कामम् 04210104 अद्यापि तन् मे वद कर्म शुद्धम् 0421011 मैत्रेय उवाच 04210111 गङ्गा-यमुनयोर् नद्योर् अन्तरा क्षेत्रम् आवसन् 04210113 आरब्धान् एव बुभुजे भोगान् पुण्य-जिहासया 04210121 सर्वत्रास्खलितादेशः सप्त-द्वीपैक-दण्ड-धृक् 04210123 अन्यत्र ब्राह्मण-कुलाद् अन्यत्राच्युत-गोत्रतः 04210131 एकदासीन् महा-सत्र- दीक्षा तत्र दिवौकसाम् 04210133 समाजो ब्रह्मर्षीणां च राजर्षीणां च सत्तम 04210141 तस्मिन्न् अर्हत्सु सर्वेषु स्व्-अर्चितेषु यथार्हतः 04210143 उत्थितः सदसो मध्ये ताराणाम् उडुराड् इव 04210151 प्रांशुः पीनायत-भुजो गौरः कञ्जारुणेक्षणः 04210153 सुनासः सुमुखः सौम्यः पीनांसः सुद्विज-स्मितः 04210161 व्यूढ-वक्षा बृहच्-छ्रोणिर् वलि-वल्गु-दलोदरः 04210163 आवर्त-नाभिर् ओजस्वी काञ्चनोरुर् उदग्र-पात् 04210171 सूक्ष्म-वक्रासित-स्निग्ध- मूर्धजः कम्बु-कन्धरः 04210173 महा-धने दुकूलाग्र्ये परिधायोपवीय च 04210181 व्यञ्जिताशेष-गात्र-श्रीर् नियमे न्यस्त-भूषणः 04210183 कृष्णाजिन-धरः श्रीमान् कुश-पाणिः कृतोचितः 04210191 शिशिर-स्निग्ध-ताराक्षः समैक्षत समन्ततः 04210193 ऊचिवान् इदम् उर्वीशः सदः संहर्षयन्न् इव 04210201 चारु चित्र-पदं श्लक्ष्णं मृष्टं गूढम् अविक्लवम् 04210203 सर्वेषाम् उपकारार्थं तदा अनुवदन्न् इव 0421021 राजोवाच 04210211 सभ्याः शृणुत भद्रं वः साधवो य इहागताः 04210213 सत्सु जिज्ञासुभिर् धर्मम् आवेद्यं स्व-मनीषितम् 04210221 अहं दण्ड-धरो राजा प्रजानाम् इह योजितः 04210223 रक्षिता वृत्तिदः स्वेषु सेतुषु स्थापिता पृथक् 04210231 तस्य मे तद्-अनुष्ठानाद् यान् आहुर् ब्रह्म-वादिनः 04210233 लोकाः स्युः काम-सन्दोहा यस्य तुष्यति दिष्ट-दृक् 04210241 य उद्धरेत् करं राजा प्रजा धर्मेष्व् अशिक्षयन् 04210243 प्रजानां शमलं भुङ्क्ते भगं च स्वं जहाति सः 04210251 तत् प्रजा भर्तृ-पिण्डार्थं स्वार्थम् एवानसूयवः 04210253 कुरुताधोक्षज-धियस् तर्हि मेऽनुग्रहः कृतः 04210261 यूयं तद् अनुमोदध्वं पितृ-देवर्षयोऽमलाः 04210263 कर्तुः शास्तुर् अनुज्ञातुस् तुल्यं यत् प्रेत्य तत् फलम् 04210271 अस्ति यज्ञ-पतिर् नाम केषाञ्चिद् अर्ह-सत्तमाः 04210273 इहामुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद् भुवः 04210281 मनोर् उत्तानपादस्य ध्रुवस्यापि महीपतेः 04210283 प्रियव्रतस्य राजर्षेर् अङ्गस्यास्मत्-पितुः पितुः 04210291 ईदृशानाम् अथान्येषाम् अजस्य च भवस्य च 04210293 प्रह्लादस्य बलेश् चापि कृत्यम् अस्ति गदाभृता 04210301 दौहित्रादीन् ऋते मृत्योः शोच्यान् धर्म-विमोहितान् 04210303 वर्ग-स्वर्गापवर्गाणां प्रायेणैकात्म्य-हेतुना 04210311 यत्-पाद-सेवाभिरुचिस् तपस्विनाम् 04210312 अशेष-जन्मोपचितं मलं धियः 04210313 सद्यः क्षिणोत्य् अन्वहम् एधती सती 04210314 यथा पदाङ्गुष्ठ-विनिःसृता सरित् 04210321 विनिर्धुताशेष-मनो-मलः पुमान् 04210322 असङ्ग-विज्ञान-विशेष-वीर्यवान् 04210323 यद्-अङ्घ्रि-मूले कृत-केतनः पुनर् 04210324 न संसृतिं क्लेश-वहां प्रपद्यते 04210331 तम् एव यूयं भजतात्म-वृत्तिभिर् 04210332 मनो-वचः-काय-गुणैः स्व-कर्मभिः 04210333 अमायिनः काम-दुघाङ्घ्रि-पङ्कजं 04210334 यथाधिकारावसितार्थ-सिद्धयः 04210341 असाव् इहानेक-गुणोऽगुणोऽध्वरः 04210342 पृथग्-विध-द्रव्य-गुण-क्रियोक्तिभिः 04210343 सम्पद्यतेऽर्थाशय-लिङ्ग-नामभिर् 04210344 विशुद्ध-विज्ञान-घनः स्वरूपतः 04210351 प्रधान-कालाशय-धर्म-सङ्ग्रहे 04210352 शरीर एष प्रतिपद्य चेतनाम् 04210353 क्रिया-फलत्वेन विभुर् विभाव्यते 04210354 यथानलो दारुषु तद्-गुणात्मकः 04210361 अहो ममामी वितरन्त्य् अनुग्रहं 04210362 हरिं गुरुं यज्ञ-भुजाम् अधीश्वरम् 04210363 स्व-धर्म-योगेन यजन्ति मामका 04210364 निरन्तरं क्षोणि-तले दृढ-व्रताः 04210371 मा जातु तेजः प्रभवेन् महर्द्धिभिस् 04210372 तितिक्षया तपसा विद्यया च 04210373 देदीप्यमानेऽजित-देवतानां 04210374 कुले स्वयं राज-कुलाद् द्विजानाम् 04210381 ब्रह्मण्य-देवः पुरुषः पुरातनो 04210382 नित्यं हरिर् यच्-चरणाभिवन्दनात् 04210383 अवाप लक्ष्मीम् अनपायिनीं यशो 04210384 जगत्-पवित्रं च महत्तमाग्रणीः 04210391 यत्-सेवयाशेष-गुहाशयः स्व-राड् 04210392 विप्र-प्रियस् तुष्यति कामम् ईश्वरः 04210393 तद् एव तद्-धर्म-परैर् विनीतैः 04210394 सर्वात्मना ब्रह्म-कुलं निषेव्यताम् 04210401 पुमान् लभेतानतिवेलम् आत्मनः 04210402 प्रसीदतोऽत्यन्त-शमं स्वतः स्वयम् 04210403 यन्-नित्य-सम्बन्ध-निषेवया ततः 04210404 परं किम् अत्रास्ति मुखं हविर्-भुजाम् 04210411 अश्नात्य् अनन्तः खलु तत्त्व-कोविदैः 04210412 श्रद्धा-हुतं यन्-मुख इज्य-नामभिः 04210413 न वै तथा चेतनया बहिष्-कृते 04210414 हुताशने पारमहंस्य-पर्यगुः 04210421 यद् ब्रह्म नित्यं विरजं सनातनं 04210422 श्रद्धा-तपो-मङ्गल-मौन-संयमैः 04210423 समाधिना बिभ्रति हार्थ-दृष्टये 04210424 यत्रेदम् आदर्श इवावभासते 04210431 तेषाम् अहं पाद-सरोज-रेणुम् 04210432 आर्या वहेयाधि-किरीटम् आयुः 04210433 यं नित्यदा बिभ्रत आशु पापं 04210434 नश्यत्य् अमुं सर्व-गुणा भजन्ति 04210441 गुणायनं शील-धनं कृत-ज्ञं 04210442 वृद्धाश्रयं संवृणतेऽनु सम्पदः 04210443 प्रसीदतां ब्रह्म-कुलं गवां च 04210444 जनार्दनः सानुचरश् च मह्यम् 0421045 मैत्रेय उवाच 04210451 इति ब्रुवाणं नृपतिं पितृ-देव-द्विजातयः 04210453 तुष्टुवुर् हृष्ट-मनसः साधु-वादेन साधवः 04210461 पुत्रेण जयते लोकान् इति सत्यवती श्रुतिः 04210463 ब्रह्म-दण्ड-हतः पापो यद् वेनोऽत्यतरत् तमः 04210471 हिरण्यकशिपुश् चापि भगवन्-निन्दया तमः 04210473 विविक्षुर् अत्यगात् सूनोः प्रह्लादस्यानुभावतः 04210481 वीर-वर्य पितः पृथ्व्याः समाः सञ्जीव शाश्वतीः 04210483 यस्येदृश्य् अच्युते भक्तिः सर्व-लोकैक-भर्तरि 04210491 अहो वयं ह्य् अद्य पवित्र-कीर्ते 04210492 त्वयैव नाथेन मुकुन्द-नाथाः 04210493 य उत्तमश्लोकतमस्य विष्णोर् 04210494 ब्रह्मण्य-देवस्य कथां व्यनक्ति 04210501 नात्यद्भुतम् इदं नाथ तवाजीव्यानुशासनम् 04210503 प्रजानुरागो महतां प्रकृतिः करुणात्मनाम् 04210511 अद्य नस् तमसः पारस् त्वयोपासादितः प्रभो 04210513 भ्राम्यतां नष्ट-दृष्टीनां कर्मभिर् दैव-संज्ञितैः 04210521 नमो विवृद्ध-सत्त्वाय पुरुषाय महीयसे 04210523 यो ब्रह्म क्षत्रम् आविश्य बिभर्तीदं स्व-तेजसा 0422001 मैत्रेय उवाच 04220011 जनेषु प्रगृणत्स्व् एवं पृथुं पृथुल-विक्रमम् 04220013 तत्रोपजग्मुर् मुनयश् चत्वारः सूर्य-वर्चसः 04220021 तांस् तु सिद्धेश्वरान् राजा व्योम्नोऽवतरतोऽर्चिषा 04220023 लोकान् अपापान् कुर्वाणान् सानुगोऽचष्ट लक्षितान् 04220031 तद्-दर्शनोद्गतान् प्राणान् प्रत्यादित्सुर् इवोत्थितः 04220033 स-सदस्यानुगो वैन्य इन्द्रियेशो गुणान् इव 04220041 गौरवाद् यन्त्रितः सभ्यः प्रश्रयानत-कन्धरः 04220043 विधिवत् पूजयां चक्रे गृहीताध्यर्हणासनान् 04220051 तत्-पाद-शौच-सलिलैर् मार्जितालक-बन्धनः 04220053 तत्र शीलवतां वृत्तम् आचरन् मानयन्न् इव 04220061 हाटकासन आसीनान् स्व-धिष्ण्येष्व् इव पावकान् 04220063 श्रद्धा-संयम-संयुक्तः प्रीतः प्राह भवाग्रजान् 0422007 पृथुर् उवाच 04220071 अहो आचरितं किं मे मङ्गलं मङ्गलायनाः 04220073 यस्य वो दर्शनं ह्य् आसीद् दुर्दर्शानां च योगिभिः 04220081 किं तस्य दुर्लभतरम् इह लोके परत्र च 04220083 यस्य विप्राः प्रसीदन्ति शिवो विष्णुश् च सानुगः 04220091 नैव लक्षयते लोको लोकान् पर्यटतोऽपि यान् 04220093 यथा सर्व-दृशं सर्व आत्मानं येऽस्य हेतवः 04220101 अधना अपि ते धन्याः साधवो गृह-मेधिनः 04220103 यद्-गृहा ह्य् अर्ह-वर्याम्बु- तृण-भूमीश्वरावराः 04220111 व्यालालय-द्रुमा वै तेष्व् अरिक्ताखिल-सम्पदः 04220113 यद्-गृहास् तीर्थ-पादीय- पादतीर्थ-विवर्जिताः 04220121 स्वागतं वो द्विज-श्रेष्ठा यद्-व्रतानि मुमुक्षवः 04220123 चरन्ति श्रद्धया धीरा बाला एव बृहन्ति च 04220131 कच्चिन् नः कुशलं नाथा इन्द्रियार्थार्थ-वेदिनाम् 04220133 व्यसनावाप एतस्मिन् पतितानां स्व-कर्मभिः 04220141 भवत्सु कुशल-प्रश्न आत्मारामेषु नेष्यते 04220143 कुशलाकुशला यत्र न सन्ति मति-वृत्तयः 04220151 तद् अहं कृत-विश्रम्भः सुहृदो वस् तपस्विनाम् 04220153 सम्पृच्छे भव एतस्मिन् क्षेमः केनाञ्जसा भवेत् 04220161 व्यक्तम् आत्मवताम् आत्मा भगवान् आत्म-भावनः 04220163 स्वानाम् अनुग्रहायेमां सिद्ध-रूपी चरत्य् अजः 0422017 मैत्रेय उवाच 04220171 पृथोस् तत् सूक्तम् आकर्ण्य सारं सुष्ठु मितं मधु 04220173 स्मयमान इव प्रीत्या कुमारः प्रत्युवाच ह 0422018 सनत्-कुमार उवाच 04220181 साधु पृष्टं महाराज सर्व-भूत-हितात्मना 04220183 भवता विदुषा चापि साधूनां मतिर् ईदृशी 04220191 सङ्गमः खलु साधूनाम् उभयेषां च सम्मतः 04220193 यत्-सम्भाषण-सम्प्रश्नः सर्वेषां वितनोति शम् 04220201 अस्त्य् एव राजन् भवतो मधुद्विषः 04220202 पादारविन्दस्य गुणानुवादने 04220203 रतिर् दुरापा विधुनोति नैष्ठिकी 04220204 कामं कषायं मलम् अन्तर्-आत्मनः 04220211 शास्त्रेष्व् इयान् एव सुनिश्चितो नृणां 04220212 क्षेमस्य सध्र्यग्-विमृशेषु हेतुः 04220213 असङ्ग आत्म-व्यतिरिक्त आत्मनि 04220214 दृढा रतिर् ब्रह्मणि निर्गुणे च या 04220221 सा श्रद्धया भगवद्-धर्म-चर्यया 04220222 जिज्ञासयाध्यात्मिक-योग-निष्ठया 04220223 योगेश्वरोपासनया च नित्यं 04220224 पुण्य-श्रवः-कथया पुण्यया च 04220231 अर्थेन्द्रियाराम-सगोष्ठ्य्-अतृष्णया 04220232 तत्-सम्मतानाम् अपरिग्रहेण च 04220233 विविक्त-रुच्या परितोष आत्मनि 04220234 विना हरेर् गुण-पीयूष-पानात् 04220241 अहिंसया पारमहंस्य-चर्यया 04220242 स्मृत्या मुकुन्दाचरिताग्र्य-सीधुना 04220243 यमैर् अकामैर् नियमैश् चाप्य् अनिन्दया 04220244 निरीहया द्वन्द्व-तितिक्षया च 04220251 हरेर् मुहुस् तत्पर-कर्ण-पूर- 04220252 गुणाभिधानेन विजृम्भमाणया 04220253 भक्त्या ह्य् असङ्गः सद्-असत्य् अनात्मनि 04220254 स्यान् निर्गुणे ब्रह्मणि चाञ्जसा रतिः 04220261 यदा रतिर् ब्रह्मणि नैष्ठिकी पुमान् 04220262 आचार्यवान् ज्ञान-विराग-रंहसा 04220263 दहत्य् अवीर्यं हृदयं जीव-कोशं 04220264 पञ्चात्मकं योनिम् इवोत्थितोऽग्निः 04220271 दग्धाशयो मुक्त-समस्त-तद्-गुणो 04220272 नैवात्मनो बहिर् अन्तर् विचष्टे 04220273 परात्मनोर् यद्-व्यवधानं पुरस्तात् 04220274 स्वप्ने यथा पुरुषस् तद्-विनाशे 04220281 आत्मानम् इन्द्रियार्थं च परं यद् उभयोर् अपि 04220283 सत्य् आशय उपाधौ वै पुमान् पश्यति नान्यदा 04220291 निमित्ते सति सर्वत्र जलादाव् अपि पूरुषः 04220293 आत्मनश् च परस्यापि भिदां पश्यति नान्यदा 04220301 इन्द्रियैर् विषयाकृष्टैर् आक्षिप्तं ध्यायतां मनः 04220303 चेतनां हरते बुद्धेः स्तम्बस् तोयम् इव ह्रदात् 04220311 भ्रश्यत्य् अनुस्मृतिश् चित्तं ज्ञान-भ्रंशः स्मृति-क्षये 04220313 तद्-रोधं कवयः प्राहुर् आत्मापह्नवम् आत्मनः 04220321 नातः परतरो लोके पुंसः स्वार्थ-व्यतिक्रमः 04220323 यद्-अध्य् अन्यस्य प्रेयस्त्वम् आत्मनः स्व-व्यतिक्रमात् 04220331 अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम् 04220333 भ्रंशितो ज्ञान-विज्ञानाद् येनाविशति मुख्यताम् 04220341 न कुर्यात् कर्हिचित् सङ्गं तमस् तीव्रं तितीरिषुः 04220343 धर्मार्थ-काम-मोक्षाणां यद् अत्यन्त-विघातकम् 04220351 तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते 04220353 त्रैवर्ग्योऽर्थो यतो नित्यं कृतान्त-भय-संयुतः 04220361 परेऽवरे च ये भावा गुण-व्यतिकराद् अनु 04220363 न तेषां विद्यते क्षेमम् ईश-विध्वंसिताशिषाम् 04220371 तत् त्वं नरेन्द्र जगताम् अथ तस्थूषां च 04220372 देहेन्द्रियासु-धिषणात्मभिर् आवृतानाम् 04220373 यः क्षेत्रवित्-तपतया हृदि विश्वग् आविः 04220374 प्रत्यक् चकास्ति भगवांस् तम् अवेहि सोऽस्मि 04220381 यस्मिन्न् इदं सद्-असद्-आत्मतया विभाति 04220382 माया विवेक-विधुति स्रजि वाहि-बुद्धिः 04220383 तं नित्य-मुक्त-परिशुद्ध-विशुद्ध-तत्त्वं 04220384 प्रत्यूढ-कर्म-कलिल-प्रकृतिं प्रपद्ये 04220391 यत्-पाद-पङ्कज-पलाश-विलास-भक्त्या 04220392 कर्माशयं ग्रथितम् उद्ग्रथयन्ति सन्तः 04220393 तद्वन् न रिक्त-मतयो यतयोऽपि रुद्ध- 04220394 स्रोतो-गणास् तम् अरणं भज वासुदेवम् 04220401 कृच्छ्रो महान् इह भवार्णवम् अप्लवेशां 04220402 षड्-वर्ग-नक्रम् असुखेन तितीर्षन्ति 04220403 तत् त्वं हरेर् भगवतो भजनीयम् अङ्घ्रिं 04220404 कृत्वोडुपं व्यसनम् उत्तर दुस्तरार्णम् 0422041 मैत्रेय उवाच 04220411 स एवं ब्रह्म-पुत्रेण कुमारेणात्म-मेधसा 04220413 दर्शितात्म-गतिः सम्यक् प्रशस्योवाच तं नृपः 0422042 राजोवाच 04220421 कृतो मेऽनुग्रहः पूर्वं हरिणार्तानुकम्पिना 04220423 तम् आपादयितुं ब्रह्मन् भगवन् यूयम् आगताः 04220431 निष्पादितश् च कार्त्स्न्येन भगवद्भिर् घृणालुभिः 04220433 साधूच्छिष्टं हि मे सर्वम् आत्मना सह किं ददे 04220441 प्राणा दाराः सुता ब्रह्मन् गृहाश् च स-परिच्छदाः 04220443 राज्यं बलं मही कोश इति सर्वं निवेदितम् 04220451 सैना-पत्यं च राज्यं च दण्ड-नेतृत्वम् एव च 04220453 सर्व लोकाधिपत्यं च वेद-शास्त्र-विद् अर्हति 04220461 स्वम् एव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च 04220463 तस्यैवानुग्रहेणान्नं भुञ्जते क्षत्रियादयः 04220471 यैर् ईदृशी भगवतो गतिर् आत्म-वाद 04220472 एकान्ततो निगमिभिः प्रतिपादिता नः 04220473 तुष्यन्त्व् अदभ्र-करुणाः स्व-कृतेन नित्यं 04220474 को नाम तत् प्रतिकरोति विनोद-पात्रम् 0422048 मैत्रेय उवाच 04220481 त आत्म-योग-पतय आदि-राजेन पूजिताः 04220483 शीलं तदीयं शंसन्तः खेऽभवन् मिषतां नृणाम् 04220491 वैन्यस् तु धुर्यो महतां संस्थित्याध्यात्म-शिक्षया 04220493 आप्त-कामम् इवात्मानं मेन आत्मन्य् अवस्थितः 04220501 कर्माणि च यथा-कालं यथा-देशं यथा-बलम् 04220503 यथोचितं यथा-वित्तम् अकरोद् ब्रह्म-सात्-कृतम् 04220511 फलं ब्रह्मणि सन्न्यस्य निर्विषङ्गः समाहितः 04220513 कर्माध्यक्षं च मन्वान आत्मानं प्रकृतेः परम् 04220521 गृहेषु वर्तमानोऽपि स साम्राज्य-श्रियान्वितः 04220523 नासज्जतेन्द्रियार्थेषु निरहम्-मतिर् अर्कवत् 04220531 एवम् अध्यात्म-योगेन कर्माण्य् अनुसमाचरन् 04220533 पुत्रान् उत्पादयाम् आस पञ्चार्चिष्य् आत्म-सम्मतान् 04220541 विजिताश्वं धूम्रकेशं हर्यक्षं द्रविणं वृकम् 04220543 सर्वेषां लोक-पालानां दधारैकः पृथुर् गुणान् 04220551 गोपीथाय जगत्-सृष्टेः काले स्वे स्वेऽच्युतात्मकः 04220553 मनो-वाग्-वृत्तिभिः सौम्यैर् गुणैः संरञ्जयन् प्रजाः 04220561 राजेत्य् अधान् नामधेयं सोम-राज इवापरः 04220563 सूर्यवद् विसृजन् गृह्णन् प्रतपंश् च भुवो वसु 04220571 दुर्धर्षस् तेजसेवाग्निर् महेन्द्र इव दुर्जयः 04220573 तितिक्षया धरित्रीव द्यौर् इवाभीष्ट-दो नृणाम् 04220581 वर्षति स्म यथा-कामं पर्जन्य इव तर्पयन् 04220583 समुद्र इव दुर्बोधः सत्त्वेनाचल-राड् इव 04220591 धर्म-राड् इव शिक्षायाम् आश्चर्ये हिमवान् इव 04220593 कुवेर इव कोशाढ्यो गुप्तार्थो वरुणो यथा 04220601 मातरिश्वेव सर्वात्मा बलेन महसौजसा 04220603 अविषह्यतया देवो भगवान् भूत-राड् इव 04220611 कन्दर्प इव सौन्दर्ये मनस्वी मृग-राड् इव 04220613 वात्सल्ये मनुवन् नृणां प्रभुत्वे भगवान् अजः 04220621 बृहस्पतिर् ब्रह्म-वादे आत्मवत्त्वे स्वयं हरिः 04220623 भक्त्या गो-गुरु-विप्रेषु विष्वक्सेनानुवर्तिषु 04220625 ह्रिया प्रश्रय-शीलाभ्याम् आत्म-तुल्यः परोद्यमे 04220631 कीर्त्योर्ध्व-गीतया पुम्भिस् त्रैलोक्ये तत्र तत्र ह 04220633 प्रविष्टः कर्ण-रन्ध्रेषु स्त्रीणां रामः सताम् इव 0423001 मैत्रेय उवाच 04230011 दृष्ट्वात्मानं प्रवयसम् एकदा वैन्य आत्मवान् 04230013 आत्मना वर्धिताशेष- स्वानुसर्गः प्रजापतिः 04230021 जगतस् तस्थुषश् चापि वृत्तिदो धर्म-भृत् सताम् 04230023 निष्पादितेश्वरादेशो यद्-अर्थम् इह जज्ञिवान् 04230031 आत्मजेष्व् आत्मजां न्यस्य विरहाद् रुदतीम् इव 04230033 प्रजासु विमनःस्व् एकः स-दारोऽगात् तपो-वनम् 04230041 तत्राप्य् अदाभ्य-नियमो वैखानस-सुसम्मते 04230043 आरब्ध उग्र-तपसि यथा स्व-विजये पुरा 04230051 कन्द-मूल-फलाहारः शुष्क-पर्णाशनः क्वचित् 04230053 अब्-भक्षः कतिचित् पक्षान् वायु-भक्षस् ततः परम् 04230061 ग्रीष्मे पञ्च-तपा वीरो वर्षास्व् आसारषां मुनिः 04230063 आकण्ठ-मग्नः शिशिरे उदके स्थण्डिले-शयः 04230071 तितिक्षुर् यत-वाग् दान्त ऊर्ध्व-रेता जितानिलः 04230073 आरिराधयिषुः कृष्णम् अचरत् तप उत्तमम् 04230081 तेन क्रमानुसिद्धेन ध्वस्त-कर्म-मलाशयः 04230083 प्राणायामैः सन्निरुद्ध- षड्-वर्गश् छिन्न-बन्धनः 04230091 सनत्-कुमारो भगवान् यद् आहाध्यात्मिकं परम् 04230093 योगं तेनैव पुरुषम् अभजत् पुरुषर्षभः 04230101 भगवद्-धर्मिणः साधोः श्रद्धया यततः सदा 04230103 भक्तिर् भगवति ब्रह्मण्य् अनन्य-विषयाभवत् 04230111 तस्यानया भगवतः परिकर्म-शुद्ध- 04230112 सत्त्वात्मनस् तद्-अनुसंस्मरणानुपूर्त्या 04230113 ज्ञानं विरक्तिमद् अभून् निशितेन येन 04230114 चिच्छेद संशय-पदं निज-जीव-कोशम् 04230121 छिन्नान्य-धीर् अधिगतात्म-गतिर् निरीहस् 04230122 तत् तत्यजेऽच्छिनद् इदं वयुनेन येन 04230123 तावन् न योग-गतिभिर् यतिर् अप्रमत्तो 04230124 यावद् गदाग्रज-कथासु रतिं न कुर्यात् 04230131 एवं स वीर-प्रवरः संयोज्यात्मानम् आत्मनि 04230133 ब्रह्म-भूतो दृढं काले तत्याज स्वं कलेवरम् 04230141 सम्पीड्य पायुं पार्ष्णिभ्यां वायुम् उत्सारय‘ छनैः 04230143 नाभ्यां कोष्ठेष्व् अवस्थाप्य हृद्-उरः-कण्ठ-शीर्षणि 04230151 उत्सर्पयंस् तु तं मूर्ध्नि क्रमेणावेश्य निःस्पृहः 04230153 वायुं वायौ क्षितौ कायं तेजस् तेजस्य् अयूयुजत् 04230161 खान्य् आकाशे द्रवं तोये यथा-स्थानं विभागशः 04230163 क्षितिम् अम्भसि तत् तेजस्य् अदो वायौ नभस्य् अमुम् 04230171 इन्द्रियेषु मनस् तानि तन्-मात्रेषु यथोद्भवम् 04230173 भूतादिनामून्य् उत्कृष्य महत्य् आत्मनि सन्दधे 04230181 तं सर्व-गुण-विन्यासं जीवे मायामये न्यधात् 04230183 तं चानुशयम् आत्म-स्थम् असाव् अनुशयी पुमान् 04230185 ञान-वैराग्य-वीर्येण स्वरूप-स्थोऽजहात् प्रभुः 04230191 अर्चिर् नाम महा-राज्ञी तत्-पत्न्य् अनुगता वनम् 04230193 सुकुमार्य् अतद्-अर्हा च यत्-पद्भ्यां स्पर्शनं भुवः 04230201 अतीव भर्तुर् व्रत-धर्म-निष्ठया 04230202 शुश्रूषया चार्ष-देह-यात्रया 04230203 नाविन्दतार्तिं परिकर्शितापि सा 04230204 प्रेयस्कर-स्पर्शन-मान-निर्वृतिः 04230211 देहं विपन्नाखिल-चेतनादिकं 04230212 पत्युः पृथिव्या दयितस्य चात्मनः 04230213 आलक्ष्य किञ्चिच् च विलप्य सा सती 04230214 चिताम् अथारोपयद् अद्रि-सानुनि 04230221 विधाय कृत्यं ह्रदिनी-जलाप्लुता 04230222 दत्त्वोदकं भर्तुर् उदार-कर्मणः 04230223 नत्वा दिवि-स्थांस् त्रिदशांस् त्रिः परीत्य 04230224 विवेश वह्निं ध्यायती भर्तृ-पादौ 04230231 विलोक्यानुगतां साध्वीं पृथुं वीर-वरं पतिम् 04230233 तुष्टुवुर् वरदा देवैर् देव-पत्न्यः सहस्रशः 04230241 कुर्वत्यः कुसुमासारं तस्मिन् मन्दर-सानुनि 04230243 नदत्स्व् अमर-तूर्येषु गृणन्ति स्म परस्परम् 0423025 देव्य ऊचुः 04230251 अहो इयं वधूर् धन्या या चैवं भू-भुजां पतिम् 04230253 सर्वात्मना पतिं भेजे यज्ञेशं श्रीर् वधूर् इव 04230261 सैषा नूनं व्रजत्य् ऊर्ध्वम् अनु वैन्यं पतिं सती 04230263 पश्यतास्मान् अतीत्यार्चिर् दुर्विभाव्येन कर्मणा 04230271 तेषां दुरापं किं त्व् अन्यन् मर्त्यानां भगवत्-पदम् 04230273 भुवि लोलायुषो ये वै नैष्कर्म्यं साधयन्त्य् उत 04230281 स वञ्चितो बतात्म-ध्रुक् कृच्छ्रेण महता भुवि 04230283 लब्ध्वापवर्ग्यं मानुष्यं विषयेषु विषज्जते 0423029 मैत्रेय उवाच 04230291 स्तुवतीष्व् अमर-स्त्रीषु पति-लोकं गता वधूः 04230293 यं वा आत्म-विदां धुर्यो वैन्यः प्रापाच्युताश्रयः 04230301 इत्थम्-भूतानुभावोऽसौ पृथुः स भगवत्तमः 04230303 कीर्तितं तस्य चरितम् उद्दाम-चरितस्य ते 04230311 य इदं सुमहत् पुण्यं श्रद्धयावहितः पठेत् 04230313 श्रावयेच् छृणुयाद् वापि स पृथोः पदवीम् इयात् 04230321 ब्राह्मणो ब्रह्म-वर्चस्वी राजन्यो जगती-पतिः 04230323 वैश्यः पठन् विट्-पतिः स्याच् छूद्रः सत्तमताम् इयात् 04230331 त्रिः कृत्व इदम् आकर्ण्य नरो नार्य् अथवादृता 04230333 अप्रजः सुप्रजतमो निर्धनो धनवत्तमः 04230341 अस्पष्ट-कीर्तिः सुयशा मूर्खो भवति पण्डितः 04230343 इदं स्वस्त्य्-अयनं पुंसाम् अमङ्गल्य-निवारणम् 04230351 धन्यं यशस्यम् आयुष्यं स्वर्ग्यं कलि-मलापहम् 04230353 धर्मार्थ-काम-मोक्षाणां सम्यक् सिद्धिम् अभीप्सुभिः 04230355 श्रद्धयैतद् अनुश्राव्यं चतुर्णां कारणं परम् 04230361 विजयाभिमुखो राजा श्रुत्वैतद् अभियाति यान् 04230363 बलिं तस्मै हरन्त्य् अग्रे राजानः पृथवे यथा 04230371 मुक्तान्य-सङ्गो भगवत्य् अमलां भक्तिम् उद्वहन् 04230373 वैन्यस्य चरितं पुण्यं शृणुयाच् छ्रावयेत् पठेत् 04230381 वैचित्रवीर्याभिहितं महन्-माहात्म्य-सूचकम् 04230383 अस्मिन् कृतम् अतिमर्त्यं पार्थवीं गतिम् आप्नुयात् 04230391 अनुदिनम् इदम् आदरेण शृण्वन् 04230392 पृथु-चरितं प्रथयन् विमुक्त-सङ्गः 04230393 भगवति भव-सिन्धु-पोत-पादे 04230394 स च निपुणां लभते रतिं मनुष्यः 0424001 मैत्रेय उवाच 04240011 विजिताश्वोऽधिराजासीत् पृथु-पुत्रः पृथु-श्रवाः 04240013 यवीयोभ्योऽददात् काष्ठा भ्रातृभ्यो भ्रातृ-वत्सलः 04240021 हर्यक्षायादिशत् प्राचीं धूम्रकेशाय दक्षिणाम् 04240023 प्रतीचीं वृक-संज्ञाय तुर्यां द्रविणसे विभुः 04240031 अन्तर्धान-गतिं शक्राल् लब्ध्वान्तर्धान-संज्ञितः 04240033 अपत्य-त्रयम् आधत्त शिखण्डिन्यां सुसम्मतम् 04240041 पावकः पवमानश् च शुचिर् इत्य् अग्नयः पुरा 04240043 वसिष्ठ-शापाद् उत्पन्नाः पुनर् योग-गतिं गताः 04240051 अन्तर्धानो नभस्वत्यां हविर्धानम् अविन्दत 04240053 य इन्द्रम् अश्व-हर्तारं विद्वान् अपि न जघ्निवान् 04240061 राज्ञां वृत्तिं करादान- दण्ड-शुल्कादि-दारुणाम् 04240063 मन्यमानो दीर्घ-सत्त्र- व्याजेन विससर्ज ह 04240071 तत्रापि हंसं पुरुषं परमात्मानम् आत्म-दृक् 04240073 यजंस् तल्-लोकताम् आप कुशलेन समाधिना 04240081 हविर्धानाद् धविर्धानी विदुरासूत षट् सुतान् 04240083 बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् 04240091 बर्हिषत् सुमहा-भागो हाविर्धानिः प्रजापतिः 04240093 क्रिया-काण्डेषु निष्णातो योगेषु च कुरूद्वह 04240101 यस्येदं देव-यजनम् अनुयज्ञं वितन्वतः 04240103 प्राचीनाग्रैः कुशैर् आसीद् आस्तृतं वसुधा-तलम् 04240111 सामुद्रीं देवदेवोक्ताम् उपयेमे शतद्रुतिम् 04240113 यां वीक्ष्य चारु-सर्वाङ्गीं किशोरीं सुष्ठ्व्-अलङ्कृताम् 04240115 परिक्रमन्तीम् उद्वाहे चकमेऽग्निः शुकीम् इव 04240121 विबुधासुर-गन्धर्व- मुनि-सिद्ध-नरोरगाः 04240123 विजिताः सूर्यया दिक्षु क्वणयन्त्यैव नूपुरैः 04240131 प्राचीनबर्हिषः पुत्राः शतद्रुत्यां दशाभवन् 04240133 तुल्य-नाम-व्रताः सर्वे धर्म-स्नाताः प्रचेतसः 04240141 पित्रादिष्टाः प्रजा-सर्गे तपसेऽर्णवम् आविशन् 04240143 दश-वर्ष-सहस्राणि तपसार्चंस् तपस्-पतिम् 04240151 यद् उक्तं पथि दृष्टेन गिरिशेन प्रसीदता 04240153 तद् ध्यायन्तो जपन्तश् च पूजयन्तश् च संयताः 0424016 विदुर उवाच 04240161 प्रचेतसां गिरित्रेण यथासीत् पथि सङ्गमः 04240163 यद् उताह हरः प्रीतस् तन् नो ब्रह्मन् वदार्थवत् 04240171 सङ्गमः खलु विप्रर्षे शिवेनेह शरीरिणाम् 04240173 दुर्लभो मुनयो दध्युर् असङ्गाद् यम् अभीप्सितम् 04240181 आत्मारामोऽपि यस् त्व् अस्य लोक-कल्पस्य राधसे 04240183 शक्त्या युक्तो विचरति घोरया भगवान् भवः 0424019 मैत्रेय उवाच 04240191 प्रचेतसः पितुर् वाक्यं शिरसादाय साधवः 04240193 दिशं प्रतीचीं प्रययुस् तपस्य् आदृत-चेतसः 04240201 स-समुद्रम् उप विस्तीर्णम् अपश्यन् सुमहत् सरः 04240203 महन्-मन इव स्वच्छं प्रसन्न-सलिलाशयम् 04240211 नील-रक्तोत्पलाम्भोज- कह्लारेन्दीवराकरम् 04240213 हंस-सारस-चक्राह्व- कारण्डव-निकूजितम् 04240221 मत्त-भ्रमर-सौस्वर्य- हृष्ट-रोम-लताङ्घ्रिपम् 04240223 पद्म-कोश-रजो दिक्षु विक्षिपत्-पवनोत्सवम् 04240231 तत्र गान्धर्वम् आकर्ण्य दिव्य-मार्ग-मनोहरम् 04240233 विसिस्म्यू राज-पुत्रास् ते मृदङ्ग-पणवाद्य् अनु 04240241 तर्ह्य् एव सरसस् तस्मान् निष्क्रामन्तं सहानुगम् 04240243 उपगीयमानम् अमर- प्रवरं विबुधानुगैः 04240251 तप्त-हेम-निकायाभं शिति-कण्ठं त्रि-लोचनम् 04240253 प्रसाद-सुमुखं वीक्ष्य प्रणेमुर् जात-कौतुकाः 04240261 स तान् प्रपन्नार्ति-हरो भगवान् धर्म-वत्सलः 04240263 धर्म-ज्ञान् शील-सम्पन्नान् प्रीतः प्रीतान् उवाच ह 0424027 श्री-रुद्र उवाच 04240271 यूयं वेदिषदः पुत्रा विदितं वश् चिकीर्षितम् 04240273 अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम् 04240281 यः परं रंहसः साक्षात् त्रि-गुणाज् जीव-संज्ञितात् 04240283 भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे 04240291 स्व-धर्म-निष्ठः शत-जन्मभिः पुमान् 04240292 विरिञ्चताम् एति ततः परं हि माम् 04240293 अव्याकृतं भागवतोऽथ वैष्णवं 04240294 पदं यथाहं विबुधाः कलात्यये 04240301 अथ भागवता यूयं प्रियाः स्थ भगवान् यथा 04240303 न मद् भागवतानां च प्रेयान् अन्योऽस्ति कर्हिचित् 04240311 इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम् 04240313 निःश्रेयस-करं चापि श्रूयतां तद् वदामि वः 0424032 मैत्रेय उवाच 04240321 इत्य् अनुक्रोश-हृदयो भगवान् आह ता‘ छिवः 04240323 बद्धाञ्जलीन् राज-पुत्रान् नारायण-परो वचः 0424033 श्री-रुद्र उवाच 04240331 जितं त आत्म-विद्-वर्य- स्वस्तये स्वस्तिर् अस्तु मे 04240333 भवताराधसा राद्धं सर्वस्मा आत्मने नमः 04240341 नमः पङ्कज-नाभाय भूत-सूक्ष्मेन्द्रियात्मने 04240343 वासुदेवाय शान्ताय कूट-स्थाय स्व-रोचिषे 04240351 सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च 04240353 नमो विश्व-प्रबोधाय प्रद्युम्नायान्तर्-आत्मने 04240361 नमो नमोऽनिरुद्धाय हृषीकेशेन्द्रियात्मने 04240363 नमः परमहंसाय पूर्णाय निभृतात्मने 04240371 स्वर्गापवर्ग-द्वाराय नित्यं शुचि-षदे नमः 04240373 नमो हिरण्य-वीर्याय चातुर्-होत्राय तन्तवे 04240381 नम ऊर्ज इषे त्रय्याः पतये यज्ञ-रेतसे 04240383 तृप्ति-दाय च जीवानां नमः सर्व-रसात्मने 04240391 सर्व-सत्त्वात्म-देहाय विशेषाय स्थवीयसे 04240393 नमस् त्रैलोक्य-पालाय सह ओजो-बलाय च 04240401 अर्थ-लिङ्गाय नभसे नमोऽन्तर्-बहिर्-आत्मने 04240403 नमः पुण्याय लोकाय अमुष्मै भूरि-वर्चसे 04240411 प्रवृत्ताय निवृत्ताय पितृ-देवाय कर्मणे 04240413 नमोऽधर्म-विपाकाय मृत्यवे दुःख-दाय च 04240421 नमस् त आशिषाम् ईश मनवे कारणात्मने 04240423 नमो धर्माय बृहते कृष्णायाकुण्ठ-मेधसे 04240425 पुरुषाय पुराणाय साङ्ख्य-योगेश्वराय च 04240431 शक्ति-त्रय-समेताय मीढुषेऽहङ्कृतात्मने 04240433 चेत-आकूति-रूपाय नमो वाचो विभूतये 04240441 दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम् 04240443 रूपं प्रियतमं स्वानां सर्वेन्द्रिय-गुणाञ्जनम् 04240451 स्निग्ध-प्रावृड्-घन-श्यामं सर्व-सौन्दर्य-सङ्ग्रहम् 04240453 चार्व्-आयत-चतुर्-बाहु सुजात-रुचिराननम् 04240461 पद्म-कोश-पलाशाक्षं सुन्दर-भ्रु सुनासिकम् 04240463 सुद्विजं सुकपोलास्यं सम-कर्ण-विभूषणम् 04240471 प्रीति-प्रहसितापाङ्गम् अलकै रूप-शोभितम् 04240473 लसत्-पङ्कज-किञ्जल्क- दुकूलं मृष्ट-कुण्डलम् 04240481 स्फुरत्-किरीट-वलय- हार-नूपुर-मेखलम् 04240483 शङ्ख-चक्र-गदा-पद्म- माला-मण्य्-उत्तमर्द्धिमत् 04240491 सिंह-स्कन्ध-त्विषो बिभ्रत् सौभग-ग्रीव-कौस्तुभम् 04240493 श्रियानपायिन्या क्षिप्त- निकषाश्मोरसोल्लसत् 04240501 पूर-रेचक-संविग्न- वलि-वल्गु-दलोदरम् 04240503 प्रतिसङ्क्रामयद् विश्वं नाभ्यावर्त-गभीरया 04240511 श्याम-श्रोण्य्-अधि-रोचिष्णु- दुकूल-स्वर्ण-मेखलम् 04240513 सम-चार्व्-अङ्घ्रि-जङ्घोरु- निम्न-जानु-सुदर्शनम् 04240521 पदा शरत्-पद्म-पलाश-रोचिषा 04240522 नख-द्युभिर् नोऽन्तर्-अघं विधुन्वता 04240523 प्रदर्शय स्वीयम् अपास्त-साध्वसं 04240524 पदं गुरो मार्ग-गुरुस् तमो-जुषाम् 04240531 एतद् रूपम् अनुध्येयम् आत्म-शुद्धिम् अभीप्सताम् 04240533 यद्-भक्ति-योगोऽभयदः स्व-धर्मम् अनुतिष्ठताम् 04240541 भवान् भक्तिमता लभ्यो दुर्लभः सर्व-देहिनाम् 04240543 स्वाराज्यस्याप्य् अभिमत एकान्तेनात्म-विद्-गतिः 04240551 तं दुराराध्यम् आराध्य सताम् अपि दुरापया 04240553 एकान्त-भक्त्या को वाञ्छेत् पाद-मूलं विना बहिः 04240561 यत्र निर्विष्टम् अरणं कृतान्तो नाभिमन्यते 04240563 विश्वं विध्वंसयन् वीर्य- शौर्य-विस्फूर्जित-भ्रुवा 04240571 क्षणार्धेनापि तुलये न स्वर्गं नापुनर्-भवम् 04240573 भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः 04240581 अथानघाङ्घ्रेस् तव कीर्ति-तीर्थयोर् 04240582 अन्तर्-बहिः-स्नान-विधूत-पाप्मनाम् 04240583 भूतेष्व् अनुक्रोश-सुसत्त्व-शीलिनां 04240584 स्यात् सङ्गमोऽनुग्रह एष नस् तव 04240591 न यस्य चित्तं बहिर्-अर्थ-विभ्रमं 04240592 तमो-गुहायां च विशुद्धम् आविशत् 04240593 यद्-भक्ति-योगानुगृहीतम् अञ्जसा 04240594 मुनिर् विचष्टे ननु तत्र ते गतिम् 04240601 यत्रेदं व्यज्यते विश्वं विश्वस्मिन्न् अवभाति यत् 04240603 तत् त्वं ब्रह्म परं ज्योतिर् आकाशम् इव विस्तृतम् 04240611 यो माययेदं पुरु-रूपयासृजद् 04240612 बिभर्ति भूयः क्षपयत्य् अविक्रियः 04240613 यद्-भेद-बुद्धिः सद् इवात्म-दुःस्थया 04240614 त्वम् आत्म-तन्त्रं भगवन् प्रतीमहि 04240621 क्रिया-कलापैर् इदम् एव योगिनः 04240622 श्रद्धान्विताः साधु यजन्ति सिद्धये 04240623 भूतेन्द्रियान्तः-करणोपलक्षितं 04240624 वेदे च तन्त्रे च त एव कोविदाः 04240631 त्वम् एक आद्यः पुरुषः सुप्त-शक्तिस् 04240632 तया रजः-सत्त्व-तमो विभिद्यते 04240633 महान् अहं खं मरुद् अग्नि-वार्-धराः 04240634 सुरर्षयो भूत-गणा इदं यतः 04240641 सृष्टं स्व-शक्त्येदम् अनुप्रविष्टश् 04240642 चतुर्-विधं पुरम् आत्मांशकेन 04240643 अथो विदुस् तं पुरुषं सन्तम् अन्तर् 04240644 भुङ्क्ते हृषीकैर् मधु सार-घं यः 04240651 स एष लोकान् अतिचण्ड-वेगो 04240652 विकर्षसि त्वं खलु काल-यानः 04240653 भूतानि भूतैर् अनुमेय-तत्त्वो 04240654 घनावलीर् वायुर् इवाविषह्यः 04240661 प्रमत्तम् उच्चैर् इति कृत्य-चिन्तया 04240662 प्रवृद्ध-लोभं विषयेषु लालसम् 04240663 त्वम् अप्रमत्तः सहसाभिपद्यसे 04240664 क्षुल्-लेलिहानोऽहिर् इवाखुम् अन्तकः 04240671 कस् त्वत्-पदाब्जं विजहाति पण्डितो 04240672 यस् तेऽवमान-व्ययमान-केतनः 04240673 विशङ्कयास्मद्-गुरुर् अर्चति स्म यद् 04240674 विनोपपत्तिं मनवश् चतुर्दश 04240681 अथ त्वम् असि नो ब्रह्मन् परमात्मन् विपश्चिताम् 04240683 विश्वं रुद्र-भय-ध्वस्तम् अकुतश्चिद्-भया गतिः 04240691 इदं जपत भद्रं वो विशुद्धा नृप-नन्दनाः 04240693 स्व-धर्मम् अनुतिष्ठन्तो भगवत्य् अर्पिताशयाः 04240701 तम् एवात्मानम् आत्म-स्थं सर्व-भूतेष्व् अवस्थितम् 04240703 पूजयध्वं गृणन्तश् च ध्यायन्तश् चासकृद् धरिम् 04240711 योगादेशम् उपासाद्य धारयन्तो मुनि-व्रताः 04240713 समाहित-धियः सर्व एतद् अभ्यसतादृताः 04240721 इदम् आह पुरास्माकं भगवान् विश्वसृक्-पतिः 04240723 भृग्व्-आदीनाम् आत्मजानां सिसृक्षुः संसिसृक्षताम् 04240731 ते वयं नोदिताः सर्वे प्रजा-सर्गे प्रजेश्वराः 04240733 अनेन ध्वस्त-तमसः सिसृक्ष्मो विविधाः प्रजाः 04240741 अथेदं नित्यदा युक्तो जपन्न् अवहितः पुमान् 04240743 अचिराच् छ्रेय आप्नोति वासुदेव-परायणः 04240751 श्रेयसाम् इह सर्वेषां ज्ञानं निःश्रेयसं परम् 04240753 सुखं तरति दुष्पारं ज्ञान-नौर् व्यसनार्णवम् 04240761 य इमं श्रद्धया युक्तो मद्-गीतं भगवत्-स्तवम् 04240763 अधीयानो दुराराध्यं हरिम् आराधयत्य् असौ 04240771 विन्दते पुरुषोऽमुष्माद् यद् यद् इच्छत्य् असत्वरम् 04240773 मद्-गीत-गीतात् सुप्रीताच् छ्रेयसाम् एक-वल्लभात् 04240781 इदं यः कल्य उत्थाय प्राञ्जलिः श्रद्धयान्वितः 04240783 शृणुयाच् छ्रावयेन् मर्त्यो मुच्यते कर्म-बन्धनैः 04240791 गीतं मयेदं नरदेव-नन्दनाः 04240792 परस्य पुंसः परमात्मनः स्तवम् 04240793 जपन्त एकाग्र-धियस् तपो महत् 04240794 चरध्वम् अन्ते तत आप्स्यथेप्सितम् 0425001 मैत्रेय उवाच 04250011 इति सन्दिश्य भगवान् बार्हिषदैर् अभिपूजितः 04250013 पश्यतां राज-पुत्राणां तत्रैवान्तर्दधे हरः 04250021 रुद्र-गीतं भगवतः स्तोत्रं सर्वे प्रचेतसः 04250023 जपन्तस् ते तपस् तेपुर् वर्षाणाम् अयुतं जले 04250031 प्राचीनबर्हिषं क्षत्तः कर्मस्व् आसक्त-मानसम् 04250033 नारदोऽध्यात्म-तत्त्व-ज्ञः कृपालुः प्रत्यबोधयत् 04250041 श्रेयस् त्वं कतमद् राजन् कर्मणात्मन ईहसे 04250043 दुःख-हानिः सुखावाप्तिः श्रेयस् तन् नेह चेष्यते 0425005 राजोवाच 04250051 न जानामि महा-भाग परं कर्मापविद्ध-धीः 04250053 ब्रूहि मे विमलं ज्ञानं येन मुच्येय कर्मभिः 04250061 गृहेषु कूट-धर्मेषु पुत्र-दार-धनार्थ-धीः 04250063 न परं विन्दते मूढो भ्राम्यन् संसार-वर्त्मसु 0425007 नारद उवाच 04250071 भो भोः प्रजापते राजन् पशून् पश्य त्वयाध्वरे 04250073 संज्ञापिता‘ जीव-सङ्घान् निर्घृणेन सहस्रशः 04250081 एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव 04250083 सम्परेतम् अयः-कूटैश् छिन्दन्त्य् उत्थित-मन्यवः 04250091 अत्र ते कथयिष्येऽमुम् इतिहासं पुरातनम् 04250093 पुरञ्जनस्य चरितं निबोध गदतो मम 04250101 आसीत् पुरञ्जनो नाम राजा राजन् बृहच्-छ्रवाः 04250103 तस्याविज्ञात-नामासीत् सखाविज्ञात-चेष्टितः 04250111 सोऽन्वेषमाणः शरणं बभ्राम पृथिवीं प्रभुः 04250113 नानुरूपं यदाविन्दद् अभूत् स विमना इव 04250121 न साधु मेने ताः सर्वा भूतले यावतीः पुरः 04250123 कामान् कामयमानोऽसौ तस्य तस्योपपत्तये 04250131 स एकदा हिमवतो दक्षिणेष्व् अथ सानुषु 04250133 ददर्श नवभिर् द्वार्भिः पुरं लक्षित-लक्षणाम् 04250141 प्राकारोपवनाट्टाल- परिखैर् अक्ष-तोरणैः 04250143 स्वर्ण-रौप्यायसैः शृङ्गैः सङ्कुलां सर्वतो गृहैः 04250151 नील-स्फटिक-वैदूर्य- मुक्ता-मरकतारुणैः 04250153 क्ळ्प्त-हर्म्य-स्थलीं दीप्तां श्रिया भोगवतीम् इव 04250161 सभा-चत्वर-रथ्याभिर् आक्रीडायतनापणैः 04250163 चैत्य-ध्वज-पताकाभिर् युक्तां विद्रुम-वेदिभिः 04250171 पुर्यास् तु बाह्योपवने दिव्य-द्रुम-लताकुले 04250173 नदद्-विहङ्गालि-कुल- कोलाहल-जलाशये 04250181 हिम-निर्झर-विप्रुष्मत्- कुसुमाकर-वायुना 04250183 चलत्-प्रवाल-विटप- नलिनी-तट-सम्पदि 04250191 नानारण्य-मृग-व्रातैर् अनाबाधे मुनि-व्रतैः 04250193 आहूतं मन्यते पान्थो यत्र कोकिल-कूजितैः 04250201 यदृच्छयागतां तत्र ददर्श प्रमदोत्तमाम् 04250203 भृत्यैर् दशभिर् आयान्तीम् एकैक-शत-नायकैः 04250211 अञ्च-शीर्षाहिना गुप्तां प्रतीहारेण सर्वतः 04250213 अन्वेषमाणाम् ऋषभम् अप्रौढां काम-रूपिणीम् 04250221 सुनासां सुदतीं बालां सुकपोलां वराननाम् 04250223 सम-विन्यस्त-कर्णाभ्यां बिभ्रतीं कुण्डल-श्रियम् 04250231 पिशङ्ग-नीवीं सुश्रोणीं श्यामां कनक-मेखलाम् 04250233 पद्भ्यां क्वणद्भ्यां चलन्तीं नूपुरैर् देवताम् इव 04250241 स्तनौ व्यञ्जित-कैशोरौ सम-वृत्तौ निरन्तरौ 04250243 वस्त्रान्तेन निगूहन्तीं व्रीडया गज-गामिनीम् 04250251 ताम् आह ललितं वीरः सव्रीड-स्मित-शोभनाम् 04250253 स्निग्धेनापाङ्ग-पुङ्खेन स्पृष्टः प्रेमोद्भ्रमद्-भ्रुवा 04250261 का त्वं कञ्ज-पलाशाक्षि कस्यासीह कुतः सति 04250263 इमाम् उप पुरीं भीरु किं चिकीर्षसि शंस मे 04250271 क एतेऽनुपथा ये त एकादश महा-भटाः 04250273 एता वा ललनाः सुभ्रु कोऽयं तेऽहिः पुरः-सरः 04250281 त्वं ह्रीर् भवान्य् अस्य् अथ वाग् रमा पतिं 04250282 विचिन्वती किं मुनिवद् रहो वने 04250283 त्वद्-अङ्घ्रि-कामाप्त-समस्त-कामं 04250284 क्व पद्म-कोशः पतितः कराग्रात् 04250291 नासां वरोर्व् अन्यतमा भुवि-स्पृक् 04250292 पुरीम् इमां वीर-वरेण साकम् 04250293 अर्हस्य् अलङ्कर्तुम् अदभ्र-कर्मणा 04250294 लोकं परं श्रीर् इव यज्ञ-पुंसा 04250301 यद् एष मापाङ्ग-विखण्डितेन्द्रियं 04250302 सव्रीड-भाव-स्मित-विभ्रमद्-भ्रुवा 04250303 त्वयोपसृष्टो भगवान् मनो-भवः 04250304 प्रबाधतेऽथानुगृहाण शोभने 04250311 त्वद्-आननं सुभ्रु सुतार-लोचनं 04250312 व्यालम्बि-नीलालक-वृन्द-संवृतम् 04250313 उन्नीय मे दर्शय वल्गु-वाचकं 04250314 यद् व्रीडया नाभिमुखं शुचि-स्मिते 0425032 नारद उवाच 04250321 इत्थं पुरञ्जनं नारी याचमानम् अधीरवत् 04250323 अभ्यनन्दत तं वीरं हसन्ती वीर मोहिता 04250331 न विदाम वयं सम्यक् कर्तारं पुरुषर्षभ 04250333 आत्मनश् च परस्यापि गोत्रं नाम च यत्-कृतम् 04250341 इहाद्य सन्तम् आत्मानं विदाम न ततः परम् 04250343 येनेयं निर्मिता वीर पुरी शरणम् आत्मनः 04250351 एते सखायः सख्यो मे नरा नार्यश् च मानद 04250353 सुप्तायां मयि जागर्ति नागोऽयं पालयन् पुरीम् 04250361 दिष्ट्यागतोऽसि भद्रं ते ग्राम्यान् कामान् अभीप्ससे 04250363 उद्वहिष्यामि तांस् तेऽहं स्व-बन्धुभिर् अरिन्दम 04250371 इमां त्वम् अधितिष्ठस्व पुरीं नव-मुखीं विभो 04250373 मयोपनीतान् गृह्णानः काम-भोगान् शतं समाः 04250381 कं नु त्वद्-अन्यं रमये ह्य् अरति-ज्ञम् अकोविदम् 04250383 असम्परायाभिमुखम् अश्वस्तन-विदं पशुम् 04250391 धर्मो ह्य् अत्रार्थ-कामौ च प्रजानन्दोऽमृतं यशः 04250393 लोका विशोका विरजा यान् न केवलिनो विदुः 04250401 पितृ-देवर्षि-मर्त्यानां भूतानाम् आत्मनश् च ह 04250403 क्षेम्यं वदन्ति शरणं भवेऽस्मिन् यद् गृहाश्रमः 04250411 का नाम वीर विख्यातं वदान्यं प्रिय-दर्शनम् 04250413 न वृणीत प्रियं प्राप्तं मादृशी त्वादृशं पतिम् 04250421 कस्या मनस् ते भुवि भोगि-भोगयोः 04250422 स्त्रिया न सज्जेद् भुजयोर् महा-भुज 04250423 योऽनाथ-वर्गाधिम् अलं घृणोद्धत- 04250424 स्मितावलोकेन चरत्य् अपोहितुम् 0425043 नारद उवाच 04250431 इति तौ दम्-पती तत्र समुद्य समयं मिथः 04250433 तां प्रविश्य पुरीं राजन् मुमुदाते शतं समाः 04250441 उपगीयमानो ललितं तत्र तत्र च गायकैः 04250443 क्रीडन् परिवृतः स्त्रीभिर् ह्रदिनीम् आविशच् छुचौ 04250451 सप्तोपरि कृता द्वारः पुरस् तस्यास् तु द्वे अधः 04250453 पृथग्-विषय-गत्य्-अर्थं तस्यां यः कश्चनेश्वरः 04250461 पञ्च द्वारस् तु पौरस्त्या दक्षिणैका तथोत्तरा 04250463 पश्चिमे द्वे अमूषां ते नामानि नृप वर्णये 04250471 खद्योताविर्मुखी च प्राग् द्वाराव् एकत्र निर्मिते 04250473 विभ्राजितं जनपदं याति ताभ्यां द्युमत्-सखः 04250481 नलिनी नालिनी च प्राग् द्वाराव् एकत्र निर्मिते 04250483 अवधूत-सखस् ताभ्यां विषयं याति सौरभम् 04250491 मुख्या नाम पुरस्ताद् द्वास् तयापण-बहूदनौ 04250493 विषयौ याति पुर-राड् रसज्ञ-विपणान्वितः 04250501 पितृहूर् नृप पुर्या द्वार् दक्षिणेन पुरञ्जनः 04250503 राष्ट्रं दक्षिण-पञ्चालं याति श्रुतधरान्वितः 04250511 देवहूर् नाम पुर्या द्वा उत्तरेण पुरञ्जनः 04250513 राष्ट्रम् उत्तर-पञ्चालं याति श्रुतधरान्वितः 04250521 आसुरी नाम पश्चाद् द्वास् तया याति पुरञ्जनः 04250523 ग्रामकं नाम विषयं दुर्मदेन समन्वितः 04250531 निरृतिर् नाम पश्चाद् द्वास् तया याति पुरञ्जनः 04250533 वैशसं नाम विषयं लुब्धकेन समन्वितः 04250541 अन्धाव् अमीषां पौराणां निर्वाक्-पेशस्कृताव् उभौ 04250543 अक्षण्वताम् अधिपतिस् ताभ्यां याति करोति च 04250551 स यर्ह्य् अन्तःपुर-गतो विषूचीन-समन्वितः 04250553 मोहं प्रसादं हर्षं वा याति जायात्मजोद्भवम् 04250561 एवं कर्मसु संसक्तः कामात्मा वञ्चितोऽबुधः 04250563 महिषी यद् यद् ईहेत तत् तद् एवान्ववर्तत 04250571 क्वचित् पिबन्त्यां पिबति मदिरां मद-विह्वलः 04250573 अश्नन्त्यां क्वचिद् अश्नाति जक्षत्यां सह जक्षिति 04250581 क्वचिद् गायति गायन्त्यां रुदत्यां रुदति क्वचित् 04250583 क्वचिद् धसन्त्यां हसति जल्पन्त्याम् अनु जल्पति 04250591 क्वचिद् धावति धावन्त्यां तिष्ठन्त्याम् अनु तिष्ठति 04250593 अनु शेते शयानायाम् अन्वास्ते क्वचिद् आसतीम् 04250601 क्वचिच् छृणोति शृण्वन्त्यां पश्यन्त्याम् अनु पश्यति 04250603 क्वचिज् जिघ्रति जिघ्रन्त्यां स्पृशन्त्यां स्पृशति क्वचित् 04250611 क्वचिच् च शोचतीं जायाम् अनु शोचति दीनवत् 04250613 अनु हृष्यति हृष्यन्त्यां मुदिताम् अनु मोदते 04250621 विप्रलब्धो महिष्यैवं सर्व-प्रकृति-वञ्चितः 04250623 नेच्छन्न् अनुकरोत्य् अज्ञः क्लैब्यात् क्रीडा-मृगो यथा 0426001 नारद उवाच 04260011 स एकदा महेष्वासो रथं पञ्चाश्वम् आशु-गम् 04260013 द्वीषं द्वि-चक्रम् एकाक्षं त्रि-वेणुं पञ्च-बन्धुरम् 04260021 एक-रश्म्य् एक-दमनम् एक-नीडं द्वि-कूबरम् 04260023 पञ्च-प्रहरणं सप्त- वरूथं पञ्च-विक्रमम् 04260031 हैमोपस्करम् आरुह्य स्वर्ण-वर्माक्षयेषुधिः 04260033 एकादश-चमू-नाथः पञ्च-प्रस्थम् अगाद् वनम् 04260041 चचार मृगयां तत्र दृप्त आत्तेषु-कार्मुकः 04260043 विहाय जायाम् अतद्-अर्हां मृग-व्यसन-लालसः 04260051 आसुरीं वृत्तिम् आश्रित्य घोरात्मा निरनुग्रहः 04260053 न्यहनन् निशितैर् बाणैर् वनेषु वन-गोचरान् 04260061 तीर्थेषु प्रतिदृष्टेषु राजा मेध्यान् पशून् वने 04260063 यावद्-अर्थम् अलं लुब्धो हन्याद् इति नियम्यते 04260071 य एवं कर्म नियतं विद्वान् कुर्वीत मानवः 04260073 कर्मणा तेन राजेन्द्र ज्ञानेन न स लिप्यते 04260081 अन्यथा कर्म कुर्वाणो मानारूढो निबध्यते 04260083 गुण-प्रवाह-पतितो नष्ट-प्रज्ञो व्रजत्य् अधः 04260091 तत्र निर्भिन्न-गात्राणां चित्र-वाजैः शिलीमुखैः 04260093 विप्लवोऽभूद् दुःखितानां दुःसहः करुणात्मनाम् 04260101 शशान् वराहान् महिषान् गवयान् रुरु-शल्यकान् 04260103 मेध्यान् अन्यांश् च विविधान् विनिघ्नन् श्रमम् अध्यगात् 04260111 ततः क्षुत्-तृट्-परिश्रान्तो निवृत्तो गृहम् एयिवान् 04260113 कृत-स्नानोचिताहारः संविवेश गत-क्लमः 04260121 आत्मानम् अर्हयां चक्रे धूपालेप-स्रग्-आदिभिः 04260123 साध्व्-अलङ्कृत-सर्वाङ्गो महिष्याम् आदधे मनः 04260131 तृप्तो हृष्टः सुदृप्तश् च कन्दर्पाकृष्ट-मानसः 04260133 न व्यचष्ट वरारोहां गृहिणीं गृह-मेधिनीम् 04260141 अन्तःपुर-स्त्रियोऽपृच्छद् विमना इव वेदिषत् 04260143 अपि वः कुशलं रामाः सेश्वरीणां यथा पुरा 04260151 न तथैतर्हि रोचन्ते गृहेषु गृह-सम्पदः 04260153 यदि न स्याद् गृहे माता पत्नी वा पति-देवता 04260155 व्यङ्गे रथ इव प्राज्ञः को नामासीत दीनवत् 04260161 क्व वर्तते सा ललना मज्जन्तं व्यसनार्णवे 04260163 या माम् उद्धरते प्रज्ञां दीपयन्ती पदे पदे 0426017 रामा ऊचुः 04260171 नर-नाथ न जानीमस् त्वत्-प्रिया यद् व्यवस्यति 04260173 भूतले निरवस्तारे शयानां पश्य शत्रु-हन् 0426018 नारद उवाच 04260181 पुरञ्जनः स्व-महिषीं निरीक्ष्यावधुतां भुवि 04260183 तत्-सङ्गोन्मथित-ज्ञानो वैक्लव्यं परमं ययौ 04260191 सान्त्वयन् श्लक्ष्णया वाचा हृदयेन विदूयता 04260193 प्रेयस्याः स्नेह-संरम्भ- लिङ्गम् आत्मनि नाभ्यगात् 04260201 अनुनिन्येऽथ शनकैर् वीरोऽनुनय-कोविदः 04260203 पस्पर्श पाद-युगलम् आह चोत्सङ्ग-लालिताम् 0426021 पुरञ्जन उवाच 04260211 नूनं त्व् अकृत-पुण्यास् ते भृत्या येष्व् ईश्वराः शुभे 04260213 कृतागःस्व् आत्मसात् कृत्वा शिक्षा-दण्डं न युञ्जते 04260221 परमोऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पितः 04260223 बालो न वेद तत् तन्वि बन्धु-कृत्यम् अमर्षणः 04260231 सा त्वं मुखं सुदति सुभ्र्व् अनुराग-भार- 04260232 व्रीडा-विलम्ब-विलसद्-धसितावलोकम् 04260233 नीलालकालिभिर् उपस्कृतम् उन्नसं नः 04260234 स्वानां प्रदर्शय मनस्विनि वल्गु-वाक्यम् 04260241 तस्मिन् दधे दमम् अहं तव वीर-पत्नि 04260242 योऽन्यत्र भूसुर-कुलात् कृत-किल्बिषस् तम् 04260243 पश्ये न वीत-भयम् उन्मुदितं त्रि-लोक्याम् 04260244 अन्यत्र वै मुर-रिपोर् इतरत्र दासात् 04260251 वक्त्रं न ते वितिलकं मलिनं विहर्षं 04260252 संरम्भ-भीमम् अविमृष्टम् अपेत-रागम् 04260253 पश्ये स्तनाव् अपि शुचोपहतौ सुजातौ 04260254 बिम्बाधरं विगत-कुङ्कुम-पङ्क-रागम् 04260261 तन् मे प्रसीद सुहृदः कृत-किल्बिषस्य 04260262 स्वैरं गतस्य मृगयां व्यसनातुरस्य 04260263 का देवरं वश-गतं कुसुमास्त्र-वेग- 04260264 विस्रस्त-पौंस्नम् उशती न भजेत कृत्ये 0427001 नारद उवाच 04270011 इत्थं पुरञ्जनं सध्र्यग् वशमानीय विभ्रमैः 04270013 पुरञ्जनी महाराज रेमे रमयती पतिम् 04270021 स राजा महिषीं राजन् सुस्नातां रुचिराननाम् 04270023 कृत-स्वस्त्ययनां तृप्ताम् अभ्यनन्दद् उपागताम् 04270031 तयोपगूढः परिरब्ध-कन्धरो 04270032 रहोऽनुमन्त्रैर् अपकृष्ट-चेतनः 04270033 न काल-रंहो बुबुधे दुरत्ययं 04270034 दिवा निशेति प्रमदा-परिग्रहः 04270041 शयान उन्नद्ध-मदो महा-मना 04270042 महार्ह-तल्पे महिषी-भुजोपधिः 04270043 ताम् एव वीरो मनुते परं यतस् 04270044 तमो-'भिभूतो न निजं परं च यत् 04270051 तयैवं रममाणस्य काम-कश्मल-चेतसः 04270053 क्षणार्धम् इव राजेन्द्र व्यतिक्रान्तं नवं वयः 04270061 तस्याम् अजनयत् पुत्रान् पुरञ्जन्यां पुरञ्जनः 04270063 शतान्य् एकादश विराड् आयुषोऽर्धम् अथात्यगात् 04270071 दुहितॄर् दशोत्तर-शतं पितृ-मातृ-यशस्करीः 04270073 शीलौदार्य-गुणोपेताः पौरञ्जन्यः प्रजा-पते 04270081 स पञ्चाल-पतिः पुत्रान् पितृ-वंश-विवर्धनान् 04270083 दारैः संयोजयाम् आस दुहितॄः सदृशैर् वरैः 04270091 पुत्राणां चाभवन् पुत्रा एकैकस्य शतं शतम् 04270093 यैर् वै पौरञ्जनो वंशः पञ्चालेषु समेधितः 04270101 तेषु तद्-रिक्थ-हारेषु गृह-कोशानुजीविषु 04270103 निरूढेन ममत्वेन विषयेष्व् अन्वबध्यत 04270111 ईजे च क्रतुभिर् घोरैर् दीक्षितः पशु-मारकैः 04270113 देवान् पितॄन् भूत-पतीन् नाना-कामो यथा भवान् 04270121 युक्तेष्व् एवं प्रमत्तस्य कुटुम्बासक्त-चेतसः 04270123 आससाद स वै कालो योऽप्रियः प्रिय-योषिताम् 04270131 चण्डवेग इति ख्यातो गन्धर्वाधिपतिर् नृप 04270133 गन्धर्वास् तस्य बलिनः षष्ट्य्-उत्तर-शत-त्रयम् 04270141 गन्धर्व्यस् तादृशीर् अस्य मैथुन्यश् च सितासिताः 04270143 परिवृत्त्या विलुम्पन्ति सर्व-काम-विनिर्मिताम् 04270151 ते चण्डवेगानुचराः पुरञ्जन-पुरं यदा 04270153 हर्तुम् आरेभिरे तत्र प्रत्यषेधत् प्रजागरः 04270161 स सप्तभिः शतैर् एको विंशत्या च शतं समाः 04270163 पुरञ्जन-पुराध्यक्षो गन्धर्वैर् युयुधे बली 04270171 क्षीयमाणे स्व-सम्बन्धे एकस्मिन् बहुभिर् युधा 04270173 चिन्तां परां जगामार्तः स-राष्ट्र-पुर-बान्धवः 04270181 स एव पुर्यां मधु-भुक् पञ्चालेषु स्व-पार्षदैः 04270183 उपनीतं बलिं गृह्णन् स्त्री-जितो नाविदद् भयम् 04270191 कालस्य दुहिता काचित् त्रि-लोकीं वरम् इच्छती 04270193 पर्यटन्ती न बर्हिष्मन् प्रत्यनन्दत कश्चन 04270201 दौर्भाग्येनात्मनो लोके विश्रुता दुर्भगेति सा 04270203 या तुष्टा राजर्षये तु वृतादात् पूरवे वरम् 04270211 कदाचिद् अटमाना सा ब्रह्म-लोकान् महीं गतम् 04270213 वव्रे बृहद्-व्रतं मां तु जानती काम-मोहिता 04270221 मयि संरभ्य विपुल- मदाच् छापं सुदुःसहम् 04270223 स्थातुम् अर्हसि नैकत्र मद्-याच्‘A-विमुखो मुने 04270231 ततो विहत-सङ्कल्पा कन्यका यवनेश्वरम् 04270233 मयोपदिष्टम् आसाद्य वव्रे नाम्ना भयं पतिम् 04270241 ऋषभं यवनानां त्वां वृणे वीरेप्सितं पतिम् 04270243 सङ्कल्पस् त्वयि भूतानां कृतः किल न रिष्यति 04270251 द्वाव् इमाव् अनुशोचन्ति बालाव् असद्-अवग्रहौ 04270253 यल् लोक-शास्त्रोपनतं न राति न तद् इच्छति 04270261 अथो भजस्व मां भद्र भजन्तीं मे दयां कुरु 04270263 एतावान् पौरुषो धर्मो यद् आर्तान् अनुकम्पते 04270271 काल-कन्योदित-वचो निशम्य यवनेश्वरः 04270273 चिकीर्षुर् देव-गुह्यं स सस्मितं ताम् अभाषत 04270281 मया निरूपितस् तुभ्यं पतिर् आत्म-समाधिना 04270283 नाभिनन्दति लोकोऽयं त्वाम् अभद्राम् असम्मताम् 04270291 त्वम् अव्यक्त-गतिर् भुङ्क्ष्व लोकं कर्म-विनिर्मितम् 04270293 या हि मे पृतना-युक्ता प्रजा-नाशं प्रणेष्यसि 04270301 प्रज्वारोऽयं मम भ्राता त्वं च मे भगिनी भव 04270303 चराम्य् उभाभ्यां लोकेऽस्मिन्न् अव्यक्तो भीम-सैनिकः 0428001 नारद उवाच 04280011 सैनिका भय-नाम्नो ये बर्हिष्मन् दिष्ट-कारिणः 04280013 प्रज्वार-काल-कन्याभ्यां विचेरुर् अवनीम् इमाम् 04280021 त एकदा तु रभसा पुरञ्जन-पुरीं नृप 04280023 रुरुधुर् भौम-भोगाढ्यां जरत्-पन्नग-पालिताम् 04280031 काल-कन्यापि बुभुजे पुरञ्जन-पुरं बलात् 04280033 ययाभिभूतः पुरुषः सद्यो निःसारताम् इयात् 04280041 तयोपभुज्यमानां वै यवनाः सर्वतो-दिशम् 04280043 द्वार्भिः प्रविश्य सुभृशं प्रार्दयन् सकलां पुरीम् 04280051 तस्यां प्रपीड्यमानायाम् अभिमानी पुरञ्जनः 04280053 अवापोरु-विधांस् तापान् कुटुम्बी ममताकुलः 04280061 कन्योपगूढो नष्ट-श्रीः कृपणो विषयात्मकः 04280063 नष्ट-प्रज्ञो हृतैश्वर्यो गन्धर्व-यवनैर् बलात् 04280071 विशीर्णां स्व-पुरीं वीक्ष्य प्रतिकूलान् अनादृतान् 04280073 पुत्रान् पौत्रानुगामात्यान् जायां च गत-सौहृदाम् 04280081 आत्मानं कन्यया ग्रस्तं पञ्चालान् अरि-दूषितान् 04280083 दुरन्त-चिन्ताम् आपन्नो न लेभे तत्-प्रतिक्रियाम् 04280091 कामान् अभिलषन् दीनो यात-यामांश् च कन्यया 04280093 विगतात्म-गति-स्नेहः पुत्र-दारांश् च लालयन् 04280101 गन्धर्व-यवनाक्रान्तां काल-कन्योपमर्दिताम् 04280103 हातुं प्रचक्रमे राजा तां पुरीम् अनिकामतः 04280111 भय-नाम्नोऽग्रजो भ्राता प्रज्वारः प्रत्युपस्थितः 04280113 ददाह तां पुरीं कृत्स्नां भ्रातुः प्रिय-चिकीर्षया 04280121 तस्यां सन्दह्यमानायां सपौरः सपरिच्छदः 04280123 कौटुम्बिकः कुटुम्बिन्या उपातप्यत सान्वयः 04280131 यवनोपरुद्धायतनो ग्रस्तायां काल-कन्यया 04280133 पुर्यां प्रज्वार-संसृष्टः पुर-पालोऽन्वतप्यत 04280141 न शेके सोऽवितुं तत्र पुरु-कृच्छ्रोरु-वेपथुः 04280143 गन्तुम् ऐच्छत् ततो वृक्ष- कोटराद् इव सानलात् 04280151 शिथिलावयवो यर्हि गन्धर्वैर् हृत-पौरुषः 04280153 यवनैर् अरिभी राजन्न् उपरुद्धो रुरोद ह 04280161 दुहितॄः पुत्र-पौत्रांश् च जामि-जामातृ-पार्षदान् 04280163 स्वत्वावशिष्टं यत् किञ्चिद् गृह-कोश-परिच्छदम् 04280171 अहं ममेति स्वीकृत्य गृहेषु कुमतिर् गृही 04280173 दध्यौ प्रमदया दीनो विप्रयोग उपस्थिते 04280181 लोकान्तरं गतवति मय्य् अनाथा कुटुम्बिनी 04280183 वर्तिष्यते कथं त्व् एषा बालकान् अनुशोचती 04280191 न मय्य् अनाशिते भुङ्क्ते नास्नाते स्नाति मत्-परा 04280193 मयि रुष्टे सुसन्त्रस्ता भर्त्सिते यत-वाग् भयात् 04280201 प्रबोधयति माविज्ञं व्युषिते शोक-कर्शिता 04280203 वर्त्मैतद् गृह-मेधीयं वीर-सूर् अपि नेष्यति 04280211 कथं नु दारका दीना दारकीर् वापरायणाः 04280213 वर्तिष्यन्ते मयि गते भिन्न-नाव इवोदधौ 04280221 एवं कृपणया बुद्ध्या शोचन्तम् अतद्-अर्हणम् 04280223 ग्रहीतुं कृत-धीर् एनं भय-नामाभ्यपद्यत 04280231 पशुवद् यवनैर् एष नीयमानः स्वकं क्षयम् 04280233 अन्वद्रवन्न् अनुपथाः शोचन्तो भृशम् आतुराः 04280241 पुरीं विहायोपगत उपरुद्धो भुजङ्गमः 04280243 यदा तम् एवानु पुरी विशीर्णा प्रकृतिं गता 04280251 विकृष्यमाणः प्रसभं यवनेन बलीयसा 04280253 नाविन्दत् तमसाविष्टः सखायं सुहृदं पुरः 04280261 तं यज्ञ-पशवोऽनेन संज्ञप्ता येऽदयालुना 04280263 कुठारैश् चिच्छिदुः क्रुद्धाः स्मरन्तोऽमीवम् अस्य तत् 04280271 अनन्त-पारे तमसि मग्नो नष्ट-स्मृतिः समाः 04280273 शाश्वतीर् अनुभूयार्तिं प्रमदा-सङ्ग-दूषितः 04280281 ताम् एव मनसा गृह्णन् बभूव प्रमदोत्तमा 04280283 अनन्तरं विदर्भस्य राज-सिंहस्य वेश्मनि 04280291 उपयेमे वीर्य-पणां वैदर्भीं मलयध्वजः 04280293 युधि निर्जित्य राजन्यान् पाण्ड्यः पर-पुरञ्जयः 04280301 तस्यां स जनयां चक्र आत्मजाम् असितेक्षणाम् 04280303 यवीयसः सप्त सुतान् सप्त द्रविड-भूभृतः 04280311 एकैकस्याभवत् तेषां राजन्न् अर्बुदम् अर्बुदम् 04280313 भोक्ष्यते यद्-वंश-धरैर् मही मन्वन्तरं परम् 04280321 अगस्त्यः प्राग् दुहितरम् उपयेमे धृत-व्रताम् 04280323 यस्यां दृढच्युतो जात इध्मवाहात्मजो मुनिः 04280331 विभज्य तनयेभ्यः क्ष्मां राजर्षिर् मलयध्वजः 04280333 आरिराधयिषुः कृष्णं स जगाम कुलाचलम् 04280341 हित्वा गृहान् सुतान् भोगान् वैदर्भी मदिरेक्षणा 04280343 अन्वधावत पाण्ड्येशं ज्योत्स्नेव रजनी-करम् 04280351 तत्र चन्द्रवसा नाम ताम्रपर्णी वटोदका 04280353 तत्-पुण्य-सलिलैर् नित्यम् उभयत्रात्मनो मृजन् 04280361 कन्दाष्टिभिर् मूल-फलैः पुष्प-पर्णैस् तृणोदकैः 04280363 वर्तमानः शनैर् गात्र- कर्शनं तप आस्थितः 04280371 शीतोष्ण-वात-वर्षाणि क्षुत्-पिपासे प्रियाप्रिये 04280373 सुख-दुःखे इति द्वन्द्वान्य् अजयत् सम-दर्शनः 04280381 तपसा विद्यया पक्व- कषायो नियमैर् यमैः 04280383 युयुजे ब्रह्मण्य् आत्मानं विजिताक्षानिलाशयः 04280391 आस्ते स्थाणुर् इवैकत्र दिव्यं वर्ष-शतं स्थिरः 04280393 वासुदेवे भगवति नान्यद् वेदोद्वहन् रतिम् 04280401 स व्यापकतयात्मानं व्यतिरिक्ततयात्मनि 04280403 विद्वान् स्वप्न इवामर्श- साक्षिणं विरराम ह 04280411 साक्षाद् भगवतोक्तेन गुरुणा हरिणा नृप 04280413 विशुद्ध-ज्ञान-दीपेन स्फुरता विश्वतो-मुखम् 04280421 परे ब्रह्मणि चात्मानं परं ब्रह्म तथात्मनि 04280423 वीक्षमाणो विहायेक्षाम् अस्माद् उपरराम ह 04280431 पतिं परम-धर्म-ज्ञं वैदर्भी मलयध्वजम् 04280433 प्रेम्णा पर्यचरद् धित्वा भोगान् सा पति-देवता 04280441 चीर-वासा व्रत-क्षामा वेणी-भूत-शिरोरुहा 04280443 बभाव् उप पतिं शान्ता शिखा शान्तम् इवानलम् 04280451 अजानती प्रियतमं यदोपरतम् अङ्गना 04280453 सुस्थिरासनम् आसाद्य यथा-पूर्वम् उपाचरत् 04280461 यदा नोपलभेताङ्घ्राव् ऊष्माणं पत्युर् अर्चती 04280463 आसीत् संविग्न-हृदया यूथ-भ्रष्टा मृगी यथा 04280471 आत्मानं शोचती दीनम् अबन्धुं विक्लवाश्रुभिः 04280473 स्तनाव् आसिच्य विपिने सुस्वरं प्ररुरोद सा 04280481 उत्तिष्ठोत्तिष्ठ राजर्षे इमाम् उदधि-मेखलाम् 04280483 दस्युभ्यः क्षत्र-बन्धुभ्यो बिभ्यतीं पातुम् अर्हसि 04280491 एवं विलपन्ती बाला विपिनेऽनुगता पतिम् 04280493 पतिता पादयोर् भर्तू रुदत्य् अश्रूण्य् अवर्तयत् 04280501 चितिं दारुमयीं चित्वा तस्यां पत्युः कलेवरम् 04280503 आदीप्य चानुमरणे विलपन्ती मनो दधे 04280511 तत्र पूर्वतरः कश्चित् सखा ब्राह्मण आत्मवान् 04280513 सान्त्वयन् वल्गुना साम्ना ताम् आह रुदतीं प्रभो 0428052 ब्राह्मण उवाच 04280521 का त्वं कस्यासि को वायं शयानो यस्य शोचसि 04280523 जानासि किं सखायं मां येनाग्रे विचचर्थ ह 04280531 अपि स्मरसि चात्मानम् अविज्ञात-सखं सखे 04280533 हित्वा मां पदम् अन्विच्छन् भौम-भोग-रतो गतः 04280541 हंसाव् अहं च त्वं चार्य सखायौ मानसायनौ 04280543 अभूताम् अन्तरा वौकः सहस्र-परिवत्सरान् 04280551 स त्वं विहाय मां बन्धो गतो ग्राम्य-मतिर् महीम् 04280553 विचरन् पदम् अद्राक्षीः कयाचिन् निर्मितं स्त्रिया 04280561 पञ्चारामं नव-द्वारम् एक-पालं त्रि-कोष्ठकम् 04280563 षट्-कुलं पञ्च-विपणं पञ्च-प्रकृति स्त्री-धवम् 04280571 पञ्चेन्द्रियार्था आरामा द्वारः प्राणा नव प्रभो 04280573 तेजो-'b-अन्नानि कोष्ठानि कुलम् इन्द्रिय-सङ्ग्रहः 04280581 विपणस् तु क्रिया-शक्तिर् भूत-प्रकृतिर् अव्यया 04280583 शक्त्य्-अधीशः पुमांस् त्व् अत्र प्रविष्टो नावबुध्यते 04280591 तस्मिंस् त्वं रामया स्पृष्टो रममाणोऽश्रुत-स्मृतिः 04280593 तत्-सङ्गाद् ईदृशीं प्राप्तो दशां पापीयसीं प्रभो 04280601 न त्वं विदर्भ-दुहिता नायं वीरः सुहृत् तव 04280603 न पतिस् त्वं पुरञ्जन्या रुद्धो नव-मुखे यया 04280611 माया ह्य् एषा मया सृष्टा यत् पुमांसं स्त्रियं सतीम् 04280613 मन्यसे नोभयं यद् वै हंसौ पश्यावयोर् गतिम् 04280621 अहं भवान् न चान्यस् त्वं त्वम् एवाहं विचक्ष्व भोः 04280623 न नौ पश्यन्ति कवयश् छिद्रं जातु मनाग् अपि 04280631 यथा पुरुष आत्मानम् एकम् आदर्श-चक्षुषोः 04280633 द्विधाभूतम् अवेक्षेत तथैवान्तरम् आवयोः 04280641 एवं स मानसो हंसो हंसेन प्रतिबोधितः 04280643 स्व-स्थस् तद्-व्यभिचारेण नष्टाम् आप पुनः स्मृतिम् 04280651 बर्हिष्मन्न् एतद् अध्यात्मं पारोक्ष्येण प्रदर्शितम् 04280653 यत् परोक्ष-प्रियो देवो भगवान् विश्व-भावनः 0429001 प्राचीनबर्हिर् उवाच 04290011 भगवंस् ते वचोऽस्माभिर् न सम्यग् अवगम्यते 04290013 कवयस् तद् विजानन्ति न वयं कर्म-मोहिताः 0429002 नारद उवाच 04290021 पुरुषं पुरञ्जनं विद्याद् यद् व्यनक्त्य् आत्मनः पुरम् 04290023 एक-द्वि-त्रि-चतुष्-पादं बहु-पादम् अपादकम् 04290031 योऽविज्ञाताहृतस् तस्य पुरुषस्य सखेश्वरः 04290033 यन् न विज्ञायते पुम्भिर् नामभिर् वा क्रिया-गुणैः 04290041 यदा जिघृक्षन् पुरुषः कार्त्स्न्येन प्रकृतेर् गुणान् 04290043 नव-द्वारं द्वि-हस्ताङ्घ्रि तत्रामनुत साध्व् इति 04290051 बुद्धिं तु प्रमदां विद्यान् ममाहम् इति यत्-कृतम् 04290053 याम् अधिष्ठाय देहेऽस्मिन् पुमान् भुङ्क्तेऽक्षभिर् गुणान् 04290061 सखाय इन्द्रिय-गणा ज्ञानं कर्म च यत्-कृतम् 04290063 सख्यस् तद्-वृत्तयः प्राणः पञ्च-वृत्तिर् यथोरगः 04290071 बृहद्-बलं मनो विद्याद् उभयेन्द्रिय-नायकम् 04290073 पञ्चालाः पञ्च विषया यन्-मध्ये नव-खं पुरम् 04290081 अक्षिणी नासिके कर्णौ मुखं शिश्न-गुदाव् इति 04290083 द्वे द्वे द्वारौ बहिर् याति यस् तद्-इन्द्रिय-संयुतः 04290091 अक्षिणी नासिके आस्यम् इति पञ्च पुरः कृताः 04290093 दक्षिणा दक्षिणः कर्ण उत्तरा चोत्तरः स्मृतः 04290101 पश्चिमे इत्य् अधो द्वारौ गुदं शिश्नम् इहोच्यते 04290103 खद्योताविर्मुखी चात्र नेत्रे एकत्र निर्मिते 04290105 रूपं विभ्राजितं ताभ्यां विचष्टे चक्षुषेश्वरः 04290111 नलिनी नालिनी नासे गन्धः सौरभ उच्यते 04290113 घ्राणोऽवधूतो मुख्यास्यं विपणो वाग् रसविद् रसः 04290121 आपणो व्यवहारोऽत्र चित्रम् अन्धो बहूदनम् 04290123 पितृहूर् दक्षिणः कर्ण उत्तरो देवहूः स्मृतः 04290131 प्रवृत्तं च निवृत्तं च शास्त्रं पञ्चाल-संज्ञितम् 04290133 पितृ-यानं देव-यानं श्रोत्राच् छ्रुत-धराद् व्रजेत् 04290141 आसुरी मेढ्रम् अर्वाग्-द्वार् व्यवायो ग्रामिणां रतिः 04290143 उपस्थो दुर्मदः प्रोक्तो निरृतिर् गुद उच्यते 04290151 वैशसं नरकं पायुर् लुब्धकोऽन्धौ तु मे शृणु 04290153 हस्त-पादौ पुमांस् ताभ्यां युक्तो याति करोति च 04290161 अन्तः-पुरं च हृदयं विषूचिर् मन उच्यते 04290163 तत्र मोहं प्रसादं वा हर्षं प्राप्नोति तद्-गुणैः 04290171 यथा यथा विक्रियते गुणाक्तो विकरोति वा 04290173 तथा तथोपद्रष्टात्मा तद्-वृत्तीर् अनुकार्यते 04290181 देहो रथस् त्व् इन्द्रियाश्वः संवत्सर-रयोऽगतिः 04290183 द्वि-कर्म-चक्रस् त्रि-गुण- ध्वजः पञ्चासु-बन्धुरः 04290191 मनो-रश्मिर् बुद्धि-सूतो हृन्-नीडो द्वन्द्व-कूबरः 04290193 पञ्चेन्द्रियार्थ-प्रक्षेपः सप्त-धातु-वरूथकः 04290201 आकूतिर् विक्रमो बाह्यो मृग-तृष्णां प्रधावति 04290203 एकादशेन्द्रिय-चमूः पञ्च-सूना-विनोद-कृत् 04290211 संवत्सरश् चण्डवेगः कालो येनोपलक्षितः 04290213 तस्याहानीह गन्धर्वा गन्धर्व्यो रात्रयः स्मृताः 04290215 हरन्त्य् आयुः परिक्रान्त्या षष्ट्य्-उत्तर-शत-त्रयम् 04290221 काल-कन्या जरा साक्षाल् लोकस् तां नाभिनन्दति 04290223 स्वसारं जगृहे मृत्युः क्षयाय यवनेश्वरः 04290231 आधयो व्याधयस् तस्य सैनिका यवनाश् चराः 04290233 भूतोपसर्गाशु-रयः प्रज्वारो द्वि-विधो ज्वरः 04290241 एवं बहु-विधैर् दुःखैर् दैव-भूतात्म-सम्भवैः 04290243 क्लिश्यमानः शतं वर्षं देहे देही तमो-वृतः 04290251 प्राणेन्द्रिय-मनो-धर्मान् आत्मन्य् अध्यस्य निर्गुणः 04290253 शेते काम-लवान् ध्यायन् ममाहम् इति कर्म-कृत् 04290261 यदात्मानम् अविज्ञाय भगवन्तं परं गुरुम् 04290263 पुरुषस् तु विषज्जेत गुणेषु प्रकृतेः स्व-दृक् 04290271 गुणाभिमानी स तदा कर्माणि कुरुतेऽवशः 04290273 शुक्लं कृष्णं लोहितं वा यथा-कर्माभिजायते 04290281 शुक्लात् प्रकाश-भूयिष्ठा… लोकान् आप्नोति कर्हिचित् 04290283 दुःखोदर्कान् क्रियायासांस् तमः-शोकोत्कटान् क्वचित् 04290291 क्वचित् पुमान् क्वचिच् च स्त्री क्वचिन् नोभयम् अन्ध-धीः 04290293 देवो मनुष्यस् तिर्यग् वा यथा-कर्म-गुणं भवः 04290301 क्षुत्-परीतो यथा दीनः सारमेयो गृहं गृहम् 04290303 चरन् विन्दति यद्-दिष्टं दण्डम् ओदनम् एव वा 04290311 तथा कामाशयो जीव उच्चावच-पथा भ्रमन् 04290313 उपर्य् अधो वा मध्ये वा याति दिष्टं प्रियाप्रियम् 04290321 दुःखेष्व् एकतरेणापि दैव-भूतात्म-हेतुषु 04290323 जीवस्य न व्यवच्छेदः स्याच् चेत् तत्-तत्-प्रतिक्रिया 04290331 यथा हि पुरुषो भारं शिरसा गुरुम् उद्वहन् 04290333 तं स्कन्धेन स आधत्ते तथा सर्वाः प्रतिक्रियाः 04290341 नैकान्ततः प्रतीकारः कर्मणां कर्म केवलम् 04290343 द्वयं ह्य् अविद्योपसृतं स्वप्ने स्वप्न इवानघ 04290351 अर्थे ह्य् अविद्यमानेऽपि संसृतिर् न निवर्तते 04290353 मनसा लिङ्ग-रूपेण स्वप्ने विचरतो यथा 04290361 अथात्मनोऽर्थ-भूतस्य यतोऽनर्थ-परम्परा 04290363 संसृतिस् तद्-व्यवच्छेदो भक्त्या परमया गुरौ 04290371 वासुदेवे भगवति भक्ति-योगः समाहितः 04290373 सध्रीचीनेन वैराग्यं ज्ञानं च जनयिष्यति 04290381 सोऽचिराद् एव राजर्षे स्याद् अच्युत-कथाश्रयः 04290383 शृण्वतः श्रद्दधानस्य नित्यदा स्याद् अधीयतः 04290391 यत्र भागवता राजन् साधवो विशदाशयाः 04290393 भगवद्-गुणानुकथन- श्रवण-व्यग्र-चेतसः 04290401 तस्मिन् महन्-मुखरिता मधुभिच्- 04290402 चरित्र-पीयूष-शेष-सरितः परितः स्रवन्ति 04290403 ता ये पिबन्त्य् अवितृषो नृप गाढ-कर्णैस् 04290404 तान् न स्पृशन्त्य् अशन-तृड्-भय-शोक-मोहाः 04290411 एतैर् उपद्रुतो नित्यं जीव-लोकः स्वभावजैः 04290413 न करोति हरेर् नूनं कथामृत-निधौ रतिम् 04290421 प्रजापति-पतिः साक्षाद् भगवान् गिरिशो मनुः 04290423 दक्षादयः प्रजाध्यक्षा नैष्ठिकाः सनकादयः 04290431 मरीचिर् अत्र्य्-अङ्गिरसौ पुलस्त्यः पुलहः क्रतुः 04290433 भृगुर् वसिष्ठ इत्य् एते मद्-अन्ता ब्रह्म-वादिनः 04290441 अद्यापि वाचस्-पतयस् तपो-विद्या-समाधिभिः 04290443 पश्यन्तोऽपि न पश्यन्ति पश्यन्तं परमेश्वरम् 04290451 शब्द-ब्रह्मणि दुष्पारे चरन्त उरु-विस्तरे 04290453 मन्त्र-लिङ्गैर् व्यवच्छिन्नं भजन्तो न विदुः परम् 0429046x *सर्वेषाम् एव जन्तूनां सततं देह-पोषणे 0429046y *अस्ति प्रज्ञा समायत्ता को विशेषस् तदा नृणाम् 0429047x *लब्ध्वेहान्ते मनुष्यत्वं हित्वा देहाद्य्-असद्-ग्रहम् 0429047y *आत्म-सृत्या विहायेदं जीवात्मा स विशिष्यते 04290461 यदा यस्यानुगृह्णाति भगवान् आत्म-भावितः 04290463 स जहाति मतिं लोके वेदे च परिनिष्ठिताम् 04290471 तस्मात् कर्मसु बर्हिष्मन्न् अज्ञानाद् अर्थ-काशिषु 04290473 मार्थ-दृष्टिं कृथाः श्रोत्र- स्पर्शिष्व् अस्पृष्ट-वस्तुषु 04290481 स्वं लोकं न विदुस् ते वै यत्र देवो जनार्दनः 04290483 आहुर् धूम्र-धियो वेदं सकर्मकम् अतद्-विदः 04290491 आस्तीर्य दर्भैः प्राग्-अग्रैः कार्त्स्न्येन क्षिति-मण्डलम् 04290493 स्तब्धो बृहद्-वधान् मानी कर्म नावैषि यत् परम् 04290495 तत् कर्म हरि-तोषं यत् सा विद्या तन्-मतिर् यया 04290501 हरिर् देह-भृताम् आत्मा स्वयं प्रकृतिर् ईश्वरः 04290503 तत्-पाद-मूलं शरणं यतः क्षेमो नृणाम् इह 04290511 स वै प्रियतमश् चात्मा यतो न भयम् अण्व् अपि 04290513 इति वेद स वै विद्वान् यो विद्वान् स गुरुर् हरिः 0429052 नारद उवाच 04290521 प्रश्न एवं हि सञ्छिन्नो भवतः पुरुषर्षभ 04290523 अत्र मे वदतो गुह्यं निशामय सुनिश्चितम् 04290531 क्षुद्रं चरं सुमनसां शरणे मिथित्वा 04290532 रक्तं षडङ्घ्रि-गण-सामसु लुब्ध-कर्णम् 04290533 अग्रे वृकान् असु-तृपोऽविगणय्य यान्तं 04290534 पृष्ठे मृगं मृगय लुब्धक-बाण-भिन्नम् 04290541 [अस्यार्थः] सुमनः-सम-धर्मणां स्त्रीणां शरण आश्रमे पुष्प-मधु-गन्धवत् क्षुद्रतमं काम्य-कर्म-विपाकजं काम-सुख-लवं जैह्व्यौपस्थ्यादि विचिन्वन्तं मिथुनी-भूय तद्-अभिनिवेशित-मनसं षडङ्घ्रि-गण-साम-गीतवद् अतिमनोहर-वनितादि-जनालापेष्व् अतितराम् अतिप्रलोभित-कर्णम् अग्रे वृक-यूथवद् आत्मन आयुर् हरतोऽहो-रात्रान् तान् काल-लव-विशेषान् अविगणय्य गृहेषु विहरन्तं पृष्ठत एव परोक्षम् अनुप्रवृत्तो लुब्धकः कृतान्तोऽन्तः शरेण यम् इह पराविध्यति तम् इमम् आत्मानम् अहो राजन् भिन्न-हृदयं द्रष्टुम् अर्हसीति. 04290551 स त्वं विचक्ष्य मृग-चेष्टितम् आत्मनोऽन्तश् 04290552 चित्तं नियच्छ हृदि कर्ण-धुनीं च चित्ते 04290553 जह्य् अङ्गनाश्रमम् असत्तम-यूथ-गाथं 04290554 प्रीणीहि हंस-शरणं विरम क्रमेण 0429056 राजोवाच 04290561 श्रुतम् अन्वीक्षितं ब्रह्मन् भगवान् यद् अभाषत 04290563 नैतज् जानन्त्य् उपाध्यायाः किं न ब्रूयुर् विदुर् यदि 04290571 संशयोऽत्र तु मे विप्र सञ्छिन्नस् तत्-कृतो महान् 04290573 ऋषयोऽपि हि मुह्यन्ति यत्र नेन्द्रिय-वृत्तयः 04290581 कर्माण्य् आरभते येन पुमान् इह विहाय तम् 04290583 अमुत्रान्येन देहेन जुष्टानि स यद् अश्नुते 04290591 इति वेद-विदां वादः श्रूयते तत्र तत्र ह 04290593 कर्म यत् क्रियते प्रोक्तं परोक्षं न प्रकाशते 0429060 नारद उवाच 04290601 येनैवारभते कर्म तेनैवामुत्र तत् पुमान् 04290603 भुङ्क्ते ह्य् अव्यवधानेन लिङ्गेन मनसा स्वयम् 04290611 शयानम् इमम् उत्सृज्य श्वसन्तं पुरुषो यथा 04290613 कर्मात्मन्य् आहितं भुङ्क्ते तादृशेनेतरेण वा 04290621 ममैते मनसा यद् यद् असाव् अहम् इति ब्रुवन् 04290623 गृह्णीयात् तत् पुमान् राद्धं कर्म येन पुनर् भवः 04290631 यथानुमीयते चित्तम् उभयैर् इन्द्रियेहितैः 04290633 एवं प्राग्-देहजं कर्म लक्ष्यते चित्त-वृत्तिभिः 04290641 नानुभूतं क्व चानेन देहेनादृष्टम् अश्रुतम् 04290643 कदाचिद् उपलभ्येत यद् रूपं यादृग् आत्मनि 04290651 तेनास्य तादृशं राज… लिङ्गिनो देह-सम्भवम् 04290653 श्रद्धत्स्वाननुभूतोऽर्थो न मनः स्प्रष्टुम् अर्हति 04290661 मन एव मनुष्यस्य पूर्व-रूपाणि शंसति 04290663 भविष्यतश् च भद्रं ते तथैव न भविष्यतः 04290671 अदृष्टम् अश्रुतं चात्र क्वचिन् मनसि दृश्यते 04290673 यथा तथानुमन्तव्यं देश-काल-क्रियाश्रयम् 04290681 सर्वे क्रमानुरोधेन मनसीन्द्रिय-गोचराः 04290683 आयान्ति बहुशो यान्ति सर्वे समनसो जनाः 04290691 सत्त्वैक-निष्ठे मनसि भगवत्-पार्श्व-वर्तिनि 04290693 तमश् चन्द्रमसीवेदम् उपरज्यावभासते 04290701 नाहं ममेति भावोऽयं पुरुषे व्यवधीयते 04290703 यावद् बुद्धि-मनो-'क्षार्थ- गुण-व्यूहो ह्य् अनादिमान् 04290711 सुप्ति-मूर्च्छोपतापेषु प्राणायन-विघाततः 04290713 नेहतेऽहम् इति ज्ञानं मृत्यु-प्रज्वारयोर् अपि 04290721 गर्भे बाल्येऽप्य् अपौष्कल्याद् एकादश-विधं तदा 04290723 लिङ्गं न दृश्यते यूनः कुह्वां चन्द्रमसो यथा 04290731 अर्थे ह्य् अविद्यमानेऽपि संसृतिर् न निवर्तते 04290733 ध्यायतो विषयान् अस्य स्वप्नेऽनर्थागमो यथा 04290741 एवं पञ्च-विधं लिङ्गं त्रि-वृत् षोडश विस्तृतम् 04290743 एष चेतनया युक्तो जीव इत्य् अभिधीयते 04290751 अनेन पुरुषो देहान् उपादत्ते विमुञ्चति 04290753 हर्षं शोकं भयं दुःखं सुखं चानेन विन्दति 0429076श्रुत् *भक्तिः कृष्णे दया जीवेष्व् अकुण्ठ-ज्ञानम् आत्मनि 0429076y *यदि स्याद् आत्मनो भूयाद् अपवर्गस् तु संसृतेः 0429077श्रुत् *अदृष्टं दृष्टवन् नङ्क्षेद् भूतं स्वप्नवद् अन्यथा 0429077y *भूतं भवद् भविष्यच् च सुप्तं सर्व-रहो-रहः 04290761 यथा तृण-जलूकेयं नापयात्य् अपयाति च 04290763 न त्यजेन् म्रियमाणोऽपि प्राग्-देहाभिमतिं जनः 04290771 यावद् अन्यं न विन्देत व्यवधानेन कर्मणाम् 04290773 मन एव मनुष्येन्द्र भूतानां भव-भावनम् 04290781 यदाक्षैश् चरितान् ध्यायन् कर्माण्य् आचिनुतेऽसकृत् 04290783 सति कर्मण्य् अविद्यायां बन्धः कर्मण्य् अनात्मनः 04290791 अतस् तद् अपवादार्थं भज सर्वात्मना हरिम् 04290793 पश्यंस् तद्-आत्मकं विश्वं स्थित्य्-उत्पत्त्य्-अप्यया यतः 0429080 मैत्रेय उवाच 04290801 भागवत-मुख्यो भगवान् नारदो हंसयोर् गतिम् 04290803 प्रदर्श्य ह्य् अमुम् आमन्त्र्य सिद्ध-लोकं ततोऽगमत् 04290811 प्राचीनबर्ही राजर्षिः प्रजा-सर्गाभिरक्षणे 04290813 आदिश्य पुत्रान् अगमत् तपसे कपिलाश्रमम् 04290821 तत्रैकाग्र-मना धीरो गोविन्द-चरणाम्बुजम् 04290823 विमुक्त-सङ्गोऽनुभजन् भक्त्या तत्-साम्यताम् अगात् 04290831 एतद् अध्यात्म-पारोक्ष्यं गीतं देवर्षिणानघ 04290833 यः श्रावयेद् यः शृणुयात् स लिङ्गेन विमुच्यते 04290841 एतन् मुकुन्द-यशसा भुवनं पुनानं 04290842 देवर्षि-वर्य-मुख-निःसृतम् आत्म-शौचम् 04290843 यः कीर्त्यमानम् अधिगच्छति पारमेष्ठ्यं 04290844 नास्मिन् भवे भ्रमति मुक्त-समस्त-बन्धः 04290851 अध्यात्म-पारोक्ष्यम् इदं मयाधिगतम् अद्भुतम् 04290853 एवं स्त्रियाश्रमः पुंसश् छिन्नोऽमुत्र च संशयः 0430001 विदुर उवाच 04300011 ये त्वयाभिहिता ब्रह्मन् सुताः प्राचीनबर्हिषः 04300013 ते रुद्र-गीतेन हरिं सिद्धिम् आपुः प्रतोष्य काम् 04300021 किं बार्हस्पत्येह परत्र वाथ 04300022 कैवल्य-नाथ-प्रिय-पार्श्व-वर्तिनः 04300023 आसाद्य देवं गिरिशं यदृच्छया 04300024 प्रापुः परं नूनम् अथ प्रचेतसः 0430003 मैत्रेय उवाच 04300031 प्रचेतसोऽन्तर् उदधौ पितुर् आदेश-कारिणः 04300033 अप-यज्ञेन तपसा पुरञ्जनम् अतोषयन् 04300041 दश-वर्ष-सहस्रान्ते पुरुषस् तु सनातनः 04300043 तेषाम् आविरभूत् कृच्छ्रं शान्तेन शमयन् रुचा 04300051 सुपर्ण-स्कन्धम् आरूढो मेरु-शृङ्गम् इवाम्बुदः 04300053 पीत-वासा मणि-ग्रीवः कुर्वन् वितिमिरा दिशः 04300061 काशिष्णुना कनक-वर्ण-विभूषणेन 04300062 भ्राजत्-कपोल-वदनो विलसत्-किरीटः 04300063 अष्टायुधैर् अनुचरैर् मुनिभिः सुरेन्द्रैर् 04300064 आसेवितो गरुड-किन्नर-गीत-कीर्तिः 04300071 पीनायताष्ट-भुज-मण्डल-मध्य-लक्ष्म्या 04300072 स्पर्धच्-छ्रिया परिवृतो वन-मालयाद्यः 04300073 बर्हिष्मतः पुरुष आह सुतान् प्रपन्नान् 04300074 पर्जन्य-नाद-रुतया सघृणावलोकः 0430008 श्री-भगवान् उवाच 04300081 वरं वृणीध्वं भद्रं वो यूयं मे नृप-नन्दनाः 04300083 सौहार्देनापृथग्-धर्मास् तुष्टोऽहं सौहृदेन वः 04300091 योऽनुस्मरति सन्ध्यायां युष्मान् अनुदिनं नरः 04300093 तस्य भ्रातृष्व् आत्म-साम्यं तथा भूतेषु सौहृदम् 04300101 ये तु मां रुद्र-गीतेन सायं प्रातः समाहिताः 04300103 स्तुवन्त्य् अहं काम-वरान् दास्ये प्रज्ञां च शोभनाम् 04300111 यद् यूयं पितुर् आदेशम् अग्रहीष्ट मुदान्विताः 04300113 अथो व उशती कीर्तिर् लोकान् अनु भविष्यति 04300121 भविता विश्रुतः पुत्रोऽनवमो ब्रह्मणो गुणैः 04300123 य एताम् आत्म-वीर्येण त्रि-लोकीं पूरयिष्यति 04300131 कण्डोः प्रम्लोचया लब्धा कन्या कमल-लोचना 04300133 तां चापविद्धां जगृहुर् भूरुहा नृप-नन्दनाः 04300141 क्षुत्-क्षामाया मुखे राजा सोमः पीयूष-वर्षिणीम् 04300143 देशिनीं रोदमानाया निदधे स दयान्वितः 04300151 प्रजा-विसर्ग आदिष्टाः पित्रा माम् अनुवर्तता 04300153 तत्र कन्यां वरारोहां ताम् उद्वहत मा चिरम् 04300161 अपृथग्-धर्म-शीलानां सर्वेषां वः सुमध्यमा 04300163 अपृथग्-धर्म-शीलेयं भूयात् पत्न्य् अर्पिताशया 04300171 दिव्य-वर्ष-सहस्राणां सहस्रम् अहतौजसः 04300173 भौमान् भोक्ष्यथ भोगान् वै दिव्यांश् चानुग्रहान् मम 04300181 अथ मय्य् अनपायिन्या भक्त्या पक्व-गुणाशयाः 04300183 उपयास्यथ मद्-धाम निर्विद्य निरयाद् अतः 04300191 गृहेष्व् आविशतां चापि पुंसां कुशल-कर्मणाम् 04300193 मद्-वार्ता-यात-यामानां न बन्धाय गृहा मताः 04300201 नव्यवद् धृदये यज् ज्ञो ब्रह्मैतद् ब्रह्म-वादिभिः 04300203 न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः 0430021 मैत्रेय उवाच 04300211 एवं ब्रुवाणं पुरुषार्थ-भाजनं 04300212 जनार्दनं प्राञ्जलयः प्रचेतसः 04300213 तद्-दर्शन-ध्वस्त-तमो-रजो-मला 04300214 गिरागृणन् गद्गदया सुहृत्तमम् 0430023 प्रचेतस ऊचुः 04300221 नमो नमः क्लेश-विनाशनाय 04300222 निरूपितोदार-गुणाह्वयाय 04300223 मनो-वचो-वेग-पुरो-जवाय 04300224 सर्वाक्ष-मार्गैर् अगताध्वने नमः 04300231 शुद्धाय शान्ताय नमः स्व-निष्ठया 04300232 मनस्य् अपार्थं विलसद्-द्वयाय 04300233 नमो जगत्-स्थान-लयोदयेषु 04300234 गृहीत-माया-गुण-विग्रहाय 04300241 नमो विशुद्ध-सत्त्वाय हरये हरि-मेधसे 04300243 वासुदेवाय कृष्णाय प्रभवे सर्व-सात्वताम् 04300251 नमः कमल-नाभाय नमः कमल-मालिने 04300253 नमः कमल-पादाय नमस् ते कमलेक्षण 04300261 नमः कमल-किञ्जल्क- पिशङ्गामल-वाससे 04300263 सर्व-भूत-निवासाय नमोऽयुङ्क्ष्महि साक्षिणे 04300271 रूपं भगवता त्व् एतद् अशेष-क्लेश-सङ्क्षयम् 04300273 आविष्कृतं नः क्लिष्टानां किम् अन्यद् अनुकम्पितम् 04300281 एतावत् त्वं हि विभुभिर् भाव्यं दीनेषु वत्सलैः 04300283 यद् अनुस्मर्यते काले स्व-बुद्ध्याभद्र-रन्धन 04300291 येनोपशान्तिर् भूतानां क्षुल्लकानाम् अपीहताम् 04300293 अन्तर्हितोऽन्तर्-हृदये कस्मान् नो वेद नाशिषः 04300301* असाव् एव वरोऽस्माकम् ईप्सितो जगतः पते 04300302* प्रसन्नो भगवान् येषाम् अपवर्गः गुरुर् गतिः 04300311 वरं वृणीमहेऽथापि नाथ त्वत् परतः परात् 04300313 न ह्य् अन्तस् त्वद्-विभूतीनां सोऽनन्त इति गीयसे 04300321 पारिजातेऽञ्जसा लब्धे सारङ्गोऽन्यन् न सेवते 04300323 त्वद्-अङ्घ्रि-मूलम् आसाद्य साक्षात् किं किं वृणीमहि 04300331 यावत् ते मायया स्पृष्टा भ्रमाम इह कर्मभिः 04300333 तावद् भवत्-प्रसङ्गानां सङ्गः स्यान् नो भवे भवे 04300341 तुलयाम लवेनापि न स्वर्गं नापुनर्-भवम् 04300343 भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः 04300351 यत्रेड्यन्ते कथा मृष्टास् तृष्णायाः प्रशमो यतः 04300353 निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन 04300361 यत्र नारायणः साक्षाद् भगवान् न्यासिनां गतिः 04300363 संस्तूयते सत्-कथासु मुक्त-सङ्गैः पुनः पुनः 04300371 तेषां विचरतां पद्भ्यां तीर्थानां पावनेच्छया 04300373 भीतस्य किं न रोचेत तावकानां समागमः 04300381 वयं तु साक्षाद् भगवन् भवस्य 04300382 प्रियस्य सख्युः क्षण-सङ्गमेन 04300383 सुदुश्चिकित्स्यस्य भवस्य मृत्योर् 04300384 भिषक्तमं त्वाद्य गतिं गताः स्म 04300391 यन् नः स्वधीतं गुरवः प्रसादिता 04300392 विप्राश् च वृद्धाश् च सद्-आनुवृत्त्या 04300393 आर्या नताः सुहृदो भ्रातरश् च 04300394 सर्वाणि भूतान्य् अनसूययैव 04300401 यन् नः सुतप्तं तप एतद् ईश 04300402 निरन्धसां कालम् अदभ्रम् अप्सु 04300403 सर्वं तद् एतत् पुरुषस्य भूम्नो 04300404 वृणीमहे ते परितोषणाय 04300411 मनुः स्वयम्भूर् भगवान् भवश् च 04300412 येऽन्ये तपो-ज्ञान-विशुद्ध-सत्त्वाः 04300413 अदृष्ट-पारा अपि यन्-महिम्नः 04300414 स्तुवन्त्य् अथो त्वात्म-समं गृणीमः 04300421 नमः समाय शुद्धाय पुरुषाय पराय च 04300423 वासुदेवाय सत्त्वाय तुभ्यं भगवते नमः 0430043 मैत्रेय उवाच 04300431 इति प्रचेतोभिर् अभिष्टुतो हरिः 04300432 प्रीतस् तथेत्य् आह शरण्य-वत्सलः 04300433 अनिच्छतां यानम् अतृप्त-चक्षुषां 04300434 ययौ स्व-धामानपवर्ग-वीर्यः 04300441 अथ निर्याय सलिलात् प्रचेतस उदन्वतः 04300443 वीक्ष्याकुप्यन् द्रुमैश् छन्नां गां गां रोद्धुम् इवोच्छ्रितैः 04300451 ततोऽग्नि-मारुतौ राजन्न् अमुञ्चन् मुखतो रुषा 04300453 महीं निर्वीरुधं कर्तुं संवर्तक इवात्यये 04300461 भस्मसात् क्रियमाणांस् तान् द्रुमान् वीक्ष्य पितामहः 04300463 आगतः शमयाम् आस पुत्रान् बर्हिष्मतो नयैः 04300471 तत्रावशिष्टा ये वृक्षा भीता दुहितरं तदा 04300473 उज्जह्रुस् ते प्रचेतोभ्य उपदिष्टाः स्वयम्भुवा 04300481 ते च ब्रह्मण आदेशान् मारिषाम् उपयेमिरे 04300483 यस्यां महद्-अवज्ञानाद् अजन्य् अजन-योनिजः 04300491 चाक्षुषे त्व् अन्तरे प्राप्ते प्राक्-सर्गे काल-विद्रुते 04300493 यः ससर्ज प्रजा इष्टाः स दक्षो दैव-चोदितः 04300501 यो जायमानः सर्वेषां तेजस् तेजस्विनां रुचा 04300503 स्वयोपादत्त दाक्ष्याच् च कर्मणां दक्षम् अब्रुवन् 04300511 तं प्रजा-सर्ग-रक्षायाम् अनादिर् अभिषिच्य च 04300513 युयोज युयुजेऽन्यांश् च स वै सर्व-प्रजापतीन् 0431001 मैत्रेय उवाच 04310011 तत उत्पन्न-विज्ञाना आश्व् अधोक्षज-भाषितम् 04310013 स्मरन्त आत्मजे भार्यां विसृज्य प्राव्रजन् गृहात् 04310021 दीक्षिता ब्रह्म-सत्रेण सर्व-भूतात्म-मेधसा 04310023 प्रतीच्यां दिशि वेलायां सिद्धोऽभूद् यत्र जाजलिः 04310031 तान् निर्जित-प्राण-मनो-वचो-दृशो 04310032 जितासनान् शान्त-समान-विग्रहान् 04310033 परेऽमले ब्रह्मणि योजितात्मनः 04310034 सुरासुरेड्यो ददृशे स्म नारदः 04310041 तम् आगतं त उत्थाय प्रणिपत्याभिनन्द्य च 04310043 पूजयित्वा यथादेशं सुखासीनम् अथाब्रुवन् 0431005 प्रचेतस ऊचुः 04310051 स्वागतं ते सुरर्षेऽद्य दिष्ट्या नो दर्शनं गतः 04310053 तव चङ्क्रमणं ब्रह्मन्न् अभयाय यथा रवेः 04310061 यद् आदिष्टं भगवता शिवेनाधोक्षजेन च 04310063 तद् गृहेषु प्रसक्तानां प्रायशः क्षपितं प्रभो 04310071 तन् नः प्रद्योतयाध्यात्म- ज्ञानं तत्त्वार्थ-दर्शनम् 04310073 येनाञ्जसा तरिष्यामो दुस्तरं भव-सागरम् 0431008 मैत्रेय उवाच 04310081 इति प्रचेतसां पृष्टो भगवान् नारदो मुनिः 04310083 भगवत्य् उत्तम-श्लोक आविष्टात्माब्रवीन् नृपान् 0431009 नारद उवाच 04310091 तज् जन्म तानि कर्माणि तद् आयुस् तन् मनो वचः 04310093 नृणां येन हि विश्वात्मा सेव्यते हरिर् ईश्वरः 04310101 किं जन्मभिस् त्रिभिर् वेह शौक्र-सावित्र-याज्ञिकैः 04310103 कर्मभिर् वा त्रयी-प्रोक्तैः पुंसोऽपि विबुधायुषा 04310111 श्रुतेन तपसा वा किं वचोभिश् चित्त-वृत्तिभिः 04310113 बुद्ध्या वा किं निपुणया बलेनेन्द्रिय-राधसा 04310121 किं वा योगेन साङ्ख्येन न्यास-स्वाध्याययोर् अपि 04310123 किं वा श्रेयोभिर् अन्यैश् च न यत्रात्म-प्रदो हरिः 04310131 श्रेयसाम् अपि सर्वेषाम् आत्मा ह्य् अवधिर् अर्थतः 04310133 सर्वेषाम् अपि भूतानां हरिर् आत्मात्मदः प्रियः 04310141 यथा तरोर् मूल-निषेचनेन 04310142 तृप्यन्ति तत्-स्कन्ध-भुजोपशाखाः 04310143 प्राणोपहाराच् च यथेन्द्रियाणां 04310144 तथैव सर्वार्हणम् अच्युतेज्या 04310151 यथैव सूर्यात् प्रभवन्ति वारः 04310152 पुनश् च तस्मिन् प्रविशन्ति काले 04310153 भूतानि भूमौ स्थिर-जङ्गमानि 04310154 तथा हराव् एव गुण-प्रवाहः 04310161 एतत् पदं तज् जगद्-आत्मनः परं 04310162 सकृद् विभातं सवितुर् यथा प्रभा 04310163 यथासवो जाग्रति सुप्त-शक्तयो 04310164 द्रव्य-क्रिया-ज्ञान-भिदा-भ्रमात्ययः 04310171 यथा नभस्य् अभ्र-तमः-प्रकाशा 04310172 भवन्ति भूपा न भवन्त्य् अनुक्रमात् 04310173 एवं परे ब्रह्मणि शक्तयस् त्व् अमू 04310174 रजस् तमः सत्त्वम् इति प्रवाहः 04310181 तेनैकम् आत्मानम् अशेष-देहिनां 04310182 कालं प्रधानं पुरुषं परेशम् 04310183 स्व-तेजसा ध्वस्त-गुण-प्रवाहम् 04310184 आत्मैक-भावेन भजध्वम् अद्धा 04310191 दयया सर्व-भूतेषु सन्तुष्ट्या येन केन वा 04310193 सर्वेन्द्रियोपशान्त्या च तुष्यत्य् आशु जनार्दनः 04310201 अपहत-सकलैषणामलात्मन्य् 04310202 अविरतम् एधित-भावनोपहूतः 04310203 निज-जन-वश-गत्वम् आत्मनोऽयन् 04310204 न सरति छिद्रवद् अक्षरः सतां हि 04310211 न भजति कुमनीषिणां स इज्यां 04310212 हरिर् अधनात्म-धन-प्रियो रस-ज्ञः 04310213 श्रुत-धन-कुल-कर्मणां मदैर् ये 04310214 विदधति पापम् अकिञ्चनेषु सत्सु 04310221 श्रियम् अनुचरतीं तद्-अर्थिनश् च 04310222 द्विपद-पतीन् विबुधांश् च यत् स्व-पूर्णः 04310223 न भजति निज-भृत्य-वर्ग-तन्त्रः 04310224 कथम् अमुम् उद्विसृजेत् पुमान् कृत-ज्ञः 0431023 मैत्रेय उवाच 04310231 इति प्रचेतसो राजन्न् अन्याश् च भगवत्-कथाः 04310233 श्रावयित्वा ब्रह्म-लोकं ययौ स्वायम्भुवो मुनिः 04310241 तेऽपि तन्-मुख-निर्यातं यशो लोक-मलापहम् 04310243 हरेर् निशम्य तत्-पादं ध्यायन्तस् तद्-गतिं ययुः 04310251 एतत् तेऽभिहितं क्षत्तर् यन् मां त्वं परिपृष्टवान् 04310253 प्रचेतसां नारदस्य संवादं हरि-कीर्तनम् 0431026 श्री-शुक उवाच 04310261 य एष उत्तानपदो मानवस्यानुवर्णितः 04310263 वंशः प्रियव्रतस्यापि निबोध नृप-सत्तम 04310271 यो नारदाद् आत्म-विद्याम् अधिगम्य पुनर् महीम् 04310273 भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समगात् पदम् 04310281 इमां तु कौषारविणोपवर्णितां 04310282 क्षत्ता निशम्याजित-वाद-सत्-कथाम् 04310283 प्रवृद्ध-भावोऽश्रु-कलाकुलो मुनेर् 04310284 दधार मूर्ध्ना चरणं हृदा हरेः 0431029 विदुर उवाच 04310291 सोऽयम् अद्य महा-योगिन् भवता करुणात्मना 04310293 दर्शितस् तमसः पारो यत्राकिञ्चन-गो हरिः 0431030 श्री-शुक उवाच 04310301 इत्य् आनम्य तम् आमन्त्र्य विदुरो गजसाह्वयम् 04310303 स्वानां दिदृक्षुः प्रययौ ज्ञातीनां निर्वृताशयः 04310311 एतद् यः शृणुयाद् राजन् राज्ञां हर्य्-अर्पितात्मनाम् 04310313 आयुर् धनं यशः स्वस्ति गतिम् ऐश्वर्यम् आप्नुयात् 0501001 राजोवाच 05010011 प्रियव्रतो भागवतआत्मारामः कथं मुने 05010013 गृहेऽरमत यन्-मूलः कर्म-बन्धः पराभवः 05010021 न नूनं मुक्त-सङ्गानां तादृशानां द्विजर्षभ 05010023 गृहेष्व् अभिनिवेशोऽयं पुंसां भवितुम् अर्हति 05010031 महतां खलु विप्रर्षे उत्तमश्लोक-पादयोः 05010033 छाया-निर्वृत-चित्तानां न कुटुम्बे स्पृहा-मतिः 05010041 संशयोऽयं महान् ब्रह्मन् दारागार-सुतादिषु 05010043 सक्तस्य यत् सिद्धिर् अभूत् कृष्णे च मतिर् अच्युता 0501005 श्री-शुक उवाच 05010051 बाढम् उक्तं भगवत उत्तमश्लोकस्य श्रीमच्-चरणारविन्द-मकरन्द-रस आवेशित-चेतसो भागवत-परमहंस-दयित-कथां किञ्चिद् अन्तराय-विहतां स्वां शिवतमां पदवीं न प्रायेण हिन्वन्ति. 05010061 यर्हि वाव ह राजन् स राज-पुत्रः प्रियव्रतः परम-भागवतो नारदस्य चरणोपसेवयाञ्जसावगत-परमार्थ-सतत्त्वो ब्रह्म-सत्रेण दीक्षिष्यमाणोऽवनि-तल-परिपालनायाम्नात-प्रवर-गुण-गणैकान्त-भाजनतया स्व-पित्रोपामन्त्रितो भगवति वासुदेव एवाव्यवधान-समाधि-योगेन समावेशित-सकल-कारक-क्रिया-कलापो नैवाभ्यनन्दद् यद्यपि तद् अप्रत्याम्नातव्यं तद्-अधिकरण आत्मनोऽन्यस्माद् असतोऽपि पराभवम् अन्वीक्षमाणः. 05010071 अथ ह भगवान् आदि-देव एतस्य गुण-विसर्गस्य परिबृंहणानुध्यान-व्यवसित-सकल-जगद्-अभिप्राय आत्म-योनिर् अखिल-निगम-निज-गण-परिवेष्टितः स्व-भवनाद् अवततार. 05010081 स तत्र तत्र गगन-तल उडु-पतिर् इव विमानावलिभिर् अनुपथम् अमर-परिवृढैर् अभिपूज्यमानः पथि पथि च वरूथशः सिद्ध-गन्धर्व-साध्य-चारण-मुनि-गणैर् उपगीयमानो गन्ध-मादन-द्रोणीम् अवभासयन्न् उपससर्प. 05010091 तत्र ह वा एनं देवर्षिर् हंस-यानेन पितरं भगवन्तं हिरण्य-गर्भम् उपलभमानः सहसैवोत्थायार्हणेन सह पिता-पुत्राभ्याम् अवहिताञ्जलिर् उपतस्थे. 05010101 भगवान् अपि भारत तद्-उपनीतार्हणः सूक्त-वाकेनातितराम् उदित-गुण-गणावतार-सुजयः प्रियव्रतम् आदि-पुरुषस् तं सदय-हासावलोक इति होवाच. 0501011 श्री-भगवान् उवाच 05010111 निबोध तातेदम् ऋतं ब्रवीमि 05010112 मासूयितुं देवम् अर्हस्य् अप्रमेयम् 05010113 वयं भवस् ते तत एष महर्षिर् 05010114 वहाम सर्वे विवशा यस्य दिष्टम् 05010121 न तस्य कश्चित् तपसा विद्यया वा 05010122 न योग-वीर्येण मनीषया वा 05010123 नैवार्थ-धर्मैः परतः स्वतो वा 05010124 कृतं विहन्तुं तनु-भृद् विभूयात् 05010131 भवाय नाशाय च कर्म कर्तुं 05010132 शोकाय मोहाय सदा भयाय 05010133 सुखाय दुःखाय च देह-योगम् 05010134 अव्यक्त-दिष्टं जनताङ्ग धत्ते 05010141 यद्-वाचि तन्त्यां गुण-कर्म-दामभिः 05010142 सुदुस्तरैर् वत्स वयं सुयोजिताः 05010143 सर्वे वहामो बलिम् ईश्वराय 05010144 प्रोता नसीव द्वि-पदे चतुष्-पदः 05010151 ईशाभिसृष्टं ह्य् अवरुन्ध्महेऽङ्ग 05010152 दुःखं सुखं वा गुण-कर्म-सङ्गात् 05010153 आस्थाय तत् तद् यद् अयुङ्क्त नाथश् 05010154 चक्षुष्मतान्धा इव नीयमानाः 05010161 मुक्तोऽपि तावद् बिभृयात् स्व-देहम् 05010162 आरब्धम् अश्नन्न् अभिमान-शून्यः 05010163 यथानुभूतं प्रतियात-निद्रः 05010164 किं त्व् अन्य-देहाय गुणान् न वृङ्क्ते 05010171 भयं प्रमत्तस्य वनेष्व् अपि स्याद् 05010172 यतः स आस्ते सह-षट्-सपत्नः 05010173 जितेन्द्रियस्यात्म-रतेर् बुधस्य 05010174 गृहाश्रमः किं नु करोत्य् अवद्यम् 05010181 यः षट् सपत्नान् विजिगीषमाणो 05010182 गृहेषु निर्विश्य यतेत पूर्वम् 05010183 अत्येति दुर्गाश्रित ऊर्जितारीन् 05010184 क्षीणेषु कामं विचरेद् विपश्चित् 05010191 त्वं त्व् अब्ज-नाभाङ्घ्रि-सरोज-कोश- 05010192 दुर्गाश्रितो निर्जित-षट्-सपत्नः 05010193 भुङ्क्ष्वेह भोगान् पुरुषातिदिष्टान् 05010194 विमुक्त-सङ्गः प्रकृतिं भजस्व 0501020 श्री-शुक उवाच 05010201 इति समभिहितो महा-भागवतो भगवतस् त्रि-भुवन-गुरोर् अनुशासनम् आत्मनो लघुतयावनत-शिरोधरो बाढम् इति सबहु-मानम् उवाह. 05010211 भगवान् अपि मनुना यथावद् उपकल्पितापचितिः प्रियव्रत-नारदयोर् अविषमम् अभिसमीक्षमाणयोर् आत्मसम् अवस्थानम् अवाङ्-मनसं क्षयम् अव्यवहृतं प्रवर्तयन्न् अगमत्. 05010221 मनुर् अपि परेणैवं प्रतिसन्धित-मनोरथः सुरर्षि-वरानुमतेनात्मजम् अखिल-धरा-मण्डल-स्थिति-गुप्तय आस्थाप्य स्वयम् अति-विषम-विषय-विष-जलाशयाशाया उपरराम. 05010231 इति ह वाव स जगती-पतिर् ईश्वरेच्छयाधिनिवेशित-कर्माधिकारोऽखिल-जगद्-बन्ध-ध्वंसन-परानुभावस्य भगवत आदि-पुरुषस्याङ्घ्रि-युगलानवरत-ध्यानानुभावेन परिरन्धित-कषायाशयोऽवदातोऽपि मान-वर्धनो महतां महीतलम् अनुशशास. 05010241 अथ च दुहितरं प्रजापतेर् विश्वकर्मण उपयेमे बर्हिष्मतीं नाम तस्याम् उ ह वाव आत्मजान् आत्म-समान-शील-गुण-कर्म-रूप-वीर्योदारान् दश भावयाम् बभूव कन्यां च यवीयसीम् ऊर्जस्वतीं नाम. 05010251 आग्नीध्रेध्मजिह्व-यज्ञबाहु-महावीर-हिरण्यरेतो-घृतपृष्ठ-सवन-मेधातिथि-वीतिहोत्र-कवय इति सर्व एवाग्नि-नामानः. 05010261 एतेषां कविर् महावीरः सवन इति त्रय आसन्न् ऊर्ध्व-रेतसस् त आत्म-विद्यायाम् अर्भ-भावाद् आरभ्य कृत-परिचयाः पारमहंस्यम् एवाश्रमम् अभजन्. 05010271 तस्मिन्न् उ ह वा उपशम-शीलाः परमर्षयः सकल-जीव-निकायावासस्य भगवतो वासुदेवस्य भीतानां शरण-भूतस्य श्रीमच्-चरणारविन्दाविरत-स्मरणाविगलित-परम-भक्ति-योगानु-भावेन परिभावितान्तर्-हृदयाधिगते भगवति सर्वेषां भूतानाम् आत्म-भूते प्रत्यग्-आत्मन्य् एवात्मनस् तादात्म्यम् अविशेषेण समीयुः. 05010281 अन्यस्याम् अपि जायायां त्रयः पुत्रा आसन्न् उत्तमस् तामसो रैवत इति मन्वन्तराधिपतयः. 05010291 एवम् उपशमायनेषु स्व-तनयेष्व् अथ जगती-पतिर् जगतीम् अर्बुदान्य् एकादश परिवत्सराणाम् अव्याहताखिल-पुरुष-कार-सार-सम्भृत-दोर्-दण्ड-युगलापीडित-मौर्वी-गुण-स्तनित-विरमित-धर्म-प्रतिपक्षो बर्हिष्मत्याश् चानुदिनम् एधमान-प्रमोद-प्रसरण-यौषिण्य-व्रीडा-प्रमुषित-हासावलोक-रुचिर-क्ष्वेल्य्-आदिभिः पराभूयमान-विवेक इवानवबुध्यमान इव महामना बुभुजे. 05010301 यावद् अवभासयति सुर-गिरिम् अनुपरिक्रामन् भगवान् आदित्यो वसुधा-तलम् अर्धेनैव प्रतपत्य् अर्धेनावच्छादयति तदा हि भगवद्-उपासनोपचिताति-पुरुष-प्रभावस् तद् अनभिनन्दन् समजवेन रथेन ज्योतिर्मयेन रजनीम् अपि दिनं करिष्यामीति सप्त-कृत् वस्तरणिम् अनुपर्यक्रामद् द्वितीय इव पतङ्गः. 05010311 ये वा उ ह तद्-रथ-चरण-नेमि-कृत-परिखातास् ते सप्त सिन्धव आसन् यत एव कृताः सप्त भुवो द्वीपाः. 05010321 जम्बू-प्लक्ष-शाल्मलि-कुश-क्रौञ्च-शाक-पुष्कर-संज्ञास् तेषां परिमाणं पूर्वस्मात् पूर्वस्माद् उत्तर उत्तरो यथा-सङ्ख्यं द्वि-गुण-मानेन बहिः समन्तत उपक्ळ्प्ताः. 05010331 दुहितरं चोर्जस्वतीं नामोशनसे प्रायच्छद् यस्याम् आसीद् देवयानी नाम काव्य-सुता. 05010341 नैवं-विधः पुरुष-कार उरुक्रमस्य 05010343 पुंसां तद्-अङ्घ्रि-रजसा जित-षड्-गुणानाम् 05010343 चित्रं विदूर-विगतः सकृद् आददीत 05010344 यन्-नामधेयम् अधुना स जहाति बन्धम् 05010351 स एवम् अपरिमित-बल-पराक्रम एकदा तु देवर्षि-चरणानुशयनानु-पतित-गुण-विसर्ग-संसर्गेणानिर्वृतम् इवात्मानं मन्यमान आत्म-निर्वेद इदम् आह. 05010361 अहो असाध्व् अनुष्ठितं यद् अभिनिवेशितोऽहम् इन्द्रियैर् अविद्या-रचित-विषम-विषयान्ध-कूपे तद् अलम् अलम् अमुष्या वनिताया विनोद-मृगं मां धिग् धिग् इति गर्हयां चकार. 05010371 पर-देवता-प्रसादाधिगतात्म-प्रत्यवमर्शेनानुप्रवृत्तेभ्यः पुत्रेभ्य इमां यथा-दायं विभज्य भुक्त-भोगां च महिषीं मृतकम् इव सह महा-विभूतिम् अपहाय स्वयं निहित-निर्वेदो हृदि गृहीत-हरि-विहारानुभावो भगवतो नारदस्य पदवीं पुनर् एवानुससार. 0501038 तस्य ह वा एते श्लोकाः— 05010381 प्रियव्रत-कृतं कर्म को नु कुर्याद् विनेश्वरम् 05010383 यो नेमि-निम्नैर् अकरोच् छायां घ्नन् सप्त वारिधीन् 05010391 भू-संस्थानं कृतं येन सरिद्-गिरि-वनादिभिः 05010393 सीमा च भूत-निर्वृत्यै द्वीपे द्वीपे विभागशः 05010401 भौमं दिव्यं मानुषं च महित्वं कर्म-योगजम् 05010403 यश् चक्रे निरयौपम्यं पुरुषानुजन-प्रियः 0501001 श्री-शुक उवाच 05020011 एवं पितरि सम्प्रवृत्ते तद्-अनुशासने वर्तमान आग्नीध्रो जम्बूद्वीपउकसः प्रजा औरसवद् धर्मावेक्षमाणः पर्यगोपायत्. 05020021 स च कदाचित् पितृलोक-कामः सुर-वर-वनिताक्रीडाचल-द्रोण्यां भगवन्तं विश्व-सृजां पतिम् आभृत-परिचर्योपकरण आत्मैकाग्र्येण तपस्व्य् आराधयां बभूव. 05020031 तद् उपलभ्य भगवान् आदि-पुरुषः सदसि गायन्तीं पूर्वचित्तिं नामाप्सरसम् अभियापयाम् आस. 05020041 सा च तद्-आश्रमोपवनम् अति-रमणीयं विविध-निबिड-विटपि-विटप-निकर-संश्लिष्ट-पुरट-लतारूढ-स्थल-विहङ्गम-मिथुनैः प्रोच्यमान-श्रुतिभिः प्रतिबोध्यमान-सलिल-कुक्कुट-कारण्डव-कलहंसादिभिर् विचित्रम् उपकूजितामल-जलाशय-कमलाकरम् उपबभ्राम. 05020051 तस्याः सुललित-गमन-पद-विन्यास-गति-विलासायाश् चानुपदं खण-खणायमान-रुचिर-चरणाभरण-स्वनम् उपाकर्ण्य नरदेव-कुमारः समाधि-योगेनामीलित-नयन-नलिन-मुकुल-युगलम् ईषद् विकचय्य व्यचष्ट. 05020061 ताम् एवाविदूरे मधुकरीम् इव सुमनस उपजिघ्रन्तीं दिविज-मनुज-मनो-नयनाह्लाद-दुघैर् गति-विहार-व्रीडा-विनयावलोक-सुस्वराक्षरावयवैर् मनसि नृणां कुसुमायुधस्य विदधतीं विवरं निज-मुख-विगलितामृतासव-सहास-भाषणामोद-मदान्ध-मधुकर-निकरोपरोधेन द्रुत-पद-विन्यासेन वल्गु-स्पन्दन-स्तन-कलश-कबर-भार-रशनां देवीं तद्-अवलोकनेन विवृतावसरस्य भगवतो मकर-ध्वजस्य वशम् उपनीतो जडवद् इति होवाच. 05020071 का त्वं चिकीर्षसि च किं मुनि-वर्य शैले 05020072 मायासि कापि भगवत्-पर-देवतायाः 05020073 विज्ये बिभर्षि धनुषी सुहृद्-आत्मनोऽर्थे 05020074 किं वा मृगान् मृगयसे विपिने प्रमत्तान् 05020081 बाणाव् इमौ भगवतः शत-पत्र-पत्रौ 05020082 शान्ताव् अपुङ्ख-रुचिराव् अति-तिग्म-दन्तौ 05020083 कस्मै युयुङ्क्षसि वने विचरन् न विद्मः 05020084 क्षेमाय नो जड-धियां तव विक्रमोऽस्तु 05020091 शिष्या इमे भगवतः परितः पठन्ति 05020092 गायन्ति साम सरहस्यम् अजस्रम् ईशम् 05020093 युष्मच्-छिखा-विलुलिताः सुमनोऽभिवृष्टीः 05020094 सर्वे भजन्त्य् ऋषि-गणा इव वेद-शाखाः 05020101 वाचं परं चरण-पञ्जर-तित्तिरीणां 05020102 ब्रह्मन्न् अरूप-मुखरां शृणवाम तुभ्यम् 05020103 लब्धा कदम्ब-रुचिर् अङ्क-विटङ्क-बिम्बे 05020104 यस्याम् अलात-परिधिः क्व च वल्कलं ते 05020111 किं सम्भृतं रुचिरयोर् द्विज शृङ्गयोस् ते 05020112 मध्ये कृशो वहसि यत्र दृशिः श्रिता मे 05020113 पङ्कोऽरुणः सुरभिर् आत्म-विषाण ईदृग् 05020114 येनाश्रमं सुभग मे सुरभी-करोषि 05020121 लोकं प्रदर्शय सुहृत्तम तावकं मे 05020122 यत्रत्य इत्थम् उरसावयवाव् अपूर्वौ 05020123 अस्मद्-विधस्य मन-उन्नयनौ बिभर्ति 05020124 बह्व् अद्भुतं सरस-रास-सुधादि वक्त्रे 05020131 का वात्म-वृत्तिर् अदनाद् धविर् अङ्ग वाति 05020132 विष्णोः कलास्य् अनिमिषोन्मकरौ च कर्णौ 05020133 उद्विग्न-मीन-युगलं द्विज-पङ्क्ति-शोचिर् 05020134 आसन्न-भृङ्ग-निकरं सर इन् मुखं ते 05020141 योऽसौ त्वया कर-सरोज-हतः पतङ्गो 05020142 दिक्षु भ्रमन् भ्रमत एजयतेऽक्षिणी मे 05020143 मुक्तं न ते स्मरसि वक्र-जटा-वरूथं 05020144 कष्टोऽनिलो हरति लम्पट एष नीवीम् 05020151 रूपं तपोधन तपश् चरतां तपोघ्नं 05020152 ह्य् एतत् तु केन तपसा भवतोपलब्धम् 05020153 चर्तुं तपोऽर्हसि मया सह मित्र मह्यं 05020154 किं वा प्रसीदति स वै भव-भावनो मे 05020161 न त्वां त्यजामि दयितं द्विज-देव-दत्तं 05020162 यस्मिन् मनो दृग् अपि नो न वियाति लग्नम् 05020163 मां चारु-शृङ्ग्य् अर्हसि नेतुम् अनुव्रतं ते 05020164 चित्तं यतः प्रतिसरन्तु शिवाः सचिव्यः 0502017 श्री-शुक उवाच 05020171 इति ललनानुनयाति-विशारदो ग्राम्य-वैदग्ध्यया परिभाषया तां विबुध-वधूं विबुध-मतिर् अधिसभाजयाम् आस. 05020181 सा च ततस् तस्य वीर-यूथ-पतेर् बुद्धि-शील-रूप-वयः-श्रियौदार्येण पराक्षिप्त-मनास् तेन सहायुतायुत-परिवत्सरोपलक्षणं कालं जम्बूद्वीप-पतिना भौम-स्वर्ग-भोगान् बुभुजे. 05020191 तस्याम् उ ह वा आत्मजान् स राज-वर आग्नीध्रो नाभि-किम्पुरुष-हरिवर्षेलावृत-रम्यक-हिरण्मय-कुरु-भद्राश्व-केतुमाल-संज्ञान् नव पुत्रान् अजनयत्. 05020201 सा सूत्वाथ सुतान् नवानुवत्सरं गृह एवापहाय पूर्वचित्तिर् भूय एवाजं देवम् उपतस्थे. 05020211 आग्नीध्र-सुतास् ते मातुर् अनुग्रहाद् औत्पत्तिकेनैव संहनन-बलोपेताः पित्रा विभक्ता आत्म-तुल्य-नामानि यथा-भागं जम्बूद्वीप-वर्षाणि बुभुजुः. 05020221 आग्नीध्रो राजातृप्तः कामानाम् अप्सरसम् एवानुदिनम् अधि-मन्यमानस् तस्याः सलोकतां श्रुतिभिर् अवारुन्ध यत्र पितरो मादयन्ते. 05020231 सम्परेते पितरि नव भ्रातरो मेरु-दुहित्–r मेरुदेवीं प्रतिरूपाम् उग्रदंष्ट्रीं लतां रम्यां श्यामां नारीं भद्रां देववीतिम् इति संज्ञा नवोदवहन्. 0503001 श्री-शुक उवाच 05030011 नाभिर् अपत्य-कामोऽप्रजया मेरुदेव्या भगवन्तं यज्ञ-पुरुषम् अवहितात्मायजत. 05030021 तस्य ह वाव श्रद्धया विशुद्ध-भावेन यजतः प्रवर्ग्येषु प्रचरत्सु द्रव्य-देश-काल-मन्त्रर्त्विग्-दक्षिणा-विधान-योगोपपत्त्या दुरधिगमोऽपि भगवान् भागवत-वात्सल्यतया सुप्रतीक आत्मानम् अपराजितं निज-जनाभिप्रेतार्थ-विधित्सया गृहीत-हृदयो हृदयङ्गमं मनो-नयनानन्दनावयवाभिरामम् आविश्चकार. 05030031 अथ ह तम् आविष्कृत-भुज-युगल-द्वयं हिरण्मयं पुरुष-विशेषं कपिश-कौशेयाम्बर-धरम् उरसि विलसच्-छ्रीवत्स-ललामं दरवर-वनरुह-वन-मालाच्छूर्य्-अमृत-मणि-गदादिभिर् उपलक्षितं स्फुट-किरण-प्रवर-मुकुट-कुण्डल-कटक-कटि-सूत्र-हार-केयूर-नूपुराद्य्-अङ्ग-भूषण-विभूषितम् ऋत्विक्-सदस्य-गृह-पतयोऽधना इवोत्तम-धनम् उपलभ्य सबहु-मानम् अर्हणेनावनत-शीर्षाण उपतस्थुः. 0503004 ऋत्विज ऊचुः 05030041 अर्हसि मुहुर् अर्हत्तमार्हणम् अस्माकम् अनुपथानां नमो नम इत्य् एतावत् सद्-उपशिक्षितं कोऽर्हति पुमान् प्रकृति-गुण-व्यतिकर-मतिर् अनीश ईश्वरस्य परस्य प्रकृति-पुरुषयोर् अर्वाक्तनाभिर् नाम-रूपाकृतिभी रूप-निरूपणम् सकल-जन-निकाय-वृजिन-निरसन-शिवतम-प्रवर-गुण-गणैक-देश-कथनाद् ऋते. 05030051 परिजनानुराग-विरचित-शबल-संशब्द-सलिल-सित-किसलय-तुलसिका-दूर्वाङ्कुरैर् अपि सम्भृतया सपर्यया किल परम परितुष्यसि. 05030061 अथानयापि न भवत इज्ययोरु-भार-भरया समुचितम् अर्थम् इहोपलभामहे. 05030071 आत्मन एवानुसवनम् अञ्जसाव्यतिरेकेण बोभूयमानाशेष-पुरुषार्थ-स्वरूपस्य किन्तु नाथाशिष आशासानानाम् एतद् अभिसंराधन-मात्रं भवितुम् अर्हति. 05030081 तद् यथा बालिशानां स्वयम् आत्मनः श्रेयः परम् अविदुषां परम-परम-पुरुष प्रकर्ष-करुणया स्व-महिमानं चापवर्गाख्यम् उपकल्पयिष्यन् स्वयं नापचित एवेतरवद् इहोपलक्षितः. 05030091 अथायम् एव वरो ह्य् अर्हत्तम यर्हि बर्हिषि राजर्षेर् वरदर्षभो भवान् निज-पुरुषेक्षण-विषय आसीत्. 05030101 असङ्ग-निशित-ज्ञानानल-विधूताशेष-मलानां भवत्-स्वभावानाम् आत्मारामाणां मुनीनाम् अनवरत-परिगुणित-गुण-गण परम-मङ्गलायन-गुण-गण-कथनोऽसि. 05030111 अथ कथञ्चित् स्खलन-क्षुत्-पतन-जृम्भण-दुरवस्थानादिषु विवशानां नः स्मरणाय ज्वर-मरण-दशायाम् अपि सकल-कश्मल-निरसनानि तव गुण-कृत-नामधेयानि वचन-गोचराणि भवन्तु. 05030121 किञ्चायं राजर्षिर् अपत्य-कामः प्रजां भवादृशीम् आशासान ईश्वरम् आशिषां स्वर्गापवर्गयोर् अपि भवन्तम् उपधावति प्रजायाम् अर्थ-प्रत्ययो धनदम् इवाधनः फलीकरणम्. 05030131 को वा इह तेऽपराजितोऽपराजितया माययानवसित-पदव्यानावृत-मतिर् विषय-विष-रयानावृत-प्रकृतिर् अनुपासित-महच्-चरणः. 05030141 यद् उ ह वाव तव पुनर् अदभ्र-कर्तर् इह समाहूतस् तत्रार्थ-धियां मन्दानां नस् तद् यद् देव-हेलनं देव-देवार्हसि साम्येन सर्वान् प्रतिवोढुम् अविदुषाम्. 0503015 श्री-शुक उवाच 05030151 इति निगदेनाभिष्टूयमानो भगवान् अनिमिषर्षभो वर्ष-धराभिवादिताभिवन्दित-चरणः सदयम् इदम् आह. 0503016 श्री-भगवान् उवाच 05030161 अहो बताहम् ऋषयो भवद्भिर् अवितथ-गीर्भिर् वरम् असुलभम् अभियाचितो यद् अमुष्यात्मजो मया सदृशो भूयाद् इति ममाहम् एवाभिरूपः कैवल्याद् अथापि ब्रह्म-वादो न मृषा भवितुम् अर्हति ममैव हि मुखं यद् द्विज-देव-कुलम्. 05030171 तत आग्नीध्रीयेऽंश-कलयावतरिष्याम्य् आत्म-तुल्यम् अनुपलभमानः. 0503018 श्री-शुक उवाच 05030181 इति निशामयन्त्या मेरुदेव्याः पतिम् अभिधायान्तर्दधे भगवान्. 0504001 श्री-शुक उवाच 05040011 अथ ह तम् उत्पत्त्यैवाभिव्यज्यमान-भगवल्-लक्षणं साम्योपशम-वैराग्यैश्वर्य-महा-विभूतिभिर् अनुदिनम् एधमानानुभावं प्रकृतयः प्रजा ब्राह्मणा देवताश् चावनि-तल-समवनायातितरां जगृधुः. 05040021 तस्य ह वा इत्थं वर्ष्मणा वरीयसा बृहच्-छ्लोकेन चौजसा बलेन श्रिया यशसा वीर्य-शौर्याभ्यां च पिता ऋषभ इतीदं नाम चकार. 05040031 यस्य हीन्द्रः स्पर्धमानो भगवान् वर्षे न ववर्ष तद् अवधार्य भगवान् ऋषभदेवो योगेश्वरः प्रहस्यात्म-योगमायया स्व-वर्षम् अजनाभं नामाभ्यवर्षत्. 05040041 नाभिस् तु यथाभिलषितं सुप्रजस्त्वम् अवरुध्याति-प्रमोद-भर-विह्वलो गद्गदाक्षरया गिरा स्वैरं गृहीत-नरलोक-सधर्मं भगवन्तं पुराण-पुरुषं माया-विलसित-मतिर् वत्स तातेति सानुरागम् उपलालयन् परां निर्वृतिम् उपगतः. 05040051 विदितानुरागम् आपौर-प्रकृति जन-पदो राजा नाभिर् आत्मजं समय-सेतु-रक्षायाम् अभिषिच्य ब्राह्मणेषूपनिधाय सह मेरुदेव्या विशालायां प्रसन्न-निपुणेन तपसा समाधि-योगेन नर-नारायणाख्यं भगवन्तं वासुदेवम् उपासीनः कालेन तन्-महिमानम् अवाप. 0504006 यस्य ह पाण्डवेय श्लोकाव् उदाहरन्ति---- 05040061 को नु तत् कर्म राजर्षेर् नाभेर् अन्व् आचरेत् पुमान् 05040063 अपत्यताम् अगाद् यस्य हरिः शुद्धेन कर्मणा 05040071 ब्रह्मण्योऽन्यः कुतो नाभेर् विप्रा मङ्गल-पूजिताः 05040073 यस्य बर्हिषि यज्ञेशं दर्शयाम् आसुर् ओजसा 05040081 अथ ह भगवान् ऋषभदेवः स्व-वर्षं कर्म-क्षेत्रम् अनुमन्यमानः प्रदर्शित-गुरुकुल-वासो लब्ध-वरैर् गुरुभिर् अनुज्ञातो गृहमेधिनां धर्मान् अनुशिक्षमाणो जयन्त्याम् इन्द्र-दत्तायाम् उभय-लक्षणं कर्म समाम्नायाम्नातम् अभियुञ्जन्न् आत्मजानाम् आत्म-समानानां शतं जनयाम् आस. 05040091 येषां खलु महा-योगी भरतो ज्येष्ठः श्रेष्ठ-गुण आसीद् येनेदं वर्षं भारतम् इति व्यपदिशन्ति. 05040101 तम् अनु कुशावर्त इलावर्तो ब्रह्मावर्तो मलयः केतुर् भद्रसेन इन्द्रस्पृग् विदर्भः कीकट इति नव नवति प्रधानाः. 05040111 कविर् हविर् अन्तरिक्षः प्रबुद्धः पिप्पलायनः 05040113 आविर्होत्रोऽथ द्रुमिलश् चमसः करभाजनः 05040121 इति भागवत-धर्म-दर्शना नव महा-भागवतास् तेषां सुचरितं भगवन्-महिमोपबृंहितं वसुदेव-नारद-संवादम् उपशमायनम् उपरिष्टाद् वर्णयिष्यामः. 05040131 यवीयांस एकाशीतिर् जायन्तेयाः पितुर् आदेशकरा महा-शालीना महा-श्रोत्रिया यज्ञ-शीलाः कर्म-विशुद्धा ब्राह्मणा बभूवुः. 05040141 भगवान् ऋषभ-संज्ञ आत्म-तन्त्रः स्वयं नित्य-निवृत्तानर्थ-परम्परः केवलानन्दानुभव ईश्वर एव विपरीतवत् कर्माण्य् आरभमाणः कालेनानुगतं धर्मम् आचरणेनोपशिक्षयन्न् अतद्-विदां सम उपशान्तो मैत्रः कारुणिको धर्मार्थ-यशः-प्रजानन्दामृतावरोधेन गृहेषु लोकं नियमयत्. 05040151 यद् यच् छीर्षण्याचरितं तत् तद् अनुवर्तते लोकः. 05040161 यद्यपि स्व-विदितं सकल-धर्मं ब्राह्मं गुह्यं ब्राह्मणैर् दर्शित-मार्गेण सामादिभिर् उपायैर् जनताम् अनुशशास. 05040171 द्रव्य-देश-काल-वयः-श्रद्धर्त्विग्-विविधोद्देशोपचितैः सर्वैर् अपि क्रतुभिर् यथोपदेशं शत-कृत्व इयाज. 05040181 भगवतर्षभेण परिरक्ष्यमाण एतस्मिन् वर्षे न कश्चन पुरुषो वाञ्छत्य् अविद्यमानम् इवात्मनोऽन्यस्मात् कथञ्चन किमपि कर्हिचिद् अवेक्षते भर्तर्य् अनुसवनं विजृम्भित-स्नेहातिशयम् अन्तरेण. 05040191 स कदाचिद् अटमानो भगवान् ऋषभो ब्रह्मावर्त-गतो ब्रह्मर्षि-प्रवर-सभायां प्रजानां निशामयन्तीनाम् आत्मजान् अवहितात्मनः प्रश्रय-प्रणय-भर-सुयन्त्रितान् अप्य् उपशिक्षयन्न् इति होवाच. 0505001 ऋषभ उवाच 05050011 नायं देहो देह-भाजां नृलोके 05050012 कष्टान् कामान् अर्हते विड्-भुजां ये 05050013 तपो दिव्यं पुत्रका येन सत्त्वं 05050014 शुद्ध्येद् यस्माद् ब्रह्म-सौख्यं त्व् अनन्तम् 05050021 महत्-सेवां द्वारम् आहुर् विमुक्तेस् 05050022 तमो-द्वारं योषितां सङ्गि-सङ्गम् 05050023 महान्तस् ते सम-चित्ताः प्रशान्ता 05050024 विमन्यवः सुहृदः साधवो ये 05050031 ये वा मयीशे कृत-सौहृदार्था 05050032 जनेषु देहम्भर-वार्तिकेषु 05050033 गृहेषु जायात्मज-रातिमत्सु 05050034 न प्रीति-युक्ता यावद्-अर्थाश् च लोके 05050041 नूनं प्रमत्तः कुरुते विकर्म 05050042 यद् इन्द्रिय-प्रीतय आपृणोति 05050043 न साधु मन्ये यत आत्मनोऽयम् 05050044 असन्न् अपि क्लेशद आस देहः 05050051 पराभवस् तावद् अबोध-जातो 05050052 यावन् न जिज्ञासत आत्म-तत्त्वम् 05050053 यावत् क्रियास् तावद् इदं मनो वै 05050054 कर्मात्मकं येन शरीर-बन्धः 05050061 एवं मनः कर्म-वशं प्रयुङ्क्ते 05050062 अविद्ययात्मन्य् उपधीयमाने 05050063 प्रीतिर् न यावन् मयि वासुदेवे 05050064 न मुच्यते देह-योगेन तावत् 05050071 यदा न पश्यत्य् अयथा गुणेहां 05050072 स्वार्थे प्रमत्तः सहसा विपश्चित् 05050073 गत-स्मृतिर् विन्दति तत्र तापान् 05050074 आसाद्य मैथुन्यम् अगारम् अज्ञः 05050081 पुंसः स्त्रिया मिथुनी-भावम् एतं 05050082 तयोर् मिथो हृदय-ग्रन्थिम् आहुः 05050083 अतो गृह-क्षेत्र-सुताप्त-वित्तैर् 05050084 जनस्य मोहोऽयम् अहं ममेति 05050091 यदा मनो-हृदय-ग्रन्थिर् अस्य 05050092 कर्मानुबद्धो दृढ आश्लथेत 05050093 तदा जनः सम्परिवर्ततेऽस्माद् 05050094 मुक्तः परं यात्य् अतिहाय हेतुम् 05050101 हंसे गुरौ मयि भक्त्यानुवृत्या 05050102 वितृष्णया द्वन्द्व-तितिक्षया च 05050103 सर्वत्र जन्तोर् व्यसनावगत्या 05050104 जिज्ञासया तपसेहा-निवृत्त्या 05050111 मत्-कर्मभिर् मत्-कथया च नित्यं 05050112 मद्-देव-सङ्गाद् गुण-कीर्तनान् मे 05050113 निर्वैर-साम्योपशमेन पुत्रा 05050114 जिहासया देह-गेहात्म-बुद्धेः 05050121 अध्यात्म-योगेन विविक्त-सेवया 05050122 प्राणेन्द्रियात्माभिजयेन सध्र्यक् 05050123 सच्-छ्रद्धया ब्रह्मचर्येण शश्वद् 05050124 असम्प्रमादेन यमेन वाचाम् 05050131 सर्वत्र मद्-भाव-विचक्षणेन 05050132 ज्ञानेन विज्ञान-विराजितेन 05050133 योगेन धृत्य्-उद्यम-सत्त्व-युक्तो 05050134 लिङ्गं व्यपोहेत् कुशलोऽहम्-आख्यम् 05050141 कर्माशयं हृदय-ग्रन्थि-बन्धम् 05050142 अविद्ययासादितम् अप्रमत्तः 05050143 अनेन योगेन यथोपदेशं 05050144 सम्यग् व्यपोह्योपरमेत योगात् 05050151 पुत्रांश् च शिष्यांश् च नृपो गुरुर् वा 05050152 मल्-लोक-कामो मद्-अनुग्रहार्थः 05050153 इत्थं विमन्युर् अनुशिष्याद् अतज्-ज्ञान् 05050154 न योजयेत् कर्मसु कर्म-मूढान् 05050155 कं योजयन् मनुजोऽर्थं लभेत 05050156 निपातयन् नष्ट-दृशं हि गर्ते 05050161 लोकः स्वयं श्रेयसि नष्ट-दृष्टिर् 05050162 योऽर्थान् समीहेत निकाम-कामः 05050163 अन्योन्य-वैरः सुख-लेश-हेतोर् 05050164 अनन्त-दुःखं च न वेद मूढः 05050171 कस् तं स्वयं तद्-अभिज्ञो विपश्चिद् 05050172 अविद्यायाम् अन्तरे वर्तमानम् 05050173 दृष्ट्वा पुनस् तं सघृणः कुबुद्धिं 05050174 प्रयोजयेद् उत्पथगं यथान्धम् 05050181 गुरुर् न स स्यात् स्व-जनो न स स्यात् 05050182 पिता न स स्याज् जननी न सा स्यात् 05050183 दैवं न तत् स्यान् न पतिश् च स स्यान् 05050184 न मोचयेद् यः समुपेत-मृत्युम् 05050191 इदं शरीरं मम दुर्विभाव्यं 05050192 सत्त्वं हि मे हृदयं यत्र धर्मः 05050193 पृष्ठे कृतो मे यद् अधर्म आराद् 05050194 अतो हि माम् ऋषभं प्राहुर् आर्याः 05050201 तस्माद् भवन्तो हृदयेन जाताः 05050202 सर्वे महीयांसम् अमुं सनाभम् 05050203 अक्लिष्ट-बुद्ध्या भरतं भजध्वं 05050204 शुश्रूषणं तद् भरणं प्रजानाम् 05050211 भूतेषु वीरुद्भ्य उदुत्तमा ये 05050212 सरीसृपास् तेषु सबोध-निष्ठाः 05050213 ततो मनुष्याः प्रमथास् ततोऽपि 05050214 गन्धर्व-सिद्धा विबुधानुगा ये 05050221 देवासुरेभ्यो मघवत्-प्रधाना 05050222 दक्षादयो ब्रह्म-सुतास् तु तेषाम् 05050223 भवः परः सोऽथ विरिञ्च-वीर्यः 05050224 स मत्-परोऽहं द्विज-देव-देवः 05050231 न ब्राह्मणैस् तुलये भूतम् अन्यत् 05050232 पश्यामि विप्राः किम् अतः परं तु 05050233 यस्मिन् नृभिः प्रहुतं श्रद्धयाहम् 05050234 अश्नामि कामं न तथाग्नि-होत्रे 05050241 धृता तनूर् उशती मे पुराणी 05050242 येनेह सत्त्वं परमं पवित्रम् 05050243 शमो दमः सत्यम् अनुग्रहश् च 05050244 तपस् तितिक्षानुभवश् च यत्र 05050251 मत्तोऽप्य् अनन्तात् परतः परस्मात् 05050252 स्वर्गापवर्गाधिपतेर् न किञ्चित् 05050253 येषां किम् उ स्याद् इतरेण तेषाम् 05050254 अकिञ्चनानां मयि भक्ति-भाजाम् 05050261 सर्वाणि मद्-धिष्ण्यतया भवद्भिश् 05050262 चराणि भूतानि सुता ध्रुवाणि 05050263 सम्भावितव्यानि पदे पदे वो 05050264 विविक्त-दृग्भिस् तद् उ हार्हणं मे 05050271 मनो-वचो-दृक्-करणेहितस्य 05050272 साक्षात्-कृतं मे परिबर्हणं हि 05050273 विना पुमान् येन महा-विमोहात् 05050274 कृतान्त-पाशान् न विमोक्तुम् ईशेत् 0505028 श्री-शुक उवाच 05050281 एवम् अनुशास्यात्मजान् स्वयम् अनुशिष्टान् अपि लोकानुशासनार्थं महानुभावः परम-सुहृद् भगवान् ऋषभापदेश उपशम-शीलानाम् उपरत-कर्मणां महा-मुनीनां भक्ति-ज्ञान-वैराग्य-लक्षणं पारमहंस्य-धर्मम् उपशिक्षमाणः स्व-तनय-शत-ज्येष्ठं परम-भागवतं भगवज्-जन-परायणं भरतं धरणि-पालनायाभिषिच्य स्वयं भवन एवोर्वरित-शरीर-मात्र-परिग्रह उन्मत्त इव गगन-परिधानः प्रकीर्ण-केश आत्मन्य् आरोपिताहवनीयो ब्रह्मावर्तात् प्रवव्राज. 05050291 जडान्ध-मूक-बधिर-पिशाचोन्मादकवद्-अवधूत-वेषोऽभिभाष्यमाणोऽपि जनानां गृहीत-मौन-व्रतस् तूष्णीं बभूव. 05050301 तत्र तत्र पुर-ग्रामाकर-खेट-वाट-खर्वट-शिबिर-व्रज-घोष-सार्थ-गिरि-वनाश्रमादिष्व् अनुपथम् अवनिचरापसदैः परिभूयमानो मक्षिकाभिर् इव वन-गजस् तर्जन-ताडनावमेहन-ष्ठीवन-ग्राव-शकृद्-रजः-प्रक्षेप-पूति-वात-दुरुक्तैस् तद् अविगणयन्न् एवासत्-संस्थान एतस्मिन् देहोपलक्षणे सद्-अपदेश उभयानुभव-स्वरूपेण स्व-महिमावस्थानेनासमारोपिताहं-ममाभिमानत्वाद् अविखण्डित-मनाः पृथिवीम् एक-चरः परिबभ्राम. 05050311 अति-सुकुमार-कर-चरणोरः-स्थल-विपुल-बाह्व्-अंस-गल-वदनाद्य्-अवयव-विन्यासः प्रकृति-सुन्दर-स्वभाव-हास-सुमुखो नव-नलिन-दलायमान-शिशिर-तारारुणायत-नयन-रुचिरः सदृश-सुभग-कपोल-कर्ण-कण्ठ-नासो विगूढ-स्मित-वदन-महोत्सवेन पुर-वनितानां मनसि कुसुम-शरासनम् उपदधानः पराग्-अवलम्बमान-कुटिल-जटिल-कपिश-केश-भूरि-भारोऽवधूत-मलिन-निज-शरीरेण ग्रह-गृहीत इवादृश्यत. 05050321 यर्हि वाव स भगवान् लोकम् इमं योगस्याद्धा प्रतीपम् इवाचक्षाणस् तत्-प्रतिक्रिया-कर्म बीभत्सितम् इति व्रतम् आजगरम्-आस्थितः शयान एवाश्नाति पिबति खादत्य् अवमेहति हदति स्म चेष्टमान उच्चरित आदिग्धोद्देशः. 05050331 तस्य ह यः पुरीष-सुरभि-सौगन्ध्य-वायुस् तं देशं दश-योजनं समन्तात् सुरभिं चकार. 05050341 एवं गो-मृग-काक-चर्यया व्रजंस् तिष्ठन्न् आसीनः शयानः काक-मृग-गो-चरितः पिबति खादत्य् अवमेहति स्म. 05050351 इति नाना-योग-चर्याचरणो भगवान् कैवल्य-पतिर् ऋषभोऽविरत-परम-महानन्दानुभव आत्मनि सर्वेषां भूतानाम् आत्म-भूते भगवति वासुदेव आत्मनोऽव्यवधानानन्त-रोदर-भावेन सिद्ध-समस्तार्थ-परिपूर्णो योगैश्वर्याणि वैहायस-मनो-जवान्तर्धान-परकाय-प्रवेश-दूर-ग्रहणादीनि यदृच्छयोपगतानि नाञ्जसा नृप हृदयेनाभ्यनन्दत्. 0506001 राजोवाच 05060011 न नूनं भगव आत्मारामाणां योग-समीरित-ज्ञानावभर्जित-कर्म-बीजानाम् ऐश्वर्याणि पुनः क्लेशदानि भवितुम् अर्हन्ति यदृच्-छयोपगतानि. 0506002 ऋषिर् उवाच 05060021 सत्यम् उक्तं किन्त्व् इह वा एके न मनसोऽद्धा विश्रम्भम् अनवस्थानस्य शठ-किरात इव सङ्गच्छन्ते. 0506003 तथा चोक्तम्---- 05060031 न कुर्यात् कर्हिचित् सख्यं मनसि ह्य् अनवस्थिते 05060033 यद्-विश्रम्भाच् चिराच् चीर्णं चस्कन्द तप ऐश्वरम् 05060041 नित्यं ददाति कामस्य च्छिद्रं तम् अनु येऽरयः 05060043 योगिनः कृत-मैत्रस्य पत्युर् जायेव पुंश्चली 05060051 कामो मन्युर् मदो लोभः शोक-मोह-भयादयः 05060053 कर्म-बन्धश् च यन्-मूलः स्वीकुर्यात् को नु तद् बुधः 05060061 अथैवम् अखिल-लोक-पाल-ललामोऽपि विलक्षणैर् जडवद् अवधूत-वेष-भाषा-चरितैर् अविलक्षित-भगवत्-प्रभावो योगिनां साम्पराय-विधिम् अनुशिक्षयन् स्व-कलेवरं जिहासुर् आत्मन्य् आत्मानम् असंव्यवहितम् अनर्थान्तर-भावेनान्वीक्षमाण उपरतानुवृत्तिर् उपरराम. 05060071 तस्य ह वा एवं मुक्त-लिङ्गस्य भगवत ऋषभस्य योगमाया-वासनया देह इमां जगतीम् अभिमानाभासेन सङ्क्रममाणः कोङ्क-वेङ्क-कुटकान् दक्षिण-कर्णाटकान् देशान् यदृच्छयोपगतः कुटकाचलोपवन आस्य कृताश्म-कवल उन्माद इव मुक्त-मूर्धजोऽसंवीत एव विचचार. 05060081 अथ समीर-वेग-विधूत-वेणु-विकर्षण-जातोग्र-दावानलस् तद् वनम् आलेलिहानः सह तेन ददाह. 05060091 यस्य किलानुचरितम् उपाकर्ण्य कोङ्क-वेङ्क-कुटकानां राजार्हन्-नामोपशिक्ष्य कलाव् अधर्म उत्कृष्यमाणे भवितव्येन विमोहितः स्व-धर्म-पथम् अकुतो-भयम् अपहाय कुपथ-पाखण्डम् असमञ्जसं निज-मनीषया मन्दः सम्प्रवर्तयिष्यते. 05060101 येन ह वाव कलौ मनुजापसदा देव-माया-मोहिताः स्व-विधि-नियोग-शौच-चारित्र-विहीना देव-हेलनान्य् अपव्रतानि निज-निजेच्छया गृह्णाना अस्नानानाचमनाशौच-केशोल्लुञ्चनादीनि कलिनाधर्म-बहुलेनोपहत-धियो ब्रह्म-ब्राह्मण-यज्ञ-पुरुष-लोक-विदूषकाः प्रायेण भविष्यन्ति. 05060111 ते च ह्य् अर्वाक्तनया निज-लोक-यात्रयान्ध-परम्परयाश्वस्तास् तमस्य् अन्धे स्वयम् एव प्रपतिष्यन्ति. 05060121 अयम् अवतारो रजसोपप्लुत-कैवल्योपशिक्षणार्थः. 0506013 तस्यानुगुणान् श्लोकान् गायन्ति---- 05060131 अहो भुवः सप्त-समुद्रवत्या 05060132 द्वीपेषु वर्षेष्व् अधिपुण्यम् एतत् 05060133 गायन्ति यत्रत्य-जना मुरारेः 05060134 कर्माणि भद्राण्य् अवतारवन्ति 05060141 अहो नु वंशो यशसावदातः 05060142 प्रइयव्रतो यत्र पुमान् पुराणः 05060143 कृतावतारः पुरुषः स आद्यश् 05060144 चचार धर्मं यद् अकर्म-हेतुम् 05060151 को न्व् अस्य काष्ठाम् अपरोऽनुगच्छेन् 05060152 मनो-रथेनाप्य् अभवस्य योगी 05060153 यो योग-मायाः स्पृहयत्य् उदस्ता 05060154 ह्य् असत्तया येन कृत-प्रयत्नाः 05060161 इति ह स्म सकल-वेद-लोक-देव-ब्राह्मण-गवां परम-गुरोर् भगवत ऋषभाख्यस्य विशुद्धाचरितम् ईरितं पुंसां समस्त-दुश्चरिताभिहरणं परम-महा-मङ्गलायनम् इदम् अनुश्रद्धयोपचितयानुशृणोत्य् आश्रावयति वावहितो भगवति तस्मिन् वासुदेव एकान्ततो भक्तिर् अनयोर् अपि समनुवर्तते. 05060171 यस्याम् एव कवय आत्मानम् अविरतं विविध-वृजिन-संसार-परितापोपतप्यमानम् अनुसवनं स्नापयन्तस् तयैव परया निर्वृत्या ह्य् अपवर्गम् आत्यन्तिकं परम-पुरुषार्थम् अपि स्वयम् आसादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्त-सर्वार्थाः. 05060181 राजन् पतिर् गुरुर् अलं भवतां यदूनां 05060182 दैवं प्रियः कुल-पतिः क्व च किङ्करो वः 05060183 अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो 05060184 मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् 05060191 नित्यानुभूत-निज-लाभ-निवृत्त-तृष्णः 05060192 श्रेयस्य् अतद्-रचनया चिर-सुप्त-बुद्धेः 05060193 लोकस्य यः करुणयाभयम् आत्म-लोकम् 05060194 आख्यान् नमो भगवते ऋषभाय तस्मै 0507001 श्री-शुक उवाच 05070011 भरतस् तु महा-भागवतो यदा भगवतावनि-तल-परिपालनाय सञ्चिन्तितस् तद्-अनुशासन-परः पञ्चजनीं विश्वरूप-दुहितरम् उपयेमे. 05070021 तस्याम् उ ह वा आत्मजान् कार्त्स्न्येनानुरूपान् आत्मनः पञ्च जनयाम् आस भूतादिर् इव भूत-सूक्ष्माणि सुमतिं राष्ट्रभृतं सुदर्शनम् आवरणं धूम्रकेतुम् इति. 05070031 अजनाभं नामैतद् वर्षं भारतम् इति यत आरभ्य व्यपदिशन्ति. 05070041 स बहुविन् मही-पतिः पितृ-पितामहवद् उरु-वत्सलतया स्वे स्वे कर्मणि वर्तमानाः प्रजाः स्व-धर्मम् अनुवर्तमानः पर्यपालयत्. 05070051 ईजे च भगवन्तं यज्ञ-क्रतु-रूपं क्रतुभिर् उच्चावचैः श्रद्धयाहृताग्निहोत्र-दर्श-पूर्णमास-चातुर्मास्य-पशु-सोमानां प्रकृति-विकृतिभिर् अनुसवनं चातुर्होत्र-विधिना. 05070061 सम्प्रचरत्सु नाना-यागेषु विरचिताङ्ग-क्रियेष्व् अपूर्वं यत् तत् क्रिया-फलं धर्माख्यं परे ब्रह्मणि यज्ञ-पुरुषे सर्व-देवता-लिङ्गानां मन्त्राणाम् अर्थ-नियाम-कतया साक्षात्-कर्तरि पर-देवतायां भगवति वासुदेव एव भावयमान आत्म-नैपुण्य-मृदित-कषायो हविःष्व् अध्वर्युभिर् गृह्यमाणेषु स यजमानो यज्ञ-भाजो देवांस् तान् पुरुषावयवेष्व् अभ्यध्यायत्. 05070071 एवं कर्म-विशुद्ध्या विशुद्ध-सत्त्वस्यान्तर्-हृदयाकाश-शरीरे ब्रह्मणि भगवति वासुदेवे महा-पुरुष-रूपोपलक्षणे श्रीवत्स-कौस्तुभ-वन-मालारि-दर-गदादिभिर् उपलक्षिते निज-पुरुष-हृल्-लिखितेनात्मनि पुरुष-रूपेण विरोचमान उच्चैस्तरां भक्तिर् अनुदिनम् एधमान-रयाजायत. 05070081 एवं वर्षायुत-सहस्र-पर्यन्तावसित-कर्म-निर्वाणावसरोऽधिभुज्यमानं स्व-तनयेभ्यो रिक्थं पितृ-पैतामहं यथा-दायं विभज्य स्वयं सकल-सम्पन्-निकेतात् स्व-निकेतात् पुलहाश्रमं प्रवव्राज. 05070091 यत्र ह वाव भगवान् हरिर् अद्यापि तत्रत्यानां निज-जनानां वात्सल्येन सन्निधाप्यत इच्छा-रूपेण. 05070101 यत्राश्रम-पदान्य् उभयतो नाभिभिर् दृषच्-चक्रैश् चक्र-नदी नाम सरित्-प्रवरा सर्वतः पवित्री-करोति. 05070111 तस्मिन् वाव किल स एकलः पुलहाश्रमोपवने विविध-कुसुम-किसलय-तुलसिकाम्बुभिः कन्द-मूल-फलोपहारैश् च समीहमानो भगवत आराधनं विविक्त उपरत-विषयाभिलाष उपभृतोपशमः परां निर्वृतिम् अवाप. 05070121 तयेत्थम् अविरत-पुरुष-परिचर्यया भगवति प्रवर्धमाना-नुराग-भर-द्रुत-हृदय-शैथिल्यः प्रहर्ष-वेगेनात्मन्य् उद्भिद्यमान-रोम-पुलक-कुलक औत्कण्ठ्य-प्रवृत्त-प्रणय-बाष्प-निरुद्धावलोक-नयन एवं निज-रमणारुण-चरणारविन्दानुध्यान-परिचित-भक्ति-योगेन परिप्लुत-परमाह्लाद-गम्भीर-हृदय-ह्रदावगाढ-धिषणस् ताम् अपि क्रियमाणां भगवत्-सपर्यां न सस्मार. 05070131 इत्थं धृत-भगवद्-व्रत ऐणेयाजिन-वाससानुसवनाभिषेकार्द्र-कपिश-कुटिल-जटा-कलापेन च विरोचमानः सूर्यर्चा भगवन्तं हिरण्मयं पुरुषम् उज्जिहाने सूर्य-मण्डलेऽभ्युपतिष्ठन्न् एतद् उ होवाच. 05070141 परो-रजः सवितुर् जात-वेदो देवस्य भर्गो मनसेदं जजान 05070143 सुरेतसादः पुनर् आविश्य चष्टे हंसं गृध्राणं नृषद्-रिङ्गिराम् इमः 0508001 श्री-शुक उवाच 05080011 एकदा तु महा-नद्यां कृताभिषेक-नैयमिकावश्यको ब्रह्माक्षरम् अभिगृणानो मुहूर्त-त्रयम् उदकान्त उपविवेश. 05080021 तत्र तदा राजन् हरिणी पिपासया जलाशयाभ्याशम् एकैवोपजगाम. 05080031 तया पेपीयमान उदके तावद् एवाविदूरेण नदतो मृग-पतेर् उन्नादो लोक-भयङ्कर उदपतत्. 05080041 तम् उपश्रुत्य सा मृग-वधूः प्रकृति-विक्लवा चकित-निरीक्षणा सुतराम् अपि हरि-भयाभिनिवेश-व्यग्र-हृदया पारिप्लव-दृष्टिर् अगत-तृषा भयात् सहसैवोच्चक्राम. 05080051 तस्या उत्पतन्त्या अन्तर्वत्न्या उरु-भयावगलितो योनि-निर्गतो गर्भः स्रोतसि निपपात. 05080061 तत्-प्रसवोत्सर्पण-भय-खेदातुरा स्व-गणेन वियुज्यमाना कस्याञ्चिद् दर्यां कृष्ण-सारसती निपपाताथ च ममार. 05080071 तं त्व् एण-कुणकं कृपणं स्रोतसानूह्यमानम् अभिवीक्ष्यापविद्धं बन्धुर् इवानुकम्पया राजर्षिर् भरत आदाय मृत-मातरम् इत्य् आश्रम-पदम् अनयत्. 05080081 तस्य ह वा एण-कुणक उच्चैर् एतस्मिन् कृत-निजाभिमानस्याहर्-अहस् तत्-पोषण-पालन-लालन-प्रीणनानुध्यानेनात्म-नियमाः सह-यमाः पुरुष-परिचर्यादय एकैकशः कतिपयेनाहर्-गणेन वियुज्यमानाः किल सर्व एवोदवसन्. 05080091 अहो बतायं हरिण-कुणकः कृपण ईश्वर-रथ-चरण-परिभ्रमण-रयेण स्व-गण-सुहृद्-बन्धुभ्यः परिवर्जितः शरणं च मोपसादितो माम् एव माता-पितरौ भ्रातृ-ज्ञातीन् यउथिकांश् चैवोपेयाय नान्यं कञ्चन वेद मय्य् अति-विस्रब्धश् चात एव मया मत्-परायणस्य पोषण-पालन-प्रीणन-लालनम् अनसूयुनानुष्ठेयं शरण्योपेक्षा-दोष-विदुषा. 05080101 नूनं ह्य् आर्याः साधव उपशम-शीलाः कृपण-सुहृद एवं-विधार्थे स्वार्थान् अपि गुरुतरान् उपेक्षन्ते. 05080111 इति कृतानुषङ्ग आसन-शयनाटन-स्नानाशनादिषु सह मृग-जहुना स्नेहानुबद्ध-हृदय आसीत्. 05080121 कुश-कुसुम-समित्-पलाश-फल-मूलोदकान्य् आहरिष्यमाणो वृकसाला-वृकादिभ्यो भयम् आशंसमानो यदा सह हरिण-कुणकेन वनं समाविशति. 05080131 पथिषु च मुग्ध-भावेन तत्र तत्र विषक्त-मति-प्रणय-भर-हृदयः कार्पण्यात् स्कन्धेनोद्वहति एवम् उत्सङ्ग उरसि चाधायोपलालयन् मुदं परमाम् अवाप. 05080141 क्रियायां निर्वर्त्यमानायाम् अन्तरालेऽप्य् उत्थायोत्थाय यदैनम् अभिचक्षीत तर्हि वाव स वर्ष-पतिः प्रकृति-स्थेन मनसा तस्मा आशिष आशास्ते स्वस्ति स्ताद् वत्स ते सर्वत इति. 05080151 अन्यदा भृशम् उद्विग्न-मना नष्ट-द्रविण इव कृपणः सकरुणम् अति-तर्षेण हरिण-कुणक-विरह-विह्वल-हृदय-सन्तापस् तम् एवानुशोचन् किल कश्मलं महद् अभिरम्भित इति होवाच. 05080161 अपि बत स वै कृपण एण-बालको मृत-हरिणी-सुतोऽहो ममानार्यस्य शठ-किरात-मतेर् अकृत-सुकृतस्य कृत-विस्रम्भ आत्म-प्रत्ययेन तद् अविगणयन् सुजन इवागमिष्यति. 05080171 अपि क्षेमेणास्मिन्न् आश्रमोपवने शष्पाणि चरन्तं देव-गुप्तं द्रक्-ष्यामि. 05080181 अपि च न वृकः साला-वृकोऽन्यतमो वा नैक-चर एक-चरो वा भक्-षयति. 05080191 निम्लोचति ह भगवान् सकल-जगत्-क्षेमोदयस् त्रय्य्-आत्माद्यापि मम न मृग-वधू-न्यास आगच्छति. 05080201 अपि स्विद् अकृत-सुकृतम् आगत्य मां सुखयिष्यति हरिण-राज-कुमारो विविध-रुचिर-दर्शनीय-निज-मृग-दारक-विनोदैर् असन्तोषं स्वानाम् अपनुदन्. 05080211 क्ष्वेलिकायां मां मृषा-समाधिनामीलित-दृशं प्रेम-संरम्भेण चकित-चकित आगत्य पृषद्-अपरुष-विषाणाग्रेण लुठति. 05080221 आसादित-हविषि बर्हिषि दूषिते मयोपालब्धो भीत-भीतः सपद्य् उपरत-रास ऋषि-कुमारवद् अवहित-करण-कलाप आस्ते. 05080231 किं वा अरे आचरितं तपस् तपस्विन्यानया यद् इयम् अवनिः सविनय-कृष्ण-सार-तनय-तनुतर-सुभग-शिवतमाखर-खुर-पद-पङ्क्तिभिर् द्रविण-विधुरातुरस्य कृपणस्य मम द्रविण-पदवीं सूचयन्त्य् आत्मानं च सर्वतः कृत-कौतुकं द्विजानां स्वर्गापवर्ग-कामानां देव-यजनं करोति. 05080241 अपि स्विद् असौ भगवान् उडु-पतिर् एनं मृग-पति-भयान् मृत-मातरं मृग-बालकं स्वाश्रम-परिभ्रष्टम् अनुकम्पया कृपण-जन-वत्सलः परिपाति. 05080251 किं वात्मज-विश्लेष-ज्वर-दव-दहन-शिखाभिर् उपतप्यमान-हृदय-स्थल-नलिनीकं माम् उपसृत-मृगी-तनयं शिशिर-शान्तानुराग-गुणित-निज-वदन-सलिलामृतमय-गभस्तिभिः स्वधयतीति च. 05080261 एवम् अघटमान-मनोरथाकुल-हृदयो मृग-दारकाभासेन स्वारब्ध-कर्मणा योगारम्भणतो विभ्रंशितः स योग-तापसो भगवद्-आराधन-लक्षणाच् च कथम् इतरथा जात्य्-अन्तर एण-कुणक आसङ्गः साक्षान् निःश्रेयस-प्रतिपक्षतया प्राक्-परित्यक्त-दुस्त्यज-हृदयाभिजातस्य तस्यैवम् अन्तराय-विहत-योगारम्भणस्य राजर्षेर् भरतस्य तावन् मृगार्भक-पोषण-पालन-प्रीणन-लालनानुषङ्गेणाविगणयत आत्मानम् अहिर् इवाखु-बिलं दुरतिक्रमः कालः कराल-रभस आपद्यत. 05080271 तदानीम् अपि पार्श्व-वर्तिनम् आत्मजम् इवानुशोचन्तम् अभिवीक्षमाणो मृग एवाभिनिवेशित-मना विसृज्य लोकम् इमं सह मृगेण कलेवरं मृतम् अनु न मृत-जन्मानुस्मृतिर् इतरवन् मृग-शरीरम् अवाप. 05080281 तत्रापि ह वा आत्मनो मृगत्व-कारणं भगवद्-आराधन-समीहानुभावेनानुस्मृत्य भृशम् अनुतप्यमान आह. 05080291 अहो कष्टं भ्रष्टोऽहम् आत्मवताम् अनुपथाद् यद्-विमुक्त-समस्त-सङ्गस्य विविक्त-पुण्यारण्य-शरणस्यात्मवत आत्मनि सर्वेषाम् आत्मनां भगवति वासुदेवे तद्-अनुश्रवण-मनन-सङ्कीर्तनाराधनानुस्मरणाभियोगेनाशून्य-सकल-यामेन कालेन समावेशितं समाहितं कार्त्स्न्येन मनस् तत् तु पुनर् ममाबुधस्यारान् मृग-सुतम् अनु परिसुस्राव. 05080301 इत्य् एवं निगूढ-निर्वेदो विसृज्य मृगीं मातरं पुनर् भगवत्-क्षेत्रम् उपशम-शील-मुनि-गण-दयितं शालग्रामं पुलस्त्य-पुलहाश्रमं कालञ्जरात् प्रत्याजगाम. 05080311 तस्मिन्न् अपि कालं प्रतीक्षमाणः सङ्गाच् च भृशम् उद्विग्न आत्म-सहचरः शुष्क-पर्ण-तृण-वीरुधा वर्तमानो मृगत्व-निमित्तावसानम् एव गणयन् मृग-शरीरं तीर्थोदक-क्लिन्नम् उत्-ससर्ज. 0509001 श्री-शुक उवाच 05090011 अथ कस्यचिद् द्विज-वरस्याङ्गिरः-प्रवरस्य शम-दम-तपः-स्वाध्यायाध्ययन-त्याग-सन्तोष-तितिक्षा-प्रश्रय-विद्यानसूयात्म-ज्ञानानन्द-युक्तस्यात्म-सदृश-श्रुत-शीलाचार-रूपौदार्य-गुणा नव सोदर्या अङ्गजा बभूवुर् मिथुनं च यवीयस्यां भार्यायाम् यस् तु तत्र पुमांस् तं परम-भागवतं राजर्षि-प्रवरं भरतम् उत्सृष्ट-मृग-शरीरं चरम-शरीरेण विप्रत्वं गतम् आहुः. 05090021 तत्रापि स्वजन-सङ्गाच् च भृशम् उद्विजमानो भगवतः कर्म-बन्ध-विध्वंसन-श्रवण-स्मरण-गुण-विवरण-चरणारविन्द-युगलं मनसा विदधद् आत्मनः प्रतिघातम् आशङ्कमानो भगवद्-अनुग्रहेणानुस्मृत-स्व-पूर्व-जन्मावलिर् आत्मानम् उन्मत्त-जडान्ध-बधिर-स्वरूपेण दर्शयाम् आस लोकस्य. 05090031 तस्यापि ह वा आत्मजस्य विप्रः पुत्र-स्नेहानुबद्ध-मना आसमावर्तनात् संस्कारान् यथोपदेशं विदधान उपनीतस्य च पुनः शौचाचमनादीन् कर्म-नियमान् अनभिप्रेतान् अपि समशिक्षयद् अनुशिष्टेन हि भाव्यं पितुः पुत्रेणेति. 05090041 स चापि तद् उ ह पितृ-सन्निधाव् एवासध्रीचीनम् इव स्म करोति छन्दांस्य् अध्यापयिष्यन् सह व्याहृतिभिः सप्रणव-शिरस् त्रिपदीं सावित्रीं ग्रैष्म-वासन्तिकान् मासान् अधीयानम् अप्य् असमवेत-रूपं ग्राहयाम् आस. 05090051 एवं स्व-तनुज आत्मन्य् अनुरागावेशित-चित्तः शौचाध्ययन-व्रत-नियम-गुर्व्-अनल-शुश्रूषणाद्य्-औपकुर्वाणक-कर्माण्य् अनभियुक्तान्य् अपि समनुशिष्टेन भाव्यम् इत्य् असद्-आग्रहः पुत्रम् अनुशास्य स्वयं तावद् अनधिगत-मनोरथः कालेनाप्रमत्तेन स्वयं गृह एव प्रमत्त उपसंहृतः. 05090061 अथ यवीयसी द्विज-सती स्व-गर्भ-जातं मिथुनं सपत्न्या उपन्यस्य स्वयम् अनुसंस्थया पतिलोकम् अगात्. 05090071 पितर्य् उपरते भ्रातर एनम् अतत्-प्रभाव-विदस् त्रय्यां विद्यायाम् एव पर्यवसित-मतयो न पर-विद्यायां जड-मतिर् इति भ्रातुर् अनुशासन-निर्बन्धान् न्यवृत्सन्त. 05090081 स च प्राकृतैर् द्विपद-पशुभिर् उन्मत्त-जड-बधिर-मूकेत्य् अभिभाष्यमाणो यदा तद्-अनुरूपाणि प्रभाषते कर्माणि च कार्यमाणः परेच्छया करोति विष्टितो वेतनतो वा याच्ञ्या यदृच्छया वोपसादितम् अल्पं बहु मृष्टं कदन्नं वाभ्यवहरति परं नेन्द्रिय-प्रीति-निमित्तम्. 05090091 नित्य-निवृत्त-निमित्त-स्व-सिद्ध-विशुद्धानुभवानन्द-स्वात्म-लाभाधिगमः सुख-दुःखयोर् द्वन्द्व-निमित्तयोर् असम्भावित-देहाभिमानः. 05090101 शीतोष्ण-वात-वर्षेषु वृष इवानावृताङ्गः पीनः संहननाङ्गः स्थण्डिल-संवेशनानुन्मर्दनामज्जन-रजसा महामणिर् इवानभिव्यक्त-ब्रह्म-वर्चसः कुपटावृत-कटिर् उपवीतेनोरु-मषिणा द्विजातिर् इति ब्रह्म-बन्धुर् इति संज्ञयातज्-ज्ञजनावमतो विचचार. 05090111 यदा तु परत आहारं कर्म-वेतनत ईहमानः स्व-भ्रातृभिर् अपि केदार-कर्मणि निरूपितस् तद् अपि करोति किन्तु न समं विषमं न्यूनम् अधिकम् इति वेद कण-पिण्याक-फली-करण-कुल्माष-स्थालीपुरीषादीन्य् अप्य् अमृतवद् अभ्यवहरति. 05090121 अथ कदाचित् कश्चिद् वृषल-पतिर् भद्र-काल्यै पुरुष-पशुम् आलभतापत्य-कामः. 05090131 तस्य ह दैव-मुक्तस्य पशोः पदवीं तद्-अनुचराः परिधावन्तो निशि निशीथ-समये तमसावृतायाम् अनधिगत-पशव आकस्मिकेन विधिना केदारान् वीरासनेन मृग-वराहादिभ्यः संरक्षमाणम् अङ्गिरः-प्रवर-सुतम् अपश्यन्. 05090141 अथ त एनम् अनवद्य-लक्षणम् अवमृश्य भर्तृ-कर्म-निष्पत्तिं मन्यमाना बद्ध्वा रशनया चण्डिका-गृहम् उपनिन्युर् मुदा विकसित-वदनाः. 05090151 अथ पणयस् तं स्व-विधिनाभिषिच्याहतेन वाससाच्छाद्य भूषणालेप-स्रक्-तिलकादिभिर् उपस्कृतं भुक्तवन्तं धूप-दीप-माल्य-लाज-किसलयाङ्कुर-फलोपहारोपेतया वैशस-संस्थया महता गीत-स्तुति-मृदङ्ग-पणव-घोषेण च पुरुष-पशुं भद्र-काल्याः पुरत उपवेशयाम् आसुः. 05090161 अथ वृषल-राज-पणिः पुरुष-पशोर् असृग्-आसवेन देवीं भद्र-कालीं यक्ष्यमाणस् तद्-अभिमन्त्रितम् असिम् अति-कराल-निशितम् उपाददे. 05090171 इति तेषां वृषलानां रजस्-तमः-प्रकृतीनां धन-मद-रज-उत्सिक्त-मनसां भगवत्-कला-वीर-कुलं कदर्थी-कृत्योत्पथेन स्वैरं विहरतां हिंसा-विहाराणां कर्माति-दारुणं यद् ब्रह्म-भूतस्य साक्षाद् ब्रह्मर्षि-सुतस्य निर्वैरस्य सर्व-भूत-सुहृदः सूनायाम् अप्य् अननुमतम् आलम्भनं तद् उपलभ्य ब्रह्म-तेजसाति-दुर्विषहेण दन्दह्यमानेन वपुषा सहसोच्चचाट सैव देवी भद्र-काली. 05090181 भृशम् अमर्ष-रोषावेश-रभस-विलसित-भ्रु-कुटि-विटप-कुटिल-दंष्ट्रारुणेक्षणाटोपाति-भयानक-वदना हन्तु-कामेवेदं महाट्ट-हासम् अति-संरम्भेण विमुञ्चन्ती तत उत्पत्य पापीयसां दुष्टानां तेनैवासिना विवृक्ण-शीर्ष्णां गलात् स्रवन्तम् असृग्-आसवम् अत्युष्णं सह गणेन निपीयाति-पान-मद-विह्वलोच्चैस्तरां स्व-पार्षदैः सह जगौ ननर्त च विजहार च शिरः-कन्दुक-लीलया. 05090191 एवम् एव खलु महद्-अभिचाराति-क्रमः कार्त्स्न्येनात्मने फलति. 05090201 न वा एतद् विष्णुदत्त महद्-अद्भुतं यद् असम्भ्रमः स्व-शिरश्-छेदन आपतितेऽपि विमुक्त-देहाद्य्-आत्म-भाव-सुदृढ-हृदय-ग्रन्थीनां सर्व-सत्त्व-सुहृद्-आत्मनां निर्वैराणां साक्षाद् भगवतानिमिषारि-वरायुधेनाप्रमत्तेन तैस् तैर् भावैः परिरक्ष्यमाणानां तत्-पाद-मूलम् अकुतश्चिद्-भयम् उपसृतानां भागवत-परमहंसानाम्. 0510001 श्री-शुक उवाच 05100011 अथ सिन्धु-सौवीर-पते रहूगणस्य व्रजत इक्षुमत्यास् तटे तत्-कुल-पतिना शिबिका-वाह-पुरुषान्वेषण-समये दैवेनोपसादितः स द्विज-वर उपलब्ध एष पीवा युवा संहननाङ्गो गो-खरवद् धुरं वोढुम् अलम् इति पूर्व-विष्टि-गृहीतैः सह गृहीतः प्रसभम् अतद्-अर्ह उवाह शिबिकां स महानुभावः. 05100021 यदा हि द्विज-वरस्येषु-मात्रावलोकानुगतेर् न समाहिता पुरुष-गतिस् तदा विषम-गतां स्व-शिबिकां रहूगण उपधार्य पुरुषान् अधिवहत आह हे वोढारः साध्व् अतिक्रमत किम् इति विषमम् उह्यते यानम् इति. 05100031 अथ त ईश्वर-वचः सोपालम्भम् उपाकर्ण्योपाय-तुरीयाच् छङ्कित-मनसस् तं विज्ञापयां बभूवुः. 05100041 न वयं नर-देव प्रमत्ता भवन्-नियमानुपथाः साध्व् एव वहामः अयम् अधुनैव नियुक्तोऽपि न द्रुतं व्रजति नानेन सह वोढुम् उ ह वयं पारयाम इति. 05100051 सांसर्गिको दोष एव नूनम् एकस्यापि सर्वेषां सांसर्गिकाणां भवितुम् अर्हतीति निश्चित्य निशम्य कृपण-वचो राजा रहूगण उपासित-वृद्धोऽपि निसर्गेण बलात् कृत ईषद्-उत्थित-मन्युर् अविस्पष्ट-ब्रह्म-तेजसं जात-वेदसम् इव रजसावृत-मतिर् आह. 05100061 अहो कष्टं भ्रातर् व्यक्तम् उरु-परिश्रान्तो दीर्घम् अध्वानम् एक एव ऊहिवान् सुचिरं नाति-पीवा न संहननाङ्गो जरसा चोपद्रुतो भवान् सखे नो एवापर एते सङ्घट्टिन इति बहु-विप्रलब्धोऽप्य् अविद्यया रचित-द्रव्य-गुण-कर्माशय-स्व-चरम-कलेवरेऽवस्तुनि संस्थान-विशेषेऽहं ममेत्य् अनध्यारोपित-मिथ्या-प्रत्ययो ब्रह्म-भूतस् तूष्णीं शिबिकां पूर्ववद् उवाह. 05100071 अथ पुनः स्व-शिबिकायां विषम-गतायां प्रकुपित उवाच रहूगणः किम् इदम् अरे त्वं जीवन्-मृतो मां कदर्थी-कृत्य भर्तृ-शासनम् अतिचरसि प्रमत्तस्य च ते करोमि चिकित्सां दण्ड-पाणिर् इव जनताया यथा प्रकृतिं स्वां भजिष्यस इति. 05100081 एवं बह्व् अबद्धम् अपि भाषमाणं नर-देवाभिमानं रजसा तमसानुविद्धेन मदेन तिरस्कृताशेष-भगवत्-प्रिय-निकेतं पण्डित-मानिनं स भगवान् ब्राह्मणो ब्रह्म-भूत-सर्व-भूत-सुहृद्-आत्मा योगेश्वर-चर्यायां नाति-व्युत्पन्न-मतिं स्मयमान इव विगत-स्मय इदम् आह. 0510009 ब्राह्मण उवाच 05100091 त्वयोदितं व्यक्तम् अविप्रलब्धं 05100092 भर्तुः स मे स्याद् यदि वीर भारः 05100093 गन्तुर् यदि स्याद् अधिगम्यम् अध्वा 05100094 पीवेति राशौ न विदां प्रवादः 05100101 स्थौल्यं कार्श्यं व्याधय आधयश् च 05100102 क्षुत् तृड् भयं कलिर् इच्छा जरा च 05100103 निद्रा रतिर् मन्युर् अहं मदः शुचो 05100104 देहेन जातस्य हि मे न सन्ति 05100111 जीवन्-मृतत्वं नियमेन राजन् 05100112 आद्यन्तवद् यद् विकृतस्य दृष्टम् 05100113 स्व-स्वाम्य-भावो ध्रुव ईड्य यत्र 05100114 तर्ह्य् उच्यतेऽसौ विधिकृत्य-योगः 05100121 विशेष-बुद्धेर् विवरं मनाक् च 05100122 पश्याम यन् न व्यवहारतोऽन्यत् 05100123 क ईश्वरस् तत्र किम् ईशितव्यं 05100124 तथापि राजन् करवाम किं ते 05100131 उन्मत्त-मत्त-जडवत् स्व-संस्थां 05100132 गतस्य मे वीर चिकित्सितेन 05100133 अर्थः कियान् भवता शिक्षितेन 05100134 स्तब्ध-प्रमत्तस्य च पिष्टपेषः 0510014 श्री-शुक उवाच 05100141 एतावद् अनुवाद-परिभाषया प्रत्युदीर्य मुनि-वर उपशम-शील उपरतानात्म्य-निमित्त उपभोगेन कर्मारब्धं व्यपनयन् राज-यानम् अपि तथोवाह. 05100151 स चापि पाण्डवेय सिन्धु-सौवीर-पतिस् तत्त्व-जिज्ञासायां सम्यक्-श्रद्धयाधिकृताधिकारस् तद् धृदय-ग्रन्थि-मोचनं द्विज-वच आश्रुत्य बहु-योग-ग्रन्थ-सम्मतं त्वरयावरुह्य शिरसा पाद-मूलम् उपसृतः क्षमापयन् विगत-नृप-देव-स्मय उवाच. 05100161 कस् त्वं निगूढश् चरसि द्विजानां 05100162 बिभर्षि सूत्रं कतमोऽवधूतः 05100163 कस्यासि कुत्रत्य इहापि कस्मात् 05100164 क्षेमाय नश् चेद् असि नोत शुक्लः 05100171 नाहं विशङ्के सुर-राज-वज्रान् 05100172 न त्र्यक्ष-शूलान् न यमस्य दण्डात् 05100173 नाग्न्य्-अर्क-सोमानिल-वित्तपास्त्राच् 05100174 छङ्के भृशं ब्रह्म-कुलावमानात् 05100181 तद् ब्रूह्य् असङ्गो जडवन् निगूढ- 05100182 विज्ञान-वीर्यो विचरस्य् अपारः 05100183 वचांसि योग-ग्रथितानि साधो 05100184 न नः क्षमन्ते मनसापि भेत्तुम् 05100191 अहं च योगेश्वरम् आत्म-तत्त्व- 05100192 विदां मुनीनां परमं गुरुं वै 05100193 प्रष्टुं प्रवृत्तः किम् इहारणं तत् 05100194 साक्षाद् धरिं ज्ञान-कलावतीर्णम् 05100201 स वै भवा… लोक-निरीक्षणार्थम् 05100202 अव्यक्त-लिङ्गो विचरत्य् अपि स्वित् 05100203 योगेश्वराणां गतिम् अन्ध-बुद्धिः 05100204 कथं विचक्षीत गृहानुबन्धः 05100211 दृष्टः श्रमः कर्मत आत्मनो वै 05100212 भर्तुर् गन्तुर् भवतश् चानुमन्ये 05100213 यथासतोदानयनाद्य्-अभावात् 05100214 समूल इष्टो व्यवहार-मार्गः 05100221 स्थाल्य्-अग्नि-तापात् पयसोऽभितापस् 05100222 तत्-तापतस् तण्डुल-गर्भ-रन्धिः 05100223 देहेन्द्रियास्वाशय-सन्निकर्षात् 05100224 तत्-संसृतिः पुरुषस्यानुरोधात् 05100231 शास्ताभिगोप्ता नृपतिः प्रजानां 05100232 यः किङ्करो वै न पिनष्टि पिष्टम् 05100233 स्व-धर्मम् आराधनम् अच्युतस्य 05100234 यद् ईहमानो विजहात्य् अघौघम् 05100241 तन् मे भवान् नर-देवाभिमान- 05100242 मदेन तुच्छीकृत-सत्तमस्य 05100243 कृषीष्ट मैत्री-दृशम् आर्त-बन्धो 05100244 यथा तरे सद्-अवध्यानम् अंहः 05100251 न विक्रिया विश्व-सुहृत्-सखस्य 05100252 साम्येन वीताभिमतेस् तवापि 05100253 महद्-विमानात् स्व-कृताद् धि मादृङ् 05100254 नङ्क्ष्यत्य् अदूराद् अपि शूलपाणिः 0511001 ब्राह्मण उवाच 05110011 अकोविदः कोविद-वाद-वादान् 05110012 वदस्य् अथो नाति-विदां वरिष्ठः 05110013 न सूरयो हि व्यवहारम् एनं 05110014 तत्त्वावमर्शेन सहामनन्ति 05110021 तथैव राजन्न् उरु-गार्हमेध- 05110022 वितान-विद्योरु-विजृम्भितेषु 05110023 न वेद-वादेषु हि तत्त्व-वादः 05110024 प्रायेण शुद्धो नु चकास्ति साधुः 05110031 न तस्य तत्त्व-ग्रहणाय साक्षाद् 05110032 वरीयसीर् अपि वाचः समासन् 05110033 स्वप्ने निरुक्त्या गृहमेधि-सौख्यं 05110034 न यस्य हेयानुमितं स्वयं स्यात् 05110041 यावन् मनो रजसा पूरुषस्य 05110042 सत्त्वेन वा तमसा वानुरुद्धम् 05110043 चेतोभिर् आकूतिभिर् आतनोति 05110044 निरङ्कुशं कुशलं चेतरं वा 05110051 स वासनात्मा विषयोपरक्तो 05110052 गुण-प्रवाहो विकृतः षोडशात्मा 05110053 बिभ्रत् पृथङ्-नामभि रूप-भेदम् 05110054 अन्तर्-बहिष्ट्वं च पुरैस् तनोति 05110061 दुःखं सुखं व्यतिरिक्तं च तीव्रं 05110062 कालोपपन्नं फलम् आव्यनक्ति 05110063 आलिङ्ग्य माया-रचितान्तरात्मा 05110064 स्व-देहिनं संसृति-चक्र-कूटः 05110071 तावान् अयं व्यवहारः सदाविः 05110072 क्षेत्रज्ञ-साक्ष्यो भवति स्थूल-सूक्ष्मः 05110073 तस्मान् मनो लिङ्गम् अदो वदन्ति 05110074 गुणागुणत्वस्य परावरस्य 05110081 गुणानुरक्तं व्यसनाय जन्तोः 05110082 क्षेमाय नैर्गुण्यम् अथो मनः स्यात् 05110083 यथा प्रदीपो घृत-वर्तिम् अश्नन् 05110084 शिखाः सधूमा भजति ह्य् अन्यदा स्वम् 05110085 पदं तथा गुण-कर्मानुबद्धं 05110086 वृत्तीर् मनः श्रयतेऽन्यत्र तत्त्वम् 05110091 एकादशासन् मनसो हि वृत्तय 05110092 आकूतयः पञ्च धियोऽभिमानः 05110093 मात्राणि कर्माणि पुरं च तासां 05110094 वदन्ति हैकादश वीर भूमीः 05110101 गन्धाकृति-स्पर्श-रस-श्रवांसि 05110102 विसर्ग-रत्य्-अर्त्य्-अभिजल्प-शिल्पाः 05110103 एकादशं स्वीकरणं ममेति 05110104 शय्याम् अहं द्वादशम् एक आहुः 05110111 द्रव्य-स्वभावाशय-कर्म-कालैर् 05110112 एकादशामी मनसो विकाराः 05110113 सहस्रशः शतशः कोटिशश् च 05110114 क्षेत्रज्ञतो न मिथो न स्वतः स्युः 05110121 क्षेत्रज्ञ एता मनसो विभूतीर् 05110122 जीवस्य माया-रचितस्य नित्याः 05110123 आविर्हिताः क्वापि तिरोहिताश् च 05110124 शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुः 05110131 क्षेत्रज्ञ आत्मा पुरुषः पुराणः 05110132 साक्षात् स्वयं ज्योतिर् अजः परेशः 05110133 नारायणो भगवान् वासुदेवः 05110134 स्व-माययात्मन्य् अवधीयमानः 05110141 यथानिलः स्थावर-जङ्गमानाम् 05110142 आत्म-स्वरूपेण निविष्ट ईशेत् 05110143 एवं परो भगवान् वासुदेवः 05110144 क्षेत्रज्ञ आत्मेदम् अनुप्रविष्टः 05110151 न यावद् एतां तनु-भृन् नरेन्द्र 05110152 विधूय मायां वयुनोदयेन 05110153 विमुक्त-सङ्गो जित-षट्-सपत्नो 05110154 वेदात्म-तत्त्वं भ्रमतीह तावत् 05110161 न यावद् एतन् मन आत्म-लिङ्गं 05110162 संसार-तापावपनं जनस्य 05110163 यच् छोक-मोहामय-राग-लोभ- 05110164 वैरानुबन्धं ममतां विधत्ते 05110171 भ्रातृव्यम् एनं तद् अदभ्र-वीर्यम् 05110172 उपेक्षयाध्येधितम् अप्रमत्तः 05110173 गुरोर् हरेश् चरणोपासनास्त्रो 05110174 जहि व्यलीकं स्वयम् आत्म-मोषम् 0512001 रहूगण उवाच 05120011 नमो नमः कारण-विग्रहाय 05120012 स्वरूप-तुच्छीकृत-विग्रहाय 05120013 नमोऽवधूत द्विज-बन्धु-लिङ्ग- 05120014 निगूढ-नित्यानुभवाय तुभ्यम् 05120021 ज्वरामयार्तस्य यथागदं सत् 05120022 निदाघ-दग्धस्य यथा हिमाम्भः 05120023 कुदेह-मानाहि-विदष्ट-दृष्टेः 05120024 ब्रह्मन् वचस् तेऽमृतम् औषधं मे 05120031 तस्माद् भवन्तं मम संशयार्थं 05120032 प्रक्ष्यामि पश्चाद् अधुना सुबोधम् 05120033 अध्यात्म-योग-ग्रथितं तवोक्तम् 05120034 आख्याहि कौतूहल-चेतसो मे 05120041 यद् आह योगेश्वर दृश्यमानं 05120042 क्रिया-फलं सद्-व्यवहार-मूलम् 05120043 न ह्य् अञ्जसा तत्त्व-विमर्शनाय 05120044 भवान् अमुष्मिन् भ्रमते मनो मे 0512005 ब्राह्मण उवाच 05120051 अयं जनो नाम चलन् पृथिव्यां 05120052 यः पार्थिवः पार्थिव कस्य हेतोः 05120053 तस्यापि चाङ्घ्र्योर् अधि गुल्फ-जङ्घा- 05120054 जानूरु-मध्योर-शिरोधरांसाः 05120061 अंसेऽधि दार्वी शिबिका च यस्यां 05120062 सौवीर-राजेत्य् अपदेश आस्ते 05120063 यस्मिन् भवान् रूढ-निजाभिमानो 05120064 राजास्मि सिन्धुष्व् इति दुर्मदान्धः 05120071 शोच्यान् इमांस् त्वम् अधिकष्ट-दीनान् 05120072 विष्ट्या निगृह्णन् निरनुग्रहोऽसि 05120073 जनस्य गोप्तास्मि विकत्थमानो 05120074 न शोभसे वृद्ध-सभासु धृष्टः 05120081 यदा क्षिताव् एव चराचरस्य 05120082 विदाम निष्ठां प्रभवं च नित्यम् 05120083 तन् नामतोऽन्यद् व्यवहार-मूलं 05120084 निरूप्यतां सत्-क्रिययानुमेयम् 05120091 एवं निरुक्तं क्षिति-शब्द-वृत्तम् 05120092 असन् निधानात् परमाणवो ये 05120093 अविद्यया मनसा कल्पितास् ते 05120094 येषां समूहेन कृतो विशेषः 05120101 एवं कृशं स्थूलम् अणुर् बृहद् यद् 05120102 असच् च सज् जीवम् अजीवम् अन्यत् 05120103 द्रव्य-स्वभावाशय-काल-कर्म- 05120104 नाम्नाजयावेहि कृतं द्वितीयम् 05120111 ज्ञानं विशुद्धं परमार्थम् एकम् 05120112 अनन्तरं त्व् अबहिर् ब्रह्म सत्यम् 05120113 प्रत्यक् प्रशान्तं भगवच्-छब्द-संज्ञं 05120114 यद् वासुदेवं कवयो वदन्ति 05120121 रहूगणैतत् तपसा न याति 05120122 न चेज्यया निर्वपणाद् गृहाद् वा 05120123 न च्छन्दसा नैव जलाग्नि-सूर्यैर् 05120124 विना महत्-पाद-रजो-'भिषेकम् 05120131 यत्रोत्तमश्लोक-गुणानुवादः 05120132 प्रस्तूयते ग्राम्य-कथा-विघातः 05120133 निषेव्यमाणोऽनुदिनं मुमुक्षोर् 05120134 मतिं सतीं यच्छति वासुदेवे 05120141 अहं पुरा भरतो नाम राजा 05120142 विमुक्त-दृष्ट-श्रुत-सङ्ग-बन्धः 05120143 आराधनं भगवत ईहमानो 05120144 मृगोऽभवं मृग-सङ्गाद् धतार्थः 05120151 सा मां स्मृतिर् मृग-देहेऽपि वीर 05120152 कृष्णार्चन-प्रभवा नो जहाति 05120153 अथो अहं जन-सङ्गाद् असङ्गो 05120154 विशङ्कमानोऽविवृतश् चरामि 05120161 तस्मान् नरोऽसङ्ग-सुसङ्ग-जात- 05120162 ज्ञानासिनेहैव विवृक्ण-मोहः 05120163 हरिं तद्-ईहा-कथन-श्रुताभ्यां 05120164 लब्ध-स्मृतिर् यात्य् अतिपारम् अध्वनः 0513001 ब्राह्मण उवाच 05130011 दुरत्ययेऽध्वन्य् अजया निवेशितो 05130012 रजस्-तमः-सत्त्व-विभक्त-कर्मदृक् 05130013 स एष सार्थोऽर्थ-परः परिभ्रमन् 05130014 भवाटवीं याति न शर्म विन्दति 05130021 यस्याम् इमे षण् नर-देव दस्यवः 05130022 सार्थं विलुम्पन्ति कुनायकं बलात् 05130023 गोमायवो यत्र हरन्ति सार्थिकं 05130024 प्रमत्तम् आविश्य यथोरणं वृकाः 05130031 प्रभूत-वीरुत्-तृण-गुल्म-गह्वरे 05130032 कठोर-दंशैर् मशकैर् उपद्रुतः 05130033 क्वचित् तु गन्धर्व-पुरं प्रपश्यति 05130034 क्वचित् क्वचिच् चाशु-रयोल्मुक-ग्रहम् 05130041 निवास-तोय-द्रविणात्म-बुद्धिस् 05130042 ततस् ततो धावति भो अटव्याम् 05130043 क्वचिच् च वात्योत्थित-पांसु-धूम्रा 05130044 दिशो न जानाति रजस्-वलाक्षः 05130051 अदृश्य-झिल्ली-स्वन-कर्ण-शूल 05130052 उलूक-वाग्भिर् व्यथितान्तरात्मा 05130053 अपुण्य-वृक्षान् श्रयते क्षुधार्दितो 05130054 मरीचि-तोयान्य् अभिधावति क्वचित् 05130061 क्वचिद् वितोयाः सरितोऽभियाति 05130062 परस्परं चालषते निरन्धः 05130063 आसाद्य दावं क्वचिद् अग्नि-तप्तो 05130064 निर्विद्यते क्व च यक्षैर् हृतासुः 05130071 शूरैर् हृत-स्वः क्व च निर्विण्ण-चेताः 05130072 शोचन् विमुह्यन्न् उपयाति कश्मलम् 05130073 क्वचिच् च गन्धर्व-पुरं प्रविष्टः 05130074 प्रमोदते निर्वृतवन् मुहूर्तम् 05130081 चलन् क्वचित् कण्टक-शर्कराङ्घ्रिर् 05130082 नगारुरुक्षुर् विमना इवास्ते 05130083 पदे पदेऽभ्यन्तर-वह्निनार्दितः 05130084 कौटुम्बिकः क्रुध्यति वै जनाय 05130091 क्वचिन् निगीर्णोऽजगराहिना जनो 05130092 नावैति किञ्चिद् विपिनेऽपविद्धः 05130093 दष्टः स्म शेते क्व च दन्द-शूकैर् 05130094 अन्धोऽन्ध-कूपे पतितस् तमिस्रे 05130101 कर्हि स्म चित् क्षुद्र-रसान् विचिन्वंस् 05130102 तन्-मक्षिकाभिर् व्यथितो विमानः 05130103 तत्राति-कृच्छ्रात् प्रतिलब्धमानो 05130104 बलाद् विलुम्पन्त्य् अथ तं ततोऽन्ये 05130111 क्वचिच् च शीतातप-वात-वर्ष- 05130112 प्रतिक्रियां कर्तुम् अनीश आस्ते 05130113 क्वचिन् मिथो विपणन् यच् च किञ्चिद् 05130114 विद्वेषम् ऋच्छत्य् उत वित्त-शाठ्यात् 05130121 क्वचित् क्वचित् क्षीण-धनस् तु तस्मिन् 05130122 शय्यासन-स्थान-विहार-हीनः 05130123 याचन् पराद् अप्रतिलब्ध-कामः 05130124 पारक्य-दृष्टिर् लभतेऽवमानम् 05130131 अन्योन्य-वित्त-व्यतिषङ्ग-वृद्ध- 05130132 वैरानुबन्धो विवहन् मिथश् च 05130133 अध्वन्य् अमुष्मिन्न् उरु-कृच्छ्र-वित्त- 05130134 बाधोपसर्गैर् विहरन् विपन्नः 05130141 तांस् तान् विपन्नान् स हि तत्र तत्र 05130142 विहाय जातं परिगृह्य सार्थः 05130143 आवर्ततेऽद्यापि न कश्चिद् अत्र 05130144 वीराध्वनः पारम् उपैति योगम् 05130151 मनस्विनो निर्जित-दिग्-गजेन्द्रा 05130152 ममेति सर्वे भुवि बद्ध-वैराः 05130153 मृधे शयीरन् न तु तद् व्रजन्ति 05130154 यन् न्यस्त-दण्डो गत-वैरोऽभियाति 05130161 प्रसज्जति क्वापि लता-भुजाश्रयस् 05130162 तद्-आश्रयाव्यक्त-पद-द्विज-स्पृहः 05130163 क्वचित् कदाचिद् धरि-चक्रतस् त्रसन् 05130164 सख्यं विधत्ते बक-कङ्क-गृध्रैः 05130171 तैर् वञ्चितो हंस-कुलं समाविशन्न् 05130172 अरोचयन् शीलम् उपैति वानरान् 05130173 तज्-जाति-रासेन सुनिर्वृतेन्द्रियः 05130174 परस्परोद्वीक्षण-विस्मृतावधिः 05130181 द्रुमेषु रंस्यन् सुत-दार-वत्सलो 05130182 व्यवाय-दीनो विवशः स्व-बन्धने 05130183 क्वचित् प्रमादाद् गिरि-कन्दरे पतन् 05130184 वल्लीं गृहीत्वा गज-भीत आस्थितः 05130191 अतः कथञ्चित् स विमुक्त आपदः 05130192 पुनश् च सार्थं प्रविशत्य् अरिन्दम 05130193 अध्वन्य् अमुष्मिन्न् अजया निवेशितो 05130194 भ्रम‘ जनोऽद्यापि न वेद कश्चन 05130201 रहूगण त्वम् अपि ह्य् अध्वनोऽस्य 05130202 सन्न्यस्त-दण्डः कृत-भूत-मैत्रः 05130203 असज्-जितात्मा हरि-सेवया शितं 05130204 ज्ञानासिम् आदाय तराति-पारम् 0513021 राजोवाच 05130211 अहो नृ-जन्माखिल-जन्म-शोभनं 05130212 किं जन्मभिस् त्व् अपरैर् अप्य् अमुष्मिन् 05130213 न यद् धृषीकेश-यशः-कृतात्मनां 05130214 महात्मनां वः प्रचुरः समागमः 05130221 न ह्य् अद्भुतं त्वच्-चरणाब्ज-रेणुभिर् 05130222 हतांहसो भक्तिर् अधोक्षजेऽमला 05130223 मौहूर्तिकाद् यस्य समागमाच् च मे 05130224 दुस्तर्क-मूलोऽपहतोऽविवेकः 05130231 नमो महद्भ्योऽस्तु नमः शिशुभ्यो 05130232 नमो युवभ्यो नम आवटुभ्यः 05130233 ये ब्राह्मणा गाम् अवधूत-लिङ्गाश् 05130234 चरन्ति तेभ्यः शिवम् अस्तु राज्ञाम् 0513024 श्री-शुक उवाच 05130241 इत्य् एवम् उत्तरा-मातः स वै ब्रह्मर्षि-सुतः सिन्धु-पतय आत्म-सतत्त्वं विगणयतः परानुभावः परम-कारुणिकतयोपदिश्य रहूगणेन सकरुणम् अभिवन्दित-चरण आपूर्णार्णव इव निभृत-करणोर्म्य्-आशयो धरणिम् इमां विचचार. 05130251 सौवीर-पतिर् अपि सुजन-समवगत-परमात्म-सतत्त्व आत्मन्य् अविद्याध्यारोपितां च देहात्म-मतिं विससर्ज एवं हि नृप भगवद्-आश्रिताश्रितानुभावः. 0513026 राजोवाच 05130261 यो ह वा इह बहु-विदा महा-भागवत त्वयाभिहितः परोक्षेण वचसा जीव-लोक-भवाध्वा स ह्य् आर्य-मनीषया कल्पित-विषयो नाञ्जसाव्युत्पन्न-लोक-समधिगमः अथ तद् एवैतद् दुरवगमं समवेतानुकल्पेन निर्दिश्यताम् इति. 0514001 स होवाच 05140011 स एष देहात्म-मानिनां सत्त्वादि-गुण-विशेष-विकल्पित-कुशलाकु-शल-समवहार-विनिर्मित-विविध-देहावलिभिर् वियोग-संयोगाद्य्-अनादि-संसारानुभवस्य द्वार-भूतेन षड्-इन्द्रिय-वर्गेण तस्मिन् दुर्गाध्ववद् असुगमेऽध्वन्य् आपतित ईश्वरस्य भगवतो विष्णोर् वश-वर्तिन्या मायया जीव-लोकोऽयं यथा वणिक्-सार्थोऽर्थ-परः स्व-देह-निष्पादित-कर्मानुभवः श्मशानवद् अशिवतमायां संसाराटव्यां गतो नाद्यापि विफल-बहु-प्रतियोगेहस् तत्-तापोपशमनीं हरि-गुरु-चरणारविन्द-मधुकरानुपदवीम् अवरुन्धे. 05140021 यस्याम् उ ह वा एते षड्-इन्द्रिय-नामानः कर्मणा दस्यव एव ते तद् यथा पुरुषस्य धनं यत् किञ्चिद् धर्मौपयिकं बहु-कृच्छ्राधिगतं साक्षात् परम-पुरुषाराधन-लक्षणो योऽसौ धर्मस् तं तु साम्पराय उदाहरन्ति तद्-धर्म्यं धनं दर्शन-स्पर्शन-श्रवणास्वादनावघ्राण-सङ्कल्प-व्यवसाय-गृह-ग्राम्योपभोगेन कुनाथस्याजितात्मनो यथा सार्थस्य विलुम्-पन्ति. 05140031 अथ च यत्र कौटुम्बिका दारापत्यादयो नाम्ना कर्मणा वृक-सृगाला एवानिच्छतोऽपि कदर्यस्य कुटुम्बिन उरणकवत् संरक्ष्यमाणं मिषतोऽपि हरन्ति. 05140041 यथा ह्य् अनुवत्सरं कृष्यमाणम् अप्य् अदग्ध-बीजं क्षेत्रं पुनर् एवावपन-काले गुल्म-तृण-वीरुद्भिर् गह्वरम् इव भवत्य् एवम् एव गृहाश्रमः कर्म-क्षेत्रं यस्मिन् न हि कर्माण्य् उत्सीदन्ति यद् अयं काम-करण्ड एष आवसथः. 05140051 तत्र गतो दंश-मशक-समापसदैर् मनुजैः शलभ-शकुन्त-तस्कर-मूषकादिभिर् उपरुध्यमान-बहिः-प्राणः क्वचित् परिवर्तमानोऽस्मिन्न् अध्वन्य् अविद्या-काम-कर्मभिर् उपरक्त-मनसानुपपन्नार्थं नर-लोकं गन्धर्व-नगरम् उपपन्नम् इति मिथ्या-दृष्टिर् अनुपश्यति. 05140061 तत्र च क्वचिद् आतपोदक-निभान् विषयान् उपधावति पान-भोजन-व्यवायादि-व्यसन-लोलुपः. 05140071 क्वचिच् चाशेष-दोष-निषदनं पुरीष-विशेषं तद्-वर्ण-गुण-निर्मित-मतिः सुवर्णम् उपादित्सत्य् अग्नि-काम-कातर इवोल्मुक-पिशाचम्. 05140081 अथ कदाचिन् निवास-पानीय-द्रविणाद्य्-अनेकात्मोपजीवनाभिनिवेश एतस्यां संसाराटव्याम् इतस् ततः परिधावति. 05140091 क्वचिच् च वात्यौपम्यया प्रमदयारोहम् आरोपितस् तत्-काल-रजसा रजनी-भूत इवासाधु-मर्यादो रजस्-वलाक्षोऽपि दिग्-देवता अतिरजस्-वल-मतिर् न विजानाति. 05140101 क्वचित् सकृद् अवगत-विषय-वैतथ्यः स्वयं पराभिध्यानेन विभ्रंशित-स्मृतिस् तयैव मरीचि-तोय-प्रायांस् तान् एवाभिधावति. 05140111 क्वचिद् उलूक-झिल्ली-स्वनवद् अति-परुष-रभसाटोपं प्रत्यक्षं परोक्षं वा रिपु-राज-कुल-निर्भर्त्सितेनाति-व्यथित-कर्ण-मूल-हृदयः. 05140121 स यदा दुग्ध-पूर्व-सुकृतस् तदा कारस्कर-काकतुण्डाद्य्-अपुण्य-द्रुम-लता-विषोद-पानवद् उभयार्थ-शून्य-द्रविणान् जीवन्-मृतान् स्वयं जीवन्-म्रियमाण उपधावति. 05140131 एकदासत्-प्रसङ्गान् निकृत-मतिर् व्युदक-स्रोतः-स्खलनवद् उभयतोऽपि दुःखदं पाखण्डम् अभियाति. 05140141 यदा तु पर-बाधयान्ध आत्मने नोपनमति तदा हि पितृ-पुत्र-बर्हिष्मतः पितृ-पुत्रान् वा स खलु भक्षयति. 05140151 क्वचिद् आसाद्य गृहं दाववत् प्रियार्थ-विधुरम् असुखोदर्कं शोकाग्निना दह्यमानो भृशं निर्वेदम् उपगच्छति. 05140161 क्वचित् काल-विष-मित-राज-कुल-रक्षसापहृत-प्रियतम-धनासुः प्रमृतक इव विगत-जीव-लक्षण आस्ते. 05140171 कदाचिन् मनोरथोपगत-पितृ-पितामहाद्य् असत् सद् इति स्वप्न-निर्वृति-लक्षणम् अनुभवति. 05140181 क्वचिद् गृहाश्रम-कर्म-चोदनाति-भर-गिरिम् आरुरुक्षमाणो लोक-व्यसन-कर्षित-मनाः कण्टक-शर्करा-क्षेत्रं प्रविशन्न् इव सीदति. 05140191 क्वचिच् च दुःसहेन कायाभ्यन्तर-वह्निना गृहीत-सारः स्व-कुटुम्बाय क्रुध्यति. 05140201 स एव पुनर् निद्राजगर-गृहीतोऽन्धे तमसि मग्नः शून्यारण्य इव शेते नान्यत्-किञ्चन वेद शव इवापविद्धः. 05140211 कदाचिद् भग्न-मान-दंष्ट्रो दुर्जन-दन्द-शूकैर् अलब्ध-निद्रा-क्षणो व्यथित-हृदयेनानुक्षीयमाण-विज्ञानोऽन्ध-कूपेऽन्धवत् पतति. 05140221 कर्हि स्म चित् काम-मधु-लवान् विचिन्वन् यदा पर-दार-पर-द्रव्-याण्य् अवरुन्धानो राज्ञा स्वामिभिर् वा निहतः पतत्य् अपारे निरये. 05140231 अथ च तस्माद् उभयथापि हि कर्मास्मिन्न् आत्मनः संसारावपनम् उदाहरन्ति. 05140241 मुक्तस् ततो यदि बन्धाद् देवदत्त उपाच्छिनत्ति तस्माद् अपि विष्णुमित्र इत्य् अनवस्थितिः. 05140251 क्वचिच् च शीत-वाताद्य्-अनेकाधिदैविक-भौतिकात्मीयानां दशानां प्रतिनिवारणेऽकल्पो दुरन्त-चिन्तया विषण्ण आस्ते. 05140261 क्वचिन् मिथो व्यवहरन् यत् किञ्चिद् धनम् अन्येभ्यो वा काकिणिका-मात्रम् अप्य् अपहरन् यत् किञ्चिद् वा विद्वेषम् एति वित्त-शाठ्यात्. 05140271 अध्वन्य् अमुष्मिन्न् इम उपसर्गास् तथा सुख-दुःख-राग-द्वेष-भयाभिमान-प्रमादोन्माद-शोक-मोह-लोभ-मात्सर्येर्ष्याव-मान-क्षुत्-पिपासाधि-व्याधि-जन्म-जरा-मरणादयः. 05140281 क्वापि देव-मायया स्त्रिया भुज-लतोपगूढः प्रस्कन्न-विवेक-विज्ञानो यद्-विहार-गृहारम्भाकुल-हृदयस् तद्-आश्रयावसक्त-सुत-दुहितृ-कलत्र-भाषितावलोक-विचेष्टितापहृत-हृदय आत्मानम् अजितात्मापारेऽन्धे तमसि प्रहिणोति. 05140291 कदाचिद् ईश्वरस्य भगवतो विष्णोश् चक्रात् परमाण्व्-आदि-द्वि-परार्धापवर्ग-कालोपलक्षणात् परिवर्तितेन वयसा रंहसा हरत आब्रह्म-तृण-स्तम्बादीनां भूतानाम् अनिमिषतो मिषतां वित्रस्त-हृदयस् तम् एवेश्वरं काल-चक्र-निजायुधं साक्षाद् भगवन्तं यज्ञ-पुरुषम् अनादृत्य पाखण्ड-देवताः कङ्क-गृध्र-बक-वट-प्राया आर्य-समय-परिहृताः साङ्केत्येनाभिधत्ते. 05140301 यदा पाखण्डिभिर् आत्म-वञ्चितैस् तैर् उरु वञ्चितो ब्रह्म-कुलं समावसंस् तेषां शीलम् उपनयनादि-श्रौत-स्मार्त-कर्मानुष्ठा-नेन भगवतो यज्ञ-पुरुषस्याराधनम् एव तद् अरोचयन् शूद्र-कुलं भजते निगमाचारेऽशुद्धितो यस्य मिथुनी-भावः कुटुम्ब-भरणं यथा वानर-जातेः. 05140311 तत्रापि निरवरोधः स्वैरेण विहरन्न् अति-कृपण-बुद्धिर् अन्योन्य-मुख-निरीक्षणादिना ग्राम्य-कर्मणैव विस्मृत-कालावधिः. 05140321 क्वचिद् द्रुमवद् ऐहिकार्थेषु गृहेषु रंस्यन् यथा वानरः सुत-दार-वत्सलो व्यवाय-क्षणः. 05140331 एवम् अध्वन्य् अवरुन्धानो मृत्यु-गज-भयात् तमसि गिरि-कन्दर-प्राये. 05140341 क्वचिच् छीत-वाताद्य्-अनेक-दैविक-भौतिकात्मीयानां दुःखानां प्रतिनिवारणेऽकल्पो दुरन्त-विषय-विषण्ण आस्ते. 05140351 क्वचिन् मिथो व्यवहरन् यत् किञ्चिद् धनम् उपयाति वित्त-शाठ्येन. 05140361 क्वचित् क्षीण-धनः शय्यासनाशनाद्य्-उपभोग-विहीनो यावद् अप्रतिलब्ध-मनोरथोपगतादानेऽवसित-मतिस् ततस् ततोऽवमानादीनि जनाद् अभिलभते. 05140371 एवं वित्त-व्यतिषङ्ग-विवृद्ध-वैरानुबन्धोऽपि पूर्व-वासनया मिथ उद्वहत्य् अथापवहति. 05140381 एतस्मिन् संसाराध्वनि नाना-क्लेशोपसर्ग-बाधित आपन्न-विपन्नो यत्र यस् तम् उ ह वावेतरस् तत्र विसृज्य जातं जातम् उपादाय शोचन् मुह्यन् बिभ्यद्-विवदन् क्रन्दन् संहृष्यन् गायन् नह्यमानः साधु-वर्जितो नैवावर्ततेऽद्यापि यत आरब्ध एष नर-लोक-सार्थो यम् अध्वनः पारम् उपदिशन्ति. 05140391 यद् इदं योगानुशासनं न वा एतद् अवरुन्धते यन् न्यस्त-दण्डा मुनय उपशम-शीला उपरतात्मानः समवगच्छन्ति. 05140401 यद् अपि दिग्-इभ-जयिनो यज्विनो ये वै राजर्षयः किं तु परं मृधे शयीरन्न् अस्याम् एव ममेयम् इति कृत-वैरानुबन्धायां विसृज्य स्वयम् उपसंहृताः. 05140411 कर्म-वल्लीम् अवलम्ब्य तत आपदः कथञ्चिन् नरकाद् विमुक्तः पुनर् अप्य् एवं संसाराध्वनि वर्तमानो नर-लोक-सार्थम् उपयाति एवम् उपरि गतोऽपि. 0514043 तस्येदम् उपगायन्ति---- 05140421 आर्षभस्येह राजर्षेर् मनसापि महात्मनः 05140423 नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मतः 05140431 यो दुस्त्यजान् दार-सुतान् सुहृद् राज्यं हृदि-स्पृशः 05140433 जहौ युवैव मलवद् उत्तमश्लोक-लालसः 05140441 यो दुस्त्यजान् क्षिति-सुत-स्वजनार्थ-दारान् 05140442 प्रार्थ्यां श्रियं सुर-वरैः सदयावलोकाम् 05140443 नैच्छन् नृपस् तद्-उचितं महतां मधुद्विट्- 05140444 सेवानुरक्त-मनसाम् अभवोऽपि फल्गुः 05140451 यज्ञाय धर्म-पतये विधि-नैपुणाय 05140452 योगाय साङ्ख्य-शिरसे प्रकृतीश्वराय 05140453 नारायणाय हरये नम इत्य् उदारं 05140454 हास्यन् मृगत्वम् अपि यः समुदाजहार 05140461 य इदं भागवत-सभाजितावदात-गुण-कर्मणो राजर्षेर् भरतस्यानुचरितं स्वस्त्य्-अयनम् आयुष्यं धन्यं यशस्यं स्वर्ग्यापवर्ग्यं वानुशृणोत्य् आख्यास्यत्य् अभिनन्दति च सर्वा एवाशिष आत्मन आशास्ते न काञ्चन परत इति. 0515001 श्री-शुक उवाच 05150011 भरतस्यात्मजः सुमतिर् नामाभिहितो यम् उ ह वाव केचित् पाखण्डिन ऋषभ-पदवीम् अनुवर्तमानं चानार्या अवेद-समाम्नातां देवतां स्व-मनीषया पापीयस्या कलौ कल्पयिष्यन्ति. 05150021 तस्माद् वृद्धसेनायां देवताजिन्-नाम पुत्रोऽभवत्. 05150031 अथासुर्यां तत्-तनयो देवद्युम्नस् ततो धेनुमत्यां सुतः परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजातः. 05150041 य आत्म-विद्याम् आख्याय स्वयं संशुद्धो महा-पुरुषम् अनुसस्मार. 05150051 प्रतीहात् सुवर्चलायां प्रतिहर्त्रादयस् त्रय आसन्न् इज्या-कोविदाः सूनवः प्रतिहर्तुः स्तुत्याम् अज-भूमानाव् अजनिषाताम्. 05150061 भूम्न ऋषिकुल्यायाम् उद्गीथस् ततः प्रस्तावो देवकुल्यायां प्रस्तावान् नियुत्सायां हृदयज आसीद् विभुर् विभो रत्यां च पृथुषेणस् तस्मान् नक्त आकूत्यां जज्ञे नक्ताद् द्रुति-पुत्रो गयो राजर्षि-प्रवर उदार-श्रवा अजायत साक्षाद् भगवतो विष्णोर् जगद्-रिरक्षिषया गृहीत-सत्त्वस्य कलात्मवत्त्वादि-लक्षणेन महा-पुरुषतां प्राप्तः. 05150071 स वै स्व-धर्मेण प्रजा-पालन-पोषण-प्रीणनोपलालनानुशासन-लक्षणेनेज्यादिना च भगवति महा-पुरुषे परावरे ब्रह्मणि सर्वात्मनार्पित-परमार्थ-लक्षणेन ब्रह्मविच्-चरणानुसेवयापादित-भगवद्-भक्ति-योगेन चाभीक्ष्णशः परिभाविताति-शुद्ध-मतिर् उपरतानात्म्य आत्मनि स्वयम् उपलभ्यमान-ब्रह्मात्मानुभवोऽपि निरभिमान एवावनिम् अजूगुपत्. 05150081 तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति. 05150091 गयं नृपः कः प्रतियाति कर्मभिर् 05150092 यज्वाभिमानी बहुविद् धर्म-गोप्ता 05150093 समागत-श्रीः सदसस्-पतिः सतां 05150094 सत्-सेवकोऽन्यो भगवत्-कलाम् ऋते 05150101 यम् अभ्यषिञ्चन् परया मुदा सतीः 05150102 सत्याशिषो दक्ष-कन्याः सरिद्भिः 05150103 यस्य प्रजानां दुदुहे धराशिषो 05150104 निराशिषो गुण-वत्स-स्नुतोधाः 05150111 छन्दांस्य् अकामस्य च यस्य कामान् 05150112 दुदूहुर् आजह्रुर् अथो बलिं नृपाः 05150113 प्रत्यञ्चिता युधि धर्मेण विप्रा 05150114 यदाशिषां षष्ठम् अंशं परेत्य 05150121 यस्याध्वरे भगवान् अध्वरात्मा 05150122 मघोनि माद्यत्य् उरु-सोम-पीथे 05150123 श्रद्धा-विशुद्धाचल-भक्ति-योग- 05150124 समर्पितेज्या-फलम् आजहार 05150131 यत्-प्रीणनाद् बर्हिषि देव-तिर्यङ्- 05150132 मनुष्य-वीरुत्-तृणम् आविरिञ्चात् 05150133 प्रीयेत सद्यः स ह विश्व-जीवः 05150134 प्रीतः स्वयं प्रीतिम् अगाद् गयस्य 05150141 गयाद् गयन्त्यां चित्ररथः सुगतिर् अवरोधन इति त्रयः पुत्रा बभूवुश् चित्ररथाद् ऊर्णायां सम्राड् अजनिष्ट तत उत्कलायां मरीचिर् मरीचेर् बिन्दुमत्यां बिन्दुम् आनुदपद्यत तस्मात् सरघायां मधुर् नामाभवन् मधोः सुमनसि वीरव्रतस् ततो भोजायां मन्थु-प्रमन्थू जज्ञाते मन्थोः सत्यायां भौवनस् ततो दूषणायां त्वष्टाजनिष्ट त्वष्टुर् विरोचनायां विरजो विरजस्य शतजित्-प्रवरं पुत्र-शतं कन्या च विषूच्यां किल जातम्. 0515015 तत्रायं श्लोकः---- 05150151 प्रइयव्रतं वंशम् इमं विरजश् चरमोद्भवः 05150153 अकरोद् अत्य्-अलं कीर्त्या विष्णुः सुर-गणं यथा 0516001 राजोवाच 05160011 उक्तस् त्वया भू-मण्डलायाम-विशेषो यावद् आदित्यस् तपति यत्र चासौ ज्योतिषां गणैश् चन्द्रमा वा सह दृश्यते. 05160021 तत्रापि प्रियव्रत-रथ-चरण-परिखातैः सप्तभिः सप्त सिन्धव उपक्ळ्प्ता यत एतस्याः सप्त-द्वीप-विशेष-विकल्पस् त्वया भगवन् खलु सूचित एतद् एवाखिलम् अहं मानतो लक्षणतश् च सर्वं वि-जिज्ञासामि. 05160031 भगवतो गुणमये स्थूल-रूप आवेशितं मनो ह्य् अगुणेऽपि सूक्ष्मतम आत्म-ज्योतिषि परे ब्रह्मणि भगवति वासुदेवाख्ये क्षमम् आवेशितुं तद् उ हैतद् गुरोऽर्हस्य् अनुवर्णयितुम् इति. 0516004 ऋषिर् उवाच 05160041 न वै महाराज भगवतो माया-गुण-विभूतेः काष्ठां मनसा वचसा वाधिगन्तुम् अलं विबुधायुषापि पुरुषस् तस्मात् प्राधान्-येनैव भू-गोलक-विशेषं नाम-रूप-मान-लक्षणतो व्याख्यास्यामः. 05160051 यो वायं द्वीपः कुवलय-कमल-कोशाभ्यन्तर-कोशो नियुत-योजन-विशालः समवर्तुलो यथा पुष्कर-पत्रम्. 05160061 यस्मिन् नव वर्षाणि नव-योजन-सहस्रायामान्य् अष्टभिर् मर्यादा-गिरिभिः सुविभक्तानि भवन्ति. 05160071 एषां मध्ये इलावृतं नामाभ्यन्तर-वर्षं यस्य नाभ्याम् अवस्थितः सर्वतः सौवर्णः कुल-गिरि-राजो मेरुर् द्वीपायाम-समुन्नाहः कर्णिका-भूतः कुवलय-कमलस्य मूर्धनि द्वा-त्रिंशत् सहस्र-योजन-विततो मूले षोडश-सहस्रं तावत् आन्तर्-भूम्यां प्रविष्टः. 05160081 उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवान् इति त्रयो रम्यक-हिरण्मय-कुरूणां वर्षाणां मर्यादा-गिरयः प्राग्-आयता उभयतः क्षारोदावधयो द्वि-सहस्र-पृथव एकैकशः पूर्वस्मात् पूर्वस्माद् उत्तर उत्तरो दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति. 05160091 एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय इति प्राग्-आयता यथा नीलादयोऽयुत-योजनोत्सेधा हरि-वर्ष-किम्पुरुष-भारतानां यथा-सङ्ख्यम्. 05160101 तथैवेलावृतम् अपरेण पूर्वेण च माल्यवद्-गन्धमादनाव् आनील-निषधायतौ द्वि-सहस्रं पप्रथतुः केतुमाल-भद्राश्वयोः सीमानं विदधाते. 05160111 मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इत्य् अयुत-योजन-विस्तारोन्नाहा मेरोश् चतुर्-दिशम् अवष्टम्भ-गिरय उपक्ळ्प्ताः. 05160121 चतुर्ष्व् एतेषु चूत-जम्बू-कदम्ब-न्यग्रोधाश् चत्वारः पादप-प्रवराः पर्वत-केतव इवाधि-सहस्र-योजनोन्नाहास् तावद् विटप-विततयः शत-योजन-परिणाहाः. 05160131 ह्रदाश् चत्वारः पयो-मध्व्-इक्षुरस-मृष्ट-जला यद्-उपस्पर्शिन उपदेव-गणा योगैश्वर्याणि स्वाभाविकानि भरतर्षभ धारयन्ति 05160141 देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं वैभ्राजकं सर्वतोभद्रम् इति. 05160151 येष्व् अमर-परिवृढाः सह सुर-ललना-ललाम-यूथ-पतय उपदेव-गणैर् उपगीयमान-महिमानः किल विहरन्ति. 05160161 मन्दरोत्सङ्ग एकादश-शत-योजनोत्तुङ्ग-देवचूत-शिरसो गिरि-शिखर-स्थूलानि फलान्य् अमृत-कल्पानि पतन्ति. 05160171 तेषां विशीर्यमाणानाम् अति-मधुर-सुरभि-सुगन्धि-बहुलारुण-रसोदेनारुणोदा नाम नदी मन्दर-गिरि-शिखरान् निपतन्ती पूर्-वेणेलावृतम् उपप्लावयति. 05160181 यद्-उपजोषणाद् भवान्या अनुचरीणां पुण्य-जन-वधूनाम् अवयव-स्पर्श-सुगन्ध-वातो दश-योजनं समन्ताद् अनुवासयति. 05160191 एवं जम्बू-फलानाम् अत्युच्च-निपात-विशीर्णानाम् अनस्थि-प्रायाणाम् इभ-काय-निभानां रसेन जम्बू नाम नदी मेरु-मन्दर-शिखराद् अयुत-योजनाद् अवनि-तले निपतन्ती दक्षिणेनात्मानं यावद् इलावृतम् उपस्यन्दयति. 05160201 तावद् उभयोर् अपि रोधसोर् या मृत्तिका तद्-रसेनानुविध्यमाना वाय्व्-अर्क-संयोग-विपाकेन सदामर-लोकाभरणं जाम्बू-नदं नाम सुवर्णं भवति 05160211 यद् उ ह वाव विबुधादयः सह युवतिभिर् मुकुट-कटक-कटि-सूत्राद्य्-आभरण-रूपेण खलु धारयन्ति. 05160221 यस् तु महा-कदम्बः सुपार्श्व-निरूढो यास् तस्य कोटरेभ्यो विनिःसृताः पञ्चायाम-परिणाहाः पञ्च मधु-धाराः सुपार्श्व-शिखरात् पतन्त्योऽपरेणात्मानम् इलावृतम् अनुमोदयन्ति. 05160231 या ह्य् उपयुञ्जानानां मुख-निर्वासितो वायुः समन्ताच् छत-योजनम् अनुवासयति. 05160241 एवं कुमुद-निरूढो यः शतवल्शो नाम वटस् तस्य स्कन्धेभ्यो नीचीनाः पयो-दधि-मधु-घृत-गुडान्नाद्य्-अम्बर-शय्यासनाभरणादयः सर्व एव काम-दुघा नदाः कुमुदाग्रात् पतन्तस् तम् उत्तरेणेलावृतम् उपयोजयन्ति. 05160251 यान् उपजुषाणानां न कदाचिद् अपि प्रजानां वली-पलित-क्लम-स्वेद-दौर्गन्ध्य-जरामय-मृत्यु-शीतोष्ण-वैवर्ण्योपसर्गादयस् ताप-विशेषा भवन्ति यावज् जीवं सुखं निरतिशयम् एव. 05160261 कुरङ्ग-कुरर-कुसुम्भ-वैकङ्क-त्रिकूट-शिशिर-पतङ्ग-रुचक-निषध-शिनीवास-कपिल-शङ्ख-वैदूर्य-जारुधि-हंस-ऋषभ-नाग-कालञ्जर-नारदादयो विंशति-गिरयो मेरोः कर्णिकाया इव केसर-भूता मूल-देशे परित उपक्ळ्प्ताः. 05160271 जठर-देवकूटौ मेरुं पूर्वेणाष्टादश-योजन-सहस्रम् उदगायतौ द्वि-सहस्रं पृथु-तुङ्गौ भवतः एवम् अपरेण पवन-पारियात्रौ दक्षिणेन कैलास-करवीरौ प्राग्-आयताव् एवम् उत्तरतस् त्रिशृङ्ग-मकराव् अष्टभिर् एतैः परिसृतोऽग्निर् इव परितश् चकास्ति काञ्चन-गिरिः. 05160281 मेरोर् मूर्धनि भगवत आत्म-योनेर् मध्यत उपक्ळ्प्तां पुरीम् अयुत-योजन-साहस्रीं सम-चतुरस्रां शातकौम्भीं वदन्ति. 05160291 ताम् अनुपरितो लोक-पालानाम् अष्टानां यथा-दिशं यथा-रूपं तुरीय-मानेन पुरोऽष्टाव् उपक्ळ्प्ताः. 0517001 श्री-शुक उवाच 05170011 तत्र भगवतः साक्षाद् यज्ञ-लिङ्गस्य विष्णोर् विक्रमतो वाम-पादाङ्गुष्ठ-नख-निर्भिन्नोर्ध्वाण्ड-कटाह-विवरेणान्तः-प्रविष्टा या बाह्य-जल-धारा तच्-चरण-पङ्कजावनेजनारुण-किञ्जल्कोपरञ्जिताखिल-जगद्-अघ-मलापहोपस्पर्शनामला साक्षाद् भगवत्-पदीत्य् अनुपलक्षित-वचोऽभिधीयमानाति-महता कालेन युग-सहस्रोपलक्षणेन दिवो मूर्धन्य् अवततार यत् तद् विष्णु-पदम् आहुः. 05170021 यत्र ह वाव वीर-व्रत औत्तानपादिः परम-भागवतोऽस्मत्-कुल-देवता-चरणारविन्दोदकम् इति याम् अनुसवनम् उत्कृष्यमाण-भगवद्-भक्ति-योगेन दृढं क्लिद्यमानान्तर्-हृदय औत्कण्ठ्य-विवशामीलित-लोचन-युगल-कुड्मल-विगलितामल-बाष्प-कलयाभिव्यज्यमान-रोम-पुलक-कुलकोऽधुनापि परमादरेण शिरसा बिभर्ति. 05170031 ततः सप्त ऋषयस् तत् प्रभावाभिज्ञा यां ननु तपस आत्यन्तिकी सिद्धिर् एतावती भगवति सर्वात्मनि वासुदेवेऽनुपरत-भक्ति-योग-लाभेनैवोपेक्षितान्यार्थात्म-गतयो मुक्तिम् इवागतां मुमुक्षव इव सबहु-मानम् अद्यापि जटा-जूटैर् उद्वहन्ति. 05170041 ततोऽनेक-सहस्र-कोटि-विमानानीक-सङ्कुल-देव-यानेनावतर्-अन्तीन्दु मण्डलम् आवार्य ब्रह्म-सदने निपतति. 05170051 तत्र चतुर्धा भिद्यमाना चतुर्भिर् नामभिश् चतुर्-दिशम् अभिस्पन्दन्ती नद-नदी-पतिम् एवाभिनिविशति सीतालकनन्दा चक्षुर् भद्रेति. 05170061 सीता तु ब्रह्म-सदनात् केसराचलादि-गिरि-शिखरेभ्योऽधोऽधः प्रस्रवन्ती गन्धमादन-मूर्धसु पतित्वान्तरेण भद्राश्व-वर्षं प्राच्यां दिशि क्षार-समुद्रम् अभिप्रविशति. 05170071 एवं माल्यवच्-छिखरान् निष्पतन्ती ततोऽनुपरत-वेगा केतुमालम् अभि चक्षुः प्रतीच्यां दिशि सरित्-पतिं प्रविशति. 05170081 भद्रा चोत्तरतो मेरु-शिरसो निपतिता गिरि-शिखराद् गिरि-शिखरम् अतिहाय शृङ्गवतः शृङ्गाद् अवस्यन्दमाना उत्तरांस् तु कुरून् अभित उदीच्यां दिशि जलधिम् अभिप्रविशति. 05170091 तथैवालकनन्दा दक्षिणेन ब्रह्म-सदनाद् बहूनि गिरि-कूटान्य् अतिक्रम्य हेमकूटाद् धैमकूटान्य् अति-रभसतर-रंहसा लुठयन्ती भारतम् अभिवर्षं दक्षिणस्यां दिशि जलधिम् अभिप्रविशति यस्यां स्नानार्थं चागच्छतः पुंसः पदे पदेऽश्वमेध-राजसूयादीनां फलं न दुर्लभम् इति. 05170101 अन्ये च नदा नद्यश् च वर्षे वर्षे सन्ति बहुशो मेर्व्-आदि-गिरि-दुहितरः शतशः. 05170111 तत्रापि भारतम् एव वर्षं कर्म-क्षेत्रम् अन्यान्य् अष्ट वर्षाणि स्वर्गिणां पुण्य-शेषोपभोग-स्थानानि भौमानि स्वर्ग-पदानि व्यपदिशन्ति. 05170121 एषु पुरुषाणाम् अयुत-पुरुषायुर्-वर्षाणां देव-कल्पानां नागायुत-प्राणानां वज्र-संहनन-बल-वयो-मोद-प्रमुदित-महा-सौरत-मिथुन-व्यवायापवर्ग-वर्ष-धृतैक-गर्भ-कलत्राणां तत्र तु त्रेता-युग-समः कालो वर्तते. 05170131 यत्र ह देव-पतयः स्वैः स्वैर् गण-नायकैर् विहित-महार्हणाः सर्वर्तु-कुसुम-स्तबक-फल-किसलय-श्रियानम्यमान-विटप-लता-विटपिभिर् उपशुम्भमान-रुचिर-काननाश्रमायतन-वर्ष-गिरि-द्रोणीषु तथा चामल-जलाशयेषु विकच-विविध-नव-वनरुहामोद-मुदित-राज-हंस-जल-कुक्कुट-कारण्डव-सारस-चक्रवाकादिभिर् मधुकर-निकराकृतिभिर् उपकूजितेषु जल-क्रीडादिभिर् विचित्र-विनोदैः सुललित-सुर-सुन्दरीणां काम-कलिल-विलास-हास-लीलावलोकाकृष्ट-मनो-दृष्टयः स्वैरं विहरन्ति. 05170141 नवस्व् अपि वर्षेषु भगवान् नारायणो महा-पुरुषः पुरुषाणां तद्-अनुग्रहायात्म-तत्त्व-व्यूहेनात्मनाद्यापि सन्निधीयते. 05170151 इलावृते तु भगवान् भव एक एव पुमान् न ह्य् अन्यस् तत्रापरो निर्विशति भवान्याः शाप-निमित्त-ज्ञो यत्-प्रवेक्ष्यतः स्त्री-भावस् तत् पश्चाद् वक्ष्यामि. 05170161 भवानीनाथैः स्त्री-गणार्बुद-सहस्रैर् अवरुध्यमानो भगवतश् चतुर्मूर्तेर् महा-पुरुषस्य तुरीयां तामसीं मूर्तिं प्रकृतिम् आत्मनः सङ्कर्षण-संज्ञाम् आत्म-समाधि-रूपेण सन्निधाप्यैतद् अभिगृणन् भव उपधावति. 0517017 श्री-भगवान् उवाच 05170171 ओं नमो भगवते महा-पुरुषाय सर्व-गुण-सङ्ख्यानायानन्तायाव्यक्ताय नम इति. 05170171 भजे भजन्यारण-पाद-पङ्कजं 05170172 भगस्य कृत्स्नस्य परं परायणम् 05170173 भक्तेष्व् अलं भावित-भूत-भावनं 05170174 भवापहं त्वा भव-भावम् ईश्वरम् 05170181 न यस्य माया-गुण-चित्त-वृत्तिभिर् 05170182 निरीक्षतो ह्य् अण्व् अपि दृष्टिर् अज्यते 05170183 ईशे यथा नोऽजित-मन्यु-रंहसां 05170184 कस् तं न मन्येत जिगीषुर् आत्मनः 05170191 असद्-दृशो यः प्रतिभाति मायया 05170192 क्षीबेव मध्व्-आसव-ताम्र-लोचनः 05170193 न नाग-वध्वोऽर्हण ईशिरे ह्रिया 05170194 यत्-पादयोः स्पर्शन-धर्षितेन्द्रियाः 05170201 यम् आहुर् अस्य स्थिति-जन्म-संयमं 05170202 त्रिभिर् विहीनं यम् अनन्तम् ऋषयः 05170203 न वेद सिद्धार्थम् इव क्वचित् स्थितं 05170204 भू-मण्डलं मूर्ध-सहस्र-धामसु 05170211 यस्याद्य आसीद् गुण-विग्रहो महान् 05170212 विज्ञान-धिष्ण्यो भगवान् अजः किल 05170213 यत्-सम्भवोऽहं त्रि-वृता स्व-तेजसा 05170214 वैकारिकं तामसम् ऐन्द्रियं सृजे 05170221 एते वयं यस्य वशे महात्मनः 05170222 स्थिताः शकुन्ता इव सूत्र-यन्त्रिताः 05170223 महान् अहं वैकृत-तामसेन्द्रियाः 05170224 सृजाम सर्वे यद्-अनुग्रहाद् इदम् 05170231 यन्-निर्मितां कर्ह्य् अपि कर्म-पर्वणीं 05170232 मायां जनोऽयं गुण-सर्ग-मोहितः 05170233 न वेद निस्तारण-योगम् अञ्जसा 05170234 तस्मै नमस् ते विलयोदयात्मने 0518001 श्री-शुक उवाच 05180011 तथा च भद्रश्रवा नाम धर्म-सुतस् तत्-कुल-पतयः पुरुषा भद्राश्व-वर्षे साक्षाद् भगवतो वासुदेवस्य प्रियां तनुं धर्ममयीं हयशीर्षाभिधानां परमेण समाधिना सन्निधाप्येदम् अभिगृणन्त उपधावन्ति. 0518002 भद्रश्रवस ऊचुः 05180021 ओं नमो भगवते धर्मायात्म-विशोधनाय नम इति. 05180031 अहो विचित्रं भगवद्-विचेष्टितं 05180032 घ्नन्तं जनोऽयं हि मिषन् न पश्यति 05180033 ध्यायन्न् असद् यर्हि विकर्म सेवितुं 05180034 निर्हृत्य पुत्रं पितरं जिजीविषति 05180041 वदन्ति विश्वं कवयः स्म नश्वरं 05180042 पश्यन्ति चाध्यात्मविदो विपश्चितः 05180043 तथापि मुह्यन्ति तवाज मायया 05180044 सुविस्मितं कृत्यम् अजं नतोऽस्मि तम् 05180051 विश्वोद्भव-स्थान-निरोध-कर्म ते 05180052 ह्य् अकर्तुर् अङ्गीकृतम् अप्य् अपावृतः 05180053 युक्तं न चित्रं त्वयि कार्य-कारणे 05180054 सर्वात्मनि व्यतिरिक्ते च वस्तुतः 05180061 वेदान् युगान्ते तमसा तिरस्कृतान् 05180062 रसातलाद् यो नृ-तुरङ्ग-विग्रहः 05180063 प्रत्याददे वै कवयेऽभियाचते 05180064 तस्मै नमस् तेऽवितथेहिताय इति 05180071 हरि-वर्षे चापि भगवान् नर-हरि-रूपेणास्ते तद्-रूप-ग्रहण-निमित्तम् उत्तरत्राभिधास्ये तद् दयितं रूपं महा-पुरुष-गुण-भाजनो महा-भागवतो दैत्य-दानव-कुल-तीर्थीकरण-शीला-चरितः प्रह्लादोऽव्यवधानानन्य-भक्ति-योगेन सह तद्-वर्ष-पुरुषैर् उपास्ते इदं चोदाहरति. 05180081 ओं नमो भगवते नरसिंहाय नमस् तेजस्-तेजसे आविर्-आविर्भव वज्र-नख वज्र-दंष्ट्र कर्माशयान् रन्धय रन्धय तमो ग्रस ग्रस ओं स्वाहा अभयम् अभयम् आत्मनि भूयिष्ठा ओं क्ष्रौम्. 05180091 स्वस्त्य् अस्तु विश्वस्य खलः प्रसीदतां 05180092 ध्यायन्तु भूतानि शिवं मिथो धिया 05180093 मनश् च भद्रं भजताद् अधोक्षजे 05180094 आवेश्यतां नो मतिर् अप्य् अहइतुकी 05180101 मागार-दारात्मज-वित्त-बन्धुषु 05180102 सङ्गो यदि स्याद् भगवत्-प्रियेषु नः 05180103 यः प्राण-वृत्त्या परितुष्ट आत्मवान् 05180104 सिद्ध्यत्य् अदूरान् न तथेन्द्रिय-प्रियः 05180111 यत्-सङ्ग-लब्धं निज-वीर्य-वैभवं 05180112 तीर्थं मुहुः संस्पृशतां हि मानसम् 05180113 हरत्य् अजोऽन्तः श्रुतिभिर् गतोऽङ्गजं 05180114 को वै न सेवेत मुकुन्द-विक्रमम् 05180121 यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना 05180122 सर्वैर् गुणैस् तत्र समासते सुराः 05180123 हराव् अभक्तस्य कुतो महद्-गुणा 05180124 मनोरथेनासति धावतो बहिः 05180131 हरिर् हि साक्षाद् भगवान् शरीरिणाम् 05180132 आत्मा झषाणाम् इव तोयम् ईप्सितम् 05180133 हित्वा महांस् तं यदि सज्जते गृहे 05180134 तदा महत्त्वं वयसा दम्पतीनाम् 05180141 तस्माद् रजो-राग-विषाद-मन्यु- 05180142 मान-स्पृहा-भयदैन्याधिमूलम् 05180143 हित्वा गृहं संसृति-चक्रवालं 05180144 नृसिंह-पादं भजताकुतोभयम् इति 05180151 केतुमालेऽपि भगवान् कामदेव-स्वरूपेण लक्ष्म्याः प्रिय-चिकीर्षया प्रजापतेर् दुहित्–NAM पुत्राणां तद्-वर्ष-पतीनां पुरुषायुषाहो-रात्र-परिसङ्ख्यानानां यासां गर्भा महा-पुरुष-महास्त्र-तेजसोद्वेजित-मनसां विध्वस्ता व्यसवः संवत्सरान्ते विनिपतन्ति. 05180161 अतीव सुललित-गति-विलास-विलसित-रुचिर-हास-लेशावलोक-लीलया किञ्चिद्-उत्तम्भित-सुन्दर-भ्रू-मण्डल-सुभग-वदनारविन्द-श्रिया रमां रमयन्न् इन्द्रियाणि रमयते. 05180171 तद् भगवतो मायामयं रूपं परम-समाधि-योगेन रमा देवी संवत्सरस्य रात्रिषु प्रजापतेर् दुहितृभिर् उपेताहःसु च तद्-भर्तृभिर् उपास्ते इदं चोदाहरति. 05180181 ओं ह्रां ह्रीं ह्रूं ओं नमो भगवते हृषीकेशाय सर्व-गुण-विशेषैर् विलक्षितात्मने आकूतीनां चित्तीनां चेतसां विशेषाणां चाधिपतये षोडश-कलाय च्छन्दो-मयायान्न-मयायामृत-मयाय सर्व-मयाय सहसे ओजसे बलाय कान्ताय कामाय नमस् ते उभयत्र भूयात्. 05180191 स्त्रियो व्रतैस् त्वा हृषीकेश्वरं स्वतो 05180192 ह्य् आराध्य लोके पतिम् आशासतेऽन्यम् 05180193 तासां न ते वै परिपान्त्य् अपत्यं 05180194 प्रियं धनायूंषि यतोऽस्व-तन्त्राः 05180201 स वै पतिः स्याद् अकुतोभयः स्वयं 05180202 समन्ततः पाति भयातुरं जनम् 05180203 स एक एवेतरथा मिथो भयं 05180204 नैवात्मलाभाद् अधि मन्यते परम् 05180211 या तस्य ते पाद-सरोरुहार्हणं 05180212 निकामयेत् साखिल-काम-लम्पटा 05180213 तद् एव रासीप्सितम् ईप्सितोऽर्चितो 05180214 यद्-भग्न-याच्‘A भगवन् प्रतप्यते 05180221 मत्-प्राप्तयेऽजेश-सुरासुरादयस् 05180222 तप्यन्त उग्रं तप ऐन्द्रिये धियः 05180223 ऋते भवत्-पाद-परायणान् न मां 05180224 विन्दन्त्य् अहं त्वद्-धृदया यतोऽजित 05180231 स त्वं ममाप्य् अच्युत शीर्ष्णि वन्दितं 05180232 कराम्बुजं यत् त्वद्-अधायि सात्वताम् 05180233 बिभर्षि मां लक्ष्म वरेण्य मायया 05180234 क ईश्वरस्येहितम् ऊहितुं विभुर् इति 05180241 रम्यके च भगवतः प्रियतमं मात्स्यम् अवतार-रूपं तद्-वर्ष-पुरुषस्य मनोः प्राक्-प्रदर्शितं स इदानीम् अपि महता भक्ति-योगेनाराधयतीदं चोदाहरति. 05180251 ओं नमो भगवते मुख्यतमाय नमः सत्त्वाय प्राणायौजसे सहसे बलाय महा-मत्स्याय नम इति. 05180261 अन्तर् बहिश् चाखिल-लोक-पालकैर् 05180262 अदृष्ट-रूपो विचरस्य् उरु-स्वनः 05180263 स ईश्वरस् त्वं य इदं वशेऽनयन् 05180264 नाम्ना यथा दारुमयीं नरः स्त्रियम् 05180271 यं लोक-पालाः किल मत्सर-ज्वरा 05180272 हित्वा यतन्तोऽपि पृथक् समेत्य च 05180273 पातुं न शेकुर् द्वि-पदश् चतुष्-पदः 05180274 सरीसृपं स्थाणु यद् अत्र दृश्यते 05180281 भवान् युगान्तार्णव ऊर्मि-मालिनि 05180282 क्षोणीम् इमाम् ओषधि-वीरुधां निधिम् 05180283 मया सहोरु क्रमतेऽज ओजसा 05180284 तस्मै जगत्-प्राण-गणात्मने नम इति 05180291 हिरण्मयेऽपि भगवान् निवसति कूर्म-तनुं बिभ्राणस् तस्य तत् प्रियतमां तनुम् अर्यमा सह वर्ष-पुरुषैः पितृ-गणाधिपतिर् उपधावति मन्त्रम् इमं चानुजपति. 05180301 ओं नमो भगवते अकूपाराय सर्व-सत्त्व-गुण-विशेषणायानु-पलक्षित-स्थानाय नमो वर्ष्मणे नमो भूम्ने नमो नमोऽवस्थानाय नमस् ते. 05180311 यद्-रूपम् एतन् निज-माययार्पितम् 05180312 अर्थ-स्वरूपं बहु-रूप-रूपितम् 05180313 सङ्ख्या न यस्यास्त्य् अयथोपलम्भनात् 05180314 तस्मै नमस् तेऽव्यपदेश-रूपिणे 05180321 जरायुजं स्वेदजम् अण्डजोद्भिदं 05180322 चराचरं देवर्षि-पितृ-भूतम् ऐन्द्रियम् 05180323 द्यौः खं क्षितिः शैल-सरित्-समुद्र- 05180324 द्वीप-ग्रहर्क्षेत्य् अभिधेय एकः 05180331 यस्मिन्न् असङ्ख्येय-विशेष-नाम- 05180332 रूपाकृतौ कविभिः कल्पितेयम् 05180333 सङ्ख्या यया तत्त्व-दृशापनीयते 05180334 तस्मै नमः साङ्ख्य-निदर्शनाय ते इति 05180341 उत्तरेषु च कुरुषु भगवान् यज्ञ-पुरुषः कृत-वराह-रूप आस्ते तं तु देवी हैषा भूः सह कुरुभिर् अस्खलित-भक्ति-योगेनोपधावति इमां च परमाम् उपनिषदम् आवर्तयति. 05180351 ओं नमो भगवते मन्त्र-तत्त्व-लिङ्गाय यज्ञ-क्रतवे महा-ध्वरावयवाय महा-पुरुषाय नमः कर्म-शुक्लाय त्रि-युगाय नमस् ते. 05180361 यस्य स्वरूपं कवयो विपश्चितो 05180362 गुणेषु दारुष्व् इव जात-वेदसम् 05180363 मथ्नन्ति मथ्ना मनसा दिदृक्षवो 05180364 गूढं क्रियार्थैर् नम ईरितात्मने 05180371 द्रव्य-क्रिया-हेत्व्-अयनेश-कर्तृभिर् 05180372 माया-गुणैर् वस्तु-निरीक्षितात्मने 05180373 अन्वीक्षयाङ्गातिशयात्म-बुद्धिभिर् 05180374 निरस्त-मायाकृतये नमो नमः 05180381 करोति विश्व-स्थिति-संयमोदयं 05180382 यस्येप्सितं नेप्सितम् ईक्षितुर् गुणैः 05180383 माया यथायो भ्रमते तद्-आश्रयं 05180384 ग्राव्णो नमस् ते गुण-कर्म-साक्षिणे 05180391 प्रमथ्य दैत्यं प्रतिवारणं मृधे 05180392 यो मां रसाया जगद्-आदि-सूकरः 05180393 कृत्वाग्र-दंष्ट्रे निरगाद् उदन्वतः 05180394 क्रीडन्न् इवेभः प्रणतास्मि तं विभुम् इति 0519001 श्री-शुक उवाच 05190011 किम्पुरुषे वर्षे भगवन्तम् आदि-पुरुषं लक्ष्मणाग्रजं सीताभिरामं रामं तच्-चरण-सन्निकर्षाभिरतः परम-भागवतो हनुमान् सह किम्पुरुषैर् अविरत-भक्तिर् उपास्ते. 05190021 आर्ष्टिषेणेन सह गन्धर्वैर् अनुगीयमानां परम-कल्याणीं भर्तृ-भगवत्-कथां समुपशृणोति स्वयं चेदं गायति. 05190031 ओं नमो भगवते उत्तमश्लोकाय नम आर्य-लक्षण-शील-व्रताय नम उपशिक्षितात्मन उपासित-लोकाय नमः साधु-वाद-निकषणाय नमो ब्रह्मण्य-देवाय महा-पुरुषाय महा-राजाय नम इति. 05190041 यत् तद् विशुद्धानुभव-मात्रम् एकं 05190042 स्व-तेजसा ध्वस्त-गुण-व्यवस्थम् 05190043 प्रत्यक् प्रशान्तं सुधियोपलम्भनं 05190044 ह्य् अनाम-रूपं निरहं प्रपद्ये 05190051 मर्त्यावतारस् त्व् इह मर्त्य-शिक्षणं 05190052 रक्षो-वधायैव न केवलं विभोः 05190053 कुतोऽन्यथा स्याद् रमतः स्व आत्मनः 05190054 सीता-कृतानि व्यसनानीश्वरस्य 05190061 न वै स आत्मात्मवतां सुहृत्तमः 05190062 सक्तस् त्रि-लोक्यां भगवान् वासुदेवः 05190063 न स्त्री-कृतं कश्मलम् अश्नुवीत 05190064 न लक्ष्मणं चापि विहातुम् अर्हति 05190071 न जन्म नूनं महतो न सौभगं 05190072 न वाङ् न बुद्धिर् नाकृतिस् तोष-हेतुः 05190073 तैर् यद् विसृष्टान् अपि नो वनौकसश् 05190074 चकार सख्ये बत लक्ष्मणाग्रजः 05190081 सुरोऽसुरो वाप्य् अथ वानरो नरः 05190082 सर्वात्मना यः सुकृतज्ञम् उत्तमम् 05190083 भजेत रामं मनुजाकृतिं हरिं 05190084 य उत्तरान् अनयत् कोसलान् दिवम् इति 05190091 भारतेऽपि वर्षे भगवान् नर-नारायणाख्य आकल्पान्तम् उपचित-धर्म-ज्ञान-वैराग्यैश्वर्योपशमोपरमात्मोपलम्भनम् अनुग्रहायात्मवताम् अनुकम्पया तपोऽव्यक्त-गतिश् चरति. 05190101 तं भगवान् नारदो वर्णाश्रमवतीभिर् भारतीभिः प्रजाभिर् भगवत्-प्रोक्ताभ्यां साङ्ख्य-योगाभ्यां भगवद्-अनुभावोपवर्णनं सावर्णेर् उपदेक्ष्यमाणः परम-भक्ति-भावेनोपसरति इदं चाभिगृणाति. 05190111 ओं नमो भगवते उपशम-शीलायोपरतानात्म्याय नमोऽकिञ्चन-वित्ताय ऋषि-ऋषभाय नर-नारायणाय परमहंस-परम-गुरवे आत्मारामाधिपतये नमो नम इति. 0519013 गायति चेदम्---- 05190121 कर्तास्य सर्गादिषु यो न बध्यते 05190122 न हन्यते देह-गतोऽपि दैहिकैः 05190123 द्रष्टुर् न दृग् यस्य गुणैर् विदूष्यते 05190124 तस्मै नमोऽसक्त-विविक्त-साक्षिणे 05190131 इदं हि योगेश्वर योग-नैपुणं 05190132 हिरण्यगर्भो भगवा‘ जगाद यत् 05190133 यद् अन्त-काले त्वयि निर्गुणे मनो 05190134 भक्त्या दधीतोज्झित-दुष्कलेवरः 05190141 यथैहिकामुष्मिक-काम-लम्पटः 05190142 सुतेषु दारेषु धनेषु चिन्तयन् 05190143 शङ्केत विद्वान् कुकलेवरात्ययाद् 05190144 यस् तस्य यत्नः श्रम एव केवलम् 05190151 तन् नः प्रभो त्वं कुकलेवरार्पितां 05190152 त्वन्-माययाहं-ममताम् अधोक्षज 05190153 भिन्द्याम येनाशु वयं सुदुर्भिदां 05190154 विधेहि योगं त्वयि नः स्वभावम् इति 05190161 भारतेऽप्य् अस्मिन् वर्षे सरिच्-छैलाः सन्ति बहवो मलयो मङ्गल-प्रस्थो मैनाकस् त्रिकूट ऋषभः कूटकः कोल्लकः सह्यो देवगिरिर् ऋष्यमूकः श्री-शैलो वेङ्कटो महेन्द्रो वारिधारो विन्ध्यः शुक्तिमान् ऋक्षगिरिः पारियात्रो द्रोणश् चित्रकूटो गोवर्धनो रैवतकः ककुभो नीलो गोकामुख इन्द्रकीलः कामगिरिर् इति चान्ये च शत-सहस्रशः शैलास् तेषां नितम्ब-प्रभवा नदा नद्यश् च सन्त्य् असङ्ख्याताः. 05190171 एतासाम् अपो भारत्यः प्रजा नामभिर् एव पुनन्तीनाम् आत्मना चोपस्पृशन्ति 05190181 चन्द्रवसा ताम्रपर्णी अवटोदा कृतमाला वैहायसी कावेरी वेणी पयस्विनी शर्करावर्ता तुङ्गभद्रा कृष्णावेण्या भीमरथी गोदावरी निर्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्मदा चर्मण्वती सिन्धुर् अन्धः शोणश् च नदौ महानदी वेदस्मृतिर् ऋषिकुल्या त्रिसामा कौशिकी मन्दाकिनी यमुना सरस्वती दृषद्वती गोमती सरयू रोधस्वती सप्तवती सुषोमा शतद्रूश् चन्द्रभागा मरुद्वृधा वितस्ता असिक्नी विश्वेति महा-नद्यः. 05190191 अस्मिन्न् एव वर्षे पुरुषैर् लब्ध-जन्मभिः शुक्ल-लोहित-कृष्ण-वर्णेन स्वारब्धेन कर्मणा दिव्य-मानुष-नारक-गतयो बह्व्य आत्मन आनुपूर्व्येण सर्वा ह्य् एव सर्वेषां विधीयन्ते यथा-वर्ण-विधानम् अपवर्गश् चापि भवति. 05190201 योऽसौ भगवति सर्व-भूतात्मन्य् अनात्म्येऽनिरुक्तेऽनिलयने परमात्मनि वासुदेवेऽनन्य-निमित्त-भक्ति-योग-लक्षणो नाना-गति-निमित्ताविद्या-ग्रन्थि-रन्धन-द्वारेण यदा हि महा-पुरुष-पुरुष-प्रसङ्गः. 0519021 एतद् एव हि देवा गायन्ति---- 05190211 अहो अमीषां किम् अकारि शोभनं 05190212 प्रसन्न एषां स्विद् उत स्वयं हरिः 05190213 यैर् जन्म लब्धं नृषु भारताजिरे 05190214 मुकुन्द-सेवौपयिकं स्पृहा हि नः 05190221 किं दुष्करैर् नः क्रतुभिस् तपो-व्रतैर् 05190222 दानादिभिर् वा द्युजयेन फल्गुना 05190223 न यत्र नारायण-पाद-पङ्कज- 05190224 स्मृतिः प्रमुष्टातिशयेन्द्रियोत्सवात् 05190231 कल्पायुषां स्थानजयात् पुनर्-भवात् 05190232 क्षणायुषां भारत-भूजयो वरम् 05190233 क्षणेन मर्त्येन कृतं मनस्विनः 05190234 सन्न्यस्य संयान्त्य् अभयं पदं हरेः 05190241 न यत्र वैकुण्ठ-कथा-सुधापगा 05190242 न साधवो भागवतास् तदाश्रयाः 05190243 न यत्र यज्ञेश-मखा महोत्सवाः 05190244 सुरेश-लोकोऽपि न वै स सेव्यताम् 05190251 प्राप्ता नृ-जातिं त्व् इह ये च जन्तवो 05190252 ज्ञान-क्रिया-द्रव्य-कलाप-सम्भृताम् 05190253 न वै यतेरन्न् अपुनर्-भवाय ते 05190254 भूयो वनौका इव यान्ति बन्धनम् 05190261 यैः श्रद्धया बर्हिषि भागशो हविर् 05190262 निरुप्तम् इष्टं विधि-मन्त्र-वस्तुतः 05190263 एकः पृथङ्-नामभिर् आहुतो मुदा 05190264 गृह्णाति पूर्णः स्वयम् आशिषां प्रभुः 05190271 सत्यं दिशत्य् अर्थितम् अर्थितो नृणां 05190272 नैवार्थदो यत् पुनर् अर्थिता यतः 05190273 स्वयं विधत्ते भजताम् अनिच्छताम् 05190274 इच्छापिधानं निज-पाद-पल्लवम् 05190281 यद्य् अत्र नः स्वर्ग-सुखावशेषितं 05190282 स्विष्टस्य सूक्तस्य कृतस्य शोभनम् 05190283 तेनाजनाभे स्मृतिमज् जन्म नः स्याद् 05190284 वर्षे हरिर् यद्-भजतां शं तनोति 0519029 श्री-शुक उवाच 05190291 जम्बूद्वीपस्य च राजन्न् उपद्वीपान् अष्टौ हैक उपदिशन्ति सगरात्मजैर् अश्वान्वेषण इमां महीं परितो निखनद्भिर् उपकल्पितान् 05190301 तद् यथा स्वर्णप्रस्थश् चन्द्रशुक्ल आवर्तनो रमणको मन्दरहरिणः पाञ्चजन्यः सिंहलो लङ्केति. 05190311 एवं तव भारतोत्तम जम्बूद्वीप-वर्ष-विभागो यथोपदेशम् उपवर्णित इति. 0520001 श्री-शुक उवाच 05200011 अतः परं प्लक्षादीनां प्रमाण-लक्षण-संस्थानतो वर्ष-विभाग उपवर्ण्यते. 05200021 जम्बूद्वीपोऽयं यावत्-प्रमाण-विस्तारस् तावता क्षारोदधिना परिवेष्टितो यथा मेरुर् जम्ब्व्-आख्येन लवणोदधिर् अपि ततो द्वि-गुण-विशालेन प्लक्षाख्येन परिक्षिप्तो यथा परिखा बाह्योपवनेन प्लक्षो जम्बू-प्रमाणो द्वीपाख्याकरो हिरण्मय उत्थितो यत्राग्निर् उपास्ते सप्त-जिह्वस् तस्याधिपतिः प्रियव्रतात्मज इध्मजिह्वः स्वं द्वीपं सप्त-वर्षाणि विभज्य सप्त-वर्ष-नामभ्य आत्मजेभ्य आकलय्य स्वयम् आत्म-योगेनोपरराम. 05200031 शिवं यवसं सुभद्रं शान्तं क्षेमम् अमृतम् अभयम् इति वर्षाणि तेषु गिरयो नद्यश् च सप्तैवाभिज्ञाताः 05200041 मणिकूटो वज्रकूट इन्द्रसेनो ज्योतिष्मान् सुपर्णो हिरण्यष्ठीवो मेघमाल इति सेतु-शैलाः अरुणा नृम्णाङ्गिरसी सावित्री सुप्तभाता ऋतम्भरा सत्यम्भरा इति महा-नद्यः यासां जलोपस्पर्शन-विधूत-रजस्-तमसो हंस-पतङ्गोर्ध्वायन-सत्याङ्ग-संज्ञाश् चत्वारो वर्णाः सहस्रायुषो विबुधोपम-सन्दर्शन-प्रजननाः स्वर्ग-द्वारं त्रय्या विद्यया भगवन्तं त्रयीमयं सूर्यम् आत्मानं यजन्ते. 05200051 प्रत्नस्य विष्णो रूपं यत् सत्यस्यर्तस्य ब्रह्मणः 05200053 अमृतस्य च मृत्योश् च सूर्यम् आत्मानम् ईमहीति 05200061 प्लक्षादिषु पञ्चसु पुरुषाणाम् आयुर् इन्द्रियम् ओजः सहो बलं बुद्धिर् विक्रम इति च सर्वेषाम् औत्पत्तिकी सिद्धिर् अविशेषेण वर्तते. 05200071 प्लक्षः स्व-समानेनेक्षु-रसोदेनावृतो यथा तथा द्वीपोऽपि शाल्मलो द्वि-गुण-विशालः समानेन सुरोदेनावृतः परिवृङ्क्ते. 05200081 यत्र ह वै शाल्मली प्लक्षायामा यस्यां वाव किल निलयम् आहुर् भगवतश् छन्दः-स्तुतः पतत्त्रि-राजस्य सा द्वीप-हूतये उपलक्ष्यते. 05200091 तद्-द्वीपाधिपतिः प्रियव्रतात्मजो यज्ञबाहुः स्व-सुतेभ्यः सप्तभ्यस् तन्-नामानि सप्त-वर्षाणि व्यभजत् सुरोचनं सौमनस्यं रमणकं देव-वर्षं पारिभद्रम् आप्यायनम् अविज्ञातम् इति. 05200101 तेषु वर्षाद्रयो नद्यश् च सप्तैवाभिज्ञाताः स्वरसः शतशृङ्गो वामदेवः कुन्दो मुकुन्दः पुष्प-वर्षः सहस्र-श्रुतिर् इति अनुमतिः सिनीवाली सरस्वती कुहू रजनी नन्दा राकेति. 05200111 तद्-वर्ष-पुरुषाः श्रुतधर-वीर्यधर-वसुन्धरेषन्धर-संज्ञा भगवन्तं वेदमयं सोमम् आत्मानं वेदेन यजन्ते. 05200121 स्व-गोभिः पितृ-देवेभ्यो विभजन् कृष्ण-शुक्लयोः 05200123 प्रजानां सर्वासां राजा- न्धः सोमो न आस्त्व् इति 05200131 एवं सुरोदाद् बहिस् तद्-द्वि-गुणः समानेनावृतो घृतोदेन यथा-पूर्वः कुश-द्वीपो यस्मिन् कुश-स्तम्बो देव-कृतस् तद्-द्वीपाख्याकरो ज्वलन इवापरः स्व-शष्प-रोचिषा दिशो विराजयति. 05200141 तद्-द्वीप-पतिः प्रइयव्रतो राजन् हिरण्यरेता नाम स्वं द्वीपं सप्तभ्यः स्व-पुत्रेभ्यो यथा-भागं विभज्य स्वयं तप आतिष्ठत वसु-वसुदान-दृढरुचि-नाभिगुप्त-स्तुत्यव्रत-विविक्त-वामदेव-नामभ्यः. 05200151 तेषां वर्षेषु सीमा-गिरयो नद्यश् चाभिज्ञाताः सप्त सप्तैव चक्रश् चतुःशृङ्गः कपिलश् चित्रकूटो देवानीक ऊर्ध्वरोमा द्रविण इति रसकुल्या मधुकुल्या मित्रविन्दा श्रुतविन्दा देवगर्भा घृतच्युता मन्त्रमालेति. 05200161 यासां पयोभिः कुशद्वीपउकसः कुशल-कोविदाभियुक्त-कुलक-संज्ञा भगवन्तं जातवेद-सरूपिणं कर्म-कौशलेन यजन्ते. 05200171 परस्य ब्रह्मणः साक्षाज् जात-वेदोऽसि हव्यवाट् 05200173 देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यजेति 05200181 तथा घृतोदाद् बहिः क्रौञ्चद्वीपो द्वि-गुणः स्व-मानेन क्षीरोदेन परित उपक्ळ्प्तो वृतो यथा कुशद्वीपो घृतोदेन यस्मिन् क्रौञ्चो नाम पर्वत-राजो द्वीप-नाम-निर्वर्तक आस्ते. 05200191 योऽसौ गुह-प्रहरणोन्मथित-नितम्ब-कुञ्जोऽपि क्षीरोदेना-सिच्यमानो भगवता वरुणेनाभिगुप्तो विभयो बभूव. 05200201 तस्मिन्न् अपि प्रइयव्रतो घृतपृष्ठो नामाधिपतिः स्वे द्वीपे वर्षाणि सप्त विभज्य तेषु पुत्र-नामसु सप्त रिक्थादान् वर्षपान् निवेश्य स्वयं भगवान् भगवतः परम-कल्याण-यशस आत्म-भूतस्य हरेश् चरणारविन्दम् उपजगाम. 05200211 आमो मधुरुहो मेघपृष्ठः सुधामा भ्राजिष्ठो लोहितार्णो वनस्पतिर् इति घृतपृष्ठ-सुतास् तेषां वर्ष-गिरयः सप्त सप्तैव नद्यश् चाभिख्याताः शुक्लो वर्धमानो भोजन उपबर्हिणो नन्दो नन्दनः सर्वतोभद्र इति अभया अमृतौघा आर्यका तीर्थवती रूपवती पवित्रवती शुक्लेति. 05200221 यासाम् अम्भः पवित्रम् अमलम् उपयुञ्जानाः पुरुष-ऋषभ-द्रविण-देवक-संज्ञा वर्ष-पुरुषा आपोमयं देवम् अपां पूर्णेनाञ्जलिना यजन्ते. 05200231 आपः पुरुष-वीर्याः स्थ पुनन्तीर् भूर्-भुवः-सुवः 05200233 ता नः पुनीतामीव-घ्नीः स्पृशताम् आत्मना भुव इति 05200241 एवं पुरस्तात् क्षीरोदात् परित उपवेशितः शाकद्वीपो द्वात्रिंशल्-लक्ष-योजनायामः समानेन च दधि-मण्डोदेन परीतो यस्मिन् शाको नाम महीरुहः स्व-क्षेत्र-व्यपदेशको यस्य ह महा-सुरभि-गन्धस् तं द्वीपम् अनुवासयति. 05200251 तस्यापि प्रइयव्रत एवाधिपतिर् नाम्ना मेधातिथिः सोऽपि विभज्य सप्त वर्षाणि पुत्र-नामानि तेषु स्वात्मजान् पुरोजव-मनोजव-पवमान-धूम्रानीक-चित्ररेफ-बहुरूप-विश्वधार-संज्ञान् निधाप्याधिपतीन् स्वयं भगवत्य् अनन्त A-वेशित-मतिस् तपोवनं प्रविवेश. 05200261 एतेषां वर्ष-मर्यादा-गिरयो नद्यश् च सप्त सप्तैव ईशान उरुशृङ्गो बलभद्रः शतकेसरः सहस्रस्रोतो देवपालो महानस इति अनघायुर्दा उभयस्पृष्टिर् अपराजिता पञ्चपदी सहस्रस्रुतिर् निजधृतिर् इति. 05200271 तद्-वर्ष-पुरुषा ऋतव्रत-सत्यव्रत-दानव्रतानुव्रत-नामानो भगवन्तं वाय्व्-आत्मकं प्राणायाम-विधूत-रजस्-तमसः परम-समाधिना यजन्ते. 05200281 अन्तः-प्रविश्य भूतानि यो बिभर्त्य् आत्म-केतुभिः 05200283 अन्तर्यामीश्वरः साक्षात् पातु नो यद्-वशे स्फुटम् 05200291 एवम् एव दधि-मण्डोदात् परतः पुष्करद्वीपस् ततो द्वि-गुणायामः समन्तत उपकल्पितः समानेन स्वादूदकेन समुद्रेण बहिर् आवृतो यस्मिन् बृहत्-पुष्करं ज्वलन-शिखामल-कनक-पत्रायुतायुतं भगवतः कमलासनस्याध्यासनं परिकल्पितम्. 05200301 तद्-द्वीप-मध्ये मानसोत्तर-नामैक एवार्वाचीन-पराचीन-वर्षयोर् मर्यादाचलोऽयुत-योजनोच्छ्रायायामो यत्र तु चतसृषु दिक्षु चत्वारि पुराणि लोक-पालानाम् इन्द्रादीनां यद्-उपरिष्टात् सूर्य-रथस्य मेरुं परिभ्रमतः संवत्सरात्मकं चक्रं देवानाम् अहो-रात्राभ्यां परिभ्रमति. 05200311 तद्-द्वीपस्याप्य् अधिपतिः प्रइयव्रतो वीतिहोत्रो नामैतस्यात्मजौ रमणक-धातकि-नामानौ वर्ष-पती नियुज्य स स्वयं पूर्वजवद्-भगवत्-कर्म-शील एवास्ते. 05200321 तद्-वर्ष-पुरुषा भगवन्तं ब्रह्म-रूपिणं सकर्मकेण कर्मणाराधयन्तीदं चोदाहरन्ति. 05200331 यत् तत् कर्ममयं लिङ्गं ब्रह्म-लिङ्गं जनोऽर्चयेत् 05200333 एकान्तम् अद्वयं शान्तं तस्मै भगवते नम इति 05200341 ततः परस्ताल् लोकालोक-नामाचलो लोकालोकयोर् अन्तराले परित उपक्षिप्तः. 05200351 यावन् मानसोत्तर-मेर्वोर् अन्तरं तावती भूमिः काञ्चन्य् अन्यादर्श-तलोपमा यस्यां प्रहितः पदार्थो न कथञ्चित् पुनः प्रत्युपलभ्यते तस्मात् सर्व-सत्त्व-परिहृतासीत्. 05200361 लोकालोक इति समाख्या यद् अनेनाचलेन लोकालोकस्यान्तर्वर्-तिनावस्थाप्यते. 05200371 स लोक-त्रयान्ते परित ईश्वरेण विहितो यस्मात् सूर्यादीनां ध्रुवापवर्गाणां ज्योतिर्-गणानां गभस्तयोऽर्वाचीनांस् त्रीन् लोकान् आवितन्वाना न कदाचित् पराचीना भवितुम् उत्सहन्ते तावद् उन्-नहनायामः. 05200381 एतावान् लोक-विन्यासो मान-लक्षण-संस्थाभिर् विचिन्तितः कविभिः स तु पञ्चाशत्-कोटि-गणितस्य भू-गोलस्य तुरीय-भागोऽयं लोकालोकाचलः. 05200391 तद्-उपरिष्टाच् चतसृष्व् आशास्वात्म-योनिनाखिल-जगद्-गुरुणाधिनिवेशिता ये द्विरद-पतय ऋषभः पुष्करचूडो वामनोऽपराजित इति सकल-लोक-स्थिति-हेतवः. 05200401 तेषां स्व-विभूतीनां लोक-पालानां च विविध-वीर्योपबृंहणाय भगवान् परम-महा-पुरुषो महा-विभूति-पतिर् अन्तर्याम्य् आत्मनो विशुद्ध-सत्त्वं धर्म-ज्ञान-वैराग्यैश्वर्याद्य्-अष्ट-महा-सिद्ध्य्-उपलक्षणं विष्वक्सेनादिभिः स्व-पार्षद-प्रवरैः परिवारितो निज-वरायुधोपशोभितैर् निज-भुज-दण्डैः सन्धारयमाणस् तस्मिन् गिरि-वरे समन्तात् सकल-लोक-स्वस्तय आस्ते. 05200411 आकल्पम् एवं वेषं गत एष भगवान् आत्म-योगमायया विरचित-विविध-लोक-यात्रा-गोपीयायेत्य् अर्थः. 05200421 योऽन्तर्-विस्तार एतेन ह्य् अलोक-परिमाणं च व्याख्यातं यद् बहिर् लोकालोकाचलात् ततः परस्ताद् योगेश्वर-गतिं विशुद्धाम् उदाहरन्ति. 05200431 अण्ड-मध्य-गतः सूर्यो द्याव्-आभूम्योर् यद् अन्तरम् 05200433 सूर्याण्ड-गोलयोर् मध्ये कोट्यः स्युः पञ्च-विंशतिः 05200441 मृतेऽण्ड एष एतस्मिन् यद् अभूत् ततो मार्तण्ड इति व्यपदेशः हिरण्यगर्भ इति यद् धिरण्याण्ड-समुद्भवः. 05200451 सूर्येण हि विभज्यन्ते दिशः खं द्यौर् मही भिदा 05200453 स्वर्गापवर्गौ नरका रसौकांसि च सर्वशः 05200461 देव-तिर्यङ्-मनुष्याणां सरीसृप-सवीरुधाम् 05200463 सर्व-जीव-निकायानां सूर्य आत्मा दृग्-ईश्वरः 0521001 श्री-शुक उवाच 05210011 एतावान् एव भू-वलयस्य सन्निवेशः प्रमाण-लक्षणतो व्याख्यातः. 05210021 एतेन हि दिवो मण्डल-मानं तद्-विद उपदिशन्ति यथा द्वि-दलयोर् निष्पावादीनां ते अन्तरेणान्तरिक्षं तद्-उभय-सन्धितम्. 05210031 यन्-मध्य-गतो भगवांस् तपतां पतिस् तपन आतपेन त्रि-लोकीं प्रतपत्य् अवभासयत्य् आत्म-भासा स एष उदगयन-दक्षिणायन-वैषुवत-संज्ञाभिर् मान्द्य-शैघ्र्य-समानाभिर् गतिभिर् आरोहणावरोहण-समान-स्थानेषु यथा-सवनम् अभिपद्यमानो मकरादिषु राशिष्व् अहो-रात्राणि दीर्घ-ह्रस्व-समानानि विधत्ते. 05210041 यदा मेष-तुलयोर् वर्तते तदाहो-रात्राणि समानानि भवन्ति यदा वृषभादिषु पञ्चसु च राशिषु चरति तदाहान्य् एव वर्धन्ते ह्रसति च मासि मास्य् एकैका घटिका रात्रिषु. 05210051 यदा वृश्चिकादिषु पञ्चसु वर्तते तदाहो-रात्राणि विपर्ययाणि भवन्ति. 05210061 यावद् दक्षिणायनम् अहानि वर्धन्ते यावद् उदगयनं रात्रयः. 05210071 एवं नव कोटय एक-पञ्चाशल्-लक्षाणि योजनानां मानसोत्तर-गिरि-परिवर्तनस्योपदिशन्ति तस्मिन्न् ऐन्द्रीं पुरीं पूर्वस्मान् मेरोर् देवधानीं नाम दक्षिणतो याम्यां संयमनीं नाम पश्चाद् वारुणीं निम्लोचनीं नाम उत्तरतः सौम्यां विभावरीं नाम तासूदय-मध्याह्नास्तमय-निशीथानीति भूतानां प्रवृत्ति-निवृत्ति-निमित्तानि समय-विशेषेण मेरोश् चतुर्-दिशम्. 05210081 तत्रत्यानां दिवस-मध्यङ्गत एव सदादित्यस् तपति सव्येनाचलं दक्षिणेन करोति 05210091 यत्रोदेति तस्य ह समान-सूत्र-निपाते निम्लोचति यत्र क्वचन स्यन्देनाभितपति तस्य हैष समान-सूत्र-निपाते प्रस्वापयति तत्र गतं न पश्यन्ति ये तं समनुपश्येरन्. 05210101 यदा चैन्द्र्याः पुर्याः प्रचलते पञ्चदश-घटिकाभिर् याम्यां सपाद-कोटि-द्वयं योजनानां सार्ध-द्वादश-लक्षाणि साधिकानि चोपयाति. 05210111 एवं ततो वारुणीं सौम्याम् ऐन्द्रीं च पुनस् तथान्ये च ग्रहाः सोमादयो नक्षत्रैः सह ज्योतिश्-चक्रे समभ्युद्यन्ति सह वा निम्लो-चन्ति. 05210121 एवं मुहूर्तेन चतुस्-त्रिंशल्-लक्ष-योजनान्य् अष्ट-शताधिकानि सौरो रथस् त्रयीमयोऽसौ चतसृषु परिवर्तते पुरीषु. 05210131 यस्यैकं चक्रं द्वादशारं षण्-नेमि त्रि-णाभि संवत्सरात्मकं समामनन्ति तस्याक्षो मेरोर् मूर्धनि कृतो मानसोत्तरे कृतेतर-भागो यत्र प्रोतं रवि-रथ-चक्रं तैल-यन्त्र-चक्रवद् भ्रमन् मानसोत्तर-गिरौ परिभ्रमति. 05210141 तस्मिन्न् अक्षे कृतमूलो द्वितीयोऽक्षस् तुर्यमानेन सम्मितस् तैल-यन्त्राक्षवद् ध्रुवे कृतोपरि-भागः. 05210151 रथ-नीडस् तु षट्-त्रिंशल्-लक्ष-योजनायतस् तत्-तुरीय-भाग-विशालस् तावान् रवि-रथ-युगो यत्र हयाश् छन्दो-नामानः सप्तारुण-योजिता वहन्ति देवम् आदित्यम्. 05210161 पुरस्तात् सवितुर् अरुणः पश्चाच् च नियुक्तः सौत्ये कर्मणि किलास्ते. 05210171 तथा वालिखिल्या ऋषयोऽङ्गुष्ठ-पर्व-मात्राः षष्टि-सहस्राणि पुरतः सूर्यं सूक्त-वाकाय नियुक्ताः संस्तुवन्ति. 05210181 तथान्ये च ऋषयो गन्धर्वाप्सरसो नागा ग्रामण्यो यातुधाना देवा इत्य् एकैकशो गणाः सप्त चतुर्दश मासि मासि भगवन्तं सूर्यम् आत्मानं नाना-नामानं पृथङ्-नाना-नामानः पृथक्-कर्मभिर् द्वन्द्वश उपासते. 0522001 राजोवाच 05220011 यद् एतद् भगवत आदित्यस्य मेरुं ध्रुवं च प्रदक्षिणेन परिक्रामतो राशीनाम् अभिमुखं प्रचलितं चाप्रदक्षिणं भगवतोपवर्णितम् अमुष्य वयं कथम् अनुमिमीमहीति. 0522002 स होवाच 05220021 यथा कुलाल-चक्रेण भ्रमता सह भ्रमतां तद्-आश्रयाणां पिपीलिकादीनां गतिर् अन्यैव प्रदेशान्तरेष्व् अप्य् उपलभ्यमानत्वाद् एवं नक्षत्र-राशिभिर् उपलक्षितेन काल-चक्रेण ध्रुवं मेरुं च प्रदक्षिणेन परिधावता सह परिधावमानानां तद्-आश्रयाणां सूर्यादीनां ग्रहाणां गतिर् अन्यैव नक्षत्रान्तरे राश्य्-अन्तरे चोपलभ्यमानत्वात्. 05220031 स एष भगवान् आदि-पुरुष एव साक्षान् नारायणो लोकानां स्वस्तय आत्मानं त्रयीमयं कर्म-विशुद्धि-निमित्तं कविभिर् अपि च वेदेन विजिज्ञास्यमानो द्वादशधा विभज्य षट्सु वसन्तादिष्व् ऋतुषु यथोप-जोषम् ऋतु-गुणान् विदधाति. 05220041 तम् एतम् इह पुरुषास् त्रय्या विद्यया वर्णाश्रमाचारानुपथा उच्चावचैः कर्मभिर् आम्नातैर् योग-वितानैश् च श्रद्धया यजन्तोऽञ्जसा श्रेयः समधिगच्छन्ति. 05220051 अथ स एष आत्मा लोकानां द्याव्-आपृथिव्योर् अन्तरेण नभो-वलयस्य कालचक्र-गतो द्वादश मासान् भुङ्क्ते राशि-संज्ञान् संवत्सरावयवान् मासः पक्ष-द्वयं दिवा नक्तं चेति सपादर्क्ष-द्वयम् उपदिशन्ति यावता षष्ठम् अंशं भुञ्जीत स वै ऋतुर् इत्य् उपदिश्यते संवत्सरावयवः. 05220061 अथ च यावतार्धेन नभो-वीथ्यां प्रचरति तं कालम् अयनम् आचक्षते. 05220071 अथ च यावन् नभो-मण्डलं सह द्याव्-आपृथिव्योर् मण्डलाभ्यां कार्त्स्न्येन स ह भुञ्जीत तं कालं संवत्सरं परिवत्सरम् इडावत्सरम् अनुवत्सरं वत्सरम् इति भानोर् मान्द्य-शैघ्र्य-सम-गतिभिः समामनन्ति. 05220081 एवं चन्द्रमा अर्क-गभस्तिभ्य उपरिष्टाल् लक्ष-योजनत उपलभ्यमानोऽर्कस्य संवत्सर-भुक्तिं पक्षाभ्यां मास-भुक्तिं सपादर्क्षाभ्यां दिनेनैव पक्ष-भुक्तिम् अग्रचारी द्रुततर-गमनो भुङ्क्ते. 05220091 अथ चापूर्यमाणाभिश् च कलाभिर् अमराणां क्षीयमाणाभिश् च कलाभिः पित्–णाम् अहो-रात्राणि पूर्व-पक्षापर-पक्षाभ्यां वितन्वानः सर्व-जीव-निवह-प्राणो जीवश् चैकम् एकं नक्षत्रं त्रिंशता मुहूर्तैर् भुङ्क्ते. 05220101 य एष षोडश-कलः पुरुषो भगवान् मनोमयोऽन्नमयोऽमृतमयो देव-पितृ-मनुष्य-भूत-पशु-पक्षि-सरीसृप-वीरुधां प्राणाप्य् आयन-शीलत्वात् सर्वमय इति वर्णयन्ति. 05220111 तत उपरिष्टाद् द्वि-लक्ष-योजनतो नक्षत्राणि मेरुं दक्षिणेनैव कालायन ईश्वर-योजितानि सहाभिजिताष्टा-विंशतिः. 05220121 तत उपरिष्टाद् उशना द्वि-लक्ष-योजनत उपलभ्यते पुरतः पश्चात् सहैव वार्कस्य शैघ्र्य-मान्द्य-साम्याभिर् गतिभिर् अर्कवच् चरति लोकानां नित्यदानुकूल एव प्रायेण वर्षयंश् चारेणानुमीयते स वृष्टि-विष्टम्भ-ग्रहोपशमनः. 05220131 उशनसा बुधो व्याख्यातस् तत उपरिष्टाद् द्वि-लक्ष-योजनतो बुधः सोम-सुत उपलभ्यमानः प्रायेण शुभ-कृद् यदार्काद् व्यतिरिच्येत तदातिवाताभ्र-प्रायानावृष्ट्य्-आदि-भयम् आशंसते. 05220141 अत ऊर्ध्वम् अङ्गारकोऽपि योजन-लक्ष-द्वितय उपलभ्यमानस् त्रिभिस् त्रिभिः पक्षैर् एकैकशो राशीन् द्वादशानुभुङ्क्ते यदि न वक्रेणाभिवर्तते प्रायेणाशुभ-ग्रहोऽघ-शंसः. 05220151 तत उपरिष्टाद् द्वि-लक्ष-योजनान्तर-गता भगवान् बृहस्पतिर् एकैकस्मिन् राशौ परिवत्सरं परिवत्सरं चरति यदि न वक्रः स्यात् प्रायेणानुकूलो ब्राह्मण-कुलस्य. 05220161 तत उपरिष्टाद् योजन-लक्ष-द्वयात् प्रतीयमानः शनैश्चर एकैकस्मिन् राशौ त्रिंशन् मासान् विलम्बमानः सर्वान् एवानुपर्येति तावद्भिर् अनुवत्सरैः प्रायेण हि सर्वेषाम् अशान्तिकरः. 05220171 तत उत्तरस्माद् ऋषय एकादश-लक्ष-योजनान्तर उपलभ्यन्ते य एव लोकानां शम् अनुभावयन्तो भगवतो विष्णोर् यत् परमं पदं प्रदक्षिणं प्रक्रमन्ति. 0523001 श्री-शुक उवाच 05230011 अथ तस्मात् परतस् त्रयोदश-लक्ष-योजनान्तरतो यत् तद् विष्णोः परमं पदम् अभिवदन्ति यत्र ह महा-भागवतो ध्रुव औत्तानपादिर् अग्निनेन्द्रेण प्रजापतिना कश्यपेन धर्मेण च समकाल-युग्भिः सबहु-मानं दक्षिणतः क्रियमाण इदानीम् अपि कल्प-जीविनाम् आजीव्य उपास्ते तस्येहानुभाव उपवर्णितः. 05230021 स हि सर्वेषां ज्योतिर्-गणानां ग्रह-नक्षत्रादीनाम् अनिमिषेणाव्यक्त-रंहसा भगवता कालेन भ्राम्यमाणानां स्थाणुर् इवावष्टम्भ ईश्वरेण विहितः शश्वद् अवभासते. 05230031 यथा मेढीस्तम्भ आक्रमण-पशवः संयोजितास् त्रिभिस् त्रिभिः सवनैर् यथा-स्थानं मण्डलानि चरन्त्य् एवं भगणा ग्रहादय एतस्मिन्न् अन्तर्-बहिर्-योगेन काल-चक्र आयोजिता ध्रुवम् एवावलम्ब्य वायुनोदीर्यमाणा आकल्पान्तं परिचङ् क्रमन्ति नभसि यथा मेघाः श्येनादयो वायु-वशाः कर्म-सारथयः परिवर्तन्ते एवं ज्योतिर्गणाः प्रकृति-पुरुष-संयोगानुगृहीताः कर्म-निर्मित-गतयो भुवि न पतन्ति. 05230041 केचनैतज् ज्योतिर्-अनीकं शिशुमार-संस्थानेन भगवतो वासुदेवस्य योग-धारणायाम् अनुवर्णयन्ति. 05230051 यस्य पुच्छाग्रेऽवाक्शिरसः कुण्डली-भूत-देहस्य ध्रुव उपकल्पितस् तस्य लाङ्गूले प्रजापतिर् अग्निर् इन्द्रो धर्म इति पुच्छ-मूले धाता विधाता च कट्यां सप्तर्षयः तस्य दक्षिणावर्त-कुण्डली-भूत-शरीरस्य यान्य् उदगयनानि दक्षिण-पार्श्वे तु नक्षत्राण्य् उपकल्पयन्ति दक्षिणायनानि तु सव्ये यथा शिशुमारस्य कुण्डला-भोग-सन्निवेशस्य पार्श्वयोर् उभयोर् अप्य् अवयवाः समसङ्ख्या भवन्ति पृष्ठे त्व् अजवीथी आकाश-गङ्गा चोदरतः. 05230061 पुनर्वसु-पुष्यौ दक्षिण-वामयोः श्रोण्योर् आर्द्राश्लेषे च दक्षिण-वामयोः पश्चिमयोः पादयोर् अभिजिद्-उत्तराषाढे दक्षिण-वामयोर् नासिकयोर् यथा-सङ्ख्यं श्रवण-पूर्वाषाढे दक्षिण-वामयोर् लोचनयोर् धनिष्ठा मूलं च दक्षिण-वामयोः कर्णयोर् मघादीन्य् अष्ट नक्षत्राणि दक्षिणायनानि वाम-पार्श्व-वङ्क्रिषु युञ्जीत तथैव मृग-शीर्षादीन्य् उदगयनानि दक्षिण-पार्श्व-वङ्क्रिषु प्रातिलोम्येन प्रयुञ्जीत शतभिषा-ज्येष्ठे स्कन्धयोर् दक्षिण-वामयोर् न्यसेत्. 05230071 उत्तरा-हनाव् अगस्तिर् अधरा-हनौ यमो मुखेषु चाङ्गारकः शनैश्चर उपस्थे बृहस्पतिः ककुदि वक्षस्य् आदित्यो हृदये नारायणो मनसि चन्द्रो नाभ्याम् उशना स्तनयोर् अश्विनौ बुधः प्राणापानयो राहुर् गले केतवः सर्वाङ्गेषु रोमसु सर्वे तारा-गणाः. 05230081 एतद् उ हैव भगवतो विष्णोः सर्व-देवतामयं रूपम् अहरहः सन्ध्यायां प्रयतो वाग्यतो निरीक्षमाण उपतिष्ठेत नमो ज्योतिर्-लोकाय कालायनायानिमिषां पतये महा-पुरुषायाभिधीमहीति. 05230091 ग्रहर्क्षतारामयम् आधिदैविकं 05230092 पापापहं मन्त्र-कृतां त्रि-कालम् 05230093 नमस्यतः स्मरतो वा त्रि-कालं 05230094 नश्येत तत्-कालजम् आशु पापम् 0524001 श्री-शुक उवाच 05240011 अधस्तात् सवितुर् योजनायुते स्वर्भानुर् नक्षत्रवच् चरतीत्य् एके योऽसाव् अमरत्वं ग्रहत्वं चालभत भगवद्-अनुकम्पया स्वयम् असुरापसदः सइंहिकेयो ह्य् अतद्-अर्हस् तस्य तात जन्म कर्माणि चोपरिष्टाद् वक्ष्यामः. 05240021 यद् अदस् तरणेर् मण्डलं प्रतपतस् तद् विस्तरतो योजनायुतम् आचक्षते द्वादश-सहस्रं सोमस्य त्रयोदश-सहस्रं राहोर् यः पर्वणि तद्-व्यवधान-कृद् वैरानुबन्धः सूर्या-चन्द्रमसाव् अभिधावति. 05240031 तन् निशम्योभयत्रापि भगवता रक्षणाय प्रयुक्तं सुदर्शनं नाम भागवतं दयितम् अस्त्रं तत् तेजसा दुर्विषहं मुहुः परिवर्तमानम् अभ्यवस्थितो मुहूर्तम् उद्विजमानश् चकित-हृदय आराद् एव निवर्तते तद् उपरागम् इति वदन्ति लोकाः. 05240041 ततोऽधस्तात् सिद्ध-चारण-विद्याधराणां सदनानि तावन् मात्र एव. 05240051 ततोऽधस्ताद् यक्ष-रक्षः-पिशाच-प्रेत-भूत-गणानां विहाराजिरम् अन्तरिक्षं यावद् वायुः प्रवाति यावन् मेघा उपलभ्यन्ते. 05240061 ततोऽधस्ताच् छत-योजनान्तर इयं पृथिवी यावद् धंस-भास-श्येन-सुपर्णादयः पतत्त्रि-प्रवरा उत्पतन्तीति. 05240071 उपवर्णितं भूमेर् यथा-सन्निवेशावस्थानम् अवनेर् अप्य् अधस्तात् सप्त भू-विवरा एकैकशो योजनायुतान्तरेणायाम-विस्तारेणोपक्ळ्प्ता अतलं वितलं सुतलं तलातलं महातलं रसातलं पातालम् इति. 05240081 एतेषु हि बिल-स्वर्गेषु स्वर्गाद् अप्य् अधिक-काम-भोगैश्वर्यानन्द-भूति-विभूतिभिः सुसमृद्ध-भवनोद्यानाक्रीड-विहारेषु दैत्य-दानव-काद्रवेया नित्य-प्रमुदितानुरक्त-कलत्रापत्य-बन्धु-सुहृद्-अनुचरा गृह-पतय ईश्वराद् अप्य् अप्रतिहत-कामा माया-विनोदा निवसन्ति. 05240091 येषु महाराज मयेन मायाविना विनिर्मिताः पुरो नाना-मणि-प्रवर-प्रवेक-विरचित-विचित्र-भवन-प्राकार-गोपुर-सभा-चैत्य-चत्वरायतनादिभिर् नागासुर-मिथुन-पारावत-शुक-सारिकाकीर्ण-कृत्रिम-भूमिभिर् विवरेश्वर-गृहोत्तमैः समलङ्कृताश् चकासति. 05240101 उद्यानानि चातितरां मन-इन्द्रियानन्दिभिः कुसुम-फल-स्तबक-सुभग-किसलयावनत-रुचिर-विटप-विटपिनां लताङ्गालिङ्गितानां श्रीभिः समिथुन-विविध-विहङ्गम-जलाशयानाम् अमल-जल-पूर्णानां झषकुलोल्लङ्घन-क्षुभित-नीर-नीरज-कुमुद-कुव-लय-कह्लार-नीलोत्पल-लोहित-शतपत्रादि-वनेषु कृत-निकेतनानाम् एक-विहाराकुल-मधुर-विविध-स्वनादिभिर् इन्द्रियोत्सवैर् अमर-लोक-श्रियम् अतिशयितानि. 05240111 यत्र ह वाव न भयम् अहो-रात्रादिभिः काल-विभागैर् उपलक्ष्यते. 05240121 यत्र हि महाहि-प्रवर-शिरो-मणयः सर्वं तमः प्रबाधन्ते. 05240131 न वा एतेषु वसतां दिव्यौषधि-रस-रसायनान्न-पान-स्नानादिभिर् आधयो व्याधयो वली-पलित-जरादयश् च देह-वैवर्ण्य-दौर्गन्ध्य-स्वेद-क्लम-ग्लानिर् इति वयोऽवस्थाश् च भवन्ति. 05240141 न हि तेषां कल्याणानां प्रभवति कुतश्चन मृत्युर् विना भगवत्-तेजसश् चक्रापदेशात्. 05240151 यस्मिन् प्रविष्टेऽसुर-वधूनां प्रायः पुंसवनानि भयाद् एव स्रवन्ति पतन्ति च. 05240161 अथातले मय-पुत्रोऽसुरो बलो निवसति येन ह वा इह सृष्टाः षण्-णवतिर् मायाः काश्चनाद्यापि मायाविनो धारयन्ति यस्य च जृम्भमाणस्य मुखतस् त्रयः स्त्री-गणा उदपद्यन्त स्वैरिण्यः कामिन्यः पुंश्चल्य इति या वै बिलायनं प्रविष्टं पुरुषं रसेन हाटकाख्येन साधयित्वा स्व-विलासावलोकनानुराग-स्मित-संलापोपगूहनादिभिः स्वैरं किल रमयन्ति यस्मिन्न् उपयुक्ते पुरुष ईश्वरोऽहं सिद्धोऽहम् इत्य् अयुत-महा-गज-बलम् आत्मानम् अभिमन्यमानः कत्थते मदान्ध इव. 05240171 ततोऽधस्ताद् वितले हरो भगवान् हाटकेश्वरः स्व-पार्षद-भूत-गणावृतः प्रजापति-सर्गोपबृंहणाय भवो भवान्या सह मिथुनी-भूत आस्ते यतः प्रवृत्ता सरित्-प्रवरा हाटकी नाम भवयोर् वीर्येण यत्र चित्रभानुर् मातरिश्वना समिध्यमान ओजसा पिबति तन् निष्ठ्यूतं हाटकाख्यं सुवर्णं भूषणेनासुरेन्द्रावरोधेषु पुरुषाः सह पुरुषीभिर् धारयन्ति. 05240181 ततोऽधस्तात् सुतले उदार-श्रवाः पुण्य-श्लोको विरोचनात्मजो बलिर् भगवता महेन्द्रस्य प्रियं चिकीर्षमाणेनादितेर् लब्ध-कायो भूत्वा वटु-वामन-रूपेण पराक्षिप्त-लोक-त्रयो भगवद्-अनुकम्पयैव पुनः प्रवेशित इन्द्रादिष्व् अविद्यमानया सुसमृद्धया श्रियाभिजुष्टः स्व-धर्मेणाराधयंस् तम् एव भगवन्तम् आराधनीयम् अपगत-साध्वस आस्तेऽधुनापि. 05240191 नो एवैतत् साक्षात्कारो भूमि-दानस्य यत् तद् भगवत्य् अशेष-जीव-निकायानां जीव-भूतात्म-भूते परमात्मनि वासुदेवे तीर्थतमे पात्र उपपन्ने परया श्रद्धया परमादर-समाहित-मनसा सम्प्रतिपादितस्य साक्षाद् अपवर्ग-द्वारस्य यद् बिल-निलयैश्वर्यम्. 05240201 यस्य ह वाव क्षुत-पतन-प्रस्खलनादिषु विवशः सकृन् नामाभिगृणन् पुरुषः कर्म-बन्धनम् अञ्जसा विधुनोति यस्य हैव प्रतिबाधनं मुमुक्षवोऽन्यथैवोपलभन्ते. 05240211 तद् भक्तानाम् आत्मवतां सर्वेषाम् आत्मन्य् आत्मद आत्मतयैव. 05240221 न वै भगवान् नूनम् अमुष्यानुजग्राह यद् उत पुनर् आत्मानुस्मृति-मोषणं मायामय-भोगैश्वर्यम् एवातनुतेति. 05240231 यत् तद् भगवतानधिगतान्योपायेन याच्‘A-च्छलेनापहृत-स्व-शरीरावशेषित-लोक-त्रयो वरुण-पाशैश् च सम्प्रतिमुक्तो गिरि-दर्यां चापविद्ध इति होवाच. 05240241 नूनं बतायं भगवान् अर्थेषु न निष्णातो योऽसाव् इन्द्रो यस्य सचिवो मन्त्राय वृत एकान्ततो बृहस्पतिस् तम् अतिहाय स्वयम् उपेन्द्रेणात्मानम् अयाचतात्मनश् चाशिषो नो एव तद्-दास्यम् अति-गम्भीर-वयसः कालस्य मन्वन्तर-परिवृत्तं कियल् लोक-त्रयम् इदम्. 05240251 यस्यानुदास्यम् एवास्मत्-पितामहः किल वव्रे न तु स्व-पित्र्यं यद् उताकुतोभयं पदं दीयमानं भगवतः परम् इति भगवतोपरते खलु स्व-पितरि. 05240261 तस्य महानुभावस्यानुपथम् अमृजित-कषायः को वास्मद्-विधः परिहीण-भगवद्-अनुग्रह उपजिगमिषतीति. 05240271 तस्यानुचरितम् उपरिष्टाद् विस्तरिष्यते यस्य भगवान् स्वयम् अखिल-जगद्-गुरुर् नारायणो द्वारि गदा-पाणिर् अवतिष्ठते निज-जनानुकम्पित-हृदयो येनाङ्गुष्ठेन पदा दश-कन्धरो योजनायुतायुतं दिग्-विजय उच्चाटितः. 05240281 ततोऽधस्तात् तलातले मयो नाम दानवेन्द्रस् त्रि-पुराधिपतिर् भगवता पुरारिणा त्रि-लोकी-शं चिकीर्षुणा निर्दग्ध-स्व-पुर-त्रयस् तत्-प्रसादाल् लब्ध-पदो मायाविनाम् आचार्यो महादेवेन परिरक्षितो विगत-सुदर्शन-भयो महीयते. 05240291 ततोऽधस्तान् महातले काद्रवेयाणां सर्पाणां नैक-शिरसां क्रोधवशो नाम गणः कुहक-तक्षक-कालिय-सुषेणादि-प्रधाना महा-भोगवन्तः पतत्त्रि-राजाधिपतेः पुरुष-वाहाद् अनवरतम् उद्विजमानाः स्व-कलत्रापत्य-सुहृत्-कुटुम्ब-सङ्गेन क्वचित् प्रमत्ता विहरन्ति. 05240301 ततोऽधस्ताद् रसातले दैतेया दानवाः पणयो नाम निवात-कवचाः कालेया हिरण्य-पुरवासिन इति विबुध-प्रत्यनीका उत्पत्त्या महौजसो महा-साहसिनो भगवतः सकल-लोकानुभावस्य हरेर् एव तेजसा प्रतिहत-बलावलेपा बिलेशया इव वसन्ति ये वै सरमयेन्द्र-दूत्या वाग्भिर् मन्त्र-वर्णाभिर् इन्द्राद् बिभ्यति. 05240311 ततोऽधस्तात् पाताले नाग-लोक-पतयो वासुकि-प्रमुखाः शङ्ख-कुलिक-महाशङ्ख-श्वेत-धनञ्जय-धृतराष्ट्र-शङ्खचूड-कम्बलाश्वतर-देवदत्तादयो महा-भोगिनो महामर्षा निवसन्ति येषाम् उ ह वै पञ्च-सप्त-दश-शत-सहस्र-शीर्षाणां फणासु विरचिता महा-मणयो रोचिष्णवः पाताल-विवर-तिमिर-निकरं स्व-रोचिषा विधमन्ति. 0525001 श्री-शुक उवाच 05250011 तस्य मूल-देशे त्रिंशद्-योजन-सहस्रान्तर आस्ते या वै कला भगवतस् तामसी समाख्यातानन्त इति सात्वतीया द्रष्टृ-दृश्ययोः सङ्कर्षणम् अहम् इत्य् अभिमान-लक्षणं यं सङ्कर्षणम् इत्य् आचक्षते. 05250021 यस्येदं क्षिति-मण्डलं भगवतोऽनन्त-मूर्तेः सहस्र-शिरस एकस्मिन्न् एव शीर्षणि ध्रियमाणं सिद्धार्थ इव लक्ष्यते. 05250031 यस्य ह वा इदं कालेनोपसञ्जिहीर्षतोऽमर्ष-विरचित-रुचिर-भ्रमद्-भ्रुवोर् अन्तरेण साङ्कर्षणो नाम रुद्र एकादश-व्यूहस् त्र्य्-अक्षस् त्रि-शिखं शूलम् उत्तम्भयन्न् उदतिष्ठत्. 05250041 यस्याङ्घ्रि-कमल-युगलारुण-विशद-नख-मणि-षण्ड-मण्डलेष्व् अहि-पतयः सह सात्वतर्षभैर् एकान्त-भक्ति-योगेनावनमन्तः स्व-वदनानि परिस्फुरत्-कुण्डल-प्रभा-मण्डित-गण्ड-स्थलान्य् अति-मनोहराणि प्रमुदित-मनसः खलु विलोकयन्ति. 05250051 यस्यैव हि नाग-राज-कुमार्य आशिष आशासानाश् चार्व्-अङ्ग-वलय-विलसित-विशद-विपुल-धवल-सुभग-रुचिर-भुज-रजत-स्तम्भेष्व् अगुरु-चन्दन-कुङ्कुम-पङ्कानुलेपेनावलिम्पमानास् तद्-अभिमर्शनोन्मथित-हृदय-मकर-ध्वजावेश-रुचिर-ललित-स्मितास् तद्-अनुरागमद-मुदित-मद-विघूर्णितारुण-करुणावलोक-नयन-वदनारविन्दं सव्रीडं किल विलोकयन्ति. 05250061 स एव भगवान् अनन्तोऽनन्त-गुणार्णव आदि-देव उपसंहृतामर्ष-रोष-वेगो लोकानां स्वस्तय आस्ते. 05250071 ध्यायमानः सुरासुरोरग-सिद्ध-गन्धर्व-विद्याधर-मुनि-गणैर् अनवरत-मद-मुदित-विकृत-विह्वल-लोचनः सुललित-मुखरिकामृतेनाप्यायमानः स्व-पार्षद-विबुध-यूथ-पतीन् अपरिम्लान-राग-नव-तुलसिकामोद-मध्व्-आसवेन माद्यन् मधुकर-व्रात-मधुर-गीत-श्रियं वैजयन्तीं स्वां वनमालां नील-वासा एक-कुण्डलो हल-ककुदि कृत-सुभग-सुन्दर-भुजो भगवान् महेन्द्रो वारणेन्द्र इव काञ्चनीं कक्षाम् उदार-लीलो बिभर्ति. 05250081 य एष एवम् अनुश्रुतो ध्यायमानो मुमुक्षूणाम् अनादि-काल-कर्म-वासना-ग्रथितम् अविद्यामयं हृदय-ग्रन्थिं सत्त्व-रजस्-तमोमयम् अन्तर्-हृदयं गत आशु निर्भिनत्ति तस्यानुभावान् भगवान् स्वायम्भुवो नारदः सह तुम्बुरुणा सभायां ब्रह्मणः संश्लोकयाम् आस. 05250091 उत्पत्ति-स्थिति-लय-हेतवोऽस्य कल्पाः 05250092 सत्त्वाद्याः प्रकृति-गुणा यद्-ईक्षयासन् 05250093 यद्-रूपं ध्रुवम् अकृतं यद् एकम् आत्मन् 05250094 नानाधात् कथम् उ ह वेद तस्य वर्त्म 05250101 मूर्तिं नः पुरु-कृपया बभार सत्त्वं 05250102 संशुद्धं सद्-असद् इदं विभाति तत्र 05250103 यल्-लीलां मृग-पतिर् आददेऽनवद्याम् 05250104 आदातुं स्वजन-मनांस्य् उदार-वीर्यः 05250111 यन्-नाम श्रुतम् अनुकीर्तयेद् अकस्माद् 05250112 आर्तो वा यदि पतितः प्रलम्भनाद् वा 05250113 हन्त्य् अंहः सपदि नृणाम् अशेषम् अन्यं 05250114 कं शेषाद् भगवत आश्रयेन् मुमुक्षुः 05250121 मूर्धन्य् अर्पितम् अणुवत् सहस्र-मूर्ध्नो 05250122 भू-गोलं सगिरि-सरित्-समुद्र-सत्त्वम् 05250123 आनन्त्याद् अनिमित-विक्रमस्य भूम्नः 05250124 को वीर्याण्य् अधि गणयेत् सहस्र-जिह्वः 05250131 एवम्-प्रभावो भगवान् अनन्तो 05250132 दुरन्त-वीर्योरु-गुणानुभावः 05250133 मूले रसायाः स्थित आत्म-तन्त्रो 05250134 यो लीलया क्ष्मां स्थितये बिभर्ति 05250141 एता ह्य् एवेह नृभिर् उपगन्तव्या गतयो यथा-कर्म-विनिर्मिता यथोपदेशम् अनुवर्णिताः कामान् कामयमानैः. 05250151 एतावतीर् हि राजन् पुंसः प्रवृत्ति-लक्षणस्य धर्मस्य विपाक-गतय उच्चावचा विसदृशा यथा-प्रश्नं व्याचख्ये किम् अन्यत् कथयाम इति. 0526001 राजोवाच 05260011 महर्ष एतद् वैचित्र्यं लोकस्य कथम् इति. 0526002 ऋषिर् उवाच 05260021 त्रि-गुणत्वात् कर्तुः श्रद्धया कर्म-गतयः पृथग्-विधाः सर्वा एव सर्वस्य तारतम्येन भवन्ति. 05260031 अथेदानीं प्रतिषिद्ध-लक्षणस्याधर्मस्य तथैव कर्तुः श्रद्धाया वैसादृश्यात् कर्म-फलं विसदृशं भवति या ह्य् अनाद्य्-अविद्यया कृत-कामानां तत्-परिणाम-लक्षणाः सृतयः सहस्रशः प्रवृत्तास् तासां प्राचुर्येणानुवर्णयिष्यामः. 0526004 राजोवाच 05260041 नरका नाम भगवन् किं देश-विशेषा अथवा बहिस् त्रि-लोक्या आहोस्विद् अन्तराल इति. 0526005 ऋषिर् उवाच 05260051 अन्तराल एव त्रि-जगत्यास् तु दिशि दक्षिणस्याम् अधस्ताद् भूमेर् उपरिष्टाच् च जलाद् यस्याम् अग्निष्वात्तादयः पितृ-गणा दिशि स्वानां गोत्राणां परमेण समाधिना सत्या एवाशिष आशासाना निवसन्ति. 05260061 यत्र ह वाव भगवान् पितृ-राजो वैवस्वतः स्व-विषयं प्रापितेषु स्व-पुरुषैर् जन्तुषु सम्परेतेषु यथा-कर्मावद्यं दोषम् एवानुल्लङ्घित-भगवच्-छासनः सगणो दमं धारयति. 05260071 तत्र हैके नरकान् एक-विंशतिं गणयन्ति अथ तांस् ते राजन् नाम-रूप-लक्षणतोऽनुक्रमिष्यामस् तामिस्रोऽन्धतामिस्रो रौरवो महारौरवः कुम्भीपाकः कालसूत्रम् असिपत्रवनं सूकरमुखम् अन्धकूपः कृमिभोजनः सन्दंशस् तप्तसूर्मिर् वज्रकण्टक-शाल्मली वैतरणी पूयोदः प्राणरोधो विशसनं लालाभक्षः सारमेयादनम् अवीचिर् अयःपानम् इति किञ्च क्षारकर्दमो रक्षोगण-भोजनः शूलप्रोतो दन्दशूकोऽवट-निरोधनः पर्यावर्तनः सूचीमुखम् इत्य् अष्टा-विंशतिर् नरका विविध-यातना-भूमयः. 05260081 तत्र यस् तु पर-वित्तापत्य-कलत्राण्य् अपहरति स हि काल-पाश-बद्धो यम-पुरुषैर् अति-भयानकैस् तामिस्रे नरके बलान् निपात्यते अनशनानुदपान-दण्ड-ताडन-सन्तर्जनादिभिर् यातनाभिर् यात्यमानो जन्तुर् यत्र कश्मलम् आसादित एकदैव मूर्च्छाम् उपयाति तामिस्र-प्राये. 05260091 एवम् एवान्धतामिस्रे यस् तु वञ्चयित्वा पुरुषं दारादीन् उपयुङ्क्ते यत्र शरीरी निपात्यमानो यातना-स्थो वेदनया नष्ट-मतिर् नष्ट-दृष्टिश् च भवति यथा वनस्पतिर् वृश्च्यमान-मूलस् तस्माद् अन्धतामिस्रं तम् उपदिशन्ति. 05260101 यस् त्व् इह वा एतद् अहम् इति ममेदम् इति भूत-द्रोहेण केवलं स्व-कुटुम्बम् एवानुदिनं प्रपुष्णाति स तद् इह विहाय स्वयम् एव तद्-अशुभेन रौरवे निपतति. 05260111 ये त्व् इह यथैवामुना विहिंसिता जन्तवः परत्र यम-यातनाम् उपगतं त एव रुरवो भूत्वा तथा तम् एव विहिंसन्ति तस्माद् रौरवम् इत्य् आहू रुरुर् इति सर्पाद् अति-क्रूर-सत्त्वस्यापदेशः. 05260121 एवम् एव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा नाम रुरवस् तं क्रव्येण घातयन्ति यः केवलं देहम्भरः. 05260131 यस् त्व् इह वा उग्रः पशून् पक्षिणो वा प्राणत उपरन्धयति तम् अपकरुणं पुरुषादैर् अपि विगर्हितम् अमुत्र यमानुचराः कुम्भीपाके तप्त-तैले उपरन्धयन्ति. 05260141 यस् त्व् इह ब्रह्म-ध्रुक् स कालसूत्र-संज्ञके नरके अयुत-योजन-परिमण्डले ताम्रमये तप्त-खले उपर्य्-अधस्ताद् अग्न्य्-अर्काभ्याम् अति-तप्यमानेऽभिनिवेशितः क्षुत्-पिपासाभ्यां च दह्यमानान्तर्-बहिः-शरीर आस्ते शेते चेष्टतेऽवतिष्ठति परिधावति च यावन्ति पशु-रोमाणि तावद् वर्ष-सहस्राणि. 05260151 यस् त्व् इह वै निज-वेद-पथाद् अनापद्य् अपगतः पाखण्डं चोपगतस् तम् असि-पत्रवनं प्रवेश्य कशया प्रहरन्ति तत्र हासाव् इतस् ततो धावमान उभयतो धारैस् ताल-वनासि-पत्रैश् छिद्यमान-सर्वाङ्गो हा हतोऽस्मीति परमया वेदनया मूर्च्छितः पदे पदे निपतति स्व-धर्महा पाखण्डानुगतं फलं भुङ्क्ते. 05260161 यस् त्व् इह वै राजा राज-पुरुषो वा अदण्ड्ये दण्डं प्रणयति ब्राह्मणे वा शरीर-दण्डं स पापीयान् नरकेऽमुत्र सूकरमुखे निपतति तत्रातिबलैर् विनिष्पिष्यमाणावयवो यथैवेहेक्षुखण्ड आर्त-स्वरेण स्वनयन् क्वचिन् मूर्च्छितः कश्मलम् उपगतो यथैवेहा-दृष्ट-दोषा उपरुद्धाः. 05260171 यस् त्व् इह वै भूतानाम् ईश्वरोपकल्पित-वृत्तीनाम् अविविक्त-पर-व्यथानां स्वयं पुरुषोपकल्पित-वृत्तिर् विविक्त-पर-व्यथो व्यथाम् आचरति स परत्रान्धकूपे तद्-अभिद्रोहेण निपतति तत्र हासौ तैर् जन्तुभिः पशु-मृग-पक्षि-सरीसृपैर् मशक-यूका-मत्कुण-मक्षिकादिभिर् ये के चाभिद्रुग्धास् तैः सर्वतोऽभिद्रुह्यमाणस् तमसि विहत-निद्रा-निर्वृतिर् अलब्धावस्थानः परिक्रामति यथा कुशरीरे जीवः. 05260181 यस् त्व् इह वा असंविभज्याश्नाति यत् किञ्चनोपनतम् अनिर्मित-पञ्च-यज्ञो वायस-संस्तुतः स परत्र कृमिभोजने नरकाधमे निपतति तत्र शत-सहस्र-योजने कृमि-कुण्डे कृमि-भूतः स्वयं कृमिभिर् एव भक्ष्यमाणः कृमि-भोजनो यावत् तद् अप्रत्ताप्रहूतादोऽनिर्वेशम् आत्मानं यातयते. 05260191 यस् त्व् इह वै स्तेयेन बलाद् वा हिरण्य-रत्नादीनि ब्राह्मणस्य वापहरत्य् अन्यस्य वानापदि पुरुषस् तम् अमुत्र राजन् यम-पुरुषा अयस्मयैर् अग्नि-पिण्डैः सन्दंशैस् त्वचि निष्कुषन्ति. 05260201 यस् त्व् इह वा अगम्यां स्त्रियम् अगम्यं वा पुरुषं योषिद् अभिगच्छति ताव् अमुत्र कशया ताडयन्तस् तिग्मया सूर्म्या लोहमय्या पुरुषम् आलिङ्गयन्ति स्त्रियं च पुरुष-रूपया सूर्म्या. 05260211 यस् त्व् इह वै सर्वाभिगमस् तम् अमुत्र निरये वर्तमानं वज्रकण्टक-शाल्मलीम् आरोप्य निष्कर्षन्ति. 05260221 ये त्व् इह वै राजन्या राज-पुरुषा वा अपाखण्डा धर्म-सेतून् भिन्दन्ति ते सम्परेत्य वैतरण्यां निपतन्ति भिन्न-मर्यादास् तस्यां निरय-परिखा-भूतायां नद्यां यादो-गणैर् इतस् ततो भक्ष्यमाणा आत्मना न वियुज्यमानाश् चासुभिर् उह्यमानाः स्वाघेन कर्म-पाकम् अनुस्मरन्तो विण्-मूत्र-पूय-शोणित-केश-नखास्थि-मेदो-मांस-वसा-वाहिन्याम् उपतप्यन्ते. 05260231 ये त्व् इह वै वृषली-पतयो नष्ट-शौचाचार-नियमास् त्यक्त-लज्जाः पशु-चर्यां चरन्ति ते चापि प्रेत्य पूय-विण्-मूत्र-श्लेष्म-मला-पूर्णार्णवे निपतन्ति तद् एवातिबीभत्सितम् अश्नन्ति. 05260241 ये त्व् इह वै श्व-गर्दभ-पतयो ब्राह्मणादयो मृगया विहारा अतीर्थे च मृगान् निघ्नन्ति तान् अपि सम्परेतान् लक्ष्य-भूतान् यम-पुरुषा इषुभिर् विध्यन्ति. 05260251 ये त्व् इह वै दाम्भिका दम्भ-यज्ञेषु पशून् विशसन्ति तान् अमुष्मिन् लोके वैशसे नरके पतितान् निरय-पतयो यातयित्वा विशसन्ति. 05260261 यस् त्व् इह वै सवर्णां भार्यां द्विजो रेतः पाययति काम-मोहितस् तं पाप-कृतम् अमुत्र रेतः-कुल्यायां पातयित्वा रेतः सम्पाययन्ति. 05260271 ये त्व् इह वै दस्यवोऽग्निदा गरदा ग्रामान् सार्थान् वा विलुम्पन्ति राजानो राज-भटा वा तांश् चापि हि परेत्य यमदूता वज्र-दंष्ट्राः श्वानः सप्त-शतानि विंशतिश् च सरभसं खादन्ति. 05260281 यस् त्व् इह वा अनृतं वदति साक्ष्ये द्रव्य-विनिमये दाने वा कथञ्चित् स वै प्रेत्य नरकेऽवीचिमत्य् अधः-शिरा निरवकाशे योजन-शतोच्छ्रायाद् गिरि-मूर्ध्नः सम्पात्यते यत्र जलम् इव स्थलम् अश्म-पृष्ठम् अवभासते तद् अवीचिमत् तिलशो विशीर्यमाण-शरीरो न म्रियमाणः पुनर् आरोपितो निपतति. 05260291 यस् त्व् इह वै विप्रो राजन्यो वैश्यो वा सोम-पीथस् तत्-कलत्रं वा सुरां व्रत-स्थोऽपि वा पिबति प्रमादतस् तेषां निरयं नीतानाम् उरसि पदाक्रम्यास्ये वह्निना द्रवमाणं कार्ष्णायसं निषिञ्चन्ति. 05260301 अथ च यस् त्व् इह वा आत्म-सम्भावनेन स्वयम् अधमो जन्म-तपो-विद्याचार-वर्णाश्रमवतो वरीयसो न बहु मन्येत स मृतक एव मृत्वा क्षारकर्दमे निरयेऽवाक्-शिरा निपातितो दुरन्ता यातना ह्य् अश्नुते. 05260311 ये त्व् इह वै पुरुषाः पुरुष-मेधेन यजन्ते याश् च स्त्रियो नृ-पशून् खादन्ति तांश् च ते पशव इव निहता यम-सदने यातयन्तो रक्षो-गणाः सौनिका इव स्वधितिनावदायासृक् पिबन्ति नृत्यन्ति च गायन्ति च हृष्यमाणा यथेह पुरुषादाः. 05260321 ये त्व् इह वा अनागसोऽरण्ये ग्रामे वा वैश्रम्भकैर् उपसृतान् उपविश्रम्भय्य जिजीविषून् शूल-सूत्रादिषूपप्रोतान् क्रीडनकतया यातयन्ति तेऽपि च प्रेत्य यम-यातनासु शूलादिषु प्रोतात्मानः क्षुत्-तृड्भ्यां चाभिहताः कङ्क-वटादिभिश् चेतस् ततस् तिग्म-तुण्डैर् आहन्यमाना आत्म-शमलं स्मरन्ति. 05260331 ये त्व् इह वै भूतान्य् उद्वेजयन्ति नरा उल्बण-स्वभावा यथा दन्दशूकास् तेऽपि प्रेत्य नरके दन्दशूकाख्ये निपतन्ति यत्र नृप दन्दशूकाः पञ्च-मुखाः सप्त-मुखा उपसृत्य ग्रसन्ति यथा बिलेशयान्. 05260341 ये त्व् इह वा अन्धावट-कुसूल-गुहादिषु भूतानि निरुन्धन्ति तथामुत्र तेष्व् एवोपवेश्य सगरेण वह्निना धूमेन निरुन्धन्ति. 05260351 यस् त्व् इह वा अतिथीन् अभ्यागतान् वा गृह-पतिर् असकृद् उपगत-मन्युर् दिधक्षुर् इव पापेन चक्षुषा निरीक्षते तस्य चापि निरये पाप-दृष्टेर् अक्षिणी वज्र-तुण्डा गृध्राः कङ्क-काक-वटादयः प्रसह्योरु-बलाद् उत्पाटयन्ति. 05260361 यस् त्व् इह वा आढ्याभिमतिर् अहङ्कृतिस् तिर्यक्-प्रेक्षणः सर्वतोऽभिविशङ्की अर्थ-व्यय-नाश-चिन्तया परिशुष्यमाण-हृदय-वदनो निर्वृतिम् अनवगतो ग्रह इवार्थम् अभिरक्षति स चापि प्रेत्य तद्-उत्पादनोत्कर्षण-संरक्षण-शमल-ग्रहः सूचीमुखे नरके निपतति यत्र ह वित्त-ग्रहं पाप-पुरुषं धर्मराज-पुरुषा वायका इव सर्वतोऽङ्गेषु सूत्रैः परिवयन्ति. 05260371 एवं-विधा नरका यमालये सन्ति शतशः सहस्रशस् तेषु सर्वेषु च सर्व एवाधर्म-वर्तिनो ये केचिद् इहोदिता अनुदिताश् चावनि-पते पर्यायेण विशन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्-भवे त उभय-शेषाभ्यां निविशन्ति. 05260381 निवृत्ति-लक्षण-मार्ग आदाव् एव व्याख्यातः एतावान् एवाण्ड-कोशो यश् चतुर्दशधा पुराणेषु विकल्पित उपगीयते यत् तद् भगवतो नारायणस्य साक्षान् महा-पुरुषस्य स्थविष्ठं रूपम् आत्ममाया-गुणमयम् अनुवर्णितम् आदृतः पठति शृणोति श्रावयति स उपगेयं भगवतः परमात्मनोऽग्राह्यम् अपि श्रद्धा-भक्ति-विशुद्ध-बुद्धिर् वेद. 05260391 श्रुत्वा स्थूलं तथा सूक्ष्मं रूपं भगवतो यतिः 05260393 स्थूले निर्जितम् आत्मानं शनैः सूक्ष्मं धिया नयेद् इति 05260401 भू-द्वीप-वर्ष-सरिद्-अद्रि-नभः-समुद्र- 05260402 पाताल-दिङ्-नरक-भागण-लोक-संस्था 05260403 गीता मया तव नृपाद्भुतम् ईश्वरस्य 05260404 स्थूलं वपुः सकल-जीव-निकाय-धाम 0601001 श्री-परीक्षिद् उवाच 06010011 निवृत्ति-मार्गः कथित आदौ भगवता यथा 06010013 क्रम-योगोपलब्धेन ब्रह्मणा यद् असंसृतिः 06010021 प्रवृत्ति-लक्षणश् चैव त्रैगुण्य-विषयो मुने 06010023 योऽसाव् अलीन-प्रकृतेर् गुण-सर्गः पुनः पुनः 06010031 अधर्म-लक्षणा नाना नरकाश् चानुवर्णिताः 06010033 मन्वन्तरश् च व्याख्यात आद्यः स्वायम्भुवो यतः 06010041 प्रियव्रतोत्तानपदोर् वंशस् तच्-चरितानि च 06010043 द्वीप-वर्ष-समुद्राद्रि- नद्य्-उद्यान-वनस्पतीन् 06010051 धरा-मण्डल-संस्थानं भाग-लक्षण-मानतः 06010053 ज्योतिषां विवराणां च यथेदम् असृजद् विभुः 06010061 अधुनेह महा-भाग यथैव नरकान् नरः 06010063 नानोग्र-यातनान् नेयात् तन् मे व्याख्यातुम् अर्हसि 0601007 श्री-शुक उवाच 06010071 न चेद् इहैवापचितिं यथांहसः 06010072 कृतस्य कुर्यान् मन-उक्त-पाणिभिः 06010073 ध्रुवं स वै प्रेत्य नरकान् उपैति 06010074 ये कीर्तिता मे भवतस् तिग्म-यातनाः 06010081 तस्मात् पुरैवाश्व् इह पाप-निष्कृतौ 06010082 यतेत मृत्योर् अविपद्यतात्मना 06010083 दोषस्य दृष्ट्वा गुरु-लाघवं यथा 06010084 भिषक् चिकित्सेत रुजां निदानवित् 0601009 श्री-राजोवाच 06010091 दृष्ट-श्रुताभ्यां यत् पापं जानन्न् अप्य् आत्मनोऽहितम् 06010093 करोति भूयो विवशः प्रायश्चित्तम् अथो कथम् 06010101 क्वचिन् निवर्ततेऽभद्रात् क्वचिच् चरति तत् पुनः 06010103 प्रायश्चित्तम् अथोऽपार्थं मन्ये कुञ्जर-शौचवत् 0601011 श्री-बादरायणिर् उवाच 06010111 कर्मणा कर्म-निर्हारो न ह्य् आत्यन्तिक इष्यते 06010113 अविद्वद्-अधिकारित्वात् प्रायश्चित्तं विमर्शनम् 06010121 नाश्नतः पथ्यम् एवान्नं व्याधयोऽभिभवन्ति हि 06010123 एवं नियमकृद् राजन् शनैः क्षेमाय कल्पते 06010131 तपसा ब्रह्मचर्येण शमेन च दमेन च 06010133 त्यागेन सत्य-शौचाभ्यां यमेन नियमेन वा 06010141 देह-वाग्-बुद्धिजं धीरा धर्मज्ञाः श्रद्धयान्विताः 06010143 क्षिपन्त्य् अघं महद् अपि वेणु-गुल्मम् इवानलः 06010151 केचित् केवलया भक्त्या वासुदेव-परायणाः 06010153 अघं धुन्वन्ति कार्त्स्न्येन नीहारम् इव भास्करः 06010161 न तथा ह्य् अघवान् राजन् पूयेत तप-आदिभिः 06010163 यथा कृष्णार्पित-प्राणस् तत्-पुरुष-निषेवया 06010171 सध्रीचीनो ह्य् अयं लोके पन्थाः क्षेमोऽकुतो-भयः 06010173 सुशीलाः साधवो यत्र नारायण-परायणाः 06010181 प्रायश्चित्तानि चीर्णानि नारायण-पराङ्मुखम् 06010183 न निष्पुनन्ति राजेन्द्र सुरा-कुम्भम् इवापगाः 06010191 सकृन् मनः कृष्ण-पदारविन्दयोर् 06010192 निवेशितं तद्-गुण-रागि यैर् इह 06010193 न ते यमं पाश-भृतश् च तद्-भटान् 06010194 स्वप्नेऽपि पश्यन्ति हि चीर्ण-निष्कृताः 06010201 अत्र चोदाहरन्तीमम् इतिहासं पुरातनम् 06010203 दूतानां विष्णु-यमयोः संवादस् तं निबोध मे 06010211 कान्यकुब्जे द्विजः कश्चिद् दासी-पतिर् अजामिलः 06010213 नाम्ना नष्ट-सदाचारो दास्याः संसर्ग-दूषितः 06010221 बन्द्य्-अक्षैः कैतवैश् चौर्यैर् गर्हितां वृत्तिम् आस्थितः 06010223 बिभ्रत् कुटुम्बम् अशुचिर् यातयाम् आस देहिनः 06010231 एवं निवसतस् तस्य लालयानस्य तत्-सुतान् 06010233 कालोऽत्यगान् महान् राजन्न् अष्टाशीत्यायुषः समाः 06010241 तस्य प्रवयसः पुत्रा दश तेषां तु योऽवमः 06010243 बालो नारायणो नाम्ना पित्रोश् च दयितो भृशम् 06010251 स बद्ध-हृदयस् तस्मिन्न् अर्भके कल-भाषिणि 06010253 निरीक्षमाणस् तल्-लीलां मुमुदे जरठो भृशम् 06010261 भुञ्जानः प्रपिबन् खादन् बालकं स्नेह-यन्त्रितः 06010263 भोजयन् पाययन् मूढो न वेदागतम् अन्तकम् 06010271 स एवं वर्तमानोऽज्ञो मृत्यु-काल उपस्थिते 06010273 मतिं चकार तनये बाले नारायणाह्वये 06010281 स पाश-हस्तांस् त्रीन् दृष्ट्वा पुरुषान् अति-दारुणान् 06010283 वक्र-तुण्डान् ऊर्ध्व-रोम्ण आत्मानं नेतुम् आगतान् 06010291 दूरे क्रीडनकासक्तं पुत्रं नारायणाह्वयम् 06010293 प्लावितेन स्वरेणोच्चैर् आजुहावाकुलेन्द्रियः 06010301 निशम्य म्रियमाणस्य मुखतो हरि-कीर्तनम् 06010303 भर्तुर् नाम महाराज पार्षदाः सहसापतन् 06010311 विकर्षतोऽन्तर् हृदयाद् दासी-पतिम् अजामिलम् 06010313 यम-प्रेष्यान् विष्णुदूता वारयाम् आसुर् ओजसा 06010321 ऊचुर् निषेधितास् तांस् ते वैवस्वत-पुरःसराः 06010323 के यूयं प्रतिषेद्धारो धर्म-राजस्य शासनम् 06010331 कस्य वा कुत आयाताः कस्माद् अस्य निषेधथ 06010333 किं देवा उपदेवा या यूयं किं सिद्ध-सत्तमाः 06010341 सर्वे पद्म-पलाशाक्षाः पीत-कौशेय-वाससः 06010343 किरीटिनः कुण्डलिनो लसत्-पुष्कर-मालिनः 06010351 सर्वे च नूत्न-वयसः सर्वे चारु-चतुर्भुजाः 06010353 धनुर्-निषङ्गासि-गदा- शङ्ख-चक्राम्बुज-श्रियः 06010361 दिशो वितिमिरालोकाः कुर्वन्तः स्वेन तेजसा 06010363 किम् अर्थं धर्म-पालस्य किङ्करान् नो निषेधथ 0601037 श्री-शुक उवाच 06010371 इत्य् उक्ते यमदूतैस् ते वासुदेवोक्त-कारिणः 06010373 तान् प्रत्यूचुः प्रहस्येदं मेघ-निर्ह्रादया गिरा 0601038 श्री-विष्णुदूता ऊचुः 06010381 यूयं वै धर्म-राजस्य यदि निर्देश-कारिणः 06010383 ब्रूत धर्मस्य नस् तत्त्वं यच् चाधर्मस्य लक्षणम् 06010391 कथं स्विद् ध्रियते दण्डः किं वास्य स्थानम् ईप्सितम् 06010393 दण्ड्याः किं कारिणः सर्वे आहो स्वित् कतिचिन् नृणाम् 0601040 यमदूता ऊचुः 06010401 वेद-प्रणिहितो धर्मो ह्य् अधर्मस् तद्-विपर्ययः 06010403 वेदो नारायणः साक्षात् स्वयम्भूर् इति शुश्रुम 06010411 येन स्व-धाम्न्य् अमी भावा रजः-सत्त्व-तमोमयाः 06010413 गुण-नाम-क्रिया-रूपैर् विभाव्यन्ते यथा-तथम् 06010421 सूर्योऽग्निः खं मरुद् देवः सोमः सन्ध्याहनी दिशः 06010423 कं कुः स्वयं धर्म इति ह्य् एते दैह्यस्य साक्षिणः 06010431 एतैर् अधर्मो विज्ञातः स्थानं दण्डस्य युज्यते 06010433 सर्वे कर्मानुरोधेन दण्डम् अर्हन्ति कारिणः 06010441 सम्भवन्ति हि भद्राणि विपरीतानि चानघाः 06010443 कारिणां गुण-सङ्गोऽस्ति देहवान् न ह्य् अकर्म-कृत् 06010451 येन यावान् यथाधर्मो धर्मो वेह समीहितः 06010453 स एव तत्-फलं भुङ्क्ते तथा तावद् अमुत्र वै 06010461 यथेह देव-प्रवरास् त्रै-विध्यम् उपलभ्यते 06010463 भूतेषु गुण-वैचित्र्यात् तथान्यत्रानुमीयते 06010471 वर्तमानोऽन्ययोः कालो गुणाभिज्ञापको यथा 06010473 एवं जन्मान्ययोर् एतद् धर्माधर्म-निदर्शनम् 06010481 मनसैव पुरे देवः पूर्व-रूपं विपश्यति 06010483 अनुमीमांसतेऽपूर्वं मनसा भगवान् अजः 06010491 यथाज्ञस् तमसा युक्त उपास्ते व्यक्तम् एव हि 06010493 न वेद पूर्वम् अपरं नष्ट-जन्म-स्मृतिस् तथा 06010501 पञ्चभिः कुरुते स्वार्थान् पञ्च वेदाथ पञ्चभिः 06010503 एकस् तु षोडशेन त्रीन् स्वयं सप्तदशोऽश्नुते 06010511 तद् एतत् षोडश-कलं लिङ्गं शक्ति-त्रयं महत् 06010513 धत्तेऽनुसंसृतिं पुंसि हर्ष-शोक-भयार्तिदाम् 06010521 देह्य् अज्ञोऽजित-षड्-वर्गो नेच्छन् कर्माणि कार्यते 06010523 कोशकार इवात्मानं कर्मणाच्छाद्य मुह्यति 06010531 न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्म-कृत् 06010533 कार्यते ह्य् अवशः कर्म गुणैः स्वाभाविकैर् बलात् 06010541 लब्ध्वा निमित्तम् अव्यक्तं व्यक्ताव्यक्तं भवत्य् उत 06010543 यथा-योनि यथा-बीजं स्वभावेन बलीयसा 06010551 एष प्रकृति-सङ्गेन पुरुषस्य विपर्ययः 06010553 आसीत् स एव न चिराद् ईश-सङ्गाद् विलीयते 06010561 अयं हि श्रुत-सम्पन्नः शील-वृत्त-गुणालयः 06010563 धृत-व्रतो मृदुर् दान्तः सत्य-वाङ् मन्त्र-विच् छुचिः 06010571 गुर्व्-अग्न्य्-अतिथि-वृद्धानां शुश्रूषुर् अनहङ्कृतः 06010573 सर्व-भूत-सुहृत् साधुर् मित-वाग् अनसूयकः 06010581 एकदासौ वनं यातः पितृ-सन्देश-कृद् द्विजः 06010583 आदाय तत आवृत्तः फल-पुष्प-समित्-कुशान् 06010591 ददर्श कामिनं कञ्चिच् छूद्रं सह भुजिष्यया 06010593 पीत्वा च मधु मैरेयं मदाघूर्णित-नेत्रया 06010601 मत्तया विश्लथन्-नीव्या व्यपेतं निरपत्रपम् 06010603 क्रीडन्तम् अनुगायन्तं हसन्तम् अनयान्तिके 06010611 दृष्ट्वा तां काम-लिप्तेन बाहुना परिरम्भिताम् 06010613 जगाम हृच्-छय-वशं सहसैव विमोहितः 06010621 स्तम्भयन्न् आत्मनात्मानं यावत् सत्त्वं यथा-श्रुतम् 06010623 न शशाक समाधातुं मनो मदन-वेपितम् 06010631 तन्-निमित्त-स्मर-व्याज- ग्रह-ग्रस्तो विचेतनः 06010633 ताम् एव मनसा ध्यायन् स्व-धर्माद् विरराम ह 06010641 ताम् एव तोषयाम् आस पित्र्येणार्थेन यावता 06010643 ग्राम्यैर् मनोरमैः कामैः प्रसीदेत यथा तथा 06010651 विप्रां स्व-भार्याम् अप्रौढां कुले महति लम्भिताम् 06010653 विससर्जाचिरात् पापः स्वैरिण्यापाङ्ग-विद्ध-धीः 06010661 यतस् ततश् चोपनिन्ये न्यायतोऽन्यायतो धनम् 06010663 बभारास्याः कुटुम्बिन्याः कुटुम्बं मन्द-धीर् अयम् 06010671 यद् असौ शास्त्रम् उल्लङ्घ्य स्वैर-चार्य् अति-गर्हितः 06010673 अवर्तत चिरं कालम् अघायुर् अशुचिर् मलात् 06010681 तत एनं दण्ड-पाणेः सकाशं कृत-किल्बिषम् 06010683 नेष्यामोऽकृत-निर्वेशं यत्र दण्डेन शुद्ध्यति 0602001 श्री-बादरायणिर् उवाच 06020011 एवं ते भगवद्-दूता यमदूताभिभाषितम् 06020013 उपधार्याथ तान् राजन् प्रत्याहुर् नय-कोविदाः 0602002 श्री-विष्णुदूता ऊचुः 06020021 अहो कष्टं धर्म-दृशाम् अधर्मः स्पृशते सभाम् 06020023 यत्रादण्ड्येष्व् अपापेषु दण्डो यैर् ध्रियते वृथा 06020031 प्रजानां पितरो ये च शास्तारः साधवः समाः 06020033 यदि स्यात् तेषु वैषम्यं कं यान्ति शरणं प्रजाः 06020041 यद् यद् आचरति श्रेयान् इतरस् तत् तद् ईहते 06020043 स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते 06020051 यस्याङ्के शिर आधाय लोकः स्वपिति निर्वृतः 06020053 स्वयं धर्मम् अधर्मं वा न हि वेद यथा पशुः 06020061 स कथं न्यर्पितात्मानं कृत-मैत्रम् अचेतनम् 06020063 विस्रम्भणीयो भूतानां सघृणो दोग्धुम् अर्हति 06020071 अयं हि कृत-निर्वेशो जन्म-कोट्य्-अंहसाम् अपि 06020073 यद् व्याजहार विवशो नाम स्वस्त्य्-अयनं हरेः 06020081 एतेनैव ह्य् अघोनोऽस्य कृतं स्याद् अघ-निष्कृतम् 06020083 यदा नारायणायेति जगाद चतुर्-अक्षरम् 06020091 स्तेनः सुरा-पो मित्र-ध्रुग् ब्रह्म-हा गुरु-तल्प-गः 06020093 स्त्री-राज-पितृ-गो-हन्ता ये च पातकिनोऽपरे 06020101 सर्वेषाम् अप्य् अघवताम् इदम् एव सुनिष्कृतम् 06020103 नाम-व्याहरणं विष्णोर् यतस् तद्-विषया मतिः 06020111 न निष्कृतैर् उदितैर् ब्रह्म-वादिभिस् 06020112 तथा विशुद्ध्यत्य् अघवान् व्रतादिभिः 06020113 यथा हरेर् नाम-पदैर् उदाहृतैस् 06020114 तद् उत्तमश्लोक-गुणोपलम्भकम् 06020121 नैकान्तिकं तद् धि कृतेऽपि निष्कृते 06020122 मनः पुनर् धावति चेद् असत्-पथे 06020123 तत् कर्म-निर्हारम् अभीप्सतां हरेर् 06020124 गुणानुवादः खलु सत्त्व-भावनः 06020131 अथैनं मापनयत कृताशेषाघ-निष्कृतम् 06020133 यद् असौ भगवन्-नाम म्रियमाणः समग्रहीत् 06020141 साङ्केत्यं पारिहास्यं वा स्तोभं हेलनम् एव वा 06020143 वैकुण्ठ-नाम-ग्रहणम् अशेषाघ-हरं विदुः 06020151 पतितः स्खलितो भग्नः सन्दष्टस् तप्त आहतः 06020153 हरिर् इत्य् अवशेनाह पुमान् नार्हति यातनाः 06020161 गुरूणां च लघूनां च गुरूणि च लघूनि च 06020163 प्रायश्चित्तानि पापानां ज्ञात्वोक्तानि महर्षिभिः 06020171 तैस् तान्य् अघानि पूयन्ते तपो-दान-व्रतादिभिः 06020173 नाधर्मजं तद्-धृदयं तद् अपीशाङ्घ्रि-सेवया 06020181 अज्ञानाद् अथवा ज्ञानाद् उत्तमश्लोक-नाम यत् 06020183 सङ्कीर्तितम् अघं पुंसो दहेद् एधो यथानलः 06020191 यथागदं वीर्यतमम् उपयुक्तं यदृच्छया 06020193 अजानतोऽप्य् आत्म-गुणं कुर्यान् मन्त्रोऽप्य् उदाहृतः 0602020 श्री-शुक उवाच 06020201 त एवं सुविनिर्णीय धर्मं भागवतं नृप 06020203 तं याम्य-पाशान् निर्मुच्य विप्रं मृत्योर् अमूमुचन् 06020211 इति प्रत्युदिता याम्या दूता यात्वा यमान्तिकम् 06020213 यम-राज्ञे यथा सर्वम् आचचक्षुर् अरिन्दम 06020221 द्विजः पाशाद् विनिर्मुक्तो गत-भीः प्रकृतिं गतः 06020223 ववन्दे शिरसा विष्णोः किङ्करान् दर्शनोत्सवः 06020231 तं विवक्षुम् अभिप्रेत्य महापुरुष-किङ्कराः 06020233 सहसा पश्यतस् तस्य तत्रान्तर्दधिरेऽनघ 06020241 अजामिलोऽप्य् अथाकर्ण्य दूतानां यम-कृष्णयोः 06020243 धर्मं भागवतं शुद्धं त्रै-वेद्यं च गुणाश्रयम् 06020251 भक्तिमान् भगवत्य् आशु माहात्म्य-श्रवणाद् धरेः 06020253 अनुतापो महान् आसीत् स्मरतोऽशुभम् आत्मनः 06020261 अहो मे परमं कष्टम् अभूद् अविजितात्मनः 06020263 येन विप्लावितं ब्रह्म वृषल्यां जायतात्मना 06020271 धिङ् मां विगर्हितं सद्भिर् दुष्कृतं कुल-कज्जलम् 06020273 हित्वा बालां सतीं योऽहं सुरा-पीम् असतीम् अगाम् 06020281 वृद्धाव् अनाथौ पितरौ नान्य-बन्धू तपस्विनौ 06020283 अहो मयाधुना त्यक्ताव् अकृतज्ञेन नीचवत् 06020291 सोऽहं व्यक्तं पतिष्यामि नरके भृश-दारुणे 06020293 धर्म-घ्नाः कामिनो यत्र विन्दन्ति यम-यातनाः 06020301 किम् इदं स्वप्न आहो स्वित् साक्षाद् दृष्टम् इहाद्भुतम् 06020303 क्व याता अद्य ते ये मां व्यकर्षन् पाश-पाणयः 06020311 अथ ते क्व गताः सिद्धाश् चत्वारश् चारु-दर्शनाः 06020313 व्यामोचयन् नीयमानं बद्ध्वा पाशैर् अधो भुवः 06020321 अथापि मे दुर्भगस्य विबुधोत्तम-दर्शने 06020323 भवितव्यं मङ्गलेन येनात्मा मे प्रसीदति 06020331 अन्यथा म्रियमाणस्य नाशुचेर् वृषली-पतेः 06020333 वैकुण्ठ-नाम-ग्रहणं जिह्वा वक्तुम् इहार्हति 06020341 क्व चाहं कितवः पापो ब्रह्म-घ्नो निरपत्रपः 06020343 क्व च नारायणेत्य् एतद् भगवन्-नाम मङ्गलम् 06020351 सोऽहं तथा यतिष्यामि यत-चित्तेन्द्रियानिलः 06020353 यथा न भूय आत्मानम् अन्धे तमसि मज्जये 06020361 विमुच्य तम् इमं बन्धम् अविद्या-काम-कर्मजम् 06020363 सर्व-भूत-सुहृच् छान्तो मैत्रः करुण आत्मवान् 06020371 मोचये ग्रस्तम् आत्मानं योषिन्-मय्यात्म-मायया 06020373 विक्रीडितो ययैवाहं क्रीडा-मृग इवाधमः 06020381 ममाहम् इति देहादौ हित्वामिथ्यार्थ-धीर् मतिम् 06020383 धास्ये मनो भगवति शुद्धं तत्-कीर्तनादिभिः 0602039 श्री-शुक उवाच 06020391 इति जात-सुनिर्वेदः क्षण-सङ्गेन साधुषु 06020393 गङ्गा-द्वारम् उपेयाय मुक्त-सर्वानुबन्धनः 06020401 स तस्मिन् देव-सदन आसीनो योगम् आस्थितः 06020403 प्रत्याहृतेन्द्रिय-ग्रामो युयोज मन आत्मनि 06020411 ततो गुणेभ्य आत्मानं वियुज्यात्म-समाधिना 06020413 युयुजे भगवद्-धाम्नि ब्रह्मण्य् अनुभवात्मनि 06020421 यर्ह्य् उपारत-धीस् तस्मिन्न् अद्राक्षीत् पुरुषान् पुरः 06020423 उपलभ्योपलब्धान् प्राग् ववन्दे शिरसा द्विजः 06020431 हित्वा कलेवरं तीर्थे गङ्गायां दर्शनाद् अनु 06020433 सद्यः स्वरूपं जगृहे भगवत्-पार्श्व-वर्तिनाम् 06020441 साकं विहायसा विप्रो महापुरुष-किङ्करैः 06020443 हैमं विमानम् आरुह्य ययौ यत्र श्रियः पतिः 06020451 एवं स विप्लावित-सर्व-धर्मा 06020452 दास्याः पतिः पतितो गर्ह्य-कर्मणा 06020453 निपात्यमानो निरये हत-व्रतः 06020454 सद्यो विमुक्तो भगवन्-नाम गृह्णन् 06020461 नातः परं कर्म-निबन्ध-कृन्तनं 06020462 मुमुक्षतां तीर्थ-पदानुकीर्तनात् 06020463 न यत् पुनः कर्मसु सज्जते मनो 06020464 रजस्-तमोभ्यां कलिलं ततोऽन्यथा 06020471 य एतं परमं गुह्यम् इतिहासम् अघापहम् 06020473 शृणुयाच् छ्रद्धया युक्तो यश् च भक्त्यानुकीर्तयेत् 06020481 न वै स नरकं याति नेक्षितो यम-किङ्करैः 06020483 यद्य् अप्य् अमङ्गलो मर्त्यो विष्णु-लोके महीयते 06020491 म्रियमाणो हरेर् नाम गृणन् पुत्रोपचारितम् 06020493 अजामिलोऽप्य् अगाद् धाम किम् उत श्रद्धया गृणन् 0603001 श्री-राजोवाच 06030011 निशम्य देवः स्व-भटोपवर्णितं 06030012 प्रत्याह किं तान् अपि धर्मराजः 06030013 एवं हताज्ञो विहतान् मुरारेर् 06030014 नैदेशिकैर् यस्य वशे जनोऽयम् 06030021 यमस्य देवस्य न दण्ड-भङ्गः 06030022 कुतश्चनर्षे श्रुत-पूर्व आसीत् 06030023 एतन् मुने वृश्चति लोक-संशयं 06030024 न हि त्वद्-अन्य इति मे विनिश्चितम् 0603003 श्री-शुक उवाच 06030031 भगवत्-पुरुषै राजन् याम्याः प्रतिहतोद्यमाः 06030033 पतिं विज्ञापयाम् आसुर् यमं संयमनी-पतिम् 0603004 यमदूता ऊचुः 06030041 कति सन्तीह शास्तारो जीव-लोकस्य वै प्रभो 06030043 त्रै-विध्यं कुर्वतः कर्म फलाभिव्यक्ति-हेतवः 06030051 यदि स्युर् बहवो लोके शास्तारो दण्ड-धारिणः 06030053 कस्य स्यातां न वा कस्य मृत्युश् चामृतम् एव वा 06030061 किन्तु शास्तृ-बहुत्वे स्याद् बहूनाम् इह कर्मिणाम् 06030063 शास्तृत्वम् उपचारो हि यथा मण्डल-वर्तिनाम् 06030071 अतस् त्वम् एको भूतानां सेश्वराणाम् अधीश्वरः 06030073 शास्ता दण्ड-धरो नॄणां शुभाशुभ-विवेचनः 06030081 तस्य ते विहितो दण्डो न लोके वर्ततेऽधुना 06030083 चतुर्भिर् अद्भुतैः सिद्धैर् आज्ञा ते विप्रलम्भिता 06030091 नीयमानं तवादेशाद् अस्माभिर् यातना-गृहान् 06030093 व्यामोचयन् पातकिनं छित्त्वा पाशान् प्रसह्य ते 06030101 तांस् ते वेदितुम् इच्छामो यदि नो मन्यसे क्षमम् 06030103 नारायणेत्य् अभिहिते मा भैर् इत्य् आययुर् द्रुतम् 0603011 श्री-बादरायणिर् उवाच 06030111 इति देवः स आपृष्टः प्रजा-संयमनो यमः 06030113 प्रीतः स्व-दूतान् प्रत्याह स्मरन् पादाम्बुजं हरेः 0603012 यम उवाच 06030121 परो मद्-अन्यो जगतस् तस्थुषश् च 06030122 ओतं प्रोतं पटवद् यत्र विश्वम् 06030123 यद्-अंशतोऽस्य स्थिति-जन्म-नाशा 06030124 नस्य् ओतवद् यस्य वशे च लोकः 06030131 यो नामभिर् वाचि जनं निजायां 06030132 बध्नाति तन्त्र्याम् इव दामभिर् गाः 06030133 यस्मै बलिं त इमे नाम-कर्म- 06030134 निबन्ध-बद्धाश् चकिता वहन्ति 06030141 अहं महेन्द्रो निरृतिः प्रचेताः 06030142 सोमोऽग्निर् ईशः पवनो विरिञ्चिः 06030143 आदित्य-विश्वे वसवोऽथ साध्या 06030144 मरुद्-गणा रुद्र-गणाः ससिद्धाः 06030151 अन्ये च ये विश्व-सृजोऽमरेशा 06030152 भृग्व्-आदयोऽस्पृष्ट-रजस्-तमस्काः 06030153 यस्येहितं न विदुः स्पृष्ट-मायाः 06030154 सत्त्व-प्रधाना अपि किं ततोऽन्ये 06030161 यं वै न गोभिर् मनसासुभिर् वा 06030162 हृदा गिरा वासु-भृतो विचक्षते 06030163 आत्मानम् अन्तर्-हृदि सन्तम् आत्मनां 06030164 चक्षुर् यथैवाकृतयस् ततः परम् 06030171 तस्यात्म-तन्त्रस्य हरेर् अधीशितुः 06030172 परस्य मायाधिपतेर् महात्मनः 06030173 प्रायेण दूता इह वै मनोहराश् 06030174 चरन्ति तद्-रूप-गुण-स्वभावाः 06030181 भूतानि विष्णोः सुर-पूजितानि 06030182 दुर्दर्श-लिङ्गानि महाद्भुतानि 06030183 रक्षन्ति तद्-भक्तिमतः परेभ्यो 06030184 मत्तश् च मर्त्यान् अथ सर्वतश् च 06030191 धर्मं तु साक्षाद् भगवत्-प्रणीतं 06030192 न वै विदुर् ऋषयो नापि देवाः 06030193 न सिद्ध-मुख्या असुरा मनुष्याः 06030194 कुतो नु विद्याधर-चारणादयः 06030201 स्वयम्भूर् नारदः शम्भुः कुमारः कपिलो मनुः 06030203 प्रह्लादो जनको भीष्मो बलिर् वैयासकिर् वयम् 06030211 द्वादशैते विजानीमो धर्मं भागवतं भटाः 06030213 गुह्यं विशुद्धं दुर्बोधं यं ज्ञात्वामृतम् अश्नुते 06030221 एतावान् एव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः 06030223 भक्ति-योगो भगवति तन्-नाम-ग्रहणादिभिः 06030231 नामोच्चारण-माहात्म्यं हरेः पश्यत पुत्रकाः 06030233 अजामिलोऽपि येनैव मृत्यु-पाशाद् अमुच्यत 06030241 एतावतालम् अघ-निर्हरणाय पुंसां 06030242 सङ्कीर्तनं भगवतो गुण-कर्म-नाम्नाम् 06030243 विक्रुश्य पुत्रम् अघवान् यद् अजामिलोऽपि 06030244 नारायणेति म्रियमाण इयाय मुक्तिम् 06030251 प्रायेण वेद तद् इदं न महाजनोऽयं 06030252 देव्या विमोहित-मतिर् बत माययालम् 06030253 त्रय्यां जडी-कृत-मतिर् मधु-पुष्पितायां 06030254 वैतानिके महति कर्मणि युज्यमानः 06030261 एवं विमृश्य सुधियो भगवत्य् अनन्ते 06030262 सर्वात्मना विदधते खलु भाव-योगम् 06030263 ते मे न दण्डम् अर्हन्त्य् अथ यद्य् अमीषां 06030264 स्यात् पातकं तद् अपि हन्त्य् उरुगाय-वादः 06030271 ते देव-सिद्ध-परिगीत-पवित्र-गाथा 06030272 ये साधवः समदृशो भगवत्-प्रपन्नाः 06030273 तान् नोपसीदत हरेर् गदयाभिगुप्तान् 06030274 नैषां वयं न च वयः प्रभवाम दण्डे 06030281 तान् आनयध्वम् असतो विमुखान् मुकुन्द- 06030282 पादारविन्द-मकरन्द-रसाद् अजस्रम् 06030283 निष्किञ्चनैः परमहंस-कुलैर् असङ्गैर् 06030284 जुष्टाद् गृहे निरय-वर्त्मनि बद्ध-तृष्णान् 06030291 जिह्वा न वक्ति भगवद्-गुण-नामधेयं 06030292 चेतश् च न स्मरति तच्-चरणारविन्दम् 06030293 कृष्णाय नो नमति यच्-छिर एकदापि 06030294 तान् आनयध्वम् असतोऽकृत-विष्णु-कृत्यान् 06030301 तत् क्षम्यतां स भगवान् पुरुषः पुराणो 06030302 नारायणः स्व-पुरुषैर् यद् असत् कृतं नः 06030303 स्वानाम् अहो न विदुषां रचिताञ्जलीनां 06030304 क्षान्तिर् गरीयसि नमः पुरुषाय भूम्ने 06030311 तस्मात् सङ्कीर्तनं विष्णोर् जगन्-मङ्गलम् अंहसाम् 06030313 महताम् अपि कौरव्य विद्ध्य् ऐकान्तिक-निष्कृतम् 06030321 शृण्वतां गृणतां वीर्याण्य् उद्दामानि हरेर् मुहुः 06030323 यथा सुजातया भक्त्या शुद्ध्येन् नात्मा व्रतादिभिः 06030331 कृष्णाङ्घ्रि-पद्म-मधु-लिण् न पुनर् विसृष्ट- 06030332 माया-गुणेषु रमते वृजिनावहेषु 06030333 अन्यस् तु काम-हत आत्म-रजः प्रमार्ष्टुम् 06030334 ईहेत कर्म यत एव रजः पुनः स्यात् 06030341 इत्थं स्वभर्तृ-गदितं भगवन्-महित्वं 06030342 संस्मृत्य विस्मित-धियो यम-किङ्करास् ते 06030343 नैवाच्युताश्रय-जनं प्रतिशङ्कमाना 06030344 द्रष्टुं च बिभ्यति ततः प्रभृति स्म राजन् 06030351 इतिहासम् इमं गुह्यं भगवान् कुम्भ-सम्भवः 06030353 कथयाम् आस मलय आसीनो हरिम् अर्चयन् 0604001 श्री-राजोवाच 06040011 देवासुर-नृणां सर्गो नागानां मृग-पक्षिणाम् 06040013 सामासिकस् त्वया प्रोक्तो यस् तु स्वायम्भुवेऽन्तरे 06040021 तस्यैव व्यासम् इच्छामि ज्ञातुं ते भगवन् यथा 06040023 अनुसर्गं यया शक्त्या ससर्ज भगवान् परः 0604003 श्री-सूत उवाच 06040031 इति सम्प्रश्नम् आकर्ण्य राजर्षेर् बादरायणिः 06040033 प्रतिनन्द्य महा-योगी जगाद मुनि-सत्तमाः 0604004 श्री-शुक उवाच 06040041 यदा प्रचेतसः पुत्रा दश प्राचीनबर्हिषः 06040043 अन्तः-समुद्राद् उन्मग्ना ददृशुर् गां द्रुमैर् वृताम् 06040051 द्रुमेभ्यः क्रुध्यमानास् ते तपो-दीपित-मन्यवः 06040053 मुखतो वायुम् अग्निं च ससृजुस् तद्-दिधक्षया 06040061 ताभ्यां निर्दह्यमानांस् तान् उपलभ्य कुरूद्वह 06040063 राजोवाच महान् सोमो मन्युं प्रशमयन्न् इव 06040071 न द्रुमेभ्यो महा-भागा दीनेभ्यो द्रोग्धुम् अर्हथ 06040073 विवर्धयिषवो यूयं प्रजानां पतयः स्मृताः 06040081 अहो प्रजापति-पतिर् भगवान् हरिर् अव्ययः 06040083 वनस्पतीन् ओषधीश् च ससर्जोर्जम् इषं विभुः 06040091 अन्नं चराणाम् अचरा ह्य् अपदः पाद-चारिणाम् 06040093 अहस्ता हस्त-युक्तानां द्वि-पदां च चतुष्-पदः 06040101 यूयं च पित्रान्वादिष्टा देव-देवेन चानघाः 06040103 प्रजा-सर्गाय हि कथं वृक्षान् निर्दग्धुम् अर्हथ 06040111 आतिष्ठत सतां मार्गं कोपं यच्छत दीपितम् 06040113 पित्रा पितामहेनापि जुष्टं वः प्रपितामहैः 06040121 तोकानां पितरौ बन्धू दृशः पक्ष्म स्त्रियाः पतिः 06040123 पतिः प्रजानां भिक्षूणां गृह्य् अज्ञानां बुधः सुहृत् 06040131 अन्तर् देहेषु भूतानाम् आत्मास्ते हरिर् ईश्वरः 06040133 सर्वं तद्-धिष्ण्यम् ईक्षध्वम् एवं वस् तोषितो ह्य् असौ 06040141 यः समुत्पतितं देह आकाशान् मन्युम् उल्बणम् 06040143 आत्म-जिज्ञासया यच्छेत् स गुणान् अतिवर्तते 06040151 अलं दग्धैर् द्रुमैर् दीनैः खिलानां शिवम् अस्तु वः 06040153 वार्क्षी ह्य् एषा वरा कन्या पत्नीत्वे प्रतिगृह्यताम् 06040161 इत्य् आमन्त्र्य वरारोहां कन्याम् आप्सरसीं नृप 06040163 सोमो राजा ययौ दत्त्वा ते धर्मेणोपयेमिरे 06040171 तेभ्यस् तस्यां समभवद् दक्षः प्राचेतसः किल 06040173 यस्य प्रजा-विसर्गेण लोका आपूरितास् त्रयः 06040181 यथा ससर्ज भूतानि दक्षो दुहितृ-वत्सलः 06040183 रेतसा मनसा चैव तन् ममावहितः शृणु 06040191 मनसैवासृजत् पूर्वं प्रजापतिर् इमाः प्रजाः 06040193 देवासुर-मनुष्यादीन् नभः-स्थल-जलौकसः 06040201 तम् अबृंहितम् आलोक्य प्रजा-सर्गं प्रजापतिः 06040203 विन्ध्य-पादान् उपव्रज्य सोऽचरद् दुष्करं तपः 06040211 तत्राघमर्षणं नाम तीर्थं पाप-हरं परम् 06040213 उपस्पृश्यानुसवनं तपसातोषयद् धरिम् 06040221 अस्तौषीद् धंस-गुह्येन भगवन्तम् अधोक्षजम् 06040223 तुभ्यं तद् अभिधास्यामि कस्यातुष्यद् यथा हरिः 0604023 श्री-प्रजापतिर् उवाच 06040231 नमः परायावितथानुभूतये 06040232 गुण-त्रयाभास-निमित्त-बन्धवे 06040233 अदृष्ट-धाम्ने गुण-तत्त्व-बुद्धिभिर् 06040234 निवृत्त-मानाय दधे स्वयम्भुवे 06040241 न यस्य सख्यं पुरुषोऽवैति सख्युः 06040242 सखा वसन् संवसतः पुरेऽस्मिन् 06040243 गुणो यथा गुणिनो व्यक्त-दृष्टेस् 06040244 तस्मै महेशाय नमस्करोमि 06040251 देहोऽसवोऽक्षा मनवो भूत-मात्राम् 06040252 आत्मानम् अन्यं च विदुः परं यत् 06040253 सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो 06040254 न वेद सर्व-ज्ञम् अनन्तम् ईडे 06040261 यदोपरामो मनसो नाम-रूप- 06040262 रूपस्य दृष्ट-स्मृति-सम्प्रमोषात् 06040263 य ईयते केवलया स्व-संस्थया 06040264 हंसाय तस्मै शुचि-सद्मने नमः 06040271 मनीषिणोऽन्तर्-हृदि सन्निवेशितं 06040272 स्व-शक्तिभिर् नवभिश् च त्रिवृद्भिः 06040273 वह्निं यथा दारुणि पाञ्चदश्यं 06040274 मनीषया निष्कर्षन्ति गूढम् 06040281 स वै ममाशेष-विशेष-माया- 06040282 निषेध-निर्वाण-सुखानुभूतिः 06040283 स सर्व-नामा स च विश्व-रूपः 06040284 प्रसीदताम् अनिरुक्तात्म-शक्तिः 06040291 यद् यन् निरुक्तं वचसा निरूपितं 06040292 धियाक्षभिर् वा मनसोत यस्य 06040293 मा भूत् स्वरूपं गुण-रूपं हि तत् तत् 06040294 स वै गुणापाय-विसर्ग-लक्षणः 06040301 यस्मिन् यतो येन च यस्य यस्मै 06040302 यद् यो यथा कुरुते कार्यते च 06040303 परावरेषां परमं प्राक् प्रसिद्धं 06040304 तद् ब्रह्म तद् धेतुर् अनन्यद् एकम् 06040311 यच्-छक्तयो वदतां वादिनां वै 06040312 विवाद-संवाद-भुवो भवन्ति 06040313 कुर्वन्ति चैषां मुहुर् आत्म-मोहं 06040314 तस्मै नमोऽनन्त-गुणाय भूम्ने 06040321 अस्तीति नास्तीति च वस्तु-निष्ठयोर् 06040322 एक-स्थयोर् भिन्न-विरुद्ध-धर्मणोः 06040323 अवेक्षितं किञ्चन योग-साङ्ख्ययोः 06040324 समं परं ह्य् अनुकूलं बृहत् तत् 06040331 योऽनुग्रहार्थं भजतां पाद-मूलम् 06040332 अनाम-रूपो भगवान् अनन्तः 06040333 नामानि रूपाणि च जन्म-कर्मभिर् 06040334 भेजे स मह्यं परमः प्रसीदतु 06040341 यः प्राकृतैर् ज्ञान-पथैर् जनानां 06040342 यथाशयं देह-गतो विभाति 06040343 यथानिलः पार्थिवम् आश्रितो गुणं 06040344 स ईश्वरो मे कुरुतां मनोरथम् 0604035 श्री-शुक उवाच 06040351 इति स्तुतः संस्तुवतः स तस्मिन्न् अघमर्षणे 06040353 प्रादुरासीत् कुरु-श्रेष्ठ भगवान् भक्त-वत्सलः 06040361 कृत-पादः सुपर्णांसे प्रलम्बाष्ट-महा-भुजः 06040363 चक्र-शङ्खासि-चर्मेषु- धनुः-पाश-गदा-धरः 06040371 पीत-वासा घन-श्यामः प्रसन्न-वदनेक्षणः 06040373 वन-माला-निवीताङ्गो लसच्-छ्रीवत्स-कौस्तुभः 06040381 महा-किरीट-कटकः स्फुरन्-मकर-कुण्डलः 06040383 काञ्च्य्-अङ्गुलीय-वलय- नूपुराङ्गद-भूषितः 06040391 त्रैलोक्य-मोहनं रूपं बिभ्रत् त्रिभुवनेश्वरः 06040393 वृतो नारद-नन्दाद्यैः पार्षदैः सुर-यूथपैः 06040401 स्तूयमानोऽनुगायद्भिः सिद्ध-गन्धर्व-चारणैः 06040403 रूपं तन् महद्-आश्चर्यं विचक्ष्यागत-साध्वसः 06040411 ननाम दण्डवद् भूमौ प्रहृष्टात्मा प्रजापतिः 06040413 न किञ्चनोदीरयितुम् अशकत् तीव्रया मुदा 06040415 आपूरित-मनोद्वारैर् ह्रदिन्य इव निर्झरैः 06040421 तं तथावनतं भक्तं प्रजा-कामं प्रजापतिम् 06040423 चित्त-ज्ञः सर्व-भूतानाम् इदम् आह जनार्दनः 0604043 श्री-भगवान् उवाच 06040431 प्राचेतस महा-भाग संसिद्धस् तपसा भवान् 06040433 यच् छ्रद्धया मत्-परया मयि भावं परं गतः 06040441 प्रीतोऽहं ते प्रजा-नाथ यत् तेऽस्योद्बृंहणं तपः 06040443 ममैष कामो भूतानां यद् भूयासुर् विभूतयः 06040451 ब्रह्मा भवो भवन्तश् च मनवो विबुधेश्वराः 06040453 विभूतयो मम ह्य् एता भूतानां भूति-हेतवः 06040461 तपो मे हृदयं ब्रह्मंस् तनुर् विद्या क्रियाकृतिः 06040463 अङ्गानि क्रतवो जाता धर्म आत्मासवः सुराः 06040471 अहम् एवासम् एवाग्रे नान्यत् किञ्चान्तरं बहिः 06040473 संज्ञान-मात्रम् अव्यक्तं प्रसुप्तम् इव विश्वतः 06040481 मय्य् अनन्त-गुणेऽनन्ते गुणतो गुण-विग्रहः 06040483 यदासीत् तत एवाद्यः स्वयम्भूः समभूद् अजः 06040491 स वै यदा महादेवो मम वीर्योपबृंहितः 06040493 मेने खिलम् इवात्मानम् उद्यतः स्वर्ग-कर्मणि 06040501 अथ मेऽभिहितो देवस् तपोऽतप्यत दारुणम् 06040503 नव विश्व-सृजो युष्मान् येनादाव् असृजद् विभुः 06040511 एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापतेः 06040513 असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् 06040521 मिथुन-व्यवाय-धर्मस् त्वं प्रजा-सर्गम् इमं पुनः 06040523 मिथुन-व्यवाय-धर्मिण्यां भूरिशो भावयिष्यसि 06040531 त्वत्तोऽधस्तात् प्रजाः सर्वा मिथुनी-भूय मायया 06040533 मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम् 0604054 श्री-शुक उवाच 06040541 इत्य् उक्त्वा मिषतस् तस्य भगवान् विश्व-भावनः 06040543 स्वप्नोपलब्धार्थ इव तत्रैवान्तर्दधे हरिः 0605001 श्री-शुक उवाच 06050011 तस्यां स पाञ्चजन्यां वै विष्णु-मायोपबृंहितः 06050013 हर्यश्व-संज्ञान् अयुतं पुत्रान् अजनयद् विभुः 06050021 अपृथग्-धर्म-शीलास् ते सर्वे दाक्षायणा नृप 06050023 पित्रा प्रोक्ताः प्रजा-सर्गे प्रतीचीं प्रययुर् दिशम् 06050031 तत्र नारायण-सरस् तीर्थं सिन्धु-समुद्रयोः 06050033 सङ्गमो यत्र सुमहन् मुनि-सिद्ध-निषेवितम् 06050041 तद्-उपस्पर्शनाद् एव विनिर्धूत-मलाशयाः 06050043 धर्मे पारमहंस्ये च प्रोत्पन्न-मतयोऽप्य् उत 06050051 तेपिरे तप एवोग्रं पित्रादेशेन यन्त्रिताः 06050053 प्रजा-विवृद्धये यत्तान् देवर्षिस् तान् ददर्श ह 06050061 उवाच चाथ हर्यश्वाः कथं स्रक्ष्यथ वै प्रजाः 06050063 अदृष्ट्वान्तं भुवो यूयं बालिशा बत पालकाः 06050071 तथैक-पुरुषं राष्ट्रं बिलं चादृष्ट-निर्गमम् 06050073 बहु-रूपां स्त्रियं चापि पुमांसं पुंश्चली-पतिम् 06050081 नदीम् उभयतो वाहां पञ्च-पञ्चाद्भुतं गृहम् 06050083 क्वचिद् धंसं चित्र-कथं क्षौर-पव्यं स्वयं भ्रमि 06050091 कथं स्व-पितुर् आदेशम् अविद्वांसो विपश्चितः 06050093 अनुरूपम् अविज्ञाय अहो सर्गं करिष्यथ 0605010 श्री-शुक उवाच 06050101 तन् निशम्याथ हर्यश्वा औत्पत्तिक-मनीषया 06050103 वाचः कूटं तु देवर्षेः स्वयं विममृशुर् धिया 06050111 भूः क्षेत्रं जीव-संज्ञं यद् अनादि निज-बन्धनम् 06050113 अदृष्ट्वा तस्य निर्वाणं किम् असत्-कर्मभिर् भवेत् 06050121 एक एवेश्वरस् तुर्यो भगवान् स्वाश्रयः परः 06050123 तम् अदृष्ट्वाभवं पुंसः किम् असत्-कर्मभिर् भवेत् 06050131 पुमान् नैवैति यद् गत्वा बिल-स्वर्गं गतो यथा 06050133 प्रत्यग्-धामाविद इह किम् असत्-कर्मभिर् भवेत् 06050141 नाना-रूपात्मनो बुद्धिः स्वैरिणीव गुणान्विता 06050143 तन्-निष्ठाम् अगतस्येह किम् असत्-कर्मभिर् भवेत् 06050151 तत्-सङ्ग-भ्रंशितैश्वर्यं संसरन्तं कुभार्यवत् 06050153 तद्-गतीर् अबुधस्येह किम् असत्-कर्मभिर् भवेत् 06050161 सृष्ट्य्-अप्यय-करीं मायां वेला-कूलान्त-वेगिताम् 06050163 मत्तस्य ताम् अविज्ञस्य किम् असत्-कर्मभिर् भवेत् 06050171 पञ्च-विंशति-तत्त्वानां पुरुषोऽद्भुत-दर्पणः 06050173 अध्यात्मम् अबुधस्येह किम् असत्-कर्मभिर् भवेत् 06050181 ऐश्वरं शास्त्रम् उत्सृज्य बन्ध-मोक्षानुदर्शनम् 06050183 विविक्त-पदम् अज्ञाय किम् असत्-कर्मभिर् भवेत् 06050191 काल-चक्रं भ्रमि तीक्ष्णं सर्वं निष्कर्षयज् जगत् 06050193 स्वतन्त्रम् अबुधस्येह किम् असत्-कर्मभिर् भवेत् 06050201 शास्त्रस्य पितुर् आदेशं यो न वेद निवर्तकम् 06050203 कथं तद्-अनुरूपाय गुण-विस्रम्भ्य् उपक्रमेत् 06050211 इति व्यवसिता राजन् हर्यश्वा एक-चेतसः 06050213 प्रययुस् तं परिक्रम्य पन्थानम् अनिवर्तनम् 06050221 स्वर-ब्रह्मणि निर्भात- हृषीकेश-पदाम्बुजे 06050223 अखण्डं चित्तम् आवेश्य लोकान् अनुचरन् मुनिः 06050231 नाशं निशम्य पुत्राणां नारदाच् छील-शालिनाम् 06050233 अन्वतप्यत कः शोचन् सुप्रजस्त्वं शुचां पदम् 06050241 स भूयः पाञ्चजन्यायाम् अजेन परिसान्त्वितः 06050243 पुत्रान् अजनयद् दक्षः सवलाश्वान् सहस्रिणः 06050251 ते च पित्रा समादिष्टाः प्रजा-सर्गे धृत-व्रताः 06050253 नारायण-सरो जग्मुर् यत्र सिद्धाः स्व-पूर्वजाः 06050261 तद्-उपस्पर्शनाद् एव विनिर्धूत-मलाशयाः 06050263 जपन्तो ब्रह्म परमं तेपुस् तत्र महत् तपः 06050271 अब्-भक्षाः कतिचिन् मासान् कतिचिद् वायु-भोजनाः 06050273 आराधयन् मन्त्रम् इमम् अभ्यस्यन्त इडस्पतिम् 06050281 ओं नमो नारायणाय पुरुषाय महात्मने 06050283 विशुद्ध-सत्त्व-धिष्ण्याय महा-हंसाय धीमहि 06050291 इति तान् अपि राजेन्द्र प्रजा-सर्ग-धियो मुनिः 06050293 उपेत्य नारदः प्राह वाचः कूटानि पूर्ववत् 06050301 दाक्षायणाः संशृणुत गदतो निगमं मम 06050303 अन्विच्छतानुपदवीं भ्रातॄणां भ्रातृ-वत्सलाः 06050311 भ्रातॄणां प्रायणं भ्राता योऽनुतिष्ठति धर्मवित् 06050313 स पुण्य-बन्धुः पुरुषो मरुद्भिः सह मोदते 06050321 एतावद् उक्त्वा प्रययौ नारदोऽमोघ-दर्शनः 06050323 तेऽपि चान्वगमन् मार्गं भ्रातॄणाम् एव मारिष 06050331 सध्रीचीनं प्रतीचीनं परस्यानुपथं गताः 06050333 नाद्यापि ते निवर्तन्ते पश्चिमा यामिनीर् इव 06050341 एतस्मिन् काल उत्पातान् बहून् पश्यन् प्रजापतिः 06050343 पूर्ववन् नारद-कृतं पुत्र-नाशम् उपाशृणोत् 06050351 चुक्रोध नारदायासौ पुत्र-शोक-विमूर्च्छितः 06050353 देवर्षिम् उपलभ्याह रोषाद् विस्फुरिताधरः 0605036 श्री-दक्ष उवाच 06050361 अहो असाधो साधूनां साधु-लिङ्गेन नस् त्वया 06050363 असाध्व् अकार्य् अर्भकाणां भिक्षोर् मार्गः प्रदर्शितः 06050371 ऋणैस् त्रिभिर् अमुक्तानाम् अमीमांसित-कर्मणाम् 06050373 विघातः श्रेयसः पाप लोकयोर् उभयोः कृतः 06050381 एवं त्वं निरनुक्रोशो बालानां मति-भिद् धरेः 06050383 पार्षद-मध्ये चरसि यशो-हा निरपत्रपः 06050391 ननु भागवता नित्यं भूतानुग्रह-कातराः 06050393 ऋते त्वां सौहृद-घ्नं वै वैरङ्-करम् अवैरिणाम् 06050401 नेत्थं पुंसां विरागः स्यात् त्वया केवलिना मृषा 06050403 मन्यसे यद्य् उपशमं स्नेह-पाश-निकृन्तनम् 06050411 नानुभूय न जानाति पुमान् विषय-तीक्ष्णताम् 06050413 निर्विद्यते स्वयं तस्मान् न तथा भिन्न-धीः परैः 06050421 यन् नस् त्वं कर्म-सन्धानां साधूनां गृहमेधिनाम् 06050423 कृतवान् असि दुर्मर्षं विप्रियं तव मर्षितम् 06050431 तन्तु-कृन्तन यन् नस् त्वम् अभद्रम् अचरः पुनः 06050433 तस्माल् लोकेषु ते मूढ न भवेद् भ्रमतः पदम् 0605044 श्री-शुक उवाच 06050441 प्रतिजग्राह तद् बाढं नारदः साधु-सम्मतः 06050443 एतावान् साधु-वादो हि तितिक्षेतेश्वरः स्वयम् 0606001 श्री-शुक उवाच 06060013 ततः प्राचेतसोऽसिक्न्याम् अनुनीतः स्वयम्भुवा 06060021 षष्टिं सञ्जनयाम् आस दुहितॄः पितृ-वत्सलाः 06060023 दश धर्माय कायादाद् द्वि-षट् त्रि-णव चेन्दवे 06060031 भूताङ्गिरः-कृशाश्वेभ्यो द्वे द्वे तार्क्ष्याय चापराः 06060033 नामधेयान्य् अमूषां त्वं सापत्यानां च मे शृणु 06060041 यासां प्रसूति-प्रसवैर् लोका आपूरितास् त्रयः 06060043 भानुर् लम्बा ककुद् यामिर् विश्वा साध्या मरुत्वती 06060051 वसुर् मुहूर्ता सङ्कल्पा धर्म-पत्न्यः सुता‘ शृणु 06060053 भानोस् तु देव-ऋषभ इन्द्रसेनस् ततो नृप 06060061 विद्योत आसील् लम्बायास् ततश् च स्तनयित्नवः 06060063 ककुदः सङ्कटस् तस्य कीकटस् तनयो यतः 06060071 भुवो दुर्गाणि यामेयः स्वर्गो नन्दिस् ततोऽभवत् 06060073 विश्वे-देवास् तु विश्वाया अप्रजांस् तान् प्रचक्षते 06060081 साध्यो-गणश् च साध्याया अर्थसिद्धिस् तु तत्-सुतः 06060083 मरुत्वांश् च जयन्तश् च मरुत्वत्या बभूवतुः 06060091 जयन्तो वासुदेवांश उपेन्द्र इति यं विदुः 06060093 मौहूर्तिका देव-गणा मुहूर्तायाश् च जज्ञिरे 06060101 ये वै फलं प्रयच्छन्ति भूतानां स्व-स्व-कालजम् 06060103 सङ्कल्पायास् तु सङ्कल्पः कामः सङ्कल्पजः स्मृतः 06060111 वसवोऽष्टौ वसोः पुत्रास् तेषां नामानि मे शृणु 06060113 द्रोणः प्राणो ध्रुवोऽर्कोऽग्निर् दोषो वास्तुर् विभावसुः 06060121 द्रोणस्याभिमतेः पत्न्या हर्ष-शोक-भयादयः 06060123 प्राणस्योर्जस्वती भार्या सह आयुः पुरोजवः 06060131 ध्रुवस्य भार्या धरणिर् असूत विविधाः पुरः 06060133 अर्कस्य वासना भार्या पुत्रास् तर्षादयः स्मृताः 06060141 अग्नेर् भार्या वसोर् धारा पुत्रा द्रविणकादयः 06060143 स्कन्दश् च कृत्तिका-पुत्रो ये विशाखादयस् ततः 06060151 दोषस्य शर्वरी-पुत्रः शिशुमारो हरेः कला 06060153 वास्तोर् आङ्गिरसी-पुत्रो विश्वकर्माकृती-पतिः 06060161 ततो मनुश् चाक्षुषोऽभूद् विश्वे साध्या मनोः सुताः 06060163 विभावसोर् असूतोषा व्युष्टं रोचिषम् आतपम् 06060171 पञ्चयामोऽथ भूतानि येन जाग्रति कर्मसु 06060173 सरूपासूत भूतस्य भार्या रुद्रांश् च कोटिशः 06060181 रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपिः 06060183 अजैकपाद् अहिर्ब्रध्नो बहुरूपो महान् इति 06060191 रुद्रस्य पार्षदाश् चान्ये घोराः प्रेत-विनायकाः 06060193 प्रजापतेर् अङ्गिरसः स्वधा पत्नी पितॄन् अथ 06060201 अथर्वाङ्गिरसं वेदं पुत्रत्वे चाकरोत् सती 06060203 कृशाश्वोऽर्चिषि भार्यायां धूमकेतुम् अजीजनत् 06060211 धिषणायां वेदशिरो देवलं वयुनं मनुम् 06060213 तार्क्ष्यस्य विनता कद्रूः पतङ्गी यामिनीति च 06060221 पतङ्ग्य् असूत पतगान् यामिनी शलभान् अथ 06060223 सुपर्णासूत गरुडं साक्षाद् यज्ञेश-वाहनम् 06060223 सूर्य-सूतम् अनूरुं च कद्रूर् नागान् अनेकशः 06060231 कृत्तिकादीनि नक्षत्रां- ईन्दोः पत्न्यस् तु भारत 06060233 दक्ष-शापात् सोऽनपत्यस् तासु यक्ष्म-ग्रहार्दितः 06060241 पुनः प्रसाद्य तं सोमः कला लेभे क्षये दिताः 06060243 शृणु नामानि लोकानां मातॄणां शङ्कराणि च 06060251 अथ कश्यप-पत्नीनां यत्-प्रसूतम् इदं जगत् 06060253 अदितिर् दितिर् दनुः काष्ठा अरिष्टा सुरसा इला 06060261 मुनिः क्रोधवशा ताम्रा सुरभिः सरमा तिमिः 06060263 तिमेर् यादो-गणा आसन् श्वापदाः सरमा-सुताः 06060271 सुरभेर् महिषा गावो ये चान्ये द्विशफा नृप 06060273 ताम्रायाः श्येन-गृध्राद्या मुनेर् अप्सरसां गणाः 06060281 दन्दशूकादयः सर्पा राजन् क्रोधवशात्मजाः 06060283 इलाया भूरुहाः सर्वे यातुधानाश् च सौरसाः 06060291 अरिष्टायास् तु गन्धर्वाः काष्ठाया द्विशफेतराः 06060293 सुता दनोर् एक-षष्टिस् तेषां प्राधानिका‘ शृणु 06060301 द्विमूर्धा शम्बरोऽरिष्टो हयग्रीवो विभावसुः 06060303 अयोमुखः शङ्कुशिराः स्वर्भानुः कपिलोऽरुणः 06060311 पुलोमा वृषपर्वा च एकचक्रोऽनुतापनः 06060313 धूम्रकेशो विरूपाक्षो विप्रचित्तिश् च दुर्जयः 06060321 स्वर्भानोः सुप्रभां कन्याम् उवाह नमुचिः किल 06060323 वृषपर्वणस् तु शर्मिष्ठां ययातिर् नाहुषो बली 06060331 वैश्वानर-सुता याश् च चतस्रश् चारु-दर्शनाः 06060333 उपदानवी हयशिरा पुलोमा कालका तथा 06060341 उपदानवीं हिरण्याक्षः क्रतुर् हयशिरां नृप 06060343 पुलोमां कालकां च द्वे वैश्वानर-सुते तु कः 06060351 उपयेमेऽथ भगवान् कश्यपो ब्रह्म-चोदितः 06060353 पौलोमाः कालकेयाश् च दानवा युद्ध-शालिनः 06060361 तयोः षष्टि-सहस्राणि यज्ञ-घ्नांस् ते पितुः पिता 06060363 जघान स्वर्-गतो राजन्न् एक इन्द्र-प्रियङ्करः 06060371 विप्रचित्तिः सिंहिकायां शतं चैकम् अजीजनत् 06060373 राहु-ज्येष्ठं केतु-शतं ग्रहत्वं य उपागताः 06060381 अथातः श्रूयतां वंशो योऽदितेर् अनुपूर्वशः 06060383 यत्र नारायणो देवः स्वांशेनावातरद् विभुः 06060391 विवस्वान् अर्यमा पूषा त्वष्टाथ सविता भगः 06060393 धाता विधाता वरुणो मित्रः शत्रु उरुक्रमः 06060401 विवस्वतः श्राद्धदेवं संज्ञासूयत वै मनुम् 06060403 मिथुनं च महा-भागा यमं देवं यमीं तथा 06060405 सैव भूत्वाथ वडवा नासत्यौ सुषुवे भुवि 06060411 छाया शनैश्चरं लेभे सावर्णिं च मनुं ततः 06060413 कन्यां च तपतीं या वै वव्रे संवरणं पतिम् 06060421 अर्यम्णो मातृका पत्नी तयोश् चर्षणयः सुताः 06060423 यत्र वै मानुषी जातिर् ब्रह्मणा चोपकल्पिता 06060431 पूषानपत्यः पिष्टादो भग्न-दन्तोऽभवत् पुरा 06060433 योऽसौ दक्षाय कुपितं जहास विवृत-द्विजः 06060441 त्वष्टुर् दैत्यात्मजा भार्या रचना नाम कन्यका 06060443 सन्निवेशस् तयोर् जज्ञे विश्वरूपश् च वीर्यवान् 06060451 तं वव्रिरे सुर-गणा स्वस्रीयं द्विषताम् अपि 06060453 विमतेन परित्यक्ता गुरुणाङ्गिरसेन यत् 0607001 श्री-राजोवाच 06070011 कस्य हेतोः परित्यक्ता आचार्येणात्मनः सुराः 06070013 एतद् आचक्ष्व भगव‘ छिष्याणाम् अक्रमं गुरौ 0607002 श्री-बादरायणिर् उवाच 06070021 इन्द्रस् त्रिभुवनैश्वर्य- मदोल्लङ्घित-सत्पथः 06070023 मरुद्भिर् वसुभी रुद्रैर् आदित्यैर् ऋभुभिर् नृप 06070031 विश्वेदेवैश् च साध्यैश् च नासत्याभ्यां परिश्रितः 06070033 सिद्ध-चारण-गन्धर्वैर् मुनिभिर् ब्रह्मवादिभिः 06070041 विद्याधराप्सरोभिश् च किन्नरैः पतगोरगैः 06070043 निषेव्यमाणो मघवान् स्तूयमानश् च भारत 06070051 उपगीयमानो ललितम् आस्थानाध्यासनाश्रितः 06070053 पाण्डुरेणातपत्रेण चन्द्र-मण्डल-चारुणा 06070061 युक्तश् चान्यैः पारमेष्ठ्यैश् चामर-व्यजनादिभिः 06070063 विराजमानः पौलम्या सहार्धासनया भृशम् 06070071 स यदा परमाचार्यं देवानाम् आत्मनश् च ह 06070073 नाभ्यनन्दत सम्प्राप्तं प्रत्युत्थानासनादिभिः 06070081 वाचस्पतिं मुनि-वरं सुरासुर-नमस्कृतम् 06070083 नोच्चचालासनाद् इन्द्रः पश्यन्न् अपि सभागतम् 06070091 ततो निर्गत्य सहसा कविर् आङ्गिरसः प्रभुः 06070093 आययौ स्व-गृहं तूष्णीं विद्वान् श्री-मद-विक्रियाम् 06070101 तर्ह्य् एव प्रतिबुध्येन्द्रो गुरु-हेलनम् आत्मनः 06070103 गर्हयाम् आस सदसि स्वयम् आत्मानम् आत्मना 06070111 अहो बत मयासाधु कृतं वै दभ्र-बुद्धिना 06070113 यन् मयैश्वर्य-मत्तेन गुरुः सदसि कात्कृतः 06070121 को गृध्येत् पण्डितो लक्ष्मीं त्रिपिष्टप-पतेर् अपि 06070123 ययाहम् आसुरं भावं नीतोऽद्य विबुधेश्वरः 06070131 यः पारमेष्ठ्यं धिषणम् अधितिष्ठन् न कञ्चन 06070133 प्रत्युत्तिष्ठेद् इति ब्रूयुर् धर्मं ते न परं विदुः 06070141 तेषां कुपथ-देष्टॄणां पततां तमसि ह्य् अधः 06070143 ये श्रद्दध्युर् वचस् ते वै मज्जन्त्य् अश्म-प्लवा इव 06070151 अथाहम् अमराचार्यम् अगाध-धिषणं द्विजम् 06070153 प्रसादयिष्ये निशठः शीर्ष्णा तच्-चरणं स्पृशन् 06070161 एवं चिन्तयतस् तस्य मघोनो भगवान् गृहात् 06070163 बृहस्पतिर् गतोऽदृष्टां गतिम् अध्यात्म-मायया 06070171 गुरोर् नाधिगतः संज्ञां परीक्षन् भगवान् स्वराट् 06070173 ध्यायन् धिया सुरैर् युक्तः शर्म नालभतात्मनः 06070181 तच् छ्रुत्वैवासुराः सर्व आश्रित्यौशनसं मतम् 06070183 देवान् प्रत्युद्यमं चक्रुर् दुर्मदा आततायिनः 06070191 तैर् विसृष्टेषुभिस् तीक्ष्णैर् निर्भिन्नाङ्गोरु-बाहवः 06070193 ब्रह्माणं शरणं जग्मुः सहेन्द्रा नत-कन्धराः 06070201 तांस् तथाभ्यर्दितान् वीक्ष्य भगवान् आत्मभूर् अजः 06070203 कृपया परया देव उवाच परिसान्त्वयन् 0607021 श्री-ब्रह्मोवाच 06070211 अहो बत सुर-श्रेष्ठा ह्य् अभद्रं वः कृतं महत् 06070213 ब्रह्मिष्ठं ब्राह्मणं दान्तम् ऐश्वर्यान् नाभ्यनन्दत 06070221 तस्यायम् अनयस्यासीत् परेभ्यो वः पराभवः 06070223 प्रक्षीणेभ्यः स्व-वैरिभ्यः समृद्धानां च यत् सुराः 06070231 मघवन् द्विषतः पश्य प्रक्षीणान् गुर्व्-अतिक्रमात् 06070233 सम्प्रत्य् उपचितान् भूयः काव्यम् आराध्य भक्तितः 06070235 आददीरन् निलयनं ममापि भृगु-देवताः 06070241 त्रिपिष्टपं किं गणयन्त्य् अभेद्य- 06070242 मन्त्रा भृगूणाम् अनुशिक्षितार्थाः 06070243 न विप्र-गोविन्द-गव्-ईश्वराणां 06070244 भवन्त्य् अभद्राणि नरेश्वराणाम् 06070251 तद् विश्वरूपं भजताशु विप्रं 06070252 तपस्विनं त्वाष्ट्रम् अथात्मवन्तम् 06070253 सभाजितोऽर्थान् स विधास्यते वो 06070254 यदि क्षमिष्यध्वम् उतास्य कर्म 0607026 श्री-शुक उवाच 06070261 त एवम् उदिता राजन् ब्रह्मणा विगत-ज्वराः 06070263 ऋषिं त्वाष्ट्रम् उपव्रज्य परिष्वज्येदम् अब्रुवन् 0607027 श्री-देवा ऊचुः 06070271 वयं तेऽतिथयः प्राप्ता आश्रमं भद्रम् अस्तु ते 06070273 कामः सम्पाद्यतां तात पितॄणां समयोचितः 06070281 पुत्राणां हि परो धर्मः पितृ-शुश्रूषणं सताम् 06070283 अपि पुत्रवतां ब्रह्मन् किम् उत ब्रह्मचारिणाम् 06070291 आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः 06070293 भ्राता मरुत्पतेर् मूर्तिर् माता साक्षात् क्षितेस् तनुः 06070301 दयाया भगिनी मूर्तिर् धर्मस्यात्मातिथिः स्वयम् 06070303 अग्नेर् अभ्यागतो मूर्तिः सर्व-भूतानि चात्मनः 06070311 तस्मात् पितॄणाम् आर्तानाम् आर्तिं पर-पराभवम् 06070313 तपसापनयंस् तात सन्देशं कर्तुम् अर्हसि 06070321 वृणीमहे त्वोपाध्यायं ब्रह्मिष्ठं ब्राह्मणं गुरुम् 06070323 यथाञ्जसा विजेष्यामः सपत्नांस् तव तेजसा 06070331 न गर्हयन्ति ह्य् अर्थेषु यविष्ठाङ्घ्र्य्-अभिवादनम् 06070333 छन्दोभ्योऽन्यत्र न ब्रह्मन् वयो ज्यैष्ठ्यस्य कारणम् 0607034 श्री-ऋषिर् उवाच 06070341 अभ्यर्थितः सुर-गणैः पौरहित्ये महा-तपाः 06070343 स विश्वरूपस् तान् आह प्रसन्नः श्लक्ष्णया गिरा 0607035 श्री-विश्वरूप उवाच 06070351 विगर्हितं धर्म-शीलैर् ब्रह्मवर्च-उपव्ययम् 06070353 कथं नु मद्-विधो नाथा लोकेशैर् अभियाचितम् 06070355 प्रत्याख्यास्यति तच्-छिष्यः स एव स्वार्थ उच्यते 06070361 अकिञ्चनानां हि धनं शिलोञ्छनं 06070362 तेनेह निर्वर्तित-साधु-सत्क्रियः 06070363 कथं विगर्ह्यं नु करोम्य् अधीश्वराः 06070364 पौरोधसं हृष्यति येन दुर्मतिः 06070371 तथापि न प्रतिब्रूयां गुरुभिः प्रार्थितं कियत् 06070373 भवतां प्रार्थितं सर्वं प्राणैर् अर्थैश् च साधये 0607038 श्री-बादरायणिर् उवाच 06070381 तेभ्य एवं प्रतिश्रुत्य विश्वरूपो महा-तपाः 06070383 पौरहित्यं वृतश् चक्रे परमेण समाधिना 06070391 सुर-द्विषां श्रियं गुप्ताम् औशनस्यापि विद्यया 06070393 आच्छिद्यादान् महेन्द्राय वैष्णव्या विद्यया विभुः 06070401 यया गुप्तः सहस्राक्षो जिग्येऽसुर-चमूर् विभुः 06070403 तां प्राह स महेन्द्राय विश्वरूप उदार-धीः 0608001 श्री-राजोवाच 06080011 यया गुप्तः सहस्राक्षः सवाहान् रिपु-सैनिकान् 06080013 क्रीडन्न् इव विनिर्जित्य त्रि-लोक्या बुभुजे श्रियम् 06080021 भगवंस् तन् ममाख्याहि वर्म नारायणात्मकम् 06080023 यथाततायिनः शत्रून् येन गुप्तोऽजयन् मृधे 0608003 श्री-बादरायणिर् उवाच 06080031 वृतः पुरोहितस् त्वाष्ट्रो महेन्द्रायानुपृच्छते 06080033 नारायणाख्यं वर्माह तद् इहैक-मनाः शृणु 0608004 श्री-विश्वरूप उवाच 06080041 धौताङ्घ्रि-पाणिर् आचम्य सपवित्र उदङ्-मुखः 06080043 कृत-स्वाङ्ग-कर-न्यासो मन्त्राभ्यां वाग्-यतः शुचिः 06080051 नारायण-परं वर्म सन्नह्येद् भय आगते 06080053 पादयोर् जानुनोर् ऊर्वोर् उदरे हृद्य् अथोरसि 06080061 मुखे शिरस्य् आनुपूर्व्याद् ओंकारादीनि विन्यसेत् 06080063 ओं नमो नारायणायेति विपर्ययम् अथापि वा 06080071 कर-न्यासं ततः कुर्याद् द्वादशाक्षर-विद्यया 06080073 प्रणवादि-य-कारान्तम् अङ्गुल्य्-अङ्गुष्ठ-पर्वसु 06080081 न्यसेद् धृदय ओंकारं वि-कारम् अनु मूर्धनि 06080083 ष-कारं तु भ्रुवोर् मध्ये ण-कारं शिखया न्यसेत् 06080091 वे-कारं नेत्रयोर् युञ्ज्यान् न-कारं सर्व-सन्धिषु 06080093 म-कारम् अस्त्रम् उद्दिश्य मन्त्र-मूर्तिर् भवेद् बुधः 06080101 सविसर्गं फड्-अन्तं तत् सर्व-दिक्षु विनिर्दिशेत् 06080103 ओं विष्णवे नम इति 06080111 आत्मानं परमं ध्यायेद् ध्येयं षट्-शक्तिभिर् युतम् 06080113 विद्या-तेजस्-तपो-मूर्तिम् इमं मन्त्रम् उदाहरेत् 06080121 ओं हरिर् विदध्यान् मम सर्व-रक्षां 06080122 न्यस्ताङ्घ्रि-पद्मः पतगेन्द्र-पृष्ठे 06080123 दरारि-चर्मासि-गदेषु-चाप- 06080124 पाशान् दधानोऽष्ट-गुणोऽष्ट-बाहुः 06080131 जलेषु मां रक्षतु मत्स्य-मूर्तिर् 06080132 यादो-गणेभ्यो वरुणस्य पाशात् 06080133 स्थलेषु मायावटु-वामनोऽव्यात् 06080134 त्रिविक्रमः खेऽवतु विश्वरूपः 06080141 दुर्गेष्व् अटव्य्-आजि-मुखादिषु प्रभुः 06080142 पायान् नृसिंहोऽसुर-यूथपारिः 06080143 विमुञ्चतो यस्य महाट्ट-हासं 06080144 दिशो विनेदुर् न्यपतंश् च गर्भाः 06080151 रक्षत्व् असौ माध्वनि यज्ञ-कल्पः 06080152 स्व-दंष्ट्रयोन्नीत-धरो वराहः 06080153 रामोऽद्रि-कूटेष्व् अथ विप्रवासे 06080154 सलक्ष्मणोऽव्याद् भरताग्रजोऽस्मान् 06080161 माम् उग्र-धर्माद् अखिलात् प्रमादान् 06080162 नारायणः पातु नरश् च हासात् 06080163 दत्तस् त्व् अयोगाद् अथ योग-नाथः 06080164 पायाद् गुणेशः कपिलः कर्म-बन्धात् 06080171 सनत्-कुमारोऽवतु कामदेवाद् 06080172 धयशीर्षा मां पथि देव-हेलनात् 06080173 देवर्षि-वर्यः पुरुषार्चनान्तरात् 06080174 कूर्मो हरिर् मां निरयाद् अशेषात् 06080181 धन्वन्तरिर् भगवान् पात्व् अपथ्याद् 06080182 द्वन्द्वाद् भयाद् ऋषभो निर्जितात्मा 06080183 यज्ञश् च लोकाद् अवताज् जनान्ताद् 06080184 बलो गणात् क्रोध-वशाद् अहीन्द्रः 06080191 द्वैपायनो भगवान् अप्रबोधाद् 06080192 बुद्धस् तु पाषण्ड-गण-प्रमादात् 06080193 कल्किः कलेः काल-मलात् प्रपातु 06080194 धर्मावनायोरु-कृतावतारः 06080201 मां केशवो गदया प्रातर् अव्याद् 06080202 गोविन्द आसङ्गवम् आत्त-वेणुः 06080203 नारायणः प्राह्ण उदात्त-शक्तिर् 06080204 मध्यन्-दिने विष्णुर् अरीन्द्र-पाणिः 06080211 देवोऽपराह्णे मधु-होग्रधन्वा 06080212 सायं त्रि-धामावतु माधवो माम् 06080213 दोषे हृषीकेश उतार्ध-रात्रे 06080214 निशीथ एकोऽवतु पद्मनाभः 06080221 श्रीवत्स-धामापर-रात्र ईशः 06080222 प्रत्यूष ईशोऽसि-धरो जनार्दनः 06080223 दामोदरोऽव्याद् अनुसन्ध्यं प्रभाते 06080224 विश्वेश्वरो भगवान् काल-मूर्तिः 06080231 चक्रं युगान्तानल-तिग्म-नेमि 06080232 भ्रमत् समन्ताद् भगवत्-प्रयुक्तम् 06080233 दन्दग्धि दन्दग्ध्य् अरि-सैन्यम् आशु 06080234 कक्षं यथा वात-सखो हुताशः 06080241 गदेऽशनि-स्पर्शन-विस्फुलिङ्गे 06080242 निष्पिण्ढि निष्पिण्ढ्य् अजित-प्रियासि 06080243 कुष्माण्ड-वैनायक-यक्ष-रक्षो- 06080244 भूत-ग्रहांश् चूर्णय चूर्णयारीन् 06080251 त्वं यातुधान-प्रमथ-प्रेत-मातृ- 06080252 पिशाच-विप्रग्रह-घोर-दृष्टीन् 06080253 दरेन्द्र विद्रावय कृष्ण-पूरितो 06080254 भीम-स्वनोऽरेर् हृदयानि कम्पयन् 06080261 त्वं तिग्म-धारासि-वरारि-सैन्यम् 06080262 ईश-प्रयुक्तो मम छिन्धि छिन्धि 06080263 चक्षूंषि चर्मन् छत-चन्द्र छादय 06080264 द्विषाम् अघोनां हर पाप-चक्षुषाम् 06080271 यन् नो भयं ग्रहेभ्योऽभूत् केतुभ्यो नृभ्य एव च 06080273 सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योऽंहोभ्य एव च 06080281 सर्वाण्य् एतानि भगवन्- नाम-रूपानुकीर्तनात् 06080283 प्रयान्तु सङ्क्षयं सद्यो ये नः श्रेयः-प्रतीपकाः 06080291 गरुडो भगवान् स्तोत्र- स्तोभश् छन्दोमयः प्रभुः 06080293 रक्षत्व् अशेष-कृच्छ्रेभ्यो विष्वक्सेनः स्व-नामभिः 06080301 सर्वापद्भ्यो हरेर् नाम- रूप-यानायुधानि नः 06080303 बुद्धीन्द्रिय-मनः-प्राणान् पान्तु पार्षद-भूषणाः 06080311 यथा हि भगवान् एव वस्तुतः सद् असच् च यत् 06080313 सत्येनानेन नः सर्वे यान्तु नाशम् उपद्रवाः 06080321 यथैकात्म्यानुभावानां विकल्प-रहितः स्वयम् 06080323 भूषणायुध-लिङ्गाख्या धत्ते शक्तीः स्व-मायया 06080331 तेनैव सत्य-मानेन सर्व-ज्ञो भगवान् हरिः 06080333 पातु सर्वैः स्वरूपैर् नः सदा सर्वत्र सर्व-गः 06080341 विदिक्षु दिक्षूर्ध्वम् अधः समन्ताद् अन्तर् बहिर् भगवान् नारसिंहः 06080343 प्रहापय… लोक-भयं स्वनेन स्व-तेजसा ग्रस्त-समस्त-तेजाः 06080351 मघवन्न् इदम् आख्यातं वर्म नारायणात्मकम् 06080353 विजेष्यसेऽञ्जसा येन दंशितोऽसुर-यूथपान् 06080361 एतद् धारयमाणस् तु यं यं पश्यति चक्षुषा 06080363 पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते 06080371 न कुतश्चिद् भयं तस्य विद्यां धारयतो भवेत् 06080373 राज-दस्यु-ग्रहादिभ्यो व्याध्य्-आदिभ्यश् च कर्हिचित् 06080381 इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः 06080383 योग-धारणया स्वाङ्गं जहौ स मरु-धन्वनि 06080391 तस्योपरि विमानेन गन्धर्व-पतिर् एकदा 06080393 ययौ चित्ररथः स्त्रीभिर् वृतो यत्र द्विज-क्षयः 06080401 गगनान् न्यपतत् सद्यः सविमानो ह्य् अवाक्-शिराः 06080403 स वालिखिल्य-वचनाद् अस्थीन्य् आदाय विस्मितः 06080405 प्रास्य प्राची-सरस्वत्यां स्नात्वा धाम स्वम् अन्वगात् 0608041 श्री-शुक उवाच 06080411 य इदं शृणुयात् काले यो धारयति चादृतः 06080413 तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् 06080421 एतां विद्याम् अधिगतो विश्वरूपाच् छतक्रतुः 06080423 त्रैलोक्य-लक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् 0609001 श्री-शुक उवाच 06090011 तस्यासन् विश्वरूपस्य शिरांसि त्रीणि भारत 06090013 सोम-पीथं सुरा-पीथम् अन्नादम् इति शुश्रुम 06090021 स वै बर्हिषि देवेभ्यो भागं प्रत्यक्षम् उच्चकैः 06090023 अददद् यस्य पितरो देवाः सप्रश्रयं नृप 06090031 स एव हि ददौ भागं परोक्षम् असुरान् प्रति 06090033 यजमानोऽवहद् भागं मातृ-स्नेह-वशानुगः 06090041 तद् देव-हेलनं तस्य धर्मालीकं सुरेश्वरः 06090043 आलक्ष्य तरसा भीतस् तच्-छीर्षाण्य् अच्छिनद् रुषा 06090051 सोम-पीथं तु यत् तस्य शिर आसीत् कपिञ्जलः 06090053 कलविङ्कः सुरा-पीथम् अन्नादं यत् स तित्तिरिः 06090061 ब्रह्म-हत्याम् अञ्जलिना जग्राह यद् अपीश्वरः 06090063 संवत्सरान्ते तद् अघं भूतानां स विशुद्धये 06090065 भूम्य्-अम्बु-द्रुम-योषिद्भ्यश् चतुर्धा व्यभजद् धरिः 06090071 भूमिस् तुरीयं जग्राह खात-पूर-वरेण वै 06090073 ईरिणं ब्रह्म-हत्याया रूपं भूमौ प्रदृश्यते 06090081 तुर्यं छेद-विरोहेण वरेण जगृहुर् द्रुमाः 06090083 तेषां निर्यास-रूपेण ब्रह्म-हत्या प्रदृश्यते 06090091 शश्वत्-काम-वरेणांहस् तुरीयं जगृहुः स्त्रियः 06090093 रजो-रूपेण तास्व् अंहो मासि मासि प्रदृश्यते 06090101 द्रव्य-भूयो-वरेणापस् तुरीयं जगृहुर् मलम् 06090103 तासु बुद्बुद-फेनाभ्यां दृष्टं तद् धरति क्षिपन् 06090111 हत-पुत्रस् ततस् त्वष्टा जुहावेन्द्राय शत्रवे 06090113 इन्द्र-शत्रो विवर्धस्व मा चिरं जहि विद्विषम् 06090121 अथान्वाहार्य-पचनाद् उत्थितो घोर-दर्शनः 06090123 कृतान्त इव लोकानां युगान्त-समये यथा 06090131 विष्वग् विवर्धमानं तम् इषु-मात्रं दिने दिने 06090133 दग्ध-शैल-प्रतीकाशं सन्ध्याभ्रानीक-वर्चसम् 06090141 तप्त-ताम्र-शिखा-श्मश्रुं मध्याह्नार्कोग्र-लोचनम् 06090151 देदीप्यमाने त्रि-शिखे शूल आरोप्य रोदसी 06090153 नृत्यन्तम् उन्नदन्तं च चालयन्तं पदा महीम् 06090161 दरी-गम्भीर-वक्त्रेण पिबता च नभस्तलम् 06090163 लिहता जिह्वयर्क्षाणि ग्रसता भुवन-त्रयम् 06090171 महता रौद्र-दंष्ट्रेण जृम्भमाणं मुहुर् मुहुः 06090173 वित्रस्ता दुद्रुवुर् लोका वीक्ष्य सर्वे दिशो दश 06090181 येनावृता इमे लोकास् तपसा त्वाष्ट्र-मूर्तिना 06090183 स वै वृत्र इति प्रोक्तः पापः परम-दारुणः 06090191 तं निजघ्नुर् अभिद्रुत्य सगणा विबुधर्षभाः 06090193 स्वैः स्वैर् दिव्यास्त्र-शस्त्रौघैः सोऽग्रसत् तानि कृत्स्नशः 06090201 ततस् ते विस्मिताः सर्वे विषण्णा ग्रस्त-तेजसः 06090203 प्रत्यञ्चम् आदि-पुरुषम् उपतस्थुः समाहिताः 0609021 श्री-देवा ऊचुः 06090211 वाय्व्-अम्बराग्न्य्-अप्-क्षितयस् त्रि-लोका 06090212 ब्रह्मादयो ये वयम् उद्विजन्तः 06090213 हराम यस्मै बलिम् अन्तकोऽसौ 06090214 बिभेति यस्माद् अरणं ततो नः 06090221 अविस्मितं तं परिपूर्ण-कामं 06090222 स्वेनैव लाभेन समं प्रशान्तम् 06090223 विनोपसर्पत्य् अपरं हि बालिशः 06090224 श्व-लाङ्गुलेनातितितर्ति सिन्धुम् 06090231 यस्योरु-शृङ्गे जगतीं स्व-नावं 06090232 मनुर् यथाबध्य ततार दुर्गम् 06090233 स एव नस् त्वाष्ट्र-भयाद् दुरन्तात् 06090234 त्राताश्रितान् वारिचरोऽपि नूनम् 06090241 पुरा स्वयम्भूर् अपि संयमाम्भस्य् 06090242 उदीर्ण-वातोर्मि-रवैः कराले 06090243 एकोऽरविन्दात् पतितस् ततार 06090244 तस्माद् भयाद् येन स नोऽस्तु पारः 06090251 य एक ईशो निज-मायया नः 06090252 ससर्ज येनानुसृजाम विश्वम् 06090253 वयं न यस्यापि पुरः समीहतः 06090254 पश्याम लिङ्गं पृथग् ईश-मानिनः 06090261 यो नः सपत्नैर् भृशम् अर्द्यमानान् 06090262 देवर्षि-तिर्यङ्-नृषु नित्य एव 06090263 कृतावतारस् तनुभिः स्व-मायया 06090264 कृत्वात्मसात् पाति युगे युगे च 06090271 तम् एव देवं वयम् आत्म-दैवतं 06090272 परं प्रधानं पुरुषं विश्वम् अन्यम् 06090273 व्रजाम सर्वे शरणं शरण्यं 06090274 स्वानां स नो धास्यति शं महात्मा 0609028 श्री-शुक उवाच 06090281 इति तेषां महाराज सुराणाम् उपतिष्ठताम् 06090283 प्रतीच्यां दिश्य् अभूद् आविः शङ्ख-चक्र-गदा-धरः 06090291 आत्म-तुल्यैः षोडशभिर् विना श्रीवत्स-कौस्तुभौ 06090293 पर्युपासितम् उन्निद्र- शरद्-अम्बुरुहेक्षणम् 06090301 दृष्ट्वा तम् अवनौ सर्व ईक्षणाह्लाद-विक्लवाः 06090303 दण्डवत् पतिता राज‘ छनैर् उत्थाय तुष्टुवुः 0609031 श्री-देवा ऊचुः 06090311 नमस् ते यज्ञ-वीर्याय वयसे उत ते नमः 06090313 नमस् ते ह्य् अस्त-चक्राय नमः सुपुरु-हूतये 06090321 यत् ते गतीनां तिसृणाम् ईशितुः परमं पदम् 06090323 नार्वाचीनो विसर्गस्य धातर् वेदितुम् अर्हति 06090331 ओं नमस् तेऽस्तु भगवन् नारायण वासुदेवादि-पुरुष महा-पुरुष महानुभाव परम-मङ्गल परम-कल्याण परम-कारुणिक केवल जगद्-आधार लोकैक-नाथ सर्वेश्वर लक्ष्मी-नाथ परमहंस-परिव्राजकैः परमेणात्म-योग-समाधिना परिभावित-परिस्फुट-पारमहंस्य-धर्मेणोद्घाटित-तमः-कपाट-द्वारे चित्तेऽपावृत आत्म-लोके स्वयम् उपलब्ध-निज-सुखानुभवो भवान्. 06090341 दुरवबोध इव तवायं विहार-योगो यद् अशरणोऽशरीर इदम् अनवेक्षितास्मत्-समवाय आत्मनैवाविक्रियमाणेन सगुणम् अगुणः सृजसि पासि हरसि. 06090351 अथ तत्र भवान् किं देवदत्तवद् इह गुण-विसर्ग-पतितः पारतन्त्र्येण स्व-कृत-कुशलाकुशलं फलम् उपाददात्य् आहोस्विद् आत्माराम उपशम-शीलः समञ्जस-दर्शन उदास्त इति ह वाव न विदामः. 06090361 न हि विरोध उभयं भगवत्य् अपरिमित-गुण-गण ईश्वरेऽनवगाह्य-माहात्म्येऽर्वाचीन-विकल्प-वितर्क-विचार-प्रमाणाभास-कुतर्क-शास्त्र-कलिलान्तःकरणाश्रय-दुरवग्रह-वादिनां विवादानवसर उपरत-समस्त-मायामये केवल एवात्म-मायाम् अन्तर्धाय को न्व् अर्थो दुर्घट इव भवति स्वरूप-द्वयाभावात्. 06090371 सम-विषम-मतीनां मतम् अनुसरसि यथा रज्जु-खण्डः सर्पादि-धियाम्. 06090381 स एव हि पुनः सर्व-वस्तुनि वस्तु-स्वरूपः सर्वेश्वरः सकल-जगत्-कारण-कारण-भूतः सर्व-प्रत्यग्-आत्मत्वात् सर्व-गुणाभासोपलक्षित एक एव पर्यवशेषितः. 06090391 अथ ह वाव तव महिमामृत-रस-समुद्र-विप्रुषा सकृद् अवलीढया स्व-मनसि निष्यन्दमानानवरत-सुखेन विस्मारित-दृष्ट-श्रुत-विषय-सुख-लेशाभासाः परम-भागवता एकान्तिनो भगवति सर्व-भूत-प्रिय-सुहृदि सर्वात्मनि नितरां निरन्तरं निर्वृत-मनसः कथम् उ ह वा एते मधुमथन पुनः स्वार्थ-कुशला ह्य् आत्म-प्रिय-सुहृदः साधवस् त्वच्-चरणाम्बुजानुसेवां विसृजन्ति न यत्र पुनर् अयं संसार-पर्यावर्तः. 06090401 त्रि-भुवनात्म-भवन त्रिविक्रम त्रि-नयन त्रि-लोक-मनोहरानुभाव तवैव विभूतयो दितिज-दनुजादयश् चापि तेषाम् उपक्रम-समयोऽयम् इति स्वात्म-मायया सुर-नर-मृग-मिश्रित-जलचराकृतिभिर् यथापराधं दण्डं दण्ड-धर दधर्थ एवम् एनम् अपि भगवन् जहि त्वाष्ट्रम् उत यदि मन्यसे. 06090411 अस्माकं तावकानां तततत नतानां हरे तव चरण-नलिन-युगल-ध्यानानुबद्ध-हृदय-निगडानां स्व-लिङ्ग-विवरणेनात्मसात्-कृतानाम् अनुकम्पानुरञ्जित-विशद-रुचिर-शिशिर-स्मितावलोकेन विगलित-मधुर-मुख-रसामृत-कलया चान्तस् तापम् अनघार्हसि शमयितुम्. 06090421 अथ भगवंस् तवास्माभिर् अखिल-जगद्-उत्पत्ति-स्थिति-लय-निमित्तायमान-दिव्य-माया-विनोदस्य सकल-जीव-निकायानाम् अन्तर्-हृदयेषु बहिर् अपि च ब्रह्म-प्रत्यग्-आत्म-स्वरूपेण प्रधान-रूपेण च यथा-देश-काल-देहावस्थान-विशेषं तद्-उपादानोपलम्भकतयानुभवतः सर्व-प्रत्यय-साक्षिण आकाश-शरीरस्य साक्षात् पर-ब्रह्मणः परमात्मनः कियान् इह वार्थ-विशेषो विज्ञापनीयः स्याद् विस्फुलिङ्गादिभिर् इव हिरण्य-रेतसः. 06090431 अत एव स्वयं तद् उपकल्पयास्माकं भगवतः परम-गुरोस् तव चरण-शत-पलाशच्-छायां विविध-वृजिन-संसार-परिश्रमोपशमनीम् उपसृतानां वयं यत्-कामेनोपसादिताः. 06090441 अथो ईश जहि त्वाष्ट्रं ग्रसन्तं भुवन-त्रयम् 06090443 ग्रस्तानि येन नः कृष्ण तेजांस्य् अस्त्रायुधानि च 06090451 हंसाय दह्र-निलयाय निरीक्षकाय 06090452 कृष्णाय मृष्ट-यशसे निरुपक्रमाय 06090453 सत्-सङ्ग्रहाय भव-पान्थ-निजाश्रमाप्ताव् 06090454 अन्ते परीष्ट-गतये हरये नमस् ते 0609046 श्री-शुक उवाच 06090461 अथैवम् ईडितो राजन् सादरं त्रि-दशैर् हरिः 06090463 स्वम् उपस्थानम् आकर्ण्य प्राह तान् अभिनन्दितः 0609047 श्री-भगवान् उवाच 06090471 प्रीतोऽहं वः सुर-श्रेष्ठा मद्-उपस्थान-विद्यया 06090473 आत्मैश्वर्य-स्मृतिः पुंसां भक्तिश् चैव यया मयि 06090481 किं दुरापं मयि प्रीते तथापि विबुधर्षभाः 06090483 मय्य् एकान्त-मतिर् नान्यन् मत्तो वाञ्छति तत्त्व-वित् 06090491 न वेद कृपणः श्रेय आत्मनो गुण-वस्तु-दृक् 06090493 तस्य तान् इच्छतो यच्छेद् यदि सोऽपि तथा-विधः 06090501 स्वयं निःश्रेयसं विद्वान् न वक्त्य् अज्ञाय कर्म हि 06090503 न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषक्तमः 06090511 मघवन् यात भद्रं वो दध्यञ्चम् ऋषि-सत्तमम् 06090513 विद्या-व्रत-तपः-सारं गात्रं याचत मा चिरम् 06090521 स वा अधिगतो दध्यङ्ङ् अश्विभ्यां ब्रह्म निष्कलम् 06090523 यद् वा अश्वशिरो नाम तयोर् अमरतां व्यधात् 06090531 दध्यङ्ङ् आथर्वणस् त्वष्ट्रे वर्माभेद्यं मद्-आत्मकम् 06090533 विश्वरूपाय यत् प्रादात् त्वष्टा यत् त्वम् अधास् ततः 06090541 युष्मभ्यं याचितोऽश्विभ्यां धर्म-ज्ञोऽङ्गानि दास्यति 06090543 ततस् तैर् आयुध-श्रेष्ठो विश्वकर्म-विनिर्मितः 06090545 येन वृत्र-शिरो हर्ता मत्-तेज-उपबृंहितः 06090551 तस्मिन् विनिहते यूयं तेजो-'स्त्रायुध-सम्पदः 06090553 भूयः प्राप्स्यथ भद्रं वो न हिंसन्ति च मत्-परान् 0610001 श्री-बादरायणिर् उवाच 06100011 इन्द्रम् एवं समादिश्य भगवान् विश्व-भावनः 06100013 पश्यताम् अनिमेषाणां अत्रैवान्तर्दधे हरिः 06100021 तथाभियाचितो देवैर् ऋषिर् आथर्वणो महान् 06100023 मोदमान उवाचेदं प्रहसन्न् इव भारत 06100031 अपि वृन्दारका यूयं न जानीथ शरीरिणाम् 06100033 संस्थायां यस् त्व् अभिद्रोहो दुःसहश् चेतनापहः 06100041 जिजीविषूणां जीवानाम् आत्मा प्रेष्ठ इहेप्सितः 06100043 क उत्सहेत तं दातुं भिक्षमाणाय विष्णवे 0610005 श्री-देवा ऊचुः 06100051 किं नु तद् दुस्त्यजं ब्रह्मन् पुंसां भूतानुकम्पिनाम् 06100053 भवद्-विधानां महतां पुण्य-श्लोकेड्य-कर्मणाम् 06100061 नूनं स्वार्थ-परो लोको न वेद पर-सङ्कटम् 06100063 यदि वेद न याचेत नेति नाह यद् ईश्वरः 0610007 श्री-ऋषिर् उवाच 06100071 धर्मं वः श्रोतु-कामेन यूयं मे प्रत्युदाहृताः 06100073 एष वः प्रियम् आत्मानं त्यजन्तं सन्त्यजाम्य् अहम् 06100081 योऽध्रुवेणात्मना नाथा न धर्मं न यशः पुमान् 06100083 ईहेत भूत-दयया स शोच्यः स्थावरैर् अपि 06100091 एतावान् अव्ययो धर्मः पुण्य-श्लोकैर् उपासितः 06100093 यो भूत-शोक-हर्षाभ्याम् आत्मा शोचति हृष्यति 06100101 अहो दैन्यम् अहो कष्टं पारक्यैः क्षण-भङ्गुरैः 06100103 यन् नोपकुर्याद् अस्वार्थैर् मर्त्यः स्व-ज्ञाति-विग्रहैः 0610011 श्री-बादरायणिर् उवाच 06100111 एवं कृत-व्यवसितो दध्यङ्ङ् आथर्वणस् तनुम् 06100113 परे भगवति ब्रह्मण्य् आत्मानं सन्नयन् जहौ 06100121 यताक्षासु-मनो-बुद्धिस् तत्त्व-दृग् ध्वस्त-बन्धनः 06100123 आस्थितः परमं योगं न देहं बुबुधे गतम् 06100131 अथेन्द्रो वज्रम् उद्यम्य निर्मितं विश्वकर्मणा 06100133 मुनेः शक्तिभिर् उत्सिक्तो भगवत्-तेजसान्वितः 06100141 वृतो देव-गणैः सर्वैर् गजेन्द्रोपर्य् अशोभत 06100143 स्तूयमानो मुनि-गणैस् त्रैलोक्यं हर्षयन्न् इव 06100151 वृत्रम् अभ्यद्रवच् छत्रुम् असुरानीक-यूथपैः 06100153 पर्यस्तम् ओजसा राजन् क्रुद्धो रुद्र इवान्तकम् 06100161 ततः सुराणाम् असुरै रणः परम-दारुणः 06100163 त्रेता-मुखे नर्मदायाम् अभवत् प्रथमे युगे 06100171 रुद्रैर् वसुभिर् आदित्यैर् अश्विभ्यां पितृ-वह्निभिः 06100173 मरुद्भिर् ऋभुभिः साध्यैर् विश्वेदेवैर् मरुत्-पतिम् 06100181 दृष्ट्वा वज्र-धरं शक्रं रोचमानं स्वया श्रिया 06100183 नामृष्यन्न् असुरा राजन् मृधे वृत्र-पुरःसराः 06100191 नमुचिः शम्बरोऽनर्वा द्विमूर्धा ऋषभोऽसुरः 06100193 हयग्रीवः शङ्कुशिरा विप्रचित्तिर् अयोमुखः 06100201 पुलोमा वृषपर्वा च प्रहेतिर् हेतिर् उत्कलः 06100203 दैतेया दानवा यक्षा रक्षांसि च सहस्रशः 06100211 सुमालि-मालि-प्रमुखाः कार्तस्वर-परिच्छदाः 06100213 प्रतिषिध्येन्द्र-सेनाग्रं मृत्योर् अपि दुरासदम् 06100221 अभ्यर्दयन्न् असम्भ्रान्ताः सिंह-नादेन दुर्मदाः 06100223 गदाभिः परिघैर् बाणैः प्रास-मुद्गर-तोमरैः 06100231 शूलैः परश्वधैः खड्गैः शतघ्नीभिर् भुशुण्डिभिः 06100233 सर्वतोऽवाकिरन् शस्त्रैर् अस्त्रैश् च विबुधर्षभान् 06100241 न तेऽदृश्यन्त सञ्छन्नाः शर-जालैः समन्ततः 06100243 पुङ्खानुपुङ्ख-पतितैर् ज्योतींषीव नभो-घनैः 06100251 न ते शस्त्रास्त्र-वर्षौघा ह्य् आसेदुः सुर-सैनिकान् 06100253 छिन्नाः सिद्ध-पथे देवैर् लघु-हस्तैः सहस्रधा 06100261 अथ क्षीणास्त्र-शस्त्रौघा गिरि-शृङ्ग-द्रुमोपलैः 06100263 अभ्यवर्षन् सुर-बलं चिच्छिदुस् तांश् च पूर्ववत् 06100271 तान् अक्षतान् स्वस्तिमतो निशाम्य 06100272 शस्त्रास्त्र-पूगैर् अथ वृत्र-नाथाः 06100273 द्रुमैर् दृषद्भिर् विविधाद्रि-शृङ्गैर् 06100274 अविक्षतांस् तत्रसुर् इन्द्र-सैनिकान् 06100281 सर्वे प्रयासा अभवन् विमोघाः 06100282 कृताः कृता देव-गणेषु दैत्यैः 06100283 कृष्णानुकूलेषु यथा महत्सु 06100284 क्षुद्रैः प्रयुक्ता ऊषती रूक्ष-वाचः 06100291 ते स्व-प्रयासं वितथं निरीक्ष्य 06100292 हराव् अभक्ता हत-युद्ध-दर्पाः 06100293 पलायनायाजि-मुखे विसृज्य 06100294 पतिं मनस् ते दधुर् आत्त-साराः 06100301 वृत्रोऽसुरांस् तान् अनुगान् मनस्वी 06100302 प्रधावतः प्रेक्ष्य बभाष एतत् 06100303 पलायितं प्रेक्ष्य बलं च भग्नं 06100304 भयेन तीव्रेण विहस्य वीरः 06100311 कालोपपन्नां रुचिरां मनस्विनां 06100312 जगाद वाचं पुरुष-प्रवीरः 06100313 हे विप्रचित्ते नमुचे पुलोमन् 06100314 मयानर्वन् छम्बर मे शृणुध्वम् 06100321 जातस्य मृत्युर् ध्रुव एव सर्वतः 06100322 प्रतिक्रिया यस्य न चेह क्ळ्प्ता 06100323 लोको यशश् चाथ ततो यदि ह्य् अमुं 06100324 को नाम मृत्युं न वृणीत युक्तम् 06100331 द्वौ सम्मताव् इह मृत्यू दुरापौ 06100332 यद् ब्रह्म-सन्धारणया जितासुः 06100333 कलेवरं योग-रतो विजह्याद् 06100334 यद् अग्रणीर् वीर-शयेऽनिवृत्तः 0611001 श्री-शुक उवाच 06110011 त एवं शंसतो धर्मं वचः पत्युर् अचेतसः 06110013 नैवागृह्णन्त सम्भ्रान्ताः पलायन-परा नृप 06110021 विशीर्यमाणां पृतनाम् आसुरीम् असुरर्षभः 06110023 कालानुकूलैस् त्रिदशैः काल्यमानाम् अनाथवत् 06110031 दृष्ट्वातप्यत सङ्क्रुद्ध इन्द्र-शत्रुर् अमर्षितः 06110033 तान् निवार्यौजसा राजन् निर्भर्त्स्येदम् उवाच ह 06110041 किं व उच्चरितैर् मातुर् धावद्भिः पृष्ठतो हतैः 06110043 न हि भीत-वधः श्लाघ्यो न स्वर्ग्यः शूर-मानिनाम् 06110051 यदि वः प्रधने श्रद्धा सारं वा क्षुल्लका हृदि 06110053 अग्रे तिष्ठत मात्रं मे न चेद् ग्राम्य-सुखे स्पृहा 06110061 एवं सुर-गणान् क्रुद्धो भीषयन् वपुषा रिपून् 06110063 व्यनदत् सुमहा-प्राणो येन लोका विचेतसः 06110071 तेन देव-गणाः सर्वे वृत्र-विस्फोटनेन वै 06110073 निपेतुर् मूर्च्छिता भूमौ यथैवाशनिना हताः 06110081 ममर्द पद्भ्यां सुर-सैन्यम् आतुरं 06110082 निमीलिताक्षं रण-रङ्ग-दुर्मदः 06110083 गां कम्पयन्न् उद्यत-शूल ओजसा 06110084 नालं वनं यूथ-पतिर् यथोन्मदः 06110091 विलोक्य तं वज्र-धरोऽत्यमर्षितः 06110092 स्व-शत्रवेऽभिद्रवते महा-गदाम् 06110093 चिक्षेप ताम् आपततीं सुदुःसहां 06110094 जग्राह वामेन करेण लीलया 06110101 स इन्द्र-शत्रुः कुपितो भृशं तया 06110102 महेन्द्र-वाहं गदयोरु-विक्रमः 06110103 जघान कुम्भ-स्थल उन्नदन् मृधे 06110104 तत् कर्म सर्वे समपूजयन् नृप 06110111 ऐरावतो वृत्र-गदाभिमृष्टो 06110112 विघूर्णितोऽद्रिः कुलिशाहतो यथा 06110113 अपासरद् भिन्न-मुखः सहेन्द्रो 06110114 मुञ्चन्न् असृक् सप्त-धनुर् भृशार्तः 06110121 न सन्न-वाहाय विषण्ण-चेतसे 06110122 प्रायुङ्क्त भूयः स गदां महात्मा 06110123 इन्द्रोऽमृत-स्यन्दि-कराभिमर्श- 06110124 वीत-व्यथ-क्षत-वाहोऽवतस्थे 06110131 स तं नृपेन्द्राहव-काम्यया रिपुं 06110132 वज्रायुधं भ्रातृ-हणं विलोक्य 06110133 स्मरंश् च तत्-कर्म नृ-शंसम् अंहः 06110134 शोकेन मोहेन हसन् जगाद 0611014 श्री-वृत्र उवाच 06110141 दिष्ट्या भवान् मे समवस्थितो रिपुर् 06110142 यो ब्रह्म-हा गुरु-हा भ्रातृ-हा च 06110143 दिष्ट्यानृणोऽद्याहम् असत्तम त्वया 06110144 मच्-छूल-निर्भिन्न-दृषद्-धृदाचिरात् 06110151 यो नोऽग्रजस्यात्म-विदो द्विजातेर् 06110152 गुरोर् अपापस्य च दीक्षितस्य 06110153 विश्रभ्य खड्गेन शिरांस्य् अवृश्चत् 06110154 पशोर् इवाकरुणः स्वर्ग-कामः 06110161 श्री-ह्री-दया-कीर्तिभिर् उज्झितं त्वां 06110162 स्व-कर्मणा पुरुषादैश् च गर्ह्यम् 06110163 कृच्छ्रेण मच्-छूल-विभिन्न-देहम् 06110163 अस्पृष्ट-वह्निं समदन्ति गृध्राः 06110171 अन्येऽनु ये त्वेह नृ-शंसम् अज्ञा 06110172 यद् उद्यतास्त्राः प्रहरन्ति मह्यम् 06110173 तैर् भूत-नाथान् सगणान् निशात- 06110174 त्रिशूल-निर्भिन्न-गलैर् यजामि 06110181 अथो हरे मे कुलिशेन वीर 06110182 हर्ता प्रमथ्यैव शिरो यदीह 06110183 तत्रानृणो भूत-बलिं विधाय 06110184 मनस्विनां पाद-रजः प्रपत्स्ये 06110191 सुरेश कस्मान् न हिनोषि वज्रं 06110192 पुरः स्थिते वैरिणि मय्य् अमोघम् 06110193 मा संशयिष्ठा न गदेव वज्रः 06110194 स्यान् निष्फलः कृपणार्थेव याच्‘A 06110201 नन्व् एष वज्रस् तव शक्र तेजसा 06110202 हरेर् दधीचेस् तपसा च तेजितः 06110203 तेनैव शत्रुं जहि विष्णु-यन्त्रितो 06110204 यतो हरिर् विजयः श्रीर् गुणास् ततः 06110211 अहं समाधाय मनो यथाह नः 06110212 सङ्कर्षणस् तच्-चरणारविन्दे 06110213 त्वद्-वज्र-रंहो-लुलित-ग्राम्य-पाशो 06110214 गतिं मुनेर् याम्य् अपविद्ध-लोकः 06110221 पुंसां किलैकान्त-धियां स्वकानां 06110222 याः सम्पदो दिवि भूमौ रसायाम् 06110223 न राति यद् द्वेष उद्वेग आधिर् 06110224 मदः कलिर् व्यसनं सम्प्रयासः 06110231 त्रै-वर्गिकायास-विघातम् अस्मत्- 06110232 पतिर् विधत्ते पुरुषस्य शक्र 06110233 ततोऽनुमेयो भगवत्-प्रसादो 06110234 यो दुर्लभोऽकिञ्चन-गोचरोऽन्यैः 06110241 अहं हरे तव पादैक-मूल- 06110242 दासानुदासो भवितास्मि भूयः 06110243 मनः स्मरेतासु-पतेर् गुणांस् ते 06110244 गृणीत वाक् कर्म करोतु कायः 06110251 न नाक-पृष्ठं न च पारमेष्ठ्यं 06110252 न सार्व-भौमं न रसाधिपत्यम् 06110253 न योग-सिद्धीर् अपुनर्-भवं वा 06110254 समञ्जस त्वा विरहय्य काङ्क्षे 06110261 अजात-पक्षा इव मातरं खगाः 06110262 स्तन्यं यथा वत्सतराः क्षुध्-आर्ताः 06110263 प्रियं प्रियेव व्युषितं विषण्णा 06110264 मनोऽरविन्दाक्ष दिदृक्षते त्वाम् 06110271 ममोत्तमश्लोक-जनेषु सख्यं 06110272 संसार-चक्रे भ्रमतः स्व-कर्मभिः 06110273 त्वन्-माययात्मात्मज-दार-गेहेष्व् 06110274 आसक्त-चित्तस्य न नाथ भूयात् 0612001 श्री-ऋषिर् उवाच 06120011 एवं जिहासुर् नृप देहम् आजौ 06110012 मृत्युं वरं विजयान् मन्यमानः 06120013 शूलं प्रगृह्याभ्यपतत् सुरेन्द्रं 06110014 यथा महा-पुरुषं कैटभोऽप्सु 06120021 ततो युगान्ताग्नि-कठोर-जिह्वम् 06110022 आविध्य शूलं तरसासुरेन्द्रः 06120023 क्षिप्त्वा महेन्द्राय विनद्य वीरो 06110024 हतोऽसि पापेति रुषा जगाद 06120031 ख आपतत् तद् विचलद् ग्रहोल्कवन् 06110032 निरीक्ष्य दुष्प्रेक्ष्यम् अजात-विक्लवः 06120033 वज्रेण वज्री शत-पर्वणाच्छिनद् 06110034 भुजं च तस्योरग-राज-भोगम् 06120041 छिन्नैक-बाहुः परिघेण वृत्रः 06110042 संरब्ध आसाद्य गृहीत-वज्रम् 06120043 हनौ तताडेन्द्रम् अथामरेभं 06110044 वज्रं च हस्तान् न्यपतन् मघोनः 06120051 वृत्रस्य कर्माति-महाद्भुतं तत् 06110052 सुरासुराश् चारण-सिद्ध-सङ्घाः 06120053 अपूजयंस् तत् पुरुहूत-सङ्कटं 06110054 निरीक्ष्य हा हेति विचुक्रुशुर् भृशम् 06120061 इन्द्रो न वज्रं जगृहे विलज्जितश् 06110062 च्युतं स्व-हस्ताद् अरि-सन्निधौ पुनः 06120063 तम् आह वृत्रो हर आत्त-वज्रो 06110064 जहि स्व-शत्रुं न विषाद-कालः 06120071 युयुत्सतां कुत्रचिद् आततायिनां 06110072 जयः सदैकत्र न वै परात्मनाम् 06120073 विनैकम् उत्पत्ति-लय-स्थितीश्वरं 06110074 सर्वज्ञम् आद्यं पुरुषं सनातनम् 06120081 लोकाः सपाला यस्येमे श्वसन्ति विवशा वशे 06120083 द्विजा इव शिचा बद्धाः स काल इह कारणम् 06120091 ओजः सहो बलं प्राणम् अमृतं मृत्युम् एव च 06120093 तम् अज्ञाय जनो हेतुम् आत्मानं मन्यते जडम् 06120101 यथा दारुमयी नारी यथा पत्रमयो मृगः 06120103 एवं भूतानि मघवन्न् ईश-तन्त्राणि विद्धि भोः 06120111 पुरुषः प्रकृतिर् व्यक्तम् आत्मा भूतेन्द्रियाशयाः 06120113 शक्नुवन्त्य् अस्य सर्गादौ न विना यद्-अनुग्रहात् 06120121 अविद्वान् एवम् आत्मानं मन्यतेऽनीशम् ईश्वरम् 06120123 भूतैः सृजति भूतानि ग्रसते तानि तैः स्वयम् 06120131 आयुः श्रीः कीर्तिर् ऐश्वर्यम् आशिषः पुरुषस्य याः 06120133 भवन्त्य् एव हि तत्-काले यथानिच्छोर् विपर्ययाः 06120141 तस्माद् अकीर्ति-यशसोर् जयापजययोर् अपि 06120143 समः स्यात् सुख-दुःखाभ्यां मृत्यु-जीवितयोस् तथा 06120151 सत्त्वं रजस् तम इति प्रकृतेर् नात्मनो गुणाः 06120153 तत्र साक्षिणम् आत्मानं यो वेद स न बध्यते 06120161 पश्य मां निर्जितं शत्रु वृक्णायुध-भुजं मृधे 06120163 घटमानं यथा-शक्ति तव प्राण-जिहीर्षया 06120171 प्राण-ग्लहोऽयं समर इष्व्-अक्षो वाहनासनः 06120173 अत्र न ज्ञायतेऽमुष्य जयोऽमुष्य पराजयः 0612018 श्री-शुक उवाच 06120181 इन्द्रो वृत्र-वचः श्रुत्वा गतालीकम् अपूजयत् 06120183 गृहीत-वज्रः प्रहसंस् तम् आह गत-विस्मयः 0612019 इन्द्र उवाच 06120191 अहो दानव सिद्धोऽसि यस्य ते मतिर् ईदृशी 06120193 भक्तः सर्वात्मनात्मानं सुहृदं जगद्-ईश्वरम् 06120201 भवान् अतार्षीन् मायां वै वैष्णवीं जन-मोहिनीम् 06120203 यद् विहायासुरं भावं महा-पुरुषतां गतः 06120211 खल्व् इदं महद् आश्चर्यं यद् रजः-प्रकृतेस् तव 06120213 वासुदेवे भगवति सत्त्वात्मनि दृढा मतिः 06120221 यस्य भक्तिर् भगवति हरौ निःश्रेयसेश्वरे 06120223 विक्रीडतोऽमृताम्भोधौ किं क्षुद्रैः खातकोदकैः 0612023 श्री-शुक उवाच 06120231 इति ब्रुवाणाव् अन्योन्यं धर्म-जिज्ञासया नृप 06120233 युयुधाते महा-वीर्याव् इन्द्र-वृत्रौ युधाम् पती 06120241 आविध्य परिघं वृत्रः कार्ष्णायसम् अरिन्दमः 06120243 इन्द्राय प्राहिणोद् घोरं वाम-हस्तेन मारिष 06120251 स तु वृत्रस्य परिघं करं च करभोपमम् 06120253 चिच्छेद युगपद् देवो वज्रेण शत-पर्वणा 06120261 दोर्भ्याम् उत्कृत्त-मूलाभ्यां बभौ रक्त-स्रवोऽसुरः 06120263 छिन्न-पक्षो यथा गोत्रः खाद् भ्रष्टो वज्रिणा हतः 06120271 महा-प्राणो महा-वीर्यो महा-सर्प इव द्विपम् 06120273 कृत्वाधरां हनुं भूमौ दैत्यो दिव्य् उत्तरां हनुम् 06120281 नभो-गम्भीर-वक्त्रेण लेलिहोल्बण-जिह्वया 06120283 दंष्ट्राभिः काल-कल्पाभिर् ग्रसन्न् इव जगत्-त्रयम् 06120291 अतिमात्र-महा-काय आक्षिपंस् तरसा गिरीन् 06120293 गिरि-राट् पाद-चारीव पद्भ्यां निर्जरयन् महीम् 06120301 जग्रास स समासाद्य वज्रिणं सह-वाहनम् 06120303 वृत्र-ग्रस्तं तम् आलोक्य सप्रजापतयः सुराः 06120305 हा कष्टम् इति निर्विण्णाश् चुक्रुशुः समहर्षयः 06120311 निगीर्णोऽप्य् असुरेन्द्रेण न ममारोदरं गतः 06120313 महापुरुष-सन्नद्धो योगमाया-बलेन च 06120321 भित्त्वा वज्रेण तत्-कुक्षिं निष्क्रम्य बल-भिद् विभुः 06120323 उच्चकर्त शिरः शत्रोर् गिरि-शृङ्गम् इवौजसा 06120331 वज्रस् तु तत्-कन्धरम् आशु-वेगः 06120332 कृन्तन् समन्तात् परिवर्तमानः 06120333 न्यपातयत् तावद् अहर्-गणेन 06120334 यो ज्योतिषाम् अयने वार्त्र-हत्ये 06120341 तदा च खे दुन्दुभयो विनेदुर् 06120342 गन्धर्व-सिद्धाः समहर्षि-सङ्घाः 06120343 वार्त्र-घ्न-लिङ्गैस् तम् अभिष्टुवाना 06120344 मन्त्रैर् मुदा कुसुमैर् अभ्यवर्षन् 06120351 वृत्रस्य देहान् निष्क्रान्तम् आत्म-ज्योतिर् अरिन्दम 06120353 पश्यतां सर्व-देवानाम् अलोकं समपद्यत 0613001 श्री-शुक उवाच 06130011 वृत्रे हते त्रयो लोका विना शक्रेण भूरिद 06130013 सपाला ह्य् अभवन् सद्यो विज्वरा निर्वृतेन्द्रियाः 06130021 देवर्षि-पितृ-भूतानि दैत्या देवानुगाः स्वयम् 06130023 प्रतिजग्मुः स्व-धिष्ण्यानि ब्रह्मेशेन्द्रादयस् ततः 0613003 श्री-राजोवाच 06130031 इन्द्रस्यानिर्वृतेर् हेतुं श्रोतुम् इच्छामि भो मुने 06130033 येनासन् सुखिनो देवा हरेर् दुःखं कुतोऽभवत् 0613004 श्री-शुक उवाच 06130041 वृत्र-विक्रम-संविग्नाः सर्वे देवाः सहर्षिभिः 06130043 तद्-वधायार्थयन्न् इन्द्रं नैच्छद् भीतो बृहद्-वधात् 0613005 इन्द्र उवाच 06130051 स्त्री-भू-द्रुम-जलैर् एनो विश्वरूप-वधोद्भवम् 06130053 विभक्तम् अनुगृह्णद्भिर् वृत्र-हत्यां क्व मार्ज्म्य् अहम् 0613006 श्री-शुक उवाच 06130061 ऋषयस् तद् उपाकर्ण्य महेन्द्रम् इदम् अब्रुवन् 06130063 याजयिष्याम भद्रं ते हयमेधेन मा स्म भैः 06130071 हयमेधेन पुरुषं परमात्मानम् ईश्वरम् 06130073 इष्ट्वा नारायणं देवं मोक्ष्यसेऽपि जगद्-वधात् 06130081 ब्रह्म-हा पितृ-हा गो-घ्नो मातृ-हाचार्य-हाघवान् 06130083 श्वादः पुल्कसको वापि शुद्ध्येरन् यस्य कीर्तनात् 06130091 तम् अश्वमेधेन महा-मखेन 06130092 श्रद्धान्वितोऽस्माभिर् अनुष्ठितेन 06130093 हत्वापि सब्रह्म-चराचरं त्वं 06130094 न लिप्यसे किं खल-निग्रहेण 0613010 श्री-शुक उवाच 06130101 एवं सञ्चोदितो विप्रैर् मरुत्वान् अहनद् रिपुम् 06130103 ब्रह्म-हत्या हते तस्मिन्न् आससाद वृषाकपिम् 06130111 तयेन्द्रः स्मासहत् तापं निर्वृतिर् नामुम् आविशत् 06130113 ह्रीमन्तं वाच्यतां प्राप्तं सुखयन्त्य् अपि नो गुणाः 06130121 तां ददर्शानुधावन्तीं चाण्डालीम् इव रूपिणीम् 06130123 जरया वेपमानाङ्गीं यक्ष्म-ग्रस्ताम् असृक्-पटाम् 06130131 विकीर्य पलितान् केशांस् तिष्ठ तिष्ठेति भाषिणीम् 06130133 मीन-गन्ध्य्-असु-गन्धेन कुर्वतीं मार्ग-दूषणम् 06130141 नभो गतो दिशः सर्वाः सहस्राक्षो विशाम्पते 06130143 प्राग्-उदीचीं दिशं तूर्णं प्रविष्टो नृप मानसम् 06130151 स आवसत् पुष्कर-नाल-तन्तून् 06130152 अलब्ध-भोगो यद् इहाग्नि-दूतः 06130153 वर्षाणि साहस्रम् अलक्षितोऽन्तः 06130154 सञ्चिन्तयन् ब्रह्म-वधाद् विमोक्षम् 06130161 तावत् त्रिणाकं नहुषः शशास 06130162 विद्या-तपो-योग-बलानुभावः 06130163 स सम्पद्-ऐश्वर्य-मदान्ध-बुद्धिर् 06130164 नीतस् तिरश्चां गतिम् इन्द्र-पत्न्या 06130171 ततो गतो ब्रह्म-गिरोपहूत 06130172 ऋतम्भर-ध्यान-निवारिताघः 06130173 पापस् तु दिग्देवतया हतौजास् 06130174 तं नाभ्यभूद् अवितं विष्णु-पत्न्या 06130181 तं च ब्रह्मर्षयोऽभ्येत्य हयमेधेन भारत 06130183 यथावद् दीक्षयां चक्रुः पुरुषाराधनेन ह 06130191 अथेज्यमाने पुरुषे सर्व-देवमयात्मनि 06130193 अश्वमेधे महेन्द्रेण वितते ब्रह्म-वादिभिः 06130201 स वै त्वाष्ट्र-वधो भूयान् अपि पाप-चयो नृप 06130203 नीतस् तेनैव शून्याय नीहार इव भानुना 06130211 स वाजिमेधेन यथोदितेन 06130212 वितायमानेन मरीचि-मिश्रैः 06130213 इष्ट्वाधियज्ञं पुरुषं पुराणम् 06130214 इन्द्रो महान् आस विधूत-पापः 06130221 इदं महाख्यानम् अशेष-पाप्मनां 06130222 प्रक्षालनं तीर्थपदानुकीर्तनम् 06130223 भक्त्य्-उच्छ्रयं भक्त-जनानुवर्णनं 06130224 महेन्द्र-मोक्षं विजयं मरुत्वतः 06130231 पठेयुर् आख्यानम् इदं सदा बुधाः 06130232 शृण्वन्त्य् अथो पर्वणि पर्वणीन्द्रियम् 06130233 धन्यं यशस्यं निखिलाघ-मोचनं 06130234 रिपुञ्जयं स्वस्त्य्-अयनं तथायुषम् 0614001 श्री-परीक्षिद् उवाच 06140011 रजस्-तमः-स्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः 06140013 नारायणे भगवति कथम् आसीद् दृढा मतिः 06140021 देवानां शुद्ध-सत्त्वानाम् RSINAM चामलात्मनाम् 06140023 भक्तिर् मुकुन्द-चरणे न प्रायेणोपजायते 06140031 रजोभिः सम-सङ्ख्याताः पार्थिवैर् इह जन्तवः 06140033 तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः 06140041 प्रायो मुमुक्षवस् तेषां केचनैव द्विजोत्तम 06140043 मुमुक्षूणां सहस्रेषु कश्चिन् मुच्येत सिध्यति 06140051 मुक्तानाम् अपि सिद्धानां नारायण-परायणः 06140053 सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महामुने 06140061 वृत्रस् तु स कथं पापः सर्व-लोकोपतापनः 06140063 इत्थं दृढ-मतिः कृष्ण आसीत् सङ्ग्राम उल्बणे 06140071 अत्र नः संशयो भूया‘ छ्रोतुं कौतूहलं प्रभो 06140073 यः पौरुषेण समरे सहस्राक्षम् अतोषयत् 0614008 श्री-सूत उवाच 06140081 परीक्षितोऽथ सम्प्रश्नं भगवान् बादरायणिः 06140083 निशम्य श्रद्दधानस्य प्रतिनन्द्य वचोऽब्रवीत् 0614009 श्री-शुक उवाच 06140091 शृणुष्वावहितो राजन्न् इतिहासम् इमं यथा 06140093 श्रुतं द्वैपायन-मुखान् नारदाद् देवलाद् अपि 06140101 आसीद् राजा सार्वभौमः शूरसेनेषु वै नृप 06140103 चित्रकेतुर् इति ख्यातो यस्यासीत् कामधुङ् मही 06140111 तस्य भार्या-सहस्राणां सहस्राणि दशाभवन् 06140113 सान्तानिकश् चापि नृपो न लेभे तासु सन्ततिम् 06140121 रूपौदार्य-वयो-जन्म- विद्यैश्वर्य-श्रियादिभिः 06140123 सम्पन्नस्य गुणैः सर्वैश् चिन्ता बन्ध्या-पतेर् अभूत् 06140131 न तस्य सम्पदः सर्वा महिष्यो वाम-लोचनाः 06140133 सार्वभौमस्य भूश् चेयम् अभवन् प्रीति-हेतवः 06140141 तस्यैकदा तु भवनम् अङ्गिरा भगवान् ऋषिः 06140143 लोकान् अनुचरन्न् एतान् उपागच्छद् यदृच्छया 06140151 तं पूजयित्वा विधिवत् प्रत्युत्थानार्हणादिभिः 06140153 कृतातिथ्यम् उपासीदत् सुखासीनं समाहितः 06140161 महर्षिस् तम् उपासीनं प्रश्रयावनतं क्षितौ 06140163 प्रतिपूज्य महाराज समाभाष्येदम् अब्रवीत् 0614017 अङ्गिरा उवाच 06140171 अपि तेऽनामयं स्वस्ति प्रकृतीनां तथात्मनः 06140173 यथा प्रकृतिभिर् गुप्तः पुमान् राजा च सप्तभिः 06140181 आत्मानं प्रकृतिष्व् अद्धा निधाय श्रेय आप्नुयात् 06140183 राज्ञा तथा प्रकृतयो नरदेवाहिताधयः 06140191 अपि दाराः प्रजामात्या भृत्याः श्रेण्योऽथ मन्त्रिणः 06140193 पौरा जानपदा भूपा आत्मजा वश-वर्तिनः 06140201 यस्यात्मानुवशश् चेत् स्यात् सर्वे तद्-वशगा इमे 06140203 लोकाः सपाला यच्छन्ति सर्वे बलिम् अतन्द्रिताः 06140211 आत्मनः प्रीयते नात्मा परतः स्वत एव वा 06140213 लक्षयेऽलब्ध-कामं त्वां चिन्तया शबलं मुखम् 06140221 एवं विकल्पितो राजन् विदुषा मुनिनापि सः 06140223 प्रश्रयावनतोऽभ्याह प्रजा-कामस् ततो मुनिम् 0614023 चित्रकेतुर् उवाच 06140231 भगवन् किं न विदितं तपो-ज्ञान-समाधिभिः 06140233 योगिनां ध्वस्त-पापानां बहिर् अन्तः शरीरिषु 06140241 तथापि पृच्छतो ब्रूयां ब्रह्मन्न् आत्मनि चिन्तितम् 06140243 भवतो विदुषश् चापि चोदितस् त्वद्-अनुज्ञया 06140251 लोक-पालैर् अपि प्रार्थ्याः साम्राज्यैश्वर्य-सम्पदः 06140253 न नन्दयन्त्य् अप्रजं मां क्षुत्-तृट्-कामम् इवापरे 06140261 ततः पाहि महा-भाग पूर्वैः सह गतं तमः 06140263 यथा तरेम दुष्पारं प्रजया तद् विधेहि नः 0614027 श्री-शुक उवाच 06140271 इत्य् अर्थितः स भगवान् कृपालुर् ब्रह्मणः सुतः 06140273 श्रपयित्वा चरुं त्वाष्ट्रं त्वष्टारम् अयजद् विभुः 06140281 ज्येष्ठा श्रेष्ठा च या राज्ञो महिषीणां च भारत 06140283 नाम्ना कृतद्युतिस् तस्यै यज्ञोच्छिष्टम् अदाद् द्विजः 06140291 अथाह नृपतिं राजन् भवितैकस् तवात्मजः 06140293 हर्ष-शोक-प्रदस् तुभ्यम् इति ब्रह्म-सुतो ययौ 06140301 सापि तत्-प्राशनाद् एव चित्रकेतोर् अधारयत् 06140303 गर्भं कृतद्युतिर् देवी कृत्तिकाग्नेर् इवात्मजम् 06140311 तस्या अनुदिनं गर्भः शुक्ल-पक्ष इवोडुपः 06140313 ववृधे शूरसेनेश- तेजसा शनकैर् नृप 06140321 अथ काल उपावृत्ते कुमारः समजायत 06140323 जनयन् शूरसेनानां शृण्वतां परमां मुदम् 06140331 हृष्टो राजा कुमारस्य स्नातः शुचिर् अलङ्कृतः 06140333 वाचयित्वाशिषो विप्रैः कारयाम् आस जातकम् 06140341 तेभ्यो हिरण्यं रजतं वासांस्य् आभरणानि च 06140343 ग्रामान् हयान् गजान् प्रादाद् धेनूनाम् अर्बुदानि षट् 06140351 ववर्ष कामान् अन्येषां पर्जन्य इव देहिनाम् 06140353 धन्यं यशस्यम् आयुष्यं कुमारस्य महा-मनाः 06140361 कृच्छ्र-लब्धेऽथ राजर्षेस् तनयेऽनुदिनं पितुः 06140363 यथा निःस्वस्य कृच्छ्राप्ते धने स्नेहोऽन्ववर्धत 06140371 मातुस् त्व् अतितरां पुत्रे स्नेहो मोह-समुद्भवः 06140373 कृतद्युतेः सपत्नीनां प्रजा-काम-ज्वरोऽभवत् 06140381 चित्रकेतोर् अतिप्रीतिर् यथा दारे प्रजावति 06140383 न तथान्येषु सञ्जज्ञे बालं लालयतोऽन्वहम् 06140391 ताः पर्यतप्यन्न् आत्मानं गर्हयन्त्योऽभ्यसूयया 06140393 आनपत्येन दुःखेन राज्ञश् चानादरेण च 06140401 धिग् अप्रजां स्त्रियं पापां पत्युश् चागृह-सम्मताम् 06140403 सुप्रजाभिः सपत्नीभिर् दासीम् इव तिरस्कृताम् 06140411 दासीनां को नु सन्तापः स्वामिनः परिचर्यया 06140413 अभीक्ष्णं लब्ध-मानानां दास्या दासीव दुर्भगाः 06140421 एवं सन्दह्यमानानां सपत्न्याः पुत्र-सम्पदा 06140423 राज्ञोऽसम्मत-वृत्तीनां विद्वेषो बलवान् अभूत् 06140431 विद्वेष-नष्ट-मतयः स्त्रियो दारुण-चेतसः 06140433 गरं ददुः कुमाराय दुर्मर्षा नृपतिं प्रति 06140441 कृतद्युतिर् अजानन्ती सपत्नीनाम् अघं महत् 06140443 सुप्त एवेति सञ्चिन्त्य निरीक्ष्य व्यचरद् गृहे 06140451 शयानं सुचिरं बालम् उपधार्य मनीषिणी 06140453 पुत्रम् आनय मे भद्रे इति धात्रीम् अचोदयत् 06140461 सा शयानम् उपव्रज्य दृष्ट्वा चोत्तार-लोचनम् 06140463 प्राणेन्द्रियात्मभिस् त्यक्तं हतास्मीत्य् अपतद् भुवि 06140471 तस्यास् तदाकर्ण्य भृशातुरं स्वरं 06140472 घ्नन्त्याः कराभ्याम् उर उच्चकैर् अपि 06140473 प्रविश्य राज्ञी त्वरयात्मजान्तिकं 06140474 ददर्श बालं सहसा मृतं सुतम् 06140481 पपात भूमौ परिवृद्धया शुचा 06140482 मुमोह विभ्रष्ट-शिरोरुहाम्बरा 06140491 ततो नृपान्तःपुर-वर्तिनो जना 06140492 नराश् च नार्यश् च निशम्य रोदनम् 06140493 आगत्य तुल्य-व्यसनाः सुदुःखितास् 06140494 ताश् च व्यलीकं रुरुदुः कृतागसः 06140501 श्रुत्वा मृतं पुत्रम् अलक्षितान्तकं 06140502 विनष्ट-दृष्टिः प्रपतन् स्खलन् पथि 06140503 स्नेहानुबन्धैधितया शुचा भृशं 06140504 विमूर्च्छितोऽनुप्रकृतिर् द्विजैर् वृतः 06140511 पपात बालस्य स पाद-मूले 06140512 मृतस्य विस्रस्त-शिरोरुहाम्बरः 06140513 दीर्घं श्वसन् बाष्प-कलोपरोधतो 06140514 निरुद्ध-कण्ठो न शशाक भाषितुम् 06140521 पतिं निरीक्ष्योरु-शुचार्पितं तदा 06140522 मृतं च बालं सुतम् एक-सन्ततिम् 06140523 जनस्य राज्ञी प्रकृतेश् च हृद्-रुजं 06140524 सती दधाना विललाप चित्रधा 06140531 स्तन-द्वयं कुङ्कुम-पङ्क-मण्डितं 06140532 निषिञ्चती साञ्जन-बाष्प-बिन्दुभिः 06140533 विकीर्य केशान् विगलत्-स्रजः सुतं 06140534 शुशोच चित्रं कुररीव सुस्वरम् 06140541 अहो विधातस् त्वम् अतीव बालिशो 06140542 यस् त्व् आत्म-सृष्ट्य्-अप्रतिरूपम् ईहसे 06140543 परे नु जीवत्य् अपरस्य या मृतिर् 06140544 विपर्ययश् चेत् त्वम् असि ध्रुवः परः 06140551 न हि क्रमश् चेद् इह मृत्यु-जन्मनोः 06140552 शरीरिणाम् अस्तु तद् आत्म-कर्मभिः 06140553 यः स्नेह-पाशो निज-सर्ग-वृद्धये 06140554 स्वयं कृतस् ते तम् इमं विवृश्चसि 06140561 त्वं तात नार्हसि च मां कृपणाम् अनाथां 06140562 त्यक्तुं विचक्ष्व पितरं तव शोक-तप्तम् 06140563 अञ्जस् तरेम भवताप्रज-दुस्तरं यद् 06140564 ध्वान्तं न याह्य् अकरुणेन यमेन दूरम् 06140571 उत्तिष्ठ तात त इमे शिशवो वयस्यास् 06140572 त्वाम् आह्वयन्ति नृप-नन्दन संविहर्तुम् 06140573 सुप्तश् चिरं ह्य् अशनया च भवान् परीतो 06140574 भुङ्क्ष्व स्तनं पिब शुचो हर नः स्वकानाम् 06140581 नाहं तनूज ददृशे हत-मङ्गला ते 06140582 मुग्ध-स्मितं मुदित-वीक्षणम् आननाब्जम् 06140583 किं वा गतोऽस्य् अपुनर्-अन्वयम् अन्य-लोकं 06140584 नीतोऽघृणेन न शृणोमि कला गिरस् ते 0614059 श्री-शुक उवाच 06140591 विलपन्त्या मृतं पुत्रम् इति चित्र-विलापनैः 06140593 चित्रकेतुर् भृशं तप्तो मुक्त-कण्ठो रुरोद ह 06140601 तयोर् विलपतोः सर्वे दम्पत्योस् तद्-अनुव्रताः 06140603 रुरुदुः स्म नरा नार्यः सर्वम् आसीद् अचेतनम् 06140611 एवं कश्मलम् आपन्नं नष्ट-संज्ञम् अनायकम् 06140613 ज्ञात्वाङ्गिरा नाम ऋषिर् आजगाम सनारदः 0615001 श्री-शुक उवाच 06150011 ऊचतुर् मृतकोपान्ते पतितं मृतकोपमम् 06150013 शोकाभिभूतं राजानं बोधयन्तौ सद्-उक्तिभिः 06150021 कोऽयं स्यात् तव राजेन्द्र भवान् यम् अनुशोचति 06150023 त्वं चास्य कतमः सृष्टौ पुरेदानीम् अतः परम् 06150031 यथा प्रयान्ति संयान्ति स्रोतो-वेगेन बालुकाः 06150033 संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः 06150041 यथा धानासु वै धाना भवन्ति न भवन्ति च 06150043 एवं भूतानि भूतेषु चोदितानीश-मायया 06150051 वयं च त्वं च ये चेमे तुल्य-कालाश् चराचराः 06150053 जन्म-मृत्योर् यथा पश्चात् प्राङ् नैवम् अधुनापि भोः 06150061 भूतैर् भूतानि भूतेशः सृजत्य् अवति हन्ति च 06150063 आत्म-सृष्टैर् अस्वतन्त्रैर् अनपेक्षोऽपि बालवत् 06150071 देहेन देहिनो राजन् देहाद् देहोऽभिजायते 06150073 बीजाद् एव यथा बीजं देह्य् अर्थ इव शाश्वतः 06150081 देह-देहि-विभागोऽयम् अविवेक-कृतः पुरा 06150083 जाति-व्यक्ति-विभागोऽयं यथा वस्तुनि कल्पितः 0615009 श्री-शुक उवाच 06150091 एवम् आश्वासितो राजा चित्रकेतुर् द्विजोक्तिभिः 06150093 विमृज्य पाणिना वक्त्रम् आधि-म्लानम् अभाषत 0615010 श्री-राजोवाच 06150101 कौ युवां ज्ञान-सम्पन्नौ महिष्ठौ च महीयसाम् 06150103 अवधूतेन वेषेण गूढाव् इह समागतौ 06150111 चरन्ति ह्य् अवनौ कामं ब्राह्मणा भगवत्-प्रियाः 06150113 मादृशां ग्राम्य-बुद्धीनां बोधायोन्मत्त-लिङ्गिनः 06150121 कुमारो नारद ऋभुर् अङ्गिरा देवलोऽसितः 06150123 अपान्तरतमा व्यासो मार्कण्डेयोऽथ गौतमः 06150131 वसिष्ठो भगवान् रामः कपिलो बादरायणिः 06150133 दुर्वासा याज्ञवल्क्यश् च जातुकर्णस् तथारुणिः 06150141 रोमशश् च्यवनो दत्त आसुरिः सपतञ्जलिः 06150143 ऋषिर् वेद-शिरा धौम्यो मुनिः पञ्चशिखस् तथा 06150151 हिरण्यनाभः कौशल्यः श्रुतदेव ऋतध्वजः 06150153 एते परे च सिद्धेशाश् चरन्ति ज्ञान-हेतवः 06150161 तस्माद् युवां ग्राम्य-पशोर् मम मूढ-धियः प्रभू 06150163 अन्धे तमसि मग्नस्य ज्ञान-दीप उदीर्यताम् 0615017 श्री-अङ्गिरा उवाच 06150171 अहं ते पुत्र-कामस्य पुत्रदोऽस्म्य् अङ्गिरा नृप 06150173 एष ब्रह्म-सुतः साक्षान् नारदो भगवान् ऋषिः 06150181 इत्थं त्वां पुत्र-शोकेन मग्नं तमसि दुस्तरे 06150183 अतद्-अर्हम् अनुस्मृत्य महापुरुष-गोचरम् 06150191 अनुग्रहाय भवतः प्राप्ताव् आवाम् इह प्रभो 06150193 ब्रह्मण्यो भगवद्-भक्तो नावासादितुम् अर्हसि 06150201 तदैव ते परं ज्ञानं ददामि गृहम् आगतः 06150203 ज्ञात्वान्याभिनिवेशं ते पुत्रम् एव ददाम्य् अहम् 06150211 अधुना पुत्रिणां तापो भवतैवानुभूयते 06150213 एवं दारा गृहा रायो विविधैश्वर्य-सम्पदः 06150221 शब्दादयश् च विषयाश् चला राज्य-विभूतयः 06150223 मही राज्यं बलं कोषो भृत्यामात्य-सुहृज्-जनाः 06150231 सर्वेऽपि शूरसेनेमे शोक-मोह-भयार्तिदाः 06150233 गन्धर्व-नगर-प्रख्याः स्वप्न-माया-मनोरथाः 06150241 दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः 06150243 कर्मभिर् ध्यायतो नाना- कर्माणि मनसोऽभवन् 06150251 अयं हि देहिनो देहो द्रव्य-ज्ञान-क्रियात्मकः 06150253 देहिनो विविध-क्लेश- सन्ताप-कृद् उदाहृतः 06150261 तस्मात् स्वस्थेन मनसा विमृश्य गतिम् आत्मनः 06150263 द्वैते ध्रुवार्थ-विश्रम्भं त्यजोपशमम् आविश 0615027 श्री-नारद उवाच 06150271 एतां मन्त्रोपनिषदं प्रतीच्छ प्रयतो मम 06150273 यां धारयन् सप्त-रात्राद् द्रष्टा सङ्कर्षणं विभुम् 06150281 यत्-पाद-मूलम् उपसृत्य नरेन्द्र पूर्वे 06150282 शर्वादयो भ्रमम् इमं द्वितयं विसृज्य 06150283 सद्यस् तदीयम् अतुलानधिकं महित्वं 06150284 प्रापुर् भवान् अपि परं न चिराद् उपैति 0616001 श्री-बादरायणिर् उवाच 06160011 अथ देव-RSI राजन् सम्परेतं नृपात्मजम् 06160013 दर्शयित्वेति होवाच ज्ञातीनाम् अनुशोचताम् 0616002 श्री-नारद उवाच 06160021 जीवात्मन् पश्य भद्रं ते मातरं पितरं च ते 06160023 सुहृदो बान्धवास् तप्ताः शुचा त्वत्-कृतया भृशम् 06160031 कलेवरं स्वम् आविश्य शेषम् आयुः सुहृद्-वृतः 06160033 भुङ्क्ष्व भोगान् पितृ-प्रत्तान् अधितिष्ठ नृपासनम् 0616004 जीव उवाच 06160041 कस्मिन् जन्मन्य् अमी मह्यं पितरो मातरोऽभवन् 06160043 कर्मभिर् भ्राम्यमाणस्य देव-तिर्यङ्-नृ-योनिषु 06160051 बन्धु-ज्ञात्य्-अरि-मध्यस्थ- मित्रोदासीन-विद्विषः 06160053 सर्व एव हि सर्वेषां भवन्ति क्रमशो मिथः 06160061 यथा वस्तूनि पण्यानि हेमादीनि ततस् ततः 06160063 पर्यटन्ति नरेष्व् एवं जीवो योनिषु कर्तृषु 06160071 नित्यस्यार्थस्य सम्बन्धो ह्य् अनित्यो दृश्यते नृषु 06160073 यावद् यस्य हि सम्बन्धो ममत्वं तावद् एव हि 06160081 एवं योनि-गतो जीवः स नित्यो निरहङ्कृतः 06160083 यावद् यत्रोपलभ्येत तावत् स्वत्वं हि तस्य तत् 06160091 एष नित्योऽव्ययः सूक्ष्म एष सर्वाश्रयः स्वदृक् 06160093 आत्ममाया-गुणैर् विश्वम् आत्मानं सृजते प्रभुः 06160101 न ह्य् अस्यास्ति प्रियः कश्चिन् नाप्रियः स्वः परोऽपि वा 06160103 एकः सर्व-धियां द्रष्टा कर्तॄणां गुण-दोषयोः 06160111 नादत्त आत्मा हि गुणं न दोषं न क्रिया-फलम् 06160113 उदासीनवद् आसीनः परावर-दृग् ईश्वरः 0616013 श्री-बादरायणिर् उवाच 06160121 इत्य् उदीर्य गतो जीवो ज्ञातयस् तस्य ते तदा 06160123 विस्मिता मुमुचुः शोकं छित्त्वात्म-स्नेह-शृङ्खलाम् 06160131 निर्हृत्य ज्ञातयो ज्ञातेर् देहं कृत्वोचिताः क्रियाः 06160133 तत्यजुर् दुस्त्यजं स्नेहं शोक-मोह-भयार्तिदम् 06160141 बाल-घ्न्यो व्रीडितास् तत्र बाल-हत्या-हत-प्रभाः 06160143 बाल-हत्या-व्रतं चेरुर् ब्राह्मणैर् यन् निरूपितम् 06160145 यमुनायां महाराज स्मरन्त्यो द्विज-भाषितम् 06160151 स इत्थं प्रतिबुद्धात्मा चित्रकेतुर् द्विजोक्तिभिः 06160153 गृहान्ध-कूपान् निष्क्रान्तः सरः-पङ्काद् इव द्विपः 06160161 कालिन्द्यां विधिवत् स्नात्वा कृत-पुण्य-जल-क्रियः 06160163 मौनेन संयत-प्राणो ब्रह्म-पुत्राव् अवन्दत 06160171 अथ तस्मै प्रपन्नाय भक्ताय प्रयतात्मने 06160173 भगवान् नारदः प्रीतो विद्याम् एताम् उवाच ह 06160181 ओं नमस् तुभ्यं भगवते वासुदेवाय धीमहि 06160183 प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च 06160191 नमो विज्ञान-मात्राय परमानन्द-मूर्तये 06160193 आत्मारामाय शान्ताय निवृत्त-द्वैत-दृष्टये 06160201 आत्मानन्दानुभूत्यैव न्यस्त-शक्त्य्-ऊर्मये नमः 06160203 हृषीकेशाय महते नमस् तेऽनन्त-मूर्तये 06160211 वचस्य् उपरतेऽप्राप्य य एको मनसा सह 06160213 अनाम-रूपश् चिन्-मात्रः सोऽव्यान् नः सद्-असत्-परः 06160221 यस्मिन्न् इदं यतश् चेदं तिष्ठत्य् अप्येति जायते 06160223 मृण्मयेष्व् इव मृज्-जातिस् तस्मै ते ब्रह्मणे नमः 06160231 यन् न स्पृशन्ति न विदुर् मनो-बुद्धीन्द्रियासवः 06160233 अन्तर् बहिश् च विततं व्योमवत् तन् नतोऽस्म्य् अहम् 06160241 देहेन्द्रिय-प्राण-मनो-धियोऽमी 06160242 यद्-अंश-विद्धाः प्रचरन्ति कर्मसु 06160243 नैवान्यदा लौहम् इवाप्रतप्तं 06160244 स्थानेषु तद् द्रष्ट्रपदेशम् एति 06160251 ओं नमो भगवते महा-पुरुषाय महानुभावाय महा-विभूति-पतये सकल-सात्वत-परिवृढ-निकर-कर-कमल-कुड्मलोपलालित-चरणारविन्द-युगल परम-परमेष्ठिन् नमस् ते. 0616026 श्री-शुक उवाच 06160261 भक्तायैतां प्रपन्नाय विद्याम् आदिश्य नारदः 06160263 ययाव् अङ्गिरसा साकं धाम स्वायम्भुवं प्रभो 06160271 चित्रकेतुस् तु तां विद्यां यथा नारद-भाषिताम् 06160273 धारयाम् आस सप्ताहम् अब्-भक्षः सुसमाहितः 06160281 ततः स सप्त-रात्रान्ते विद्यया धार्यमाणया 06160283 विद्याधराधिपत्यं च लेभेऽप्रतिहतं नृप 06160291 ततः कतिपयाहोभिर् विद्ययेद्ध-मनो-गतिः 06160293 जगाम देव-देवस्य शेषस्य चरणान्तिकम् 06160301 मृणाल-गौरं शिति-वाससं स्फुरत्- 06160302 किरीट-केयूर-कटित्र-कङ्कणम् 06160303 प्रसन्न-वक्त्रारुण-लोचनं वृतं 06160304 ददर्श सिद्धेश्वर-मण्डलैः प्रभुम् 06160311 तद्-दर्शन-ध्वस्त-समस्त-किल्बिषः 06160312 स्वस्थामलान्तःकरणोऽभ्ययान् मुनिः 06160313 प्रवृद्ध-भक्त्या प्रणयाश्रु-लोचनः 06160314 प्रहृष्ट-रोमानमद् आदि-पुरुषम् 06160321 स उत्तमश्लोक-पदाब्ज-विष्टरं 06160322 प्रेमाश्रु-लेशैर् उपमेहयन् मुहुः 06160323 प्रेमोपरुद्धाखिल-वर्ण-निर्गमो 06160324 नैवाशकत् तं प्रसमीडितुं चिरम् 06160331 ततः समाधाय मनो मनीषया 06160332 बभाष एतत् प्रतिलब्ध-वाग् असौ 06160333 नियम्य सर्वेन्द्रिय-बाह्य-वर्तनं 06160334 जगद्-गुरुं सात्वत-शास्त्र-विग्रहम् 0616034 चित्रकेतुर् उवाच 06160341 अजित जितः सम-मतिभिः 06160342 साधुभिर् भवान् जितात्मभिर् भवता 06160343 विजितास् तेऽपि च भजताम् 06160344 अकामात्मनां य आत्मदोऽति-करुणः 06160351 तव विभवः खलु भगवन् 06160352 जगद्-उदय-स्थिति-लयादीनि 06160353 विश्व-सृजस् तेऽंशांशास् 06160354 तत्र मृषा स्पर्धन्ति पृथग् अभिमत्या 06160361 परमाणु-परम-महतोस् 06160362 त्वम् आद्य्-अन्तान्तर-वर्ती त्रय-विधुरः 06160363 आदाव् अन्तेऽपि च सत्त्वानां 06160364 यद् ध्रुवं तद् एवान्तरालेऽपि 06160371 क्षित्य्-आदिभिर् एष किलावृतः 06160372 सप्तभिर् दश-गुणोत्तरैर् अण्ड-कोशः 06160373 यत्र पतत्य् अणु-कल्पः 06160374 सहाण्ड-कोटि-कोटिभिस् तद् अनन्तः 06160381 विषय-तृषो नर-पशवो 06160382 य उपासते विभूतीर् न परं त्वाम् 06160383 तेषाम् आशिष ईश 06160384 तद् अनु विनश्यन्ति यथा राज-कुलम् 06160391 काम-धियस् त्वयि रचिता 06160392 न परम रोहन्ति यथा करम्भ-बीजानि 06160393 ज्ञानात्मन्य् अगुणमये 06160394 गुण-गणतोऽस्य द्वन्द्व-जालानि 06160401 जितम् अजित तदा भवता 06160402 यदाह भागवतं धर्मम् अनवद्यम् 06160403 निष्किञ्चना ये मुनय 06160404 आत्मारामा यम् उपासतेऽपवर्गाय 06160411 विषम-मतिर् न यत्र नृणां 06160412 त्वम् अहम् इति मम तवेति च यद् अन्यत्र 06160413 विषम-धिया रचितो यः 06160414 स ह्य् अविशुद्धः क्षयिष्णुर् अधर्म-बहुलः 06160421 कः क्षेमो निज-परयोः 06160422 कियान् वार्थः स्व-पर-द्रुहा धर्मेण 06160423 स्व-द्रोहात् तव कोपः 06160424 पर-सम्पीडया च तथाधर्मः 06160431 न व्यभिचरति तवेक्षा 06160432 यया ह्य् अभिहितो भागवतो धर्मः 06160433 स्थिर-चर-सत्त्व-कदम्बेष्व् 06160434 अपृथग्-धियो यम् उपासते त्व् आर्याः 06160441 न हि भगवन्न् अघटितम् इदं 06160442 त्वद्-दर्शनान् नृणाम् अखिल-पाप-क्षयः 06160443 यन्-नाम सकृच् छ्रवणात् 06160444 पुक्कशोऽपि विमुच्यते संसारात् 06160451 अथ भगवन् वयम् अधुना 06160452 त्वद्-अवलोक-परिमृष्टाशय-मलाः 06160453 सुर-ऋषिणा यत् कथितं 06160454 तावकेन कथम् अन्यथा भवति 06160461 विदितम् अनन्त समस्तं 06160462 तव जगद्-आत्मनो जनैर् इहाचरितम् 06160463 विज्ञाप्यं परम-गुरोः 06160464 कियद् इव सवितुर् इव खद्योतैः 06160471 नमस् तुभ्यं भगवते 06160472 सकल-जगत्-स्थिति-लयोदयेशाय 06160473 दुरवसितात्म-गतये 06160474 कुयोगिनां भिदा परमहंसाय 06160481 यं वै श्वसन्तम् अनु विश्व-सृजः श्वसन्ति 06160482 यं चेकितानम् अनु चित्तय उच्चकन्ति 06160483 भू-मण्डलं सर्षपायति यस्य मूर्ध्नि 06160484 तस्मै नमो भगवतेऽस्तु सहस्र-मूर्ध्ने 0616049 श्री-शुक उवाच 06160491 संस्तुतो भगवान् एवम् अनन्तस् तम् अभाषत 06160493 विद्याधर-पतिं प्रीतश् चित्रकेतुं कुरूद्वह 0616050 श्री-भगवान् उवाच 06160501 यन् नारदाङ्गिरोभ्यां ते व्याहृतं मेऽनुशासनम् 06160503 संसिद्धोऽसि तया राजन् विद्यया दर्शनाच् च मे 06160511 अहं वै सर्व-भूतानि भूतात्मा भूत-भावनः 06160513 शब्द-ब्रह्म परं ब्रह्म ममोभे शाश्वती तनू 06160521 लोके विततम् आत्मानं लोकं चात्मनि सन्ततम् 06160523 उभयं च मया व्याप्तं मयि चैवोभयं कृतम् 06160531 यथा सुषुप्तः पुरुषो विश्वं पश्यति चात्मनि 06160533 आत्मानम् एक-देश-स्थं मन्यते स्वप्न उत्थितः 06160541 एवं जागरणादीनि जीव-स्थानानि चात्मनः 06160543 माया-मात्राणि विज्ञाय तद्-द्रष्टारं परं स्मरेत् 06160551 येन प्रसुप्तः पुरुषः स्वापं वेदात्मनस् तदा 06160553 सुखं च निर्गुणं ब्रह्म तम् आत्मानम् अवेहि माम् 06160561 उभयं स्मरतः पुंसः प्रस्वाप-प्रतिबोधयोः 06160563 अन्वेति व्यतिरिच्येत तज् ज्ञानं ब्रह्म तत् परम् 06160571 यद् एतद् विस्मृतं पुंसो मद्-भावं भिन्नम् आत्मनः 06160573 ततः संसार एतस्य देहाद् देहो मृतेर् मृतिः 06160581 लब्ध्वेह मानुषीं योनिं ज्ञान-विज्ञान-सम्भवाम् 06160583 आत्मानं यो न बुद्ध्येत न क्वचित् क्षेमम् आप्नुयात् 06160591 स्मृत्वेहायां परिक्लेशं ततः फल-विपर्ययम् 06160593 अभयं चाप्य् अनीहायां सङ्कल्पाद् विरमेत् कविः 06160601 सुखाय दुःख-मोक्षाय कुर्वाते दम्पती क्रियाः 06160603 ततोऽनिवृत्तिर् अप्राप्तिर् दुःखस्य च सुखस्य च 06160611 एवं विपर्ययं बुद्ध्वा नृणां विज्ञाभिमानिनाम् 06160613 आत्मनश् च गतिं सूक्ष्मां स्थान-त्रय-विलक्षणाम् 06160621 दृष्ट-श्रुताभिर् मात्राभिर् निर्मुक्तः स्वेन तेजसा 06160623 ज्ञान-विज्ञान-सन्तृप्तो मद्-भक्तः पुरुषो भवेत् 06160631 एतावान् एव मनुजैर् योग-नैपुण्य-बुद्धिभिः 06160633 स्वार्थः सर्वात्मना ज्ञेयो यत् परात्मैक-दर्शनम् 06160641 त्वम् एतच् छ्रद्धया राजन्न् अप्रमत्तो वचो मम 06160643 ज्ञान-विज्ञान-सम्पन्नो धारयन्न् आशु सिध्यसि 0616065 श्री-शुक उवाच 06160651 आश्वास्य भगवान् इत्थं चित्रकेतुं जगद्-गुरुः 06160653 पश्यतस् तस्य विश्वात्मा ततश् चान्तर्दधे हरिः 0617001 श्री-शुक उवाच 06170011 यतश् चान्तर्हितोऽनन्तस् तस्यै कृत्वा दिशे नमः 06160013 विद्याधरश् चित्रकेतुश् चचार गगने चरः 06170021 स लक्षं वर्ष-लक्षाणाम् अव्याहत-बलेन्द्रियः 06170023 स्तूयमानो महा-योगी मुनिभिः सिद्ध-चारणैः 06170031 कुलाचलेन्द्र-द्रोणीषु नाना-सङ्कल्प-सिद्धिषु 06170033 रेमे विद्याधर-स्त्रीभिर् गापयन् हरिम् ईश्वरम् 06170041 एकदा स विमानेन विष्णु-दत्तेन भास्वता 06170043 गिरिशं ददृशे गच्छन् परीतं सिद्ध-चारणैः 06170051 आलिङ्ग्याङ्कीकृतां देवीं बाहुना मुनि-संसदि 06170053 उवाच देव्याः शृण्वन्त्या जहासोच्चैस् तद्-अन्तिके 0617006 चित्रकेतुर् उवाच 06170061 एष लोक-गुरुः साक्षाद् धर्मं वक्ता शरीरिणाम् 06170063 आस्ते मुख्यः सभायां वै मिथुनी-भूय भार्यया 06170071 जटा-धरस् तीव्र-तपा ब्रह्मवादि-सभा-पतिः 06170073 अङ्कीकृत्य स्त्रियं चास्ते गत-ह्रीः प्राकृतो यथा 06170081 प्रायशः प्राकृताश् चापि स्त्रियं रहसि बिभ्रति 06170083 अयं महा-व्रत-धरो बिभर्ति सदसि स्त्रियम् 0617009 श्री-शुक उवाच 06170091 भगवान् अपि तच् छ्रुत्वा प्रहस्यागाध-धीर् नृप 06170093 तूष्णीं बभूव सदसि सभ्याश् च तद्-अनुव्रताः 06170101 इत्य् अतद्-वीर्य-विदुषि ब्रुवाणे बह्व्-अशोभनम् 06170103 रुषाह देवी धृष्टाय निर्जितात्माभिमानिने 0617011 श्री-पार्वत्य् उवाच 06170111 अयं किम् अधुना लोके शास्ता दण्ड-धरः प्रभुः 06170113 अस्मद्-विधानां दुष्टानां निर्लज्जानां च विप्रकृत् 06170121 न वेद धर्मं किल पद्मयोनिर् 06170122 न ब्रह्म-पुत्रा भृगु-नारदाद्याः 06170123 न वै कुमारः कपिलो मनुश् च 06170124 ये नो निषेधन्त्य् अति-वर्तिनं हरम् 06170131 एषाम् अनुध्येय-पदाब्ज-युग्मं 06170132 जगद्-गुरुं मङ्गल-मङ्गलं स्वयम् 06170133 यः क्षत्र-बन्धुः परिभूय सूरीन् 06170134 प्रशास्ति धृष्टस् तद् अयं हि दण्ड्यः 06170141 नायम् अर्हति वैकुण्ठ- पाद-मूलोपसर्पणम् 06170143 सम्भावित-मतिः स्तब्धः साधुभिः पर्युपासितम् 06170151 अतः पापीयसीं योनिम् आसुरीं याहि दुर्मते 06170153 यथेह भूयो महतां न कर्ता पुत्र किल्बिषम् 0617016 श्री-शुक उवाच 06170161 एवं शप्तश् चित्रकेतुर् विमानाद् अवरुह्य सः 06170163 प्रसादयाम् आस सतीं मूर्ध्ना नम्रेण भारत 0617017 चित्रकेतुर् उवाच 06170171 प्रतिगृह्णामि ते शापम् आत्मनोऽञ्जलिनाम्बिके 06170173 देवैर् मर्त्याय यत् प्रोक्तं पूर्व-दिष्टं हि तस्य तत् 06170181 संसार-चक्र एतस्मि‘ जन्तुर् अज्ञान-मोहितः 06170183 भ्राम्यन् सुखं च दुःखं च भुङ्क्ते सर्वत्र सर्वदा 06170191 नैवात्मा न परश् चापि कर्ता स्यात् सुख-दुःखयोः 06170193 कर्तारं मन्यतेऽत्राज्ञ आत्मानं परम् एव च 06170201 गुण-प्रवाह एतस्मिन् कः शापः को न्व् अनुग्रहः 06170203 कः स्वर्गो नरकः को वा किं सुखं दुःखम् एव वा 06170211 एकः सृजति भूतानि भगवान् आत्म-मायया 06170213 एषां बन्धं च मोक्षं च सुखं दुःखं च निष्कलः 06170221 न तस्य कश्चिद् दयितः प्रतीपो 06170222 न ज्ञाति-बन्धुर् न परो न च स्वः 06170223 समस्य सर्वत्र निरञ्जनस्य 06170224 सुखे न रागः कुत एव रोषः 06170231 तथापि तच्-छक्ति-विसर्ग एषां 06170232 सुखाय दुःखाय हिताहिताय 06170233 बन्धाय मोक्षाय च मृत्यु-जन्मनोः 06170234 शरीरिणां संसृतयेऽवकल्पते 06170241 अथ प्रसादये न त्वां शाप-मोक्षाय भामिनि 06170243 यन् मन्यसे ह्य् असाधूक्तं मम तत् क्षम्यतां सति 0617025 श्री-शुक उवाच 06170251 इति प्रसाद्य गिरिशौ चित्रकेतुर् अरिन्दम 06170253 जगाम स्व-विमानेन पश्यतोः स्मयतोस् तयोः 06170261 ततस् तु भगवान् रुद्रो रुद्राणीम् इदम् अब्रवीत् 06170263 देवर्षि-दैत्य-सिद्धानां पार्षदानां च शृण्वताम् 0617027 श्री-रुद्र उवाच 06170271 दृष्टवत्य् असि सुश्रोणि हरेर् अद्भुत-कर्मणः 06170273 माहात्म्यं भृत्य-भृत्यानां निःस्पृहाणां महात्मनाम् 06170281 नारायण-पराः सर्वे न कुतश्चन बिभ्यति 06170283 स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः 06170291 देहिनां देह-संयोगाद् द्वन्द्वानीश्वर-लीलया 06170293 सुखं दुःखं मृतिर् जन्म शापोऽनुग्रह एव च 06170301 अविवेक-कृतः पुंसो ह्य् अर्थ-भेद इवात्मनि 06170303 गुण-दोष-विकल्पश् च भिद् एव स्रजिवत् कृतः 06170311 वासुदेवे भगवति भक्तिम् उद्वहतां नृणाम् 06170313 ज्ञान-वैराग्य-वीर्याणां न हि कश्चिद् व्यपाश्रयः 06170321 नाहं विरिञ्चो न कुमार-नारदौ 06170322 न ब्रह्म-पुत्रा मुनयः सुरेशाः 06170323 विदाम यस्येहितम् अंशकांशका 06170324 न तत्-स्वरूपं पृथग्-ईश-मानिनः 06170331 न ह्य् अस्यास्ति प्रियः कश्चिन् नाप्रियः स्वः परोऽपि वा 06170333 आत्मत्वात् सर्व-भूतानां सर्व-भूत-प्रियो हरिः 06170341 तस्य चायं महा-भागश् चित्रकेतुः प्रियोऽनुगः 06170343 सर्वत्र सम-दृक् शान्तो ह्य् अहं चैवाच्युत-प्रियः 06170351 तस्मान् न विस्मयः कार्यः पुरुषेषु महात्मसु 06170353 महापुरुष-भक्तेषु शान्तेषु सम-दर्शिषु 0617036 श्री-शुक उवाच 06170361 इति श्रुत्वा भगवतः शिवस्योमाभिभाषितम् 06170363 बभूव शान्त-धी राजन् देवी विगत-विस्मया 06170371 इति भागवतो देव्याः प्रतिशप्तुम् अलन्तमः 06170373 मूर्ध्ना स जगृहे शापम् एतावत् साधु-लक्षणम् 06170381 जज्ञे त्वष्टुर् दक्षिणाग्नौ दानवीं योनिम् आश्रितः 06170383 वृत्र इत्य् अभिविख्यातो ज्ञान-विज्ञान-संयुतः 06170391 एतत् ते सर्वम् आख्यातं यन् मां त्वं परिपृच्छसि 06170393 वृत्रस्यासुर-जातेश् च कारणं भगवन्-मतेः 06170401 इतिहासम् इमं पुण्यं चित्रकेतोर् महात्मनः 06170403 माहात्म्यं विष्णु-भक्तानां श्रुत्वा बन्धाद् विमुच्यते 06170411 य एतत् प्रातर् उत्थाय श्रद्धया वाग्-यतः पठेत् 06170413 इतिहासं हरिं स्मृत्वा स याति परमां गतिम् 0618001 श्री-शुक उवाच 06180011 पृश्निस् तु पत्नी सवितुः सावित्रीं व्याहृतिं त्रयीम् 06180013 अग्निहोत्रं पशुं सोमं चातुर्मास्यं महा-मखान् 06180021 सिद्धिर् भगस्य भार्याङ्ग महिमानं विभुं प्रभुम् 06180023 आशिषं च वरारोहां कन्यां प्रासूत सुव्रताम् 06180031 धातुः कुहूः सिनीवाली राका चानुमतिस् तथा 06180033 सायं दर्शम् अथ प्रातः पूर्णमासम् अनुक्रमात् 06180041 अग्नीन् पुरीष्यान् आधत्त क्रियायां समनन्तरः 06180043 चर्षणी वरुणस्यासीद् यस्यां जातो भृगुः पुनः 06180051 वाल्मीकिश् च महा-योगी वल्मीकाद् अभवत् किल 06180053 अगस्त्यश् च वसिष्ठश् च मित्रा-वरुणयोर् RSI 06180061 रेतः सिषिचतुः कुम्भे उर्वश्याः सन्निधौ द्रुतम् 06180063 रेवत्यां मित्र उत्सर्गम् अरिष्टं पिप्पलं व्यधात् 06180071 पौलोम्याम् इन्द्र आधत्त त्रीन् पुत्रान् इति नः श्रुतम् 06180073 जयन्तम् ऋषभं तात तृतीयं मीढुषं प्रभुः 06180081 उरुक्रमस्य देवस्य माया-वामन-रूपिणः 06180083 कीर्तौ पत्न्यां बृहच्छ्लोकस् तस्यासन् सौभगादयः 06180091 तत्-कर्म-गुण-वीर्याणि काश्यपस्य महात्मनः 06180093 पश्चाद् वक्ष्यामहेऽदित्यां यथैवावततार ह 06180101 अथ कश्यप-दायादान् दैतेयान् कीर्तयामि ते 06180103 यत्र भागवतः श्रीमान् प्रह्रादो बलिर् एव च 06180111 दितेर् द्वाव् एव दायादौ दैत्य-दानव-वन्दितौ 06180113 हिरण्यकशिपुर् नाम हिरण्याक्षश् च कीर्तितौ 06180121 हिरण्यकशिपोर् भार्या कयाधुर् नाम दानवी 06180123 जम्भस्य तनया सा तु सुषुवे चतुरः सुतान् 06180131 संह्रादं प्राग् अनुह्रादं ह्रादं प्रह्रादम् एव च 06180133 तत्-स्वसा सिंहिका नाम राहुं विप्रचितोऽग्रहीत् 06180141 शिरोऽहरद् यस्य हरिश् चक्रेण पिबतोऽमृतम् 06180143 संह्रादस्य कृतिर् भार्या- सूत पञ्चजनं ततः 06180151 ह्रादस्य धमनिर् भार्या- सूत वातापिम् इल्वलम् 06180153 योऽगस्त्याय tv atithaye pece वातापिम् इल्वलः 06180161 अनुह्रादस्य सूर्यायां बाष्कलो महिषस् तथा 06180163 विरोचनस् तु प्राह्रादिर् देव्यां तस्याभवद् बलिः 06180171 बाण-ज्येष्ठं पुत्र-शतम् अशनायां ततोऽभवत् 06180173 तस्यानुभावं सुश्लोक्यं पश्चाद् एवाभिधास्यते 06180181 बाण आराध्य गिरिशं लेभे तद्-गण-मुख्यताम् 06180183 यत्-पार्श्वे भगवान् आस्ते ह्य् अद्यापि पुर-पालकः 06180191 मरुतश् च दितेः पुत्राश् चत्वारिंशन् नवाधिकाः 06180193 त आसन्न् अप्रजाः सर्वे नीता इन्द्रेण सात्मताम् 0618020 श्री-राजोवाच 06180201 कथं त आसुरं भावम् अपोह्यउत्पत्तिकं गुरो 06180203 इन्द्रेण प्रापिताः सात्म्यं किं तत् साधु कृतं हि तैः 06180211 इमे श्रद्दधते ब्रह्मन्न् ऋषयो हि मया सह 06180213 परिज्ञानाय भगवंस् तन् नो व्याख्यातुम् अर्हसि 0618022 श्री-सूत उवाच 06180221 तद् विष्णुरातस्य स बादरायणिर् 06180222 वचो निशम्यादृतम् अल्पम् अर्थवत् 06180223 सभाजयन् सन् निभृतेन चेतसा 06180224 जगाद सत्रायण सर्व-दर्शनः 0618023 श्री-शुक उवाच 06180231 हत-पुत्रा दितिः शक्र- पार्ष्णि-ग्राहेण विष्णुना 06180233 मन्युना शोक-दीप्तेन ज्वलन्ती पर्यचिन्तयत् 06180241 कदा नु भ्रातृ-हन्तारम् इन्द्रियारामम् उल्बणम् 06180243 अक्लिन्न-हृदयं पापं घातयित्वा शये सुखम् 06180251 कृमि-विड्-भस्म-संज्ञासीद् यस्येशाभिहितस्य च 06180253 भूत-ध्रुक् तत्-कृते स्वार्थं किं वेद निरयो यतः 06180261 आशासानस्य तस्येदं ध्रुवम् उन्नद्ध-चेतसः 06180263 मद-शोषक इन्द्रस्य भूयाद् येन सुतो हि मे 06180271 इति भावेन सा भर्तुर् आचचारासकृत् प्रियम् 06180273 शुश्रूषयानुरागेण प्रश्रयेण दमेन च 06180281 भक्त्या परमया राजन् मनोज्ञैर् वल्गु-भाषितैः 06180283 मनो जग्राह भाव-ज्ञा सस्मितापाङ्ग-वीक्षणैः 06180291 एवं स्त्रिया जडीभूतो विद्वान् अपि मनोज्ञया 06180293 बाढम् इत्य् आह विवशो न तच् चित्रं हि योषिति 06180301 विलोक्यैकान्त-भूतानि भूतान्य् आदौ प्रजापतिः 06180303 स्त्रियं चक्रे स्व-देहार्धं यया पुंसां मतिर् हृता 06180311 एवं शुश्रूषितस् तात भगवान् कश्यपः स्त्रिया 06180313 प्रहस्य परम-प्रीतो दितिम् आहाभिनन्द्य च 0618032 श्री-कश्यप उवाच 06180321 वरं वरय वामोरु प्रीतस् तेऽहम् अनिन्दिते 06180323 स्त्रिया भर्तरि सुप्रीते कः काम इह चागमः 06180331 पतिर् एव हि नारीणां दैवतं परमं स्मृतम् 06180333 मानसः सर्व-भूतानां वासुदेवः श्रियः पतिः 06180341 स एव देवता-लिङ्गैर् नाम-रूप-विकल्पितैः 06180343 इज्यते भगवान् पुम्भिः स्त्रीभिश् च पति-रूप-धृक् 06180351 तस्मात् पति-व्रता नार्यः श्रेयस्-कामाः सुमध्यमे 06180353 यजन्तेऽनन्य-भावेन पतिम् आत्मानम् ईश्वरम् 06180361 सोऽहं त्वयार्चितो भद्रे ईदृग्-भावेन भक्तितः 06180363 तं ते सम्पादये कामम् असतीनां सुदुर्लभम् 0618037 दितिर् उवाच 06180371 वरदो यदि मे ब्रह्मन् पुत्रम् इन्द्र-हणं वृणे 06180373 अमृत्युं मृत-पुत्राहं येन मे घातितौ सुतौ 06180381 निशम्य तद्-वचो विप्रो विमनाः पर्यतप्यत 06180383 अहो अधर्मः सुमहान् अद्य मे समुपस्थितः 06180391 अहो अर्थेन्द्रियारामो योषिन्-मय्येह मायया 06180393 गृहीत-चेताः कृपणः पतिष्ये नरके ध्रुवम् 06180401 कोऽतिक्रमोऽनुवर्तन्त्याः स्वभावम् इह योषितः 06180403 धिङ् मां बताबुधं स्वार्थे यद् अहं त्व् अजितेन्द्रियः 06180411 शरत्-पद्मोत्सवं वक्त्रं वचश् च श्रवणामृतम् 06180413 हृदयं क्षुर-धाराभं स्त्रीणां को वेद चेष्टितम् 06180421 न हि कश्चित् प्रियः स्त्रीणाम् अञ्जसा स्वाशिषात्मनाम् 06180423 पतिं पुत्रं भ्रातरं वा घ्नन्त्य् अर्थे घातयन्ति च 06180431 प्रतिश्रुतं ददामीति वचस् तन् न मृषा भवेत् 06180433 वधं नार्हति चेन्द्रोऽपि तत्रेदम् उपकल्पते 06180441 इति सञ्चिन्त्य भगवान् मारीचः कुरुनन्दन 06180443 उवाच किञ्चित् कुपित आत्मानं च विगर्हयन् 0618045 श्री-कश्यप उवाच 06180451 पुत्रस् ते भविता भद्रे इन्द्र-हादेव-बान्धवः 06180453 संवत्सरं व्रतम् इदं यद्य् अञ्जो धारयिष्यसि 0618046 दितिर् उवाच 06180461 धारयिष्ये व्रतं ब्रह्मन् ब्रूहि कार्याणि यानि मे 06180463 यानि चेह निषिद्धानि न व्रतं घ्नन्ति यान्य् उत 0618047 श्री-कश्यप उवाच 06180471 न हिंस्याद् भूत-जातानि न शपेन् नानृतं वदेत् 06180473 न छिन्द्यान् नख-रोमाणि न स्पृशेद् यद् अमङ्गलम् 06180481 नाप्सु स्नायान् न कुप्येत न सम्भाषेत दुर्जनैः 06180483 न वसीताधौत-वासः स्रजं च विधृतां क्वचित् 06180491 नोच्छिष्टं चण्डिकान्नं च सामिषं वृषलाहृतम् 06180493 भुञ्जीतोदक्यया दृष्टं पिबेन् नाञ्जलिना त्व् अपः 06180501 नोच्छिष्टास्पृष्ट-सलिला सन्ध्यायां मुक्त-मूर्धजा 06180503 अनर्चितासंयत-वाक् नासंवीता बहिश् चरेत् 06180511 नाधौत-पादाप्रयता नार्द्र-पादा उदक्-शिराः 06180513 शयीत नापराङ् नान्यैर् न नग्ना न च सन्ध्ययोः 06180521 धौत-वासा शुचिर् नित्यं सर्व-मङ्गल-संयुता 06180523 पूजयेत् प्रातराशात् प्राग् गो-विप्रा‘ श्रियम् अच्युतम् 06180531 स्त्रियो वीरवतीश् चार्चेत् स्रग्-गन्ध-बलि-मण्डनैः 06180533 पतिं चार्च्योपतिष्ठेत ध्यायेत् कोष्ठ-गतं च तम् 06180541 सांवत्सरं पुंसवनं व्रतम् एतद् अविप्लुतम् 06180543 धारयिष्यसि चेत् तुभ्यं शक्र-हा भविता सुतः 06180551 बाढम् इत्य् अभ्युपेत्याथ दिती राजन् महा-मनाः 06180553 कश्यपाद् गर्भम् आधत्त व्रतं चाञ्जो दधार सा 06180561 मातृ-ष्वसुर् अभिप्रायम् इन्द्र आज्ञाय मानद 06180563 शुश्रूषणेनाश्रम-स्थां दितिं पर्यचरत् कविः 06180571 नित्यं वनात् सुमनसः फल-मूल-समित्-कुशान् 06180573 पत्राङ्कुर-मृदोऽपश् च काले काल उपाहरत् 06180581 एवं तस्या व्रत-स्थाया व्रत-च्छिद्रं हरिर् नृप 06180583 प्रेप्सुः पर्यचरज् जिह्मो मृग-हेव मृगाकृतिः 06180591 नाध्यगच्छद् व्रत-च्छिद्रं तत्-परोऽथ मही-पते 06180593 चिन्तां तीव्रां गतः शक्रः केन मे स्याच् छिवं त्व् इह 06180601 एकदा सा तु सन्ध्यायाम् उच्छिष्टा व्रत-कर्शिता 06180603 अस्पृष्ट-वार्य्-अधौताङ्घ्रिः सुष्वाप विधि-मोहिता 06180611 लब्ध्वा तद्-अन्तरं शक्रो निद्रापहृत-चेतसः 06180613 दितेः प्रविष्ट उदरं योगेशो योग-मायया 06180621 चकर्त सप्तधा गर्भं वज्रेण कनक-प्रभम् 06180623 रुदन्तं सप्तधैकैकं मा रोदीर् इति तान् पुनः 06180631 तम् ऊचुः पाट्यमानास् ते सर्वे प्राञ्जलयो नृप 06180633 किं न इन्द्र जिघांससि भ्रातरो मरुतस् तव 06180641 मा भैष्ट भ्रातरो मह्यं यूयम् इत्य् आह कौशिकः 06180643 अनन्य-भावान् पार्षदान् आत्मनो मरुतां गणान् 06180651 न ममार दितेर् गर्भः श्रीनिवासानुकम्पया 06180653 बहुधा कुलिश-क्षुण्णो द्रौण्य्-अस्त्रेण यथा भवान् 06180661 सकृद् इष्ट्वादि-पुरुषं पुरुषो याति साम्यताम् 06180663 संवत्सरं किञ्चिद् ऊनं दित्या यद् धरिर् अर्चितः 06180671 सजूर् इन्द्रेण पञ्चाशद् देवास् ते मरुतोऽभवन् 06180673 व्यपोह्य मातृ-दोषं ते हरिणा सोम-पाः कृताः 06180681 दितिर् उत्थाय ददृशे कुमारान् अनल-प्रभान् 06180683 इन्द्रेण सहितान् देवी पर्यतुष्यद् अनिन्दिता 06180691 अथेन्द्रम् आह ताताहम् आदित्यानां भयावहम् 06180693 अपत्यम् इच्छन्त्य् अचरं व्रतम् एतत् सुदुष्करम् 06180701 एकः सङ्कल्पितः पुत्रः सप्त सप्ताभवन् कथम् 06180703 यदि ते विदितं पुत्र सत्यं कथय मा मृषा 0618071 इन्द्र उवाच 06180711 अम्ब तेऽहं व्यवसितम् उपधार्यागतोऽन्तिकम् 06180713 लब्धान्तरोऽच्छिदं गर्भम् अर्थ-बुद्धिर् न धर्म-दृक् 06180721 कृत्तो मे सप्तधा गर्भ आसन् सप्त कुमारकाः 06180723 तेऽपि चैकैकशो वृक्णाः सप्तधा नापि मम्रिरे 06180731 ततस् तत् परमाश्चर्यं वीक्ष्य व्यवसितं मया 06180733 महापुरुष-पूजायाः सिद्धिः काप्य् आनुषङ्गिणी 06180741 आराधनं भगवत ईहमाना निराशिषः 06180743 ये तु नेच्छन्त्य् अपि परं ते स्वार्थ-कुशलाः स्मृताः 06180751 आराध्यात्म-प्रदं देवं स्वात्मानं जगद्-ईश्वरम् 06180753 को वृणीत गुण-स्पर्शं बुधः स्यान् नरकेऽपि यत् 06180761 तद् इदं मम दौर्जन्यं बालिशस्य महीयसि 06180763 क्षन्तुम् अर्हसि मातस् त्वं दिष्ट्या गर्भो मृतोत्थितः 0618077 श्री-शुक उवाच 06180771 इन्द्रस् तयाभ्यनुज्ञातः शुद्ध-भावेन तुष्टया 06180773 मरुद्भिः सह तां नत्वा जगाम त्रि-दिवं प्रभुः 06180781 एवं ते सर्वम् आख्यातं यन् मां त्वं परिपृच्छसि 06180783 मङ्गलं मरुतां जन्म किं भूयः कथयामि ते 0619001 श्री-राजोवाच 06190011 व्रतं पुंसवनं ब्रह्मन् भवता यद् उदीरितम् 06190013 तस्य वेदितुम् इच्छामि येन विष्णुः प्रसीदति 0619002 श्री-शुक उवाच 06190021 शुक्ले मार्गशिरे पक्षे योषिद् भर्तुर् अनुज्ञया 06190023 आरभेत व्रतम् इदं सार्व-कामिकम् आदितः 06190031 निशम्य मरुतां जन्म ब्राह्मणान् अनुमन्त्र्य च 06190033 स्नात्वा शुक्ल-दती शुक्ले वसीतालङ्कृताम्बरे 06190035 पूजयेत् प्रातराशात् प्राग् भगवन्तं श्रिया सह 06190041 अलं ते निरपेक्षाय पूर्ण-काम नमोऽस्तु ते 06190043 महाविभूति-पतये नमः सकल-सिद्धये 06190051 यथा त्वं कृपया भूत्या तेजसा महिमौजसा 06190053 जुष्ट ईश गुणैः सर्वैस् ततोऽसि भगवान् प्रभुः 06190061 विष्णु-पत्नि महा-माये महापुरुष-लक्षणे 06190063 प्रीयेथा मे महा-भागे लोक-मातर् नमोऽस्तु ते 06190071 ओं नमो भगवते महा-पुरुषाय महानुभावाय महाविभूति-पतये सह महा-विभूतिभिर् बलिम् उपहरामीति. अनेनाहर्-अहर् मन्त्रेण विष्णोर् आवाहनार्घ्य-पाद्योपस्पर्शन-स्नान-वास-उपवीत-विभूषण-गन्ध-पुष्प-धूप-दीपोपहाराद्य्-उपचारान् सुसमा-हितोपाहरेत्. 06190081 हविः-शेषं च जुहुयाद् अनले द्वादशाहुतीः 06190083 ओं नमो भगवते महा-पुरुषाय महाविभूति-पतये स्वाहेति 06190091 श्रियं विष्णुं च वरदाव् आशिषां प्रभवाव् उभौ 06190093 भक्त्या सम्पूजयेन् नित्यं यदीच्छेत् सर्व-सम्पदः 06190101 प्रणमेद् दण्डवद् भूमौ भक्ति-प्रह्वेण चेतसा 06190103 दश-वारं जपेन् मन्त्रं ततः स्तोत्रम् उदीरयेत् 06190111 युवां तु विश्वस्य विभू जगतः कारणं परम् 06190113 इयं हि प्रकृतिः सूक्ष्मा माया-शक्तिर् दुरत्यया 06190121 तस्या अधीश्वरः साक्षात् त्वम् एव पुरुषः परः 06190123 त्वं सर्व-यज्ञ इज्येयं क्रियेयं फल-भुग् भवान् 06190131 गुण-व्यक्तिर् इयं देवी व्यञ्जको गुण-भुग् भवान् 06190133 त्वं हि सर्व-शरीर्य् आत्मा श्रीः शरीरेन्द्रियाशयाः 06190135 नाम-रूपे भगवती प्रत्ययस् त्वम् अपाश्रयः 06190141 यथा युवां त्रि-लोकस्य वरदौ परमेष्ठिनौ 06190143 तथा म उत्तमश्लोक सन्तु सत्या महाशिषः 06190151 इत्य् अभिष्टूय वरदं श्रीनिवासं श्रिया सह 06190153 तन् निःसार्योपहरणं दत्त्वाचमनम् अर्चयेत् 06190161 ततः स्तुवीत स्तोत्रेण भक्ति-प्रह्वेण चेतसा 06190163 यज्ञोच्छिष्टम् अवघ्राय पुनर् अभ्यर्चयेद् धरिम् 06190171 पतिं च परया भक्त्या महापुरुष-चेतसा 06190173 प्रियैस् तैस् तैर् उपनमेत् प्रेम-शीलः स्वयं पतिः 06190175 बिभृयात् सर्व-कर्माणि पत्न्या उच्चावचानि च 06190181 कृतम् एकतरेणापि दम्-पत्योर् उभयोर् अपि 06190183 पत्न्यां कुर्याद् अनर्हायां पतिर् एतत् समाहितः 06190191 विष्णोर् व्रतम् इदं बिभ्रन् न विहन्यात् कथञ्चन 06190193 विप्रान् स्त्रियो वीरवतीः स्रग्-गन्ध-बलि-मण्डनैः 06190195 arced ahar-ahar भक्त्या देवं नियमम् आस्थिता 06190201 उद्वास्य देवं स्वे धाम्नि तन्-निवेदितम् अग्रतः 06190203 अद्याद् आत्म-विशुद्ध्य्-अर्थं सर्व-काम-समृद्धये 06190211 एतेन पूजा-विधिना मासान् द्वादश हायनम् 06190213 नीत्वाथोपरमेत् साध्वी कार्तिके चरमेऽहनि 06190221 श्वो-भूतेऽप उपस्पृश्य कृष्णम् अभ्यर्च्य पूर्ववत् 06190223 पयः-शृतेन जुहुयाच् चरुणा सह सर्पिषा 06190225 पाक-यज्ञ-विधानेन द्वादशैवाहुतीः पतिः 06190231 आशिषः शिरसादाय द्विजैः प्रीतैः समीरिताः 06190233 प्रणम्य शिरसा भक्त्या भुञ्जीत तद्-अनुज्ञया 06190241 आचार्यम् अग्रतः कृत्वा वाग्-यतः सह बन्धुभिः 06190243 दद्यात् पत्न्यै चरोः शेषं सुप्रजास्त्वं सुसौभगम् 06190251 एतच् चरित्वा विधिवद् व्रतं विभोर् 06190252 अभीप्सितार्थं लभते पुमान् इह 06190253 स्त्री चैतद् आस्थाय लभेत सौभगं 06190254 श्रियं प्रजां जीव-पतिं यशो गृहम् 06190261 कन्या च विन्देत समग्र-लक्षणं 06190262 पतिं त्व् अवीरा हत-किल्बिषां गतिम् 06190263 मृत-प्रजा जीव-सुता धनेश्वरी 06190264 सुदुर्भगा सुभगा रूपम् अग्र्यम् 06190271 विन्देद् विरूपा विरुजा विमुच्यते 06190272 य आमयावीन्द्रिय-कल्य-देहम् 06190273 एतत् पठन्न् अभ्युदये च कर्मण्य् 06190274 अनन्त-तृप्तिः पितृ-देवतानाम् 06190281 तुष्टाः प्रयच्छन्ति समस्त-कामान् 06190282 होमावसाने हुत-भुक् श्री-हरिश् च 06190283 राजन् महन् मरुतां जन्म पुण्यं 06190284 दितेर् व्रतं चाभिहितं महत् ते 0701001 श्री-राजोवाच 07010011 समः प्रियः सुहृद् ब्रह्मन् भूतानां भगवान् स्वयम् 07010013 इन्द्रस्यार्थे कथं दैत्यान् अवधीद् विषमो यथा 07010021 न ह्य् अस्यार्थः सुर-गणैः साक्षान् निःश्रेयसात्मनः 07010023 नैवासुरेभ्यो विद्वेषो नोद्वेगश् चागुणस्य हि 07010031 इति नः सुमहा-भाग नारायण-गुणान् प्रति 07010033 संशयः सुमहान् जातस् तद् भवांश् छेत्तुम् अर्हति 0701004 श्री-ऋषिर् उवाच 07010041 साधु पृष्टं महाराज हरेश् चरितम् अद्भुतम् 07010043 यद् भागवत-माहात्म्यं भगवद्-भक्ति-वर्धनम् 07010051 गीयते परमं पुण्यम् ऋषिभिर् नारदादिभिः 07010053 नत्वा कृष्णाय मुनये कथयिष्ये हरेः कथाम् 07010061 निर्गुणोऽपि ह्य् अजोऽव्यक्तो भगवान् प्रकृतेः परः 07010063 स्व-माया-गुणम् आविश्य बाध्य-बाधकतां गतः 07010071 सत्त्वं रजस् तम इति प्रकृतेर् नात्मनो गुणाः 07010073 न तेषां युगपद् राजन् ह्रास उल्लास एव वा 07010081 जय-काले तु सत्त्वस्य देवर्षीन् रजसोऽसुरान् 07010083 तमसो यक्ष-रक्षांसि तत्-कालानुगुणोऽभजत् 07010091 ज्योतिर्-आदिर् इवाभाति सङ्घातान् न विविच्यते 07010093 विदन्त्य् आत्मानम् आत्म-स्थं मथित्वा कवयोऽन्ततः 07010101 यदा सिसृक्षुः पुर आत्मनः परो 07010102 रजः सृजत्य् एष पृथक् स्व-मायया 07010103 सत्त्वं विचित्रासु रिरंसुर् ईश्वरः 07010104 शयिष्यमाणस् तम ईरयत्य् असौ 07010111 कालं चरन्तं सृजतीश आश्रयं 07010112 प्रधान-पुम्भ्यां नर-देव सत्य-कृत् 07010113 य एष राजन्न् अपि काल ईशिता 07010114 सत्त्वं सुरानीकम् इवैधयत्य् अतः 07010115 तत्-प्रत्यनीकान् असुरान् सुर-प्रियो 07010116 रजस्-तमस्कान् प्रमिणोत्य् उरुश्रवाः 07010121 अत्रैवोदाहृतः पूर्वम् इतिहासः सुरर्षिणा 07010123 प्रीत्या महा-क्रतौ राजन् पृच्छतेऽजात-शत्रवे 07010131 दृष्ट्वा महाद्भुतं राजा राजसूये महा-क्रतौ 07010133 वासुदेवे भगवति सायुज्यं चेदिभू-भुजः 07010141 तत्रासीनं सुर-ऋषिं राजा पाण्डु-सुतः क्रतौ 07010143 पप्रच्छ विस्मित-मना मुनीनां शृण्वताम् इदम् 0701015 श्री-युधिष्ठिर उवाच 07010151 अहो अत्य्-अद्भुतं ह्य् एतद् दुर्लभैकान्तिनाम् अपि 07010153 वासुदेवे परे तत्त्वे प्राप्तिश् चैद्यस्य विद्विषः 07010161 एतद् वेदितुम् इच्छामः सर्व एव वयं मुने 07010163 भगवन्-निन्दया वेनो द्विजैस् तमसि पातितः 07010171 दमघोष-सुतः पाप आरभ्य कल-भाषणात् 07010173 सम्प्रत्य् अमर्षी गोविन्दे दन्तवक्रश् च दुर्मतिः 07010181 शपतोर् असकृद् विष्णुं यद् ब्रह्म परम् अव्ययम् 07010183 श्वित्रो न जातो जिह्वायां नान्धं विविशतुस् तमः 07010191 कथं तस्मिन् भगवति दुरवग्राह्य-धामनि 07010193 पश्यतां सर्व-लोकानां लयम् ईयतुर् अञ्जसा 07010201 एतद् भ्राम्यति मे बुद्धिर् दीपार्चिर् इव वायुना 07010203 ब्रूह्य् एतद् अद्भुततमं भगवान् ह्य् अत्र कारणम् 0701021 श्री-बादरायणिर् उवाच 07010211 राज्ञस् तद् वच आकर्ण्य नारदो भगवान् ऋषिः 07010213 तुष्टः प्राह तम् आभाष्य शृण्वत्यास् तत्-सदः कथाः 0701022 श्री-नारद उवाच 07010221 निन्दन-स्तव-सत्कार- न्यक्कारार्थं कलेवरम् 07010223 प्रधान-परयो राजन्न् अविवेकेन कल्पितम् 07010231 हिंसा तद्-अभिमानेन दण्ड-पारुष्ययोर् यथा 07010233 वैषम्यम् इह भूतानां ममाहम् इति पार्थिव 07010241 यन्-निबद्धोऽभिमानोऽयं तद्-वधात् प्राणिनां वधः 07010243 तथा न यस्य कैवल्याद् अभिमानोऽखिलात्मनः 07010245 परस्य दम-कर्तुर् हि हिंसा केनास्य कल्प्यते 07010251 तस्माद् वैरानुबन्धेन निर्वैरेण भयेन वा 07010253 स्नेहात् कामेन वा युञ्ज्यात् कथञ्चिन् नेक्षते पृथक् 07010261 यथा वैरानुबन्धेन मर्त्यस् तन्-मयताम् इयात् 07010263 न तथा भक्ति-योगेन इति मे निश्चिता मतिः 07010271 कीटः पेशस्कृता रुद्धः कुड्यायां तम् अनुस्मरन् 07010273 संरम्भ-भय-योगेन विन्दते तत्-स्वरूपताम् 07010281 एवं कृष्णे भगवति माया-मनुज ईश्वरे 07010283 वैरेण पूत-पाप्मानस् तम् आपुर् अनुचिन्तया 07010291 कामाद् द्वेषाद् भयात् स्नेहाद् यथा भक्त्येश्वरे मनः 07010293 आवेश्य तद्-अघं हित्वा बहवस् तद्-गतिं गताः 07010301 गोप्यः कामाद् भयात् कंसो द्वेषाच् चैद्यादयो नृपाः 07010303 सम्बन्धाद् वृष्णयः स्नेहाद् यूयं भक्त्या वयं विभो 07010311 कतमोऽपि न वेनः स्यात् पञ्चानां पुरुषं प्रति 07010313 तस्मात् केनाप्य् उपायेन मनः कृष्णे निवेशयेत् 07010321 मातृ-ष्वस्रेयो वश् चैद्यो दन्तवक्रश् च पाण्डव 07010323 पार्षद-प्रवरौ विष्णोर् विप्र-शापात् पद-च्युतौ 0701033 श्री-युधिष्ठिर उवाच 07010331 कीदृशः कस्य वा शापो हरि-दासाभिमर्शनः 07010333 अश्रद्धेय इवाभाति हरेर् एकान्तिनां भवः 07010341 देहेन्द्रियासु-हीनानां वैकुण्ठ-पुर-वासिनाम् 07010343 देह-सम्बन्ध-सम्बद्धम् एतद् आख्यातुम् अर्हसि 0701035 श्री-नारद उवाच 07010351 एकदा ब्रह्मणः पुत्रा विष्णु-लोकं यदृच्छया 07010353 सनन्दनादयो जग्मुश् चरन्तो भुवन-त्रयम् 07010361 पञ्च-षड्ढायनार्भाभाः पूर्वेषाम् अपि पूर्वजाः 07010363 दिग्-वाससः शिशून् मत्वा द्वाः-स्थौ तान् प्रत्यषेधताम् 07010371 अशपन् कुपिता एवं युवां वासं न चार्हथः 07010373 रजस्-तमोभ्यां रहिते पाद-मूले मधुद्विषः 07010375 पापिष्ठाम् आसुरीं योनिं बालिशौ यातम् आश्व् अतः 07010381 एवं शप्तौ स्व-भवनात् पतन्तौ तौ कृपालुभिः 07010383 प्रोक्तौ पुनर् जन्मभिर् वां त्रिभिर् लोकाय कल्पताम् 07010391 जज्ञाते तौ दितेः पुत्रौ दैत्य-दानव-वन्दितौ 07010393 हिरण्यकशिपुर् ज्येष्ठो हिरण्याक्षोऽनुजस् ततः 07010401 हतो हिरण्यकशिपुर् हरिणा सिंह-रूपिणा 07010403 हिरण्याक्षो धरोद्धारे बिभ्रता शौकरं वपुः 07010411 हिरण्यकशिपुः पुत्रं प्रह्लादं केशव-प्रियम् 07010413 जिघांसुर् अकरोन् नाना यातना मृत्यु-हेतवे 07010421 तं सर्व-भूतात्म-भूतं प्रशान्तं सम-दर्शनम् 07010423 भगवत्-तेजसा स्पृष्टं नाशक्नोद् धन्तुम् उद्यमैः 07010431 ततस् तौ राक्षसौ जातौ केशिन्यां विश्रवः-सुतौ 07010433 रावणः कुम्भकर्णश् च सर्व-लोकोपतापनौ 07010441 तत्रापि राघवो भूत्वा न्यहनच् छाप-मुक्तये 07010443 राम-वीर्यं श्रोष्यसि त्वं मार्कण्डेय-मुखात् प्रभो 07010451 ताव् अत्र क्षत्रियौ जातौ मातृ-ष्वस्रात्मजौ तव 07010453 अधुना शाप-निर्मुक्तौ कृष्ण-चक्र-हतांहसौ 07010461 वैरानुबन्ध-तीव्रेण ध्यानेनाच्युत-सात्मताम् 07010463 नीतौ पुनर् हरेः पार्श्वं जग्मतुर् विष्णु-पार्षदौ 0701047 श्री-युधिष्ठिर उवाच 07010471 विद्वेषो दयिते पुत्रे कथम् आसीन् महात्मनि 07010473 ब्रूहि मे भगवन् येन प्रह्लादस्याच्युतात्मता 0702001 श्री-नारद उवाच 07020011 भ्रातर्य् एवं विनिहते हरिणा क्रोड-मूर्तिना 07020013 हिरण्यकशिपू राजन् पर्यतप्यद् रुषा शुचा 07020021 आह चेदं रुषा पूर्णः सन्दष्ट-दशन-च्छदः 07020023 कोपोज्ज्वलद्भ्यां चक्षुर्भ्यां निरीक्षन् धूम्रम् अम्बरम् 07020031 कराल-दंष्ट्रोग्र-दृष्ट्या दुष्प्रेक्ष्य-भ्रुकुटी-मुखः 07020033 शूलम् उद्यम्य सदसि दानवान् इदम् अब्रवीत् 07020041 भो भो दानव-दैतेया द्विमूर्धंस् त्र्यक्ष शम्बर 07020043 शतबाहो हयग्रीव नमुचे पाक इल्वल 07020051 विप्रचित्ते मम वचः पुलोमन् शकुनादयः 07020053 शृणुतानन्तरं सर्वे क्रियताम् आशु मा चिरम् 07020061 सपत्नैर् घातितः क्षुद्रैर् भ्राता मे दयितः सुहृत् 07020063 पार्ष्णि-ग्राहेण हरिणा समेनाप्य् उपधावनैः 07020071 तस्य त्यक्त-स्वभावस्य घृणेर् माया-वनौकसः 07020073 भजन्तं भजमानस्य बालस्येवास्थिरात्मनः 07020081 मच्-छूल-भिन्न-ग्रीवस्य भूरिणा रुधिरेण वै 07020083 असृक्-प्रियं तर्पयिष्ये भ्रातरं मे गत-व्यथः 07020091 तस्मिन् कूटेऽहिते नष्टे कृत्त-मूले वनस्-पतौ 07020093 विटपा इव शुष्यन्ति विष्णु-प्राणा दिवौकसः 07020101 तावद् यात भुवं यूयं ब्रह्म-क्षत्र-समेधिताम् 07020103 सूदयध्वं तपो-यज्ञ- स्वाध्याय-व्रत-दानिनः 07020111 विष्णुर् द्विज-क्रिया-मूलो यज्ञो धर्ममयः पुमान् 07020113 देवर्षि-पितृ-भूतानां धर्मस्य च परायणम् 07020121 यत्र यत्र द्विजा गावो वेदा वर्णाश्रम-क्रियाः 07020123 तं तं जनपदं यात सन्दीपयत वृश्चत 07020131 इति ते भर्तृ-निर्देशम् आदाय शिरसादृताः 07020133 तथा प्रजानां कदनं विदधुः कदन-प्रियाः 07020141 पुर-ग्राम-व्रजोद्यान- क्षेत्रारामाश्रमाकरान् 07020143 खेट-खर्वट-घोषांश् च ददहुः पत्तनानि च 07020151 केचित् खनित्रैर् बिभिदुः सेतु-प्राकार-गोपुरान् 07020153 आजीव्यांश् चिच्छिदुर् वृक्षान् केचित् परशु-पाणयः 07020155 प्रादहन् शरणान्य् एके प्रजानां ज्वलितोल्मुकैः 07020161 एवं विप्रकृते लोके दैत्येन्द्रानुचरैर् मुहुः 07020163 दिवं देवाः परित्यज्य भुवि चेरुर् अलक्षिताः 07020171 हिरण्यकशिपुर् भ्रातुः सम्परेतस्य दुःखितः 07020173 कृत्वा कटोदकादीनि भ्रातृ-पुत्रान् असान्त्वयत् 07020181 शकुनिं शम्बरं धृष्टिं भूतसन्तापनं वृकम् 07020183 कालनाभं महानाभं हरिश्मश्रुम् अथोत्कचम् 07020191 तन्-मातरं रुषाभानुं दितिं च जननीं गिरा 07020193 श्लक्ष्णया देश-काल-ज्ञ इदम् आह जनेश्वर 0702020 श्री-हिरण्यकशिपुर् उवाच 07020201 अम्बाम्ब हे वधूः पुत्रा वीरं मार्हथ शोचितुम् 07020203 रिपोर् अभिमुखे श्लाघ्यः शूराणां वध ईप्सितः 07020211 भूतानाम् इह संवासः प्रपायाम् इव सुव्रते 07020213 दैवेनैकत्र नीतानाम् उन्नीतानां स्व-कर्मभिः 07020221 नित्य आत्माव्ययः शुद्धः सर्वगः सर्व-वित् परः 07020223 धत्तेऽसाव् आत्मनो लिङ्गं मायया विसृजन् गुणान् 07020231 यथाम्भसा प्रचलता तरवोऽपि चला इव 07020233 चक्षुषा भ्राम्यमाणेन दृश्यते चलतीव भूः 07020241 एवं गुणैर् भ्राम्यमाणे मनस्य् अविकलः पुमान् 07020243 याति तत्-साम्यतां भद्रे ह्य् अलिङ्गो लिङ्गवान् इव 07020251 एष आत्म-विपर्यासो ह्य् अलिङ्गे लिङ्ग-भावना 07020253 एष प्रियाप्रियैर् योगो वियोगः कर्म-संसृतिः 07020261 सम्भवश् च विनाशश् च शोकश् च विविधः स्मृतः 07020263 अविवेकश् च चिन्ता च विवेकास्मृतिर् एव च 07020271 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 07020273 यमस्य प्रेत-बन्धूनां संवादं तं निबोधत 07020281 उशीनरेष्व् अभूद् राजा सुयज्ञ इति विश्रुतः 07020283 सपत्नैर् निहतो युद्धे ज्ञातयस् तम् उपासत 07020291 विशीर्ण-रत्न-कवचं विभ्रष्टाभरण-स्रजम् 07020293 शर-निर्भिन्न-हृदयं शयानम् असृग्-आविलम् 07020301 प्रकीर्ण-केशं ध्वस्ताक्षं रभसा दष्ट-दच्छदम् 07020303 रजः-कुण्ठ-मुखाम्भोजं छिन्नायुध-भुजं मृधे 07020311 उशीनरेन्द्रं विधिना तथा कृतं 07020312 पतिं महिष्यः प्रसमीक्ष्य दुःखिताः 07020313 हताः स्म नाथेति करैर् उरो भृशं 07020314 घ्नन्त्यो मुहुस् तत्-पदयोर् उपापतन् 07020321 रुदत्य उच्चैर् दयिताङ्घ्रि-पङ्कजं 07020322 सिञ्चन्त्य अस्रैः कुच-कुङ्कुमारुणैः 07020323 विस्रस्त-केशाभरणाः शुचं नृणां 07020324 सृजन्त्य आक्रन्दनया विलेपिरे 07020331 अहो विधात्राकरुणेन नः प्रभो 07020332 भवान् प्रणीतो दृग्-अगोचरां दशाम् 07020333 उशीनराणाम् असि वृत्तिदः पुरा 07020334 कृतोऽधुना येन शुचां विवर्धनः 07020341 त्वया कृतज्ञेन वयं मही-पते 07020342 कथं विना स्याम सुहृत्तमेन ते 07020343 तत्रानुयानं तव वीर पादयोः 07020344 शुश्रूषतीनां दिश यत्र यास्यसि 07020351 एवं विलपतीनां वै परिगृह्य मृतं पतिम् 07020353 अनिच्छतीनां निर्हारम् अर्कोऽस्तं सन्न्यवर्तत 07020361 तत्र ह प्रेत-बन्धूनाम् आश्रुत्य परिदेवितम् 07020363 आह तान् बालको भूत्वा यमः स्वयम् उपागतः 0702037 श्री-यम उवाच 07020371 अहो अमीषां वयसाधिकानां 07020372 विपश्यतां लोक-विधिं विमोहः 07020373 यत्रागतस् तत्र गतं मनुष्यं 07020374 स्वयं सधर्मा अपि शोचन्त्य् अपार्थम् 07020381 अहो वयं धन्यतमा यद् अत्र 07020382 त्यक्ताः पितृभ्यां न विचिन्तयामः 07020383 अभक्ष्यमाणा अबला वृकादिभिः 07020384 स रक्षिता रक्षति यो हि गर्भे 07020391 य इच्छयेशः सृजतीदम् अव्ययो 07020392 य एव रक्षत्य् अवलुम्पते च यः 07020393 तस्याबलाः क्रीडनम् आहुर् ईशितुश् 07020394 चराचरं निग्रह-सङ्ग्रहे प्रभुः 07020401 पथि च्युतं तिष्ठति दिष्ट-रक्षितं 07020402 गृहे स्थितं तद्-विहतं विनश्यति 07020403 जीवत्य् अनाथोऽपि तद्-ईक्षितो वने 07020404 गृहेऽभिगुप्तोऽस्य हतो न जीवति 07020411 भूतानि तैस् तैर् निज-योनि-कर्मभिर् 07020412 भवन्ति काले न भवन्ति सर्वशः 07020413 न तत्र हात्मा प्रकृताव् अपि स्थितस् 07020414 तस्या गुणैर् अन्यतमो हि बध्यते 07020421 इदं शरीरं पुरुषस्य मोहजं 07020422 यथा पृथग् भौतिकम् ईयते गृहम् 07020423 यथौदकैः पार्थिव-तैजसैर् जनः 07020424 कालेन जातो विकृतो विनश्यति 07020431 यथानलो दारुषु भिन्न ईयते 07020432 यथानिलो देह-गतः पृथक् स्थितः 07020433 यथा नभः सर्व-गतं न सज्जते 07020434 तथा पुमान् सर्व-गुणाश्रयः परः 07020441 सुयज्ञो नन्व् अयं शेते मूढा यम् अनुशोचथ 07020443 यः श्रोता योऽनुवक्तेह स न दृश्येत कर्हिचित् 07020451 न श्रोता नानुवक्तायं मुख्योऽप्य् अत्र महान् असुः 07020453 यस् त्व् इहेन्द्रियवान् आत्मा स चान्यः प्राण-देहयोः 07020461 भूतेन्द्रिय-मनो-लिङ्गान् देहान् उच्चावचान् विभुः 07020463 भजत्य् उत्सृजति ह्य् अन्यस् तच् चापि स्वेन तेजसा 07020471 यावल् लिङ्गान्वितो ह्य् आत्मा तावत् कर्म-निबन्धनम् 07020473 ततो विपर्ययः क्लेशो माया-योगोऽनुवर्तते 07020481 वितथाभिनिवेशोऽयं यद् गुणेष्व् अर्थ-दृग्-वचः 07020483 यथा मनोरथः स्वप्नः सर्वम् ऐन्द्रियकं मृषा 07020491 अथ नित्यम् अनित्यं वा नेह शोचन्ति तद्-विदः 07020493 नान्यथा शक्यते कर्तुं स्व-भावः शोचताम् इति 07020501 लुब्धको विपिने कश्चित् पक्षिणां निर्मितोऽन्तकः 07020503 वितत्य जालं विदधे तत्र तत्र प्रलोभयन् 07020511 कुलिङ्ग-मिथुनं तत्र विचरत् समदृश्यत 07020513 तयोः कुलिङ्गी सहसा लुब्धकेन प्रलोभिता 07020521 आसज्जत सिचस् तन्त्र्यां महिष्यः काल-यन्त्रिता 07020523 कुलिङ्गस् तां तथापन्नां निरीक्ष्य भृश-दुःखितः 07020525 स्नेहाद् अकल्पः कृपणः कृपणां पर्यदेवयत् 07020531 अहो अकरुणो देवः स्त्रियाकरुणया विभुः 07020533 कृपणं माम् अनुशोचन्त्या दीनया किं करिष्यति 07020541 कामं नयतु मां देवः किम् अर्धेनात्मनो हि मे 07020543 दीनेन जीवता दुःखम् अनेन विधुरायुषा 07020551 कथं त्व् अजात-पक्षांस् तान् मातृ-हीनान् बिभर्म्य् अहम् 07020553 मन्द-भाग्याः प्रतीक्षन्ते नीडे मे मातरं प्रजाः 07020561 एवं कुलिङ्गं विलपन्तम् आरात् 07020562 प्रिया-वियोगातुरम् अश्रु-कण्ठम् 07020563 स एव तं शाकुनिकः शरेण 07020564 विव्याध काल-प्रहितो विलीनः 07020571 एवं यूयम् अपश्यन्त्य आत्मापायम् अबुद्धयः 07020573 नैनं प्राप्स्यथ शोचन्त्यः पतिं वर्ष-शतैर् अपि 0702058 श्री-हिरण्यकशिपुर् उवाच 07020581 बाल एवं प्रवदति सर्वे विस्मित-चेतसः 07020583 ज्ञातयो मेनिरे सर्वम् अनित्यम् अयथोत्थितम् 07020591 यम एतद् उपाख्याय तत्रैवान्तरधीयत 07020593 ज्ञातयो हि सुयज्ञस्य चक्रुर् यत् साम्परायिकम् 07020601 अतः शोचत मा यूयं परं चात्मानम् एव वा 07020603 क आत्मा कः परो वात्र स्वीयः पारक्य एव वा 07020605 स्व-पराभिनिवेशेन विनाज्ञानेन देहिनाम् 0702061 श्री-नारद उवाच 07020611 इति दैत्य-पतेर् वाक्यं दितिर् आकर्ण्य सस्नुषा 07020613 पुत्र-शोकं क्षणात् त्यक्त्वा तत्त्वे चित्तम् अधारयत् 0703001 श्री-नारद उवाच 07030011 हिरण्यकशिपू राजन्न् अजेयम् अजरामरम् 07030013 आत्मानम् अप्रतिद्वन्द्वम् एक-राजं व्यधित्सत 07030021 स तेपे मन्दर-द्रोण्यां तपः परम-दारुणम् 07030023 ऊर्ध्व-बाहुर् नभो-दृष्टिः पादाङ्गुष्ठाश्रितावनिः 07030031 जटा-दीधितिभी रेजे संवर्तार्क इवांशुभिः 07030033 तस्मिंस् तपस् तप्यमाने देवाः स्थानानि भेजिरे 07030041 तस्य मूर्ध्नः समुद्भूतः सधूमोऽग्निस् तपोमयः 07030043 तीर्यग् ऊर्ध्वम् अधो लोकान् प्रातपद् विष्वग् ईरितः 07030051 चुक्षुभुर् नद्य्-उदन्वन्तः सद्वीपाद्रिश् चचाल भूः 07030053 निपेतुः सग्रहास् तारा जज्वलुश् च दिशो दश 07030061 तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययुः सुराः 07030063 धात्रे विज्ञापयाम् आसुर् देव-देव जगत्-पते 07030071 दैत्येन्द्र-तपसा तप्ता दिवि स्थातुं न शक्नुमः 07030073 तस्य चोपशमं भूमन् विधेहि यदि मन्यसे 07030075 लोका न यावन् नङ्क्ष्यन्ति बलि-हारास् तवाभिभूः 07030081 तस्यायं किल सङ्कल्पश् चरतो दुश्चरं तपः 07030083 श्रूयतां किं न विदितस् तवाथापि निवेदितम् 07030091 सृष्ट्वा चराचरम् इदं तपो-योग-समाधिना 07030093 अध्यास्ते सर्व-धिष्ण्येभ्यः परमेष्ठी निजासनम् 07030101 तद् अहं वर्धमानेन तपो-योग-समाधिना 07030103 कालात्मनोश् च नित्यत्वात् साधयिष्ये तथात्मनः 07030111 अन्यथेदं विधास्येऽहम् अयथा पूर्वम् ओजसा 07030113 किम् अन्यैः काल-निर्धूतैः कल्पान्ते वैष्णवादिभिः 07030121 इति शुश्रुम निर्बन्धं तपः परमम् आस्थितः 07030123 विधत्स्वानन्तरं युक्तं स्वयं त्रि-भुवनेश्वर 07030131 तवासनं द्विज-गवां पारमेष्ठ्यं जगत्-पते 07030133 भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च 07030141 इति विज्ञापितो देवैर् भगवान् आत्मभूर् नृप 07030143 परितो भृगु-दक्षाद्यैर् ययौ दैत्येश्वराश्रमम् 07030151 न ददर्श प्रतिच्छन्नं वल्मीक-तृण-कीचकैः 07030153 पिपीलिकाभिर् आचीर्णं मेदस्-त्वङ्-मांस-शोणितम् 07030161 तपन्तं तपसा लोकान् यथाभ्रापिहितं रविम् 07030163 विलक्ष्य विस्मितः प्राह हसंस् तं हंस-वाहनः 0703017 श्री-ब्रह्मोवाच 07030171 उत्तिष्ठोत्तिष्ठ भद्रं ते तपः-सिद्धोऽसि काश्यप 07030173 वरदोऽहम् अनुप्राप्तो व्रियताम् ईप्सितो वरः 07030181 अद्राक्षम् अहम् एतं ते हृत्-सारं महद्-अद्भुतम् 07030183 दंश-भक्षित-देहस्य प्राणा ह्य् अस्थिषु शेरते 07030191 नैतत् पूर्वर्षयश् चक्रुर् न करिष्यन्ति चापरे 07030193 निरम्बुर् धारयेत् प्राणान् को वै दिव्य-समाः शतम् 07030201 व्यवसायेन तेऽनेन दुष्करेण मनस्विनाम् 07030203 तपो-निष्ठेन भवताजितोऽहं दिति-नन्दन 07030211 ततस् त आशिषः सर्वा ददाम्य् असुर-पुङ्गव 07030213 मर्तस्य ते ह्य् अमर्तस्य दर्शनं नाफलं मम 0703022 श्री-नारद उवाच 07030221 इत्य् उक्त्वादि-भवो देवो भक्षिताङ्गं पिपीलिकैः 07030223 कमण्डलु-जलेनौक्षद् दिव्येनामोघ-राधसा 07030231 स तत् कीचक-वल्मीकात् सह-ओजो-बलान्वितः 07030233 सर्वावयव-सम्पन्नो वज्र-संहननो युवा 07030235 उत्थितस् तप्त-हेमाभो विभावसुर् इवैधसः 07030241 स निरीक्ष्याम्बरे देवं हंस-वाहम् उपस्थितम् 07030243 ननाम शिरसा भूमौ तद्-दर्शन-महोत्सवः 07030251 उत्थाय प्राञ्जलिः प्रह्व ईक्षमाणो दृशा विभुम् 07030253 हर्षाश्रु-पुलकोद्भेदो गिरा गद्गदयागृणात् 0703026 श्री-हिरण्यकशिपुर् उवाच 07030261 कल्पान्ते काल-सृष्टेन योऽन्धेन तमसावृतम् 07030263 अभिव्यनग् जगद् इदं स्वयञ्ज्योतिः स्व-रोचिषा 07030271 आत्मना त्रि-वृता चेदं सृजत्य् अवति लुम्पति 07030273 रजः-सत्त्व-तमो-धाम्ने पराय महते नमः 07030281 नम आद्याय बीजाय ज्ञान-विज्ञान-मूर्तये 07030283 प्राणेन्द्रिय-मनो-बुद्धि- विकारैर् व्यक्तिम् ईयुषे 07030291 त्वम् ईशिषे जगतस् तस्थुषश् च 07030292 प्राणेन मुख्येन पतिः प्रजानाम् 07030293 चित्तस्य चित्तैर् मन-इन्द्रियाणां 07030294 पतिर् महान् भूत-गुणाशयेशः 07030301 त्वं सप्त-तन्तून् वितनोषि तन्वा 07030302 त्रय्या चतुर्-होत्रक-विद्यया च 07030303 त्वम् एक आत्मात्मवताम् अनादिर् 07030304 अनन्त-पारः कविर् अन्तरात्मा 07030311 त्वम् एव कालोऽनिमिषो जनानाम् 07030312 आयुर् लवाद्य्-अवयवैः क्षिणोषि 07030313 कूट-स्थ आत्मा परमेष्ठ्य् अजो महांस् 07030314 त्वं जीव-लोकस्य च जीव आत्मा 07030321 त्वत्तः परं नापरम् अप्य् अनेजद् 07030322 एजच् च किञ्चिद् व्यतिरिक्तम् अस्ति 07030323 विद्याः कलास् ते तनवश् च सर्वा 07030324 हिरण्यगर्भोऽसि बृहत् त्रि-पृष्ठः 07030331 व्यक्तं विभो स्थूलम् इदं शरीरं 07030332 येनेन्द्रिय-प्राण-मनो-गुणांस् त्वम् 07030333 भुङ्क्षे स्थितो धामनि पारमेष्ठ्ये 07030334 अव्यक्त आत्मा पुरुषः पुराणः 07030341 अनन्ताव्यक्त-रूपेण येनेदम् अखिलं ततम् 07030343 चिद्-अचिच्-छक्ति-युक्ताय तस्मै भगवते नमः 07030351 यदि दास्यस्य् अभिमतान् वरान् मे वरदोत्तम 07030353 भूतेभ्यस् त्वद्-विसृष्टेभ्यो मृत्युर् मा भून् मम प्रभो 07030361 नान्तर् बहिर् दिवा नक्तम् अन्यस्माद् अपि चायुधैः 07030363 न भूमौ नाम्बरे मृत्युर् न नरैर् न मृगैर् अपि 07030371 व्यसुभिर् वासुमद्भिर् वा सुरासुर-महोरगैः 07030373 अप्रतिद्वन्द्वतां युद्धे ऐक-पत्यं च देहिनाम् 07030381 सर्वेषां लोक-पालानां महिमानं यथात्मनः 07030383 तपो-योग-प्रभावाणां यन् न रिष्यति कर्हिचित् 0704001 श्री-नारद उवाच 07040011 एवं वृतः शत-धृतिर्हिरण्यकशिपोर् अथ 07040013 प्रादात् तत्-तपसा प्रीतो वरांस् तस्य सुदुर्लभान् 0704002 श्री-ब्रह्मोवाच 07040021 तातेमे दुर्लभाः पुंसां यान् वृणीषे वरान् मम 07040023 तथापि वितराम्य् अङ्ग वरान् यद्यपि दुर्लभान् 07040031 ततो जगाम भगवान् अमोघानुग्रहो विभुः 07040033 पूजितोऽसुर-वर्येण स्तूयमानः प्रजेश्वरैः 07040041 एवं लब्ध-वरो दैत्यो बिभ्रद् धेममयं वपुः 07040043 भगवत्य् अकरोद् द्वेषं भ्रातुर् वधम् अनुस्मरन् 07040051 स विजित्य दिशः सर्वा लोकांश् च त्रीन् महासुरः 07040053 देवासुर-मनुष्येन्द्र- गन्धर्व-गरुडोरगान् 07040061 सिद्ध-चारण-विद्याध्रान् ऋषीन् पितृ-पतीन् मनून् 07040063 यक्ष-रक्षः-पिशाचेशान् प्रेत-भूत-पतीन् अपि 07040071 सर्व-सत्त्व-पतीन् जित्वा वशम् आनीय विश्व-जित् 07040073 जहार लोक-पालानां स्थानानि सह तेजसा 07040081 देवोद्यान-श्रिया जुष्टम् अध्यास्ते स्म त्रि-पिष्टपम् 07040083 महेन्द्र-भवनं साक्षान् निर्मितं विश्वकर्मणा 07040085 त्रैलोक्य-लक्ष्म्य्-आयतनम् अध्युवासाखिलर्द्धिमत् 07040091 यत्र विद्रुम-सोपाना महा-मारकता भुवः 07040093 यत्र स्फाटिक-कुड्यानि वैदूर्य-स्तम्भ-पङ्क्तयः 07040101 यत्र चित्र-वितानानि पद्मरागासनानि च 07040103 पयः-फेन-निभाः शय्या मुक्तादाम-परिच्छदाः 07040111 कूजद्भिर् नूपुरैर् देव्यः शब्द-यन्त्य इतस् ततः 07040113 रत्न-स्थलीषु पश्यन्ति सुदतीः सुन्दरं मुखम् 07040121 तस्मिन् महेन्द्र-भवने महा-बलो 07040122 महा-मना निर्जित-लोक एक-राट् 07040123 रेमेऽभिवन्द्याङ्घ्रि-युगः सुरादिभिः 07040124 प्रतापितैर् ऊर्जित-चण्ड-शासनः 07040131 तम् अङ्ग मत्तं मधुनोरु-गन्धिना 07040132 विवृत्त-ताम्राक्षम् अशेष-धिष्ण्य-पाः 07040133 उपासतोपायन-पाणिभिर् विना 07040134 त्रिभिस् तपो-योग-बलौजसां पदम् 07040141 जगुर् महेन्द्रासनम् ओजसा स्थितं 07040142 विश्वावसुस् तुम्बुरुर् अस्मद्-आदयः 07040143 गन्धर्व-सिद्धा ऋषयोऽस्तुवन् मुहुर् 07040144 विद्याधराश् चाप्सरसश् च पाण्डव 07040151 स एव वर्णाश्रमिभिः क्रतुभिर् भूरि-दक्षिणैः 07040153 इज्यमानो हविर्-भागान् अग्रहीत् स्वेन तेजसा 07040161 अकृष्ट-पच्या तस्यासीत् सप्त-द्वीपवती मही 07040163 तथा काम-दुघा गावो नानाश्चर्य-पदं नभः 07040171 रत्नाकराश् च रत्नौघांस् तत्-पत्न्यश् चोहुर् ऊर्मिभिः 07040173 क्षार-सीधु-घृत-क्षौद्र- दधि-क्षीरामृतोदकाः 07040181 शैला द्रोणीभिर् आक्रीडं सर्वर्तुषु गुणान् द्रुमाः 07040183 दधार लोक-पालानाम् एक एव पृथग् गुणान् 07040191 स इत्थं निर्जित-ककुब् एक-राड् विषयान् प्रियान् 07040193 यथोपजोषं भुञ्जानो नातृप्यद् अजितेन्द्रियः 07040201 एवम् ऐश्वर्य-मत्तस्य दृप्तस्योच्छास्त्र-वर्तिनः 07040203 कालो महान् व्यतीयाय ब्रह्म-शापम् उपेयुषः 07040211 तस्योग्र-दण्ड-संविग्नाः सर्वे लोकाः सपालकाः 07040213 अन्यत्रालब्ध-शरणाः शरणं ययुर् अच्युतम् 07040221 तस्यै नमोऽस्तु काष्ठायै यत्रात्मा हरिर् ईश्वरः 07040223 यद् गत्वा न निवर्तन्ते शान्ताः सन्न्यासिनोऽमलाः 07040231 इति ते संयतात्मानः समाहित-धियोऽमलाः 07040233 उपतस्थुर् हृषीकेशं विनिद्रा वायु-भोजनाः 07040241 तेषाम् आविरभूद् वाणी अरूपा मेघ-निःस्वना 07040243 सन्नादयन्ती ककुभः साधूनाम् अभयङ्करी 07040251 मा भैष्ट विबुध-श्रेष्ठाः सर्वेषां भद्रम् अस्तु वः 07040253 मद्-दर्शनं हि भूतानां सर्व-श्रेयोपपत्तये 07040261 ज्ञातम् एतस्य दौरात्म्यं दैतेयापसदस्य यत् 07040263 तस्य शान्तिं करिष्यामि कालं तावत् प्रतीक्षत 07040271 यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु 07040273 धर्मे मयि च विद्वेषः स वा आशु विनश्यति 07040281 निर्वैराय प्रशान्ताय स्व-सुताय महात्मने 07040283 प्रह्रादाय यदा द्रुह्येद् धनिष्येऽपि वरोर्जितम् 0704029 श्री-नारद उवाच 07040291 इत्य् उक्ता लोक-गुरुणा तं प्रणम्य दिवौकसः 07040293 न्यवर्तन्त गतोद्वेगा मेनिरे चासुरं हतम् 07040301 तस्य दैत्य-पतेः पुत्राश् चत्वारः परमाद्भुताः 07040303 प्रह्रादोऽभून् महांस् तेषां गुणैर् महद्-उपासकः 07040311 ब्रह्मण्यः शील-सम्पन्नः सत्य-सन्धो जितेन्द्रियः 07040313 आत्मवत् सर्व-भूतानाम् एक-प्रिय-सुहृत्तमः 07040321 दासवत् सन्नतार्याङ्घ्रिः पितृवद् दीन-वत्सलः 07040323 भ्रातृवत् सदृशे स्निग्धो गुरुष्व् ईश्वर-भावनः 07040325 विद्यार्थ-रूप-जन्माढ्यो मान-स्तम्भ-विवर्जितः 07040331 नोद्विग्न-चित्तो व्यसनेषु निःस्पृहः 07040332 श्रुतेषु दृष्टेषु गुणेष्व् अवस्तु-दृक् 07040333 दान्तेन्द्रिय-प्राण-शरीर-धीः सदा 07040334 प्रशान्त-कामो रहितासुरोऽसुरः 07040341 यस्मिन् महद्-गुणा राजन् गृह्यन्ते कविभिर् मुहुः 07040343 न तेऽधुना पिधीयन्ते यथा भगवतीश्वरे 07040351 यं साधु-गाथा-सदसि रिपवोऽपि सुरा नृप 07040353 प्रतिमानं प्रकुर्वन्ति किम् उतान्ये भवादृशाः 07040361 गुणैर् अलम् असङ्ख्येयैर् माहात्म्यं तस्य सूच्यते 07040363 वासुदेवे भगवति यस्य नैसर्गिकी रतिः 07040371 न्यस्त-क्रीडनको बालो जडवत् तन्-मनस्तया 07040373 कृष्ण-ग्रह-गृहीतात्मा न वेद जगद् ईदृशम् 07040381 आसीनः पर्यटन्न् अश्नन् शयानः प्रपिबन् ब्रुवन् 07040383 नानुसन्धत्त एतानि गोविन्द-परिरम्भितः 07040391 क्वचिद् रुदति वैकुण्ठ- चिन्ता-शबल-चेतनः 07040393 क्वचिद् धसति तच्-चिन्ता- ह्लाद उद्गायति क्वचित् 07040401 नदति क्वचिद् उत्कण्ठो विलज्जो नृत्यति क्वचित् 07040403 क्वचित् तद्-भावना-युक्तस् तन्मयोऽनुचकार ह 07040411 क्वचिद् उत्पुलकस् तूष्णीम् आस्ते संस्पर्श-निर्वृतः 07040413 अस्पन्द-प्रणयानन्द- सलिलामीलितेक्षणः 07040421 स उत्तम-श्लोक-पदारविन्दयोर् 07040422 निषेवयाकिञ्चन-सङ्ग-लब्धया 07040423 तन्वन् परां निर्वृतिम् आत्मनो मुहुर् 07040424 दुःसङ्ग-दीनस्य मनः शमं व्यधात् 07040431 तस्मिन् महा-भागवते महा-भागे महात्मनि 07040433 हिरण्यकशिपू राजन्न् अकरोद् अघम् आत्मजे 0705044 श्री-युधिष्ठिर उवाच 07040441 देवर्ष एतद् इच्छामो वेदितुं तव सुव्रत 07040443 यद् आत्मजाय शुद्धाय पितादात् साधवे ह्य् अघम् 07040451 पुत्रान् विप्रतिकूलान् स्वान् पितरः पुत्र-वत्सलाः 07040453 उपालभन्ते शिक्षार्थं नैवाघम् अपरो यथा 07040461 किम् उतानुवशान् साधूंस् तादृशान् गुरु-देवतान् 07040463 एतत् कौतूहलं ब्रह्मन्न् अस्माकं विधम प्रभो 07040465 पितुः पुत्राय यद् द्वेषो मरणाय प्रयोजितः 0705001 श्री-नारद उवाच 07050011 पौरोहित्याय भगवान् वृतः काव्यः किलासुरैः 07050013 षण्डामर्कौ सुतौ तस्य दैत्य-राज-गृहान्तिके 07050021 तौ राज्ञा प्रापितं बालं प्रह्लादं नय-कोविदम् 07050023 पाठयाम् आसतुः पाठ्यान् अन्यांश् चासुर-बालकान् 07050031 यत् तत्र गुरुणा प्रोक्तं शुश्रुवेऽनुपपाठ च 07050033 न साधु मनसा मेने स्व-परासद्-ग्रहाश्रयम् 07050041 एकदासुर-राट् पुत्रम् अङ्कम् आरोप्य पाण्डव 07050043 पप्रच्छ कथ्यतां वत्स मन्यते साधु यद् भवान् 0705005 श्री-प्रह्लाद उवाच 07050051 तत् साधु मन्येऽसुर-वर्य देहिनां 07050052 सदा समुद्विग्न-धियाम् असद्-ग्रहात् 07050053 हित्वात्म-पातं गृहम् अन्ध-कूपं 07050054 वनं गतो यद् धरिम् आश्रयेत 0705006 श्री-नारद उवाच 07050061 श्रुत्वा पुत्र-गिरो दैत्यः पर-पक्ष-समाहिताः 07050063 जहास बुद्धिर् बालानां भिद्यते पर-बुद्धिभिः 07050071 सम्यग् विधार्यतां बालो गुरु-गेहे द्वि-जातिभिः 07050073 विष्णु-पक्षैः प्रतिच्छन्नैर् न भिद्येतास्य धीर् यथा 07050081 गृहम् आनीतम् आहूय प्रह्रादं दैत्य-याजकाः 07050083 प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त सामभिः 07050091 वत्स प्रह्राद भद्रं ते सत्यं कथय मा मृषा 07050093 बालान् अति कुतस् तुभ्यम् एष बुद्धि-विपर्ययः 07050101 बुद्धि-भेदः पर-कृत उताहो ते स्वतोऽभवत् 07050103 भण्यतां श्रोतु-कामानां गुरूणां कुल-नन्दन 0705011 श्री-प्रह्राद उवाच 07050111 परः स्वश् चेत्य् असद्-ग्राहः पुंसां यन्-मायया कृतः 07050113 विमोहित-धियां दृष्टस् तस्मै भगवते नमः 07050121 स यदानुव्रतः पुंसां पशु-बुद्धिर् विभिद्यते 07050123 अन्य एष तथान्योऽहम् इति भेद-गतासती 07050131 स एष आत्मा स्व-परेत्य् अबुद्धिभिर् 07050132 दुरत्ययानुक्रमणो निरूप्यते 07050133 मुह्यन्ति यद्-वर्त्मनि वेद-वादिनो 07050134 ब्रह्मादयो ह्य् एष भिनत्ति मे मतिम् 07050141 यथा भ्राम्यत्य् अयो ब्रह्मन् स्वयम् आकर्ष-सन्निधौ 07050143 तथा मे भिद्यते चेतश् चक्र-पाणेर् यदृच्छया 0705015 श्री-नारद उवाच 07050151 एतावद् ब्राह्मणायोक्त्वा विरराम महा-मतिः 07050153 तं सन्निभर्त्स्य कुपितः सुदीनो राज-सेवकः 07050161 आनीयताम् अरे वेत्रम् अस्माकम् अयशस्करः 07050163 कुलाङ्गारस्य दुर्बुद्धेश् चतुर्थोऽस्योदितो दमः 07050171 दैतेय-चन्दन-वने जातोऽयं कण्टक-द्रुमः 07050173 यन्-मूलोन्मूल-परशोर् विष्णोर् नालायितोऽर्भकः 07050181 इति तं विविधोपायैर् भीषयंस् तर्जनादिभिः 07050183 प्रह्रादं ग्राहयाम् आस त्रि-वर्गस्योपपादनम् 07050191 तत एनं गुरुर् ज्ञात्वा ज्ञात-ज्ञेय-चतुष्टयम् 07050193 दैत्येन्द्रं दर्शयाम् आस मातृ-मृष्टम् अलङ्कृतम् 07050201 पादयोः पतितं बालं प्रतिनन्द्याशिषासुरः 07050203 परिष्वज्य चिरं दोर्भ्यां परमाम् आप निर्वृतिम् 07050211 आरोप्याङ्कम् अवघ्राय मूर्धन्य् अश्रु-कलाम्बुभिः 07050213 आसिञ्चन् विकसद्-वक्त्रम् इदम् आह युधिष्ठिर 0705023 हिरण्यकशिपुर् उवाच 07050221 प्रह्रादानूच्यतां तात स्वधीतं किञ्चिद् उत्तमम् 07050223 कालेनैतावतायुष्मन् यद् अशिक्षद् गुरोर् भवान् 0705023 श्री-प्रह्राद उवाच 07050231 श्रवणं कीर्तनं विष्णोः स्मरणं पाद-सेवनम् 07050233 अर्चनं वन्दनं दास्यं सख्यम् आत्म-निवेदनम् 07050241 इति पुंसार्पिता विष्णौ भक्तिश् चेन् नव-लक्षणा 07050243 क्रियेत भगवत्य् अद्धा तन् मन्येऽधीतम् उत्तमम् 07050251 निशम्यैतत् सुत-वचो हिरण्यकशिपुस् तदा 07050253 गुरु-पुत्रम् उवाचेदं रुषा प्रस्फुरिताधरः 07050261 ब्रह्म-बन्धो किम् एतत् ते विपक्षं श्रयतासता 07050263 असारं ग्राहितो बालो माम् अनादृत्य दुर्मते 07050271 सन्ति ह्य् असाधवो लोके दुर्मैत्राश् छद्म-वेषिणः 07050273 तेषाम् उदेत्य् अघं काले रोगः पातकिनाम् इव 0705028 श्री-गुरु-पुत्र उवाच 07050281 न मत्-प्रणीतं न पर-प्रणीतं 07050282 सुतो वदत्य् एष तवेन्द्र-शत्रो 07050283 नैसर्गिकीयं मतिर् अस्य राजन् 07050284 नियच्छ मन्युं कद् अदाः स्म मा नः 0705029 श्री-नारद उवाच 07050291 गुरुणैवं प्रतिप्रोक्तो भूय आहासुरः सुतम् 07050293 न चेद् गुरु-मुखीयं ते कुतोऽभद्रासती मतिः 0705030 श्री-प्रह्राद उवाच 07050301 मतिर् न कृष्णे परतः स्वतो वा 07050302 मिथोऽभिपद्येत गृह-व्रतानाम् 07050303 अदान्त-गोभिर् विशतां तमिस्रं 07050304 पुनः पुनश् चर्वित-चर्वणानाम् 07050311 न ते विदुः स्वार्थ-गतिं हि विष्णुं 07050312 दुराशया ये बहिर्-अर्थ-मानिनः 07050313 अन्धा यथान्धैर् उपनीयमानास् 07050314 तेऽपीश-तन्त्र्याम् उरु-दाम्नि बद्धाः 07050321 नैषां मतिस् तावद् उरुक्रमाङ्घ्रिं 07050322 स्पृशत्य् अनर्थापगमो यद्-अर्थः 07050323 महीयसां पाद-रजो-'भिषेकं 07050324 निष्किञ्चनानां न वृणीत यावत् 07050331 इत्य् उक्त्वोपरतं पुत्रं हिरण्यकशिपू रुषा 07050333 अन्धीकृतात्मा स्वोत्सङ्गान् निरस्यत मही-तले 07050341 आहामर्ष-रुषाविष्टः कषायी-भूत-लोचनः 07050343 वध्यताम् आश्व् अयं वध्यो निःसारयत नैरृताः 07050351 अयं मे भ्रातृ-हा सोऽयं हित्वा स्वान् सुहृदोऽधमः 07050353 पितृव्य-हन्तुः पादौ यो विष्णोर् दासवद् अर्चति 07050361 विष्णोर् वा साध्व् असौ किं नु करिष्यत्य् असमञ्जसः 07050363 सौहृदं दुस्त्यजं पित्रोर् अहाद् यः पञ्च-हायनः 07050371 परोऽप्य् अपत्यं हित-कृद् यथौषधं 07050372 स्व-देहजोऽप्य् आमयवत् सुतोऽहितः 07050373 छिन्द्यात् तद् अङ्गं यद् उतात्मनोऽहितं 07050374 शेषं सुखं जीवति यद्-विवर्जनात् 07050381 सर्वैर् उपायैर् हन्तव्यः सम्भोज-शयनासनैः 07050383 सुहृल्-लिङ्ग-धरः शत्रुर् मुनेर् दुष्टम् इवेन्द्रियम् 07050391 नैरृतास् ते समादिष्टा भर्त्रा वै शूल-पाणयः 07050393 तिग्म-दंष्ट्र-करालास्यास् ताम्र-श्मश्रु-शिरोरुहाः 07050401 नदन्तो भैरवं नादं छिन्धि भिन्धीति वादिनः 07050403 आसीनं चाहनन् शूलैः प्रह्रादं सर्व-मर्मसु 07050411 परे ब्रह्मण्य् अनिर्देश्ये भगवत्य् अखिलात्मनि 07050413 युक्तात्मन्य् अफला आसन्न् अपुण्यस्येव सत्-क्रियाः 07050421 प्रयासेऽपहते तस्मिन् दैत्येन्द्रः परिशङ्कितः 07050423 चकार तद्-वधोपायान् निर्बन्धेन युधिष्ठिर 07050431 दिग्-गजैर् दन्दशूकेन्द्रैर् अभिचारावपातनैः 07050433 मायाभिः सन्निरोधैश् च गर-दानैर् अभोजनैः 07050441 हिम-वाय्व्-अग्नि-सलिलैः पर्वताक्रमणैर् अपि 07050443 न शशाक यदा हन्तुम् अपापम् असुरः सुतम् 07050445 चिन्तां दीर्घतमां प्राप्तस् तत्-कर्तुं नाभ्यपद्यत 07050451 एष मे बह्व्-असाधूक्तो वधोपायाश् च निर्मिताः 07050453 तैस् तैर् द्रोहैर् असद्-धर्मैर् मुक्तः स्वेनैव तेजसा 07050461 वर्तमानोऽविदूरे वै बालोऽप्य् अजड-धीर् अयम् 07050463 न विस्मरति मेऽनार्यं शुनः शेप इव प्रभुः 07050471 अप्रमेयानुभावोऽयम् अकुतश्चिद्-भयोऽमरः 07050473 नूनम् एतद्-विरोधेन मृत्युर् मे भविता न वा 07050481 इति तच्-चिन्तया किञ्चिन् म्लान-श्रियम् अधो-मुखम् 07050483 शण्डामर्काव् औशनसौ विविक्त इति होचतुः 07050491 जितं त्वयैकेन जगत्-त्रयं भ्रुवोर् 07050492 विजृम्भण-त्रस्त-समस्त-धिष्ण्यपम् 07050493 न तस्य चिन्त्यं तव नाथ चक्ष्वहे 07050494 न वै शिशूनां गुण-दोषयोः पदम् 07050501 इमं तु पाशैर् वरुणस्य बद्ध्वा 07050502 निधेहि भीतो न पलायते यथा 07050503 बुद्धिश् च पुंसो वयसार्य-सेवया 07050504 यावद् गुरुर् भार्गव आगमिष्यति 07050511 तथेति गुरु-पुत्रोक्तम् अनुज्ञायेदम् अब्रवीत् 07050513 धर्मो ह्य् अस्योपदेष्टव्यो राज्ञां यो गृह-मेधिनाम् 07050521 धर्मम् अर्थं च कामं च नितरां चानुपूर्वशः 07050523 प्रह्रादायोचतू राजन् प्रश्रितावनताय च 07050531 यथा त्रि-वर्गं गुरुभिर् आत्मने उपशिक्षितम् 07050533 न साधु मेने तच्-छिक्षां द्वन्द्वारामोपवर्णिताम् 07050541 यदाचार्यः परावृत्तो गृहमेधीय-कर्मसु 07050543 वयस्यैर् बालकैस् तत्र सोपहूतः कृत-क्षणैः 07050551 अथ तान् श्लक्ष्णया वाचा प्रत्याहूय महा-बुधः 07050553 उवाच विद्वांस् तन्-निष्ठां कृपया प्रहसन्न् इव 07050561 ते तु तद्-गौरवात् सर्वे त्यक्त-क्रीडा-परिच्छदाः 07050563 बाला अदूषित-धियो द्वन्द्वारामेरितेहितैः 07050571 पर्युपासत राजेन्द्र तन्-न्यस्त-हृदयेक्षणाः 07050573 तान् आह करुणो मैत्रो महा-भागवतोऽसुरः 0706001 श्री-प्रह्राद उवाच 07060011 कौमार आचरेत् प्राज्ञो धर्मान् भागवतान् इह 07060013 दुर्लभं मानुषं जन्म तद् अप्य् अध्रुवम् अर्थदम् 07060021 यथा हि पुरुषस्येह विष्णोः पादोपसर्पणम् 07060023 यद् एष सर्व-भूतानां प्रिय आत्मेश्वरः सुहृत् 07060031 सुखम् ऐन्द्रियकं दैत्या देह-योगेन देहिनाम् 07060033 सर्वत्र लभ्यते दैवाद् यथा दुःखम् अयत्नतः 07060041 तत्-प्रयासो न कर्तव्यो यत आयुर्-व्ययः परम् 07060043 न तथा विन्दते क्षेमं मुकुन्द-चरणाम्बुजम् 07060051 ततो यतेत कुशलः क्षेमाय भवम् आश्रितः 07060053 शरीरं पौरुषं यावन् न विपद्येत पुष्कलम् 07060061 पुंसो वर्ष-शतं ह्य् आयुस् तद्-अर्धं चाजितात्मनः 07060063 निष्फलं यद् असौ रात्र्यां शेतेऽन्धं प्रापितस् तमः 07060071 मुग्धस्य बाल्ये कैशोरे क्रीडतो याति विंशतिः 07060073 जरया ग्रस्त-देहस्य यात्य् अकल्पस्य विंशतिः 07060081 दुरापूरेण कामेन मोहेन च बलीयसा 07060083 शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि 07060091 को गृहेषु पुमान् सक्तम् आत्मानम् अजितेन्द्रियः 07060093 स्नेह-पाशैर् दृढैर् बद्धम् उत्सहेत विमोचितुम् 07060101 को न्व् अर्थ-तृष्णां विसृजेत् प्राणेभ्योऽपि य ईप्सितः 07060103 यं क्रीणात्य् असुभिः प्रेष्ठैस् तस्करः सेवको वणिक् 07060111 कथं प्रियाया अनुकम्पितायाः 07060112 सङ्गं रहस्यं रुचिरांश् च मन्त्रान् 07060113 सुहृत्सु तत्-स्नेह-सितः शिशूनां 07060114 कलाक्षराणाम् अनुरक्त-चित्तः 07060121 पुत्रान् स्मरंस् ता दुहितॄर् हृदय्या 07060122 भ्रातॄन् स्वसॄर् वा पितरौ च दीनौ 07060123 गृहान् मनोज्ञोरु-परिच्छदांश् च 07060124 वृत्तीश् च कुल्याः पशु-भृत्य-वर्गान् 07060131 त्यजेत कोशस्-कृद् इवेहमानः 07060132 कर्माणि लोभाद् अवितृप्त-कामः 07060133 औपस्थ्य-जैह्वं बहु-मन्यमानः 07060134 कथं विरज्येत दुरन्त-मोहः 07060141 कुटुम्ब-पोषाय वियन् निजायुर् 07060142 न बुध्यतेऽर्थं विहतं प्रमत्तः 07060143 सर्वत्र ताप-त्रय-दुःखितात्मा 07060144 निर्विद्यते न स्व-कुटुम्ब-रामः 07060151 वित्तेषु नित्याभिनिविष्ट-चेता 07060152 विद्वांश् च दोषं पर-वित्त-हर्तुः 07060153 प्रेत्येह वाथाप्य् अजितेन्द्रियस् तद् 07060154 अशान्त-कामो हरते कुटुम्बी 07060161 विद्वान् अपीत्थं दनुजाः कुटुम्बं 07060162 पुष्णन् स्व-लोकाय न कल्पते वै 07060163 यः स्वीय-पारक्य-विभिन्न-भावस् 07060164 तमः प्रपद्येत यथा विमूढः 07060171 यतो न कश्चित् क्व च कुत्रचिद् वा 07060172 दीनः स्वम् आत्मानम् अलं समर्थः 07060173 विमोचितुं काम-दृशां विहार- 07060174 क्रीडा-मृगो यन्-निगडो विसर्गः 07060181 ततो विदूरात् परिहृत्य दैत्या 07060182 दैत्येषु सङ्गं विषयात्मकेषु 07060183 उपेत नारायणम् आदि-देवं 07060184 स मुक्त-सङ्गैर् इषितोऽपवर्गः 07060191 न ह्य् अच्युतं प्रीणयतो बह्व्-आयासोऽसुरात्मजाः 07060193 आत्मत्वात् सर्व-भूतानां सिद्धत्वाद् इह सर्वतः 07060201 परावरेषु भूतेषु ब्रह्मान्त-स्थावरादिषु 07060203 भौतिकेषु विकारेषु भूतेष्व् अथ महत्सु च 07060211 गुणेषु गुण-साम्ये च गुण-व्यतिकरे तथा 07060213 एक एव परो ह्य् आत्मा भगवान् ईश्वरोऽव्ययः 07060221 प्रत्यग्-आत्म-स्वरूपेण दृश्य-रूपेण च स्वयम् 07060223 व्याप्य-व्यापक-निर्देश्यो ह्य् अनिर्देश्योऽविकल्पितः 07060231 केवलानुभवानन्द- स्वरूपः परमेश्वरः 07060233 माययान्तर्हितैश्वर्य ईयते गुण-सर्गया 07060241 तस्मात् सर्वेषु भूतेषु दयां कुरुत सौहृदम् 07060243 भावम् आसुरम् उन्मुच्य यया तुष्यत्य् अधोक्षजः 07060251 तुष्टे च तत्र किम् अलभ्यम् अनन्त आद्ये 07060252 किं तैर् गुण-व्यतिकराद् इह ये स्व-सिद्धाः 07060253 धर्मादयः किम् अगुणेन च काङ्क्षितेन 07060254 सारं जुषां चरणयोर् उपगायतां नः 07060261 धर्मार्थ-काम इति योऽभिहितस् त्रि-वर्ग 07060262 ईक्षा त्रयी नय-दमौ विविधा च वार्ता 07060263 मन्ये तद् एतद् अखिलं निगमस्य सत्यं 07060264 स्वात्मार्पणं स्व-सुहृदः परमस्य पुंसः 07060271 ज्ञानं तद् एतद् अमलं दुरवापम् आह 07060272 नारायणो नर-सखः किल नारदाय 07060273 एकान्तिनां भगवतस् तद् अकिञ्चनानां 07060274 पादारविन्द-रजसाप्लुत-देहिनां स्यात् 07060281 श्रुतम् एतन् मया पूर्वं ज्ञानं विज्ञान-संयुतम् 07060283 धर्मं भागवतं शुद्धं नारदाद् देव-दर्शनात् 0706029 श्री-दैत्य-पुत्रा ऊचुः 07060291 प्रह्राद त्वं वयं चापि नर्तेऽन्यं विद्महे गुरुम् 07060293 एताभ्यां गुरु-पुत्राभ्यां बालानाम् अपि हीश्वरौ 07060301 बालस्यान्तःपुर-स्थस्य महत्-सङ्गो दुरन्वयः 07060303 छिन्धि नः संशयं सौम्य स्याच् चेद् विस्रम्भ-कारणम् 0707001 श्री-नारद उवाच 07070011 एवं दैत्य-सुतैः पृष्टो महा-भागवतोऽसुरः 07070013 उवाच तान् स्मयमानः स्मरन् मद्-अनुभाषितम् 0707002 श्री-प्रह्राद उवाच 07070021 पितरि प्रस्थितेऽस्माकं तपसे मन्दराचलम् 07070023 युद्धोद्यमं परं चक्रुर् विबुधा दानवान् प्रति 07070031 पिपीलिकैर् अहिर् इव दिष्ट्या लोकोपतापनः 07070033 पापेन पापोऽभक्षीति वदन्तो वासवादयः 07070041 तेषाम् अतिबलोद्योगं निशम्यासुर-यूथपाः 07070043 वध्यमानाः सुरैर् भीता दुद्रुवुः सर्वतो दिशम् 07070051 कलत्र-पुत्र-वित्ताप्तान् गृहान् पशु-परिच्छदान् 07070053 नावेक्ष्यमाणास् त्वरिताः सर्वे प्राण-परीप्सवः 07070061 व्यलुम्पन् राज-शिबिरम् अमरा जय-काङ्क्षिणः 07070063 इन्द्रस् तु राज-महिषीं मातरं मम चाग्रहीत् 07070071 नीयमानां भयोद्विग्नां रुदतीं कुररीम् इव 07070073 यदृच्छयागतस् तत्र देवर्षिर् ददृशे पथि 07070081 प्राह नैनां सुर-पते नेतुम् अर्हस्य् अनागसम् 07070083 मुञ्च मुञ्च महा-भाग सतीं पर-परिग्रहम् 0707009 श्री-इन्द्र उवाच 07070091 आस्तेऽस्या जठरे वीर्यम् अविषह्यं सुर-द्विषः 07070093 आस्यतां यावत् प्रसवं मोक्ष्येऽर्थ-पदवीं गतः 0707010 श्री-नारद उवाच 07070101 अयं निष्किल्बिषः साक्षान् महा-भागवतो महान् 07070103 त्वया न प्राप्स्यते संस्थाम् अनन्तानुचरो बली 07070111 इत्य् उक्तस् तां विहायेन्द्रो देवर्षेर् मानयन् वचः 07070113 अनन्त-प्रिय-भक्त्यैनां परिक्रम्य दिवं ययौ 07070121 ततो मे मातरम् ऋषिः समानीय निजाश्रमे 07070123 आश्वास्येहोष्यतां वत्से यावत् ते भर्तुर् आगमः 07070131 तथेत्य् अवात्सीद् देवर्षेर् अन्तिके साकुतो-भया 07070133 यावद् दैत्य-पतिर् घोरात् तपसो न न्यवर्तत 07070141 ऋषिं पर्यचरत् तत्र भक्त्या परमया सती 07070143 अन्तर्वत्नी स्व-गर्भस्य क्षेमायेच्छा-प्रसूतये 07070151 ऋषिः कारुणिकस् तस्याः प्रादाद् उभयम् ईश्वरः 07070153 धर्मस्य तत्त्वं ज्ञानं च माम् अप्य् उद्दिश्य निर्मलम् 07070161 तत् तु कालस्य दीर्घत्वात् स्त्रीत्वान् मातुस् तिरोदधे 07070163 ऋषिणानुगृहीतं मां नाधुनाप्य् अजहात् स्मृतिः 07070171 भवताम् अपि भूयान् मे यदि श्रद्दधते वचः 07070173 वैशारदी धीः श्रद्धातः स्त्री-बालानां च मे यथा 07070181 जन्माद्याः षड् इमे भावा दृष्टा देहस्य नात्मनः 07070183 फलानाम् इव वृक्षस्य कालेनेश्वर-मूर्तिना 07070191 आत्मा नित्योऽव्ययः शुद्ध एकः क्षेत्र-ज्ञ आश्रयः 07070193 अविक्रियः स्व-दृग् हेतुर् व्यापकोऽसङ्ग्य् अनावृतः 07070201 एतैर् द्वादशभिर् विद्वान् आत्मनो लक्षणैः परैः 07070203 अहं ममेत्य् असद्-भावं देहादौ मोहजं त्यजेत् 07070211 स्वर्णं यथा ग्रावसु हेम-कारः 07070212 क्षेत्रेषु योगैस् तद्-अभिज्ञ आप्नुयात् 07070213 क्षेत्रेषु देहेषु तथात्म-योगैर् 07070214 अध्यात्म-विद् ब्रह्म-गतिं लभेत 07070221 अष्टौ प्रकृतयः प्रोक्तास् त्रय एव हि तद्-गुणाः 07070223 विकाराः षोडशाचार्यैः पुमान् एकः समन्वयात् 07070231 देहस् तु सर्व-सङ्घातो जगत् तस्थुर् इति द्विधा 07070233 अत्रैव मृग्यः पुरुषो नेति नेतीत्य् अतत् त्यजन् 07070241 अन्वय-व्यतिरेकेण विवेकेनोशतात्मना 07070243 स्वर्ग-स्थान-समाम्नायैर् विमृशद्भिर् असत्वरैः 07070251 बुद्धेर् जागरणं स्वप्नः सुषुप्तिर् इति वृत्तयः 07070253 ता येनैवानुभूयन्ते सोऽध्यक्षः पुरुषः परः 07070261 एभिस् त्रि-वर्णैः पर्यस्तैर् बुद्धि-भेदैः क्रियोद्भवैः 07070263 स्वरूपम् आत्मनो बुध्येद् गन्धैर् वायुम् इवान्वयात् 07070271 एतद् द्वारो हि संसारो गुण-कर्म-निबन्धनः 07070273 अज्ञान-मूलोऽपार्थोऽपि पुंसः स्वप्न इवार्प्यते 07070281 तस्माद् भवद्भिः कर्तव्यं कर्मणां त्रि-गुणात्मनाम् 07070283 बीज-निर्हरणं योगः प्रवाहोपरमो धियः 07070291 तत्रोपाय-सहस्राणाम् अयं भगवतोदितः 07070293 यद् ईश्वरे भगवति यथा यैर् अञ्जसा रतिः 07070301 गुरु-शुश्रूषया भक्त्या सर्व-लब्धार्पणेन च 07070303 सङ्गेन साधु-भक्तानाम् ईश्वराराधनेन च 07070311 श्रद्धया तत्-कथायां च कीर्तनैर् गुण-कर्मणाम् 07070313 तत्-पादाम्बुरुह-ध्यानात् तल्-लिङ्गेक्षार्हणादिभिः 07070321 हरिः सर्वेषु भूतेषु भगवान् आस्त ईश्वरः 07070323 इति भूतानि मनसा कामैस् तैः साधु मानयेत् 07070331 एवं निर्जित-षड्-वर्गैः क्रियते भक्तिर् ईश्वरे 07070333 वासुदेवे भगवति यया संलभ्यते रतिः 07070341 निशम्य कर्माणि गुणान् अतुल्यान् 07070342 वीर्याणि लीला-तनुभिः कृतानि 07070343 यदातिहर्षोत्पुलकाश्रु-गद्गदं 07070344 प्रोत्कण्ठ उद्गायति रौति नृत्यति 07070351 यदा ग्रह-ग्रस्त इव क्वचिद् धसत्य् 07070352 आक्रन्दते ध्यायति वन्दते जनम् 07070353 मुहुः श्वसन् वक्ति हरे जगत्-पते 07070354 नारायणेत्य् आत्म-मतिर् गत-त्रपः 07070361 तदा पुमान् मुक्त-समस्त-बन्धनस् 07070362 तद्-भाव-भावानुकृताशयाकृतिः 07070363 निर्दग्ध-बीजानुशयो महीयसा 07070364 भक्ति-प्रयोगेण समेत्य् अधोक्षजम् 07070371 अधोक्षजालम्भम् इहाशुभात्मनः 07070372 शरीरिणः संसृति-चक्र-शातनम् 07070373 तद् ब्रह्म-निर्वाण-सुखं विदुर् बुधास् 07070374 ततो भजध्वं हृदये हृद्-ईश्वरम् 07070381 कोऽति-प्रयासोऽसुर-बालका हरेर् 07070382 उपासने स्वे हृदि छिद्रवत् सतः 07070383 स्वस्यात्मनः सख्युर् अशेष-देहिनां 07070384 सामान्यतः किं विषयोपपादनैः 07070391 रायः कलत्रं पशवः सुतादयो 07070392 गृहा मही कुञ्जर-कोश-भूतयः 07070393 सर्वेऽर्थ-कामाः क्षण-भङ्गुरायुषः 07070394 कुर्वन्ति मर्त्यस्य कियत् प्रियं चलाः 07070401 एवं हि लोकाः क्रतुभिः कृता अमी 07070402 क्षयिष्णवः सातिशया न निर्मलाः 07070403 तस्माद् अदृष्ट-श्रुत-दूषणं परं 07070404 भक्त्योक्तयेशं भजतात्म-लब्धये 07070411 यद्-अर्थ इह कर्माणि विद्वन्-मान्य् असकृन् नरः 07070413 करोत्य् अतो विपर्यासम् अमोघं विन्दते फलम् 07070421 सुखाय दुःख-मोक्षाय सङ्कल्प इह कर्मिणः 07070423 सदाप्नोतीहया दुःखम् अनीहायाः सुखावृतः 07070431 कामान् कामयते काम्यैर् यद्-अर्थम् इह पूरुषः 07070433 स वै देहस् तु पारक्यो भङ्गुरो यात्य् उपैति च 07070441 किम् उ व्यवहितापत्य- दारागार-धनादयः 07070443 राज्य-कोश-गजामात्य- भृत्याप्ता ममतास्पदाः 07070451 किम् एतैर् आत्मनस् तुच्छैः सह देहेन नश्वरैः 07070453 अनर्थैर् अर्थ-सङ्काशैर् नित्यानन्द-रसोदधेः 07070461 निरूप्यताम् इह स्वार्थः कियान् देह-भृतोऽसुराः 07070463 निषेकादिष्व् अवस्थासु क्लिश्यमानस्य कर्मभिः 07070471 कर्माण्य् आरभते देही देहेनात्मानुवर्तिना 07070473 कर्मभिस् तनुते देहम् उभयं त्व् अविवेकतः 07070481 तस्माद् अर्थाश् च कामाश् च धर्माश् च यद्-अपाश्रयाः 07070483 भजतानीहयात्मानम् अनीहं हरिम् ईश्वरम् 07070491 सर्वेषाम् अपि भूतानां हरिर् आत्मेश्वरः प्रियः 07070493 भूतैर् महद्भिः स्व-कृतैः कृतानां जीव-संज्ञितः 07070501 देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव वा 07070503 भजन् मुकुन्द-चरणं स्वस्तिमान् स्याद् यथा वयम् 07070511 नालं द्विजत्वं देवत्वम् ऋषित्वं वासुरात्मजाः 07070513 प्रीणनाय मुकुन्दस्य न वृत्तं न बहु-ज्ञता 07070521 न दानं न तपो नेज्या न शौचं न व्रतानि च 07070523 प्रीयतेऽमलया भक्त्या हरिर् अन्यद् विडम्बनम् 07070531 ततो हरौ भगवति भक्तिं कुरुत दानवाः 07070533 आत्मौपम्येन सर्वत्र सर्व-भूतात्मनीश्वरे 07070541 दैतेया यक्ष-रक्षांसि स्त्रियः शूद्रा व्रजौकसः 07070543 खगा मृगाः पाप-जीवाः सन्ति ह्य् अच्युततां गताः 07070551 एतावान् एव लोकेऽस्मिन् पुंसः स्वार्थः परः स्मृतः 07070553 एकान्त-भक्तिर् गोविन्दे यत् सर्वत्र तद्-ईक्षणम् 0708001 श्री-नारद उवाच 07080011 अथ दैत्य-सुताः सर्वे श्रुत्वा तद्-अनुवर्णितम् 07080013 जगृहुर् निरवद्यत्वान् नैव गुर्व्-अनुशिक्षितम् 07080021 अथाचार्य-सुतस् तेषां बुद्धिम् एकान्त-संस्थिताम् 07080023 आलक्ष्य भीतस् त्वरितो राज्ञ आवेदयद् यथा 07080031 श्रुत्वा तद् अप्रियं दैत्यो दुःसहं तनयानयम् 07080033 कोपावेश-चलद्-गात्रः पुत्रं हन्तुं मनो दधे 07080041 क्षिप्त्वा परुषया वाचा प्रह्रादम् अतद्-अर्हणम् 07080043 आहेक्षमाणः पापेन तिरश्चीनेन चक्षुषा 07080051 प्रश्रयावनतं दान्तं बद्धाञ्जलिम् अवस्थितम् 07080053 सर्पः पदाहत इव श्वसन् प्रकृति-दारुणः 0708006 श्री-हिरण्यकशिपुर् उवाच 07080061 हे दुर्विनीत मन्दात्मन् कुल-भेद-कराधम 07080063 स्तब्धं मच्-छासनोद्वृत्तं नेष्ये त्वाद्य यम-क्षयम् 07080071 क्रुद्धस्य यस्य कम्पन्ते त्रयो लोकाः सहेश्वराः 07080073 तस्य मेऽभीतवन् मूढ शासनं किं बलोऽत्यगाः 0708008 श्री-प्रह्राद उवाच 07080081 न केवलं मे भवतश् च राजन् 07080082 स वै बलं बलिनां चापरेषाम् 07080083 परेऽवरेऽमी स्थिर-जङ्गमा ये 07080084 ब्रह्मादयो येन वशं प्रणीताः 07080091 स ईश्वरः काल उरुक्रमोऽसाव् 07080092 ओजः सहः सत्त्व-बलेन्द्रियात्मा 07080093 स एव विश्वं परमः स्व-शक्तिभिः 07080094 सृजत्य् अवत्य् अत्ति गुण-त्रयेशः 07080101 जह्य् आसुरं भावम् इमं त्वम् आत्मनः 07080102 समं मनो धत्स्व न सन्ति विद्विषः 07080103 ऋतेऽजिताद् आत्मन उत्पथे स्थितात् 07080104 तद् धि ह्य् अनन्तस्य महत् समर्हणम् 07080111 दस्यून् पुरा षण् न विजित्य लुम्पतो 07080112 मन्यन्त एके स्व-जिता दिशो दश 07080113 जितात्मनो ज्ञस्य समस्य देहिनां 07080114 साधोः स्व-मोह-प्रभवाः कुतः परे 0708012 श्री-हिरण्यकशिपुर् उवाच 07080121 व्यक्तं त्वं मर्तु-कामोऽसि योऽतिमात्रं विकत्थसे 07080123 मुमूर्षूणां हि मन्दात्मन् ननु स्युर् विक्लवा गिरः 07080131 यस् त्वया मन्द-भाग्योक्तो मद्-अन्यो जगद्-ईश्वरः 07080133 क्वासौ यदि स सर्वत्र कस्मात् स्तम्भे न दृश्यते 07080141 सोऽहं विकत्थमानस्य शिरः कायाद् धरामि ते 07080143 गोपायेत हरिस् त्वाद्य यस् ते शरणम् ईप्सितम् 07080151 एवं दुरुक्तैर् मुहुर् अर्दयन् रुषा 07080152 सुतं महा-भागवतं महासुरः 07080153 खड्गं प्रगृह्योत्पतितो वरासनात् 07080154 स्तम्भं तताडातिबलः स्व-मुष्टिना 07080161 तदैव तस्मिन् निनदोऽतिभीषणो 07080162 बभूव येनाण्ड-कटाहम् अस्फुटत् 07080163 यं वै स्व-धिष्ण्योपगतं त्व् अजादयः 07080164 श्रुत्वा स्व-धामात्ययम् अङ्ग मेनिरे 07080171 स विक्रमन् पुत्र-वधेप्सुर् ओजसा 07080172 निशम्य निर्ह्रादम् अपूर्वम् अद्भुतम् 07080173 अन्तः-सभायां न ददर्श तत्-पदं 07080174 वितत्रसुर् येन सुरारि-यूथ-पाः 07080181 सत्यं विधातुं निज-भृत्य-भाषितं 07080182 व्याप्तिं च भूतेष्व् अखिलेषु चात्मनः 07080183 अदृश्यतात्यद्भुत-रूपम् उद्वहन् 07080184 स्तम्भे सभायां न मृगं न मानुषम् 07080191 स सत्त्वम् एनं परितो विपश्यन् 07080192 स्तम्भस्य मध्याद् अनुनिर्जिहानम् 07080193 नायं मृगो नापि नरो विचित्रम् 07080194 अहो किम् एतन् नृ-मृगेन्द्र-रूपम् 07080201 मीमांसमानस्य समुत्थितोऽग्रतो 07080202 नृसिंह-रूपस् तद् अलं भयानकम् 07080203 प्रतप्त-चामीकर-चण्ड-लोचनं 07080204 स्फुरत् सटा-केशर-जृम्भिताननम् 07080211 कराल-दंष्ट्रं करवाल-चञ्चल- 07080212 क्षुरान्त-जिह्वं भ्रुकुटी-मुखोल्बणम् 07080213 स्तब्धोर्ध्व-कर्णं गिरि-कन्दराद्भुत- 07080214 व्यात्तास्य-नासं हनु-भेद-भीषणम् 07080221 दिवि-स्पृशत् कायम् अदीर्घ-पीवर- 07080222 ग्रीवोरु-वक्षः-स्थलम् अल्प-मध्यमम् 07080223 चन्द्रांशु-गौरैश् छुरितं तनूरुहैर् 07080224 विष्वग् भुजानीक-शतं नखायुधम् 07080231 दुरासदं सर्व-निजेतरायुध- 07080232 प्रवेक-विद्रावित-दैत्य-दानवम् 07080233 प्रायेण मेऽयं हरिणोरुमायिना 07080234 वधः स्मृतोऽनेन समुद्यतेन किम् 07080241 एवं ब्रुवंस् त्व् अभ्यपतद् गदायुधो 07080242 नदन् नृसिंहं प्रति दैत्य-कुञ्जरः 07080243 अलक्षितोऽग्नौ पतितः पतङ्गमो 07080244 यथा नृसिंहौजसि सोऽसुरस् तदा 07080251 न तद् विचित्रं खलु सत्त्व-धामनि 07080252 स्व-तेजसा यो नु पुरापिबत् तमः 07080253 ततोऽभिपद्याभ्यहनन् महासुरो 07080254 रुषा नृसिंहं गदयोरुवेगया 07080261 तं विक्रमन्तं सगदं गदाधरो 07080262 महोरगं तार्क्ष्य-सुतो यथाग्रहीत् 07080263 स तस्य हस्तोत्कलितस् तदासुरो 07080264 विक्रीडतो यद्वद् अहिर् गरुत्मतः 07080271 असाध्व् अमन्यन्त हृतौकसोऽमरा 07080272 घन-च्छदा भारत सर्व-धिष्ण्य-पाः 07080273 तं मन्यमानो निज-वीर्य-शङ्कितं 07080274 यद् धस्त-मुक्तो नृहरिं महासुरः 07080275 पुनस् तम् आसज्जत खड्ग-चर्मणी 07080276 प्रगृह्य वेगेन गत-श्रमो मृधे 07080281 तं श्येन-वेगं शत-चन्द्र-वर्त्मभिश् 07080282 चरन्तम् अच्छिद्रम् उपर्य्-अधो हरिः 07080283 कृत्वाट्ट-हासं खरम् उत्स्वनोल्बणं 07080284 निमीलिताक्षं जगृहे महा-जवः 07080291 विष्वक् स्फुरन्तं ग्रहणातुरं हरिर् 07080282 व्यालो यथाखुं कुलिशाक्षत-त्वचम् 07080293 द्वार्य् ऊरुम् आपत्य ददार लीलया 07080294 नखैर् यथाहिं गरुडो महा-विषम् 07080301 संरम्भ-दुष्प्रेक्ष्य-कराल-लोचनो 07080302 व्यात्ताननान्तं विलिहन् स्व-जिह्वया 07080303 असृग्-लवाक्तारुण-केशराननो 07080304 यथान्त्र-माली द्विप-हत्यया हरिः 07080311 नखाङ्कुरोत्पाटित-हृत्-सरोरुहं 07080312 विसृज्य तस्यानुचरान् उदायुधान् 07080313 अहन् समस्तान् नख-शस्त्र-पाणिभिर् 07080314 दोर्दण्ड-यूथोऽनुपथान् सहस्रशः 07080321 सटावधूता जलदाः परापतन् 07080322 ग्रहाश् च तद्-दृष्टि-विमुष्ट-रोचिषः 07080323 अम्भोधयः श्वास-हता विचुक्षुभुर् 07080324 निर्ह्राद-भीता दिगिभा विचुक्रुशुः 07080331 द्यौस् तत्-सटोत्क्षिप्त-विमान-सङ्कुला 07080332 प्रोत्सर्पत क्ष्मा च पदाभिपीडिता 07080333 शैलाः समुत्पेतुर् अमुष्य रंहसा 07080334 तत्-तेजसा खं ककुभो न रेजिरे 07080341 ततः सभायाम् उपविष्टम् उत्तमे 07080342 नृपासने सम्भृत-तेजसं विभुम् 07080343 अलक्षित-द्वैरथम् अत्यमर्षणं 07080344 प्रचण्ड-वक्त्रं न बभाज कश्चन 07080351 निशाम्य लोक-त्रय-मस्तक-ज्वरं 07080352 तम् आदि-दैत्यं हरिणा हतं मृधे 07080353 प्रहर्ष-वेगोत्कलितानना मुहुः 07080354 प्रसून-वर्षैर् ववृषुः सुर-स्त्रियः 07080361 तदा विमानावलिभिर् नभस्तलं 07080362 दिदृक्षतां सङ्कुलम् आस नाकिनाम् 07080363 सुरानका दुन्दुभयोऽथ जघ्निरे 07080364 गन्धर्व-मुख्या ननृतुर् जगुः स्त्रियः 07080371 तत्रोपव्रज्य विबुधा ब्रह्मेन्द्र-गिरिशादयः 07080373 ऋषयः पितरः सिद्धा विद्याधर-महोरगाः 07080381 मनवः प्रजानां पतयो गन्धर्वाप्सर-चारणाः 07080383 यक्षाः किम्पुरुषास् तात वेतालाः सह-किन्नराः 07080391 ते विष्णु-पार्षदाः सर्वे सुनन्द-कुमुदादयः 07080393 मूर्ध्नि बद्धाञ्जलि-पुटा आसीनं तीव्र-तेजसम् 07080395 ईडिरे नर-शार्दुलं नातिदूरचराः पृथक् 0708040 श्री-ब्रह्मोवाच 07080401 नतोऽस्म्य् अनन्ताय दुरन्त-शक्तये 07080402 विचित्र-वीर्याय पवित्र-कर्मणे 07080403 विश्वस्य सर्ग-स्थिति-संयमान् गुणैः 07080404 स्व-लीलया सन्दधतेऽव्ययात्मने 0708041 श्री-रुद्र उवाच 07080411 कोप-कालो युगान्तस् ते हतोऽयम् असुरोऽल्पकः 07080413 तत्-सुतं पाह्य् उपसृतं भक्तं ते भक्त-वत्सल 0708042 श्री-इन्द्र उवाच 07080421 प्रत्यानीताः परम भवता त्रायता नः स्व-भागा 07080422 दैत्याक्रान्तं हृदय-कमलं तद्-गृहं प्रत्यबोधि 07080423 काल-ग्रस्तं कियद् इदम् अहो नाथ शुश्रूषतां ते 07080424 मुक्तिस् तेषां न हि बहुमता नारसिंहापरैः किम् 0708043 श्री-ऋषय ऊचुः 07080431 त्वं नस् तपः परमम् आत्थ यद् आत्म-तेजो 07080432 येनेदम् आदि-पुरुषात्म-गतं ससर्क्थ 07080433 तद् विप्रलुप्तम् अमुनाद्य शरण्य-पाल 07080434 रक्षा-गृहीत-वपुषा पुनर् अन्वमंस्थाः 0708044 श्री-पितर ऊचुः 07080441 श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजैर् 07080442 दत्तानि तीर्थ-समयेऽप्य् अपिबत् तिलाम्बु 07080443 तस्योदरान् नख-विदीर्ण-वपाद् य आर्च्छत् 07080444 तस्मै नमो नृहरयेऽखिल-धर्म-गोप्त्रे 0708045 श्री-सिद्धा ऊचुः 07080451 यो नो गतिं योग-सिद्धाम् असाधुर् 07080452 अहार्षीद् योग-तपो-बलेन 07080453 नाना दर्पं तं नखैर् विददार 07080454 तस्मै तुभ्यं प्रणताः स्मो नृसिंह 0708046 श्री-विद्याधरा ऊचुः 07080461 विद्यां पृथग् धारणयानुराद्धां 07080462 न्यषेधद् अज्ञो बल-वीर्य-दृप्तः 07080463 स येन सङ्ख्ये पशुवद् धतस् तं 07080464 माया-नृसिंहं प्रणताः स्म नित्यम् 0708047 श्री-नागा ऊचुः 07080471 येन पापेन रत्नानि स्त्री-रत्नानि हृतानि नः 07080473 तद्-वक्षः-पाटनेनासां दत्तानन्द नमोऽस्तु ते 0708048 श्री-मनव ऊचुः 07080481 मनवो वयं तव निदेश-कारिणो 07080482 दितिजेन देव परिभूत-सेतवः 07080483 भवता खलः स उपसंहृतः प्रभो 07080484 करवाम ते किम् अनुशाधि किङ्करान् 0708049 श्री-प्रजापतय ऊचुः 07080491 प्रजेशा वयं ते परेशाभिसृष्टा 07080492 न येन प्रजा वै सृजामो निषिद्धाः 07080493 स एष त्वया भिन्न-वक्षा नु शेते 07080494 जगन्-मङ्गलं सत्त्व-मूर्तेऽवतारः 0708050 श्री-गन्धर्वा ऊचुः 07080501 वयं विभो ते नट-नाट्य-गायका 07080502 येनात्मसाद् वीर्य-बलौजसा कृताः 07080503 स एष नीतो भवता दशाम् इमां 07080504 किम् उत्पथस्थः कुशलाय कल्पते 0708051 श्री-चारणा ऊचुः 07080511 हरे तवाङ्घ्रि-पङ्कजं भवापवर्गम् आश्रिताः 07080513 यद् एष साधु-हृच्-छयस् त्वयासुरः समापितः 0708052 श्री-यक्षा ऊचुः 07080521 वयम् अनुचर-मुख्याः कर्मभिस् ते मनो-ज्ञैस् 07080522 त इह दिति-सुतेन प्रापिता वाहकत्वम् 07080523 स तु जन-परितापं तत्-कृतं जानता ते 07080524 नरहर उपनीतः पञ्चतां पञ्च-विंश 0708053 श्री-किम्पुरुषा ऊचुः 07080531 वयं किम्पुरुषास् त्वं तु महा-पुरुष ईश्वरः 07080533 अयं कुपुरुषो नष्टो धिक्-कृतः साधुभिर् यदा 0708054 श्री-वैतालिका ऊचुः 07080541 सभासु सत्रेषु तवामलं यशो 07080542 गीत्वा सपर्यां महतीं लभामहे 07080543 यस् ताम् अनैषीद् वशम् एष दुर्जनो 07080544 द्विष्ट्या हतस् ते भगवन् यथामयः 0708055 श्री-किन्नरा ऊचुः 07080551 वयम् ईश किन्नर-गणास् तवानुगा 07080552 दितिजेन विष्टिम् अमुनानुकारिताः 07080553 भवता हरे स वृजिनोऽवसादितो 07080554 नरसिंह नाथ विभवाय नो भव 0708056 श्री-विष्णु-पार्षदा ऊचुः 07080561 अद्यैतद् धरि-नर-रूपम् अद्भुतं ते 07080562 दृष्टं नः शरणद सर्व-लोक-शर्म 07080563 सोऽयं ते विधिकर ईश विप्र-शप्तस् 07080564 तस्येदं निधनम् अनुग्रहाय विद्मः 0709001 श्री-नारद उवाच 07090011 एवं सुरादयः सर्वे ब्रह्म-रुद्र-पुरः सराः 07090013 नोपैतुम् अशकन् मन्यु- संरम्भं सुदुरासदम् 07090021 साक्षात् श्रीः प्रेषिता देवैर् दृष्ट्वा तं महद् अद्भुतम् 07090023 अदृष्टाश्रुत-पूर्वत्वात् सा नोपेयाय शङ्किता 07090031 प्रह्रादं प्रेषयाम् आस ब्रह्मावस्थितम् अन्तिके 07090033 तात प्रशमयोपेहि स्व-पित्रे कुपितं प्रभुम् 07090041 तथेति शनकै राजन् महा-भागवतोऽर्भकः 07090043 उपेत्य भुवि कायेन ननाम विधृताञ्जलिः 07090051 स्व-पाद-मूले पतितं तम् अर्भकं 07090052 विलोक्य देवः कृपया परिप्लुतः 07090053 उत्थाप्य तच्-छीर्ष्ण्य् अदधात् कराम्बुजं 07090054 कालाहि-वित्रस्त-धियां कृताभयम् 07090061 स तत्-कर-स्पर्श-धुताखिलाशुभः 07090062 सपद्य् अभिव्यक्त-परात्म-दर्शनः 07090063 तत्-पाद-पद्मं हृदि निर्वृतो दधौ 07090064 हृष्यत्-तनुः क्लिन्न-हृद्-अश्रु-लोचनः 07090071 अस्तौषीद् धरिम् एकाग्र- मनसा सुसमाहितः 07090073 प्रेम-गद्गदया वाचा तन्-न्यस्त-हृदयेक्षणः 0709008 श्री-प्रह्राद उवाच 07090081 ब्रह्मादयः सुर-गणा मुनयोऽथ सिद्धाः 07090082 सत्त्वैकतान-गतयो वचसां प्रवाहैः 07090083 नाराधितुं पुरु-गुणैर् अधुनापि पिप्रुः 07090084 किं तोष्टुम् अर्हति स मे हरिर् उग्र-जातेः 07090091 मन्ये धनाभिजन-रूप-तपः-श्रुतौजस्- 07090092 तेजः-प्रभाव-बल-पौरुष-बुद्धि-योगाः 07090093 नाराधनाय हि भवन्ति परस्य पुंसो 07090094 भक्त्या तुतोष भगवान् गज-यूथ-पाय 07090101 विप्राद् द्वि-षड्-गुण-युताद् अरविन्द-नाभ- 07090102 पादारविन्द-विमुखात् श्वपचं वरिष्ठम् 07090103 मन्ये तद्-अर्पित-मनो-वचनेहितार्थ- 07090104 प्राणं पुनाति स कुलं न तु भूरिमानः 07090111 नैवात्मनः प्रभुर् अयं निज-लाभ-पूर्णो 07090112 मानं जनाद् अविदुषः करुणो वृणीते 07090113 यद् यज् जनो भगवते विदधीत मानं 07090114 तच् चात्मने प्रति-मुखस्य यथा मुख-श्रीः 07090121 तस्माद् अहं विगत-विक्लव ईश्वरस्य 07090122 सर्वात्मना महि गृणामि यथा मनीषम् 07090123 नीचोऽजया गुण-विसर्गम् अनुप्रविष्टः 07090124 पूयेत येन हि पुमान् अनुवर्णितेन 07090131 सर्वे ह्य् अमी विधि-करास् तव सत्त्व-धाम्नो 07090132 ब्रह्मादयो वयम् इवेश न चोद्विजन्तः 07090133 क्षेमाय भूतय उतात्म-सुखाय चास्य 07090134 विक्रीडितं भगवतो रुचिरावतारैः 07090141 तद् यच्छ मन्युम् असुरश् च हतस् त्वयाद्य 07090142 मोदेत साधुर् अपि वृश्चिक-सर्प-हत्या 07090143 लोकाश् च निर्वृतिम् इताः प्रतियन्ति सर्वे 07090144 रूपं नृसिंह विभयाय जनाः स्मरन्ति 07090151 नाहं बिभेम्य् अजित तेऽतिभयानकास्य- 07090152 जिह्वार्क-नेत्र-भ्रुकुटी-रभसोग्र-दंष्ट्रात् 07090153 आन्त्र-स्रजः-क्षतज-केशर-शङ्कु-कर्णान् 07090154 निर्ह्राद-भीत-दिगिभाद् अरि-भिन्-नखाग्रात् 07090161 त्रस्तोऽस्म्य् अहं कृपण-वत्सल दुःसहोग्र- 07090162 संसार-चक्र-कदनाद् ग्रसतां प्रणीतः 07090163 बद्धः स्व-कर्मभिर् उशत्तम तेऽङ्घ्रि-मूलं 07090164 प्रीतोऽपवर्ग-शरणं ह्वयसे कदा नु 07090171 यस्मात् प्रियाप्रिय-वियोग-संयोग-जन्म- 07090172 शोकाग्निना सकल-योनिषु दह्यमानः 07090173 दुःखौषधं तद् अपि दुःखम् अतद्-धियाहं 07090174 भूमन् भ्रमामि वद मे तव दास्य-योगम् 07090181 सोऽहं प्रियस्य सुहृदः परदेवताया 07090182 लीला-कथास् तव नृसिंह विरिञ्च-गीताः 07090183 अञ्जस् तितर्म्य् अनुगृणन् गुण-विप्रमुक्तो 07090184 दुर्गाणि ते पद-युगालय-हंस-सङ्गः 07090191 बालस्य नेह शरणं पितरौ नृसिंह 07090192 नार्तस्य चागदम् उदन्वति मज्जतो नौः 07090193 तप्तस्य तत्-प्रतिविधिर् य इहाञ्जसेष्टस् 07090194 तावद् विभो तनु-भृतां त्वद्-उपेक्षितानाम् 07090201 यस्मिन् यतो यर्हि येन च यस्य यस्माद् 07090202 यस्मै यथा यद् उत यस् त्व् अपरः परो वा 07090203 भावः करोति विकरोति पृथक् स्वभावः 07090204 सञ्चोदितस् तद् अखिलं भवतः स्वरूपम् 07090211 माया मनः सृजति कर्ममयं बलीयः 07090212 कालेन चोदित-गुणानुमतेन पुंसः 07090213 छन्दोमयं यद् अजयार्पित-षोडशारं 07090214 संसार-चक्रम् अज कोऽतितरेत् त्वद्-अन्यः 07090221 स त्वं हि नित्य-विजितात्म-गुणः स्व-धाम्ना 07090222 कालो वशी-कृत-विसृज्य-विसर्ग-शक्तिः 07090223 चक्रे विसृष्टम् अजयेश्वर षोडशारे 07090224 निष्पीड्यमानम् उपकर्ष विभो प्रपन्नम् 07090231 दृष्टा मया दिवि विभोऽखिल-धिष्ण्य-पानाम् 07090232 आयुः श्रियो विभव इच्छति यान् जनोऽयम् 07090233 येऽस्मत् पितुः कुपित-हास-विजृम्भित-भ्रू- 07090234 विस्फूर्जितेन लुलिताः स तु ते निरस्तः 07090241 तस्माद् अमूस् तनु-भृताम् अहम् आशिषोऽज्ञ 07090242 आयुः श्रियं विभवम् ऐन्द्रियम् आविरिञ्च्यात् 07090243 नेच्छामि ते विलुलितान् उरुविक्रमेण 07090244 कालात्मनोपनय मां निज-भृत्य-पार्श्वम् 07090251 कुत्राशिषः श्रुति-सुखा मृगतृष्णि-रूपाः 07090252 क्वेदं कलेवरम् अशेष-रुजां विरोहः 07090253 निर्विद्यते न तु जनो यद् अपीति विद्वान् 07090254 कामानलं मधु-लवैः शमयन् दुरापैः 07090261 क्वाहं रजः-प्रभव ईश तमोऽधिकेऽस्मिन् 07090262 जातः सुरेतर-कुले क्व तवानुकम्पा 07090263 न ब्रह्मणो न तु भवस्य न वै रमाया 07090264 यन् मेऽर्पितः शिरसि पद्म-करः प्रसादः 07090271 नैषा परावर-मतिर् भवतो ननु स्याज् 07090272 जन्तोर् यथात्म-सुहृदो जगतस् तथापि 07090273 संसेवया सुरतरोर् इव ते प्रसादः 07090274 सेवानुरूपम् उदयो न परावरत्वम् 07090281 एवं जनं निपतितं प्रभवाहि-कूपे 07090282 कामाभिकामम् अनु यः प्रपतन् प्रसङ्गात् 07090283 कृत्वात्मसात् सुरर्षिणा भगवन् गृहीतः 07090284 सोऽहं कथं नु विसृजे तव भृत्य-सेवाम् 07090291 मत्-प्राण-रक्षणम् अनन्त पितुर् वधश् च 07090292 मन्ये स्व-भृत्य-ऋषि-वाक्यम् ऋतं विधातुम् 07090293 खड्गं प्रगृह्य यद् अवोचद् असद्-विधित्सुस् 07090294 त्वाम् ईश्वरो मद्-अपरोऽवतु कं हरामि 07090301 एकस् त्वम् एव जगद् एतम् अमुष्य यत् त्वम् 07090302 आद्य्-अन्तयोः पृथग् अवस्यसि मध्यतश् च 07090303 सृष्ट्वा गुण-व्यतिकरं निज-माययेदं 07090304 नानेव तैर् अवसितस् तद् अनुप्रविष्टः 07090311 त्वम् वा इदं सदसद् ईश भवांस् ततोऽन्यो 07090312 माया यद् आत्म-पर-बुद्धिर् इयं ह्य् अपार्था 07090313 यद् यस्य जन्म निधनं स्थितिर् ईक्षणं च 07090314 तद् वैतद् एव वसुकालवद् अष्टि-तर्वोः 07090321 न्यस्येदम् आत्मनि जगद् विलयाम्बु-मध्ये 07090322 शेषेत्मना निज-सुखानुभवो निरीहः 07090323 योगेन मीलित-दृग्-आत्म-निपीत-निद्रस् 07090324 तुर्ये स्थितो न तु तमो न गुणांश् च युङ्क्षे 07090331 तस्यैव ते वपुर् इदं निज-काल-शक्त्या 07090332 सञ्चोदित-प्रकृति-धर्मण आत्म-गूढम् 07090333 अम्भस्य् अनन्त-शयनाद् विरमत्-समाधेर् 07090334 नाभेर् अभूत् स्व-कणिका-वटवन्-महाब्जम् 07090341 तत्-सम्भवः कविर् अतोऽन्यद् अपश्यमानस् 07090342 त्वां बीजम् आत्मनि ततं स बहिर् विचिन्त्य 07090343 नाविन्दद् अब्द-शतम् अप्सु निमज्जमानो 07090344 जातेऽङ्कुरे कथम् उहोपलभेत बीजम् 07090351 स त्व् आत्म-योनिर् अतिविस्मित आश्रितोऽब्जं 07090352 कालेन तीव्र-तपसा परिशुद्ध-भावः 07090353 त्वाम् आत्मनीश भुवि गन्धम् इवातिसूक्ष्मं 07090354 भूतेन्द्रियाशयमये विततं ददर्श 07090361 एवं सहस्र-वदनाङ्घ्रि-शिरः-करोरु- 07090362 नासाद्य-कर्ण-नयनाभरणायुधाढ्यम् 07090363 मायामयं सद्-उपलक्षित-सन्निवेशं 07090364 दृष्ट्वा महा-पुरुषम् आप मुदं विरिञ्चः 07090371 तस्मै भवान् हय-शिरस् तनुवं हि बिभ्रद् 07090372 वेद-द्रुहाव् अतिबलौ मधु-कैटभाख्यौ 07090373 हत्वानयच् छ्रुति-गणांश् च रजस् तमश् च 07090374 सत्त्वं तव प्रियतमां तनुम् आमनन्ति 07090381 इत्थं नृ-तिर्यग्-ऋषि-देव-झषावतारैर् 07090382 लोकान् विभावयसि हंसि जगत् प्रतीपान् 07090383 धर्मं महा-पुरुष पासि युगानुवृत्तं 07090384 छन्नः कलौ यद् अभवस् त्रि-युगोऽथ स त्वम् 07090391 नैतन् मनस् तव कथासु विकुण्ठ-नाथ 07090392 सम्प्रीयते दुरित-दुष्टम् असाधु तीव्रम् 07090393 कामातुरं हर्ष-शोक-भयैषणार्तं 07090394 तस्मिन् कथं तव गतिं विमृशामि दीनः 07090401 जिह्वैकतोऽच्युत विकर्षति मावितृप्ता 07090402 शिश्नोऽन्यतस् त्वग्-उदरं श्रवणं कुतश्चित् 07090403 घ्राणोऽन्यतश् चपल-दृक् क्व च कर्म-शक्तिर् 07090404 बह्व्यः सपत्न्य इव गेह-पतिं लुनन्ति 07090411 एवं स्व-कर्म-पतितं भव-वैतरण्याम् 07090412 अन्योन्य-जन्म-मरणाशन-भीत-भीतम् 07090413 पश्यन् जनं स्व-पर-विग्रह-वैर-मैत्रं 07090414 हन्तेति पारचर पीपृहि मूढम् अद्य 07090421 को न्व् अत्र तेऽखिल-गुरो भगवन् प्रयास 07090422 उत्तारणेऽस्य भव-सम्भव-लोप-हेतोः 07090423 मूढेषु वै महद्-अनुग्रह आर्त-बन्धो 07090424 किं तेन ते प्रिय-जनान् अनुसेवतां नः 07090431 नैवोद्विजे पर दुरत्यय-वैतरण्यास् 07090432 त्वद्-वीर्य-गायन-महामृत-मग्न-चित्तः 07090433 शोचे ततो विमुख-चेतस इन्द्रियार्थ- 07090434 माया-सुखाय भरम् उद्वहतो विमूढान् 07090441 प्रायेण देव मुनयः स्व-विमुक्ति-कामा 07090442 मौनं चरन्ति विजने न परार्थ-निष्ठाः 07090443 नैतान् विहाय कृपणान् विमुमुक्ष एको 07090444 नान्यं त्वद् अस्य शरणं भ्रमतोऽनुपश्ये 07090451 यन् मैथुनादि-गृहमेधि-सुखं हि तुच्छं 07090452 कण्डूयनेन करयोर् इव दुःख-दुःखम् 07090453 तृप्यन्ति नेह कृपणा बहु-दुःख-भाजः 07090454 कण्डूतिवन् मनसिजं विषहेत धीरः 07090461 मौन-व्रत-श्रुत-तपो-'ध्ययन-स्व-धर्म- 07090462 व्याख्या-रहो-जप-समाधय आपवर्ग्याः 07090463 प्रायः परं पुरुष ते त्व् अजितेन्द्रियाणां 07090464 वार्ता भवन्त्य् उत न वात्र तु दाम्भिकानाम् 07090471 रूपे इमे सद्-असती तव वेद-सृष्टे 07090472 बीजाङ्कुराव् इव न चान्यद् अरूपकस्य 07090473 युक्ताः समक्षम् उभयत्र विचक्षन्ते त्वां 07090474 योगेन वह्निम् इव दारुषु नान्यतः स्यात् 07090481 त्वं वायुर् अग्निर् अवनिर् वियद् अम्बु मात्राः 07090482 प्राणेन्द्रियाणि हृदयं चिद् अनुग्रहश् च 07090483 सर्वं त्वम् एव सगुणो विगुणश् च भूमन् 07090484 नान्यत् त्वद् अस्त्य् अपि मनो-वचसा निरुक्तम् 07090491 नैते गुणा न गुणिनो महद्-आदयो ये 07090492 सर्वे मनः प्रभृतयः सहदेव-मर्त्याः 07090493 आद्य्-अन्तवन्त उरुगाय विदन्ति हि त्वाम् 07090494 एवं विमृश्य सुधियो विरमन्ति शब्दात् 07090501 तत् तेऽर्हत्तम नमः स्तुति-कर्म-पूजाः 07090502 कर्म स्मृतिश् चरणयोः श्रवणं कथायाम् 07090503 संसेवया त्वयि विनेति षड्-अङ्गया किं 07090504 भक्तिं जनः परमहंस-गतौ लभेत 0709051 श्री-नारद उवाच 07090511 एतावद् वर्णित-गुणो भक्त्या भक्तेन निर्गुणः 07090513 प्रह्रादं प्रणतं प्रीतो यत-मन्युर् अभाषत 0709052 श्री-भगवान् उवाच 07090521 प्रह्राद भद्र भद्रं ते प्रीतोऽहं तेऽसुरोत्तम 07090523 वरं वृणीष्वाभिमतं काम-पूरोऽस्म्य् अहं नृणाम् 07090531 माम् अप्रीणत आयुष्मन् दर्शनं दुर्लभं हि मे 07090533 दृष्ट्वा मां न पुनर् जन्तुर् आत्मानं तप्तुम् अर्हति 07090541 प्रीणन्ति ह्य् अथ मां धीराः सर्व-भावेन साधवः 07090543 श्रेयस्-कामा महा-भाग सर्वासाम् आशिषां पतिम् 0709055 श्री-नारद उवाच 07090551 एवं प्रलोभ्यमानोऽपि वरैर् लोक-प्रलोभनैः 07090553 एकान्तित्वाद् भगवति नैच्छत् तान् असुरोत्तमः 0710001 श्री-नारद उवाच 07100011 भक्ति-योगस्य तत् सर्वम् अन्तरायतयार्भकः 07100013 मन्यमानो हृषीकेशं स्मयमान उवाच ह 0710002 श्री-प्रह्राद उवाच 07100021 मा मां प्रलोभयोत्पत्त्या सक्तंकामेषु तैर् वरैः 07100023 तत्-सङ्ग-भीतो निर्विण्णो मुमुक्षुस् त्वाम् उपाश्रितः 07100031 भृत्य-लक्षण-जिज्ञासुर् भक्तं कामेष्व् अचोदयत् 07100033 भवान् संसार-बीजेषु हृदय-ग्रन्थिषु प्रभो 07100041 नान्यथा तेऽखिल-गुरो घटेत करुणात्मनः 07100043 यस् त आशिष आशास्ते न स भृत्यः स वै वणिक् 07100051 आशासानो न वै भृत्यः स्वामिन्य् आशिष आत्मनः 07100053 न स्वामी भृत्यतः स्वाम्यम् इच्छन् यो राति चाशिषः 07100061 अहं त्व् अकामस् त्वद्-भक्तस् त्वं च स्वाम्य् अनपाश्रयः 07100063 नान्यथेहावयोर् अर्थो राज-सेवकयोर् इव 07100071 यदि दास्यसि मे कामान् वरांस् त्वं वरदर्षभ 07100073 कामानां हृद्य् असंरोहं भवतस् तु वृणे वरम् 07100081 इन्द्रियाणि मनः प्राण आत्मा धर्मो धृतिर् मतिः 07100083 ह्रीः श्रीस् तेजः स्मृतिः सत्यं यस्य नश्यन्ति जन्मना 07100091 विमुञ्चति यदा कामान् मानवो मनसि स्थितान् 07100093 तर्ह्य् एव पुण्डरीकाक्ष भगवत्त्वाय कल्पते 07100101 ओं नमो भगवते तुभ्यं पुरुषाय महात्मने 07100103 हरयेऽद्भुत-सिंहाय ब्रह्मणे परमात्मने 0710011 श्री-भगवान् उवाच 07100111 नैकान्तिनो मे मयि जात्व् इहाशिष 07100112 आशासतेऽमुत्र च ये भवद्-विधाः 07100113 तथापि मन्वन्तरम् एतद् अत्र 07100114 दैत्येश्वराणाम् अनुभुङ्क्ष्व भोगान् 07100121 कथा मदीया जुषमाणः प्रियास् त्वम् 07100122 आवेश्य माम् आत्मनि सन्तम् एकम् 07100123 सर्वेषु भूतेष्व् अधियज्ञम् ईशं 07100124 यजस्व योगेन च कर्म हिन्वन् 07100131 भोगेन पुण्यं कुशलेन पापं 07100132 कलेवरं काल-जवेन हित्वा 07100133 कीर्तिं विशुद्धां सुर-लोक-गीतां 07100134 विताय माम् एष्यसि मुक्त-बन्धः 07100141 य एतत् कीर्तयेन् मह्यं त्वया गीतम् इदं नरः 07100143 त्वां च मां च स्मरन् काले कर्म-बन्धात् प्रमुच्यते 0710015 श्री-प्रह्राद उवाच 07100151 वरं वरय एतत् ते वरदेशान् महेश्वर 07100153 यद् अनिन्दत् पिता मे त्वाम् अविद्वांस् तेज ऐश्वरम् 07100161 विद्धामर्षाशयः साक्षात् सर्व-लोक-गुरुं प्रभुम् 07100163 भ्रातृ-हेति मृषा-दृष्टिस् त्वद्-भक्ते मयि चाघवान् 07100171 तस्मात् पिता मे पूयेत दुरन्ताद् दुस्तराद् अघात् 07100173 पूतस् तेऽपाङ्ग-संदृष्टस् तदा कृपण-वत्सल 0710018 श्री-भगवान् उवाच 07100181 त्रिः-सप्तभिः पिता पूतः पितृभिः सह तेऽनघ 07100183 यत् साधोऽस्य कुले जातो भवान् वै कुल-पावनः 07100191 यत्र यत्र च मद्-भक्ताः प्रशान्ताः सम-दर्शिनः 07100193 साधवः समुदाचारास् ते पूयन्तेऽपि कीकटाः 07100201 सर्वात्मना न हिंसन्ति भूत-ग्रामेषु किञ्चन 07100203 उच्चावचेषु दैत्येन्द्र मद्-भाव-विगत-स्पृहाः 07100211 भवन्ति पुरुषा लोके मद्-भक्तास् त्वाम् अनुव्रताः 07100213 भवान् मे खलु भक्तानां सर्वेषां प्रतिरूप-धृक् 07100221 कुरु त्वं प्रेत-कृत्यानि पितुः पूतस्य सर्वशः 07100223 मद्-अङ्ग-स्पर्शनेनाङ्ग लोकान् यास्यति सुप्रजाः 07100231 पित्र्यं च स्थानम् आतिष्ठ यथोक्तं ब्रह्मवादिभिः 07100233 मय्य् आवेश्य मनस् तात कुरु कर्माणि मत्-परः 0710024 श्री-नारद उवाच 07100241 प्रह्रादोऽपि तथा चक्रे पितुर् यत् साम्परायिकम् 07100243 यथाह भगवान् राजन्न् अभिषिक्तो द्विजातिभिः 07100251 प्रसाद-सुमुखं दृष्ट्वा ब्रह्मा नरहरिं हरिम् 07100253 स्तुत्वा वाग्भिः पवित्राभिः प्राह देवादिभिर् वृतः 0710026 श्री-ब्रह्मोवाच 07100261 देव-देवाखिलाध्यक्ष भूत-भावन पूर्वज 07100263 दिष्ट्या ते निहतः पापो लोक-सन्तापनोऽसुरः 07100271 योऽसौ लब्ध-वरो मत्तो न वध्यो मम सृष्टिभिः 07100273 तपो-योग-बलोन्नद्धः समस्त-निगमान् अहन् 07100281 दिष्ट्या तत्-तनयः साधुर् महा-भागवतोऽर्भकः 07100283 त्वया विमोचितो मृत्योर् दिष्ट्या त्वां समितोऽधुना 07100291 एतद् वपुस् ते भगवन् ध्यायतः परमात्मनः 07100293 सर्वतो गोप्तृ सन्त्रासान् मृत्योर् अपि जिघांसतः 0710030 श्री-भगवान् उवाच 07100301 मैवं विभोऽसुराणां ते प्रदेयः पद्म-सम्भव 07100303 वरः क्रूर-निसर्गाणाम् अहीनाम् अमृतं यथा 0710031 श्री-नारद उवाच 07100311 इत्य् उक्त्वा भगवान् राजंस् ततश् चान्तर्दधे हरिः 07100313 अदृश्यः सर्व-भूतानां पूजितः परमेष्ठिना 07100321 ततः सम्पूज्य शिरसा ववन्दे परमेष्ठिनम् 07100323 भवं प्रजापतीन् देवान् प्रह्रादो भगवत्-कलाः 07100331 ततः काव्यादिभिः सार्धं मुनिभिः कमलासनः 07100333 दैत्यानां दानवानां च प्रह्रादम् अकरोत् पतिम् 07100341 प्रतिनन्द्य ततो देवाः प्रयुज्य परमाशिषः 07100343 स्व-धामानि ययू राजन् ब्रह्माद्याः प्रतिपूजिताः 07100351 एवं च पार्षदौ विष्णोः पुत्रत्वं प्रापितौ दितेः 07100353 हृदि स्थितेन हरिणा वैर-भावेन तौ हतौ 07100361 पुनश् च विप्र-शापेन राक्षसौ तौ बभूवतुः 07100363 कुम्भकर्ण-दश-ग्रीवौ हतौ तौ राम-विक्रमैः 07100371 शयानौ युधि निर्भिन्न- हृदयौ राम-शायकैः 07100373 तच्-चित्तौ जहतुर् देहं यथा प्राक्तन-जन्मनि 07100381 ताव् इहाथ पुनर् जातौ शिशुपाल-करूष-जौ 07100383 हरौ वैरानुबन्धेन पश्यतस् ते समीयतुः 07100391 एनः पूर्व-कृतं यत् तद् राजानः कृष्ण-वैरिणः 07100393 जहुस् तेऽन्ते तद्-आत्मानः कीटः पेशस्कृतो यथा 07100401 यथा यथा भगवतो भक्त्या परमयाभिदा 07100403 नृपाश् चैद्यादयः सात्म्यं हरेस् तच्-चिन्तया ययुः 07100411 आख्यातं सर्वम् एतत् ते यन् मां त्वं परिपृष्टवान् 07100413 दमघोष-सुतादीनां हरेः सात्म्यम् अपि द्विषाम् 07100421 एषा ब्रह्मण्य-देवस्य कृष्णस्य च महात्मनः 07100423 अवतार-कथा पुण्या वधो यत्रादि-दैत्ययोः 07100431 प्रह्रादस्यानुचरितं महा-भागवतस्य च 07100433 भक्तिर् ज्ञानं विरक्तिश् च याथार्थ्यं चास्य वै हरेः 07100441 सर्ग-स्थित्य्-अप्ययेशस्य गुण-कर्मानुवर्णनम् 07100443 परावरेषां स्थानानां कालेन व्यत्ययो महान् 07100451 धर्मो भागवतानां च भगवान् येन गम्यते 07100453 आख्यानेऽस्मिन् समाम्नातम् आध्यात्मिकम् अशेषतः 07100461 य एतत् पुण्यम् आख्यानं विष्णोर् वीर्योपबृंहितम् 07100463 कीर्तयेच् छ्रद्धया श्रुत्वा कर्म-पाशैर् विमुच्यते 07100471 एतद् य आदि-पुरुषस्य मृगेन्द्र-लीलां 07090473 दैत्येन्द्र-यूथ-प-वधं प्रयतः पठेत 07090473 दैत्यात्मजस्य च सतां प्रवरस्य पुण्यं 07090474 श्रुत्वानुभावम् अकुतो-भयम् एति लोकम् 07090481 यूयं नृ-लोके बत भूरि-भागा 07090482 लोकं पुनाना मुनयोऽभियन्ति 07100483 येषां गृहान् आवसतीति साक्षाद् 07090484 गूढं परं ब्रह्म मनुष्य-लिङ्गम् 07100491 स वा अयं ब्रह्म महद्-विमृग्य- 07100492 कैवल्य-निर्वाण-सुखानुभूतिः 07100493 प्रियः सुहृद् वः खलु मातुलेय 07100494 आत्मार्हणीयो विधि-कृद् गुरुश् च 07100501 न यस्य साक्षाद् भव-पद्मजादिभी 07100502 रूपं धिया वस्तुतयोपवर्णितम् 07100503 मौनेन भक्त्योपशमेन पूजितः 07100504 प्रसीदताम् एष स सात्वतां पतिः 07100511 स एष भगवान् राजन् व्यतनोद् विहतं यशः 07100513 पुरा रुद्रस्य देवस्य मयेनानन्त-मायिना 0710052 राजोवाच 07100521 कस्मिन् कर्मणि देवस्य मयोऽहन् जगद्-ईशितुः 07100523 यथा चोपचिता कीर्तिः कृष्णेनानेन कथ्यताम् 0710053 श्री-नारद उवाच 07100531 निर्जिता असुरा देवैर् युध्य् अनेनोपबृंहितैः 07100533 मायिनां परमाचार्यं मयं शरणम् आययुः 07100541 स निर्माय पुरस् तिस्रो हैमी-रौप्यायसीर् विभुः 07100543 दुर्लक्ष्यापाय-संयोगा दुर्वितर्क्य-परिच्छदाः 07100551 ताभिस् तेऽसुर-सेनान्यो लोकांस् त्रीन् सेश्वरान् नृप 07100553 स्मरन्तो नाशयां चक्रुः पूर्व-वैरम् अलक्षिताः 07100561 ततस् ते सेश्वरा लोका उपासाद्येश्वरं नताः 07100563 त्राहि नस् तावकान् देव विनष्टांस् त्रिपुरालयैः 07100571 अथानुगृह्य भगवान् मा भैष्टेति सुरान् विभुः 07100573 शरं धनुषि सन्धाय पुरेष्व् अस्त्रं व्यमुञ्चत 07100581 ततोऽग्नि-वर्णा इषव उत्पेतुः सूर्य-मण्डलात् 07100583 यथा मयूख-सन्दोहा नादृश्यन्त पुरो यतः 07100591 तैः स्पृष्टा व्यसवः सर्वे निपेतुः स्म पुरौकसः 07100593 तान् आनीय महा-योगी मयः कूप-रसेऽक्षिपत् 07100601 सिद्धामृत-रस-स्पृष्टा वज्र-सारा महौजसः 07100603 उत्तस्थुर् मेघ-दलना वैद्युता इव वह्नयः 07100611 विलोक्य भग्न-सङ्कल्पं विमनस्कं वृष-ध्वजम् 07100613 तदायं भगवान् विष्णुस् तत्रोपायम् अकल्पयत् 07100621 वत्सश् चासीत् तदा ब्रह्मा स्वयं विष्णुर् अयं हि गौः 07100623 प्रविश्य त्रिपुरं काले रस-कूपामृतं पपौ 07100631 तेऽसुरा ह्य् अपि पश्यन्तो न न्यषेधन् विमोहिताः 07100633 तद् विज्ञाय महा-योगी रस-पालान् इदं जगौ 07100641 स्मयन् विशोकः शोकार्तान् स्मरन् दैव-गतिं च ताम् 07100643 देवोऽसुरो नरोऽन्यो वा नेश्वरोऽस्तीह कश्चन 07100651 आत्मनोऽन्यस्य वा दिष्टं दैवेनापोहितुं द्वयोः 07100653 अथासौ शक्तिभिः स्वाभिः शम्भोः प्राधानिकं व्यधात् 07100661 धर्म-ज्ञान-विरक्त्य्-ऋद्धि- तपो-विद्या-क्रियादिभिः 07100663 रथं सूतं ध्वजं वाहान् धनुर् वर्म-शरादि यत् 07100671 सन्नद्धो रथम् आस्थाय शरं धनुर् उपाददे 07100673 शरं धनुषि सन्धाय मुहूर्तेऽभिजितीश्वरः 07100681 ददाह तेन दुर्भेद्या हरोऽथ त्रिपुरो नृप 07100683 दिवि दुन्दुभयो नेदुर् विमान-शत-सङ्कुलाः 07100691 देवर्षि-पितृ-सिद्धेशा जयेति कुसुमोत्करैः 07100693 अवाकिरन् जगुर् हृष्टा ननृतुश् चाप्सरो-गणाः 07100701 एवं दग्ध्वा पुरस् तिस्रो भगवान् पुर-हा नृप 07100703 ब्रह्मादिभिः स्तूयमानः स्वं धाम प्रत्यपद्यत 07100711 एवं विधान्य् अस्य हरेः स्व-मायया 07100712 विडम्बमानस्य नृ-लोकम् आत्मनः 07100713 वीर्याणि गीतान्य् ऋषिभिर् जगद्-गुरोर् 07100714 लोकं पुनानान्य् अपरं वदामि किम् 0711001 श्री-शुक उवाच 07110011 श्रुत्वेहितं साधु सभा-सभाजितं 07110012 महत्तमाग्रण्य उरुक्रमात्मनः 07110013 युधिष्ठिरो दैत्य-पतेर् मुदान्वितः 07110014 पप्रच्छ भूयस् तनयं स्वयम्भुवः 0711002 श्री-युधिष्ठिर उवाच 07110021 भगवन् श्रोतुम् इच्छामि नृणां धर्मं सनातनम् 07110023 वर्णाश्रमाचार-युतं यत् पुमान् विन्दते परम् 07110031 भवान् प्रजापतेः साक्षाद् आत्मजः परमेष्ठिनः 07110033 सुतानां सम्मतो ब्रह्मंस् तपो-योग-समाधिभिः 07110041 नारायण-परा विप्रा धर्मं गुह्यं परं विदुः 07110043 करुणाः साधवः शान्तास् त्वद्-विधा न तथापरे 0711005 श्री-नारद उवाच 07110051 नत्वा भगवतेऽजाय लोकानां धर्म-सेतवे 07110053 वक्ष्ये सनातनं धर्मं नारायण-मुखाच् छ्रुतम् 07110061 योऽवतीर्यात्मनोऽंशेन दाक्षायण्यां तु धर्मतः 07110063 लोकानां स्वस्तयेऽध्यास्ते तपो बदरिकाश्रमे 07110071 धर्म-मूलं हि भगवान् सर्व-वेदमयो हरिः 07110073 स्मृतं च तद्-विदां राजन् येन चात्मा प्रसीदति 07110081 सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः 07110083 अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय आर्जवम् 07110091 सन्तोषः समदृक्-सेवा ग्राम्येहोपरमः शनैः 07110093 नृणां विपर्ययेहेक्षा मौनम् आत्म-विमर्शनम् 07110101 अन्नाद्यादेः संविभागो भूतेभ्यश् च यथार्हतः 07110103 तेष्व् आत्म-देवता-बुद्धिः सुतरां नृषु पाण्डव 07110111 श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः 07110113 सेवेज्यावनतिर् दास्यं सख्यम् आत्म-समर्पणम् 07110121 नृणाम् अयं परो धर्मः सर्वेषां समुदाहृतः 07110123 त्रिंशल्-लक्षणवान् राजन् सर्वात्मा येन तुष्यति 07110131 संस्कारा यत्राविच्छिन्नाः स द्विजोऽजो जगाद यम् 07110133 इज्याध्ययन-दानानि विहितानि द्विजन्मनाम् 07110135 जन्म-कर्मावदातानां क्रियाश् चाश्रम-चोदिताः 07110141 विप्रस्याध्ययनादीनि षड्-अन्यस्याप्रतिग्रहः 07110143 राज्ञो वृत्तिः प्रजा-गोप्तुर् अविप्राद् वा करादिभिः 07110151 वैश्यस् तु वार्ता-वृत्तिः स्यान् नित्यं ब्रह्म-कुलानुगः 07110153 शूद्रस्य द्विज-शुश्रूषा वृत्तिश् च स्वामिनो भवेत् 07110161 वार्ता विचित्रा शालीन- यायावर-शिलोञ्छनम् 07110163 विप्र-वृत्तिश् चतुर्धेयं श्रेयसी चोत्तरोत्तरा 07110171 जघन्यो नोत्तमां वृत्तिम् अनापदि भजेन् नरः 07110173 ऋते राजन्यम् आपत्सु सर्वेषाम् अपि सर्वशः 07110181 ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा 07110183 सत्यानृताभ्याम् अपि वा न श्व-वृत्त्या कदाचन 07110191 ऋतम् उञ्छशिलं प्रोक्तम् अमृतं यद् अयाचितम् 07110193 मृतं तु नित्य-याच्ञा स्यात् प्रमृतं कर्षणं स्मृतम् 07110201 सत्यानृतं च वाणिज्यं श्व-वृत्तिर् नीच-सेवनम् 07110203 वर्जयेत् तां सदा विप्रो राजन्यश् च जुगुप्सिताम् 07110205 सर्व-वेदमयो विप्रः सर्व-देवमयो नृपः 07110211 शमो दमस् तपः शौचं सन्तोषः क्षान्तिर् आर्जवम् 07110213 ज्ञानं दयाच्युतात्मत्वं सत्यं च ब्रह्म-लक्षणम् 07110221 शौर्यं वीर्यं धृतिस् तेजस् त्यागश् चात्मजयः क्षमा 07110223 ब्रह्मण्यता प्रसादश् च सत्यं च क्षत्र-लक्षणम् 07110231 देव-गुर्व्-अच्युते भक्तिस् त्रि-वर्ग-परिपोषणम् 07110233 आस्तिक्यम् उद्यमो नित्यं नैपुण्यं वैश्य-लक्षणम् 07110241 शूद्रस्य सन्नतिः शौचं सेवा स्वामिन्य् अमायया 07110243 अमन्त्र-यज्ञो ह्य् अस्तेयं सत्यं गो-विप्र-रक्षणम् 07110251 स्त्रीणां च पति-देवानां तच्-छुश्रूषानुकूलता 07110253 तद्-बन्धुष्व् अनुवृत्तिश् च नित्यं तद्-व्रत-धारणम् 07110261 सम्मार्जनोपलेपाभ्यां गृह-मण्डन-वर्तनैः 07110263 स्वयं च मण्डिता नित्यं परिमृष्ट-परिच्छदा 07110271 कामैर् उच्चावचैः साध्वी प्रश्रयेण दमेन च 07110273 वाक्यैः सत्यैः प्रियैः प्रेम्णा काले काले भजेत् पतिम् 07110281 सन्तुष्टालोलुपा दक्षा धर्म-ज्ञा प्रिय-सत्य-वाक् 07110283 अप्रमत्ता शुचिः स्निग्धा पतिं त्व् अपतितं भजेत् 07110291 या पतिं हरि-भावेन भजेत् श्रीर् इव तत्-परा 07110293 हर्य्-आत्मना हरेर् लोके पत्या श्रीर् इव मोदते 07110301 वृत्तिः सङ्कर-जातीनां तत्-तत्-कुल-कृता भवेत् 07110303 अचौराणाम् अपापानाम् अन्त्यजान्तेवसायिनाम् 07110311 प्रायः स्व-भाव-विहितो नृणां धर्मो युगे युगे 07110313 वेद-दृग्भिः स्मृतो राजन् प्रेत्य चेह च शर्म-कृत् 07110321 वृत्त्या स्व-भाव-कृतया वर्तमानः स्व-कर्म-कृत् 07110323 हित्वा स्व-भाव-जं कर्म शनैर् निर्गुणताम् इयात् 07110331 उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्यताम् इयात् 07110333 न कल्पते पुनः सूत्यै उप्तं बीजं च नश्यति 07110341 एवं कामाशयं चित्तं कामानाम् अतिसेवया 07110343 विरज्येत यथा राजन्न् अग्निवत् काम-बिन्दुभिः 07110351 यस्य यल् लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम् 07110353 यद् अन्यत्रापि दृश्येत तत् तेनैव विनिर्दिशेत् 0712001 श्री-नारद उवाच 07120011 ब्रह्मचारी गुरु-कुले वसन् दान्तो गुरोर् हितम् 07120013 आचरन् दासवन् नीचो गुरौ सुदृढ-सौहृदः 07120021 सायं प्रातर् उपासीत गुर्व्-अग्न्य्-अर्क-सुरोत्तमान् 07120023 सन्ध्ये उभे च यत-वाग् जपन् ब्रह्म समाहितः 07120031 छन्दांस्य् अधीयीत गुरोर् आहूतश् चेत् सुयन्त्रितः 07120033 उपक्रमेऽवसाने च चरणौ शिरसा नमेत् 07120041 मेखलाजिन-वासांसि जटा-दण्ड-कमण्डलून् 07120043 बिभृयाद् उपवीतं च दर्भ-पाणिर् यथोदितम् 07120051 सायं प्रातश् चरेद् भैक्ष्यं गुरवे तन् निवेदयेत् 07120053 भुञ्जीत यद्य् अनुज्ञातो नो चेद् उपवसेत् क्वचित् 07120061 सुशीलो मित-भुग् दक्षः श्रद्दधानो जितेन्द्रियः 07120063 यावद्-अर्थं व्यवहरेत् स्त्रीषु स्त्री-निर्जितेषु च 07120071 वर्जयेत् प्रमदा-गाथाम् अगृहस्थो बृहद्-व्रतः 07120073 इन्द्रियाणि प्रमाथीनि हरन्त्य् अपि यतेर् मनः 07120081 केश-प्रसाधनोन्मर्द- स्नपनाभ्यञ्जनादिकम् 07120083 गुरु-स्त्रीभिर् युवतिभिः कारयेन् नात्मनो युवा 07120091 नन्व् अग्निः प्रमदा नाम घृत-कुम्भ-समः पुमान् 07120093 सुताम् अपि रहो जह्याद् अन्यदा यावद्-अर्थ-कृत् 07120101 कल्पयित्वात्मना यावद् आभासम् इदम् ईश्वरः 07120103 द्वैतं तावन् न विरमेत् ततो ह्य् अस्य विपर्ययः 07120111 एतत् सर्वं गृहस्थस्य समाम्नातं यतेर् अपि 07120113 गुरु-वृत्तिर् विकल्पेन गृहस्थस्यर्तु-गामिनः 07120121 अञ्जनाभ्यञ्जनोन्मर्द- stry-अवलेखामिषं मधु 07120123 स्रग्-गन्ध-लेपालङ्कारांस् त्यजेयुर् ये बृहद्-व्रताः 07120131 उषित्वैवं गुरु-कुले द्विजोऽधीत्यावबुध्य च 07120133 त्रयीं साङ्गोपनिषदं यावद्-अर्थं यथा-बलम् 07120141 दत्त्वा वरम् अनुज्ञातो गुरोः कामं यदीश्वरः 07120143 गृहं वनं वा प्रविशेत् प्रव्रजेत् तत्र वा वसेत् 07120151 अग्नौ गुराव् आत्मनि च सर्व-भूतेष्व् अधोक्षजम् 07120153 भूतैः स्व-धामभिः पश्येद् अप्रविष्टं प्रविष्टवत् 07120161 एवं विधो ब्रह्मचारी वानप्रस्थो यतिर् गृही 07120163 चरन् विदित-विज्ञानः परं ब्रह्माधिगच्छति 07120171 वानप्रस्थस्य वक्ष्यामि नियमान् मुनि-सम्मतान् 07120173 यान् आस्थाय मुनिर् गच्छेद् ऋषि-लोकम् उहाञ्जसा 07120181 न कृष्ट-पच्यम् अश्नीयाद् अकृष्टं चाप्य् अकालतः 07120183 अग्नि-पक्वम् अथामं वा अर्क-पक्वम् उताहरेत् 07120191 वन्यैश् चरु-पुरोडाशान् निर्वपेत् काल-चोदितान् 07120193 लब्धे नवे नवेऽन्नाद्ये पुराणं च परित्यजेत् 07120201 अग्न्य्-अर्थम् एव शरणम् उटजं वाद्रि-कन्दरम् 07120203 श्रयेत हिम-वाय्व्-अग्नि- वर्षार्कातप-SAT स्वयम् 07120211 केश-रोम-नख-श्मश्रु- मलानि जटिलो दधत् 07120213 कमण्डल्व्-अजिने दण्ड- वल्कलाग्नि-परिच्छदान् 07120221 चरेद् वने द्वादशाब्दान् अष्टौ वा चतुरो मुनिः 07120223 द्वाव् एकं वा यथा बुद्धिर् न विपद्येत कृच्छ्रतः 07120231 यदाकल्पः स्व-क्रियायां व्याधिभिर् जरयाथवा 07120233 आन्वीक्षिक्यां वा विद्यायां कुर्याद् अनशनादिकम् 07120241 आत्मन्य् अग्नीन् समारोप्य सन्न्यस्याहं ममात्मताम् 07120243 कारणेषु न्यसेत् सम्यक् सङ्घातं तु यथार्हतः 07120251 खे खानि वायौ निश्वासांस् तेजःसूष्माणम् आत्मवान् 07120253 अप्स्व् असृक्-श्लेष्म-पूयानि क्षितौ शेषं यथोद्भवम् 07120261 वाचम् अग्नौ सवक्तव्याम् इन्द्रे शिल्पं कराव् अपि 07120263 पदानि गत्या वयसि रत्योपस्थं प्रजापतौ 07120271 मृत्यौ पायुं विसर्गं च यथा-स्थानं विनिर्दिशेत् 07120273 दिक्षु श्रोत्रं स-नादेन स्पर्शेनाध्यात्मनि त्वचम् 07120281 रूपाणि चक्षुषा राजन् ज्योतिष्य् अभिनिवेशयेत् 07120283 अप्सु प्रचेतसा जिह्वां घ्रेयैर् घ्राणं क्षितौ न्यसेत् 07120291 मनो मनोरथैश् चन्द्रे बुद्धिं बोध्यैः कवौ परे 07120293 कर्माण्य् अध्यात्मना रुद्रे यद्-अहं ममता-क्रिया 07120295 सत्त्वेन चित्तं क्षेत्र-ज्ञे गुणैर् वैकारिकं परे 07120301 अप्सु क्षितिम् अपो ज्योतिष्य् अदो वायौ नभस्य् अमुम् 07120303 कूटस्थे तच् च महति तद् अव्यक्तेऽक्षरे च तत् 07120311 इत्य् अक्षरतयात्मानं चिन्-मात्रम् अवशेषितम् 07120313 ज्ञात्वाद्वयोऽथ विरमेद् दग्ध-योनिर् इवानलः 0713001 श्री-नारद उवाच 07130011 कल्पस् त्व् एवं परिव्रज्य देह-मात्रावशेषितः 07130013 ग्रामैक-रात्र-विधिना निरपेक्षश् चरेन् महीम् 07130021 बिभृयाद् यद्य् असौ वासः कौपीनाच्छादनं परम् 07130023 त्यक्तं न लिङ्गाद् दण्डादेर् अन्यत् किञ्चिद् अनापदि 07130031 एक एव चरेद् भिक्षुर् आत्मारामोऽनपाश्रयः 07130033 सर्व-भूत-सुहृच्-छान्तो नारायण-परायणः 07130041 पश्येद् आत्मन्य् अदो विश्वं परे सद्-असतोऽव्यये 07130043 आत्मानं च परं ब्रह्म सर्वत्र सद्-असन्-मये 07130051 सुप्ति-प्रबोधयोः सन्धाव् आत्मनो गतिम् आत्म-दृक् 07130053 पश्यन् बन्धं च मोक्षं च माया-मात्रं न वस्तुतः 07130061 नाभिनन्देद् ध्रुवं मृत्युम् अध्रुवं वास्य जीवितम् 07130063 कालं परं प्रतीक्षेत भूतानां प्रभवाप्ययम् 07130071 नासच्-छास्त्रेषु सज्जेत नोपजीवेत जीविकाम् 07130073 वाद-वादांस् त्यजेत् तर्कान् पक्षं कंच न संश्रयेत् 07130081 न शिष्यान् अनुबध्नीत ग्रन्थान् नैवाभ्यसेद् बहून् 07130083 न व्याख्याम् उपयुञ्जीत नारम्भान् आरभेत् क्वचित् 07130091 न यतेर् आश्रमः प्रायो धर्म-हेतुर् महात्मनः 07130093 शान्तस्य सम-चित्तस्य बिभृयाद् उत वा त्यजेत् 07130101 अव्यक्त-लिङ्गो व्यक्तार्थो मनीष्य् उन्मत्त-बालवत् 07130103 कविर् मूकवद् आत्मानं स दृष्ट्या दर्शयेन् नृणाम् 07130111 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 07130113 प्रह्रादस्य च संवादं मुनेर् आजगरस्य च 07130121 तं शयानं धरोपस्थे कावेर्यां सह्य-सानुनि 07130123 रजस्-वलैस् तनू-देशैर् निगूढामल-तेजसम् 07130131 ददर्श लोकान् विचरन् लोक-तत्त्व-विवित्सया 07130133 वृतोऽमात्यैः कतिपयैः प्रह्रादो भगवत्-प्रियः 07130141 कर्मणाकृतिभिर् वाचा लिङ्गैर् वर्णाश्रमादिभिः 07130143 न विदन्ति जना यं वै सोऽसाव् इति न वेति च 07130151 तं नत्वाभ्यर्च्य विधिवत् पादयोः शिरसा स्पृशन् 07130153 विवित्सुर् इदम् अप्राक्षीन् महा-भागवतोऽसुरः 07130161 बिभर्षि कायं पीवानं सोद्यमो भोगवान् यथा 07130163 वित्तं चैवोद्यमवतां भोगो वित्तवताम् इह 07130165 भोगिनां खलु देहोऽयं पीवा भवति नान्यथा 07130171 न ते शयानस्य निरुद्यमस्य ब्रह्मन् नु हार्थो यत एव भोगः 07130173 अभोगिनोऽयं तव विप्र देहः पीवा यतस् तद् वद नः क्षमं चेत् 07130181 कविः कल्पो निपुण-दृक् चित्र-प्रिय-कथः समः 07130183 लोकस्य कुर्वतः कर्म शेषे तद्-वीक्षितापि वा 0713019 श्री-नारद उवाच 07130191 स इत्थं दैत्य-पतिना परिपृष्टो महा-मुनिः 07130193 स्मयमानस् तम् अभ्याह तद्-वाग्-अमृत-यन्त्रितः 0713020 श्री-ब्राह्मण उवाच 07130201 वेदेदम् असुर-श्रेष्ठ भवान् नन्व् आर्य-सम्मतः 07130203 ईहोपरमयोर् नॄणां पदान्य् अध्यात्म-चक्षुषा 07130211 यस्य नारायणो देवो भगवान् हृद्-गतः सदा 07130213 भक्त्या केवलयाज्ञानं धुनोति ध्वान्तम् अर्कवत् 07130221 तथापि ब्रूमहे प्रश्नांस् तव राजन् यथा-श्रुतम् 07130223 सम्भाषणीयो हि भवान् आत्मनः शुद्धिम् इच्छता 07130231 तृष्णया भव-वाहिन्या योग्यैः कामैर् अपूर्यया 07130233 कर्माणि कार्यमाणोऽहं नाना-योनिषु योजितः 07130241 यदृच्छया लोकम् इमं प्रापितः कर्मभिर् भ्रमन् 07130243 स्वर्गापवर्गयोर् द्वारं तिरश्चां पुनर् अस्य च 07130251 तत्रापि दम्-पतीनां च सुखायान्यापनुत्तये 07130253 कर्माणि कुर्वतां दृष्ट्वा निवृत्तोऽस्मि विपर्ययम् 07130261 सुखम् अस्यात्मनो रूपं सर्वेहोपरतिस् तनुः 07130263 मनः-संस्पर्शजान् दृष्ट्वा भोगान् स्वप्स्यामि संविशन् 07130271 इत्य् एतद् आत्मनः स्वार्थं सन्तं विस्मृत्य वै पुमान् 07130273 विचित्राम् असति द्वैते घोराम् आप्नोति संसृतिम् 07130281 जलं तद्-उद्भवैश् छन्नं हित्वाज्ञो जल-काम्यया 07130283 मृगतृष्णाम् उपाधावेत् तथान्यत्रार्थ-दृक् स्वतः 07130291 देहादिभिर् दैव-तन्त्रैर् आत्मनः सुखम् ईहतः 07130293 दुःखात्ययं चानीशस्य क्रिया मोघाः कृताः कृताः 07130301 आध्यात्मिकादिभिर् दुःखैर् अविमुक्तस्य कर्हिचित् 07130303 मर्त्यस्य कृच्छ्रोपनतैर् अर्थैः कामैः क्रियेत किम् 07130311 पश्यामि धनिनां क्लेशं लुब्धानाम् अजितात्मनाम् 07130313 भयाद् अलब्ध-निद्राणां सर्वतोऽभिविशङ्किनाम् 07130321 राजतश् चौरतः शत्रोः स्व-जनात् पशु-पक्षितः 07130323 अर्थिभ्यः कालतः स्वस्मान् नित्यं प्राणार्थवद् भयम् 07130331 शोक-मोह-भय-क्रोध- राग-क्लैब्य-श्रमादयः 07130333 यन्-मूलाः स्युर् नृणां जह्यात् स्पृहां प्राणार्थयोर् बुधः 07130341 मधुकार-महा-सर्पौ लोकेऽस्मिन् नो गुरूत्तमौ 07130343 वैराग्यं परितोषं च प्राप्ता यच्-छिक्षया वयम् 07130351 विरागः सर्व-कामेभ्यः शिक्षितो मे मधु-व्रतात् 07130353 कृच्छ्राप्तं मधुवद् वित्तं हत्वाप्य् अन्यो हरेत् पतिम् 07130361 अनीहः परितुष्टात्मा यदृच्छोपनताद् अहम् 07130363 नो चेच् छये बह्व्-अहानि महाहिर् इव सत्त्ववान् 07130371 क्वचिद् अल्पं क्वचिद् भूरि भुञ्जेऽन्नं स्वाद्व् अस्वादु वा 07130373 क्वचिद् भूरि गुणोपेतं गुण-हीनम् उत क्वचित् 07130381 श्रद्धयोपहृतं क्वापि कदाचिन् मान-वर्जितम् 07130383 भुञ्जे भुक्त्वाथ कस्मिंश् चिद् दिवा नक्तं यदृच्छया 07130391 क्षौमं दुकूलम् अजिनं चीरं वल्कलम् एव वा 07130393 वसेऽन्यद् अपि सम्प्राप्तं दिष्ट-भुक् तुष्ट-धीर् अहम् 07130401 क्वचिच् छये धरोपस्थे तृण-पर्णाश्म-भस्मसु 07130403 क्वचित् प्रासाद-पर्यङ्के कशिपौ वा परेच्छया 07130411 क्वचित् स्नातोऽनुलिप्ताङ्गः सुवासाः स्रग्व्य् अलङ्कृतः 07130413 रथेभाश्वैश् चरे क्वापि दिग्-वासा ग्रहवद् विभो 07130421 नाहं निन्दे न च स्तौमि स्व-भाव-विषमं जनम् 07130423 एतेषां श्रेय आशासे उतैकात्म्यं महात्मनि 07130431 विकल्पं जुहुयाच् चित्तौ तां मनस्य् अर्थ-विभ्रमे 07130433 मनो वैकारिके हुत्वा तं मायायां जुहोत्य् अनु 07130441 आत्मानुभूतौ तां मायां जुहुयात् सत्य-दृङ् मुनिः 07130443 ततो निरीहो विरमेत् स्वानुभूत्य्-आत्मनि स्थितः 07130451 स्वात्म-वृत्तं मयेत्थं ते सुगुप्तम् अपि वर्णितम् 07130453 व्यपेतं लोक-शास्त्राभ्यां भवान् हि भगवत्-परः 0713046 श्री-नारद उवाच 07130461 धर्मं पारमहंस्यं वै मुनेः श्रुत्वासुरेश्वरः 07130463 पूजयित्वा ततः प्रीत आमन्त्र्य प्रययौ गृहम् 0714001 श्री-युधिष्ठिर उवाच 07140011 गृहस्थ एतां पदवीं विधिना येन चाञ्जसा 07140013 यायाद् देव-ऋषे ब्रूहि मादृशो गृह-मूढ-धीः 0714002 श्री-नारद उवाच 07140021 गृहेष्व् अवस्थितो राजन् क्रियाः कुर्वन् यथोचिताः 07140023 वासुदेवार्पणं साक्षाद् उपासीत महा-मुनीन् 07140031 शृण्वन् भगवतोऽभीक्ष्णम् अवतार-कथामृतम् 07140033 श्रद्दधानो यथा-कालम् उपशान्त-जनावृतः 07140041 सत्-सङ्गाच् छनकैः सङ्गम् आत्म-जायात्मजादिषु 07140043 विमुञ्चेन् मुच्यमानेषु स्वयं स्वप्नवद् उत्थितः 07140051 यावद्-अर्थम् उपासीनो देहे गेहे च पण्डितः 07140053 विरक्तो रक्तवत् तत्र नृ-लोके नरतां न्यसेत् 07140061 ज्ञातयः पितरौ पुत्रा भ्रातरः सुहृदोऽपरे 07140063 यद् वदन्ति यद् इच्छन्ति चानुमोदेत निर्ममः 07140071 दिव्यं भौमं चान्तरीक्षं वित्तम् अच्युत-निर्मितम् 07140073 तत् सर्वम् उपयुञ्जान एतत् कुर्यात् स्वतो बुधः 07140081 यावद् भ्रियेत जठरं तावत् स्वत्वं हि देहिनाम् 07140083 अधिकं योऽभिमन्येत स स्तेनो दण्डम् अर्हति 07140091 मृगोष्ट्र-खर-मर्काखु- सरीसृप् खग-मक्षिकाः 07140093 आत्मनः पुत्रवत् पश्येत् तैर् एषाम् अन्तरं कियत् 07140101 त्रि-वर्गं नातिकृच्छ्रेण भजेत गृह-मेध्य् अपि 07140103 यथा-देशं यथा-कालं यावद्-दैवोपपादितम् 07140111 आश्वाघान्तेऽवसायिभ्यः कामान् संविभजेद् यथा 07140113 अप्य् एकाम् आत्मनो दारां नृणां स्वत्व-ग्रहो यतः 07140121 जह्याद् यद्-अर्थे स्वान् प्राणान् हन्याद् वा पितरं गुरुम् 07140123 तस्यां स्वत्वं स्त्रियां जह्याद् यस् तेन ह्य् अजितो जितः 07140131 कृमि-विड्-भस्म-निष्ठान्तं क्वेदं तुच्छं कलेवरम् 07140133 क्व तदीय-रतिर् भार्या क्वायम् आत्मा नभश्-छदिः 07140141 सिद्धैर् यज्ञावशिष्टार्थैः कल्पयेद् वृत्तिम् आत्मनः 07140143 शेषे स्वत्वं त्यजन् प्राज्ञः पदवीं महताम् इयात् 07140151 देवान् ऋषीन् नृ-भूतानि पितॄन् आत्मानम् अन्वहम् 07140153 स्व-वृत्त्यागत-वित्तेन यजेत पुरुषं पृथक् 07140161 यर्ह्य् आत्मनोऽधिकाराद्याः सर्वाः स्युर् यज्ञ-सम्पदः 07140163 वैतानिकेन विधिना अग्नि-होत्रादिना यजेत् 07140171 न ह्य् अग्नि-मुखतोऽयं वै भगवान् सर्व-यज्ञ-भुक् 07140173 इज्येत हविषा राजन् यथा विप्र-मुखे हुतैः 07140181 तस्माद् ब्राह्मण-देवेषु मर्त्यादिषु यथार्हतः 07140183 तैस् तैः कामैर् यजस्वैनं क्षेत्र-ज्ञं ब्राह्मणान् अनु 07140191 कुर्याद् अपर-पक्षीयं मासि प्रौष्ठ-पदे द्विजः 07140193 श्राद्धं पित्रोर् यथा-वित्तं तद्-बन्धूनां च वित्तवान् 07140201 अयने विषुवे कुर्याद् व्यतीपाते दिन-क्षये 07140203 चन्द्रादित्योपरागे च द्वादश्यां श्रवणेषु च 07140211 तृतीयायां शुक्ल-पक्षे नवम्याम् अथ कार्तिके 07140213 चतसृष्व् अप्य् अष्टकासु हेमन्ते शिशिरे तथा 07140221 माघे च सित-सप्तम्यां मघा-राका-समागमे 07140223 राकया चानुमत्या च मासर्क्षाणि युतान्य् अपि 07140231 द्वादश्याम् अनुराधा स्याच् छ्रवणस् तिस्र उत्तराः 07140233 तिसृष्व् एकादशी वासु जन्मर्क्ष-श्रोण-योग-युक् 07140241 त एते श्रेयसः काला नॄणां श्रेयो-विवर्धनाः 07140243 कुर्यात् सर्वात्मनैतेषु श्रेयोऽमोघं तद्-आयुषः 07140251 एषु स्नानं जपो होमो व्रतं देव-द्विजार्चनम् 07140253 पितृ-देव-नृ-भूतेभ्यो यद् दत्तं तद् ध्य् अनश्वरम् 07140261 संस्कार-कालो जायाया अपत्यस्यात्मनस् तथा 07140263 प्रेत-संस्था मृताहश् च कर्मण्य् अभ्युदये नृप 07140271 अथ देशान् प्रवक्ष्यामि धर्मादि-श्रेय-आवहान् 07140273 स वै पुण्यतमो देशः सत्-पात्रं यत्र लभ्यते 07140281 बिम्बं भगवतो यत्र सर्वम् एतच् चराचरम् 07140283 यत्र ह ब्राह्मण-कुलं तपो-विद्या-दयान्वितम् 07140291 यत्र यत्र हरेर् अर्चा स देशः श्रेयसां पदम् 07140293 यत्र गङ्गादयो नद्यः पुराणेषु च विश्रुताः 07140301 सरांसि पुष्करादीनि क्षेत्राण्य् अर्हाश्रितान्य् उत 07140303 कुरुक्षेत्रं गय-शिरः प्रयागः पुलहाश्रमः 07140311 नैमिषं फाल्गुनं सेतुः प्रभासोऽथ कुश-स्थली 07140313 वाराणसी मधु-पुरी पम्पा बिन्दु-सरस् तथा 07140321 नारायणाश्रमो नन्दा सीता-रामाश्रमादयः 07140323 सर्वे कुलाचला राजन् महेन्द्र-मलयादयः 07140331 एते पुण्यतमा देशा हरेर् अर्चाश्रिताश् च ये 07140333 एतान् देशान् निषेवेत श्रेयस्-कामो ह्य् अभीक्ष्णशः 07140335 धर्मो ह्य् अत्रेहितः पुंसां सहस्राधि-फलोदयः 07140341 पात्रं त्व् अत्र निरुक्तं वै कविभिः पात्र-वित्तमैः 07140343 हरिर् एवैक उर्वीश यन्-मयं वै चराचरम् 07140351 देवर्ष्य्-अर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु 07140353 राजन् यद् अग्र-पूजायां मतः पात्रतयाच्युतः 07140361 जीव-राशिभिर् आकीर्ण अण्ड-कोशाङ्घ्रिपो महान् 07140363 तन्-मूलत्वाद् अच्युतेज्या सर्व-जीवात्म-तर्पणम् 07140371 पुराण्य् अनेन सृष्टानि नृ-तिर्यग्-ऋषि-देवताः 07140373 शेते जीवेन रूपेण पुरेषु पुरुषो ह्य् असौ 07140381 तेष्व् एव भगवान् राजंस् तारतम्येन वर्तते 07140383 तस्मात् पात्रं हि पुरुषो यावान् आत्मा यथेयते 07140391 दृष्ट्वा तेषां मिथो नृणाम् अवज्ञानात्मतां नृप 07140393 त्रेतादिषु हरेर् अर्चा क्रियायै कविभिः कृता 07140401 ततोऽर्चायां हरिं केचित् संश्रद्धाय सपर्यया 07140403 उपासत उपास्तापि नार्थदा पुरुष-द्विषाम् 07140411 पुरुषेष्व् अपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः 07140413 तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस् तनुम् 07140421 नन्व् अस्य ब्राह्मणा राजन् कृष्णस्य जगद्-आत्मनः 07140423 पुनन्तः पाद-रजसा त्रि-लोकीं दैवतं महत् 0715001 श्री-नारद उवाच 07150011 कर्म-निष्ठा द्विजाः केचित् तपो-निष्ठा नृपापरे 07150013 स्वाध्यायेऽन्ये प्रवचने केचन ज्ञान-योगयोः 07150021 ज्ञान-निष्ठाय देयानि कव्यान्य् आनन्त्यम् इच्छता 07150023 दैवे च तद्-अभावे स्याद् इतरेभ्यो यथार्हतः 07150031 द्वौ दैवे पितृ-कार्ये त्रीन् एकैकम् उभयत्र वा 07150033 भोजयेत् सुसमृद्धोऽपि श्राद्धे कुर्यान् न विस्तरम् 07150041 देश-कालोचित-श्रद्धा- द्रव्य-पात्रार्हणानि च 07150043 सम्यग् भवन्ति नैतानि विस्तरात् स्व-जनार्पणात् 07150051 देशे काले च सम्प्राप्ते मुन्य्-अन्नं हरि-दैवतम् 07150053 श्रद्धया विधिवत् पात्रे न्यस्तं कामधुग् अक्षयम् 07150061 देवर्षि-पितृ-भूतेभ्य आत्मने स्व-जनाय च 07150063 अन्नं संविभजन् पश्येत् सर्वं तत् पुरुषात्मकम् 07150071 न दद्याद् आमिषं श्राद्धे न चाद्याद् धर्म-तत्त्ववित् 07150073 मुन्य्-अन्नैः स्यात् परा प्रीतिर् यथा न पशु-हिंसया 07150081 नैतादृशः परो धर्मो नृणां सद्-धर्मम् इच्छताम् 07150083 न्यासो दण्डस्य भूतेषु मनो-वाक्-कायजस्य यः 07150091 एके कर्ममयान् यज्ञान् ज्ञानिनो यज्ञ-वित्तमाः 07150093 आत्म-संयमनेऽनीहा जुह्वति ज्ञान-दीपिते 07150101 द्रव्य-यज्ञैर् यक्ष्यमाणं दृष्ट्वा भूतानि बिभ्यति 07150103 एष माकरुणो हन्याद् अतज्-ज्ञो ह्य् असु-तृप् ध्रुवम् 07150111 तस्माद् दैवोपपन्नेन मुन्य्-अन्नेनापि धर्मवित् 07150113 सन्तुष्टोऽहर् अहः कुर्यान् नित्य-नैमित्तिकीः क्रियाः 07150121 विधर्मः पर-धर्मश् च आभास उपमा छलः 07150123 अधर्म-शाखाः पञ्चेमा धर्म-ज्ञोऽधर्मवत् त्यजेत् 07150131 धर्म-बाधो विधर्मः स्यात् पर-धर्मोऽन्य-चोदितः 07150133 उपधर्मस् तु पाखण्डो दम्भो वा शब्द-भिच् छलः 07150141 यस् त्व् इच्छया कृतः पुम्भिर् आभासो ह्य् आश्रमात् पृथक् 07150143 स्व-भाव-विहितो धर्मः कस्य नेष्टः प्रशान्तये 07150151 धर्मार्थम् अपि नेहेत यात्रार्थं वाधनो धनम् 07150153 अनीहानीहमानस्य महाहेर् इव वृत्तिदा 07150161 सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत् सुखम् 07150163 कुतस् तत् काम-लोभेन धावतोऽर्थेहया दिशः 07150171 सदा सन्तुष्ट-मनसः सर्वाः शिवमया दिशः 07150173 शर्करा-कण्टकादिभ्यो यथोपानत्-पदः शिवम् 07150181 सन्तुष्टः केन वा राजन् न वर्तेतापि वारिणा 07150183 औपस्थ्य-जैह्व्य-कार्पण्याद् गृह-पालायते जनः 07150191 असन्तुष्टस्य विप्रस्य तेजो विद्या तपो यशः 07150193 स्रवन्तीन्द्रिय-लौल्येन ज्ञानं चैवावकीर्यते 07150201 कामस्यान्तं हि क्षुत्-तृड्भ्यां क्रोधस्यैतत् फलोदयात् 07150203 जनो याति न लोभस्य जित्वा भुक्त्वा दिशो भुवः 07150211 पण्डिता बहवो राजन् बहु-ज्ञाः संशय-च्छिदः 07150213 सदसस् पतयोऽप्य् एके असन्तोषात् पतन्त्य् अधः 07150221 असङ्कल्पाज् जयेत् कामं क्रोधं काम-विवर्जनात् 07150223 अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्शनात् 07150231 आन्वीक्षिक्या शोक-मोहौ दम्भं महद्-उपासया 07150233 योगान्तरायान् मौनेन हिंसां कामाद्य्-अनीहया 07150241 कृपया भूतजं दुःखं दैवं जह्यात् समाधिना 07150243 आत्मजं योग-वीर्येण निद्रां सत्त्व-निषेवया 07150251 रजस् तमश् च सत्त्वेन सत्त्वं चोपशमेन च 07150253 एतत् सर्वं गुरौ भक्त्या पुरुषो ह्य् अञ्जसा जयेत् 07150261 यस्य साक्षाद् भगवति ज्ञान-दीप-प्रदे गुरौ 07150263 मर्त्यासद्-धीः श्रुतं तस्य सर्वं कुञ्जर-शौचवत् 07150271 एष वै भगवान् साक्षात् प्रधान-पुरुषेश्वरः 07150273 योगेश्वरैर् विमृग्याङ्घ्रिर् लोको यं मन्यते नरम् 07150281 षड्-वर्ग-संयमैकान्ताः सर्वा नियम-चोदनाः 07150283 तद्-अन्ता यदि नो योगान् आवहेयुः श्रमावहाः 07150291 यथा वार्तादयो ह्य् अर्था योगस्यार्थं न बिभ्रति 07150293 अनर्थाय भवेयुः स्म पूर्तम् इष्टं तथासतः 07150301 यश् चित्त-विजये यत्तः स्यान् निःसङ्गोऽपरिग्रहः 07150303 एको विविक्त-शरणो भिक्षुर् भैक्ष्य-मिताशनः 07150311 देशे शुचौ समे राजन् संस्थाप्यासनम् आत्मनः 07150313 स्थिरं सुखं समं तस्मिन्न् आसीतर्ज्व्-अङ्ग ओम् इति 07150321 प्राणापानौ सन्निरुन्ध्यात् पूर-कुम्भक-रेचकैः 07150323 यावन् मनस् त्यजेत् कामान् स्व-नासाग्र-निरीक्षणः 07150331 यतो यतो निःसरति मनः काम-हतं भ्रमत् 07150333 ततस् तत उपाहृत्य हृदि रुन्ध्याच् छनैर् बुधः 07150341 एवम् अभ्यस्यतश् चित्तं कालेनाल्पीयसा यतेः 07150343 अनिशं तस्य निर्वाणं यात्य् अनिन्धन-वह्निवत् 07150351 कामादिभिर् अनाविद्धं प्रशान्ताखिल-वृत्ति यत् 07150353 चित्तं ब्रह्म-सुख-स्पृष्टं नैवोत्तिष्ठेत कर्हिचित् 07150361 यः प्रव्रज्य गृहात् पूर्वं त्रि-वर्गावपनात् पुनः 07150363 यदि सेवेत तान् भिक्षुः स वै वान्ताश्य् अपत्रपः 07150371 यैः स्व-देहः स्मृतोऽनात्मा मर्त्यो विट्-कृमि-भस्मवत् 07150373 त एनम् आत्मसात् कृत्वा श्लाघयन्ति ह्य् असत्तमाः 07150381 गृहस्थस्य क्रिया-त्यागो व्रत-त्यागो वटोरपि 07150383 तपस्विनो ग्राम-सेवा भिक्षोर् इन्द्रिय-लोलता 07150391 आश्रमापसदा ह्य् एते खल्व् आश्रम-विडम्बनाः 07150393 देव-माया-विमूढांस् तान् उपेक्षेतानुकम्पया 07150401 आत्मानं चेद् विजानीयात् परं ज्ञान-धुताशयः 07150403 किम् इच्छन् कस्य वा हेतोर् देहं पुष्णाति लम्पटः 07150411 आहुः शरीरं रथम् इन्द्रियाणि 07150412 हयान् अभीषून् मन इन्द्रियेशम् 07150413 वर्त्मानि मात्रा धिषणां च सूतं 07150414 सत्त्वं बृहद् बन्धुरम् ईश-सृष्टम् 07150421 अक्षं दश-प्राणम् अधर्म-धर्मौ 07150422 चक्रेऽभिमानं रथिनं च जीवम् 07150423 धनुर् हि तस्य प्रणवं पठन्ति 07150424 शरं तु जीवं परम् एव लक्ष्यम् 07150431 रागो द्वेषश् च लोभश् च शोक-मोहौ भयं मदः 07150433 मानोऽवमानोऽसूया च माया हिंसा च मत्सरः 07150441 रजः प्रमादः क्षुन्-निद्रा शत्रवस् त्व् एवम् आदयः 07150443 रजस्-तमः-प्रकृतयः सत्त्व-प्रकृतयः क्वचित् 07150451 यावन् नृ-काय-रथम् आत्म-वशोपकल्पं 07150452 धत्ते गरिष्ठ-चरणार्चनया निशातम् 07150453 ज्ञानासिम् अच्युत-बलो दधद् अस्त-शत्रुः 07150454 स्वानन्द-तुष्ट उपशान्त इदं विजह्यात् 07150461 नोचेत् प्रमत्तम् असद्-इन्द्रिय-वाजि-सूता 07150462 नीत्वोत्पथं विषय-दस्युषु निक्षिपन्ति 07150463 ते दस्यवः सहय-सूतम् अमुं तमोऽन्धे 07150464 संसार-कूप उरु-मृत्यु-भये क्षिपन्ति 07150471 प्रवृत्तं च निवृत्तं च द्वि-विधं कर्म वैदिकम् 07150473 आवर्तते प्रवृत्तेन निवृत्तेनाश्नुतेऽमृतम् 07150481 हिंस्रं द्रव्यमयं काम्यम् अग्नि-होत्राद्य्-अशान्तिदम् 07150483 दर्शश् च पूर्णमासश् च चातुर्मास्यं पशुः सुतः 07150491 एतद् इष्टं प्रवृत्ताख्यं हुतं प्रहुतम् एव च 07150493 पूर्तं सुरालयाराम- कूपाजीव्यादि-लक्षणम् 07150501 द्रव्य-सूक्ष्म-विपाकश् च धूमो रात्रिर् अपक्षयः 07150503 अयनं दक्षिणं सोमो दर्श ओषधि-वीरुधः 07150511 अन्नं रेत इति क्ष्मेश पितृ-यानं पुनर्-भवः 07150513 एकैकश्येनानुपूर्वं भूत्वा भूत्वेह जायते 07150521 निषेकादि-श्मशानान्तैः संस्कारैः संस्कृतो द्विजः 07150523 इन्द्रियेषु क्रिया-यज्ञान् ज्ञान-दीपेषु जुह्वति 07150531 इन्द्रियाणि मनस्य् ऊर्मौ वाचि वैकारिकं मनः 07150533 वाचं वर्ण-समाम्नाये तम् ओंकारे स्वरे न्यसेत् 07150535 ओंकारं बिन्दौ नादे तं तं तु प्राणे महत्य् अमुम् 07150541 अग्निः सूर्यो दिवा प्राह्णः शुक्लो राकोत्तरं स्व-राट् 07150543 विश्वोऽथ तैजसः प्राज्ञस् तुर्य आत्मा समन्वयात् 07150551 देव-यानम् इदं प्राहुर् भूत्वा भूत्वानुपूर्वशः 07150553 आत्म-याज्य् उपशान्तात्मा ह्य् आत्म-स्थो न निवर्तते 07150561 य एते पितृ-देवानाम् अयने वेद-निर्मिते 07150563 शास्त्रेण चक्षुषा वेद जन-स्थोऽपि न मुह्यति 07150571 आदाव् अन्ते जनानां सद् बहिर् अन्तः परावरम् 07150573 ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिस् त्व् अयं स्वयम् 07150581 आबाधितोऽपि ह्य् आभासो यथा वस्तुतया स्मृतः 07150583 दुर्घटत्वाद् ऐन्द्रियकं तद्वद् अर्थ-विकल्पितम् 07150591 क्षित्य्-आदीनाम् इहार्थानां छाया न कतमापि हि 07150593 न सङ्घातो विकारोऽपि न पृथङ् नान्वितो मृषा 07150601 धातवोऽवयवित्वाच् च तन्-मात्रावयवैर् विना 07150603 न स्युर् ह्य् असत्य् अवयविन्य् असन्न् अवयवोऽन्ततः 07150611 स्यात् सादृश्य-भ्रमस् तावद् विकल्पे सति वस्तुनः 07150613 जाग्रत्-स्वापौ यथा स्वप्ने तथा विधि-निषेधता 07150621 भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं तथात्मनः 07150623 वर्तयन् स्वानुभूत्येह त्रीन् स्वप्नान् धुनुते मुनिः 07150631 कार्य-कारण-वस्त्व्-ऐक्य- दर्शनं पट-तन्तुवत् 07150633 अवस्तुत्वाद् विकल्पस्य भावाद्वैतं तद् उच्यते 07150641 यद् ब्रह्मणि परे साक्षात् सर्व-कर्म-समर्पणम् 07150643 मनो-वाक्-तनुभिः पार्थ क्रियाद्वैतं तद् उच्यते 07150651 आत्म-जाया-सुतादीनाम् अन्येषां सर्व-देहिनाम् 07150653 यत् स्वार्थ-कामयोर् ऐक्यं द्रव्याद्वैतं तद् उच्यते 07150661 यद् यस्य वानिषिद्धं स्याद् येन यत्र यतो नृप 07150663 स तेनेहेत कार्याणि नरो नान्यैर् अनापदि 07150671 एतैर् अन्यैश् च वेदोक्तैर् वर्तमानः स्व-कर्मभिः 07150673 गृहेऽप्य् अस्य गतिं यायाद् राजंस् तद्-भक्ति-भाङ् नरः 07150681 यथा हि यूयं नृप-देव दुस्त्यजाद् 07150682 आपद्-गणाद् उत्तरतात्मनः प्रभोः 07150683 यत्-पाद-पङ्केरुह-सेवया भवान् 07150684 अहारषीन् निर्जित-दिग्-गजः क्रतून् 07150691 अहं पुराभवं कश्चिद् गन्धर्व उपबर्हणः 07150693 नाम्नातीते महा-कल्पे गन्धर्वाणां सुसम्मतः 07150701 रूप-पेशल-माधुर्य- सौगन्ध्य-प्रिय-दर्शनः 07150703 स्त्रीणां प्रियतमो नित्यं मत्तः स्व-पुर-लम्पटः 07150711 एकदा देव-सत्रे तु गन्धर्वाप्सरसां गणाः 07150713 उपहूता विश्व-सृग्भिर् हरि-गाथोपगायने 07150721 अहं च गायंस् तद्-विद्वान् स्त्रीभिः परिवृतो गतः 07150723 ज्ञात्वा विश्व-सृजस् तन् मे हेलनं शेपुर् ओजसा 07150725 याहि त्वं शूद्रताम् आशु नष्ट-श्रीः कृत-हेलनः 07150731 तावद् दास्याम् अहं जज्ञे तत्रापि ब्रह्म-वादिनाम् 07150733 शुश्रूषयानुषङ्गेण प्राप्तोऽहं ब्रह्म-पुत्रताम् 07150741 धर्मस् ते गृह-मेधीयो वर्णितः पाप-नाशनः 07150743 गृहस्थो येन पदवीम् अञ्जसा न्यासिनाम् इयात् 07150751 यूयं नृ-लोके बत भूरि-भागा 07150752 लोकं पुनाना मुनयोऽभियन्ति 07150753 येषां गृहान् आवसतीति साक्षाद् 07150754 गूढं परं ब्रह्म मनुष्य-लिङ्गम् 07150761 स वा अयं ब्रह्म महद्-विमृग्य- 07150762 कैवल्य-निर्वाण-सुखानुभूतिः 07150763 प्रियः सुहृद् वः खलु मातुलेय 07150764 आत्मार्हणीयो विधि-कृद् गुरुश् च 07150771 न यस्य साक्षाद् भव-पद्मजादिभी 07150772 रूपं धिया वस्तुतयोपवर्णितम् 07150773 मौनेन भक्त्योपशमेन पूजितः 07150774 प्रसीदताम् एष स सात्वतां पतिः 0715078 श्री-शुक उवाच 07150781 इति देवर्षिणा प्रोक्तं निशम्य भरतर्षभः 07150783 पूजयाम् आस सुप्रीतः कृष्णं च प्रेम-विह्वलः 07150791 कृष्ण-पार्थाव् उपामन्त्र्य पूजितः प्रययौ मुनिः 07150793 श्रुत्वा कृष्णं परं ब्रह्म पार्थः परम-विस्मितः 07150801 इति दाक्षायिणीनां ते पृथग् वंशा प्रकीर्तिताः 07150803 देवासुर-मनुष्याद्या लोका यत्र चराचराः 0801001 श्री-राजोवाच 08010011 स्वायम्भुवस्येह गुरो वंशोऽयं विस्तराच् छ्रुतः 08010013 यत्र विश्व-सृजां सर्गो मनून् अन्यान् वदस्व नः 08010021 मन्वन्तरे हरेर् जन्म कर्माणि च महीयसः 08010023 गृणन्ति कवयो ब्रह्मंस् तानि नो वद शृण्वताम् 08010031 यद् यस्मिन्न् अन्तरे ब्रह्मन् भगवान् विश्व-भावनः 08010033 कृतवान् कुरुते कर्ता ह्य् अतीतेऽनागतेऽद्य वा 0801004 श्री-ऋषिर् उवाच 08010041 मनवोऽस्मिन् व्यतीताः षट् कल्पे स्वायम्भुवादयः 08010043 आद्यस् ते कथितो यत्र देवादीनां च सम्भवः 08010051 आकूत्यां देवहूत्यां च दुहित्रोस् तस्य वै मनोः 08010053 धर्म-ज्ञानोपदेशार्थं भगवान् पुत्रतां गतः 08010061 कृतं पुरा भगवतः कपिलस्यानुवर्णितम् 08010063 आख्यास्ये भगवान् यज्ञो यच् चकार कुरूद्वह 08010071 विरक्तः काम-भोगेषु शतरूपा-पतिः प्रभुः 08010073 विसृज्य राज्यं तपसे सभार्यो वनम् आविशत् 08010081 सुनन्दायां वर्ष-शतं पदैकेन भुवं स्पृशन् 08010083 तप्यमानस् तपो घोरम् इदम् अन्वाह भारत 0801009 श्री-मनुर् उवाच 08010091 येन चेतयते विश्वं विश्वं चेतयते न यम् 08010093 यो जागर्ति शयानेऽस्मिन् नायं तं वेद वेद सः 08010101 आत्मावास्यम् इदं विश्वं यत् किञ्चिज् जगत्यां जगत् 08010103 तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद् धनम् 08010111 यं पश्यति न पश्यन्तं चक्षुर् यस्य न रिष्यति 08010113 तं भूत-निलयं देवं सुपर्णम् उपधावत 08010121 न यस्याद्य्-अन्तौ मध्यं च स्वः परो नान्तरं बहिः 08010123 विश्वस्यामूनि यद् यस्माद् विश्वं च तद् ऋतं महत् 08010131 स विश्व-कायः पुरु-हूत-ईशः सत्यः स्वयं-ज्योतिर् अजः पुराणः 08010133 धत्तेऽस्य जन्माद्य्-अजयात्म-शक्त्या तां विद्ययोदस्य निरीह आस्ते 08010141 अथाग्रे ऋषयः कर्मां- ईहन्तेऽकर्म-हेतवे 08010143 ईहमानो हि पुरुषः प्रायोऽनीहां प्रपद्यते 08010151 ईहते भगवान् ईशो न हि तत्र विसज्जते 08010153 आत्म-लाभेन पूर्णार्थो नावसीदन्ति येऽनु तम् 08010161 तम् ईहमानं निरहङ्कृतं बुधं 08010162 निराशिषं पूर्णम् अनन्य-चोदितम् 08010163 नॄन् शिक्षयन्तं निज-वर्त्म-संस्थितं 08010164 प्रभुं प्रपद्येऽखिल-धर्म-भावनम् 0801017 श्री-शुक उवाच 08010171 इति मन्त्रोपनिषदं व्याहरन्तं समाहितम् 08010173 दृष्ट्वासुरा यातुधाना जग्धुम् अभ्यद्रवन् क्षुधा 08010181 तांस् तथावसितान् वीक्ष्य यज्ञः सर्व-गतो हरिः 08010183 यामैः परिवृतो देवैर् हत्वाशासत् त्रि-विष्टपम् 08010191 स्वारोचिषो द्वितीयस् तु मनुर् अग्नेः सुतोऽभवत् 08010193 द्युमत्-सुषेण-रोचिष्मत् प्रमुखास् तस्य चात्मजाः 08010201 तत्रेन्द्रो रोचनस् त्व् आसीद् देवाश् च तुषितादयः 08010203 ऊर्ज-स्तम्भादयः सप्त ऋषयो ब्रह्म-वादिनः 08010211 ऋषेस् तु वेदशिरसस् तुषिता नाम पत्न्य् अभूत् 08010213 तस्यां जज्ञे ततो देवो विभुर् इत्य् अभिविश्रुतः 08010221 अष्टाशीति-सहस्राणि मुनयो ये धृत-व्रताः 08010223 अन्वशिक्षन् व्रतं तस्य कौमार-ब्रह्मचारिणः 08010231 तृतीय उत्तमो नाम प्रियव्रत-सुतो मनुः 08010233 पवनः सृञ्जयो यज्ञ- होत्राद्यास् तत्-सुता नृप 08010241 वसिष्ठ-तनयाः सप्त ऋषयः प्रमदादयः 08010243 सत्या वेदश्रुता भद्रा देवा इन्द्रस् तु सत्यजित् 08010251 धर्मस्य सूनृतायां तु भगवान् पुरुषोत्तमः 08010253 सत्यसेन इति ख्यातो जातः सत्यव्रतैः सह 08010261 सोऽनृत-व्रत-दुःशीलान् असतो यक्ष-राक्षसान् 08010263 भूत-द्रुहो भूत-गणांश् चावधीत् सत्यजित्-सखः 08010271 चतुर्थ उत्तम-भ्राता मनुर् नाम्ना च तामसः 08010273 पृथुः ख्यातिर् नरः केतुर् इत्य् आद्या दश तत्-सुताः 08010281 सत्यका हरयो वीरा देवास् त्रिशिख ईश्वरः 08010283 ज्योतिर्धामादयः सप्त ऋषयस् तामसेऽन्तरे 08010291 देवा वैधृतयो नाम विधृतेस् तनया नृप 08010293 नष्टाः कालेन यैर् वेदा विधृताः स्वेन तेजसा 08010301 तत्रापि जज्ञे भगवान् हरिण्यां हरिमेधसः 08010303 हरिर् इत्य् आहृतो येन गजेन्द्रो मोचितो ग्रहात् 0801031 श्री-राजोवाच 08010311 बादरायण एतत् ते श्रोतुम् इच्छामहे वयम् 08010313 हरिर् यथा गज-पतिं ग्राह-ग्रस्तम् अमूमुचत् 08010321 तत्-कथासु महत् पुण्यं धन्यं स्वस्त्ययनं शुभम् 08010323 यत्र यत्रोत्तमश्लोको भगवान् गीयते हरिः 0801033 श्री-सूत उवाच 08010331 परीक्षितैवं स तु बादरायणिः 08010332 प्रायोपविष्टेन कथासु चोदितः 08010333 उवाच विप्राः प्रतिनन्द्य पार्थिवं 08010334 मुदा मुनीनां सदसि स्म शृण्वताम् 0802001 श्री-शुक उवाच 08020011 आसीद् गिरिवरो राजंस् त्रिकूट इति विश्रुतः 08020013 क्षीरोदेनावृतः श्रीमान् योजनायुतम् उच्छ्रितः 08020021 तावता विस्तृतः पर्यक् त्रिभिः शृङ्गैः पयो-निधिम् 08020023 दिशः खं रोचयन्न् आस्ते रौप्यायस-हिरण्मयैः 08020031 अन्यैश् च ककुभः सर्वा रत्न-धातु-विचित्रितैः 08020033 नाना-द्रुम-लता-गुल्मैर् निर्घोषैर् निर्झराम्भसाम् 08020041 स चावनिज्यमानाङ्घ्रिः समन्तात् पय-ऊर्मिभिः 08020043 करोति श्यामलां भूमिं हरिन्-मरकताश्मभिः 08020051 सिद्ध-चारण-गन्धर्वैर् विद्याधर-महोरगैः 08020053 किन्नरैर् अप्सरोभिश् च क्रीडद्भिर् जुष्ट-कन्दरः 08020061 यत्र सङ्गीत-सन्नादैर् नदद्-गुहम् अमर्षया 08020063 अभिगर्जन्ति हरयः श्लाघिनः पर-शङ्कया 08020071 नानारण्य-पशु-व्रात- सङ्कुल-द्रोण्य्-अलङ्कृतः 08020073 चित्र-द्रुम-सुरोद्यान- कलकण्ठ-विहङ्गमः 08020081 सरित्-सरोभिर् अच्छोदैः पुलिनैर् मणि-वालुकैः 08020083 देव-स्त्री-मज्जनामोद- सौरभाम्ब्व्-अनिलैर् युतः 08020091 तस्य द्रोण्यां भगवतो वरुणस्य महात्मनः 08020093 उद्यानम् ऋतुमन् नाम आक्रीडं सुर-योषिताम् 08020101 सर्वतोऽलङ्कृतं दिव्यैर् नित्य-पुष्प-फल-द्रुमैः 08020103 मन्दारैः पारिजातैश् च पाटलाशोक-चम्पकैः 08020111 चूतैः पियालैः पनसैर् आम्रैर् आम्रातकैर् अपि 08020113 क्रमुकैर् नारिकेलैश् च खर्जूरैर् बीजपूरकैः 08020121 मधुकैः शाल-तालैश् च तमालैर् असनार्जुनैः 08020123 अरिष्टोडुम्बर-प्लक्षैर् वटैः किंशुक-चन्दनैः 08020131 पिचुमर्दैः कोविदारैः सरलैः सुर-दारुभिः 08020133 द्राक्षेक्षु-रम्भा-जम्बुभिर् बदर्य्-अक्षाभयामलैः 08020141 बिल्वैः कपित्थैर् जम्बीरैर् वृतो भल्लातकादिभिः 08020143 तस्मिन् सरः सुविपुलं लसत्-काञ्चन-पङ्कजम् 08020151 कुमुदोत्पल-कह्लार- शतपत्र-श्रियोर्जितम् 08020153 मत्त-षट्-पद-निर्घुष्टं शकुन्तैश् च कल-स्वनैः 08020161 हंस-कारण्डवाकीर्णं चक्राह्वैः सारसैर् अपि 08020163 जलकुक्कुट-कोयष्टि- दात्यूह-कुल-कूजितम् 08020171 मत्स्य-कच्छप-सञ्चार- चलत्-पद्म-रजः-पयः 08020173 कदम्ब-वेतस-नल- नीप-वञ्जुलकैर् वृतम् 08020181 कुन्दैः कुरुबकाशोकैः शिरीषैः कूटजेङ्गुदैः 08020183 कुब्जकैः स्वर्ण-यूथीभिर् नाग-पुन्नाग-जातिभिः 08020191 मल्लिका-शतपत्रैश् च माधवी-जालकादिभिः 08020193 शोभितं तीर-जैश् चान्यैर् नित्यर्तुभिर् अलं द्रुमैः 08020201 तत्रैकदा तद्-गिरि-काननाश्रयः 08020202 करेणुभिर् वारण-यूथ-पश् चरन् 08020203 सकण्टकं कीचक-वेणु-वेत्रवद् 08020204 विशाल-गुल्मं प्ररुजन् वनस्पतीन् 08020211 यद्-गन्ध-मात्राद् धरयो गजेन्द्रा 08020212 व्याघ्रादयो व्याल-मृगाः सखड्गाः 08020213 महोरगाश् चापि भयाद् द्रवन्ति 08020214 सगौर-कृष्णाः सरभाश् चमर्यः 08020221 वृका वराहा महिषर्क्ष-शल्या 08020222 गोपुच्छ-शालावृक-मर्कटाश् च 08020223 अन्यत्र क्षुद्रा हरिणाः शशादयश् 08020224 चरन्त्य् अभीता यद्-अनुग्रहेण 08020231 स घर्म-तप्तः करिभिः करेणुभिर् 08020232 वृतो मदच्युत्-करभैर् अनुद्रुतः 08020233 गिरिं गरिम्णा परितः प्रकम्पयन् 08020234 निषेव्यमाणोऽलिकुलैर् मदाशनैः 08020241 सरोऽनिलं पङ्कज-रेणु-रूषितं 08020242 जिघ्रन् विदूरान् मद-विह्वलेक्षणः 08020243 वृतः स्व-यूथेन तृषार्दितेन तत् 08020244 सरोवराभ्यासम् अथागमद् द्रुतम् 08020251 विगाह्य तस्मिन्न् अमृताम्बु निर्मलं 08020252 हेमारविन्दोत्पल-रेणु-रूषितम् 08020253 पपौ निकामं निज-पुष्करोद्धृतम् 08020254 आत्मानम् अद्भिः स्नपयन् गत-क्लमः 08020261 स पुष्करेणोद्धृत-शीकराम्बुभिर् 08020262 निपाययन् संस्नपयन् यथा गृही 08020263 घृणी करेणुः करभांश् च दुर्मदो 08020264 नाचष्ट कृच्छ्रं कृपणोऽज-मायया 08020271 तं तत्र कश्चिन् नृप दैव-चोदितो 08020272 ग्राहो बलीयांश् चरणे रुषाग्रहीत् 08020273 यदृच्छयैवं व्यसनं गतो गजो 08020274 यथा-बलं सोऽतिबलो विचक्रमे 08020281 तथातुरं यूथ-पतिं करेणवो 08020282 विकृष्यमाणं तरसा बलीयसा 08020283 विचुक्रुशुर् दीन-धियोऽपरे गजाः 08020284 पार्ष्णि-ग्रहास् तारयितुं न चाशकन् 08020291 नियुध्यतोर् एवम् इभेन्द्र-नक्रयोर् 08020292 विकर्षतोर् अन्तरतो बहिर् मिथः 08020293 समाः सहस्रं व्यगमन् मही-पते 08020294 सप्राणयोश् चित्रम् अमंसतामराः 08020301 ततो गजेन्द्रस्य मनो-बलौजसां 08020302 कालेन दीर्घेण महान् अभूद् व्ययः 08020303 विकृष्यमाणस्य जलेऽवसीदतो 08020304 विपर्ययोऽभूत् सकलं जलौकसः 08020311 इत्थं गजेन्द्रः स यदाप सङ्कटं 08020312 प्राणस्य देही विवशो यदृच्छया 08020313 अपारयन्न् आत्म-विमोक्षणे चिरं 08020314 दध्याव् इमां बुद्धिम् अथाभ्यपद्यत 08020321 न माम् इमे ज्ञातय आतुरं गजाः 08020322 कुतः करिण्यः प्रभवन्ति मोचितुम् 08020323 ग्राहेण पाशेन विधातुर् आवृतो 08020341 ’प्य् अहं च तं यामि परं परायणम् 08020331 यः कश्चनेशो बलिनोऽन्तकोरगात् 08020332 प्रचण्ड-वेगाद् अभिधावतो भृशम् 08020333 भीतं प्रपन्नं परिपाति यद्-भयान् 08020334 मृत्युः प्रधावत्य् अरणं तम् ईमहि 0803001 श्री-बादरायणिर् उवाच 08030011 एवं व्यवसितो बुद्ध्या समाधाय मनो हृदि 08030013 जजाप परमं जाप्यं प्राग्-जन्मन्य् अनुशिक्षितम् 0803003 श्री-गजेन्द्र उवाच 08030021 ओं नमो भगवते तस्मै यत एतच् चिद्-आत्मकम् 08030023 पुरुषायादि-बीजाय परेशायाभिधीमहि 08030031 यस्मिन्न् इदं यतश् चेदं येनेदं य इदं स्वयम् 08030033 योऽस्मात् परस्माच् च परस् तं प्रपद्ये स्वयम्भुवम् 08030041 यः स्वात्मनीदं निज-माययार्पितं 08030042 क्वचिद् विभातं क्व च तत् तिरोहितम् 08030043 अविद्ध-दृक् साक्ष्य् उभयं तद् ईक्षते 08030044 स आत्म-मूलोऽवतु मां परात्-परः 08030051 कालेन पञ्चत्वम् इतेषु कृत्स्नशो 08030052 लोकेषु पालेषु च सर्व-हेतुषु 08030053 तमस् तदासीद् गहनं गभीरं 08030054 यस् तस्य पारेऽभिविराजते विभुः 08030061 न यस्य देवा ऋषयः पदं विदुर् 08030062 जन्तुः पुनः कोऽर्हति गन्तुम् ईरितुम् 08030063 यथा नटस्याकृतिभिर् विचेष्टतो 08030064 दुरत्ययानुक्रमणः स मावतु 08030071 दिदृक्षवो यस्य पदं सुमङ्गलं 08030072 विमुक्त-सङ्गा मुनयः सुसाधवः 08030073 चरन्त्य् अलोक-व्रतम् अव्रणं वने 08030074 भूतात्म-भूताः सुहृदः स मे गतिः 08030081 न विद्यते यस्य च जन्म कर्म वा 08030082 न नाम-रूपे गुण-दोष एव वा 08030083 तथापि लोकाप्यय-सम्भवाय यः 08030084 स्व-मायया तान्य् अनुकालम् ऋच्छति 08030091 तस्मै नमः परेशाय ब्रह्मणेऽनन्त-शक्तये 08030093 अरूपायोरु-रूपाय नम आश्चर्य-कर्मणे 08030101 नम आत्म-प्रदीपाय साक्षिणे परमात्मने 08030103 नमो गिरां विदूराय मनसश् चेतसाम् अपि 08030111 सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता 08030113 नमः कैवल्य-नाथाय निर्वाण-सुख-संविदे 08030121 नमः शान्ताय घोराय मूढाय गुण-धर्मिणे 08030123 निर्विशेषाय साम्याय नमो ज्ञान-घनाय च 08030131 क्षेत्र-ज्ञाय नमस् तुभ्यं सर्वाध्यक्षाय साक्षिणे 08030133 पुरुषायात्म-मूलाय मूल-प्रकृतये नमः 08030141 सर्वेन्द्रिय-गुण-द्रष्ट्रे सर्व-प्रत्यय-हेतवे 08030143 असता च्छाययोक्ताय सद्-आभासाय ते नमः 08030151 नमो नमस् तेऽखिल-कारणाय 08030152 निष्कारणायाद्भुत-कारणाय 08030153 सर्वागमाम्नाय-महार्णवाय 08030154 नमोऽपवर्गाय परायणाय 08030161 गुणारणि-च्छन्न-चिद्-उष्मपाय 08030162 तत्-क्षोभ-विस्फूर्जित-मानसाय 08030163 नैष्कर्म्य-भावेन विवर्जितागम- 08030164 स्वयं-प्रकाशाय नमस् करोमि 08030171 मादृक् प्रपन्न-पशु-पाश-विमोक्षणाय 08030172 मुक्ताय भूरि-करुणाय नमोऽलयाय 08030173 स्वांशेन सर्व-तनु-भृन्-मनसि प्रतीत- 08030174 प्रत्यग्-दृशे भगवते बृहते नमस् ते 08030181 आत्मात्म-जाप्त-गृह-वित्त-जनेषु सक्तैर् 08030182 दुष्प्रापणाय गुण-सङ्ग-विवर्जिताय 08030183 मुक्तात्मभिः स्व-हृदये परिभाविताय 08030184 ज्ञानात्मने भगवते नम ईश्वराय 08030191 यं धर्म-कामार्थ-विमुक्ति-कामा 08030192 भजन्त इष्टां गतिम् आप्नुवन्ति 08030193 किं चाशिषो रात्य् अपि देहम् अव्ययं 08030194 करोतु मेऽदभ्र-दयो विमोक्षणम् 08030201 एकान्तिनो यस्य न कञ्चनार्थं 08030202 वाञ्छन्ति ये वै भगवत्-प्रपन्नाः 08030203 अत्य्-अद्भुतं तच्-चरितं सुमङ्गलं 08030204 गायन्त आनन्द-समुद्र-मग्नाः 08030211 तम् अक्षरं ब्रह्म परं परेशम् 08030212 अव्यक्तम् आध्यात्मिक-योग-गम्यम् 08030213 अतीन्द्रियं सूक्ष्मम् इवातिदूरम् 08030214 अनन्तम् आद्यं परिपूर्णम् ईडे 08030221 यस्य ब्रह्मादयो देवा वेदा लोकाश् चराचराः 08030223 नाम-रूप-विभेदेन फल्ग्व्या च कलया कृताः 08030231 यथार्चिषोऽग्नेः सवितुर् गभस्तयो 08030232 निर्यान्ति संयान्त्य् असकृत् स्व-रोचिषः 08030233 तथा यतोऽयं गुण-सम्प्रवाहो 08030234 बुद्धिर् मनः खानि शरीर-सर्गाः 08030241 स वै न देवासुर-मर्त्य-तिर्यङ् 08030242 न स्त्री न षण्ढो न पुमान् न जन्तुः 08030243 नायं गुणः कर्म न सन् न चासन् 08030244 निषेध-शेषो जयताद् अशेषः 08030251 जिजीविषे नाहम् इहामुया किम् 08030252 अन्तर् बहिश् चावृतयेभ-योन्या 08030253 इच्छामि कालेन न यस्य विप्लवस् 08030254 तस्यात्म-लोकावरणस्य मोक्षम् 08030261 सोऽहं विश्व-सृजं विश्वम् अविश्वं विश्व-वेदसम् 08030263 विश्वात्मानम् अजं ब्रह्म प्रणतोऽस्मि परं पदम् 08030271 योग-रन्धित-कर्माणो हृदि योग-विभाविते 08030273 योगिनो यं प्रपश्यन्ति योगेशं तं नतोऽस्म्य् अहम् 08030281 नमो नमस् तुभ्यम् असह्य-वेग- 08030282 शक्ति-त्रयायाखिल-धी-गुणाय 08030283 प्रपन्न-पालाय दुरन्त-शक्तये 08030284 कद्-इन्द्रियाणाम् अनवाप्य-वर्त्मने 08030291 नायं वेद स्वम् आत्मानं यच्-छक्त्याहं-धिया हतम् 08030293 तं दुरत्यय-माहात्म्यं भगवन्तम् इतोऽस्म्य् अहम् 0803030 श्री-शुक उवाच 08030301 एवं गजेन्द्रम् उपवर्णित-निर्विशेषं 08030302 ब्रह्मादयो विविध-लिङ्ग-भिदाभिमानाः 08030303 नैते यदोपससृपुर् निखिलात्मकत्वात् 08030304 तत्राखिलामर-मयो हरिर् आविरासीत् 08030311 तं तद्वद् आर्तम् उपलभ्य जगन्-निवासः 08030312 स्तोत्रं निशम्य दिविजैः सह संस्तुवद्भिः 08030313 छन्दोमयेन गरुडेन समुह्यमानश् 08030314 चक्रायुधोऽभ्यगमद् आशु यतो गजेन्द्रः 08030321 सोऽन्तः-सरस्य् उरुबलेन गृहीत आर्तो 08030322 दृष्ट्वा गरुत्मति हरिं ख उपात्त-चक्रम् 08030323 उत्क्षिप्य साम्बुज-करं गिरम् आह कृच्छ्रान् 08030324 नारायणाखिल-गुरो भगवन् नमस् ते 08030331 तं वीक्ष्य पीडितम् अजः सहसावतीर्य 08030332 स-ग्राहम् आशु सरसः कृपयोज्जहार 08030333 ग्राहाद् विपाटित-मुखाद् अरिणा गजेन्द्रं 08030334 संपश्यतां हरिर् अमूमुचद् उच्छ्रियाणाम् 0804001 श्री-शुक उवाच 08040011 तदा देवर्षि-गन्धर्वा ब्रह्मेशान-पुरोगमाः 08040013 मुमुचुः कुसुमासारं शंसन्तः कर्म तद् धरेः 08040021 नेदुर् दुन्दुभयो दिव्या गन्धर्वा ननृतुर् जगुः 08040023 ऋषयश् चारणाः सिद्धास् तुष्टुवुः पुरुषोत्तमम् 08040031 योऽसौ ग्राहः स वै सद्यः परमाश्चर्य-रूप-धृक् 08040033 मुक्तो देवल-शापेन हूहूर् गन्धर्व-सत्तमः 08040041 प्रणम्य शिरसाधीशम् उत्तम-श्लोकम् अव्ययम् 08040043 अगायत यशो-धाम कीर्तन्य-गुण-सत्-कथम् 08040051 सोऽनुकम्पित ईशेन परिक्रम्य प्रणम्य तम् 08040053 लोकस्य पश्यतो लोकं स्वम् अगान् मुक्त-किल्बिषः 08040061 गजेन्द्रो भगवत्-स्पर्शाद् विमुक्तोऽज्ञान-बन्धनात् 08040063 प्राप्तो भगवतो रूपं पीत-वासाश् चतुर्-भुजः 08040071 स वै पूर्वम् अभूद् राजा पाण्ड्यो द्रविड-सत्तमः 08040073 इन्द्रद्युम्न इति ख्यातो विष्णु-व्रत-परायणः 08040081 स एकदाराधन-काल आत्मवान् 08040082 गृहीत-मौन-व्रत ईश्वरं हरिम् 08040083 जटा-धरस् तापस आप्लुतोऽच्युतं 08040084 समर्चयाम् आस कुलाचलाश्रमः 08040091 यदृच्छया तत्र महा-यशा मुनिः 08040092 समागमच् छिष्य-गणैः परिश्रितः 08040093 तं वीक्ष्य तूष्णीम् अकृतार्हणादिकं 08040094 रहस्य् उपासीनम् ऋषिश् चुकोप ह 08040101 तस्मा इमं शापम् अदाद् असाधुर् 08040102 अयं दुरात्माकृत-बुद्धिर् अद्य 08040103 विप्रावमन्ता विशतां तमिस्रं 08040104 यथा गजः स्तब्ध-मतिः स एव 0804011 श्री-शुक उवाच 08040111 एवं शप्त्वा गतोऽगस्त्यो भगवान् नृप सानुगः 08040113 इन्द्रद्युम्नोऽपि राजर्षिर् दिष्टं तद् उपधारयन् 08040121 आपन्नः कौञ्जरीं योनिम् आत्म-स्मृति-विनाशिनीम् 08040123 हर्य्-अर्चनानुभावेन यद्-गजत्वेऽप्य् अनुस्मृतिः 08040131 एवं विमोक्ष्य गज-यूथ-पम् अब्ज-नाभस् 08040132 तेनापि पार्षद-गतिं गमितेन युक्तः 08040133 गन्धर्व-सिद्ध-विबुधैर् उपगीयमान- 08040134 कर्माद्भुतं स्व-भवनं गरुडासनोऽगात् 08040141 एतन् महा-राज तवेरितो मया 08040142 कृष्णानुभावो गज-राज-मोक्षणम् 08040143 स्वर्ग्यं यशस्यं कलि-कल्मषापहं 08040144 दुःस्वप्न-नाशं कुरु-वर्य शृण्वताम् 08040151 यथानुकीर्तयन्त्य् एतच् छ्रेयस्-कामा द्विजातयः 08040152 08040153 शुचयः प्रातर् उत्थाय दुःस्वप्नाद्य्-उपशान्तये 08040161 इदम् आह हरिः प्रीतो गजेन्द्रं कुरु-सत्तम 08040154 08040163 शृण्वतां सर्व-भूतानां सर्व-भूत-मयो विभुः 0804017 श्री-भगवान् उवाच 08040171 ये मां त्वां च सरश् चेदं गिरि-कन्दर-काननम् 08040173 वेत्र-कीचक-वेणूनां गुल्मानि सुर-पादपान् 08040181 शृङ्गाणीमानि धिष्ण्यानि ब्रह्मणो मे शिवस्य च 08040183 क्षीरोदं मे प्रियं धाम श्वेत-द्वीपं च भास्वरम् 08040191 श्रीवत्सं कौस्तुभं मालां गदां कौमोदकीं मम 08040193 सुदर्शनं पाञ्चजन्यं सुपर्णं पतगेश्वरम् 08040201 शेषं च मत्-कलां सूक्ष्मां श्रियं देवीं मद्-आश्रयाम् 08040203 ब्रह्माणं नारदम् ऋषिं भवं प्रह्रादम् एव च 08040211 मत्स्य-कूर्म-वराहाद्यैर् अवतारैः कृतानि मे 08040213 कर्माण्य् अनन्त-पुण्यानि सूर्यं सोमं हुताशनम् 08040221 प्रणवं सत्यम् अव्यक्तं गो-विप्रान् धर्मम् अव्ययम् 08040223 दाक्षायणीर् धर्म-पत्नीः सोम-कश्यपयोर् अपि 08040231 गङ्गां सरस्वतीं नन्दां कालिन्दीं सित-वारणम् 08040233 ध्रुवं ब्रह्म-ऋषीन् सप्त पुण्य-श्लोकांश् च मानवान् 08040241 उत्थायापर-रात्रान्ते प्रयताः सुसमाहिताः 08040243 स्मरन्ति मम रूपाणि मुच्यन्ते तेऽंहसोऽखिलात् 08040251 ये मां स्तुवन्त्य् अनेनाङ्ग प्रतिबुध्य निशात्यये 08040253 तेषां प्राणात्यये चाहं ददामि विपुलां गतिम् 0804026 श्री-शुक उवाच 08040261 इत्य् आदिश्य हृषीकेशः प्राध्माय जलजोत्तमम् 08040263 हर्षयन् विबुधानीकम् आरुरोह खगाधिपम् 0805001 श्री-शुक उवाच 08050011 राजन्न् उदितम् एतत् ते हरेः कर्माघ-नाशनम् 08050013 गजेन्द्र-मोक्षणं पुण्यं रैवतं त्व् अन्तरं शृणु 08050021 पञ्चमो रैवतो नाम मनुस् तामस-सोदरः 08050023 बलि-विन्ध्यादयस् तस्य सुता हार्जुन-पूर्वकाः 08050031 विभुर् इन्द्रः सुर-गणा राजन् भूतरयादयः 08050033 हिरण्यरोमा वेदशिरा ऊर्ध्वबाह्व्-आदयो द्विजाः 08050041 पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुर-सत्तमैः 08050043 तयोः स्व-कलया जज्ञे वैकुण्ठो भगवान् स्वयम् 08050051 वैकुण्ठः कल्पितो येन लोको लोक-नमस्कृतः 08050053 रमया प्रार्थ्यमानेन देव्या तत्-प्रिय-काम्यया 08050061 तस्यानुभावः कथितो गुणाश् च परमोदयाः 08050063 भौमान् रेणून् स विममे यो विष्णोर् वर्णयेद् गुणान् 08050071 षष्ठश् च चक्षुषः पुत्रश् चाक्षुषो नाम वै मनुः 08050073 पूरु-पूरुष-सुद्युम्न- प्रमुखाश् चाक्षुषात्मजाः 08050081 इन्द्रो मन्त्रद्रुमस् तत्र देवा आप्यादयो गणाः 08050083 मुनयस् तत्र वै राजन् हविष्मद्-वीरकादयः 08050091 तत्रापि देवसम्भूत्यां वैराजस्याभवत् सुतः 08050093 अजितो नाम भगवान् अंशेन जगतः पतिः 08050101 पयोधिं येन निर्मथ्य सुराणां साधिता सुधा 08050103 भ्रममाणोऽम्भसि धृतः कूर्म-रूपेण मन्दरः 0805011 श्री-राजोवाच 08050111 यथा भगवता ब्रह्मन् मथितः क्षीर-सागरः 08050113 यद्-अर्थं वा यतश् चाद्रिं दधाराम्बुचरात्मना 08050121 यथामृतं सुरैः प्राप्तं किं चान्यद् अभवत् ततः 08050123 एतद् भगवतः कर्म वदस्व परमाद्भुतम् 08050131 त्वया सङ्कथ्यमानेन महिम्ना सात्वतां पतेः 08050133 नातितृप्यति मे चित्तं सुचिरं ताप-तापितम् 0805014 श्री-सूत उवाच 08050141 सम्पृष्टो भगवान् एवं द्वैपायन-सुतो द्विजाः 08050143 अभिनन्द्य हरेर् वीर्यम् अभ्याचष्टुं प्रचक्रमे 0805015 श्री-शुक उवाच 08050151 यदा युद्धेऽसुरैर् देवा बध्यमानाः शितायुधैः 08050153 गतासवो निपतिता नोत्तिष्ठेरन् स्म भूरिशः 08050161 यदा दुर्वासः शापेन सेन्द्रा लोकास् त्रयो नृप 08050163 निःश्रीकाश् चाभवंस् तत्र नेशुर् इज्यादयः क्रियाः 08050171 निशाम्यैतत् सुर-गणा महेन्द्र-वरुणादयः 08050173 नाध्यगच्छन् स्वयं मन्त्रैर् मन्त्रयन्तो विनिश्चितम् 08050181 ततो ब्रह्म-सभां जग्मुर् मेरोर् मूर्धनि सर्वशः 08050183 सर्वं विज्ञापयां चक्रुः प्रणताः परमेष्ठिने 08050191 स विलोक्येन्द्र-वाय्व्-आदीन् निःसत्त्वान् विगत-प्रभान् 08050193 लोकान् अमङ्गल-प्रायान् असुरान् अयथा विभुः 08050201 समाहितेन मनसा संस्मरन् पुरुषं परम् 08050203 उवाचोत्फुल्ल-वदनो देवान् स भगवान् परः 08050211 अहं भवो यूयम् अथोऽसुरादयो 08050212 मनुष्य-तिर्यग्-द्रुम-घर्म-जातयः 08050213 यस्यावतारांश-कला-विसर्जिता 08050214 व्रजाम सर्वे शरणं तम् अव्ययम् 08050221 न यस्य वध्यो न च रक्षणीयो 08050222 नोपेक्षणीयादरणीय-पक्षः 08050223 तथापि सर्ग-स्थिति-संयमार्थं 08050224 धत्ते रजः-सत्त्व-तमांसि काले 08050231 अयं च तस्य स्थिति-पालन-क्षणः 08050232 सत्त्वं जुषाणस्य भवाय देहिनाम् 08050233 तस्माद् व्रजामः शरणं जगद्-गुरुं 08050234 स्वानां स नो धास्यति शं सुर-प्रियः 0805024 श्री-शुक उवाच 08050241 इत्य् आभाष्य सुरान् वेधाः सह देवैर् अरिन्दम 08050243 अजितस्य पदं साक्षाज् जगाम तमसः परम् 08050251 तत्रादृष्ट-स्वरूपाय श्रुत-पूर्वाय वै प्रभुः 08050253 स्तुतिम् अब्रूत दैवीभिर् गीर्भिस् त्व् अवहितेन्द्रियः 0805026 श्री-ब्रह्मोवाच 08050261 अविक्रियं सत्यम् अनन्तम् आद्यं 08050262 गुहा-शयं निष्कलम् अप्रतर्क्यम् 08050263 मनो-'ग्रयानं वचसानिरुक्तं 08050264 नमामहे देव-वरं वरेण्यम् 08050271 विपश्चितं प्राण-मनो-धियात्मनाम् 08050272 अर्थेन्द्रियाभासम् अनिद्रम् अव्रणम् 08050273 छायातपौ यत्र न गृध्र-पक्षौ 08050274 तम् अक्षरं खं त्रि-युगं व्रजामहे 08050281 अजस्य चक्रं त्व् अजयेर्यमाणं 08050282 मनोमयं पञ्चदशारम् आशु 08050283 त्रि-नाभि विद्युच्-चलम् अष्ट-नेमि 08050284 यद्-अक्षम् आहुस् तम् ऋतं प्रपद्ये 08050291 य एक-वर्णं तमसः परं तद् 08050292 अलोकम् अव्यक्तम् अनन्त-पारम् 08050293 आसां चकारोपसुपर्णम् एनम् 08050294 उपासते योग-रथेन धीराः 08050301 न यस्य कश्चातितितर्ति मायां 08050302 यया जनो मुह्यति वेद नार्थम् 08050303 तं निर्जितात्मात्म-गुणं परेशं 08050304 नमाम भूतेषु समं चरन्तम् 08050311 इमे वयं यत्-प्रिययैव तन्वा 08050312 सत्त्वेन सृष्टा बहिर्-अन्तर्-आविः 08050313 गतिं न सूक्ष्माम् ऋषयश् च विद्महे 08050314 कुतोऽसुराद्या इतर-प्रधानाः 08050321 पादौ महीयं स्व-कृतैव यस्य 08050322 चतुर्-विधो यत्र हि भूत-सर्गः 08050323 स वै महा-पूरुष आत्म-तन्त्रः 08050324 प्रसीदतां ब्रह्म महा-विभूतिः 08050331 अम्भस् तु यद्-रेत उदार-वीर्यं 08050332 सिध्यन्ति जीवन्त्य् उत वर्धमानाः 08050333 लोका यतोऽथाखिल-लोक-पालाः 08050334 प्रसीदतां नः स महा-विभूतिः 08050341 सोमं मनो यस्य समामनन्ति 08050342 दिवौकसां यो बलम् अन्ध आयुः 08050343 ईशो नगानां प्रजनः प्रजानां 08050344 प्रसीदतां नः स महा-विभूतिः 08050351 अग्निर् मुखं यस्य तु जात-वेदा 08050352 जातः क्रिया-काण्ड-निमित्त-जन्मा 08050353 अन्तः-समुद्रेऽनुपचन् स्व-धातून् 08050354 प्रसीदतां नः स महा-विभूतिः 08050361 यच्-चक्षुर् आसीत् तरणिर् देव-यानं 08050362 त्रयीमयो ब्रह्मण एष धिष्ण्यम् 08050363 द्वारं च मुक्तेर् अमृतं च मृत्युः 08050364 प्रसीदतां नः स महा-विभूतिः 08050371 प्राणाद् अभूद् यस्य चराचराणां 08050372 प्राणः सहो बलम् ओजश् च वायुः 08050373 अन्वास्म सम्राजम् इवानुगा वयं 08050374 प्रसीदतां नः स महा-विभूतिः 08050381 श्रोत्राद् दिशो यस्य हृदश् च खानि 08050382 प्रजज्ञिरे खं पुरुषस्य नाभ्याः 08050383 प्राणेन्द्रियात्मासु-शरीर-केतः 08050384 प्रसीदतां नः स महा-विभूतिः 08050391 बलान् महेन्द्रस् त्रि-दशाः प्रसादान् 08050392 मन्योर् गिरीशो धिषणाद् विरिञ्चः 08050393 खेभ्यस् तु छन्दांस्य् ऋषयो मेढ्रतः कः 08050394 प्रसीदतां नः स महा-विभूतिः 08050401 श्रीर् वक्षसः पितरश् छाययासन् 08050402 धर्मः स्तनाद् इतरः पृष्ठतोऽभूत् 08050403 द्यौर् यस्य शीर्ष्णोऽप्सरसो विहारात् 08050404 प्रसीदतां नः स महा-विभूतिः 08050411 विप्रो मुखाद् ब्रह्म च यस्य गुह्यं 08050412 राजन्य आसीद् भुजयोर् बलं च 08050413 ऊर्वोर् विड् ओजोऽङ्घ्रिर् अवेद-शूद्रौ 08050414 प्रसीदतां नः स महा-विभूतिः 08050421 लोभोऽधरात् प्रीतिर् उपर्य् अभूद् द्युतिर् 08050422 नस्तः पशव्यः स्पर्शेन कामः 08050423 भ्रुवोर् यमः पक्ष्म-भवस् तु कालः 08050424 प्रसीदतां नः स महा-विभूतिः 08050431 द्रव्यं वयः कर्म गुणान् विशेषं 08050432 यद्-योगमाया-विहितान् वदन्ति 08050433 यद् दुर्विभाव्यं प्रबुधापबाधं 08050434 प्रसीदतां नः स महा-विभूतिः 08050441 नमोऽस्तु तस्मा उपशान्त-शक्तये 08050442 स्वाराज्य-लाभ-प्रतिपूरितात्मने 08050443 गुणेषु माया-रचितेषु वृत्तिभिर् 08050444 न सज्जमानाय नभस्वद्-ऊतये 08050451 स त्वं नो दर्शयात्मानम् अस्मत्-करण-गोचरम् 08050453 प्रपन्नानां दिदृक्षूणां सस्मितं ते मुखाम्बुजम् 08050461 तैस् तैः स्वेच्छा-भूतै रूपैः काले काले स्वयं विभो 08050463 कर्म दुर्विषहं यन् नो भगवांस् तत् करोति हि 08050471 क्लेश-भूर्य्-अल्प-साराणि कर्माणि विफलानि वा 08050473 देहिनां विषयार्तानां न तथैवार्पितं त्वयि 08050481 नावमः कर्म-कल्पोऽपि विफलायेश्वरार्पितः 08050483 कल्पते पुरुषस्यैव स ह्य् आत्मा दयितो हितः 08050491 यथा हि स्कन्ध-शाखानां तरोर् मूलावसेचनम् 08050493 एवम् आराधनं विष्णोः सर्वेषाम् आत्मनश् च हि 08050501 नमस् तुभ्यम् अनन्ताय दुर्वितर्क्यात्म-कर्मणे 08050503 निर्गुणाय गुणेशाय सत्त्व-स्थाय च साम्प्रतम् 0806001 श्री-शुक उवाच 08060011 एवं स्तुतः सुर-गणैर् भगवान् हरिर् ईश्वरः 08060013 तेषाम् आविरभूद् राजन् सहस्रार्कोदय-द्युतिः 08060021 तेनैव सहसा सर्वे देवाः प्रतिहतेक्षणाः 08060023 नापश्यन् खं दिशः क्षौणीम् आत्मानं च कुतो विभुम् 08060031 विरिञ्चो भगवान् दृष्ट्वा सह शर्वेण तां तनुम् 08060033 स्वच्छां मरकत-श्यामां कञ्ज-गर्भारुणेक्षणाम् 08060041 तप्त-हेमावदातेन लसत्-कौशेय-वाससा 08060043 प्रसन्न-चारु-सर्वाङ्गीं सुमुखीं सुन्दर-भ्रुवम् 08060051 महा-मणि-किरीटेन केयूराभ्यां च भूषिताम् 08060053 कर्णाभरण-निर्भात- कपोल-श्री-मुखाम्बुजाम् 08060061 काञ्चीकलाप-वलय- हार-नूपुर-शोभिताम् 08060063 कौस्तुभाभरणां लक्ष्मीं बिभ्रतीं वन-मालिनीम् 08060071 सुदर्शनादिभिः स्वास्त्रैर् मूर्तिमद्भिर् उपासिताम् 08060073 तुष्टाव देव-प्रवरः सशर्वः पुरुषं परम् 08060075 सर्वामर-गणैः साकं सर्वाङ्गैर् अवनिं गतैः 0806008 श्री-ब्रह्मोवाच 08060081 अजात-जन्म-स्थिति-संयमाया- 08060082 गुणाय निर्वाण-सुखार्णवाय 08060083 अणोर् अणिम्नेऽपरिगण्य-धाम्ने 08060084 महानुभावाय नमो नमस् ते 08060091 रूपं तवैतत् पुरुषर्षभेज्यं 08060092 श्रेयोऽर्थिभिर् वैदिक-तान्त्रिकेण 08060093 योगेन धातः सह नस् त्रि-लोकान् 08060094 पश्याम्य् अमुष्मिन्न् उ ह विश्व-मूर्तौ 08060101 त्वय्य् अग्र आसीत् त्वयि मध्य आसीत् 08060102 त्वय्य् अन्त आसीद् इदम् आत्म-तन्त्रे 08060103 त्वम् आदिर् अन्तो जगतोऽस्य मध्यं 08060104 घटस्य मृत्स्नेव परः परस्मात् 08060111 त्वं माययात्माश्रयया स्वयेदं 08060112 निर्माय विश्वं तद्-अनुप्रविष्टः 08060113 पश्यन्ति युक्ता मनसा मनीषिणो 08060114 गुण-व्यवायेऽप्य् अगुणं विपश्चितः 08060121 यथाग्निम् एधस्य् अमृतं च गोषु 08060122 भुव्य् अन्नम् अम्बूद्यमने च वृत्तिम् 08060123 योगैर् मनुष्या अधियन्ति हि त्वां 08060124 गुणेषु बुद्ध्या कवयो वदन्ति 08060131 तं त्वां वयं नाथ समुज्जिहानं 08060132 सरोज-नाभातिचिरेप्सितार्थम् 08060133 दृष्ट्वा गता निर्वृतम् अद्य सर्वे 08060134 गजा दवार्ता इव गाङ्गम् अम्भः 08060141 स त्वं विधत्स्वाखिल-लोक-पाला 08060142 वयं यद् अर्थास् तव पाद-मूलम् 08060143 समागतास् ते बहिर्-अन्तर्-आत्मन् 08060144 किं वान्य-विज्ञाप्यम् अशेष-साक्षिणः 08060151 अहं गिरित्रश् च सुरादयो ये 08060152 दक्षादयोऽग्नेर् इव केतवस् ते 08060153 किं वा विदामेश पृथग्-विभाता 08060154 विधत्स्व शं नो द्विज-देव-मन्त्रम् 0806016 श्री-शुक उवाच 08060161 एवं विरिञ्चादिभिर् ईडितस् तद् 08060162 विज्ञाय तेषां हृदयं यथैव 08060163 जगाद जीमूत-गभीरया गिरा 08060164 बद्धाञ्जलीन् संवृत-सर्व-कारकान् 08060171 एक एवेश्वरस् तस्मिन् सुर-कार्ये सुरेश्वरः 08060173 विहर्तु-कामस् तान् आह समुद्रोन्मथनादिभिः 0806018 श्री-भगवान् उवाच 08060181 हन्त ब्रह्मन्न् अहो शम्भो हे देवा मम भाषितम् 08060183 शृणुतावहिताः सर्वे श्रेयो वः स्याद् यथा सुराः 08060191 यात दानव-दैतेयैस् तावत् सन्धिर् विधीयताम् 08060193 कालेनानुगृहीतैस् तैर् यावद् वो भव आत्मनः 08060201 अरयोऽपि हि सन्धेयाः सति कार्यार्थ-गौरवे 08060203 अहि-मूषिकवद् देवा ह्य् अर्थस्य पदवीं गतैः 08060211 अमृतोत्पादने यत्नः क्रियताम् अविलम्बितम् 08060213 यस्य पीतस्य वै जन्तुर् मृत्यु-ग्रस्तोऽमरो भवेत् 08060221 क्षिप्त्वा क्षीरोदधौ सर्वा वीरुत्-तृण-लतौषधीः 08060223 मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् 08060231 सहायेन मया देवा निर्मन्थध्वम् अतन्द्रिताः 08060233 क्लेश-भाजो भविष्यन्ति दैत्या यूयं फल-ग्रहाः 08060241 यूयं तद् अनुमोदध्वं यद् इच्छन्त्य् असुराः सुराः 08060243 न संरम्भेण सिध्यन्ति सर्वार्थाः सान्त्वया यथा 08060251 न भेतव्यं कालकूटाद् विषाज् जलधि-सम्भवात् 08060253 लोभः कार्यो न वो जातु रोषः कामस् तु वस्तुषु 0806026 श्री-शुक उवाच 08060261 इति देवान् समादिश्य भगवान् पुरुषोत्तमः 08060263 तेषाम् अन्तर्दधे राजन् स्वच्छन्द-गतिर् ईश्वरः 08060271 अथ तस्मै भगवते नमस्कृत्य पितामहः 08060273 भवश् च जग्मतुः स्वं स्वं धामोपेयुर् बलिं सुराः 08060281 दृष्ट्वारीन् अप्य् असंयत्तान् जात-क्षोभान् स्व-नायकान् 08060283 न्यषेधद् दैत्य-राट् श्लोक्यः सन्धि-विग्रह-कालवित् 08060291 ते वैरोचनिम् आसीनं गुप्तं चासुर-यूथ-पैः 08060293 श्रिया परमया जुष्टं जिताशेषम् उपागमन् 08060301 महेन्द्रः श्लक्ष्णया वाचा सान्त्वयित्वा महा-मतिः 08060303 अभ्यभाषत तत् सर्वं शिक्षितं पुरुषोत्तमात् 08060311 तत् त्व् अरोचत दैत्यस्य तत्रान्ये येऽसुराधिपाः 08060313 शम्बरोऽरिष्टनेमिश् च ये च त्रिपुर-वासिनः 08060321 ततो देवासुराः कृत्वा संविदं कृत-सौहृदाः 08060323 उद्यमं परमं चक्रुर् अमृतार्थे परन्तप 08060331 ततस् ते मन्दर-गिरिम् ओजसोत्पाट्य दुर्मदाः 08060333 नदन्त उदधिं निन्युः शक्ताः परिघ-बाहवः 08060341 दूर-भारोद्वह-श्रान्ताः शक्र-वैरोचनादयः 08060343 अपारयन्तस् तं वोढुं विवशा विजहुः पथि 08060351 निपतन् स गिरिस् तत्र बहून् अमर-दानवान् 08060353 चूर्णयाम् आस महता भारेण कनकाचलः 08060361 तांस् तथा भग्न-मनसो भग्न-बाहूरु-कन्धरान् 08060363 विज्ञाय भगवांस् तत्र बभूव गरुड-ध्वजः 08060371 गिरि-पात-विनिष्पिष्टान् विलोक्यामर-दानवान् 08060373 ईक्षया जीवयाम् आस निर्जरान् निर्व्रणान् यथा 08060381 गिरिं चारोप्य गरुडे हस्तेनैकेन लीलया 08060383 आरुह्य प्रययाव् अब्धिं सुरासुर-गणैर् वृतः 08060391 अवरोप्य गिरिं स्कन्धात् सुपर्णः पततां वरः 08060393 ययौ जलान्त उत्सृज्य हरिणा स विसर्जितः 0807001 श्री-शुक उवाच 08070011 ते नाग-राजम् आमन्त्र्य फल-भागेन वासुकिम् 08070013 परिवीय गिरौ तस्मिन् नेत्रम् अब्धिं मुदान्विताः 08070021 आरेभिरे सुरा यत्ता अमृतार्थे कुरूद्वह 08070023 हरिः पुरस्ताज् जगृहे पूर्वं देवास् ततोऽभवन् 08080031 तन् नैच्छन् दैत्य-पतयो महा-पुरुष-चेष्टितम् 08080033 न गृह्णीमो वयं पुच्छम् अहेर् अङ्गम् अमङ्गलम् 08070041 स्वाध्याय-श्रुत-सम्पन्नाः प्रख्याता जन्म-कर्मभिः 08070043 इति तूष्णीं स्थितान् दैत्यान् विलोक्य पुरुषोत्तमः 08070045 स्मयमानो विसृज्याग्रं पुच्छं जग्राह सामरः 08070061 कृत-स्थान-विभागास् त एवं कश्यप-नन्दनाः 08070063 ममन्थुः परमं यत्ता अमृतार्थं पयो-निधिम् 08070071 मथ्यमानेऽर्णवे सोऽद्रिर् अनाधारो ह्य् अपोऽविशत् 08070073 ध्रियमाणोऽपि बलिभिर् गौरवात् पाण्डु-नन्दन 08070081 ते सुनिर्विण्ण-मनसः परिम्लान-मुख-श्रियः 08070083 आसन् स्व-पौरुषे नष्टे दैवेनातिबलीयसा 08070091 विलोक्य विघ्नेश-विधिं तदेश्वरो 08070092 दुरन्त-वीर्योऽवितथाभिसन्धिः 08070093 कृत्वा वपुः कच्छपम् अद्भुतं महत् 08070094 प्रविश्य तोयं गिरिम् उज्जहार 08070101 तम् उत्थितं वीक्ष्य कुलाचलं पुनः 08070102 समुद्यता निर्मथितुं सुरासुराः 08070103 दधार पृष्ठेन स लक्ष-योजन- 08070104 प्रस्तारिणा द्वीप इवापरो महान् 08070111 सुरासुरेन्द्रैर् भुज-वीर्य-वेपितं 08070112 परिभ्रमन्तं गिरिम् अङ्ग पृष्ठतः 08070113 बिभ्रत् तद्-आवर्तनम् आदि-कच्छपो 08070114 मेनेऽङ्ग-कण्डूयनम् अप्रमेयः 08070121 तथासुरान् आविशद् आसुरेण 08070122 रूपेण तेषां बल-वीर्यम् ईरयन् 08070123 उद्दीपयन् देव-गणांश् च विष्णुर् 08070124 दैवेन नागेन्द्रम् अबोध-रूपः 08070131 उपर्य् अगेन्द्रं गिरि-राड् इवान्य 08070132 आक्रम्य हस्तेन सहस्र-बाहुः 08070133 तस्थौ दिवि ब्रह्म-भवेन्द्र-मुख्यैर् 08070134 अभिष्टुवद्भिः सुमनो-'भिवृष्टः 08070141 उपर्य् अधश् चात्मनि गोत्र-नेत्रयोः 08070142 परेण ते प्राविशता समेधिताः 08070143 ममन्थुर् अब्धिं तरसा मदोत्कटा 08070144 महाद्रिणा क्षोभित-नक्र-चक्रम् 08070151 अहीन्द्र-साहस्र-कठोर-दृङ्-मुख- 08070152 श्वासाग्नि-धूमाहत-वर्चसोऽसुराः 08070153 पौलोम-कालेय-बलील्वलादयो 08070154 दवाग्नि-दग्धाः सरला इवाभवन् 08070161 देवांश् च तच्-छ्वास-शिखा-हत-प्रभान् 08070162 धूम्राम्बर-स्रग्-वर-कञ्चुकाननान् 08070163 समभ्यवर्षन् भगवद्-वशा घना 08070164 ववुः समुद्रोर्म्य्-उपगूढ-वायवः 08070171 मथ्यमानात् तथा सिन्धोर् देवासुर-वरूथ-पैः 08070173 यदा सुधा न जायेत निर्ममन्थाजितः स्वयम् 08070181 मेघ-श्यामः कनक-परिधिः कर्ण-विद्योत-विद्युन् 08070182 मूर्ध्नि भ्राजद्-विलुलित-कचः स्रग्-धरो रक्त-नेत्रः 08070183 जैत्रैर् दोर्भिर् जगद्-अभय-दैर् दन्दशूकं गृहीत्वा 08070184 मथ्नन् मथ्ना प्रतिगिरिर् इवाशोभताथो धृताद्रिः 08070191 निर्मथ्यमानाद् उदधेर् अभूद् विषं 08070192 महोल्बणं हालहलाह्वम् अग्रतः 08070193 सम्भ्रान्त-मीनोन्मकराहि-कच्छपात् 08070194 तिमि-द्विप-ग्राह-तिमिङ्गिलाकुलात् 08070201 तद् उग्र-वेगं दिशि दिश्य् उपर्य् अधो 08070202 विसर्पद् उत्सर्पद् असह्यम् अप्रति 08070203 भीताः प्रजा दुद्रुवुर् अङ्ग सेश्वरा 08070204 अरक्ष्यमाणाः शरणं सदाशिवम् 08070211 विलोक्य तं देव-वरं त्रि-लोक्या 08070212 भवाय देव्याभिमतं मुनीनाम् 08070213 आसीनम् अद्राव् अपवर्ग-हेतोस् 08070214 तपो जुषाणं स्तुतिभिः प्रणेमुः 0807022 श्री-प्रजापतय ऊचुः 08070221 देव-देव महा-देव भूतात्मन् भूत-भावन 08070223 त्राहि नः शरणापन्नांस् त्रैलोक्य-दहनाद् विषात् 08070231 त्वम् एकः सर्व-जगत ईश्वरो बन्ध-मोक्षयोः 08070233 तं त्वाम् अर्चन्ति कुशलाः प्रपन्नार्ति-हरं गुरुम् 08070241 गुण-मय्या स्व-शक्त्यास्य सर्ग-स्थित्य्-अप्ययान् विभो 08070243 धत्से यदा स्व-दृग् भूमन् ब्रह्म-विष्णु-शिवाभिधाम् 08070251 त्वं ब्रह्म परमं गुह्यं सद्-असद्-भाव-भावनम् 08070253 नाना-शक्तिभिर् आभातस् त्वम् आत्मा जगद्-ईश्वरः 08070261 त्वं शब्द-योनिर् जगद्-आदिर् आत्मा 08070262 प्राणेन्द्रिय-द्रव्य-गुणः स्वभावः 08070263 कालः क्रतुः सत्यम् ऋतं च धर्मस् 08070264 त्वय्य् अक्षरं यत् त्रि-वृद्-आमनन्ति 08070271 अग्निर् मुखं तेऽखिल-देवतात्मा 08070272 क्षितिं विदुर् लोक-भवाङ्घ्रि-पङ्कजम् 08070273 कालं गतिं तेऽखिल-देवतात्मनो 08070274 दिशश् च कर्णौ रसनं जलेशम् 08070281 नाभिर् नभस् ते श्वसनं नभस्वान् 08070282 सूर्यश् च चक्षूंषि जलं स्म रेतः 08070283 परावरात्माश्रयणं तवात्मा 08070284 सोमो मनो द्यौर् भगवन् शिरस् ते 08070291 कुक्षिः समुद्रा गिरयोऽस्थि-सङ्घा 08070292 रोमाणि सर्वौषधि-वीरुधस् ते 08070293 छन्दांसि साक्षात् तव सप्त धातवस् 08070294 त्रयी-मयात्मन् हृदयं सर्व-धर्मः 08070301 मुखानि पञ्चोपनिषदस् तवेश 08070302 यैस् त्रिंशद्-अष्टोत्तर-मन्त्र-वर्गः 08070303 यत् तच् छिवाख्यं परमात्म-तत्त्वं 08070304 देव स्वयं-ज्योतिर् अवस्थितिस् ते 08070311 छाया त्व् अधर्मोर्मिषु यैर् विसर्गो 08070312 नेत्र-त्रयं सत्त्व-रजस्-तमांसि 08070313 साङ्ख्यात्मनः शास्त्र-कृतस् तवेक्षा 08070314 छन्दोमयो देव ऋषिः पुराणः 08070321 न ते गिरि-त्राखिल-लोक-पाल- 08070322 विरिञ्च-वैकुण्ठ-सुरेन्द्र-गम्यम् 08070323 ज्योतिः परं यत्र रजस् तमश् च 08070324 सत्त्वं न यद् ब्रह्म निरस्त-भेदम् 08070331 कामाध्वर-त्रिपुर-कालगराद्य्-अनेक- 08070332 भूत-द्रुहः क्षपयतः स्तुतये न तत् ते 08070333 यस् त्व् अन्त-काल इदम् आत्म-कृतं स्व-नेत्र- 08070334 वह्नि-स्फुलिङ्ग-शिखया भसितं न वेद 08070341 ये त्व् आत्म-राम-गुरुभिर् हृदि चिन्तिताङ्घ्रि- 08070342 द्वन्द्वं चरन्तम् उमया तपसाभितप्तम् 08070343 कत्थन्त उग्र-परुषं निरतं श्मशाने 08070344 ते नूनम् ऊतिम् अविदंस् तव हात-लज्जाः 08070351 तत् तस्य ते सद्-असतोः परतः परस्य 08070352 नाञ्जः स्वरूप-गमने प्रभवन्ति भूम्नः 08070353 ब्रह्मादयः किम् उत संस्तवने वयं तु 08070354 तत्-सर्ग-सर्ग-विषया अपि शक्ति-मात्रम् 08070361 एतत् परं प्रपश्यामो न परं ते महेश्वर 08070363 मृडनाय हि लोकस्य व्यक्तिस् तेऽव्यक्त-कर्मणः 0807037 श्री-शुक उवाच 08070371 तद्-वीक्ष्य व्यसनं तासां कृपया भृश-पीडितः 08070373 सर्व-भूत-सुहृद् देव इदम् आह सतीं प्रियाम् 0807038 श्री-शिव उवाच 08070381 अहो बत भवान्य् एतत् प्रजानां पश्य वैशसम् 08070383 क्षीरोद-मथनोद्भूतात् कालकूटाद् उपस्थितम् 08070391 आसां प्राण-परीप्सूनां विधेयम् अभयं हि मे 08070393 एतावान् हि प्रभोर् अर्थो यद् दीन-परिपालनम् 08070401 प्राणैः स्वैः प्राणिनः पान्ति साधवः क्षण-भङ्गुरैः 08070403 बद्ध-वैरेषु भूतेषु मोहितेष्व् आत्म-मायया 08070411 पुंसः कृपयतो भद्रे सर्वात्मा प्रीयते हरिः 08070413 प्रीते हरौ भगवति प्रीयेऽहं सचराचरः 08070415 तस्माद् इदं गरं भुञ्जे प्रजानां स्वस्तिर् अस्तु मे 0807042 श्री-शुक उवाच 08070421 एवम् आमन्त्र्य भगवान् भवानीं विश्व-भावनः 08070423 तद् विषं जग्धुम् आरेभे प्रभाव-ज्ञान्वमोदत 08070431 ततः करतली-कृत्य व्यापि हालाहलं विषम् 08070433 अभक्षयन् महा-देवः कृपया भूत-भावनः 08070441 तस्यापि दर्शयाम् आस स्व-वीर्यं जल-कल्मषः 08070443 यच् चकार गले नीलं तच् च साधोर् विभूषणम् 08070451 तप्यन्ते लोक-तापेन साधवः प्रायशो जनाः 08070453 परमाराधनं तद् धि पुरुषस्याखिलात्मनः 08070461 निशम्य कर्म तच् छम्भोर् देव-देवस्य मीढुषः 08070463 प्रजा दाक्षायणी ब्रह्मा वैकुण्ठश् च शशंसिरे 08070471 प्रस्कन्नं पिबतः पाणेर् यत् किञ्चिज् जगृहुः स्म तत् 08070473 वृश्चिकाहि-विषौषध्यो दन्दशूकाश् च येऽपरे 0808001 श्री-शुक उवाच 08080011 पीते गरे वृषाङ्केण प्रीतास् तेऽमर-दानवाः 08080013 ममन्थुस् तरसा सिन्धुं हविर्धानी ततोऽभवत् 08080021 ताम् अग्नि-होत्रीम् ऋषयो जगृहुर् ब्रह्म-वादिनः 08080023 यज्ञस्य देव-यानस्य मेध्याय हविषे नृप 08080031 तत उच्चैःश्रवा नाम हयोऽभूच् चन्द्र-पाण्डुरः 08080033 तस्मिन् बलिः स्पृहां चक्रे नेन्द्र ईश्वर-शिक्षया 08080041 तत ऐरावतो नाम वारणेन्द्रो विनिर्गतः 08080043 दन्तैश् चतुर्भिः श्वेताद्रेर् हरन् भगवतो महिम् [08080051 ऐरावणादयस् त्व् अष्टौ दिग्-गजा अभवंस् ततः 08080053 अभ्रमु-प्रभृतयोऽष्टौ च करिण्यस् त्व् अभवन् नृप] 08080061 कौस्तुभाख्यम् अभूद् रत्नं पद्मरागो महोदधेः 08080063 तस्मिन् मणौ स्पृहां चक्रे वक्षो-'लङ्करणे हरिः 08080071 ततोऽभवत् पारिजातः सुर-लोक-विभूषणम् 08080073 पूरयत्य् अर्थिनो योऽर्थैः शश्वद् भुवि यथा भवान् 08080081 ततश् चाप्सरसो जाता निष्क-कण्ठ्यः सुवाससः 08080083 रमण्यः स्वर्गिणां वल्गु- गति-लीलावलोकनैः 08080091 ततश् चाविरभूत् साक्षाच् छ्री रमा भगवत्-परा 08080093 रञ्जयन्ती दिशः कान्त्या विद्युत् सौदामनी यथा 08080101 तस्यां चक्रुः स्पृहां सर्वे ससुरासुर-मानवाः 08080103 रूपौदार्य-वयो-वर्ण- महिमाक्षिप्त-चेतसः 08080111 तस्या आसनम् आनिन्ये महेन्द्रो महद्-अद्भुतम् 08080113 मूर्तिमत्यः सरिच्-छ्रेष्ठा हेम-कुम्भैर् जलं शुचि 08080121 आभिषेचनिका भूमिर् आहरत् सकलौषधीः 08080123 गावः पञ्च पवित्राणि वसन्तो मधु-माधवौ 08080131 ऋषयः कल्पयां चक्रुर् आभिषेकं यथा-विधि 08080133 जगुर् भद्राणि गन्धर्वा नट्यश् च ननृतुर् जगुः 08080141 मेघा मृदङ्ग-पणव- मुरजानक-गोमुखान् 08080143 व्यनादयन् शङ्ख-वेणु- वीणास् तुमुल-निःस्वनान् 08080151 ततोऽभिषिषिचुर् देवीं श्रियं पद्म-करां सतीम् 08080153 दिगिभाः पूर्ण-कलशैः सूक्त-वाक्यैर् द्विजेरितैः 08080161 समुद्रः पीत-कौशेय- वाससी समुपाहरत् 08080163 वरुणः स्रजं वैजयन्तीं मधुना मत्त-षट्पदाम् 08080171 भूषणानि विचित्राणि विश्वकर्मा प्रजापतिः 08080173 हारं सरस्वती पद्मम् अजो नागाश् च कुण्डले 08080181 ततः कृत-स्वस्त्ययनोत्पल-स्रजं 08080182 नदद्-द्विरेफां परिगृह्य पाणिना 08080183 चचाल वक्त्रं सुकपोल-कुण्डलं 08080184 सव्रीड-हासं दधती सुशोभनम् 08080191 स्तन-द्वयं चातिकृशोदरी समं 08080192 निरन्तरं चन्दन-कुङ्कुमोक्षितम् 08080193 ततस् ततो नूपुर-वल्गु शिञ्जितैर् 08080194 विसर्पती हेम-लतेव सा बभौ 08080201 विलोकयन्ती निरवद्यम् आत्मनः 08080202 पदं ध्रुवं चाव्यभिचारि-सद्-गुणम् 08080203 गन्धर्व-सिद्धासुर-यक्ष-चारण- 08080204 त्रैपिष्टपेयादिषु नान्वविन्दत 08080211 नूनं तपो यस्य न मन्यु-निर्जयो 08080212 ज्ञानं क्वचित् तच् च न सङ्ग-वर्जितम् 08080213 कश्चिन् महांस् तस्य न काम-निर्जयः 08080214 स ईश्वरः किं परतो व्यपाश्रयः 08080221 धर्मः क्वचित् तत्र न भूत-सौहृदं 08080222 त्यागः क्वचित् तत्र न मुक्ति-कारणम् 08080223 वीर्यं न पुंसोऽस्त्य् अज-वेग-निष्कृतं 08080224 न हि द्वितीयो गुण-सङ्ग-वर्जितः 08080231 क्वचिच् चिरायुर् न हि शील-मङ्गलं 08080232 क्वचित् तद् अप्य् अस्ति न वेद्यम् आयुषः 08080233 यत्रोभयं कुत्र च सोऽप्य् अमङ्गलः 08080234 सुमङ्गलः कश्च न काङ्क्षते हि माम् 08080241 एवं विमृश्याव्यभिचारि-सद्-गुणैर् 08080242 वरं निजैकाश्रयतयागुणाश्रयम् 08080243 वव्रे वरं सर्व-गुणैर् अपेक्षितं 08080244 रमा मुकुन्दं निरपेक्षम् ईप्सितम् 08080251 तस्यांस-देश उशतीं नव-कञ्ज-मालां 08080252 माद्यन्-मधुव्रत-वरूथ-गिरोपघुष्टाम् 08080253 तस्थौ निधाय निकटे तद्-उरः स्व-धाम 08080254 सव्रीड-हास-विकसन्-नयनेन याता 08080261 तस्याः श्रियस् त्रि-जगतो जनको जनन्या 08080262 वक्षो निवासम् अकरोत् परमं विभूतेः 08080263 श्रीः स्वाः प्रजाः सकरुणेन निरीक्षणेन 08080264 यत्र स्थितैधयत साधिपतींस् त्रि-लोकान् 08080271 शङ्ख-तूर्य-मृदङ्गानां वादित्राणां पृथुः स्वनः 08080273 देवानुगानां सस्त्रीणां नृत्यतां गायताम् अभूत् 08080281 ब्रह्म-रुद्राङ्गिरो-मुख्याः सर्वे विश्व-सृजो विभुम् 08080283 ईडिरेऽवितथैर् मन्त्रैस् तल्-लिङ्गैः पुष्प-वर्षिणः 08080291 श्रियावलोकिता देवाः सप्रजापतयः प्रजाः 08080293 शीलादि-गुण-सम्पन्ना लेभिरे निर्वृतिं पराम् 08080301 निःसत्त्वा लोलुपा राजन् निरुद्योगा गत-त्रपाः 08080303 यदा चोपेक्षिता लक्ष्म्या बभूवुर् दैत्य-दानवाः 08080311 अथासीद् वारुणी देवी कन्या कमल-लोचना 08080313 असुरा जगृहुस् तां वै हरेर् अनुमतेन ते 08080321 अथोदधेर् मथ्यमानात् काश्यपैर् अमृतार्थिभिः 08080323 उदतिष्ठन् महाराज पुरुषः परमाद्भुतः 08080331 दीर्घ-पीवर-दोर्-दण्डः कम्बु-ग्रीवोऽरुणेक्षणः 08080333 श्यामलस् तरुणः स्रग्वी सर्वाभरण-भूषितः 08080341 पीत-वासा महोरस्कः सुमृष्ट-मणि-कुण्डलः 08080343 स्निग्ध-कुञ्चित-केशान्त- सुभगः सिंह-विक्रमः 08080351 अमृतापूर्ण-कलसं बिभ्रद् वलय-भूषितः 08080353 स वै भगवतः साक्षाद् विष्णोर् अंशांश-सम्भवः 08080361 धन्वन्तरिर् इति ख्यात आयुर्-वेद-दृग् इज्य-भाक् 08080363 तम् आलोक्यासुराः सर्वे कलसं चामृताभृतम् 08080371 लिप्सन्तः सर्व-वस्तूनि कलसं तरसाहरन् 08080373 नीयमानेऽसुरैस् तस्मिन् कलसेऽमृत-भाजने 08080381 विषण्ण-मनसो देवा हरिं शरणम् आययुः 08080383 इति तद्-दैन्यम् आलोक्य भगवान् भृत्य-काम-कृत् 08080385 मा खिद्यत मिथोऽर्थं वः साधयिष्ये स्व-मायया 08080391 मिथः कलिर् अभूत् तेषां तद्-अर्थे तर्ष-चेतसाम् 08080393 अहं पूर्वम् अहं पूर्वं न त्वं न त्वम् इति प्रभो 08080401 देवाः स्वं भागम् अर्हन्ति ये तुल्यायास-हेतवः 08080403 सत्र-याग इवैतस्मिन्न् एष धर्मः सनातनः 08080411 इति स्वान् प्रत्यषेधन् वै दैतेया जात-मत्सराः 08080413 दुर्बलाः प्रबलान् राजन् गृहीत-कलसान् मुहुः 08080421 एतस्मिन्न् अन्तरे विष्णुः सर्वोपाय-विद् ईश्वरः 08080423 योषिद्-रूपम् अनिर्देश्यं दधार-परमाद्भुतम् 08080431 प्रेक्षणीयोत्पल-श्यामं सर्वावयव-सुन्दरम् 08080433 समान-कर्णाभरणं सुकपोलोन्नसाननम् 08080441 नव-यौवन-निर्वृत्त- स्तन-भार-कृशोदरम् 08080443 मुखामोदानुरक्तालि- झङ्कारोद्विग्न-लोचनम् 08080451 बिभ्रत् सुकेश-भारेण मालाम् उत्फुल्ल-मल्लिकाम् 08080453 सुग्रीव-कण्ठाभरणं सु-भुजाङ्गद-भूषितम् 08080461 विरजाम्बर-संवीत- नितम्ब-द्वीप-शोभया 08080463 काञ्च्या प्रविलसद्-वल्गु- चलच्-चरण-नूपुरम् 08080471 सव्रीड-स्मित-विक्षिप्त- भ्रू-विलासावलोकनैः 08080473 दैत्य-यूथ-प-चेतःसु कामम् उद्दीपयन् मुहुः 0809001 श्री-शुक उवाच 08090011 तेऽन्योन्यतोऽसुराः पात्रं हरन्तस् त्यक्त-सौहृदाः 08090013 क्षिपन्तो दस्यु-धर्माण आयान्तीं ददृशुः स्त्रियम् 08090021 अहो रूपम् अहो धाम अहो अस्या नवं वयः 08090023 इति ते ताम् अभिद्रुत्य पप्रच्छुर् जात-हृच्-छयाः 08090031 का त्वं कञ्ज-पलाशाक्षि कुतो वा किं चिकीर्षसि 08090033 कस्यासि वद वामोरु मथ्नतीव मनांसि नः 08090041 न वयं त्वामरैर् दैत्यैः सिद्ध-गन्धर्व-चारणैः 08090043 नास्पृष्ट-पूर्वां जानीमो लोकेशैश् च कुतो नृभिः 08090051 नूनं त्वं विधिना सुभ्रूः प्रेषितासि शरीरिणाम् 08090053 सर्वेन्द्रिय-मनः-प्रीतिं विधातुं सघृणेन किम् 08090061 सा त्वं नः स्पर्धमानानाम् एक-वस्तुनि मानिनि 08090063 ज्ञातीनां बद्ध-वैराणां शं विधत्स्व सुमध्यमे 08090071 वयं कश्यप-दायादा भ्रातरः कृत-पौरुषाः 08090073 विभजस्व यथा-न्यायं नैव भेदो यथा भवेत् 08090081 इत्य् उपामन्त्रितो दैत्यैर् माया-योषिद्-वपुर् हरिः 08090083 प्रहस्य रुचिरापाङ्गैर् निरीक्षन्न् इदम् अब्रवीत् 0809009 श्री-भगवान् उवाच 08090091 कथं कश्यप-दायादाः पुंश्चल्यां मयि सङ्गताः 08090093 विश्वासं पण्डितो जातु कामिनीषु न याति हि 08090101 सालावृकाणां स्त्रीणां च स्वैरिणीनां सुर-द्विषः 08090103 सख्यान्य् आहुर् अनित्यानि नूत्नं नूत्नं विचिन्वताम् 0809011 श्री-शुक उवाच 08090111 इति ते क्ष्वेलितैस् तस्या आश्वस्त-मनसोऽसुराः 08090113 जहसुर् भाव-गम्भीरं ददुश् चामृत-भाजनम् 08090121 ततो गृहीत्वामृत-भाजनं हरिर् 08090122 बभाष ईषत्-स्मित-शोभया गिरा 08090123 यद्य् अभ्युपेतं क्व च साध्व् असाधु वा 08090124 कृतं मया वो विभजे सुधाम् इमाम् 08090131 इत्य् अभिव्याहृतं तस्या आकर्ण्यासुर-पुङ्गवाः 08090133 अप्रमाण-विदस् तस्यास् तत् तथेत्य् अन्वमंसत 08090141 अथोपोष्य कृत-स्नाना हुत्वा च हविषानलम् 08090143 दत्त्वा गो-विप्र-भूतेभ्यः कृत-स्वस्त्ययना द्विजैः 08090151 यथोपजोषं वासांसि परिधायाहतानि ते 08090153 कुशेषु प्राविशन् सर्वे प्राग्-अग्रेष्व् अभिभूषिताः 08090161 प्राङ्-मुखेषूपविष्टेषु सुरेषु दितिजेषु च 08090163 धूपामोदित-शालायांजुष्टायां माल्य-दीपकैः 08090171 तस्यां नरेन्द्र करभोरुर् उशद्-दुकूल- 08090172 श्रोणी-तटालस-गतिर् मद-विह्वलाक्षी 08090173 सा कूजती कनक-नूपुर-शिञ्जितेन 08090174 कुम्भ-स्तनी कलस-पाणिर् अथाविवेश 08090181 तां श्री-सखीं कनक-कुण्डल-चारु-कर्ण- 08090182 नासा-कपोल-वदनां पर-देवताख्याम् 08090183 संवीक्ष्य सम्मुमुहुर् उत्स्मित-वीक्षणेन 08090184 देवासुरा विगलित-स्तन-पट्टिकान्ताम् 08090191 असुराणां सुधा-दानं सर्पाणाम् इव दुर्नयम् 08090193 मत्वा जाति-नृशंसानां न तां व्यभजद् अच्युतः 08090201 कल्पयित्वा पृथक् पङ्क्तीर् उभयेषां जगत्-पतिः 08090203 तांश् चोपवेशयाम् आस स्वेषु स्वेषु च पङ्क्तिषु 08090211 दैत्यान् गृहीत-कलसो वञ्चयन्न् उपसञ्चरैः 08090213 दूर-स्थान् पाययाम् आसजरा-मृत्यु-हरां सुधाम् 08090221 ते पालयन्तः समयम् असुराः स्व-कृतं नृप 08090223 तूष्णीम् आसन् कृत-स्नेहाः स्त्री-विवाद-जुगुप्सया 08090231 तस्यां कृतातिप्रणयाः प्रणयापाय-कातराः 08090233 बहु-मानेन चाबद्धा नोचुः किञ्चन विप्रियम् 08090241 देव-लिङ्ग-प्रतिच्छन्नः स्वर्भानुर् देव-संसदि 08090243 प्रविष्टः सोमम् अपिबच् चन्द्रार्काभ्यां च सूचितः 08090251 चक्रेण क्षुर-धारेण जहार पिबतः शिरः 08090253 हरिस् तस्य कबन्धस् तु सुधयाप्लावितोऽपतत् 08090261 शिरस् त्व् अमरतां नीतम् अजो ग्रहम् अचीक्ळ्पत् 08090263 यस् तु पर्वणि चन्द्रार्काव् अभिधावति वैर-धीः 08090271 पीत-प्रायेऽमृते देवैर् भगवान् लोक-भावनः 08090273 पश्यताम् असुरेन्द्राणां स्वं रूपं जगृहे हरिः 08090281 एवं सुरासुर-गणाः सम-देश-काल- 08090282 हेत्व्-अर्थ-कर्म-मतयोऽपि फले विकल्पाः 08090283 तत्रामृतं सुर-गणाः फलम् अञ्जसापुर् 08090284 यत्-पाद-पङ्कज-रजः-श्रयणान् न दैत्याः 08090291 यद् युज्यतेऽसु-वसु-कर्म-मनो-वचोभिर् 08090292 देहात्मजादिषु नृभिस् तद् असत् पृथक्त्वात् 08090293 तैर् एव सद् भवति यत् क्रियतेऽपृथक्त्वात् 08090294 सर्वस्य तद् भवति मूल-निषेचनं यत् 0810001 श्री-शुक उवाच 08100011 इति दानव-दैतेया नाविन्दन्न् अमृतं नृप 08100013 युक्ताः कर्मणि यत्ताश् च वासुदेव-पराङ्मुखाः 08100021 साधयित्वामृतं राजन् पाययित्वा स्वकान् सुरान् 08100023 पश्यतां सर्व-भूतानां ययौ गरुड-वाहनः 08100031 सपत्नानां पराम् ऋद्धिं दृष्ट्वा ते दिति-नन्दनाः 08100033 अमृष्यमाणा उत्पेतुर् देवान् प्रत्युद्यतायुधाः 08100041 ततः सुर-गणाः सर्वे सुधया पीतयैधिताः 08100043 प्रतिसंयुयुधुः शस्त्रैर् नारायण-पदाश्रयाः 08100051 तत्र दैवासुरो नाम रणः परम-दारुणः 08100053 रोधस्य् उदन्वतो राजंस् तुमुलो रोम-हर्षणः 08100061 तत्रान्योन्यं सपत्नास् ते संरब्ध-मनसो रणे 08100063 समासाद्यासिभिर् बाणैर् निजघ्नुर् विविधायुधैः 08100071 शङ्ख-तूर्य-मृदङ्गानां भेरी-डमरिणां महान् 08100073 हस्त्य्-अश्व-रथ-पत्तीनां नदतां निस्वनोऽभवत् 08100081 रथिनो रथिभिस् तत्र पत्तिभिः सह पत्तयः 08100083 हया हयैर् इभाश् चेभैः समसज्जन्त संयुगे 08100091 उष्ट्रैः केचिद् इभैः केचिद् अपरे युयुधुः खरैः 08100093 केचिद् गौर-मुखैर् ऋक्षैर् द्वीपिभिर् हरिभिर् भटाः 08100101 गृध्रैः कङ्कैर् बकैर् अन्ये श्येन-भासैस् तिमिङ्गिलैः 08100103 शरभैर् महिषैः खड्गैर् गो-वृषैर् गवयारुणैः 08100111 शिवाभिर् आखुभिः केचित् कृकलासैः शशैर् नरैः 08100113 बस्तैर् एके कृष्ण-सारैर् हंसैर् अन्ये च सूकरैः 08100121 अन्ये जल-स्थल-खगैः सत्त्वैर् विकृत-विग्रहैः 08100123 सेनयोर् उभयो राजन् विविशुस् तेऽग्रतोऽग्रतः 08100131 चित्र-ध्वज-पटै राजन्न् आतपत्रैः सितामलैः 08100133 महा-धनैर् वज्र-दण्डैर् व्यजनैर् बार्ह-चामरैः 08100141 वातोद्धूतोत्तरोष्णीषैर् अर्चिर्भिर् वर्म-भूषणैः 08100143 स्फुरद्भिर् विशदैः शस्त्रैः सुतरां सूर्य-रश्मिभिः 08100151 देव-दानव-वीराणां ध्वजिन्यौ पाण्डु-नन्दन 08100153 रेजतुर् वीर-मालाभिर् यादसाम् इव सागरौ 08100161 वैरोचनो बलिः सङ्ख्ये सोऽसुराणां चमू-पतिः 08100163 यानं वैहायसं नाम काम-गं मय-निर्मितम् 08100171 सर्व-साङ्ग्रामिकोपेतं सर्वाश्चर्यमयं प्रभो 08100173 अप्रतर्क्यम् अनिर्देश्यं दृश्यमानम् अदर्शनम् 08100181 आस्थितस् तद् विमानाग्र्यं सर्वानीकाधिपैर् वृतः 08100183 बाल-व्यजन-छत्राग्र्यै रेजे चन्द्र इवोदये 08100191 तस्यासन् सर्वतो यानैर् यूथानां पतयोऽसुराः 08100193 नमुचिः शम्बरो बाणो विप्रचित्तिर् अयोमुखः 08100201 द्विमूर्धा कालनाभोऽथ प्रहेतिर् हेतिर् इल्वलः 08100203 शकुनिर् भूतसन्तापो वज्रदंष्ट्रो विरोचनः 08100211 हयग्रीवः शङ्कुशिराः कपिलो मेघदुन्दुभिः 08100213 तारकश् चक्रदृक् शुम्भो निशुम्भो जम्भ उत्कलः 08100221 अरिष्टोऽरिष्टनेमिश् च मयश् च त्रिपुराधिपः 08100223 अन्ये पौलोम-कालेया निवातकवचादयः 08100231 अलब्ध-भागाः सोमस्य केवलं क्लेश-भागिनः 08100233 सर्व एते रण-मुखे बहुशो निर्जितामराः 08100241 सिंह-नादान् विमुञ्चन्तः शङ्खान् दध्मुर् महा-रवान् 08100243 दृष्ट्वा सपत्नान् उत्सिक्तान् बलभित् कुपितो भृशम् 08100251 ऐरावतं दिक्-करिणम् आरूढः शुशुभे स्व-राट् 08100253 यथा स्रवत्-प्रस्रवणम् उदयाद्रिम् अहर्-पतिः 08100261 तस्यासन् सर्वतो देवा नाना-वाह-ध्वजायुधाः 08100263 लोकपालाः सह-गणैर् वाय्व्-अग्नि-वरुणादयः 08100271 तेऽन्योन्यम् अभिसंसृत्य क्षिपन्तो मर्मभिर् मिथः 08100273 आह्वयन्तो विशन्तोऽग्रे युयुधुर् द्वन्द्व-योधिनः 08100281 युयोध बलिर् इन्द्रेण तारकेण गुहोऽस्यत 08100283 वरुणो हेतिनायुध्यन् मित्रो राजन् प्रहेतिना 08100291 यमस् तु कालनाभेन विश्वकर्मा मयेन वै 08100293 शम्बरो युयुधे त्वष्ट्रा सवित्रा तु विरोचनः 08100301 अपराजितेन नमुचिर् अश्विनौ वृषपर्वणा 08100303 सूर्यो बलि-सुतैर् देवो बाण-ज्येष्ठैः शतेन च 08100311 राहुणा च तथा सोमः पुलोम्ना युयुधेऽनिलः 08100313 निशुम्भ-शुम्भयोर् देवी भद्रकाली तरस्विनी 08100321 वृषाकपिस् तु जम्भेन महिषेण विभावसुः 08100323 इल्वलः सह वातापिर् ब्रह्म-पुत्रैर् अरिन्दम 08100331 कामदेवेन दुर्मर्ष उत्कलो मातृभिः सह 08100333 बृहस्पतिश् चोशनसा नरकेण शनैश्चरः 08100341 मरुतो निवातकवचैः कालेयैर् वसवोऽमराः 08100343 विश्वेदेवास् तु पौलोमै रुद्राः क्रोधवशैः सह 08100351 त एवम् आजाव् असुराः सुरेन्द्रा 08100352 द्वन्द्वेन संहत्य च युध्यमानाः 08100353 अन्योन्यम् आसाद्य निजघ्नुर् ओजसा 08100354 जिगीषवस् तीक्ष्ण-शरासि-तोमरैः 08100361 भुशुण्डिभिश् चक्र-गदर्ष्टि-पट्टिशैः 08100362 शक्त्य्-उल्मुकैः प्रास-परश्वधैर् अपि 08100363 निस्त्रिंश-भल्लैः परिघैः समुद्गरैः 08100364 सभिन्दिपालैश् च शिरांसि चिच्छिदुः 08100371 गजास् तुरङ्गाः सरथाः पदातयः 08100372 सारोह-वाहा विविधा विखण्डिताः 08100373 निकृत्त-बाहूरु-शिरोधराङ्घ्रयश् 08100374 छिन्न-ध्वजेष्वास-तनुत्र-भूषणाः 08100381 तेषां पदाघात-रथाङ्ग-चूर्णिताद् 08100382 आयोधनाद् उल्बण उत्थितस् तदा 08100383 रेणुर् दिशः खं द्युमणिं च छादयन् 08100384 न्यवर्ततासृक्-स्रुतिभिः परिप्लुतात् 08100391 शिरोभिर् उद्धूत-किरीट-कुण्डलैः 08100392 संरम्भ-दृग्भिः परिदष्ट-दच्छदैः 08100393 महा-भुजैः साभरणैः सहायुधैः 08100394 सा प्रास्तृता भूः करभोरुभिर् बभौ 08100401 कबन्धास् तत्र चोत्पेतुः पतित-स्व-शिरो-'क्षिभिः 08100403 उद्यतायुध-दोर्दण्डैर् आधावन्तो भटान् मृधे 08100411 बलिर् महेन्द्रं दशभिस् त्रिभिर् ऐरावतं शरैः 08100413 चतुर्भिश् चतुरो वाहान् एकेनारोहम् आर्च्छयत् 08100421 स तान् आपततः शक्रस् तावद्भिः शीघ्र-विक्रमः 08100423 चिच्छेद निशितैर् भल्लैर् असम्प्राप्तान् हसन्न् इव 08100431 तस्य कर्मोत्तमं वीक्ष्य दुर्मर्षः शक्तिम् आददे 08100433 तां ज्वलन्तीं महोल्काभां हस्त-स्थाम् अच्छिनद् धरिः 08100441 ततः शूलं ततः प्रासं ततस् तोमरम् ऋष्टयः 08100443 यद् यच् छस्त्रं समादद्यात् सर्वं तद् अच्छिनद् विभुः 08100451 ससर्जाथासुरीं मायाम् अन्तर्धान-गतोऽसुरः 08100453 ततः प्रादुरभूच् छैलः सुरानीकोपरि प्रभो 08100461 ततो निपेतुस् तरवो दह्यमाना दवाग्निना 08100463 शिलाः सटङ्क-शिखराश् चूर्णयन्त्यो द्विषद्-बलम् 08100471 महोरगाः समुत्पेतुर् दन्दशूकाः सवृश्चिकाः 08100473 सिंह-व्याघ्र-वराहाश् च मर्दयन्तो महा-गजाः 08100481 यातुधान्यश् च शतशः शूल-हस्ता विवाससः 08100483 छिन्धि भिन्धीति वादिन्यस् तथा रक्षो-गणाः प्रभो 08100491 ततो महा-घना व्योम्नि गम्भीर-परुष-स्वनाः 08100493 अङ्गारान् मुमुचुर् वातैर् आहताः स्तनयित्नवः 08100501 सृष्टो दैत्येन सुमहान् वह्निः श्वसन-सारथिः 08100503 सांवर्तक इवात्युग्रो विबुध-ध्वजिनीम् अधाक् 08100511 ततः समुद्र उद्वेलः सर्वतः प्रत्यदृश्यत 08100513 प्रचण्ड-वातैर् उद्धूत- तरङ्गावर्त-भीषणः 08100521 एवं दैत्यैर् महा-मायैर् अलक्ष्य-गतिभी रणे 08100523 सृज्यमानासु मायासु विषेदुः सुर-सैनिकाः 08100531 न तत्-प्रतिविधिं यत्र विदुर् इन्द्रादयो नृप 08100533 ध्यातः प्रादुरभूत् तत्र भगवान् विश्व-भावनः 08100541 ततः सुपर्णांस-कृताङ्घ्रि-पल्लवः 08100542 पिशङ्ग-वासा नव-कञ्ज-लोचनः 08100543 अदृश्यताष्टायुध-बाहुर् उल्लसच्- 08100544 छ्री-कौस्तुभानर्घ्य-किरीट-कुण्डलः 08100551 तस्मिन् प्रविष्टेऽसुर-कूट-कर्मजा 08100552 माया विनेशुर् महिना महीयसः 08100553 स्वप्नो यथा हि प्रतिबोध आगते 08100554 हरि-स्मृतिः सर्व-विपद्-विमोक्षणम् 08100561 दृष्ट्वा मृधे गरुड-वाहम् इभारि-वाह 08100562 आविध्य शूलम् अहिनोद् अथ कालनेमिः 08100563 तल् लीलया गरुड-मूर्ध्नि पतद् गृहीत्वा 08100564 तेनाहनन् नृप सवाहम् अरिं त्र्यधीशः 08100571 माली सुमाल्य् अतिबलौ युधि पेततुर् यच्- 08100572 चक्रेण कृत्त-शिरसाव् अथ माल्यवांस् तम् 08100573 आहत्य तिग्म-गदयाहनद् अण्डजेन्द्रं 08100574 तावच् छिरोऽच्छिनद् अरेर् नदतोऽरिणाद्यः 0811001 श्री-शुक उवाच 08110011 अथो सुराः प्रत्युपलब्ध-चेतसः 08110012 परस्य पुंसः परयानुकम्पया 08110013 जघ्नुर् भृशं शक्र-समीरणादयस् 08110014 तांस् तान् रणे यैर् अभिसंहताः पुरा 08110021 वैरोचनाय संरब्धो भगवान् पाक-शासनः 08110023 उदयच्छद् यदा वज्रं प्रजा हा हेति चुक्रुशुः 08110031 वज्र-पाणिस् तम् आहेदं तिरस्कृत्य पुरः-स्थितम् 08110033 मनस्विनं सुसम्पन्नं विचरन्तं महा-मृधे 08110041 नटवन् मूढ मायाभिर् मायेशान् नो जिगीषसि 08110043 जित्वा बालान् निबद्धाक्षान् नटो हरति तद्-धनम् 08110051 आरुरुक्षन्ति मायाभिर् उत्सिसृप्सन्ति ये दिवम् 08110053 तान् दस्यून् विधुनोम्य् अज्ञान् पूर्वस्माच् च पदाद् अधः 08110061 सोऽहं दुर्मायिनस् तेऽद्य वज्रेण शत-पर्वणा 08110063 शिरो हरिष्ये मन्दात्मन्घटस्व ज्ञातिभिः सह 0811007 श्री-बलिर् उवाच 08110071 सङ्ग्रामे वर्तमानानां काल-चोदित-कर्मणाम् 08110073 कीर्तिर् जयोऽजयो मृत्युः सर्वेषां स्युर् अनुक्रमात् 08110081 तद् इदं काल-रशनं जगत् पश्यन्ति सूरयः 08110083 न हृष्यन्ति न शोचन्ति तत्र यूयम् अपण्डिताः 08110091 न वयं मन्यमानानाम् आत्मानं तत्र साधनम् 08110093 गिरो वः साधु-शोच्यानां गृह्णीमो मर्म-ताडनाः 0811010 श्री-शुक उवाच 08110101 इत्य् आक्षिप्य विभुं वीरो नाराचैर् वीर-मर्दनः 08110103 आकर्ण-पूर्णैरहनद् आक्षेपैर् आह तं पुनः 08110111 एवं निराकृतो देवो वैरिणा तथ्य-वादिना 08110113 नामृष्यत् तद्-अधिक्षेपं तोत्राहत इव द्विपः 08110121 प्राहरत् कुलिशं तस्मा अमोघं पर-मर्दनः 08110123 सयानो न्यपतद् भूमौ छिन्न-पक्ष इवाचलः 08110131 सखायं पतितं दृष्ट्वा जम्भो बलि-सखः सुहृत् 08110133 अभ्ययात् सौहृदं सख्युर् हतस्यापि समाचरन् 08110141 स सिंह-वाह आसाद्य गदाम् उद्यम्य रंहसा 08110143 जत्राव् अताडयच् छक्रं गजं च सुमहा-बलः 08110151 गदा-प्रहार-व्यथितो भृशं विह्वलितो गजः 08110153 जानुभ्यां धरणीं स्पृष्ट्वा कश्मलं परमं ययौ 08110161 ततो रथो मातलिना हरिभिर् दश-शतैर् वृतः 08110163 आनीतो द्विपम् उत्सृज्य रथम् आरुरुहे विभुः 08110171 तस्य तत् पूजयन् कर्म यन्तुर् दानव-सत्तमः 08110173 शूलेन ज्वलता तं तु स्मयमानोऽहनन् मृधे 08110181 सेहे रुजं सुदुर्मर्षां सत्त्वम् आलम्ब्य मातलिः 08110183 इन्द्रो जम्भस्य सङ्क्रुद्धो वज्रेणापाहरच् छिरः 08110191 जम्भं श्रुत्वा हतं तस्य ज्ञातयो नारदाद् ऋषेः 08110193 नमुचिश् च बलः पाकस् तत्रापेतुस् त्वरान्विताः 08110201 वचोभिः परुषैर् इन्द्रम् अर्दयन्तोऽस्य मर्मसु 08110203 शरैर् अवाकिरन् मेघा धाराभिर् इव पर्वतम् 08110211 हरीन् दश-शतान्य् आजौ हर्यश्वस्य बलः शरैः 08110213 तावद्भिर् अर्दयाम् आस युगपल् लघु-हस्तवान् 08110221 शताभ्यां मातलिं पाको रथं सावयवं पृथक् 08110223 सकृत् सन्धान-मोक्षेण तद् अद्भुतम् अभूद् रणे 08110231 नमुचिः पञ्च-दशभिः स्वर्ण-पुङ्खैर् महेषुभिः 08110233 आहत्य व्यनदत् सङ्ख्ये सतोय इव तोयदः 08110241 सर्वतः शर-कूटेन शक्रं सरथ-सारथिम् 08110243 छादयाम् आसुर् असुराः प्रावृट्-सूर्यम् इवाम्बुदाः 08110251 अलक्षयन्तस् तम् अतीव विह्वला 08110252 विचुक्रुशुर् देव-गणाः सहानुगाः 08110253 अनायकाः शत्रु-बलेन निर्जिता 08110254 वणिक्-पथा भिन्न-नवो यथार्णवे 08110261 ततस् तुराषाड् इषु-बद्ध-पञ्जराद् 08110262 विनिर्गतः साश्व-रथ-ध्वजाग्रणीः 08110263 बभौ दिशः खं पृथिवीं च रोचयन् 08110264 स्व-तेजसा सूर्य इव क्षपात्यये 08110271 निरीक्ष्य पृतनां देवः परैर् अभ्यर्दितां रणे 08110273 उदयच्छद् रिपुं हन्तुं वज्रं वज्र-धरो रुषा 08110281 स तेनैवाष्ट-धारेण शिरसी बल-पाकयोः 08110283 ज्ञातीनां पश्यतां राजन् जहार जनयन् भयम् 08110291 नमुचिस् तद्-वधं दृष्ट्वा शोकामर्ष-रुषान्वितः 08110293 जिघांसुर् इन्द्रं नृपते चकार परमोद्यमम् 08110301 अश्मसारमयं शूलं घण्टावद् धेम-भूषणम् 08110303 प्रगृह्याभ्यद्रवत् क्रुद्धो हतोऽसीति वितर्जयन् 08110305 प्राहिणोद् देव-राजाय निनदन् मृग-राड् इव 08110311 तदापतद् गगन-तले महा-जवं 08110312 विचिच्छिदे हरिर् इषुभिः सहस्रधा 08110313 तम् आहनन् नृप कुलिशेन कन्धरे 08110314 रुषान्वितस् त्रिदश-पतिः शिरो हरन् 08110321 न तस्य हि त्वचम् अपि वज्र ऊर्जितो 08110322 बिभेद यः सुर-पतिनौजसेरितः 08110323 तद् अद्भुतं परम् अतिवीर्य-वृत्र-भित् 08110324 तिरस्कृतो नमुचि-शिरोधर-त्वचा 08110331 तस्माद् इन्द्रोऽबिभेच् छत्रोर् वज्रः प्रतिहतो यतः 08110333 किम् इदं दैव-योगेन भूतं लोक-विमोहनम् 08110341 येन मे पूर्वम् अद्रीणां पक्ष-च्छेदः प्रजात्यये 08110343 कृतो निविशतां भारैः पतत्त्रैः पततां भुवि 08110351 तपः-सारमयं त्वाष्ट्रं वृत्रो येन विपाटितः 08110353 अन्ये चापि बलोपेताः सर्वास्त्रैर् अक्षत-त्वचः 08110361 सोऽयं प्रतिहतो वज्रो मया मुक्तोऽसुरेऽल्पके 08110363 नाहं तद् आददे दण्डं ब्रह्म-तेजोऽप्य् अकारणम् 08110371 इति शक्रं विषीदन्तम् आह वाग् अशरीरिणी 08110373 नायं शुष्कैर् अथो नार्द्रैर् वधम् अर्हति दानवः 08110381 मयास्मै यद् वरो दत्तो मृत्युर् नैवार्द्र-शुष्कयोः 08110383 अतोऽन्यश् चिन्तनीयस् ते उपायो मघवन् रिपोः 08110391 तां दैवीं गिरम् आकर्ण्य मघवान् सुसमाहितः 08110393 ध्यायन् फेनम् अथापश्यद् उपायम् उभयात्मकम् 08110401 न शुष्केण न चार्द्रेण जहार नमुचेः शिरः 08110403 तं तुष्टुवुर् मुनि-गणा माल्यैश् चावाकिरन् विभुम् 08110411 गन्धर्व-मुख्यौ जगतुर् विश्वावसु-परावसू 08110413 देव-दुन्दुभयो नेदुर् नर्तक्यो ननृतुर् मुदा 08110421 अन्येऽप्य् एवं प्रतिद्वन्द्वान् वाय्व्-अग्नि-वरुणादयः 08110423 सूदयाम् आसुर् असुरान् मृगान् केसरिणो यथा 08110431 ब्रह्मणा प्रेषितो देवान् देवर्षिर् नारदो नृप 08110433 वारयाम् आस विबुधान् दृष्ट्वा दानव-सङ्क्षयम् 0811044 श्री-नारद उवाच 08110441 भवद्भिर् अमृतं प्राप्तं नारायण-भुजाश्रयैः 08110443 श्रिया समेधिताः सर्व उपारमत विग्रहात् 0811045 श्री-शुक उवाच 08110451 संयम्य मन्यु-संरम्भं मानयन्तो मुनेर् वचः 08110453 उपगीयमानानुचरैर् ययुः सर्वे त्रिविष्टपम् 08110461 येऽवशिष्टा रणे तस्मिन् नारदानुमतेन ते 08110463 बलिं विपन्नम् आदाय अस्तं गिरिम् उपागमन् 08110471 तत्राविनष्टावयवान् विद्यमान-शिरोधरान् 08110473 उशना जीवयाम् आस संजीवन्या स्व-विद्यया 08110481 बलिश् चोशनसा स्पृष्टः प्रत्यापन्नेन्द्रिय-स्मृतिः 08110483 पराजितोऽपि नाखिद्यल् लोक-तत्त्व-विचक्षणः 0812001 श्री-बादरायणिर् उवाच 08120011 वृष-ध्वजो निशम्येदं योषिद्-रूपेण दानवान् 08120013 मोहयित्वा सुर-गणान् हरिः सोमम् अपाययत् 08120021 वृषम् आरुह्य गिरिशः सर्व-भूत-गणैर् वृतः 08120023 सह देव्या ययौ द्रष्टुं यत्रास्ते मधुसूदनः 08120031 सभाजितो भगवता सादरं सोमया भवः 08120033 सूपविष्ट उवाचेदं प्रतिपूज्य स्मयन् हरिम् 0812004 श्री-महादेव उवाच 08120041 देव-देव जगद्-व्यापिन् जगद्-ईश जगन्-मय 08120043 सर्वेषाम् अपि भावानां त्वम् आत्मा हेतुर् ईश्वरः 08120051 आद्य्-अन्ताव् अस्य यन् मध्यम् इदम् अन्यद् अहं बहिः 08120053 यतोऽव्ययस्य नैतानि तत् सत्यं ब्रह्म चिद् भवान् 08120061 तवैव चरणाम्भोजं श्रेयस्-कामा निराशिषः 08120063 विसृज्योभयतः सङ्गं मुनयः समुपासते 08120071 त्वं ब्रह्म पूर्णम् अमृतं विगुणं विशोकम् 08120073 आनन्द-मात्रम् अविकारम् अनन्यद् अन्यत् 08120081 विश्वस्य हेतुर् उदय-स्थिति-संयमानाम् 08120083 आत्मेश्वरश् च तद्-अपेक्षतयानपेक्षः 08120091 एकस् त्वम् एव सद् असद् द्वयम् अद्वयं च 08120093 स्वर्णं कृताकृतम् इवेह न वस्तु-भेदः 08120101 अज्ञानतस् त्वयि जनैर् विहितो विकल्पो 08120103 यस्माद् गुण-व्यतिकरो निरुपाधिकस्य 08120111 त्वां ब्रह्म केचिद् अवयन्त्य् उत धर्मम् एके 08120113 एके परं सद्-असतोः पुरुषं परेशम् 08120121 अन्येऽवयन्ति नव-शक्ति-युतं परं त्वां 08120123 केचिन् महा-पुरुषम् अव्ययम् आत्म-तन्त्रम् 08120131 नाहं परायुर् ऋषयो न मरीचि-मुख्या 08120133 जानन्ति यद्-विरचितं खलु सत्त्व-सर्गाः 08120011 यन्-मायया मुषित-चेतस ईश दैत्य- 08120011 मर्त्यादयः किम् उत शश्वद्-अभद्र-वृत्ताः 08120011 स त्वं समीहितम् अदः स्थिति-जन्म-नाशं 08120011 भूतेहितं च जगतो भव-बन्ध-मोक्षौ 08120011 वायुर् यथा विशति खं च चराचराख्यं 08120011 सर्वं तद्-आत्मकतयावगमोऽवरुन्त्से 08120011 अवतारा मया दृष्टा रममाणस्य ते गुणैः 08120011 सोऽहं तद् द्रष्टुम् इच्छामि यत् ते योषिद्-वपुर् धृतम् 08120011 येन सम्मोहिता दैत्याः पायिताश् चामृतं सुराः 08120011 तद् दिदृक्षव आयाताः परं कौतूहलं हि नः 0812014 श्री-शुक उवाच 08120141 एवम् अभ्यर्थितो विष्णुर् भगवान् शूल-पाणिना 08120143 प्रहस्य भाव-गम्भीरं गिरिशं प्रत्यभाषत 0812015 श्री-भगवान् उवाच 08120151 कौतूहलाय दैत्यानां योषिद्-वेषो मया धृतः 08120153 पश्यता सुर-कार्याणि गते पीयूष-भाजने 08120161 तत् तेऽहं दर्शयिष्यामि दिदृक्षोः सुर-सत्तम 08120163 कामिनां बहु मन्तव्यं सङ्कल्प-प्रभवोदयम् 0812017 श्री-शुक उवाच 08120171 इति ब्रुवाणो भगवांस् तत्रैवान्तरधीयत 08120173 सर्वतश् चारयंश् चक्षुर् भव आस्ते सहोमया 08120181 ततो ददर्शोपवने वर-स्त्रियं 08120182 विचित्र-पुष्पारुण-पल्लव-द्रुमे 08120183 विक्रीडतीं कन्दुक-लीलया लसद्- 08120184 दुकूल-पर्यस्त-नितम्ब-मेखलाम् 08120191 आवर्तनोद्वर्तन-कम्पित-स्तन- 08120192 प्रकृष्ट-हारोरु-भरैः पदे पदे 08120193 प्रभज्यमानाम् इव मध्यतश् चलत्- 08120194 पद-प्रवालं नयतीं ततस् ततः 08120201 दिक्षु भ्रमत्-कन्दुक-चापलैर् भृशं 08120202 प्रोद्विग्न-तारायत-लोल-लोचनाम् 08120203 स्व-कर्ण-विभ्राजित-कुण्डलोल्लसत्- 08120204 कपोल-नीलालक-मण्डिताननाम् 08120211 श्लथद् दुकूलं कबरीं च विच्युतां 08120212 सन्नह्यतीं वाम-करेण वल्गुना 08120213 विनिघ्नतीम् अन्य-करेण कन्दुकं 08120214 विमोहयन्तीं जगद्-आत्म-मायया 08120221 तां वीक्ष्य देव इति कन्दुक-लीलयेषद्- 08120222 व्रीडास्फुट-स्मित-विसृष्ट-कटाक्ष-मुष्टः 08120223 स्त्री-प्रेक्षण-प्रतिसमीक्षण-विह्वलात्मा 08120224 नात्मानम् अन्तिक उमां स्व-गणांश् च वेद 08120231 तस्याः कराग्रात् स तु कन्दुको यदा 08120232 गतो विदूरं तम् अनुव्रजत्-स्त्रियाः 08120233 वासः ससूत्रं लघु मारुतोऽहरद् 08120234 भवस्य देवस्य किलानुपश्यतः 08120241 एवं तां रुचिरापाङ्गीं दर्शनीयां मनोरमाम् 08120243 दृष्ट्वा तस्यां मनश् चक्रे विषज्जन्त्यां भवः किल 08120251 तयापहृत-विज्ञानस् तत्-कृत-स्मर-विह्वलः 08120253 भवान्या अपि पश्यन्त्या गत-ह्रीस् तत्-पदं ययौ 08120261 सा तम् आयान्तम् आलोक्य विवस्त्रा व्रीडिता भृशम् 08120263 निलीयमाना वृक्षेषु हसन्ती नान्वतिष्ठत 08120271 ताम् अन्वगच्छद् भगवान् भवः प्रमुषितेन्द्रियः 08120273 कामस्य च वशं नीतः करेणुम् इव यूथपः 08120281 सोऽनुव्रज्यातिवेगेन गृहीत्वानिच्छतीं स्त्रियम् 08120283 केश-बन्ध उपानीय बाहुभ्यां परिषस्वजे 08120291 सोपगूढा भगवता करिणा करिणी यथा 08120293 इतस् ततः प्रसर्पन्ती विप्रकीर्ण-शिरोरुहा 08120301 आत्मानं मोचयित्वाङ्ग सुरर्षभ-भुजान्तरात् 08120303 प्राद्रवत् सा पृथु-श्रोणी माया देव-विनिर्मिता 08120311 तस्यासौ पदवीं रुद्रो विष्णोर् अद्भुत-कर्मणः 08120313 प्रत्यपद्यत कामेन वैरिणेव विनिर्जितः 08120321 तस्यानुधावतो रेतश् चस्कन्दामोघ-रेतसः 08120323 शुष्मिणो यूथपस्येव वासिताम् अनुधावतः 08120331 यत्र यत्रापतन् मह्यां रेतस् तस्य महात्मनः 08120333 तानि रूप्यस्य हेम्नश् च क्षेत्राण्य् आसन् मही-पते 08120341 सरित्-सरःसु शैलेषु वनेषूपवनेषु च 08120343 यत्र क्व चासन्न् ऋषयस् तत्र सन्निहितो हरः 08120351 स्कन्ने रेतसि सोऽपश्यद् आत्मानं देव-मायया 08120353 जडीकृतं नृप-श्रेष्ठ सन्न्यवर्तत कश्मलात् 08120361 अथावगत-माहात्म्य आत्मनो जगद्-आत्मनः 08120363 अपरिज्ञेय-वीर्यस्य न मेने तद् उ हाद्भुतम् 08120371 तम् अविक्लवम् अव्रीडम् आलक्ष्य मधुसूदनः 08120373 उवाच परम-प्रीतो बिभ्रत् स्वां पौरुषीं तनुम् 0812038 श्री-भगवान् उवाच 08120381 दिष्ट्या त्वं विबुध-श्रेष्ठ स्वां निष्ठाम् आत्मना स्थितः 08120383 यन् मे स्त्री-रूपया स्वैरं मोहितोऽप्य् अङ्ग मायया 08120391 को नु मेऽतितरेन् मायां विषक्तस् त्वद्-ऋते पुमान् 08120393 तांस् तान् विसृजतीं भावान् दुस्तराम् अकृतात्मभिः 08120401 सेयं गुण-मयी माया न त्वाम् अभिभविष्यति 08120403 मया समेता कालेन काल-रूपेण भागशः 0812041 श्री-शुक उवाच 08120411 एवं भगवता राजन् श्रीवत्साङ्केन सत्-कृतः 08120413 आमन्त्र्य तं परिक्रम्य सगणः स्वालयं ययौ 08120421 आत्मांश-भूतां तां मायां भवानीं भगवान् भवः 08120423 सम्मताम् ऋषि-मुख्यानां प्रीत्याचष्टाथ भारत 08120431 अयि व्यपश्यस् त्वम् अजस्य मायां 08120432 परस्य पुंसः पर-देवतायाः 08120433 अहं कलानाम् ऋषभोऽपि मुह्ये 08120434 ययावशोऽन्ये किम् उतास्वतन्त्राः 08120441 यं माम् अपृच्छस् त्वम् उपेत्य योगात् 08120442 समा-सहस्रान्त उपारतं वै 08120443 स एष साक्षात् पुरुषः पुराणो 08120444 न यत्र कालो विशते न वेदः 0812045 श्री-शुक उवाच 08120451 इति तेऽभिहितस् तात विक्रमः शार्ङ्ग-धन्वनः 08120453 सिन्धोर् निर्मथने येन धृतः पृष्ठे महाचलः 08120461 एतन् मुहुः कीर्तयतोऽनुशृण्वतो 08120462 न रिष्यते जातु समुद्यमः क्वचित् 08120463 यद् उत्तमश्लोक-गुणानुवर्णनं 08120464 समस्त-संसार-परिश्रमापहम् 08120471 असद्-अविषयम् अङ्घ्रिं भाव-गम्यं प्रपन्नान् 08120473 अमृतम् अमर-वर्यान् आशयत् सिन्धु-मथ्यम् 08120473 कपट-युवति-वेषो मोहयन् यः सुरारींस् 08120474 तम् अहम् उपसृतानां काम-पूरं नतोऽस्मि 0813001 श्री-शुक उवाच 08130011 मनुर् विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः 08130013 सप्तमो वर्तमानो यस् तद्-अपत्यानि मे शृणु 08130021 इक्ष्वाकुर् नभगश् चैव धृष्टः शर्यातिर् एव च 08130023 नरिष्यन्तोऽथ नाभागः सप्तमो दिष्ट उच्यते 08130031 तरूषश् च पृषध्रश् च दशमो वसुमान् स्मृतः 08130033 मनोर् वैवस्वतस्यैते दश-पुत्राः परन्तप 08130041 आदित्या वसवो रुद्रा विश्वेदेवा मरुद्-गणाः 08130043 अश्विनाव् ऋभवो राजन्न् इन्द्रस् तेषां पुरन्दरः 08130051 कश्यपोऽत्रिर् वसिष्ठश् च विश्वामित्रोऽथ गौतमः 08130053 जमदग्निर् भरद्वाज इति सप्तर्षयः स्मृताः 08130061 अत्रापि भगवज्-जन्म कश्यपाद् अदितेर् अभूत् 08130063 आदित्यानाम् अवरजो विष्णुर् वामन-रूप-धृक् 08130071 सङ्क्षेपतो मयोक्तानि सप्त-मन्वन्तराणि ते 08130073 भविष्याण्य् अथ वक्ष्यामि विष्णोः शक्त्यान्वितानि च 08130081 विवस्वतश् च द्वे जाये विश्वकर्म-सुते उभे 08130083 संज्ञा छाया च राजेन्द्र ये प्राग् अभिहिते तव 08130091 तृतीयां वडवाम् एके तासां संज्ञा-सुतास् त्रयः 08130093 यमो यमी श्राद्धदेवश् छायायाश् च सुतान् छृणु 08130101 सावर्णिस् तपती कन्या भार्या संवरणस्य या 08130103 शनैश्चरस् तृतीयोऽभूद् अश्विनौ वडवात्मजौ 08130111 अष्टमेऽन्तर आयाते सावर्णिर् भविता मनुः 08130113 निर्मोक-विरजस्काद्याः सावर्णि-तनया नृप 08130121 तत्र देवाः सुतपसो विरजा अमृतप्रभाः 08130123 तेषां विरोचन-सुतो बलिर् इन्द्रो भविष्यति 08130131 दत्त्वेमां याचमानाय विष्णवे यः पद-त्रयम् 08130133 राद्धम् इन्द्र-पदं हित्वा ततः सिद्धिम् अवाप्स्यति 08130141 योऽसौ भगवता बद्धः प्रीतेन सुतले पुनः 08130143 निवेशितोऽधिके स्वर्गाद् अधुनास्ते स्व-राड् इव 08130151 गालवो दीप्तिमान् रामो द्रोण-पुत्रः कृपस् तथा 08130153 ऋष्यशृङ्गः पितास्माकं भगवान् बादरायणः 08130161 इमे सप्तर्षयस् तत्र भविष्यन्ति स्व-योगतः 08130163 इदानीम् आसते राजन् स्वे स्व आश्रम-मण्डले 08130171 देवगुह्यात् सरस्वत्यां सार्वभौम इति प्रभुः 08130173 स्थानं पुरन्दराद् धृत्वा बलये दास्यतीश्वरः 08130181 नवमो दक्ष-सावर्णिर् मनुर् वरुण-सम्भवः 08130183 भूतकेतुर् दीप्तकेतुर् इत्य् आद्यास् तत्-सुता नृप 08130191 पारा-मरीचिगर्भाद्या देवा इन्द्रोऽद्भुतः स्मृतः 08130193 द्युतिमत्-प्रमुखास् तत्र भविष्यन्त्य् ऋषयस् ततः 08130201 आयुष्मतोऽम्बुधारायाम् ऋषभो भगवत्-कला 08130203 भविता येन संराद्धां त्रि-लोकीं भोक्ष्यतेऽद्भुतः 08130211 दशमो ब्रह्म-सावर्णिर् उपश्लोक-सुतो मनुः 08130213 तत्-सुता भूरिषेणाद्या हविष्मत् प्रमुखा द्विजाः 08130221 हविष्मान् सुकृतः सत्यो जयो मूर्तिस् तदा द्विजाः 08130223 सुवासन-विरुद्धाद्या देवाः शम्भुः सुरेश्वरः 08130231 विष्वक्सेनो विषूच्यां तु शम्भोः सख्यं करिष्यति 08130233 जातः स्वांशेन भगवान् गृहे विश्वसृजो विभुः 08130241 मनुर् वै धर्म-सावर्णिर् एकादशम आत्मवान् 08130243 अनागतास् तत्-सुताश् च सत्यधर्मादयो दश 08130251 विहङ्गमाः कामगमा निर्वाणरुचयः सुराः 08130253 इन्द्रश् च वैधृतस् तेषाम् ऋषयश् चारुणादयः 08130261 आर्यकस्य सुतस् तत्र धर्मसेतुर् इति स्मृतः 08130263 वैधृतायां हरेर् अंशस् त्रि-लोकीं धारयिष्यति 08130271 भविता रुद्र-सावर्णी राजन् द्वादशमो मनुः 08130273 देववान् उपदेवश् च देवश्रेष्ठादयः सुताः 08130281 ऋतधामा च तत्रेन्द्रो देवाश् च हरितादयः 08130283 ऋषयश् च तपोमूर्तिस् तपस्व्य् आग्नीध्रकादयः 08130291 स्वधामाख्यो हरेर् अंशः साधयिष्यति तन्-मनोः 08130293 अन्तरं सत्यसहसः सुनृतायाः सुतो विभुः 08130301 मनुस् त्रयोदशो भाव्यो देव-सावर्णिर् आत्मवान् 08130303 चित्रसेन-विचित्राद्या देव-सावर्णि-देहजाः 08130311 देवाः सुकर्म-सुत्राम- संज्ञा इन्द्रो दिवस्पतिः 08130313 निर्मोक-तत्त्वदर्शाद्या भविष्यन्त्य् ऋषयस् तदा 08130321 देवहोत्रस्य तनय उपहर्ता दिवस्पतेः 08130323 योगेश्वरो हरेर् अंशो बृहत्यां सम्भविष्यति 08130331 मनुर् वा इन्द्र-सावर्णिश् चतुर्दशम एष्यति 08130333 उरु-गम्भीर-बुधाद्या इन्द्र-सावर्णि-वीर्यजाः 08130341 पवित्राश् चाक्षुषा देवाः शुचिर् इन्द्रो भविष्यति 08130343 अग्निर् बाहुः शुचिः शुद्धो मागधाद्यास् तपस्विनः 08130351 सत्रायणस्य तनयो बृहद्भानुस् तदा हरिः 08130353 वितानायां महाराज क्रिया-तन्तून् वितायिता 08130361 राजंश् चतुर्दशैतानि त्रि-कालानुगतानि ते 08130363 प्रोक्तान्य् एभिर् मितः कल्पो युग-साहस्र-पर्ययः 0814001 श्री-राजोवाच 08140011 मन्वन्तरेषु भगवन् यथा मन्व्-आदयस् त्व् इमे 08140013 यस्मिन् कर्मणि ये येन नियुक्तास् तद् वदस्व मे 0814002 श्री-ऋषिर् उवाच 08140021 मनवो मनु-पुत्राश् च मुनयश् च मही-पते 08140023 इन्द्राः सुर-गणाश् चैव सर्वे पुरुष-शासनाः 08140031 यज्ञादयो याः कथिताः पौरुष्यस् तनवो नृप 08140033 मन्व्-आदयो जगद्-यात्रां नयन्त्य् आभिः प्रचोदिताः 08140041 चतुर्-युगान्ते कालेन ग्रस्तान् छ्रुति-गणान् यथा 08140043 तपसा ऋषयोऽपश्यन् यतो धर्मः सनातनः 08140051 ततो धर्मं चतुष्पादं मनवो हरिणोदिताः 08140053 युक्ताः सञ्चारयन्त्य् अद्धा स्वे स्वे काले महीं नृप 08140061 पालयन्ति प्रजा-पाला यावद् अन्तं विभागशः 08140063 यज्ञ-भाग-भुजो देवा ये च तत्रान्विताश् च तैः 08140071 इन्द्रो भगवता दत्तां त्रैलोक्य-श्रियम् ऊर्जिताम् 08140073 भुञ्जानः पाति लोकांस् त्रीन् कामं लोके प्रवर्षति 08140081 ज्ञानं चानुयुगं ब्रूते हरिः सिद्ध-स्वरूप-धृक् 08140083 ऋषि-रूप-धरः कर्म योगं योगेश-रूप-धृक् 08140091 सर्गं प्रजेश-रूपेण दस्यून् हन्यात् स्वराड्-वपुः 08140093 काल-रूपेण सर्वेषाम् अभावाय पृथग् गुणः 08140101 स्तूयमानो जनैर् एभिर् मायया नाम-रूपया 08140103 विमोहितात्मभिर् नाना- दर्शनैर् न च दृश्यते 08140111 एतत् कल्प-विकल्पस्य प्रमाणं परिकीर्तितम् 08140113 यत्र मन्वन्तराण्य् आहुश् चतुर्दश पुराविदः 0815001 श्री-राजोवाच 08150011 बलेः पद-त्रयं भूमेः कस्माद् धरिर् अयाचत 08150013 भूतेश्वरः कृपण-वल् लब्धार्थोऽपि बबन्ध तम् 08150021 एतद् वेदितुम् इच्छामो महत् कौतूहलं हि नः 08150023 यज्ञेश्वरस्य पूर्णस्य बन्धनं चाप्य् अनागसः 0815003 श्री-शुक उवाच 08150031 पराजित-श्रीर् असुभिश् च हापितो 08150032 हीन्द्रेण राजन् भृगुभिः स जीवितः 08150033 सर्वात्मना तान् अभजद् भृगून् बलिः 08150034 शिष्यो महात्मार्थ-निवेदनेन 08150041 तं ब्राह्मणा भृगवः प्रीयमाणा 08150042 अयाजयन् विश्वजिता त्रि-णाकम् 08150043 जिगीषमाणं विधिनाभिषिच्य 08150044 महाभिषेकेण महानुभावाः 08150051 ततो रथः काञ्चन-पट्ट-नद्धो 08150052 हयाश् च हर्यश्व-तुरङ्ग-वर्णाः 08150053 ध्वजश् च सिंहेन विराजमानो 08150054 हुताशनाद् आस हविर्भिर् इष्टात् 08150061 धनुश् च दिव्यं पुरटोपनद्धं 08150062 तूणाव् अरिक्तौ कवचं च दिव्यम् 08150063 पितामहस् तस्य ददौ च मालाम् 08150064 अम्लान-पुष्पां जलजं च शुक्रः 08150071 एवं स विप्रार्जित-योधनार्थस् 08150072 तैः कल्पित-स्वस्त्ययनोऽथ विप्रान् 08150073 प्रदक्षिणी-कृत्य कृत-प्रणामः 08150074 प्रह्रादम् आमन्त्र्य नमश्-चकार 08150081 अथारुह्य रथं दिव्यं भृगु-दत्तं महारथः 08150083 सुस्रग्-धरोऽथ सन्नह्य धन्वी खड्गी धृतेषुधिः 08150091 हेमाङ्गद-लसद्-बाहुः स्फुरन्-मकर-कुण्डलः 08150093 रराज रथम् आरूढो धिष्ण्य-स्थ इव हव्यवाट् 08150101 तुल्यैश्वर्य-बल-श्रीभिः स्व-यूथैर् दैत्य-यूथपैः 08150103 पिबद्भिर् इव खं दृग्भिर् दहद्भिः परिधीन् इव 08150111 वृतो विकर्षन् महतीम् आसुरीं ध्वजिनीं विभुः 08150113 ययाव् इन्द्र-पुरीं स्वृद्धां कम्पयन्न् इव रोदसी 08150121 रम्याम् उपवनोद्यानैः श्रीमद्भिर् नन्दनादिभिः 08150123 कूजद्-विहङ्ग-मिथुनैर् गायन्-मत्त-मधुव्रतैः 08150131 प्रवाल-फल-पुष्पोरु- भार-शाखामर-द्रुमैः 08150133 हंस-सारस-चक्राह्व- कारण्डव-कुलाकुलाः 08150135 नलिन्यो यत्र क्रीडन्ति प्रमदाः सुर-सेविताः 08150141 आकाश-गङ्गया देव्या वृतां परिख-भूतया 08150143 प्राकारेणाग्नि-वर्णेन साट्टालेनोन्नतेन च 08150151 रुक्म-पट्ट-कपाटैश् च द्वारैः स्फटिक-गोपुरैः 08150153 जुष्टां विभक्त-प्रपथां विश्वकर्म-विनिर्मिताम् 08150161 सभा-चत्वर-रथ्याढ्यां विमानैर् न्यर्बुदैर् युताम् 08150163 शृङ्गाटकैर् मणिमयैर् वज्र-विद्रुम-वेदिभिः 08150171 यत्र नित्य-वयो-रूपाः श्यामा विरज-वाससः 08150173 भ्राजन्ते रूपवन्-नार्यो ह्य् अर्चिर्भिर् इव वह्नयः 08150181 सुर-स्त्री-केश-विभ्रष्ट- नव-सौगन्धिक-स्रजाम् 08150183 यत्रामोदम् उपादाय मार्ग आवाति मारुतः 08150191 हेम-जालाक्ष-निर्गच्छद्- धूमेनागुरु-गन्धिना 08150193 पाण्डुरेण प्रतिच्छन्न- मार्गे यान्ति सुर-प्रियाः 08150201 मुक्ता-वितानैर् मणि-हेम-केतुभिर् 08150202 नाना-पताका-वलभीभिर् आवृताम् 08150203 शिखण्डि-पारावत-भृङ्ग-नादितां 08150204 वैमानिक-स्त्री-कल-गीत-मङ्गलाम् 08150211 मृदङ्ग-शङ्खानक-दुन्दुभि-स्वनैः 08150212 सताल-वीणा-मुरजेष्ट-वेणुभिः 08150213 नृत्यैः सवाद्यैर् उपदेव-गीतकैर् 08150214 मनोरमां स्व-प्रभया जित-प्रभाम् 08150221 यां न व्रजन्त्य् अधर्मिष्ठाः खला भूत-द्रुहः शठाः 08150223 मानिनः कामिनो लुब्धा एभिर् हीना व्रजन्ति यत् 08150231 तां देव-धानीं स वरूथिनी-पतिर् 08150232 बहिः समन्ताद् रुरुधे पृतन्यया 08150233 आचार्य-दत्तं जलजं महा-स्वनं 08150234 दध्मौ प्रयुञ्जन् भयम् इन्द्र-योषिताम् 08150241 मघवांस् तम् अभिप्रेत्य बलेः परमम् उद्यमम् 08150243 सर्व-देव-गणोपेतो गुरुम् एतद् उवाच ह 08150251 भगवन्न् उद्यमो भूयान् बलेर् नः पूर्व-वैरिणः 08150253 अविषह्यम् इमं मन्ये केनासीत् तेजसोर्जितः 08150261 नैनं कश्चित् कुतो वापि प्रतिव्योढुम् अधीश्वरः 08150263 पिबन्न् इव मुखेनेदं लिहन्न् इव दिशो दश 08150265 दहन्न् इव दिशो दृग्भिः संवर्ताग्निर् इवोत्थितः 08150271 ब्रूहि कारणम् एतस्य दुर्धर्षत्वस्य मद्-रिपोः 08150273 ओजः सहो बलं तेजो यत एतत् समुद्यमः 0815028 श्री-गुरुर् उवाच 08150281 जानामि मघवन् छत्रोर् उन्नतेर् अस्य कारणम् 08150283 शिष्यायोपभृतं तेजो भृगुभिर् ब्रह्म-वादिभिः 08150291 ओजस्विनं बलिं जेतुं न समर्थोऽस्ति कश्चन 08150293 भवद्-विधो भवान् वापि वर्जयित्वेश्वरं हरिम् 08150301 विजेष्यति न कोऽप्य् एनं ब्रह्म-तेजः-समेधितम् 08150303 नास्य शक्तः पुरः स्थातुं कृतान्तस्य यथा जनाः 08150311 तस्मान् निलयम् उत्सृज्य यूयं सर्वे त्रि-विष्टपम् 08150313 यात कालं प्रतीक्षन्तो यतः शत्रोर् विपर्ययः 08150321 एष विप्र-बलोदर्कः सम्प्रत्य् ऊर्जित-विक्रमः 08150323 तेषाम् एवापमानेन सानुबन्धो विनङ्क्ष्यति 08150331 एवं सुमन्त्रितार्थास् ते गुरुणार्थानुदर्शिना 08150333 हित्वा त्रि-विष्टपं जग्मुर् गीर्वाणाः काम-रूपिणः 08150341 देवेष्व् अथ निलीनेषु बलिर् वैरोचनः पुरीम् 08150343 देव-धानीम् अधिष्ठाय वशं निन्ये जगत्-त्रयम् 08150351 तं विश्व-जयिनं शिष्यं भृगवः शिष्य-वत्सलाः 08150353 शतेन हयमेधानाम् अनुव्रतम् अयाजयन् 08150361 ततस् तद्-अनुभावेन भुवन-त्रय-विश्रुताम् 08150363 कीर्तिं दिक्षु-वितन्वानः स रेज उडुराड् इव 08150371 बुभुजे च श्रियं स्वृद्धां द्विज-देवोपलम्भिताम् 08150373 कृत-कृत्यम् इवात्मानं मन्यमानो महामनाः 0816001 श्री-शुक उवाच 08160011 एवं पुत्रेषु नष्टेषु देव-मातादितिस् तदा 08160013 हृते त्रि-विष्टपे दैत्यैः पर्यतप्यद् अनाथवत् 08160021 एकदा कश्यपस् तस्या आश्रमं भगवान् अगात् 08160023 निरुत्सवं निरानन्दं समाधेर् विरतश् चिरात् 08160031 स पत्नीं दीन-वदनां कृतासन-परिग्रहः 08160033 सभाजितो यथा-न्यायम् इदम् आह कुरूद्वह 08160041 अप्य् अभद्रं न विप्राणां भद्रे लोकेऽधुनागतम् 08160043 न धर्मस्य न लोकस्य मृत्योश् छन्दानुवर्तिनः 08160051 अपि वाकुशलं किञ्चिद् गृहेषु गृह-मेधिनि 08160053 धर्मस्यार्थस्य कामस्य यत्र योगो ह्य् अयोगिनाम् 08160061 अपि वातिथयोऽभ्येत्य कुटुम्बासक्तया त्वया 08160063 गृहाद् अपूजिता याताः प्रत्युत्थानेन वा क्वचित् 08160071 गृहेषु येष्व् अतिथयो नार्चिताः सलिलैर् अपि 08160073 यदि निर्यान्ति ते नूनं फेरुराज-गृहोपमाः 08160081 अप्य् अग्नयस् तु वेलायां न हुता हविषा सति 08160083 त्वयोद्विग्न-धिया भद्रे प्रोषिते मयि कर्हिचित् 08160091 यत्-पूजया काम-दुघान् याति लोकान् गृहान्वितः 08160093 ब्राह्मणोऽग्निश् च वै विष्णोः सर्व-देवात्मनो मुखम् 08160101 अपि सर्वे कुशलिनस् तव पुत्रा मनस्विनि 08160103 लक्षयेऽस्वस्थम् आत्मानं भवत्या लक्षणैर् अहम् 0816011 श्री-अदितिर् उवाच 08160111 भद्रं द्विज-गवां ब्रह्मन् धर्मस्यास्य जनस्य च 08160113 त्रि-वर्गस्य परं क्षेत्रं गृहमेधिन् गृहा इमे 08160121 अग्नयोऽतिथयो भृत्या भिक्षवो ये च लिप्सवः 08160123 सर्वं भगवतो ब्रह्मन्न् अनुध्यानान् न रिष्यति 08160131 को नु मे भगवन् कामो न सम्पद्येत मानसः 08160133 यस्या भवान् प्रजाध्यक्ष एवं धर्मान् प्रभाषते 08160141 तवैव मारीच मनः-शरीरजाः प्रजा इमाः सत्त्व-रजस्-तमो-जुषः 08160143 समो भवांस् तास्व् असुरादिषु प्रभो तथापि भक्तं भजते महेश्वरः 08160151 तस्माद् ईश भजन्त्या मे श्रेयश् चिन्तय सुव्रत 08160153 हृत-श्रियो हृत-स्थानान् सपत्नैः पाहि नः प्रभो 08160161 परैर् विवासिता साहं मग्ना व्यसन-सागरे 08160163 ऐश्वर्यं श्रीर् यशः स्थानं हृतानि प्रबलैर् मम 08160171 यथा तानि पुनः साधो प्रपद्येरन् ममात्मजाः 08160173 तथा विधेहि कल्याणं धिया कल्याण-कृत्तम 0816018 श्री-शुक उवाच 08160181 एवम् अभ्यर्थितोऽदित्या कस् ताम् आह स्मयन्न् इव 08160183 अहो माया-बलं विष्णोः स्नेह-बद्धम् इदं जगत् 08160191 क्व देहो भौतिकोऽनात्मा क्व चात्मा प्रकृतेः परः 08160193 कस्य के पति-पुत्राद्या मोह एव हि कारणम् 08160201 उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनम् 08160203 सर्व-भूत-गुहा-वासं वासुदेवं जगद्-गुरुम् 08160211 स विधास्यति ते कामान् हरिर् दीनानुकम्पनः 08160213 अमोघा भगवद्-भक्तिर् नेतरेति मतिर् मम 0816022 श्री-अदितिर् उवाच 08160221 केनाहं विधिना ब्रह्मन्न् उपस्थास्ये जगत्-पतिम् 08160223 यथा मे सत्य-सङ्कल्पो विदध्यात् स मनोरथम् 08160231 आदिश त्वं द्विज-श्रेष्ठ विधिं तद्-उपधावनम् 08160231 आशु तुष्यति मे देवः सीदन्त्याः सह पुत्रकैः 0816024 श्री-कश्यप उवाच 08160241 एतन् मे भगवान् पृष्टः प्रजा-कामस्य पद्मजः 08160243 यद् आह ते प्रवक्ष्यामि व्रतं केशव-तोषणम् 08160251 फाल्गुनस्यामले पक्षे द्वादशाहं पयो-व्रतम् 08160253 अर्चयेद् अरविन्दाक्षं भक्त्या परमयान्वितः 08160261 सिनीवाल्यां मृदालिप्य स्नायात् क्रोड-विदीर्णया 08160263 यदि लभ्येत वै स्रोतस्य् एतं मन्त्रम् उदीरयेत् 08160271 त्वं देव्य् आदि-वराहेण रसायाः स्थानम् इच्छता 08160273 उद्धृतासि नमस् तुभ्यं पाप्मानं मे प्रणाशय 08160281 निर्वर्तितात्म-नियमो देवम् अर्चेत् समाहितः 08160283 अर्चायां स्थण्डिले सूर्ये जले वह्नौ गुराव् अपि 08160291 नमस् तुभ्यं भगवते पुरुषाय महीयसे 08160293 सर्व-भूत-निवासाय वासुदेवाय साक्षिणे 08160301 नमोऽव्यक्ताय सूक्ष्माय प्रधान-पुरुषाय च 08160303 चतुर्-विंशद्-गुण-ज्ञाय गुण-सङ्ख्यान-हेतवे 08160311 नमो द्वि-शीर्ष्णे त्रि-पदे चतुः-शृङ्गाय तन्तवे 08160313 सप्त-हस्ताय यज्ञाय त्रयी-विद्यात्मने नमः 08160321 नमः शिवाय रुद्राय नमः शक्ति-धराय च 08160323 सर्व-विद्याधिपतये भूतानां पतये नमः 08160331 नमो हिरण्यगर्भाय प्राणाय जगद्-आत्मने 08160333 योगैश्वर्य-शरीराय नमस् ते योग-हेतवे 08160341 नमस् त आदि-देवाय साक्षि-भूताय ते नमः 08160343 नारायणाय ऋषये नराय हरये नमः 08160351 नमो मरकत-श्याम- वपुषेऽधिगत-श्रिये 08160353 केशवाय नमस् तुभ्यं नमस् ते पीत-वाससे 08160361 त्वं सर्व-वरदः पुंसां वरेण्य वरदर्षभ 08160363 अतस् ते श्रेयसे धीराः पाद-रेणुम् उपासते 08160371 अन्ववर्तन्त यं देवाः श्रीश् च तत्-पाद-पद्मयोः 08160373 स्पृहयन्त इवामोदं भगवान् मे प्रसीदताम् 08160381 एतैर् मन्त्रैर् हृषीकेशम् आवाहन-पुरस्कृतम् 08160383 अर्चयेच् छ्रद्धया युक्तः पाद्योपस्पर्शनादिभिः 08160391 अर्चित्वा गन्ध-माल्याद्यैः पयसा स्नपयेद् विभुम् 08160393 वस्त्रोपवीताभरण- पाद्योपस्पर्शनैस् ततः 08160395 गन्ध-धूपादिभिश् चार्चेद् द्वादशाक्षर-विद्यया 08160401 शृतं पयसि नैवेद्यं शाल्य्-अन्नं विभवे सति 08160403 ससर्पिः सगुडं दत्त्वा जुहुयान् मूल-विद्यया 08160411 निवेदितं तद्-भक्ताय दद्याद् भुञ्जीत वा स्वयम् 08160413 दत्त्वाचमनम् अर्चित्वा ताम्बूलं च निवेदयेत् 08160421 जपेद् अष्टोत्तर-शतं स्तुवीत स्तुतिभिः प्रभुम् 08160423 कृत्वा प्रदक्षिणं भूमौ प्रणमेद् दण्डवन् मुदा 08160431 कृत्वा शिरसि तच्-छेषां देवम् उद्वासयेत् ततः 08160433 द्व्य्-अवरान् भोजयेद् विप्रान् पायसेन यथोचितम् 08160441 भुञ्जीत तैर् अनुज्ञातः सेष्टः शेषं सभाजितैः 08160443 ब्रह्मचार्य् अथ तद्-रात्र्यां श्वो भूते प्रथमेऽहनि 08160451 स्नातः शुचिर् यथोक्तेन विधिना सुसमाहितः 08160453 पयसा स्नापयित्वार्चेद् यावद् व्रत-समापनम् 08160461 पयो-भक्षो व्रतम् इदं चरेद् विष्ण्व्-अर्चनादृतः 08160463 पूर्ववज् जुहुयाद् अग्निं ब्राह्मणांश् चापि भोजयेत् 08160471 एवं त्व् अहर् अहः कुर्याद् द्वादशाहं पयो-व्रतम् 08160473 हरेर् आराधनं होमम् अर्हणं द्विज-तर्पणम् 08160481 प्रतिपद्-दिनम् आरभ्य यावच् छुक्ल-त्रयोदशीम् 08160483 ब्रह्मचर्यम् अधः-स्वप्नं स्नानं त्रि-षवणं चरेत् 08160491 वर्जयेद् असद्-आलापं भोगान् उच्चावचांस् तथा 08160493 अहिंस्रः सर्व-भूतानां वासुदेव-परायणः 08160501 त्रयोदश्याम् अथो विष्णोः स्नपनं पञ्चकैर् विभोः 08160503 कारयेच् छास्त्र-दृष्टेन विधिना विधि-कोविदैः 08160511 पूजां च महतीं कुर्याद् वित्त-शाठ्य-विवर्जितः 08160513 चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे 08160521 सूक्तेन तेन पुरुषं यजेत सुसमाहितः 08160523 नैवेद्यं चातिगुणवद् दद्यात् पुरुष-तुष्टिदम् 08160531 आचार्यं ज्ञान-सम्पन्नं वस्त्राभरण-धेनुभिः 08160533 तोषयेद् ऋत्विजश् चैव तद् विद्ध्य् आराधनं हरेः 08160541 भोजयेत् तान् गुणवता सद्-अन्नेन शुचि-स्मिते 08160543 अन्यांश् च ब्राह्मणान् छक्त्या ये च तत्र समागताः 08160551 दक्षिणां गुरवे दद्याद् ऋत्विग्भ्यश् च यथार्हतः 08160553 अन्नाद्येनाश्व-पाकांश् च प्रीणयेत् समुपागतान् 08160561 भुक्तवत्सु च सर्वेषु दीनान्ध-कृपणादिषु 08160563 विष्णोस् तत् प्रीणनं विद्वान् भुञ्जीत सह बन्धुभिः 08160571 नृत्य-वादित्र-गीतैश् च स्तुतिभिः स्वस्ति-वाचकैः 08160573 कारयेत् तत्-कथाभिश् च पूजां भगवतोऽन्वहम् 08160581 एतत् पयो-व्रतं नाम पुरुषाराधनं परम् 08160583 पितामहेनाभिहितं मया ते समुदाहृतम् 08160591 त्वं चानेन महा-भागे सम्यक् चीर्णेन केशवम् 08160593 आत्मना शुद्ध-भावेन नियतात्मा भजाव्ययम् 08160601 अयं वै सर्व-यज्ञाख्यः सर्व-व्रतम् इति स्मृतम् 08160603 तपः-सारम् इदं भद्रे दानं चेश्वर-तर्पणम् 08160611 त एव नियमाः साक्षात् त एव च यमोत्तमाः 08160613 तपो दानं व्रतं यज्ञो येन तुष्यत्य् अधोक्षजः 08160621 तस्माद् एतद् व्रतं भद्रे प्रयता श्रद्धयाचर 08160623 भगवान् परितुष्टस् ते वरान् आशु विधास्यति 0817001 श्री-शुक उवाच 08170011 इत्य् उक्ता सादिती राजन् स्व-भर्त्रा कश्यपेन वै 08170013 अन्व् अतिष्ठद् व्रतम् इदं द्वादशाहम् अतन्द्रिता 08170021 चिन्तयन्त्य् एकया बुद्ध्या महा-पुरुषम् ईश्वरम् 08170023 प्रगृह्येन्द्रिय-दुष्टाश्वान् मनसा बुद्धि-सारथिः 08170031 मनश् चैकाग्रया बुद्ध्या भगवत्य् अखिलात्मनि 08170033 वासुदेवे समाधाय चचार ह पयो-व्रतम् 08170041 तस्याः प्रादुरभूत् तात भगवान् आदि-पुरुषः 08170043 पीत-वासाश् चतुर्-बाहुः शङ्ख-चक्र-गदा-धरः 08170051 तं नेत्र-गोचरं वीक्ष्य सहसोत्थाय सादरम् 08170053 ननाम भुवि कायेन दण्डवत्-प्रीति-विह्वला 08170061 सोत्थाय बद्धाञ्जलिर् ईडितुं स्थिता 08170062 नोत्सेह आनन्द-जलाकुलेक्षणा 08170063 बभूव तूष्णीं पुलकाकुलाकृतिस् 08170064 तद्-दर्शनात्युत्सव-गात्र-वेपथुः 08170071 प्रीत्या शनैर् गद्गदया गिरा हरिं 08170072 तुष्टाव सा देव्य् अदितिः कुरूद्वह 08170073 उद्वीक्षती सा पिबतीव चक्षुषा 08170074 रमा-पतिं यज्ञ-पतिं जगत्-पतिम् 0817008 श्री-अदितिर् उवाच 08170081 यज्ञेश यज्ञ-पुरुषाच्युत तीर्थ-पाद 08170082 तीर्थ-श्रवः श्रवण-मङ्गल-नामधेय 08170083 आपन्न-लोक-वृजिनोपशमोदयाद्य 08170084 शं नः कृधीश भगवन्न् असि दीन-नाथः 08170091 विश्वाय विश्व-भवन-स्थिति-संयमाय 08170092 स्वैरं गृहीत-पुरु-शक्ति-गुणाय भूम्ने 08170093 स्व-स्थाय शश्वद्-उपबृंहित-पूर्ण-बोध- 08170094 व्यापादितात्म-तमसे हरये नमस् ते 08170101 आयुः परं वपुर् अभीष्टम् अतुल्य-लक्ष्मीर् 08170102 द्यो-भू-रसाः सकल-योग-गुणास् त्रि-वर्गः 08170103 ज्ञानं च केवलम् अनन्त भवन्ति तुष्टात् 08170104 त्वत्तो नृणां किम् उ सपत्न-जयादिर् आशीः 0817011 श्री-शुक उवाच 08170111 अदित्यैवं स्तुतो राजन् भगवान् पुष्करेक्षणः 08170113 क्षेत्र-ज्ञः सर्व-भूतानाम् इति होवाच भारत 0817012 श्री-भगवान् उवाच 08170121 देव-मातर् भवत्या मे विज्ञातं चिर-काङ्क्षितम् 08170123 यत् सपत्नैर् हृत-श्रीणां च्यावितानां स्व-धामतः 08170131 तान् विनिर्जित्य समरे दुर्मदान् असुरर्षभान् 08170133 प्रतिलब्ध-जय-श्रीभिः पुत्रैर् इच्छस्य् उपासितुम् 08170141 इन्द्र-ज्येष्ठैः स्व-तनयैर् हतानां युधि विद्विषाम् 08170143 स्त्रियो रुदन्तीर् आसाद्य द्रष्टुम् इच्छसि दुःखिताः 08170151 आत्मजान् सुसमृद्धांस् त्वं प्रत्याहृत-यशः-श्रियः 08170153 नाक-पृष्ठम् अधिष्ठाय क्रीडतो द्रष्टुम् इच्छसि 08170161 प्रायोऽधुना तेऽसुर-यूथ-नाथा 08170162 अपारणीया इति देवि मे मतिः 08170163 यत् तेऽनुकूलेश्वर-विप्र-गुप्ता 08170164 न विक्रमस् तत्र सुखं ददाति 08170171 अथाप्य् उपायो मम देवि चिन्त्यः 08170172 सन्तोषितस्य व्रत-चर्यया ते 08170173 ममार्चनं नार्हति गन्तुम् अन्यथा 08170174 श्रद्धानुरूपं फल-हेतुकत्वात् 08170181 त्वयार्चितश् चाहम् अपत्य-गुप्तये 08170182 पयो-व्रतेनानुगुणं समीडितः 08170183 स्वांशेन पुत्रत्वम् उपेत्य ते सुतान् 08170184 गोप्तास्मि मारीच-तपस्य् अधिष्ठितः 08170191 उपधाव पतिं भद्रे प्रजापतिम् अकल्मषम् 08170193 मां च भावयती पत्याव् एवं रूपम् अवस्थितम् 08170201 नैतत् परस्मा आख्येयं पृष्टयापि कथञ्चन 08170203 सर्वं सम्पद्यते देवि देव-गुह्यं सुसंवृतम् 0817021 श्री-शुक उवाच 08170211 एतावद् उक्त्वा भगवांस् तत्रैवान्तरधीयत 08170213 अदितिर् दुर्लभं लब्ध्वा हरेर् जन्मात्मनि प्रभोः 08170221 उपाधावत् पतिं भक्त्या परया कृत-कृत्यवत् 08170223 स वै समाधि-योगेन कश्यपस् तद् अबुध्यत 08170231 प्रविष्टम् आत्मनि हरेर् अंशं ह्य् अवितथेक्षणः 08170233 सोऽदित्यां वीर्यम् आधत्त तपसा चिर-सम्भृतम् 08170235 अमाहित-मना राजन् दारुण्य् अग्निं यथानिलः 08170241 अदितेर् धिष्ठितं गर्भं भगवन्तं सनातनम् 08170243 हिरण्यगर्भो विज्ञाय समीडे गुह्य-नामभिः 0817025 श्री-ब्रह्मोवाच 08170251 जयोरुगाय भगवन्न् उरुक्रम नमोऽस्तु ते 08170253 नमो ब्रह्मण्य-देवाय त्रि-गुणाय नमो नमः 08170261 नमस् ते पृश्नि-गर्भाय वेद-गर्भाय वेधसे 08170263 त्रि-नाभाय त्रि-पृष्ठाय शिपि-विष्टाय विष्णवे 08170271 त्वम् आदिर् अन्तो भुवनस्य मध्यम् 08170272 अनन्त-शक्तिं पुरुषं यम् आहुः 08170273 कालो भवान् आक्षिपतीश विश्वं 08170274 स्रोतो यथान्तः पतितं गभीरम् 08170281 त्वं वै प्रजानां स्थिर-जङ्गमानां 08170282 प्रजापतीनाम् असि सम्भविष्णुः 08170283 दिवौकसां देव दिवश् च्युतानां 08170284 परायणं नौर् इव मज्जतोऽप्सु 0818001 श्री-शुक उवाच 08180011 इत्थं विरिञ्च-स्तुत-कर्म-वीर्यः 08180012 प्रादुर्बभूवामृत-भूर् अदित्याम् 08180013 चतुर्-भुजः शङ्ख-गदाब्ज-चक्रः 08180014 पिशङ्ग-वासा नलिनायतेक्षणः 08180021 श्यामावदातो झष-राज-कुण्डल- 08180022 त्विषोल्लसच्-छ्री-वदनाम्बुजः पुमान् 08180023 श्रीवत्स-वक्षा बलयाङ्गदोल्लसत्- 08180024 किरीट-काञ्ची-गुण-चारु-नूपुरः 08180031 मधु-व्रात-व्रत-विघुष्टया स्वया 08180032 विराजितः श्री-वनमालया हरिः 08180033 प्रजापतेर् वेश्म-तमः स्वरोचिषा 08180034 विनाशयन् कण्ठ-निविष्ट-कौस्तुभः 08180041 दिशः प्रसेदुः सलिलाशयास् तदा 08180042 प्रजाः प्रहृष्टा ऋतवो गुणान्विताः 08180043 द्यौर् अन्तरीक्षं क्षितिर् अग्नि-जिह्वा 08180044 गावो द्विजाः सञ्जहृषुर् नगाश् च 08180051 श्रोणायां श्रवण-द्वादश्यां 08180052 मुहूर्तेऽभिजिति प्रभुः 08180053 सर्वे नक्षत्र-ताराद्याश् 08180054 चक्रुस् तज्-जन्म दक्षिणम् 08180061 द्वादश्यां सवितातिष्ठन् मध्यन्दिन-गतो नृप 08180063 विजया-नाम सा प्रोक्ता यस्यां जन्म विदुर् हरेः 08180071 शङ्ख-दुन्दुभयो नेदुर् मृदङ्ग-पणवानकाः 08180073 चित्र-वादित्र-तूर्याणां निर्घोषस् तुमुलोऽभवत् 08180081 प्रीताश् चाप्सरसोऽनृत्यन् गन्धर्व-प्रवरा जगुः 08180083 तुष्टुवुर् मुनयो देवा मनवः पितरोऽग्नयः 08180091 सिद्ध-विद्याधर-गणाः सकिम्पुरुष-किन्नराः 08180093 चारणा यक्ष-रक्षांसि सुपर्णा भुजगोत्तमाः 08180101 गायन्तोऽतिप्रशंसन्तो नृत्यन्तो विबुधानुगाः 08180103 अदित्या आश्रम-पदं कुसुमैः समवाकिरन् 08180111 दृष्ट्वादितिस् तं निज-गर्भ-सम्भवं 08180112 परं पुमांसं मुदम् आप विस्मिता 08180113 गृहीत-देहं निज-योग-मायया 08180114 प्रजापतिश् चाह जयेति विस्मितः 08180121 यत् तद् वपुर् भाति विभूषणायुधैर् 08180122 अव्यक्त-चिद्-व्यक्तम् अधारयद् धरिः 08180123 बभूव तेनैव स वामनो वटुः 08180124 सम्पश्यतोर् दिव्य-गतिर् यथा नटः 08180131 तं वटुं वामनं दृष्ट्वा मोदमाना महर्षयः 08180133 कर्माणि कारयाम् आसुः पुरस्कृत्य प्रजापतिम् 08180141 तस्योपनीयमानस्य सावित्रीं सविताब्रवीत् 08180143 बृहस्पतिर् ब्रह्म-सूत्रं मेखलां कश्यपोऽददात् 08180151 ददौ कृष्णाजिनं भूमिर् दण्डं सोमो वनस्पतिः 08180153 कौपीनाच्छादनं माता द्यौश् छत्रं जगतः पतेः 08180161 कमण्डलुं वेद-गर्भः कुशान् सप्तर्षयो ददुः 08180163 अक्ष-मालां महाराज सरस्वत्य् अव्ययात्मनः 08180171 तस्मा इत्य् उपनीताय यक्ष-राट् पात्रिकाम् अदात् 08180173 भिक्षां भगवती साक्षाद् उमादाद् अम्बिका सती 08180181 स ब्रह्म-वर्चसेनैवं सभां सम्भावितो वटुः 08180183 ब्रह्मर्षि-गण-सञ्जुष्टाम् अत्यरोचत मारिषः 08180191 समिद्धम् आहितं वह्निं कृत्वा परिसमूहनम् 08180193 परिस्तीर्य समभ्यर्च्य समिद्भिर् अजुहोद् द्विजः 08180201 श्रुत्वाश्वमेधैर् यजमानम् ऊर्जितं 08180202 बलिं भृगूणाम् उपकल्पितैस् ततः 08180203 जगाम तत्राखिल-सार-सम्भृतो 08180204 भारेण गां सन्नमयन् पदे पदे 08180211 तं नर्मदायास् तट उत्तरे बलेर् 08180212 य ऋत्विजस् ते भृगुकच्छ-संज्ञके 08180213 प्रवर्तयन्तो भृगवः क्रतूत्तमं 08180214 व्यचक्षताराद् उदितं यथा रविम् 08180221 ते ऋत्विजो यजमानः सदस्या 08180222 हत-त्विषो वामन-तेजसा नृप 08180223 सूर्यः किलायात्य् उत वा विभावसुः 08180224 सनत्-कुमारोऽथ दिदृक्षया क्रतोः 08180231 इत्थं सशिष्येषु भृगुष्व् अनेकधा 08180232 वितर्क्यमाणो भगवान् स वामनः 08180233 छत्रं सदण्डं सजलं कमण्डलुं 08180234 विवेश बिभ्रद् धयमेध-वाटम् 08180241 मौञ्ज्या मेखलया वीतम् उपवीताजिनोत्तरम् 08180243 जटिलं वामनं विप्रं माया-माणवकं हरिम् 08180251 प्रविष्टं वीक्ष्य भृगवः सशिष्यास् ते सहाग्निभिः 08180253 प्रत्यगृह्णन् समुत्थाय सङ्क्षिप्तास् तस्य तेजसा 08180261 यजमानः प्रमुदितो दर्शनीयं मनोरमम् 08180263 रूपानुरूपावयवं तस्मा आसनम् आहरत् 08180271 स्वागतेनाभिनन्द्याथ पादौ भगवतो बलिः 08180273 अवनिज्यार्चयाम् आस मुक्त-सङ्ग-मनोरमम् 08180281 तत्-पाद-शौचं जन-कल्मषापहं 08180282 स धर्म-विन् मूर्ध्न्य् अदधात् सुमङ्गलम् 08180283 यद् देव-देवो गिरिशश् चन्द्र-मौलिर् 08180284 दधार मूर्ध्ना परया च भक्त्या 0818029 श्री-बलिर् उवाच 08180291 स्वागतं ते नमस् तुभ्यं ब्रह्मन् किं करवाम ते 08180293 ब्रह्मर्षीणां तपः साक्षान् मन्ये त्वार्य वपुर्-धरम् 08180301 अद्य नः पितरस् तृप्ता अद्य नः पावितं कुलम् 08180303 अद्य स्विष्टः क्रतुर् अयं यद् भवान् आगतो गृहान् 08180311 अद्याग्नयो मे सुहुता यथा-विधि 08180312 द्विजात्मज त्वच्-चरणावनेजनैः 08180313 हतांहसो वार्भिर् इयं च भूर् अहो 08180314 तथा पुनीता तनुभिः पदैस् तव 08180321 यद् यद् वटो वाञ्छसि तत् प्रतीच्छ मे 08180322 त्वाम् अर्थिनं विप्र-सुतानुतर्कये 08180323 गां काञ्चनं गुणवद् धाम मृष्टं 08180324 तथान्न-पेयम् उत वा विप्र-कन्याम् 08180325 ग्रामान् समृद्धांस् तुरगान् गजान् वा 08180326 रथांस् तथार्हत्तम सम्प्रतीच्छ 0819001 श्री-शुक उवाच 08190011 इति वैरोचनेर् वाक्यं धर्म-युक्तं स सूनृतम् 08190013 निशम्य भगवान् प्रीतः प्रतिनन्द्येदम् अब्रवीत् 0819002 श्री-भगवान् उवाच 08190021 वचस् तवैतज् जन-देव सूनृतं 08190022 कुलोचितं धर्म-युतं यशस्-करम् 08190023 यस्य प्रमाणं भृगवः साम्पराये 08190024 पितामहः कुल-वृद्धः प्रशान्तः 08190031 न ह्य् एतस्मिन् कुले कश्चिन् निःसत्त्वः कृपणः पुमान् 08190033 प्रत्याख्याता प्रतिश्रुत्य यो वादाता द्विजातये 08190041 न सन्ति तीर्थे युधि चार्थिनार्थिताः 08190042 पराङ्मुखा ये त्व् अमनस्विनो नृप 08190043 युष्मत्-कुले यद् यशसामलेन 08190044 प्रह्राद उद्भाति यथोडुपः खे 08190051 यतो जातो हिरण्याक्षश् चरन्न् एक इमां महीम् 08190053 प्रतिवीरं दिग्-विजये नाविन्दत गदायुधः 08190061 यं विनिर्जित्य कृच्छ्रेण विष्णुः क्ष्मोद्धार आगतम् 08190063 आत्मानं जयिनं मेने तद्-वीर्यं भूर्य् अनुस्मरन् 08190071 निशम्य तद्-वधं भ्राता हिरण्यकशिपुः पुरा 08190073 हन्तुं भ्रातृ-हणं क्रुद्धो जगाम निलयं हरेः 08190081 तम् आयान्तं समालोक्य शूल-पाणिं कृतान्तवत् 08190083 चिन्तयाम् आस काल-ज्ञो विष्णुर् मायाविनां वरः 08190091 यतो यतोऽहं तत्रासौ मृत्युः प्राण-भृताम् इव 08190093 अतोऽहम् अस्य हृदयं प्रवेक्ष्यामि पराग्-दृशः 08190101 एवं स निश्चित्य रिपोः शरीरम् 08190102 आधावतो निर्विविशेऽसुरेन्द्र 08190103 श्वासानिलान्तर्हित-सूक्ष्म-देहस् 08190104 तत्-प्राण-रन्ध्रेण विविग्न-चेताः 08190111 स तन्-निकेतं परिमृश्य शून्यम् 08190112 अपश्यमानः कुपितो ननाद 08190113 क्ष्मां द्यां दिशः खं विवरान् समुद्रान् 08190114 विष्णुं विचिन्वन् न ददर्श वीरः 08190121 अपश्यन्न् इति होवाच मयान्विष्टम् इदं जगत् 08190123 भ्रातृ-हा मे गतो नूनं यतो नावर्तते पुमान् 08190131 वैरानुबन्ध एतावान् आमृत्योर् इह देहिनाम् 08190133 अज्ञान-प्रभवो मन्युर् अहं-मानोपबृंहितः 08190141 पिता प्रह्राद-पुत्रस् ते तद्-विद्वान् द्विज-वत्सलः 08190143 स्वम् आयुर् द्विज-लिङ्गेभ्यो देवेभ्योऽदात् स याचितः 08190151 भवान् आचरितान् धर्मान् आस्थितो गृहमेधिभिः 08190153 ब्राह्मणैः पूर्वजैः शूरैर् अन्यैश् चोद्दाम-कीर्तिभिः 08190161 तस्मात् त्वत्तो महीम् ईषद् वृणेऽहं वरदर्षभात् 08190163 पदानि त्रीणि दैत्येन्द्र सम्मितानि पदा मम 08190171 नान्यत् ते कामये राजन् वदान्याज् जगद्-ईश्वरात् 08190173 नैनः प्राप्नोति वै विद्वान् यावद्-अर्थ-प्रतिग्रहः 0819018 श्री-बलिर् उवाच 08190181 अहो ब्राह्मण-दायाद वाचस् ते वृद्ध-सम्मताः 08190183 त्वं बालो बालिश-मतिः स्वार्थं प्रत्य् अबुधो यथा 08190191 मां वचोभिः समाराध्य लोकानाम् एकम् ईश्वरम् 08190193 पद-त्रयं वृणीते योऽबुद्धिमान् द्वीप-दाशुषम् 08190201 न पुमान् माम् उपव्रज्य भूयो याचितुम् अर्हति 08190203 तस्माद् वृत्तिकरीं भूमिं वटो कामं प्रतीच्छ मे 0819021 श्री-भगवान् उवाच 08190211 यावन्तो विषयाः प्रेष्ठास् त्रि-लोक्याम् अजितेन्द्रियम् 08190213 न शक्नुवन्ति ते सर्वे प्रतिपूरयितुं नृप 08190221 त्रिभिः क्रमैर् असन्तुष्टो द्वीपेनापि न पूर्यते 08190223 नव-वर्ष-समेतेन सप्त-द्वीप-वरेच्छया 08190231 सप्त-द्वीपाधिपतयो नृपा वैण्य-गयादयः 08190233 अर्थैः कामैर् गता नान्तं तृष्णाया इति नः श्रुतम् 08190241 यदृच्छयोपपन्नेन सन्तुष्टो वर्तते सुखम् 08190243 नासन्तुष्टस् त्रिभिर् लोकैर् अजितात्मोपसादितैः 08190251 पुंसोऽयं संसृतेर् हेतुर् असन्तोषोऽर्थ-कामयोः 08190253 यदृच्छयोपपन्नेन सन्तोषो मुक्तये स्मृतः 08190261 यदृच्छा-लाभ-तुष्टस्य तेजो विप्रस्य वर्धते 08190263 तत् प्रशाम्यत्य् असन्तोषाद् अम्भसेवाशुशुक्षणिः 08190271 तस्मात् त्रीणि पदान्य् एव वृणे त्वद् वरदर्षभात् 08190273 एतावतैव सिद्धोऽहं वित्तं यावत् प्रयोजनम् 0819028 श्री-शुक उवाच 08190281 इत्य् उक्तः स हसन्न् आह वाञ्छातः प्रतिगृह्यताम् 08190283 वामनाय महीं दातुं जग्राह जल-भाजनम् 08190291 विष्णवे क्ष्मां प्रदास्यन्तम् उशना असुरेश्वरम् 08190293 जानंश् चिकीर्षितं विष्णोः शिष्यं प्राह विदां वरः 0819030 श्री-शुक्र उवाच 08190301 एष वैरोचने साक्षाद् भगवान् विष्णुर् अव्ययः 08190303 कश्यपाद् अदितेर् जातो देवानां कार्य-साधकः 08190311 प्रतिश्रुतं त्वयैतस्मै यद् अनर्थम् अजानता 08190313 न साधु मन्ये दैत्यानां महान् उपगतोऽनयः 08190321 एष ते स्थानम् ऐश्वर्यं श्रियं तेजो यशः श्रुतम् 08190323 दास्यत्य् आच्छिद्य शक्राय माया-माणवको हरिः 08190331 त्रिभिः क्रमैर् इमाल् लोकान् विश्व-कायः क्रमिष्यति 08190333 सर्वस्वं विष्णवे दत्त्वा मूढ वर्तिष्यसे कथम् 08190341 क्रमतो गां पदैकेन द्वितीयेन दिवं विभोः 08190343 खं च कायेन महता तार्तीयस्य कुतो गतिः 08190351 निष्ठां ते नरके मन्ये ह्य् अप्रदातुः प्रतिश्रुतम् 08190353 प्रतिश्रुतस्य योऽनीशः प्रतिपादयितुं भवान् 08190361 न तद् दानं प्रशंसन्ति येन वृत्तिर् विपद्यते 08190363 दानं यज्ञस् तपः कर्म लोके वृत्तिमतो यतः 08190371 धर्माय यशसेऽर्थाय कामाय स्व-जनाय च 08190373 पञ्चधा विभजन् वित्तम् इहामुत्र च मोदते 08190381 अत्रापि बह्वृचैर् गीतं शृणु मेऽसुर-सत्तम 08190383 सत्यम् ओम् इति यत् प्रोक्तं यन् नेत्य् आहानृतं हि तत् 08190391 सत्यं पुष्प-फलं विद्याद् आत्म-वृक्षस्य गीयते 08190393 वृक्षेऽजीवति तन् न स्याद् अनृतं मूलम् आत्मनः 08190401 तद् यथा वृक्ष उन्मूलः शुष्यत्य् उद्वर्ततेऽचिरात् 08190403 एवं नष्टानृतः सद्य आत्मा शुष्येन् न संशयः 08190411 पराग् रिक्तम् अपूर्णं वा अक्षरं यत् तद् ओम् इति 08190413 यत् किञ्चिद् ओम् इति ब्रूयात् तेन रिच्येत वै पुमान् 08190415 भिक्षवे सर्वम् ओं कुर्वन् नालं कामेन चात्मने 08190421 अथैतत् पूर्णम् अभ्यात्मं यच् च नेत्य् अनृतं वचः 08190423 सर्वं नेत्य् अनृतं ब्रूयात् स दुष्कीर्तिः श्वसन् मृतः 08190431 स्त्रीषु नर्म-विवाहे च वृत्त्य्-अर्थे प्राण-सङ्कटे 08190433 गो-ब्राह्मणार्थे हिंसायां नानृतं स्याज् जुगुप्सितम् 0820001 श्री-शुक उवाच 08200011 बलिर् एवं गृह-पतिः कुलाचार्येण भाषितः 08200013 तूष्णीं भूत्वा क्षणं राजन्न् उवाचावहितो गुरुम् 0820002 श्री-बलिर् उवाच 08200021 सत्यं भगवता प्रोक्तं धर्मोऽयं गृहमेधिनाम् 08200023 अर्थं कामं यशो वृत्तिं यो न बाधेत कर्हिचित् 08200031 स चाहं वित्त-लोभेन प्रत्याचक्षे कथं द्विजम् 08200033 प्रतिश्रुत्य ददामीति प्राह्रादिः कितवो यथा 08200041 न ह्य् असत्यात् परोऽधर्म इति होवाच भूर् इयम् 08200043 सर्वं सोढुम् अलं मन्ये ऋतेऽलीक-परं नरम् 08200051 नाहं बिभेमि निरयान् नाधन्याद् असुखार्णवात् 08200053 न स्थान-च्यवनान् मृत्योर् यथा विप्र-प्रलम्भनात् 08200061 यद् यद् धास्यति लोकेऽस्मिन् सम्परेतं धनादिकम् 08200063 तस्य त्यागे निमित्तं किं विप्रस् तुष्येन् न तेन चेत् 08200071 श्रेयः कुर्वन्ति भूतानां साधवो दुस्त्यजासुभिः 08200073 दध्यङ्-शिबि-प्रभृतयः को विकल्पो धरादिषु 08200081 यैर् इयं बुभुजे ब्रह्मन् दैत्येन्द्रैर् अनिवर्तिभिः 08200083 तेषां कालोऽग्रसील् लोकान् न यशोऽधिगतं भुवि 08200091 सुलभा युधि विप्रर्षे ह्य् अनिवृत्तास् तनु-त्यजः 08200093 न तथा तीर्थ आयाते श्रद्धया ये धन-त्यजः 08200101 मनस्विनः कारुणिकस्य शोभनं 08200102 यद् अर्थि-कामोपनयेन दुर्गतिः 08200103 कुतः पुनर् ब्रह्म-विदां भवादृशां 08200104 ततो वटोर् अस्य ददामि वाञ्छितम् 08200111 यजन्ति यज्ञं क्रतुभिर् यम् आदृता 08200112 भवन्त आम्नाय-विधान-कोविदाः 08200113 स एव विष्णुर् वरदोऽस्तु वा परो 08200114 दास्याम्य् अमुष्मै क्षितिम् ईप्सितां मुने 08200121 यद्यप्य् असाव् अधर्मेण मां बध्नीयाद् अनागसम् 08200123 तथाप्य् एनं न हिंसिष्ये भीतं ब्रह्म-तनुं रिपुम् 08200131 एष वा उत्तमश्लोको न जिहासति यद् यशः 08200133 हत्वा मैनां हरेद् युद्धे शयीत निहतो मया 0820014 श्री-शुक उवाच 08200141 एवम् अश्रद्धितं शिष्यम् अनादेशकरं गुरुः 08200143 शशाप दैव-प्रहितः सत्य-सन्धं मनस्विनम् 08200151 दृढं पण्डित-मान्य् अज्ञः स्तब्धोऽस्य् अस्मद्-उपेक्षया 08200153 मच्-छासनातिगो यस् त्वम् अचिराद् भ्रश्यसे श्रियः 08200161 एवं शप्तः स्व-गुरुणा सत्यान् न चलितो महान् 08200163 वामनाय ददाव् एनाम् अर्चित्वोदक-पूर्वकम् 08200171 विन्ध्यावलिस् तदागत्य पत्नी जालक-मालिनी 08200173 आनिन्ये कलशं हैमम् अवनेजन्य्-अपां भृतम् 08200181 यजमानः स्वयं तस्य श्रीमत् पाद-युगं मुदा 08200183 अवनिज्यावहन् मूर्ध्नि तद् अपो विश्व-पावनीः 08200191 तदासुरेन्द्रं दिवि देवता-गणा 08200192 गन्धर्व-विद्याधर-सिद्ध-चारणाः 08200193 तत् कर्म सर्वेऽपि गृणन्त आर्जवं 08200194 प्रसून-वर्षैर् ववृषुर् मुदान्विताः 08200201 नेदुर् मुहुर् दुन्दुभयः सहस्रशो 08200202 गन्धर्व-किम्पूरुष-किन्नरा जगुः 08200203 मनस्विनानेन कृतं सुदुष्करं 08200204 विद्वान् अदाद् यद् रिपवे जगत्-त्रयम् 08200211 तद् वामनं रूपम् अवर्धताद्भुतं 08200212 हरेर् अनन्तस्य गुण-त्रयात्मकम् 08200213 भूः खं दिशो द्यौर् विवराः पयोधयस् 08200214 तिर्यङ्-नृ-देवा ऋषयो यद्-आसत 08200221 काये बलिस् तस्य महा-विभूतेः 08200222 सहर्त्विग्-आचार्य-सदस्य एतत् 08200223 ददर्श विश्वं त्रि-गुणं गुणात्मके 08200224 भूतेन्द्रियार्थाशय-जीव-युक्तम् 08200231 रसाम् अचष्टाङ्घ्रि-तलेऽथ पादयोर् 08200232 महीं महीध्रान् पुरुषस्य जङ्घयोः 08200233 पतत्त्रिणो जानुनि विश्व-मूर्तेर् 08200234 ऊर्वोर् गणं मारुतम् इन्द्रसेनः 08200241 सन्ध्यां विभोर् वाससि गुह्य ऐक्षत् 08200242 प्रजापतीन् जघने आत्म-मुख्यान् 08200243 नाभ्यां नभः कुक्षिषु सप्त-सिन्धून् 08200244 उरुक्रमस्योरसि चर्क्ष-मालाम् 08200251 हृद्य् अङ्ग धर्मं स्तनयोर् मुरारेर् 08200252 ऋतं च सत्यं च मनस्य् अथेन्दुम् 08200253 श्रियं च वक्षस्य् अरविन्द-हस्तां 08200254 कण्ठे च सामानि समस्त-रेफान् 08200261 इन्द्र-प्रधानान् अमरान् भुजेषु 08200262 तत्-कर्णयोः ककुभो द्यौश् च मूर्ध्नि 08200263 केशेषु मेघान् छ्वसनं नासिकायाम् 08200264 अक्ष्णोश् च सूर्यं वदने च वह्निम् 08200271 वाण्यां च छन्दांसि रसे जलेशं 08200272 भ्रुवोर् निषेधं च विधिं च पक्ष्मसु 08200273 अहश् च रात्रिं च परस्य पुंसो 08200274 मन्युं ललाटेऽधर एव लोभम् 08200281 स्पर्शे च कामं नृप रेतसाम्भः 08200282 पृष्ठे त्व् अधर्मं क्रमणेषु यज्ञम् 08200283 छायासु मृत्युं हसिते च मायां 08200284 तनू-रुहेष्व् ओषधि-जातयश् च 08200291 नदीश् च नाडीषु शिला नखेषु 08200292 बुद्धाव् अजं देव-गणान् ऋषींश् च 08200293 प्राणेषु गात्रे स्थिर-जङ्गमानि 08200294 सर्वाणि भूतानि ददर्श वीरः 08200301 सर्वात्मनीदं भुवनं निरीक्ष्य 08200302 सर्वेऽसुराः कश्मलम् आपुर् अङ्ग 08200303 सुदर्शनं चक्रम् असह्य-तेजो 08200304 धनुश् च शार्ङ्गं स्तनयित्नु-घोषम् 08200311 पर्जन्य-घोषो जलजः पाञ्चजन्यः 08200312 कौमोदकी विष्णु-गदा तरस्विनी 08200313 विद्याधरोऽसिः शत-चन्द्र-युक्तस् 08200314 तूणोत्तमाव् अक्षयसायकौ च 08200321 सुनन्द-मुख्या उपतस्थुर् ईशं 08200322 पार्षद-मुख्याः सह-लोक-पालाः 08200323 स्फुरत्-किरीटाङ्गद-मीन-कुण्डलः 08200324 श्रीवत्स-रत्नोत्तम-मेखलाम्बरैः 08200331 मधुव्रत-स्रग्-वनमालयावृतो 08200332 रराज राजन् भगवान् उरुक्रमः 08200333 क्षितिं पदैकेन बलेर् विचक्रमे 08200334 नभः शरीरेण दिशश् च बाहुभिः 08200341 पदं द्वितीयं क्रमतस् त्रिविष्टपं 08200342 न वै तृतीयाय तदीयम् अण्व् अपि 08200343 उरुक्रमस्याङ्घ्रिर् upary upary atho 08200344 mahar-जनाभ्यां तपसः परं गतः 0821001 श्री-शुक उवाच 08210011 सत्यं समीक्ष्याब्ज-भवो नखेन्दुभिर् 08210012 हत-स्वधाम-द्युतिर् आवृतोऽभ्यगात् 08210013 मरीचि-मिश्रा ऋषयो बृहद्-व्रताः 08210014 सनन्दनाद्या नर-देव योगिनः 08210021 वेदोपवेदा नियमा यमान्वितास् 08210022 तर्केतिहासाङ्ग-पुराण-संहिताः 08210023 ये चापरे योग-समीर-दीपित- 08210024 ज्ञानाग्निना रन्धित-कर्म-कल्मषाः 08210025 ववन्दिरे यत्-स्मरणानुभावतः 08210026 स्वायम्भुवं धाम गता अकर्मकम् 08210031 अथाङ्घ्रये प्रोन्नमिताय विष्णोर् 08210032 उपाहरत् पद्म-भवोऽर्हणोदकम् 08210033 समर्च्य भक्त्याभ्यगृणाच् छुचि-श्रवा 08210034 यन्-नाभि-पङ्केरुह-सम्भवः स्वयम् 08210041 धातुः कमण्डलु-जलं तद् उरुक्रमस्य 08210042 पादावनेजन-पवित्रतया नरेन्द्र 08210043 स्वर्धुन्य् अभून् नभसि सा पतती निमार्ष्टि 08210044 लोक-त्रयं भगवतो विशदेव कीर्तिः 08210051 ब्रह्मादयो लोक-नाथाः स्व-नाथाय समादृताः 08210053 सानुगा बलिम् आजह्रुः सङ्क्षिप्तात्म-विभूतये 08210061 तोयैः समर्हणैः स्रग्भिर् दिव्य-गन्धानुलेपनैः 08210063 धूपैर् दीपैः सुरभिभिर् लाजाक्षत-फलाङ्कुरैः 08210071 स्तवनैर् जय-शब्दैश् च तद्-वीर्य-महिमाङ्कितैः 08210073 नृत्य-वादित्र-गीतैश् च शङ्ख-दुन्दुभि-निःस्वनैः 08210081 जाम्बवान् ऋक्ष-राजस् तु भेरी-शब्दैर् मनो-जवः 08210083 विजयं दिक्षु सर्वासु महोत्सवम् अघोषयत् 08210091 महीं सर्वां हृतां दृष्ट्वा त्रिपद-व्याज-याच्ञया 08210093 ऊचुः स्व-भर्तुर् असुरा दीक्षितस्यात्यमर्षिताः 08210101 न वायं ब्रह्म-बन्धुर् विष्णुर् मायाविनां वरः 08210103 द्विज-रूप-प्रतिच्छन्नो देव-कार्यं चिकीर्षति 08210111 अनेन याचमानेन शत्रुणा वटु-रूपिणा 08210113 सर्वस्वं नो हृतं भर्तुर् न्यस्त-दण्डस्य बर्हिषि 08210121 सत्य-व्रतस्य सततं दीक्षितस्य विशेषतः 08210123 नानृतं भाषितुं शक्यं ब्रह्मण्यस्य दयावतः 08210131 तस्माद् अस्य वधो धर्मो भर्तुः शुश्रूषणं च नः 08210133 इत्य् आयुधानि जगृहुर् बलेर् अनुचरासुराः 08210141 ते सर्वे वामनं हन्तुं शूल-पट्टिश-पाणयः 08210143 अनिच्छन्तो बले राजन् प्राद्रवन् जात-मन्यवः 08210151 तान् अभिद्रवतो दृष्ट्वा दितिजानीकपान् नृप 08210153 प्रहस्यानुचरा विष्णोः प्रत्यषेधन्न् उदायुधाः 08210161 नन्दः सुनन्दोऽथ जयो विजयः प्रबलो बलः 08210163 कुमुदः कुमुदाक्षश् च विष्वक्सेनः पतत्त्रिराट् 08210171 जयन्तः श्रुतदेवश् च पुष्पदन्तोऽथ सात्वतः 08210173 सर्वे नागायुत-प्राणाश् चमूं ते जघ्नुर् आसुरीम् 08210181 हन्यमानान् स्वकान् दृष्ट्वा पुरुषानुचरैर् बलिः 08210183 वारयाम् आस संरब्धान् काव्य-शापम् अनुस्मरन् 08210191 हे विप्रचित्ते हे राहो हे नेमे श्रूयतां वचः 08210193 मा युध्यत निवर्तध्वं न नः कालोऽयम् अर्थ-कृत् 08210201 यः प्रभुः सर्व-भूतानां सुख-दुःखोपपत्तये 08210203 तं नातिवर्तितुं दैत्याः पौरुषैर् ईश्वरः पुमान् 08210211 यो नो भवाय प्राग् आसीद् अभवाय दिवौकसाम् 08210213 स एव भगवान् अद्य वर्तते तद्-विपर्ययम् 08210221 बलेन सचिवैर् बुद्ध्या दुर्गैर् मन्त्रौषधादिभिः 08210223 सामादिभिर् उपायैश् च कालं नात्येति वै जनः 08210231 भवद्भिर् निर्जिता ह्य् एते बहुशोऽनुचरा हरेः 08210233 दैवेनर्द्धैस् त एवाद्य युधि जित्वा नदन्ति नः 08210241 एतान् वयं विजेष्यामो यदि दैवं प्रसीदति 08210243 तस्मात् कालं प्रतीक्षध्वं यो नोऽर्थत्वाय कल्पते 0821025 श्री-शुक उवाच 08210251 पत्युर् निगदितं श्रुत्वा दैत्य-दानव-यूथपाः 08210253 रसां निर्विविशू राजन् विष्णु-पार्षद ताडिताः 08210261 अथ तार्क्ष्य-सुतो ज्ञात्वा विराट् प्रभु-चिकीर्षितम् 08210263 बबन्ध वारुणैः पाशैर् बलिं सूत्येऽहनि क्रतौ 08210271 हाहाकारो महान् आसीद् रोदस्योः सर्वतो दिशम् 08210273 निगृह्यमाणेऽसुर-पतौ विष्णुना प्रभविष्णुना 08210281 तं बद्धं वारुणैः पाशैर् भगवान् आह वामनः 08210283 नष्ट-श्रियं स्थिर-प्रज्ञम् उदार-यशसं नृप 08210291 पदानि त्रीणि दत्तानि भूमेर् मह्यं त्वयासुर 08210293 द्वाभ्यां क्रान्ता मही सर्वा तृतीयम् उपकल्पय 08210301 यावत् तपत्य् असौ गोभिर् यावद् इन्दुः सहोडुभिः 08210303 यावद् वर्षति पर्जन्यस् तावती भूर् इयं तव 08210311 पदैकेन मयाक्रान्तो भूर्लोकः खं दिशस् तनोः 08210313 स्वर्लोकस् ते द्वितीयेन पश्यतस् ते स्वम् आत्मना 08210321 प्रतिश्रुतम् अदातुस् ते निरये वास इष्यते 08210323 विश त्वं निरयं तस्माद् गुरुणा चानुमोदितः 08210331 वृथा मनोरथस् तस्य दूरः स्वर्गः पतत्य् अधः 08210333 प्रतिश्रुतस्यादानेन योऽर्थिनं विप्रलम्भते 08210341 विप्रलब्धो ददामीति त्वयाहं चाढ्य-मानिना 08210343 तद् व्यलीक-फलं भुङ्क्ष्व निरयं कतिचित् समाः 0822001 श्री-शुक उवाच 08220011 एवं विप्रकृतो राजन् बलिर् भगवतासुरः 08220013 भिद्यमानोऽप्य् अभिन्नात्मा प्रत्याहाविक्लवं वचः 0822002 श्री-बलिर् उवाच 08220021 यद्य् उत्तमश्लोक भवान् ममेरितं 08220022 वचो व्यलीकं सुर-वर्य मन्यते 08220023 करोम्य् ऋतं तन् न भवेत् प्रलम्भनं 08220024 पदं तृतीयं कुरु शीर्ष्णि मे निजम् 08220031 बिभेमि नाहं निरयात् पद-च्युतो 08220032 न पाश-बन्धाद् व्यसनाद् दुरत्ययात् 08220033 नैवार्थ-कृच्छ्राद् भवतो विनिग्रहाद् 08220034 असाधु-वादाद् भृशम् उद्विजे यथा 08220041 पुंसां श्लाघ्यतमं मन्ये दण्डम् अर्हत्तमार्पितम् 08220043 यं न माता पिता भ्राता सुहृदश् चादिशन्ति हि 08220051 त्वं नूनम् असुराणां नः परोक्षः परमो गुरुः 08220053 यो नोऽनेक-मदान्धानां विभ्रंशं चक्षुर् आदिशत् 08220061 यस्मिन् वैरानुबन्धेन व्यूढेन विबुधेतराः 08220063 बहवो लेभिरे सिद्धिं याम् उ हैकान्त-योगिनः 08220071 तेनाहं निगृहीतोऽस्मि भवता भूरि-कर्मणा 08220073 बद्धश् च वारुणैः पाशैर् नातिव्रीडे न च व्यथे 08220081 पितामहो मे भवदीय-सम्मतः 08220082 प्रह्राद आविष्कृत-साधु-वादः 08220083 भवद्-विपक्षेण विचित्र-वैशसं 08220084 सम्प्रापितस् त्वं परमः स्व-पित्रा 08220091 किम् आत्मनानेन जहाति योऽन्ततः 08220092 किं रिक्थ-हारैः स्वजनाख्य-दस्युभिः 08220093 किं जायया संसृति-हेतु-भूतया 08220094 मर्त्यस्य गेहैः किम् इहायुषो व्ययः 08220101 इत्थं स निश्चित्य पितामहो महान् 08220102 अगाध-बोधो भवतः पाद-पद्मम् 08220103 ध्रुवं प्रपेदे ह्य् अकुतोभयं जनाद् 08220104 भीतः स्वपक्ष-क्षपणस्य सत्तम 08220111 अथाहम् अप्य् आत्म-रिपोस् तवान्तिकं 08220112 दैवेन नीतः प्रसभं त्याजित-श्रीः 08220113 इदं कृतान्तान्तिक-वर्ति जीवितं 08220114 ययाध्रुवं स्तब्ध-मतिर् न बुध्यते 0822012 श्री-शुक उवाच 08220121 तस्येत्थं भाषमाणस्य प्रह्रादो भगवत्-प्रियः 08220123 आजगाम कुरु-श्रेष्ठ राका-पतिर् इवोत्थितः 08220131 तम् इन्द्र-सेनः स्व-पितामहं श्रिया 08220132 विराजमानं नलिनायतेक्षणम् 08220133 प्रांशुं पिशङ्गाम्बरम् अञ्जन-त्विषं 08220134 प्रलम्ब-बाहुं शुभगर्षभम् ऐक्षत 08220141 तस्मै बलिर् वारुण-पाश-यन्त्रितः 08220142 समर्हणं नोपजहार पूर्ववत् 08220143 ननाम मूर्ध्नाश्रु-विलोल-लोचनः 08220144 स-व्रीड-नीचीन-मुखो बभूव ह 08220151 स तत्र हासीनम् उदीक्ष्य सत्-पतिं 08220152 हरिं सुनन्दाद्य्-अनुगैर् उपासितम् 08220153 उपेत्य भूमौ शिरसा महा-मना 08220154 ननाम मूर्ध्ना पुलकाश्रु-विक्लवः 0822016 श्री-प्रह्राद उवाच 08220161 त्वयैव दत्तं पदम् ऐन्द्रम् ऊर्जितं 08220162 हृतं तद् एवाद्य तथैव शोभनम् 08220163 मन्ये महान् अस्य कृतो ह्य् अनुग्रहो 08220164 विभ्रंशितो यच् छ्रिय आत्म-मोहनात् 08220171 यया हि विद्वान् अपि मुह्यते यतस् 08220172 तत् को विचष्टे गतिम् आत्मनो यथा 08220173 तस्मै नमस् ते जगद्-ईश्वराय वै 08220174 नारायणायाखिल-लोक-साक्षिणे 0822018 श्री-शुक उवाच 08220181 तस्यानुशृण्वतो राजन् प्रह्रादस्य कृताञ्जलेः 08220183 हिरण्यगर्भो भगवान् उवाच मधुसूदनम् 08220191 बद्धं वीक्ष्य पतिं साध्वी तत्-पत्नी भय-विह्वला 08220193 प्राञ्जलिः प्रणतोपेन्द्रं बभाषेऽवाङ्-मुखी नृप 0822020 श्री-विन्ध्यावलिर् उवाच 08220201 क्रीडार्थम् आत्मन इदं त्रि-जगत् कृतं ते 08220202 स्वाम्यं तु तत्र कुधियोऽपर ईश कुर्युः 08220203 कर्तुः प्रभोस् तव किम् अस्यत आवहन्ति 08220204 त्यक्त-ह्रियस् त्वद्-अवरोपित-कर्तृ-वादाः 0822021 श्री-ब्रह्मोवाच 08220211 भूत-भावन भूतेश देव-देव जगन्मय 08220213 मुञ्चैनं हृत-सर्वस्वं नायम् अर्हति निग्रहम् 08220221 कृत्स्ना तेऽनेन दत्ता भूर् लोकाः कर्मार्जिताश् च ये 08220223 निवेदितं च सर्वस्वम् आत्माविक्लवया धिया 08220231 यत्-पादयोर् अशठ-धीः सलिलं प्रदाय 08220232 दूर्वाङ्कुरैर् अपि विधाय सतीं सपर्याम् 08220233 अप्य् उत्तमां गतिम् असौ भजते त्रि-लोकीं 08220234 दाश्वान् अविक्लव-मनाः कथम् आर्तिम् ऋच्छेत् 0822024 श्री-भगवान् उवाच 08220241 ब्रह्मन् यम् अनुगृह्णामि तद्-विशो विधुनोम्य् अहम् 08220243 यन्-मदः पुरुषः स्तब्धो लोकं मां चावमन्यते 08220251 यदा कदाचिज् जीवात्मा संसरन् निज-कर्मभिः 08220253 नाना-योनिष्व् अनीशोऽयं पौरुषीं गतिम् आव्रजेत् 08220261 जन्म-कर्म-वयो-रूप- विद्यैश्वर्य-धनादिभिः 08220263 यद्य् अस्य न भवेत् स्तम्भस् तत्रायं मद्-अनुग्रहः 08220271 मान-स्तम्भ-निमित्तानां जन्मादीनां समन्ततः 08220273 सर्व-श्रेयः-प्रतीपानां हन्त मुह्येन् न मत्-परः 08220281 एष दानव-दैत्यानाम् अग्रनीः कीर्ति-वर्धनः 08220283 अजैषीद् अजयां मायां सीदन्न् अपि न मुह्यति 08220291 क्षीण-रिक्थश् च्युतः स्थानात् क्षिप्तो बद्धश् च शत्रुभिः 08220293 ज्ञातिभिश् च परित्यक्तो यातनाम् अनुयापितः 08220301 गुरुणा भर्त्सितः शप्तो जहौ सत्यं न सुव्रतः 08220303 छलैर् उक्तो मया धर्मो नायं त्यजति सत्य-वाक् 08220311 एष मे प्रापितः स्थानं दुष्प्रापम् अमरैर् अपि 08220313 सावर्णेर् अन्तरस्यायं भवितेन्द्रो मद्-आश्रयः 08220321 तावत् सुतलम् अध्यास्तां विश्वकर्म-विनिर्मितम् 08220323 यद् आधयो व्याधयश् च क्लमस् तन्द्रा पराभवः 08220325 नोपसर्गा निवसतां सम्भवन्ति ममेक्षया 08220331 इन्द्रसेन महाराज याहि भो भद्रम् अस्तु ते 08220333 सुतलं स्वर्गिभिः प्रार्थ्यं ज्ञातिभिः परिवारितः 08220341 न त्वाम् अभिभविष्यन्ति लोकेशाः किम् उतापरे 08220343 त्वच्-छासनातिगान् दैत्यांश् चक्रं मे सूदयिष्यति 08220351 रक्षिष्ये सर्वतोऽहं त्वां सानुगं सपरिच्छदम् 08220353 सदा सन्निहितं वीर तत्र मां द्रक्ष्यते भवान् 08220361 तत्र दानव-दैत्यानां सङ्गात् ते भाव आसुरः 08220363 दृष्ट्वा मद्-अनुभावं वै सद्यः कुण्ठो विनङ्क्ष्यति 0823001 श्री-शुक उवाच 08230011 इत्य् उक्तवन्तं पुरुषं पुरातनं 08230012 महानुभावोऽखिल-साधु-सम्मतः 08230013 बद्धाञ्जलिर् बाष्प-कलाकुलेक्षणो 08230014 भक्त्य्-उत्कलो गद्गदया गिराब्रवीत् 0823002 श्री-बलिर् उवाच 08230021 अहो प्रणामाय कृतः समुद्यमः 08230022 प्रपन्न-भक्तार्थ-विधौ समाहितः 08230023 यल् लोक-पालैस् त्वद्-अनुग्रहोऽमरैर् 08230024 अलब्ध-पूर्वोऽपसदेऽसुरेऽर्पितः 0823003 श्री-शुक उवाच 08230031 इत्य् उक्त्वा हरिम् आनत्य ब्रह्माणं सभवं ततः 08230033 विवेश सुतलं प्रीतो बलिर् मुक्तः सहासुरैः 08230041 एवम् इन्द्राय भगवान् प्रत्यानीय त्रिविष्टपम् 08230043 पूरयित्वादितेः कामम् अशासत् सकलं जगत् 08230051 लब्ध-प्रसादं निर्मुक्तं पौत्रं वंश-धरं बलिम् 08230053 निशाम्य भक्ति-प्रवणः प्रह्राद इदम् अब्रवीत् 0823006 श्री-प्रह्राद उवाच 08230061 नेमं विरिञ्चो लभते प्रसादं 08230062 न श्रीर् न शर्वः किम् उतापरेऽन्ये 08230063 यन् नोऽसुराणाम् असि दुर्ग-पालो 08230064 विश्वाभिवन्द्यैर् अभिवन्दिताङ्घ्रिः 08230071 यत्-पाद-पद्म-मकरन्द-निषेवणेन 08230072 ब्रह्मादयः शरणदाश्नुवते विभूतीः 08230073 कस्माद् वयं कुसृतयः खल-योनयस् ते 08230074 दाक्षिण्य-दृष्टि-पदवीं भवतः प्रणीताः 08230081 चित्रं तवेहितम् अहोऽमित-योगमाया- 08230082 लीला-विसृष्ट-भुवनस्य विशारदस्य 08230083 सर्वात्मनः समदृशोऽविषमः स्वभावो 08230084 भक्त-प्रियो यद् असि कल्पतरु-स्वभावः 0823009 श्री-भगवान् उवाच 08230091 वत्स प्रह्राद भद्रं ते प्रयाहि सुतलालयम् 08230093 मोदमानः स्व-पौत्रेण ज्ञातीनां सुखम् आवह 08230101 नित्यं द्रष्टासि मां तत्र गदा-पाणिम् अवस्थितम् 08230103 मद्-दर्शन-महाह्लाद- ध्वस्त-कर्म-निबन्धनः 0823011 श्री-शुक उवाच 08230111 आज्ञां भगवतो राजन् प्रह्रादो बलिना सह 08230113 बाढम् इत्य् अमल-प्रज्ञो मूर्ध्न्य् आधाय कृताञ्जलिः 08230121 परिक्रम्यादि-पुरुषं सर्वासुर-चमूपतिः 08230123 प्रणतस् तद्-अनुज्ञातः प्रविवेश महा-बिलम् 08230131 अथाहोशनसं राजन् हरिर् नारायणोऽन्तिके 08230133 आसीनम् ऋत्विजां मध्ये सदसि ब्रह्म-वादिनाम् 08230141 ब्रह्मन् सन्तनु शिष्यस्य कर्म-च्छिद्रं वितन्वतः 08230143 यत् तत् कर्मसु वैषम्यं ब्रह्म-दृष्टं समं भवेत् 0823015 श्री-शुक्र उवाच 08230151 कुतस् तत्-कर्म-vaiSamyaM`yasya कर्मेश्वरो भवान् 08230153 यज्ञेशो यज्ञ-पुरुषः सर्व-भावेन पूजितः 08230161 मन्त्रतस् तन्त्रतश् छिद्रं देश-कालार्ह-वस्तुतः 08230163 सर्वं करोति निश्छिद्रम् अनुसङ्कीर्तनं तव 08230171 तथापि वदतो भूमन् करिष्याम्य् अनुशासनम् 08230173 एतच् छ्रेयः परं पुंसां यत् तवाज्ञानुपालनम् 0823018 श्री-शुक उवाच 08230181 प्रतिनन्द्य हरेर् आज्ञाम् उशना भगवान् इति 08230183 यज्ञ-च्छिद्रं समाधत्त बलेर् विप्रर्षिभिः सह 08230191 एवं बलेर् महीं राजन् भिक्षित्वा वामनो हरिः 08230193 ददौ भ्रात्रे महेन्द्राय त्रिदिवं यत् परैर् हृतम् 08230201 प्रजापति-पतिर् ब्रह्मा देवर्षि-पितृ-भूमिपैः 08230203 दक्ष-भृग्व्-अङ्गिरो-मुख्यैः कुमारेण भवेन च 08230211 कश्यपस्यादितेः प्रीत्यै सर्व-भूत-भवाय च 08230213 लोकानां लोक-पालानाम् अकरोद् वामनं पतिम् 08230221 वेदानां सर्व-देवानां धर्मस्य यशसः श्रियः 08230223 मङ्गलानां व्रतानां च कल्पं स्वर्गापवर्गयोः 08230231 उपेन्द्रं कल्पयां चक्रे पतिं सर्व-विभूतये 08230233 तदा सर्वाणि भूतानि भृशं मुमुदिरे नृप 08230241 ततस् त्व् इन्द्रः पुरस्कृत्य देव-यानेन वामनम् 08230243 लोक-पालैर् दिवं निन्ये ब्रह्मणा चानुमोदितः 08230251 प्राप्य त्रि-भुवनं चेन्द्र उपेन्द्र-भुज-पालितः 08230253 श्रिया परमया जुष्टो मुमुदे गत-साध्वसः 08230261 ब्रह्मा शर्वः कुमारश् च भृग्व्-आद्या मुनयो नृप 08230263 पितरः सर्व-भूतानि सिद्धा वैमानिकाश् च ये 08230271 सुमहत् कर्म तद् विष्णोर् गायन्तः परम् अद्भुतम् 08230273 धिष्ण्यानि स्वानि ते जग्मुर् अदितिं च शशंसिरे 08230281 सर्वम् एतन् मयाख्यातं भवतः कुल-नन्दन 08230283 उरुक्रमस्य चरितं श्रोतॄणाम् अघ-मोचनम् 08230291 पारं महिम्न उरुविक्रमतो गृणानो 08230292 यः पार्थिवानि विममे स रजांसि मर्त्यः 08230293 किं जायमान उत जात उपैति मर्त्य 08230294 इत्य् आह मन्त्र-दृग् ऋषिः पुरुषस्य यस्य 08230301 य इदं देव-देवस्य हरेर् अद्भुत-कर्मणः 08230303 अवतारानुचरितं शृण्वन् याति परां गतिम् 08230311 क्रियमाणे कर्मणीदं दैवे पित्र्येऽथ मानुषे 08230313 यत्र यत्रानुकीर्त्येत तत् तेषां सुकृतं विदुः 0824001 श्री-राजोवाच 08240011 भगवन् छ्रोतुम् इच्छामि हरेर् अद्भुत-कर्मणः 08240013 अवतार-कथाम् आद्यां माया-मत्स्य-विडम्बनम् 08240021 यद्-अर्थम् अदधाद् रूपं मात्स्यं लोक-जुगुप्सितम् 08240023 तमः-प्रकृति-दुर्मर्षं कर्म-ग्रस्त इवेश्वरः 08240031 एतन् नो भगवन् सर्वं यथावद् वक्तुम् अर्हसि 08240033 उत्तमश्लोक-चरितं सर्व-लोक-सुखावहम् 0824004 श्री-सूत उवाच 08240041 इत्य् उक्तो विष्णु-रातेन भगवान् बादरायणिः 08240043 उवाच चरितं विष्णोर् मत्स्य-रूपेण यत् कृतम् 0824005 श्री-शुक उवाच 08240051 गो-विप्र-सुर-साधूनां छन्दसाम् अपि चेश्वरः 08240053 रक्षाम् इच्छंस् तनूर् धत्ते धर्मस्यार्थस्य चैव हि 08240061 उच्चावचेषु भूतेषु चरन् वायुर् इवेश्वरः 08240063 नोच्चावचत्वं भजते निर्गुणत्वाद् धियो गुणैः 08240071 आसीद् अतीत-कल्पान्ते ब्राह्मो नैमित्तिको लयः 08240073 समुद्रोपप्लुतास् तत्र लोका भूर्-आदयो नृप 08240081 कालेनागत-निद्रस्य धातुः शिशयिषोर् बली 08240083 मुखतो निःसृतान् वेदान् हयग्रीवोऽन्तिकेऽहरत् 08240091 ज्ञात्वा तद् दानवेन्द्रस्य हयग्रीवस्य चेष्टितम् 08240093 दधार शफरी-रूपं भगवान् हरिर् ईश्वरः 08240101 तत्र राज-ऋषिः कश्चिन् नाम्ना सत्यव्रतो महान् 08240103 नारायण-परोऽतपत् तपः स सलिलाशनः 08240111 योऽसाव् अस्मिन् महा-कल्पे तनयः स विवस्वतः 08240113 श्राद्धदेव इति ख्यातो मनुत्वे हरिणार्पितः 08240121 एकदा कृतमालायां कुर्वतो जल-तर्पणम् 08240123 तस्याञ्जल्य्-उदके काचिच् छफर्य् एकाभ्यपद्यत 08240131 सत्यव्रतोऽञ्जलि-गतां सह तोयेन भारत 08240133 उत्ससर्ज नदी-तोये शफरीं द्रविडेश्वरः 08240141 तम् आह सातिकरुणं महा-कारुणिकं नृपम् 08240143 यादोभ्यो ज्ञाति-घातिभ्यो दीनां मां दीन-वत्सल 08240145 कथं विसृजसे राजन् भीताम् अस्मिन् सरिज्-जले 08240151 तम् आत्मनोऽनुग्रहार्थं प्रीत्या मत्स्य-वपुर्-धरम् 08240153 अजानन् रक्षणार्थाय शफर्याः स मनो दधे 08240161 तस्या दीनतरं वाक्यम् आश्रुत्य स महीपतिः 08240163 कलशाप्सु निधायैनां दयालुर् निन्य आश्रमम् 08240171 सा तु तत्रैक-रात्रेण वर्धमाना कमण्डलौ 08240173 अलब्ध्वात्मावकाशं वा इदम् आह महीपतिम् 08240181 नाहं कमण्डलाव् अस्मिन् कृच्छ्रं वस्तुम् इहोत्सहे 08240183 कल्पयौकः सुविपुलं यत्राहं निवसे सुखम् 08240191 स एनां तत आदाय न्यधाद् औदञ्चनोदके 08240193 तत्र क्षिप्ता मुहूर्तेन हस्त-त्रयम् अवर्धत 08240201 न म एतद् अलं राजन् सुखं वस्तुम् उदञ्चनम् 08240203 पृथु देहि पदं मह्यं यत् त्वाहं शरणं गता 08240211 तत आदाय सा राज्ञा क्षिप्ता राजन् सरोवरे 08240213 तद् आवृत्यात्मना सोऽयं महा-मीनोऽन्ववर्धत 08240221 नैतन् मे स्वस्तये राजन्न् उदकं सलिलौकसः 08240223 निधेहि रक्षा-योगेन ह्रदे माम् अविदासिनि 08240231 इत्य् उक्तः सोऽनयन् मत्स्यं तत्र तत्राविदासिनि 08240233 जलाशयेऽसम्मितं तं समुद्रे प्राक्षिपज् झषम् 08240241 क्षिप्यमाणस् तम् आहेदम् इह मां मकरादयः 08240243 अदन्त्य् अतिबला वीर मां नेहोत्स्रष्टुम् अर्हसि 08240251 एवं विमोहितस् तेन वदता वल्गु-भारतीम् 08240253 तम् आह को भवान् अस्मान् मत्स्य-रूपेण मोहयन् 08240261 नैवं वीर्यो जलचरो दृष्टोऽस्माभिः श्रुतोऽपि वा 08240263 यो भवान् योजन-शतम् अह्नाभिव्यानशे सरः 08240271 नूनं त्वं भगवान् साक्षाद् धरिर् नारायणोऽव्ययः 08240273 अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् 08240281 नमस् ते पुरुष-श्रेष्ठ स्थित्य्-उत्पत्त्य्-अप्ययेश्वर 08240283 भक्तानां नः प्रपन्नानां मुख्यो ह्य् आत्म-गतिर् विभो 08240291 सर्वे लीलावतारास् ते भूतानां भूति-हेतवः 08240293 ज्ञातुम् इच्छाम्य् अदो रूपं यद्-अर्थं भवता धृतम् 08240301 न तेऽरविन्दाक्ष पदोपसर्पणं 08240302 मृषा भवेत् सर्व-सुहृत्-प्रियात्मनः 08240303 यथेतरेषां पृथग्-आत्मनां सताम् 08240304 अदीदृशो यद् वपुर् अद्भुतं हि नः 0824031 श्री-शुक उवाच 08240311 इति ब्रुवाणं नृपतिं जगत्-पतिः 08240312 सत्यव्रतं मत्स्य-वपुर् युग-क्षये 08240313 विहर्तु-कामः प्रलयार्णवेऽब्रवीच् 08240314 चिकीर्षुर् एकान्त-जन-प्रियः प्रियम् 0824032 श्री-भगवान् उवाच 08240321 सप्तमे ह्य् अद्यतनाद् ऊर्ध्वम् अहन्य् एतद् अरिन्दम 08240323 निमङ्क्ष्यत्य् अप्ययाम्भोधौ त्रैलोक्यं भूर्-भुवादिकम् 08240331 त्रि-लोक्यां लीयमानायां संवर्ताम्भसि वै तदा 08240333 उपस्थास्यति नौः काचिद् विशाला त्वां मयेरिता 08240341 त्वं तावद् ओषधीः सर्वा बीजान्य् उच्चावचानि च 08240343 सप्तर्षिभिः परिवृतः सर्व-सत्त्वोपबृंहितः 08240351 आरुह्य बृहतीं नावं विचरिष्यस्य् अविक्लवः 08240353 एकार्णवे निरालोके ऋषीणाम् एव वर्चसा 08240361 दोधूयमानां तां नावं समीरेण बलीयसा 08240363 उपस्थितस्य मे शृङ्गे निबध्नीहि महाहिना 08240371 अहं त्वाम् ऋषिभिः सार्धं सह-नावम् उदन्वति 08240373 विकर्षन् विचरिष्यामि यावद् ब्राह्मी निशा प्रभो 08240381 मदीयं महिमानं च परं ब्रह्मेति शब्दितम् 08240383 वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर् विवृतं हृदि 08240391 इत्थम् आदिश्य राजानं हरिर् अन्तरधीयत 08240393 सोऽन्ववैक्षत तं कालं यं हृषीकेश आदिशत् 08240401 आस्तीर्य दर्भान् प्राक्-कूलान् राजर्षिः प्राग्-उदङ्-मुखः 08240403 निषसाद हरेः पादौ चिन्तयन् मत्स्य-रूपिणः 08240411 ततः समुद्र उद्वेलः सर्वतः प्लावयन् महीम् 08240413 वर्धमानो महा-मेघैर् वर्षद्भिः समदृश्यत 08240421 ध्यायन् भगवद्-आदेशं ददृशे नावम् आगताम् 08240423 ताम् आरुरोह विप्रेन्द्रैर् आदायौषधि-वीरुधः 08240431 तम् ऊचुर् मुनयः प्रीता राजन् ध्यायस्व केशवम् 08240433 स वै नः सङ्कटाद् अस्माद् अविता शं विधास्यति 08240441 सोऽनुध्यातस् ततो राज्ञा प्रादुरासीन् महार्णवे 08240443 एक-शृङ्ग-धरो मत्स्यो हैमो नियुत-योजनः 08240451 निबध्य नावं तच्-छृङ्गे यथोक्तो हरिणा पुरा 08240453 वरत्रेणाहिना तुष्टस् तुष्टाव मधुसूदनम् 0824046 श्री-राजोवाच 08240461 अनाद्य्-अविद्योपहतात्म-संविदस् 08240462 तन्-मूल-संसार-परिश्रमातुराः 08240463 यदृच्छयोपसृता यम् आप्नुयुर् 08240464 विमुक्तिदो नः परमो गुरुर् भवान् 08240471 जनोऽबुधोऽयं निज-कर्म-बन्धनः 08240472 सुखेच्छया कर्म समीहतेऽसुखम् 08240473 यत्-सेवया तां विधुनोत्य् असन्-मतिं 08240474 ग्रन्थिं स भिन्द्याद् धृदयं स नो गुरुः 08240481 यत्-सेवयाग्नेर् इव रुद्र-रोदनं 08240482 पुमान् विजह्यान् मलम् आत्मनस् तमः 08240483 भजेत वर्णं निजम् एष सोऽव्ययो 08240484 भूयात् स ईशः परमो गुरोर् गुरुः 08240491 न यत्-प्रसादायुत-भाग-लेशम् 08240492 अन्ये च देवा गुरवो जनाः स्वयम् 08240493 कर्तुं समेताः प्रभवन्ति पुंसस् 08240494 तम् ईश्वरं त्वां शरणं प्रपद्ये 08240501 अचक्षुर् अन्धस्य यथाग्रणीः कृतस् 08240502 तथा जनस्याविदुषोऽबुधो गुरुः 08240503 त्वम् अर्क-दृक् सर्व-दृशां समीक्षणो 08240504 वृतो गुरुर् नः स्व-गतिं बुभुत्सताम् 08240511 जनो जनस्यादिशतेऽसतीं गतिं 08240512 यया प्रपद्येत दुरत्ययं तमः 08240513 त्वं त्व् अव्ययं ज्ञानम् अमोघम् अञ्जसा 08240514 प्रपद्यते येन जनो निजं पदम् 08240521 त्वं सर्व-लोकस्य सुहृत् प्रियेश्वरो 08240522 ह्य् आत्मा गुरुर् ज्ञानम् अभीष्ट-सिद्धिः 08240523 तथापि लोको न भवन्तम् अन्ध-धीर् 08240524 जानाति सन्तं हृदि बद्ध-कामः 08240531 तं त्वाम् अहं देव-वरं वरेण्यं 08240532 प्रपद्य ईशं प्रतिबोधनाय 08240533 छिन्ध्य् अर्थ-दीपैर् भगवन् वचोभिर् 08240534 ग्रन्थीन् हृदय्यान् विवृणु स्वम् ओकः 0824054 श्री-शुक उवाच 08240541 इत्य् उक्तवन्तं नृपतिं भगवान् आदि-पूरुषः 08240543 मत्स्य-रूपी महाम्भोधौ विहरंस् तत्त्वम् अब्रवीत् 08240551 पुराण-संहितां दिव्यां साङ्ख्य-योग-क्रियावतीम् 08240553 सत्यव्रतस्य राजर्षेर् आत्म-गुह्यम् अशेषतः 08240561 अश्रौषीद् ऋषिभिः साकम् आत्म-तत्त्वम् असंशयम् 08240563 नाव्य् आसीनो भगवता प्रोक्तं ब्रह्म सनातनम् 08240571 अतीत-प्रलयापाय उत्थिताय स वेधसे 08240573 हत्वासुरं हयग्रीवं वेदान् प्रत्याहरद् धरिः 08240581 स तु सत्यव्रतो राजा ज्ञान-विज्ञान-संयुतः 08240583 विष्णोः प्रसादात् कल्पेऽस्मिन्न् आसीद् वैवस्वतो मनुः 08240591 सत्यव्रतस्य राजर्षेर् माया-मत्स्यस्य शार्ङ्गिणः 08240593 संवादं महद्-आख्यानं श्रुत्वा मुच्येत किल्बिषात् 08240601 अवतारं हरेर् योऽयं कीर्तयेद् अन्वहं नरः 08240603 सङ्कल्पास् तस्य सिध्यन्ति स याति परमां गतिम् 08240611 प्रलय-पयसि धातुः सुप्त-शक्तेर् मुखेभ्यः 08240612 श्रुति-गणम् अपनीतं प्रत्युपादत्त हत्वा 08240613 दितिजम् अकथयद् यो ब्रह्म सत्यव्रतानां 08240614 तम् अहम् अखिल-हेतुं जिह्म-मीनं नतोऽस्मि 0901001 श्री-राजोवाच 09010011 मन्वन्तराणि सर्वाणि त्वयोक्तानि श्रुतानि मे 09010013 वीर्याण्य् अनन्त-वीर्यस्य हरेस् तत्र कृतानि च 09010021 योऽसौ सत्यव्रतो नाम राजर्षिर् द्रविडेश्वरः 09010023 ज्ञानं योऽतीत-कल्पान्ते लेभे पुरुष-सेवया 09010031 स वै विवस्वतः पुत्रो मनुर् आसीद् इति श्रुतम् 09010033 त्वत्तस् तस्य सुताः प्रोक्ता इक्ष्वाकु-प्रमुखा नृपाः 09010041 तेषां वंशं पृथग् ब्रह्मन् वंशानुचरितानि च 09010043 कीर्तयस्व महा-भाग नित्यं शुश्रूषतां हि नः 09010051 ये भूता ये भविष्याश् च भवन्त्य् अद्यतनाश् च ये 09010053 तेषां नः पुण्य-कीर्तीनां सर्वेषां वद विक्रमान् 0901006 श्री-सूत उवाच 09010061 एवं परीक्षिता राज्ञा सदसि ब्रह्म-वादिनाम् 09010063 पृष्टः प्रोवाच भगवा‘ छुकः परम-धर्म-वित् 0901007 श्री-शुक उवाच 09010071 श्रूयतां मानवो वंशः प्राचुर्येण परन्तप 09010073 न शक्यते विस्तरतो वक्तुं वर्ष-शतैर् अपि 09010081 परावरेषां भूतानाम् आत्मा यः पुरुषः परः 09010083 स एवासीद् इदं विश्वं कल्पान्तेऽन्यन् न किञ्चन 09010091 तस्य नाभेः समभवत् पद्म-कोषो हिरण्मयः 09010093 तस्मिन् जज्ञे महाराज स्वयम्भूश् चतुर्-आननः 09010101 मरीचिर् मनसस् तस्य जज्ञे तस्यापि कश्यपः 09010103 दाक्षायण्यां ततोऽदित्यां विवस्वान् अभवत् सुतः 09010111 ततो मनुः श्राद्धदेवः संज्ञायाम् आस भारत 09010113 श्रद्धायां जनयाम् आस दश पुत्रान् स आत्मवान् 09010121 इक्ष्वाकु-नृग-शर्याति- दिष्ट-धृष्ट-करूषकान् 09010123 नरिष्यन्तं पृषध्रं च नभगं च कविं विभुः 09010131 अप्रजस्य मनोः पूर्वं वसिष्ठो भगवान् किल 09010133 मित्रा-वरुणयोर् इष्टिं प्रजार्थम् अकरोद् विभुः 09010141 तत्र श्रद्धा मनोः पत्नी होतारं समयाचत 09010143 दुहित्रर्थम् उपागम्य प्रणिपत्य पयोव्रता 09010151 प्रेषितोऽध्वर्युणा होता व्यचरत् तत् समाहितः 09010153 गृहीते हविषि वाचा वषट्-कारं गृणन् द्विजः 09010161 होतुस् तद्-व्यभिचारेण कन्येला नाम साभवत् 09010163 तां विलोक्य मनुः प्राह नातितुष्टमना गुरुम् 09010171 भगवन् किम् इदं जातं कर्म वो ब्रह्म-वादिनाम् 09010173 विपर्ययम् अहो कष्टं मैवं स्याद् ब्रह्म-विक्रिया 09010181 यूयं ब्रह्म-विदो युक्तास् तपसा दग्ध-किल्बिषाः 09010183 कुतः सङ्कल्प-वैषम्यम् अनृतं विबुधेष्व् इव 09010191 निशम्य तद् वचस् तस्य भगवान् प्रपितामहः 09010193 होतुर् व्यतिक्रमं ज्ञात्वा बभाषे रवि-नन्दनम् 09010201 एतत् सङ्कल्प-वैषम्यं होतुस् ते व्यभिचारतः 09010203 तथापि साधयिष्ये ते सुप्रजास्त्वं स्व-तेजसा 09010211 एवं व्यवसितो राजन् भगवान् स महा-यशाः 09010213 अस्तौषीद् आदि-पुरुषम् इलायाः पुंस्त्व-काम्यया 09010221 तस्मै काम-वरं तुष्टो भगवान् हरिर् ईश्वरः 09010223 ददाव् इलाभवत् तेन सुद्युम्नः पुरुषर्षभः 09010231 स एकदा महाराज विचरन् मृगयां वने 09010233 वृतः कतिपयामात्यैर् अश्वम् आरुह्य सैन्धवम् 09010241 प्रगृह्य रुचिरं चापं शरांश् च परमाद्भुतान् 09010243 दंशितोऽनुमृगं वीरो जगाम दिशम् उत्तराम् 09010251 सुकुमार-वनं मेरोर् अधस्तात् प्रविवेश ह 09010253 यत्रास्ते भगवान् छर्वो रममाणः सहोमया 09010261 तस्मिन् प्रविष्ट एवासौ सुद्युम्नः पर-वीर-हा 09010263 अपश्यत् स्त्रियम् आत्मानम् अश्वं च वडवां नृप 09010271 तथा तद्-अनुगाः सर्वे आत्म-लिङ्ग-विपर्ययम् 09010273 दृष्ट्वा विमनसोऽभूवन् वीक्षमाणाः परस्परम् 0901028 श्री-राजोवाच 09010281 कथम् एवं गुणो देशः केन वा भगवन् कृतः 09010283 प्रश्नम् एनं समाचक्ष्व परं कौतूहलं हि नः 0901029 श्री-शुक उवाच 09010291 एकदा गिरिशं द्रष्टुम् ऋषयस् तत्र सुव्रताः 09010293 दिशो वितिमिराभासाः कुर्वन्तः समुपागमन् 09010301 तान् विलोक्याम्बिका देवी विवासा व्रीडिता भृशम् 09010303 भर्तुर् अङ्कात् समुत्थाय नीवीम् आश्व् अथ पर्यधात् 09010311 ऋषयोऽपि तयोर् वीक्ष्य प्रसङ्गं रममाणयोः 09010313 निवृत्ताः प्रययुस् तस्मान् नर-नारायणाश्रमम् 09010321 तद् इदं भगवान् आह प्रियायाः प्रिय-काम्यया 09010323 स्थानं यः प्रविशेद् एतत् स वै योषिद् भवेद् इति 09010331 तत ऊर्ध्वं वनं तद् वै पुरुषा वर्जयन्ति हि 09010333 सा चानुचर-संयुक्ता विचचार वनाद् वनम् 09010341 अथ ताम् आश्रमाभ्याशे चरन्तीं प्रमदोत्तमाम् 09010343 स्त्रीभिः परिवृतां वीक्ष्य चकमे भगवान् बुधः 09010351 सापि तं चकमे सुभ्रूः सोमराज-सुतं पतिम् 09010353 स तस्यां जनयाम् आस पुरूरवसम् आत्मजम् 09010361 एवं स्त्रीत्वम् अनुप्राप्तः सुद्युम्नो मानवो नृपः 09010363 सस्मार स कुलाचार्यं वसिष्ठम् इति शुश्रुम 09010371 स तस्य तां दशां दृष्ट्वा कृपया भृश-पीडितः 09010373 सुद्युम्नस्याशयन् पुंस्त्वम् उपाधावत शङ्करम् 09010381 तुष्टस् तस्मै स भगवान् ऋषये प्रियम् आवहन् 09010383 स्वां च वाचम् ऋतां कुर्वन्न् इदम् आह विशाम्पते 09010391 मासं पुमान् स भविता मासं स्त्री तव गोत्रजः 09010393 इत्थं व्यवस्थया कामं सुद्युम्नोऽवतु मेदिनीम् 09010401 आचार्यानुग्रहात् कामं लब्ध्वा पुंस्त्वं व्यवस्थया 09010403 पालयाम् आस जगतीं नाभ्यनन्दन् स्म तं प्रजाः 09010411 तस्योत्कलो गयो राजन् विमलश् च त्रयः सुताः 09010413 दक्षिणा-पथ-राजानो बभूवुर् धर्म-वत्सलाः 09010421 ततः परिणते काले प्रतिष्ठान-पतिः प्रभुः 09010423 पुरूरवस उत्सृज्य गां पुत्राय गतो वनम् 0902001 श्री-शुक उवाच 09020011 एवं गतेऽथ सुद्युम्ने मनुर् वैवस्वतः सुते 09020013 पुत्र-कामस् तपस् तेपे यमुनायां शतं समाः 09020021 ततोऽयजन् मनुर् देवम् अपत्यार्थं हरिं प्रभुम् 09020023 इक्ष्वाकु-पूर्वजान् पुत्रान् लेभे स्व-सदृशान् दश 09020031 पृषध्रस् तु मनोः पुत्रो गो-पालो गुरुणा कृतः 09020033 पालयाम् आस गा यत्तो रात्र्यां वीरासन-व्रतः 09020041 एकदा प्राविशद् गोष्ठं शार्दूलो निशि वर्षति 09020043 शयाना गाव उत्थाय भीतास् ता बभ्रमुर् व्रजे 09020051 एकां जग्राह बलवान् सा चुक्रोश भयातुरा 09020053 तस्यास् तु क्रन्दितं श्रुत्वा पृषध्रोऽनुससार ह 09020061 खड्गम् आदाय तरसा प्रलीनोडु-गणे निशि 09020063 अजानन्न् अच्छिनोद् बभ्रोः शिरः शार्दूल-शङ्कया 09020071 व्याघ्रोऽपि वृक्ण-श्रवणो निस्त्रिंशाग्राहतस् ततः 09020073 निश्चक्राम भृशं भीतो रक्तं पथि समुत्सृजन् 09020081 मन्यमानो हतं व्याघ्रं पृषध्रः पर-वीर-हा 09020083 अद्राक्षीत् स्व-हतां बभ्रुं व्युष्टायां निशि दुःखितः 09020091 तं शशाप कुलाचार्यः कृतागसम् अकामतः 09020093 न क्षत्र-बन्धुः शूद्रस् त्वं कर्मणा भवितामुना 09020101 एवं शप्तस् तु गुरुणा प्रत्यगृह्णात् कृताञ्जलिः 09020103 अधारयद् व्रतं वीर ऊर्ध्व-रेता मुनि-प्रियम् 09020111 वासुदेवे भगवति सर्वात्मनि परेऽमले 09020113 एकान्तित्वं गतो भक्त्या सर्व-भूत-सुहृत् समः 09020121 विमुक्त-सङ्गः शान्तात्मा संयताक्षोऽपरिग्रहः 09020123 यद्-ऋच्छयोपपन्नेन कल्पयन् वृत्तिम् आत्मनः 09020131 आत्मन्य् आत्मानम् आधाय ज्ञान-तृप्तः समाहितः 09020133 विचचार महीम् एतां जडान्ध-बधिराकृतिः 09020141 एवं वृत्तो वनं गत्वा दृष्ट्वा दावाग्निम् उत्थितम् 09020143 तेनोपयुक्त-करणो ब्रह्म प्राप परं मुनिः 09020151 कविः कनीयान् विषयेषु निःस्पृहो विसृज्य राज्यं सह बन्धुभिर् वनम् 09020153 निवेश्य चित्ते पुरुषं स्व-रोचिषं विवेश कैशोर-वयाः परं गतः 09020161 करूषान् मानवाद् आसन् कारूषाः क्षत्र-जातयः 09020163 उत्तरा-पथ-गोप्तारो ब्रह्मण्या धर्म-वत्सलाः 09020171 धृष्टाद् धार्ष्टम् अभूत् क्षत्रं ब्रह्म-भूयं गतं क्षितौ 09020173 नृगस्य वंशः सुमतिर् भूतज्योतिस् ततो वसुः 09020181 वसोः प्रतीकस् तत्-पुत्र ओघवान् ओघवत्-पिता 09020183 कन्या चौघवती नाम सुदर्शन उवाह ताम् 09020191 चित्रसेनो नरिष्यन्ताद् ऋक्षस् तस्य सुतोऽभवत् 09020193 तस्य मीढ्वांस् ततः पूर्ण इन्द्रसेनस् तु तत्-सुतः 09020201 वीतिहोत्रस् त्व् इन्द्रसेनात् तस्य सत्यश्रवा अभूत् 09020203 उरुश्रवाः सुतस् तस्य देवदत्तस् ततोऽभवत् 09020211 ततोऽग्निवेश्यो भगवान् अग्निः स्वयम् अभूत् सुतः 09020213 कानीन इति विख्यातो जातूकर्ण्यो महान् ऋषिः 09020221 ततो ब्रह्म-कुलं जातम् आग्निवेश्यायनं नृप 09020223 नरिष्यन्तान्वयः प्रोक्तो दिष्ट-वंशम् अतः शृणु 09020231 नाभागो दिष्ट-पुत्रोऽन्यः कर्मणा वैश्यतां गतः 09020233 भलन्दनः सुतस् तस्य वत्सप्रीतिर् भलन्दनात् 09020241 वत्सप्रीतेः सुतः प्रांशुस् तत्-सुतं प्रमतिं विदुः 09020243 खनित्रः प्रमतेस् तस्माच् चाक्षुषोऽथ विविंशतिः 09020251 विविंशतेः सुतो रम्भः खनीनेत्रोऽस्य धार्मिकः 09020253 करन्धमो महाराज तस्यासीद् आत्मजो नृप 09020261 तस्यावीक्षित् सुतो यस्य मरुत्तश् चक्रवर्त्य् अभूत् 09020263 संवर्तोऽयाजयद् यं वै महा-yogy अङ्गिरः-सुतः 09020271 मरुत्तस्य यथा यज्ञो न तथान्योऽस्ति कश्चन 09020273 सर्वं हिरण्मयं त्व् आसीद् यत् किञ्चिच् चास्य शोभनम् 09020281 अमाद्यद् इन्द्रः सोमेन दक्षिणाभिर् द्विजातयः 09020283 मरुतः परिवेष्टारो विश्वेदेवाः सभा-सदः 09020291 मरुत्तस्य दमः पुत्रस् तस्यासीद् राज्यवर्धनः 09020293 सुधृतिस् तत्-सुतो जज्ञे सौधृतेयो नरः सुतः 09020301 तत्-सुतः केवलस् तस्माद् धुन्धुमान् वेगवांस् ततः 09020303 बुधस् तस्याभवद् यस्य तृणबिन्दुर् महीपतिः 09020311 तं भेजेऽलम्बुषा देवी भजनीय-गुणालयम् 09020313 वराप्सरा यतः पुत्राः कन्या चेलविलाभवत् 09020321 यस्याम् उत्पादयाम् आस विश्रवा धनदं सुतम् 09020323 प्रादाय विद्यां परमाम् ऋषिर् योगेश्वरः पितुः 09020331 विशालः शून्यबन्धुश् च धूम्रकेतुश् च तत्-सुताः 09020333 विशालो वंश-कृद् राजा वैशालीं निर्ममे पुरीम् 09020341 हेमचन्द्रः सुतस् तस्य धूम्राक्षस् तस्य चात्मजः 09020343 तत्-पुत्रात् संयमाद् आसीत् कृशाश्वः सह-देवजः 09020351 कृशाश्वात् सोमदत्तोऽभूद् योऽश्वमेधैर् इडस्पतिम् 09020353 इष्ट्वा पुरुषम् आपाग्र्यां गतिं योगेश्वराश्रिताम् 09020361 सौमदत्तिस् तु सुमतिस् तत्-पुत्रो जनमेजयः 09020363 एते वैशाल-भूपालास् तृणबिन्दोर् यशोधराः 0903001 श्री-शुक उवाच 09030011 शर्यातिर् मानवो राजा ब्रह्मिष्ठः सम्बभूव ह 09030013 यो वा अङ्गिरसां सत्रे द्वितीयम् अहर् ऊचिवान् 09030021 सुकन्या नाम तस्यासीत् कन्या कमल-लोचना 09030023 तया सार्धं वन-गतो ह्य् अगमच् च्यवनाश्रमम् 09030031 सा सखीभिः परिवृता विचिन्वन्त्य् अङ्घ्रिपान् वने 09030033 वल्मीक-रन्ध्रे ददृशे खद्योते इव ज्योतिषी 09030041 ते दैव-चोदिता बाला ज्योतिषी कण्टकेन वै 09030043 अविध्यन् मुग्ध-भावेन सुस्रावासृक् ततो बहिः 09030051 शकृन्-मूत्र-निरोधोऽभूत् सैनिकानां च तत्-क्षणात् 09030053 राजर्षिस् तम् उपालक्ष्य पुरुषान् विस्मितोऽब्रवीत् 09030061 अप्य् अभद्रं न युष्माभिर् भार्गवस्य विचेष्टितम् 09030063 व्यक्तं केनापि नस् तस्य कृतम् आश्रम-दूषणम् 09030071 सुकन्या प्राह पितरं भीता किञ्चित् कृतं मया 09030073 द्वे ज्योतिषी अजानन्त्या निर्भिन्ने कण्टकेन वै 09030081 दुहितुस् तद् वचः श्रुत्वा शर्यातिर् जात-साध्वसः 09030083 मुनिं प्रसादयाम् आस वल्मीकान्तर्हितं शनैः 09030091 तद्-अभिप्रायम् आज्ञाय प्रादाद् दुहितरं मुनेः 09030093 कृच्छ्रान् मुक्तस् तम् आमन्त्र्य पुरं प्रायात् समाहितः 09030101 सुकन्या च्यवनं प्राप्य पतिं परम-कोपनम् 09030103 प्रीणयाम् आस चित्त-ज्ञा अप्रमत्तानुवृत्तिभिः 09030111 कस्यचित् त्व् अथ कालस्य नासत्याव् आश्रमागतौ 09030113 तौ पूजयित्वा प्रोवाच वयो मे दत्तम् ईश्वरौ 09030121 ग्रहं ग्रहीष्ये सोमस्य यज्ञे वाम् अप्य् असोम-पोः 09030123 क्रियतां मे वयो-रूपं प्रमदानां यद् ईप्सितम् 09030131 बाढम् इत्य् ऊचतुर् विप्रम् अभिनन्द्य भिषक्तमौ 09030133 निमज्जतां भवान् अस्मिन् ह्रदे सिद्ध-विनिर्मिते 09030141 इत्य् उक्तो जरया ग्रस्त- देहो धमनि-सन्ततः 09030143 ह्रदं प्रवेशितोऽश्विभ्यां वली-पलित-विग्रहः 09030151 पुरुषास् त्रय उत्तस्थुर् अपीव्या वनिता-प्रियाः 09030153 पद्म-स्रजः कुण्डलिनस् तुल्य-रूपाः सुवाससः 09030161 तान् निरीक्ष्य वरारोहा सरूपान् सूर्य-वर्चसः 09030163 अजानती पतिं साध्वी अश्विनौ शरणं ययौ 09030171 दर्शयित्वा पतिं तस्यै पाति-व्रत्येन तोषितौ 09030173 ऋषिम् आमन्त्र्य ययतुर् विमानेन त्रिविष्टपम् 09030181 यक्ष्यमाणोऽथ शर्यातिश् च्यवनस्याश्रमं गतः 09030183 ददर्श दुहितुः पार्श्वे पुरुषं सूर्य-वर्चसम् 09030191 राजा दुहितरं प्राह कृत-पादाभिवन्दनाम् 09030193 आशिषश् चाप्रयुञ्जानो नातिप्रीति-मना इव 09030201 चिकीर्षितं ते किम् इदं पतिस् त्वया 09030202 प्रलम्भितो लोक-नमस्कृतो मुनिः 09030203 यत् त्वं जरा-ग्रस्तम् असत्य् असम्मतं 09030204 विहाय जारं भजसेऽमुम् अध्वगम् 09030211 कथं मतिस् तेऽवगतान्यथा सतां 09030212 कुल-प्रसूते कुल-दूषणं त्व् इदम् 09030213 बिभर्षि जारं यद् अपत्रपा कुलं 09030214 पितुश् च भर्तुश् च नयस्य् अधस् तमः 09030221 एवं ब्रुवाणं पितरं स्मयमाना शुचि-स्मिता 09030223 उवाच तात जामाता तवैष भृगु-नन्दनः 09030231 शशंस पित्रे तत् सर्वं वयो-रूपाभिलम्भनम् 09030233 विस्मितः परम-प्रीतस् तनयां परिषस्वजे 09030241 सोमेन याजयन् वीरं ग्रहं सोमस्य चाग्रहीत् 09030243 असोम-पोर् अप्य् अश्विनोश् च्यवनः स्वेन तेजसा 09030251 हन्तुं तम् आददे वज्रं सद्यो मन्युर् अमर्षितः 09030253 सवज्रं स्तम्भयाम् आस भुजम् इन्द्रस्य भार्गवः 09030261 अन्वजानंस् ततः सर्वे ग्रहं सोमस्य चाश्विनोः 09030263 भिषजाव् इति यत् पूर्वं सोमाहुत्या बहिष्-कृतौ 09030271 उत्तानबर्हिर् आनर्तो भूरिषेण इति त्रयः 09030273 शर्यातेर् अभवन् पुत्रा आनर्ताद् रेवतोऽभवत् 09030281 सोऽन्तः-समुद्रे नगरीं विनिर्माय कुशस्थलीम् 09030283 आस्थितोऽभुङ्क्त विषयान् आनर्तादीन् अरिन्दम 09030291 तस्य पुत्र-शतं जज्ञे ककुद्मि-ज्येष्ठम् उत्तमम् 09030293 ककुद्मी रेवतीं कन्यां स्वाम् आदाय विभुं गतः 09030301 पुत्र्या वरं परिप्रष्टुं ब्रह्मलोकम् अपावृतम् 09030303 आवर्तमाने गान्धर्वे स्थितोऽलब्ध-क्षणः क्षणम् 09030311 तद्-अन्त आद्यम् आनम्य स्वाभिप्रायं न्यवेदयत् 09030313 तच् छ्रुत्वा भगवान् ब्रह्मा प्रहस्य तम् उवाच ह 09030321 अहो राजन् निरुद्धास् ते कालेन हृदि ये कृताः 09030323 तत् पुत्र-पौत्र-नप्त्–NAM गोत्राणि च न शृण्महे 09030331 कालोऽभियातस् त्रि-णव- चतुर्-युग-विकल्पितः 09030333 तद् गच्छ देव-देवांशो बलदेवो महा-बलः 09030341 कन्या-रत्नम् इदं राजन् नर-रत्नाय देहि भोः 09030343 भुवो भारावताराय भगवान् भूत-भावनः 09030351 अवतीर्णो निजांशेन पुण्य-श्रवण-कीर्तनः 09030353 इत्य् आदिष्टोऽभिवन्द्याजं नृपः स्व-पुरम् आगतः 09030355 त्यक्तं पुण्य-जन-त्रासाद् भ्रातृभिर् दिक्ष्व् अवस्थितैः 09030361 सुतां दत्त्वानवद्याङ्गीं बलाय बल-शालिने 09030363 बदर्य्-आख्यं गतो राजा तप्तुं नारायणाश्रमम् 0904001 श्री-शुक उवाच 09040011 नाभागो नभगापत्यं यं ततं भ्रातरः कविम् 09040013 यविष्ठं व्यभजन् दायं ब्रह्मचारिणम् आगतम् 09040021 भ्रातरोऽभाङ्क्त किं मह्यं भजाम पितरं तव 09040023 त्वां ममार्यास् तताभाङ्क्षुर् मा पुत्रक तद् आदृथाः 09040031 इमे अङ्गिरसः सत्रम् आसतेऽद्य सुमेधसः 09040033 षष्ठं षष्ठम् उपेत्याहः कवे मुह्यन्ति कर्मणि 09040041 तांस् त्वं शंसय सूक्ते द्वे वैश्वदेवे महात्मनः 09040043 ते स्वर् यन्तो धनं सत्र- परिशेषितम् आत्मनः 09040051 दास्यन्ति तेऽथ तान् अर्च्छ तथा स कृतवान् यथा 09040053 तस्मै दत्त्वा ययुः स्वर्गं ते सत्र-परिशेषणम् 09040061 तं कश्चित् स्वीकरिष्यन्तं पुरुषः कृष्ण-दर्शनः 09040063 उवाचोत्तरतोऽभ्येत्य ममेदं वास्तुकं वसु 09040071 ममेदम् ऋषिभिर् दत्तम् इति तर्हि स्म मानवः 09040073 स्यान् नौ ते पितरि प्रश्नः पृष्टवान् पितरं यथा 09040081 यज्ञ-वास्तु-गतं सर्वम् उच्छिष्टम् ऋषयः क्वचित् 09040083 चक्रुर् हि भागं रुद्राय स देवः सर्वम् अर्हति 09040091 नाभागस् तं प्रणम्याह तवेश किल वास्तुकम् 09040093 इत्य् आह मे पिता ब्रह्म‘ छिरसा त्वां प्रसादये 09040101 यत् ते पितावदद् धर्मं त्वं च सत्यं प्रभाषसे 09040103 ददामि ते मन्त्र-दृशो ज्ञानं ब्रह्म सनातनम् 09040111 गृहाण द्रविणं दत्तं मत्-सत्र-परिशेषितम् 09040113 इत्य् उक्त्वान्तर्हितो रुद्रो भगवान् धर्म-वत्सलः 09040121 य एतत् संस्मरेत् प्रातः सायं च सुसमाहितः 09040123 कविर् भवति मन्त्र-ज्ञो गतिं चैव तथात्मनः 09040131 नाभागाद् अम्बरीषोऽभून् महा-भागवतः कृती 09040133 नास्पृशद् ब्रह्म-शापोऽपि यं न प्रतिहतः क्वचित् 0904014 श्री-राजोवाच 09040141 भगवन् छ्रोतुम् इच्छामि राजर्षेस् तस्य धीमतः 09040143 न प्राभूद् यत्र निर्मुक्तो ब्रह्म-दण्डो दुरत्ययः 0904015 श्री-शुक उवाच 09040151 अम्बरीषो महा-भागः सप्त-द्वीपवतीं महीम् 09040153 अव्ययां च श्रियं लब्ध्वा विभवं चातुलं भुवि 09040161 मेनेऽतिदुर्लभं पुंसां सर्वं तत् स्वप्न-संस्तुतम् 09040163 विद्वान् विभव-निर्वाणं तमो विशति यत् पुमान् 09040171 वासुदेवे भगवति तद्-भक्तेषु च साधुषु 09040173 प्राप्तो भावं परं विश्वं येनेदं लोष्ट्रवत् स्मृतम् 09040181 स वै मनः कृष्ण-पदारविन्दयोर् 09040182 वचांसि वैकुण्ठ-गुणानुवर्णने 09040183 करौ हरेर् मन्दिर-मार्जनादिषु 09040184 श्रुतिं चकाराच्युत-सत्-कथोदये 09040191 मुकुन्द-लिङ्गालय-दर्शने दृशौ 09040192 तद्-भृत्य-गात्र-स्पर्शेऽङ्ग-सङ्गमम् 09040193 घ्राणं च तत्-पाद-सरोज-सौरभे 09040194 श्रीमत्-तुलस्या रसनां तद्-अर्पिते 09040201 पादौ हरेः क्षेत्र-पदानुसर्पणे 09040202 शिरो हृषीकेश-पदाभिवन्दने 09040203 कामं च दास्ये न तु काम-काम्यया 09040204 यथोत्तमश्लोक-जनाश्रया रतिः 09040211 एवं सदा कर्म-कलापम् आत्मनः 09040212 परेऽधियज्ञे भगवत्य् अधोक्षजे 09040213 सर्वात्म-भावं विदधन् महीम् इमां 09040214 तन्-निष्ठ-विप्राभिहितः शशास ह 09040221 ईजेऽश्वमेधैर् अधियज्ञम् ईश्वरं 09040222 महा-विभूत्योपचिताङ्ग-दक्षिणैः 09040223 ततैर् वसिष्ठासित-गौतमादिभिर् 09040224 धन्वन्य् अभिस्रोतम् असौ सरस्वतीम् 09040231 यस्य क्रतुषु गीर्वाणैः सदस्या ऋत्विजो जनाः 09040233 तुल्य-रूपाश् चानिमिषा व्यदृश्यन्त सुवाससः 09040241 स्वर्गो न प्रार्थितो यस्य मनुजैर् अमर-प्रियः 09040243 शृण्वद्भिर् उपगायद्भिर् उत्तमश्लोक-चेष्टितम् 09040251 संवर्धयन्ति यत् कामाः स्वाराज्य-परिभाविताः 09040253 दुर्लभा नापि सिद्धानां मुकुन्दं हृदि पश्यतः 09040261 स इत्थं भक्ति-योगेन तपो-युक्तेन पार्थिवः 09040263 स्व-धर्मेण हरिं प्रीणन् सर्वान् कामान् शनैर् जहौ 09040271 गृहेषु दारेषु सुतेषु बन्धुषु 09040272 द्विपोत्तम-स्यन्दन-वाजि-वस्तुषु 09040273 अक्षय्य-रत्नाभरणाम्बरादिष्व् 09040274 अनन्त-कोशेष्व् अकरोद् असन्-मतिम् 09040281 तस्मा अदाद् धरिश् चक्रं प्रत्यनीक-भयावहम् 09040283 एकान्त-भक्ति-भावेन प्रीतो भक्ताभिरक्षणम् 09040291 आरिराधयिषुः कृष्णं महिष्या तुल्य-शीलया 09040293 युक्तः सांवत्सरं वीरो दधार द्वादशी-व्रतम् 09040301 व्रतान्ते कार्तिके मासि त्रि-रात्रं समुपोषितः 09040303 स्नातः कदाचित् कालिन्द्यां हरिं मधुवनेऽर्चयत् 09040311 महाभिषेक-विधिना सर्वोपस्कर-सम्पदा 09040313 अभिषिच्याम्बराकल्पैर् गन्ध-माल्यार्हणादिभिः 09040321 तद्-गतान्तर-भावेन पूजयाम् आस केशवम् 09040323 ब्राह्मणांश् च महा-भागान् सिद्धार्थान् अपि भक्तितः 09040331 गवां रुक्म-विषाणीनां रूप्याङ्घ्रीणां सुवाससाम् 09040333 पयःशील-वयो-रूप- वत्सोपस्कर-सम्पदाम् 09040341 प्राहिणोत् साधु-विप्रेभ्यो गृहेषु न्यर्बुदानि षट् 09040343 भोजयित्वा द्विजान् अग्रे स्वाद्व् अन्नं गुणवत्तमम् 09040351 लब्ध-कामैर् अनुज्ञातः पारणायोपचक्रमे 09040353 तस्य तर्ह्य् अतिथिः साक्षाद् दुर्वासा भगवान् अभूत् 09040361 तम् आनर्चातिथिं भूपः प्रत्युत्थानासनार्हणैः 09040363 ययाचेऽभ्यवहाराय पाद-मूलम् उपागतः 09040371 प्रतिनन्द्य स तां याच्ञां कर्तुम् आवश्यकं गतः 09040373 निममज्ज बृहद् ध्यायन् कालिन्दी-सलिले शुभे 09040381 मुहूर्तार्धावशिष्टायां द्वादश्यां पारणं प्रति 09040383 चिन्तयाम् आस धर्म-ज्ञो द्विजैस् तद्-धर्म-सङ्कटे 09040391 ब्राह्मणातिक्रमे दोषो द्वादश्यां यद् अपारणे 09040393 यत् कृत्वा साधु मे भूयाद् अधर्मो वा न मां स्पृशेत् 09040401 अम्भसा केवलेनाथ करिष्ये व्रत-पारणम् 09040403 आहुर् अब्-भक्षणं विप्रा ह्य् अशितं नाशितं च तत् 09040411 इत्य् अपः प्राश्य राजर्षिश् चिन्तयन् मनसाच्युतम् 09040413 प्रत्यचष्ट कुरु-श्रेष्ठ द्विजागमनम् एव सः 09040421 दुर्वासा यमुना-कूलात् कृतावश्यक आगतः 09040423 राज्ञाभिनन्दितस् तस्य बुबुधे चेष्टितं धिया 09040431 मन्युना प्रचलद्-गात्रो भ्रु-कुटी-कुटिलाननः 09040433 बुभुक्षितश् च सुतरां कृताञ्जलिम् अभाषत 09040441 अहो अस्य नृ-शंसस्य श्रियोन्मत्तस्य पश्यत 09040443 धर्म-व्यतिक्रमं विष्णोर् अभक्तस्येश-मानिनः 09040451 यो माम् अतिथिम् आयातम् आतिथ्येन निमन्त्र्य च 09040453 अदत्त्वा भुक्तवांस् तस्य सद्यस् ते दर्शये फलम् 09040461 एवं ब्रुवाण उत्कृत्य जटां रोष-प्रदीपितः 09040463 तया स निर्ममे तस्मै कृत्यां कालानलोपमाम् 09040471 ताम् आपतन्तीं ज्वलतीम् असि-हस्तां पदा भुवम् 09040473 वेपयन्तीं समुद्वीक्ष्य न चचाल पदान् नृपः 09040481 प्राग् दिष्टं भृत्य-रक्षायां पुरुषेण महात्मना 09040483 ददाह कृत्यां तां चक्रं क्रुद्धाहिम् इव पावकः 09040491 तद्-अभिद्रवद् उद्वीक्ष्य स्व-प्रयासं च निष्फलम् 09040493 दुर्वासा दुद्रुवे भीतो दिक्षु प्राण-परीप्सया 09040501 तम् अन्वधावद् भगवद्-रथाङ्गं 09040502 दावाग्निर् उद्धूत-शिखो यथाहिम् 09040503 तथानुषक्तं मुनिर् ईक्षमाणो 09040504 गुहां विविक्षुः प्रससार मेरोः 09040511 दिशो नभः क्ष्मां विवरान् समुद्रान् 09040512 लोकान् सपालांस् त्रिदिवं गतः सः 09040513 यतो यतो धावति तत्र तत्र 09040514 सुदर्शनं दुष्प्रसहं ददर्श 09040521 अलब्ध-नाथः स सदा कुतश्चित् 09040522 सन्त्रस्त-चित्तोऽरणम् एषमाणः 09040523 देवं विरिञ्चं समगाद् विधातस् 09040524 त्राह्य् आत्म-योनेऽजित-तेजसो माम् 0904053 श्री-ब्रह्मोवाच 09040531 स्थानं मदीयं सह-विश्वम् एतत् 09040532 क्रीडावसाने द्वि-परार्ध-संज्ञे 09040533 भ्रू-भङ्ग-मात्रेण हि सन्दिधक्षोः 09040534 कालात्मनो यस्य तिरोभविष्यति 09040541 अहं भवो दक्ष-भृगु-प्रधानाः 09040542 प्रजेश-भूतेश-सुरेश-मुख्याः 09040543 सर्वे वयं यन्-नियमं प्रपन्ना 09040544 मूर्ध्न्यार्पितं लोक-हितं वहामः 09040551 प्रत्याख्यातो विरिञ्चेन विष्णु-चक्रोपतापितः 09040553 दुर्वासाः शरणं यातः शर्वं कैलास-वासिनम् 0904056 श्री-शङ्कर उवाच 09040561 वयं न तात प्रभवाम भूम्नि 09040562 यस्मिन् परेऽन्येऽप्य् अज-जीव-कोशाः 09040563 भवन्ति काले न भवन्ति हीदृशाः 09040564 सहस्रशो यत्र वयं भ्रमामः 09040571 अहं सनत्-कुमारश् च नारदो भगवान् अजः 09040573 कपिलोऽपान्तरतमो देवलो धर्म आसुरिः 09040581 मरीचि-प्रमुखाश् चान्ये सिद्धेशाः पार-दर्शनाः 09040583 विदाम न वयं सर्वे यन्-मायां माययावृताः 09040591 तस्य विश्वेश्वरस्येदं शस्त्रं दुर्विषहं हि नः 09040593 तम् एवं शरणं याहि हरिस् ते शं विधास्यति 09040601 ततो निराशो दुर्वासाः पदं भगवतो ययौ 09040603 वैकुण्ठाख्यं यद् अध्यास्ते श्रीनिवासः श्रिया सह 09040611 सन्दह्यमानोऽजित-शस्त्र-वह्निना 09040612 तत्-पाद-मूले पतितः सवेपथुः 09040613 आहाच्युतानन्त सद्-ईप्सित प्रभो 09040614 कृतागसं मावहि विश्व-भावन 09040621 अजानता ते परमानुभावं 09040622 कृतं मयाघं भवतः प्रियाणाम् 09040623 विधेहि तस्यापचितिं विधातर् 09040624 मुच्येत यन्-नाम्न्य् उदिते नारकोऽपि 0904063 श्री-भगवान् उवाच 09040631 अहं भक्त-पराधीनो ह्य् अस्वतन्त्र इव द्विज 09040633 साधुभिर् ग्रस्त-हृदयो भक्तैर् भक्त-जन-प्रियः 09040641 नाहम् आत्मानम् आशासे मद्-भक्तैः साधुभिर् विना 09040643 श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिर् अहं परा 09040651 ये दारागार-पुत्राप्त- प्राणान् वित्तम् इमं परम् 09040653 हित्वा मां शरणं याताः कथं तांस् त्यक्तुम् उत्सहे 09040661 मयि निर्बद्ध-हृदयाः साधवः सम-दर्शनाः 09040663 वशे कुर्वन्ति मां भक्त्या सत्-स्त्रियः सत्-पतिं यथा 09040671 मत्-सेवया प्रतीतं ते सालोक्यादि-चतुष्टयम् 09040673 नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत् काल-विप्लुतम् 09040681 साधवो हृदयं मह्यं साधूनां हृदयं त्व् अहम् 09040683 मद्-अन्यत् ते न जानन्ति नाहं तेभ्यो मनाग् अपि 09040691 उपायं कथयिष्यामि तव विप्र शृणुष्व तत् 09040693 अयं ह्य् आत्माभिचारस् ते यतस् तं याहि मा चिरम् 09040695 साधुषु प्रहितं तेजः प्रहर्तुः कुरुतेऽशिवम् 09040701 तपो विद्या च विप्राणां निःश्रेयस-करे उभे 09040703 ते एव दुर्विनीतस्य कल्पेते कर्तुर् अन्यथा 09040711 ब्रह्मंस् तद् गच्छ भद्रं ते नाभाग-तनयं नृपम् 09040713 क्षमापय महा-भागं ततः शान्तिर् भविष्यति 0905001 श्री-शुक उवाच 09050011 एवं भगवतादिष्टो दुर्वासाश् चक्र-तापितः 09050013 अम्बरीषम् उपावृत्य तत्-पादौ दुःखितोऽग्रहीत् 09050021 तस्य सोद्यमम् आवीक्ष्य पाद-स्पर्श-विलज्जितः 09050023 अस्तावीत् तद् धरेर् अस्त्रं कृपया पीडितो भृशम् 0905003 अम्बरीष उवाच 09050031 त्वम् अग्निर् भगवान् सूर्यस् त्वं सोमो ज्योतिषां पतिः 09050033 त्वम् आपस् त्वं क्षितिर् व्योम वायुर् मात्रेन्द्रियाणि च 09050041 सुदर्शन नमस् तुभ्यं सहस्राराच्युत-प्रिय 09050043 सर्वास्त्र-घातिन् विप्राय स्वस्ति भूया इडस्पते 09050051 त्वं धर्मस् त्वम् ऋतं सत्यं त्वं यज्ञोऽखिल-यज्ञ-भुक् 09050053 त्वं लोक-पालः सर्वात्मा त्वं तेजः पौरुषं परम् 09050061 नमः सुनाभाखिल-धर्म-सेतवे 09050062 ह्य् अधर्म-शीलासुर-धूम-केतवे 09050063 त्रैलोक्य-गोपाय विशुद्ध-वर्चसे 09050064 मनो-जवायाद्भुत-कर्मणे गृणे 09050071 त्वत्-तेजसा धर्म-मयेन संहृतं 09050072 तमः प्रकाशश् च दृशो महात्मनाम् 09050073 दुरत्ययस् ते महिमा गिरां पते 09050074 त्वद्-रूपम् एतत् सद्-असत् परावरम् 09050081 यदा विसृष्टस् त्वम् अनञ्जनेन वै 09050082 बलं प्रविष्टोऽजित दैत्य-दानवम् 09050083 बाहूदरोर्व्-अङ्घ्रि-शिरोधराणि 09050084 वृश्चन्न् अजस्रं प्रधने विराजसे 09050091 स त्वं जगत्-त्राण खल-प्रहाणये 09050092 निरूपितः सर्व-सहो गदा-भृता 09050093 विप्रस्य चास्मत्-कुल-दैव-हेतवे 09050094 विधेहि भद्रं तद् अनुग्रहो हि नः 09050101 यद्य् अस्ति दत्तम् इष्टं वा स्व-धर्मो वा स्वनुष्ठितः 09050103 कुलं नो विप्र-दैवं चेद् द्विजो भवतु विज्वरः 09050111 यदि नो भगवान् प्रीत एकः सर्व-गुणाश्रयः 09050113 सर्व-भूतात्म-भावेन द्विजो भवतु विज्वरः 0905012 श्री-शुक उवाच 09050121 इति संस्तुवतो राज्ञो विष्णु-चक्रं सुदर्शनम् 09050123 अशाम्यत् सर्वतो विप्रं प्रदहद् राज-याच्ञया 09050131 स मुक्तोऽस्त्राग्नि-तापेन दुर्वासाः स्वस्तिमांस् ततः 09050133 प्रशशंस तम् उर्वीशं युञ्जानः परमाशिषः 0905014 दुर्वासा उवाच 09050141 अहो अनन्त-दासानां महत्त्वं दृष्टम् अद्य मे 09050143 कृतागसोऽपि यद् राजन् मङ्गलानि समीहसे 09050151 दुष्करः को नु साधूनां दुस्त्यजो वा महात्मनाम् 09050153 यैः सङ्गृहीतो भगवान् सात्वताम् ऋषभो हरिः 09050161 यन्-नाम-श्रुति-मात्रेण पुमान् भवति निर्मलः 09050163 तस्य तीर्थ-पदः किं वा दासानाम् अवशिष्यते 09050171 राजन्न् अनुगृहीतोऽहं त्वयातिकरुणात्मना 09050173 मद्-अघं पृष्ठतः कृत्वा प्राणा यन् मेऽभिरक्षिताः 09050181 राजा तम् अकृताहारः प्रत्यागमन-काङ्क्षया 09050183 चरणाव् उपसङ्गृह्य प्रसाद्य समभोजयत् 09050191 सोऽशित्वादृतम् आनीतम् आतिथ्यं सार्व-कामिकम् 09050193 तृप्तात्मा नृपतिं प्राह भुज्यताम् इति सादरम् 09050201 प्रीतोऽस्म्य् अनुगृहीतोऽस्मि तव भागवतस्य वै 09050203 दर्शन-स्पर्शनालापैर् आतिथ्येनात्म-मेधसा 09050211 कर्मावदातम् एतत् ते गायन्ति स्वः-स्त्रियो मुहुः 09050213 कीर्तिं परम-पुण्यां च कीर्तयिष्यति भूर् इयम् 0905022 श्री-शुक उवाच 09050221 एवं सङ्कीर्त्य राजानं दुर्वासाः परितोषितः 09050223 ययौ विहायसामन्त्र्य ब्रह्मलोकम् अहइतुकम् 09050231 संवत्सरोऽत्यगात् तावद् यावता नागतो गतः 09050233 मुनिस् तद्-दर्शनाकाङ्क्षो राजाब्-भक्षो बभूव ह 09050241 गतेऽथ दुर्वाससि सोऽम्बरीषो 09050242 द्विजोपयोगातिपवित्रम् आहरत् 09050243 ऋषेर् विमोक्षं व्यसनं च वीक्ष्य 09050244 मेने स्व-वीर्यं च परानुभावम् 09050251 एवं विधानेक-गुणः स राजा 09050252 परात्मनि ब्रह्मणि वासुदेवे 09050253 क्रिया-कलापैः समुवाह भक्तिं 09050254 ययाविरिञ्च्यान् निरयांश् चकार 0905026 श्री-शुक उवाच 09050261 अथाम्बरीषस् तनयेषु राज्यं 09050262 समान-शीलेषु विसृज्य धीरः 09050263 वनं विवेशात्मनि वासुदेवे 09050264 मनो दधद् ध्वस्त-गुण-प्रवाहः 09050271 इत्य् एतत् पुण्यम् आख्यानम् अम्बरीषस्य भूपते 09050273 सङ्कीर्तयन्न् अनुध्यायन् भक्तो भगवतो भवेत् *09050281 अम्बरीषस्य चरितं ये शृण्वन्ति महात्मनः *09050283 मुक्तिं प्रयान्ति ते सर्वे भक्त्या विष्णोः प्रसादतः 0906001 श्री-शुक उवाच 09060011 विरूपः केतुमान् छम्भुर् अम्बरीष-सुतास् त्रयः 09060013 विरूपात् पृषदश्वोऽभूत् तत्-पुत्रस् तु रथीतरः 09060021 रथीतरस्याप्रजस्य भार्यायां तन्तवेऽर्थितः 09060023 अङ्गिरा जनयाम् आस ब्रह्म-वर्चस्विनः सुतान् 09060031 एते क्षेत्र-प्रसूता वै पुनस् त्व् आङ्गिरसाः स्मृताः 09060033 रथीतराणां प्रवराः क्षेत्रोपेता द्वि-जातयः 09060041 क्षुवतस् तु मनोर् जज्ञे इक्ष्वाकुर् घ्राणतः सुतः 09060043 तस्य पुत्र-शत-ज्येष्ठा विकुक्षि-निमि-दण्डकाः 09060051 तेषां पुरस्ताद् अभवन्न् आर्यावर्ते नृपा नृप 09060053 पञ्च-विंशतिः पश्चाच् च त्रयो मध्येऽपरेऽन्यतः 09060061 स एकदाष्टका-श्राद्धे इक्ष्वाकुः सुतम् आदिशत् 09060063 मांसम् आनीयतां मेध्यं विकुक्षे गच्छ मा चिरम् 09060071 तथेति स वनं गत्वा मृगान् हत्वा क्रियार्हणान् 09060073 श्रान्तो बुभुक्षितो वीरः शशं चादद् अपस्मृतिः 09060081 शेषं निवेदयाम् आस पित्रे तेन च तद्-गुरुः 09060083 चोदितः प्रोक्षणायाह दुष्टम् एतद् अकर्मकम् 09060091 ज्ञात्वा पुत्रस्य तत् कर्म गुरुणाभिहितं नृपः 09060093 देशान् निःसारयाम् आस सुतं त्यक्त-विधिं रुषा 09060101 स तु विप्रेण संवादं ज्ञापकेन समाचरन् 09060103 त्यक्त्वा कलेवरं योगी स तेनावाप यत् परम् 09060111 पितर्य् उपरतेऽभ्येत्य विकुक्षिः पृथिवीम् इमाम् 09060113 शासद् ईजे हरिं यज्ञैः शशाद इति विश्रुतः 09060121 पुरञ्जयस् तस्य सुत इन्द्रवाह इतीरितः 09060123 ककुत्स्थ इति चाप्य् उक्तः शृणु नामानि कर्मभिः 09060131 कृतान्त आसीत् समरो देवानां सह दानवैः 09060133 पार्ष्णिग्राहो वृतो वीरो देवैर् दैत्य-पराजितैः 09060141 वचनाद् देव-देवस्य विष्णोर् विश्वात्मनः प्रभोः 09060143 वाहनत्वे वृतस् तस्य बभूवेन्द्रो महा-वृषः 09060151 स सन्नद्धो धनुर् दिव्यम् आदाय विशिखान् छितान् 09060153 स्तूयमानस् तम् आरुह्य युयुत्सुः ककुदि स्थितः 09060161 तेजसाप्यायितो विष्णोः पुरुषस्य महात्मनः 09060163 प्रतीच्यां दिशि दैत्यानां न्यरुणत् त्रिदशैः पुरम् 09060171 तैस् तस्य चाभूत् प्रधनं तुमुलं लोम-हर्षणम् 09060173 यमाय भल्लैर् अनयद् दैत्यान् अभिययुर् मृधे 09060181 तस्येषु-पाताभिमुखं युगान्ताग्निम् इवोल्बणम् 09060183 विसृज्य दुद्रुवुर् दैत्या हन्यमानाः स्वम् आलयम् 09060191 जित्वा परं धनं सर्वं सस्त्रीकं वज्र-पाणये 09060193 प्रत्ययच्छत् स राजर्षिर् इति नामभिर् आहृतः 09060201 पुरञ्जयस्य पुत्रोऽभूद् अनेनास् तत्-सुतः पृथुः 09060203 विश्वगन्धिस् ततश् चन्द्रो युवनाश्वस् तु तत्-सुतः 09060211 श्रावस्तस् तत्-सुतो येन श्रावस्ती निर्ममे पुरी 09060213 बृहदश्वस् तु श्रावस्तिस् ततः कुवलयाश्वकः 09060221 यः प्रियार्थम् उतङ्कस्य धुन्धु-नामासुरं बली 09060223 सुतानाम् एक-विंशत्या सहस्रैर् अहनद् वृतः 09060231 धुन्धुमार इति ख्यातस् तत्-सुतास् ते च जज्वलुः 09060233 धुन्धोर् मुखाग्निना सर्वे त्रय एवावशेषिताः 09060241 दृढाश्वः कपिलाश्वश् च भद्राश्व इति भारत 09060243 दृढाश्व-पुत्रो हर्यश्वो निकुम्भस् तत्-सुतः स्मृतः 09060251 बहुलाश्वो निकुम्भस्य कृशाश्वोऽथास्य सेनजित् 09060253 युवनाश्वोऽभवत् तस्य सोऽनपत्यो वनं गतः 09060261 भार्या-शतेन निर्विण्ण ऋषयोऽस्य कृपालवः 09060263 इष्टिं स्म वर्तयां चक्रुर् ऐन्द्रीं ते सुसमाहिताः 09060271 राजा तद्-यज्ञ-सदनं प्रविष्टो निशि तर्षितः 09060273 दृष्ट्वा शयानान् विप्रांस् तान् पपौ मन्त्र-जलं स्वयम् 09060281 उत्थितास् ते निशम्याथ व्युदकं कलशं प्रभो 09060283 पप्रच्छुः कस्य कर्मेदं पीतं पुंसवनं जलम् 09060291 राज्ञा पीतं विदित्वा वै ईश्वर-प्रहितेन ते 09060293 ईश्वराय नमश् चक्रुर् अहो दैव-बलं बलम् 09060301 ततः काल उपावृत्ते कुक्षिं निर्भिद्य दक्षिणम् 09060303 युवनाश्वस्य तनयश् चक्रवर्ती जजान ह 09060311 कं धास्यति कुमारोऽयं स्तन्ये रोरूयते भृशम् 09060313 मां धाता वत्स मा रोदीर् इतीन्द्रो देशिनीम् अदात् 09060321 न ममार पिता तस्य विप्र-देव-प्रसादतः 09060323 युवनाश्वोऽथ तत्रैव तपसा सिद्धिम् अन्वगात् 09060331 त्रसद्दस्युर् इतीन्द्रोऽङ्ग विदधे नाम यस्य वै 09060333 यस्मात् त्रसन्ति ह्य् उद्विग्ना दस्यवो रावणादयः 09060341 यौवनाश्वोऽथ मान्धाता चक्रवर्त्य् अवनीं प्रभुः 09060343 सप्त-द्वीपवतीम् एकः शशासाच्युत-तेजसा 09060351 ईजे च यज्ञं क्रतुभिर् आत्म-विद् भूरि-दक्षिणैः 09060353 सर्व-देवमयं देवं सर्वात्मकम् अतीन्द्रियम् 09060361 द्रव्यं मन्त्रो विधिर् यज्ञो यजमानस् तथर्त्विजः 09060363 धर्मो देशश् च कालश् च सर्वम् एतद् यद् आत्मकम् 09060371 यावत् सूर्य उदेति स्म यावच् च प्रतितिष्ठति 09060373 तत् सर्वं यौवनाश्वस्य मान्धातुः क्षेत्रम् उच्यते 09060381 शशबिन्दोर् दुहितरि बिन्दुमत्याम् अधान् नृपः 09060383 पुरुकुत्सम् अम्बरीषं मुचुकुन्दं च योगिनम् 09060385 तेषां स्वसारः पञ्चाशत् सौभरिं वव्रिरे पतिम् 09060391 यमुनान्तर्-जले मग्नस् तप्यमानः परं तपः 09060393 निर्वृतिं मीन-राजस्य दृष्ट्वा मैथुन-धर्मिणः 09060401 जात-स्पृहो नृपं विप्रः कन्याम् एकाम् अयाचत 09060403 सोऽप्य् आह गृह्यतां ब्रह्मन् कामं कन्या स्वयंवरे 09060411 स विचिन्त्याप्रियं स्त्रीणां जरठोऽहम् असन्-मतः 09060413 वली-पलित एजत्-क इत्य् अहं प्रत्युदाहृतः 09060421 साधयिष्ये तथात्मानं सुर-स्त्रीणाम् अभीप्सितम् 09060423 किं पुनर् मनुजेन्द्राणाम् इति व्यवसितः प्रभुः 09060431 मुनिः प्रवेशितः क्षत्रा कन्यान्तःपुरम् ऋद्धिमत् 09060433 वृतः स राज-कन्याभिर् एकं पञ्चाशता वरः 09060441 तासां कलिर् अभूद् भूयांस् तद्-अर्थेऽपोह्य सौहृदम् 09060443 ममानुरूपो नायं व इति तद्-गत-चेतसाम् 09060451 स बह्व्-ऋचस् ताभिर् अपारणीय- 09060452 तपः-श्रियानर्घ्य-परिच्छदेषु 09060453 गृहेषु नानोपवनामलाम्भः- 09060454 सरःसु सौगन्धिक-काननेषु 09060461 महार्ह-शय्यासन-वस्त्र-भूषण- 09060462 स्नानानुलेपाभ्यवहार-माल्यकैः 09060463 स्वलङ्कृत-स्त्री-पुरुषेषु नित्यदा 09060464 रेमेऽनुगायद्-द्विज-भृङ्ग-वन्दिषु 09060471 यद्-गार्हस्थ्यं तु संवीक्ष्य सप्त-द्वीपवती-पतिः 09060473 विस्मितः स्तम्भम् अजहात् सार्वभौम-श्रियान्वितम् 09060481 एवं गृहेष्व् अभिरतो विषयान् विविधैः सुखैः 09060483 सेवमानो न चातुष्यद् आज्य-स्तोकैर् इवानलः 09060491 स कदाचिद् उपासीन आत्मापह्नवम् आत्मनः 09060493 ददर्श बह्व्-ऋचाचार्यो मीन-सङ्ग-समुत्थितम् 09060501 अहो इमं पश्यत मे विनाशं 09060502 तपस्विनः सच्-चरित-व्रतस्य 09060503 अन्तर्जले वारि-चर-प्रसङ्गात् 09060504 प्रच्यावितं ब्रह्म चिरं धृतं यत् 09060511 सङ्गं त्यजेत मिथुन-व्रतीनां मुमुक्षुः 09060512 सर्वात्मना न विसृजेद् बहिर्-इन्द्रियाणि 09060513 एकश् चरन् रहसि चित्तम् अनन्त ईशे 09060514 युञ्जीत तद्-व्रतिषु साधुषु चेत् प्रसङ्गः 09060521 एकस् तपस्व्य् अहम् अथाम्भसि मत्स्य-सङ्गात् 09060522 पञ्चाशद् आसम् उत पञ्च-सहस्र-सर्गः 09060523 नान्तं व्रजाम्य् उभय-कृत्य-मनोरथानां 09060524 माया-गुणैर् हृत-मतिर् विषयेऽर्थ-भावः 09060531 एवं वसन् गृहे कालं विरक्तो न्यासम् आस्थितः 09060533 वनं जगामानुययुस् तत्-पत्न्यः पति-देवताः 09060541 तत्र तप्त्वा तपस् तीक्ष्णम् आत्म-दर्शनम् आत्मवान् 09060543 सहैवाग्निभिर् आत्मानं युयोज परमात्मनि 09060551 ताः स्व-पत्युर् महाराज निरीक्ष्याध्यात्मिकीं गतिम् 09060553 अन्वीयुस् तत्-प्रभावेण अग्निं शान्तम् इवार्चिषः 0907001 श्री-शुक उवाच 09070011 मान्धातुः पुत्र-प्रवरो योऽम्बरीषः प्रकीर्तितः 09070013 पितामहेन प्रवृतो यौवनाश्वस् तु तत्-सुतः 09070015 हारीतस् तस्य पुत्रोऽभून् मान्धातृ-प्रवरा इमे 09070021 नर्मदा भ्रातृभिर् दत्ता पुरुकुत्साय योरगैः 09070023 तया रसातलं नीतो भुजगेन्द्र-प्रयुक्तया 09070031 गन्धर्वान् अवधीत् तत्र वध्यान् वै विष्णु-शक्ति-धृक् 09070033 नागाल् लब्ध-वरः सर्पाद् अभयं स्मरताम् इदम् 09070041 त्रसद्दस्युः पौरुकुत्सो योऽनरण्यस्य देह-कृत् 09070043 हर्यश्वस् तत्-सुतस् तस्मात् प्रारुणोऽथ त्रिबन्धनः 09070051 तस्य सत्यव्रतः पुत्रस् त्रिशङ्कुर् इति विश्रुतः 09070053 प्राप्तश् चाण्डालतां शापाद् गुरोः कौशिक-तेजसा 09070061 सशरीरो गतः स्वर्गम् अद्यापि दिवि दृश्यते 09070063 पातितोऽवाक्-शिरा देवैस् तेनैव स्तम्भितो बलात् 09070071 त्रैशङ्कवो हरिश्चन्द्रो विश्वामित्र-वसिष्ठयोः 09070073 यन्-निमित्तम् अभूद् युद्धं पक्षिणोर् बहु-वार्षिकम् 09070081 सोऽनपत्यो विषण्णात्मा नारदस्योपदेशतः 09070083 वरुणं शरणं यातः पुत्रो मे जायतां प्रभो 09070091 यदि वीरो महाराज तेनैव त्वां यजे इति 09070093 तथेति वरुणेनास्य पुत्रो जातस् तु रोहितः 09070101 जातः सुतो ह्य् अनेनाङ्ग मां यजस्वेति सोऽब्रवीत् 09070103 यदा पशुर् निर्दशः स्याद् अथ मेध्यो भवेद् इति 09070111 निर्दशे च स आगत्य यजस्वेत्य् आह सोऽब्रवीत् 09070113 दन्ताः पशोर् यज् जायेरन्न् अथ मेध्यो भवेद् इति 09070121 दन्ता जाता यजस्वेति स प्रत्याहाथ सोऽब्रवीत् 09070123 यदा पतन्त्य् अस्य दन्ता अथ मेध्यो भवेद् इति 09070131 पशोर् निपतिता दन्ता यजस्वेत्य् आह सोऽब्रवीत् 09070133 यदा पशोः पुनर् दन्ता जायन्तेऽथ पशुः शुचिः 09070141 पुनर् जाता यजस्वेति स प्रत्याहाथ सोऽब्रवीत् 09070143 सान्नाहिको यदा राजन् राजन्योऽथ पशुः शुचिः 09070151 इति पुत्रानुरागेण स्नेह-यन्त्रित-चेतसा 09070153 कालं वञ्चयता तं तम् उक्तो देवस् तम् ऐक्षत 09070161 रोहितस् तद् अभिज्ञाय पितुः कर्म चिकीर्षितम् 09070163 प्राण-प्रेप्सुर् धनुष्-पाणिर् अरण्यं प्रत्यपद्यत 09070171 पितरं वरुण-ग्रस्तं श्रुत्वा जात-महोदरम् 09070173 रोहितो ग्रामम् एयाय तम् इन्द्रः प्रत्यषेधत 09070181 भूमेः पर्यटनं पुण्यं तीर्थ-क्षेत्र-निषेवणैः 09070183 रोहितायादिशच् छक्रः सोऽप्य् अरण्येऽवसत् समाम् 09070191 एवं द्वितीये तृतीये चतुर्थे पञ्चमे तथा 09070193 अभ्येत्याभ्येत्य स्थविरो विप्रो भूत्वाह वृत्र-हा 09070201 षष्ठं संवत्सरं तत्र चरित्वा रोहितः पुरीम् 09070203 उपव्रजन्न् अजीगर्ताद् अक्रीणान् मध्यमं सुतम् 09070211 शुनःशेफं पशुं पित्रे प्रदाय समवन्दत 09070213 ततः पुरुष-मेधेन हरिश्चन्द्रो महा-यशाः 09070221 मुक्तोदरोऽयजद् देवान् वरुणादीन् महत्-कथः 09070223 विश्वामित्रोऽभवत् तस्मिन् होता चाध्वर्युर् आत्मवान् 09070231 जमदग्निर् अभूद् ब्रह्मा वसिष्ठोऽयास्यः साम-गः 09070233 तस्मै तुष्टो ददाव् इन्द्रः शातकौम्भमयं रथम् 09070241 शुनःशेफस्य माहात्म्यम् उपरिष्टात् प्रचक्ष्यते 09070243 सत्यं सारं धृतिं दृष्ट्वा सभार्यस्य च भूपतेः 09070251 विश्वामित्रो भृशं प्रीतो ददाव् अविहतां गतिम् 09070253 मनः पृथिव्यां ताम् अद्भिस् तेजसापोऽनिलेन तत् 09070261 खे वायुं धारयंस् तच् च भूतादौ तं महात्मनि 09070263 तस्मिन् ज्ञान-कलां ध्यात्वा तयाज्ञानं विनिर्दहन् 09070271 हित्वा तां स्वेन भावेन निर्वाण-सुख-संविदा 09070273 अनिर्देश्याप्रतर्क्येण तस्थौ विध्वस्त-बन्धनः 0908001 श्री-शुक उवाच 09080011 हरितो रोहित-सुतश् चम्पस् तस्माद् विनिर्मिता 09080013 चम्पापुरी सुदेवोऽतो विजयो यस्य चात्मजः 09080021 भरुकस् तत्-सुतस् तस्माद् वृकस् तस्यापि बाहुकः 09080023 सोऽरिभिर् हृत-भू राजा सभार्यो वनम् आविशत् 09080031 वृद्धं तं पञ्चतां प्राप्तं महिष्य् अनुमरिष्यती 09080033 और्वेण जानतात्मानं प्रजावन्तं निवारिता 09080041 आज्ञायास्यै सपत्नीभिर् गरो दत्तोऽन्धसा सह 09080043 सह तेनैव सञ्जातः सगराख्यो महा-यशाः 09080051 सगरश् चक्रवर्त्य् आसीत् सागरो यत्-सुतैः कृतः 09080053 यस् तालजङ्घान् यवना‘ छकान् हैहय-बर्बरान् 09080061 नावधीद् गुरु-वाक्येन चक्रे विकृत-वेषिणः 09080063 मुण्डान् छ्मश्रु-धरान् कांश्चिन् मुक्त-केशार्ध-मुण्डितान् 09080071 अनन्तर्-वाससः कांश्चिद् अबहिर्-वाससोऽपरान् 09080073 सोऽश्वमेधैर् अयजत सर्व-वेद-सुरात्मकम् 09080081 और्वोपदिष्ट-योगेन हरिम् आत्मानम् ईश्वरम् 09080083 तस्योत्सृष्टं पशुं यज्ञे जहाराश्वं पुरन्दरः 09080091 सुमत्यास् तनया दृप्ताः पितुर् आदेश-कारिणः 09080093 हयम् अन्वेषमाणास् ते समन्तान् न्यखनन् महीम् 09080101 प्राग्-उदीच्यां दिशि हयं ददृशुः कपिलान्तिके 09080103 एष वाजि-हरश् चौर आस्ते मीलित-लोचनः 09080111 हन्यतां हन्यतां पाप इति षष्टि-सहस्रिणः 09080113 उदायुधा अभिययुर् उन्मिमेष तदा मुनिः 09080121 स्व-शरीराग्निना तावन् महेन्द्र-हृत-चेतसः 09080123 महद्-व्यतिक्रम-हता भस्मसाद् अभवन् क्षणात् 09080131 न साधु-वादो मुनि-कोप-भर्जिता 09080132 नृपेन्द्र-पुत्रा इति सत्त्व-धामनि 09080133 कथं तमो रोषमयं विभाव्यते 09080134 जगत्-पवित्रात्मनि खे रजो भुवः 09080141 यस्येरिता साङ्ख्यमयी दृढेह नौर् 09080142 यया मुमुक्षुस् तरते दुरत्ययम् 09080143 भवार्णवं मृत्यु-पथं विपश्चितः 09080144 परात्म-भूतस्य कथं पृथङ्-मतिः 09080151 योऽसमञ्जस इत्य् उक्तः स केशिन्या नृपात्मजः 09080153 तस्य पुत्रोऽंशुमान् नाम पितामह-हिते रतः 09080161 असमञ्जस आत्मानं दर्शयन्न् असमञ्जसम् 09080163 जाति-स्मरः पुरा सङ्गाद् योगी योगाद् विचालितः 09080171 आचरन् गर्हितं लोके ज्ञातीनां कर्म विप्रियम् 09080173 सरय्वां क्रीडतो बालान् प्रास्यद् उद्वेजयन् जनम् 09080181 एवं वृत्तः परित्यक्तः पित्रा स्नेहम् अपोह्य वै 09080183 योगैश्वर्येण बालांस् तान् दर्शयित्वा ततो ययौ 09080191 अयोध्या-वासिनः सर्वे बालकान् पुनर् आगतान् 09080193 दृष्ट्वा विसिस्मिरे राजन् राजा चाप्य् अन्वतप्यत 09080201 अंशुमांश् चोदितो राज्ञा तुरगान्वेषणे ययौ 09080203 पितृव्य-खातानुपथं भस्मान्ति ददृशे हयम् 09080211 तत्रासीनं मुनिं वीक्ष्य कपिलाख्यम् अधोक्षजम् 09080213 अस्तौत् समाहित-मनाः प्राञ्जलिः प्रणतो महान् 0908023 अंशुमान् उवाच 09080221 न पश्यति त्वां परम् आत्मनोऽजनो 09080222 न बुध्यतेऽद्यापि समाधि-युक्तिभिः 09080223 कुतोऽपरे तस्य मनः-शरीर-धी- 09080224 विसर्ग-सृष्टा वयम् अप्रकाशाः 09080231 ये देह-भाजस् त्रि-गुण-प्रधाना 09080232 गुणान् विपश्यन्त्य् उत वा तमश् च 09080233 यन्-मायया मोहित-चेतसस् त्वां 09080234 विदुः स्व-संस्थं न बहिः-प्रकाशाः 09080241 तं त्वां अहं ज्ञान-घनं स्वभाव- 09080242 प्रध्वस्त-माया-गुण-भेद-मोहैः 09080243 सनन्दनाद्यैर् मुनिभिर् विभाव्यं 09080244 कथं विमूढः परिभावयामि 09080251 प्रशान्त माया-गुण-कर्म-लिङ्गम् 09080252 अनाम-रूपं सद्-असद्-विमुक्तम् 09080253 ज्ञानोपदेशाय गृहीत-देहं 09080254 नमामहे त्वां पुरुषं पुराणम् 09080261 त्वन्-माया-रचिते लोके वस्तु-बुद्ध्या गृहादिषु 09080263 भ्रमन्ति काम-लोभेर्ष्या- मोह-विभ्रान्त-चेतसः 09080271 अद्य नः सर्व-भूतात्मन् काम-कर्मेन्द्रियाशयः 09080273 मोह-पाशो दृढश् छिन्नो भगवंस् तव दर्शनात् 0908028 श्री-शुक उवाच 09080281 इत्थं गीतानुभावस् तं भगवान् कपिलो मुनिः 09080283 अंशुमन्तम् उवाचेदम् अनुग्राह्य धिया नृप 0908029 श्री-भगवान् उवाच 09080291 अश्वोऽयं नीयतां वत्स पितामह-पशुस् तव 09080293 इमे च पितरो दग्धा गङ्गाम्भोऽर्हन्ति नेतरत् 09080301 तं परिक्रम्य शिरसा प्रसाद्य हयम् आनयत् 09080303 सगरस् तेन पशुना यज्ञ-शेषं समापयत् 09080311 राज्यम् अंशुमते न्यस्य निःस्पृहो मुक्त-बन्धनः 09080313 और्वोपदिष्ट-मार्गेण लेभे गतिम् अनुत्तमाम् 0909001 श्री-शुक उवाच 09090011 अंशुमांश् च तपस् तेपे गङ्गानयन-काम्यया 09090013 कालं महान्तं नाशक्नोत् ततः कालेन संस्थितः 09090021 दिलीपस् तत्-सुतस् तद्वद् अशक्तः कालम् एयिवान् 09090023 भगीरथस् तस्य सुतस् तेपे स सुमहत् तपः 09090031 दर्शयाम् आस तं देवी प्रसन्ना वरदास्मि ते 09090033 इत्य् उक्तः स्वम् अभिप्रायं शशंसावनतो नृपः 09090041 कोऽपि धारयिता वेगं पतन्त्या मे मही-तले 09090043 अन्यथा भू-तलं भित्त्वा नृप यास्ये रसातलम् 09090051 किं चाहं न भुवं यास्ये नरा मय्य् आमृजन्त्य् अघम् 09090053 मृजामि तद् अघं क्वाहं राजंस् तत्र विचिन्त्यताम् 0909006 श्री-भगीरथ उवाच 09090061 साधवो न्यासिनः शान्ता ब्रह्मिष्ठा लोक-पावनाः 09090063 हरन्त्य् अघं तेऽङ्ग-सङ्गात् तेष्व् आस्ते ह्य् अघ-भिद् धरिः 09090071 धारयिष्यति ते वेगं रुद्रस् त्व् आत्मा शरीरिणाम् 09090073 यस्मिन्न् ओतम् इदं प्रोतं विश्वं शाटीव तन्तुषु 09090081 इत्य् उक्त्वा स नृपो देवं तपसातोषयच् छिवम् 09090083 कालेनाल्पीयसा राजंस् तस्येशश् चाश्व् अतुष्यत 09090091 तथेति राज्ञाभिहितं सर्व-लोक-हितः शिवः 09090093 दधारावहितो गङ्गां पाद-पूत-जलां हरेः 09090101 भगीरथः स राजर्षिर् निन्ये भुवन-पावनीम् 09090103 यत्र स्व-पित्–NAM देहा भस्मीभूताः स्म शेरते 09090111 रथेन वायु-वेगेन प्रयान्तम् अनुधावती 09090113 देशान् पुनन्ती निर्दग्धान् आसिञ्चत् सगरात्मजान् 09090121 यज्-जल-स्पर्श-मात्रेण ब्रह्म-दण्ड-हता अपि 09090123 सगरात्मजा दिवं जग्मुः केवलं देह-भस्मभिः 09090131 भस्मीभूताङ्ग-सङ्गेन स्वर् याताः सगरात्मजाः 09090133 किं पुनः श्रद्धया देवीं सेवन्ते ये धृत-व्रताः 09090141 न ह्य् एतत् परम् आश्चर्यं स्वर्धुन्या यद् इहोदितम् 09090143 अनन्त-चरणाम्भोज- प्रसूताया भव-च्छिदः 09090151 सन्निवेश्य मनो यस्मि‘ छ्रद्धया मुनयोऽमलाः 09090153 त्रैगुण्यं दुस्त्यजं हित्वा सद्यो यातास् तद्-आत्मताम् 09090161 श्रुतो भगीरथाज् जज्ञे तस्य नाभोऽपरोऽभवत् 09090163 सिन्धुद्वीपस् ततस् तस्माद् अयुतायुस् ततोऽभवत् 09090171 ऋतूपर्णो नल-सखो योऽश्व-विद्याम् अयान् नलात् 09090173 दत्त्वाक्ष-हृदयं चास्मै सर्वकामस् तु तत्-सुतम् 09090181 ततः सुदासस् तत्-पुत्रो दमयन्ती-पतिर् नृपः 09090183 आहुर् मित्रसहं यं वै कल्माषाङ्घ्रिम् उत क्वचित् 09090185 वसिष्ठ-शापाद् रक्षोऽभूद् अनपत्यः स्व-कर्मणा 0909019 श्री-राजोवाच 09090191 किं निमित्तो गुरोः शापः सौदासस्य महात्मनः 09090193 एतद् वेदितुम् इच्छामः कथ्यतां न रहो यदि 0909020 श्री-शुक उवाच 09090201 सौदासो मृगयां किञ्चिच् चरन् रक्षो जघान ह 09090203 मुमोच भ्रातरं सोऽथ गतः प्रतिचिकीर्षया 09090211 सञ्चिन्तयन्न् अघं राज्ञः सूद-रूप-धरो गृहे 09090213 गुरवे भोक्तु-कामाय पक्त्वा निन्ये नरामिषम् 09090221 परिवेक्ष्यमाणं भगवान् विलोक्याभक्ष्यम् अञ्जसा 09090223 राजानम् अशपत् क्रुद्धो रक्षो ह्य् एवं भविष्यसि 09090231 रक्षः-कृतं तद् विदित्वा चक्रे द्वादश-वार्षिकम् 09090233 सोऽप्य् अपो-'ञ्जलिम् आदाय गुरुं शप्तुं समुद्यतः 09090241 वारितो मदयन्त्यापो रुशतीः पादयोर् जहौ 09090243 दिशः खम् अवनीं सर्वं पश्यन् जीवमयं नृपः 09090251 राक्षसं भावम् आपन्नः पादे कल्माषतां गतः 09090253 व्यवाय-काले ददृशे वनौको-दम्पती द्विजौ 09090261 क्षुधार्तो जगृहे विप्रं तत्-पत्न्य् आहाकृतार्थवत् 09090263 न भवान् राक्षसः साक्षाद् इक्ष्वाकूणां महा-रथः 09090271 मदयन्त्याः पतिर् वीर नाधर्मं कर्तुम् अर्हसि 09090273 देहि मेऽपत्य-कामाया अकृतार्थं पतिं द्विजम् 09090281 देहोऽयं मानुषो राजन् पुरुषस्याखिलार्थदः 09090283 तस्माद् अस्य वधो वीर सर्वार्थ-वध उच्यते 09090291 एष हि ब्राह्मणो विद्वांस् तपः-शील-गुणान्वितः 09090293 आरिराधयिषुर् ब्रह्म महा-पुरुष-संज्ञितम् 09090295 सर्व-भूतात्म-भावेन भूतेष्व् अन्तर्हितं गुणैः 09090301 सोऽयं ब्रह्मर्षि-वर्यस् ते राजर्षि-प्रवराद् विभो 09090303 कथम् अर्हति धर्म-ज्ञ वधं पितुर् इवात्मजः 09090311 तस्य साधोर् अपापस्य भ्रूणस्य ब्रह्म-वादिनः 09090313 कथं वधं यथा बभ्रोर् मन्यते सन्-मतो भवान् 09090321 यद्य् अयं क्रियते भक्ष्यस् तर्हि मां खाद पूर्वतः 09090323 न जीविष्ये विना येन क्षणं च मृतकं यथा 09090331 एवं करुण-भाषिण्या विलपन्त्या अनाथवत् 09090333 व्याघ्रः पशुम् इवाखादत् सौदासः शाप-मोहितः 09090341 ब्राह्मणी वीक्ष्य दिधिषुं पुरुषादेन भक्षितम् 09090343 शोचन्त्य् आत्मानम् उर्वीशम् अशपत् कुपिता सती 09090351 यस्मान् मे भक्षितः पाप कामार्तायाः पतिस् त्वया 09090353 तवापि मृत्युर् आधानाद् अकृत-प्रज्ञ दर्शितः 09090361 एवं मित्रसहं शप्त्वा पति-लोक-परायणा 09090363 तद्-अस्थीनि समिद्धेऽग्नौ प्रास्य भर्तुर् गतिं गता 09090371 विशापो द्वादशाब्दान्ते मैथुनाय समुद्यतः 09090373 विज्ञाप्य ब्राह्मणी-शापं महिष्या स निवारितः 09090381 अत ऊर्ध्वं स तत्याज स्त्री-सुखं कर्मणाप्रजाः 09090383 वसिष्ठस् तद्-अनुज्ञातो मदयन्त्यां प्रजाम् अधात् 09090391 सा वै सप्त समा गर्भम् अबिभ्रन् न व्यजायत 09090393 जघ्नेऽश्मनोदरं तस्याः सोऽश्मकस् तेन कथ्यते 09090401 अश्मकाद् बालिको जज्ञे यः स्त्रीभिः परिरक्षितः 09090403 नारी-कवच इत्य् उक्तो निःक्षत्रे मूलकोऽभवत् 09090411 ततो दशरथस् तस्मात् पुत्र ऐडविडिस् ततः 09090413 राजा विश्वसहो यस्य खट्वाङ्गश् चक्रवर्त्य् अभूत् 09090421 यो देवैर् अर्थितो दैत्यान् अवधीद् युधि दुर्जयः 09090423 मुहूर्तम् आयुर् ज्ञात्वैत्य स्व-पुरं सन्दधे मनः 09090431 न मे ब्रह्म-कुलात् प्राणाः कुल-दैवान् न चात्मजाः 09090433 न श्रियो न मही राज्यं न दाराश् चातिवल्लभाः 09090441 न बाल्येऽपि मतिर् मह्यम् अधर्मे रमते क्वचित् 09090443 नापश्यम् उत्तमश्लोकाद् अन्यत् किञ्चन वस्त्व् अहम् 09090451 देवैः काम-वरो दत्तो मह्यं त्रि-भुवनेश्वरैः 09090453 न वृणे तम् अहं कामं भूतभावन-भावनः 09090461 ये विक्षिप्तेन्द्रिय-धियो देवास् ते स्व-हृदि स्थितम् 09090463 न विन्दन्ति प्रियं शश्वद् आत्मानं किम् उतापरे 09090471 अथेश-माया-रचितेषु सङ्गं 09090472 गुणेषु गन्धर्व-पुरोपमेषु 09090473 रूढं प्रकृत्यात्मनि विश्व-कर्तुर् 09090474 भावेन हित्वा तम् अहं प्रपद्ये 09090481 इति व्यवसितो बुद्ध्या नारायण-गृहीतया 09090483 हित्वान्य-भावम् अज्ञानं ततः स्वं भावम् आस्थितः 09090491 यत् तद् ब्रह्म परं सूक्ष्मम् अशून्यं शून्य-कल्पितम् 09090493 भगवान् वासुदेवेति यं गृणन्ति हि सात्वताः 0910001 श्री-शुक उवाच 09100011 खट्वाङ्गाद् दीर्घबाहुश् च रघुस् तस्मात् पृथु-श्रवाः 09100013 अजस् ततो महा-राजस् तस्माद् दशरथोऽभवत् 09100021 तस्यापि भगवान् एष साक्षाद् ब्रह्ममयो हरिः 09100023 अंशांशेन चतुर्धागात् पुत्रत्वं प्रार्थितः सुरैः 09100025 राम-लक्ष्मण-भरत- शत्रुघ्ना इति संज्ञया 09100031 तस्यानुचरितं राजन्न् ऋषिभिस् तत्त्व-दर्शिभिः 09100033 श्रुतं हि वर्णितं भूरि त्वया सीता-पतेर् मुहुः 09100041 गुर्व्-अर्थे त्यक्त-राज्यो व्यचरद् अनुवनं पद्म-पद्भ्यां प्रियायाः 09100042 पाणि-स्पर्शाक्षमाभ्यां मृजित-पथ-रुजो यो हरीन्द्रानुजाभ्याम् 09100043 वैरूप्याच् छूर्पणख्याः प्रिय-विरह-रुषारोपित-भ्रू-विजृम्भ- 09100044 त्रस्ताब्धिर् बद्ध-सेतुः खल-दव-दहनः कोसलेन्द्रोऽवतान् नः 09100051 विश्वामित्राध्वरे येन मारीचाद्या निशा-चराः 09100053 पश्यतो लक्ष्मणस्यैव हता नैरृत-पुङ्गवाः 09100061 यो लोक-वीर-समितौ धनुर् ऐशम् उग्रं 09100062 सीता-स्वयंवर-गृहे त्रिशतोपनीतम् 09100063 आदाय बाल-गज-लील इवेक्षु-यष्टिं 09100064 सज्ज्यी-कृतं नृप विकृष्य बभञ्ज मध्ये 09100071 जित्वानुरूप-गुण-शील-वयोऽङ्ग-रूपां 09100072 सीताभिधां श्रियम् उरस्य् अभिलब्धमानाम् 09100073 मार्गे व्रजन् भृगुपतेर् व्यनयत् प्ररूढं 09100074 दर्पं महीम् अकृत यस् त्रिर् अराज-बीजाम् 09100081 यः सत्य-पाश-परिवीत-पितुर् निदेशं 09100082 स्त्रैणस्य चापि शिरसा जगृहे सभार्यः 09100083 राज्यं श्रियं प्रणयिनः सुहृदो निवासं 09100084 त्यक्त्वा ययौ वनम् असून् इव मुक्त-सङ्गः 09100091 रक्षः-स्वसुर् व्यकृत रूपम् अशुद्ध-बुद्धेस् 09100092 तस्याः खर-त्रिशिर-दूषण-मुख्य-बन्धून् 09100093 जघ्ने चतुर्दश-सहस्रम् अपारणीय- 09100094 कोदण्ड-पाणिर् अटमान उवास कृच्छ्रम् 09100101 सीता-कथा-श्रवण-दीपित-हृच्-छयेन 09100102 सृष्टं विलोक्य नृपते दश-कन्धरेण 09100103 जघ्नेऽद्भुतैण-वपुषाश्रमतोऽपकृष्टो 09100104 मारीचम् आशु विशिखेन यथा कम् उग्रः 09100111 रक्षो-'धमेन वृकवद् विपिनेऽसमक्षं 09100112 वैदेह-राज-दुहितर्य् अपयापितायाम् 09100113 भ्रात्रा वने कृपणवत् प्रियया वियुक्तः 09100114 स्त्री-सङ्गिनां गतिम् इति प्रथयंश् चचार 09100121 दग्ध्वात्म-कृत्य-हत-कृत्यम् अहन् कबन्धं 09100122 सख्यं विधाय कपिभिर् दयिता-गतिं तैः 09100123 बुद्ध्वाथ वालिनि हते प्लवगेन्द्र-सैन्यैर् 09100124 वेलाम् अगात् स मनुजोऽज-भवार्चिताङ्घ्रिः 09100131 यद्-रोष-विभ्रम-विवृत्त-कटाक्ष-पात- 09100132 सम्भ्रान्त-नक्र-मकरो भय-गीर्ण-घोषः 09100133 सिन्धुः शिरस्य् अर्हणं परिगृह्य रूपी 09100134 पादारविन्दम् उपगम्य बभाष एतत् 09100141 न त्वां वयं जड-धियो नु विदाम भूमन् 09100142 कूट-स्थम् आदि-पुरुषं जगताम् अधीशम् 09100143 यत्-सत्त्वतः सुर-गणा रजसः प्रजेशा 09100144 मन्योश् च भूत-पतयः स भवान् गुणेशः 09100151 कामं प्रयाहि जहि विश्रवसोऽवमेहं 09100152 त्रैलोक्य-रावणम् अवाप्नुहि वीर पत्नीम् 09100153 बध्नीहि सेतुम् इह ते यशसो वितत्यै 09100154 गायन्ति दिग्-विजयिनो यम् उपेत्य भूपाः 09100161 बद्ध्वोदधौ रघु-पतिर् विविधाद्रि-कूटैः 09100162 सेतुं कपीन्द्र-कर-कम्पित-भूरुहाङ्गैः 09100163 सुग्रीव-नील-हनुमत्-प्रमुखैर् अनीकैर् 09100164 लङ्कां विभीषण-दृशाविशद् अग्र-दग्धाम् 09100171 सा वानरेन्द्र-बल-रुद्ध-विहार-कोष्ठ- 09100172 श्री-द्वार-गोपुर-सदो-वलभी-विटङ्का 09100173 निर्भज्यमान-धिषण-ध्वज-हेम-कुम्भ- 09100174 शृङ्गाटका गज-कुलैर् ह्रदिनीव घूर्णा 09100181 रक्षः-पतिस् तद् अवलोक्य निकुम्भ-कुम्भ- 09100182 धूम्राक्ष-दुर्मुख-सुरान्तक-नरान्तकादीन् 09100183 पुत्रं प्रहस्तम् अतिकाय-विकम्पनादीन् 09100184 सर्वानुगान् समहिनोद् अथ कुम्भकर्णम् 09100191 तां यातुधान-पृतनाम् असि-शूल-चाप- 09100192 प्रासर्ष्टि-शक्तिशर-तोमर-खड्ग-दुर्गाम् 09100193 सुग्रीव-लक्ष्मण-मरुत्सुत-गन्धमाद- 09100194 नीलाङ्गदर्क्ष-पनसादिभिर् अन्वितोऽगात् 09100201 तेऽनीकपा रघुपतेर् अभिपत्य सर्वे 09100202 द्वन्द्वं वरूथम् इभ-पत्ति-रथाश्व-योधैः 09100203 जघ्नुर् द्रुमैर् गिरि-गदेषुभिर् अङ्गदाद्याः 09100204 सीताभिमर्ष-हत-मङ्गल-रावणेशान् 09100211 रक्षः-पतिः स्व-बल-नष्टिम् अवेक्ष्य रुष्ट 09100212 आरुह्य यानकम् अथाभिससार रामम् 09100213 स्वः-स्यन्दने द्युमति मातलिनोपनीते 09100214 विभ्राजमानम् अहनन् निशितैः क्षुरप्रैः 09100221 रामस् तम् आह पुरुषाद-पुरीष यन् नः 09100222 कान्तासमक्षम् असतापहृता श्ववत् ते 09100223 त्यक्त-त्रपस्य फलम् अद्य जुगुप्सितस्य 09100224 यच्छामि काल इव कर्तुर् अलङ्घ्य-वीर्यः 09100231 एवं क्षिपन् धनुषि सन्धितम् उत्ससर्ज 09100232 बाणं स वज्रम् इव तद्-धृदयं बिभेद 09100233 सोऽसृग् वमन् दश-मुखैर् न्यपतद् विमानाद् 09100234 धाहेति जल्पति जने सुकृतीव रिक्तः 09100241 ततो निष्क्रम्य लङ्काया यातुधान्यः सहस्रशः 09100243 मन्दोदर्या समं तत्र प्ररुदन्त्य उपाद्रवन् 09100251 स्वान् स्वान् बन्धून् परिष्वज्य लक्ष्मणेषुभिर् अर्दितान् 09100253 रुरुदुः सुस्वरं दीना घ्नन्त्य आत्मानम् आत्मना 09100261 हा हताः स्म वयं नाथ लोक-रावण रावण 09100263 कं यायाच् छरणं लङ्का त्वद्-विहीना परार्दिता 09100271 न वै वेद महा-भाग भवान् काम-वशं गतः 09100273 तेजोऽनुभावं सीताया येन नीतो दशाम् इमाम् 09100281 कृतैषा विधवा लङ्का वयं च कुल-नन्दन 09100283 देहः कृतोऽन्नं गृध्राणाम् आत्मा नरक-हेतवे 0910029 श्री-शुक उवाच 09100291 स्वानां विभीषणश् चक्रे कोसलेन्द्रानुमोदितः 09100293 पितृ-मेध-विधानेन यद् उक्तं साम्परायिकम् 09100301 ततो ददर्श भगवान् अशोक-वनिकाश्रमे 09100303 क्षामां स्व-विरह-व्याधिं शिंशपा-मूलम्-आश्रिताम् 09100311 रामः प्रियतमां भार्यां दीनां वीक्ष्यान्वकम्पत 09100313 आत्म-सन्दर्शनाह्लाद- विकसन्-मुख-पङ्कजाम् 09100321 आरोप्यारुरुहे यानं भ्रातृभ्यां हनुमद्-युतः 09100323 विभीषणाय भगवान् दत्त्वा रक्षो-गणेशताम् 09100331 लङ्काम् आयुश् च कल्पान्तं ययौ चीर्ण-व्रतः पुरीम् 09100333 अवकीर्यमाणः सुकुसुमैर् लोकपालार्पितैः पथि 09100341 उपगीयमान-चरितः शतधृत्य्-आदिभिर् मुदा 09100343 गो-मूत्र-यावकं श्रुत्वा भ्रातरं वल्कलाम्बरम् 09100351 महा-कारुणिकोऽतप्यज् जटिलं स्थण्डिले-शयम् 09100353 भरतः प्राप्तम् आकर्ण्य पौरामात्य-पुरोहितैः 09100361 पादुके शिरसि न्यस्य रामं प्रत्युद्यतोऽग्रजम् 09100363 नन्दिग्रामात् स्व-शिबिराद् गीत-वादित्र-निःस्वनैः 09100371 ब्रह्म-घोषेण च मुहुः पठद्भिर् ब्रह्मवादिभिः 09100373 स्वर्ण-कक्ष-पताकाभिर् हैमैश् चित्र-ध्वजइ रथैः 09100381 सद्-अश्वै रुक्म-सन्नाहैर् भटैः पुरट-वर्मभिः 09100383 श्रेणीभिर् वार-मुख्याभिर् भृत्यैश् चैव पदानुगैः 09100391 पारमेष्ठ्यान्य् उपादाय पण्यान्य् उच्चावचानि च 09100393 पादयोर् न्यपतत् प्रेम्णा प्रक्लिन्न-हृदयेक्षणः 09100401 पादुके न्यस्य पुरतः प्राञ्जलिर् बाष्प-लोचनः 09100403 तम् आश्लिष्य चिरं दोर्भ्यां स्नापयन् नेत्रजैर् जलैः 09100411 रामो लक्ष्मण-सीताभ्यां विप्रेभ्यो येऽर्ह-सत्तमाः 09100413 तेभ्यः स्वयं नमश्चक्रे प्रजाभिश् च नमस्कृतः 09100421 धुन्वन्त उत्तरासङ्गान् पतिं वीक्ष्य चिरागतम् 09100423 उत्तराः कोसला माल्यैः किरन्तो ननृतुर् मुदा 09100431 पादुके भरतोऽगृह्णाच् चामर-व्यजनोत्तमे 09100433 विभीषणः ससुग्रीवः श्वेत-च्छत्रं मरुत्-सुतः 09100441 धनुर्-निषङ्गान् छत्रुघ्नः सीता तीर्थ-कमण्डलुम् 09100443 अबिभ्रद् अङ्गदः खड्गं हैमं चर्मर्क्ष-रां नृप 09100451 पुष्पक-स्थो नुतः स्त्रीभिः स्तूयमानश् च वन्दिभिः 09100453 विरेजे भगवान् राजन् ग्रहैश् चन्द्र इवोदितः 09100461 भ्रात्राभिनन्दितः सोऽथ सोत्सवां प्राविशत् पुरीम् 09100463 प्रविश्य राज-भवनं गुरु-पत्नीः स्व-मातरम् 09100471 गुरून् वयस्यावरजान् पूजितः प्रत्यपूजयत् 09100473 वैदेही लक्ष्मणश् चैव यथावत् समुपेयतुः 09100481 पुत्रान् स्व-मातरस् तास् तु प्राणांस् तन्व इवोत्थिताः 09100483 आरोप्याङ्केऽभिषिञ्चन्त्यो बाष्पौघैर् विजहुः शुचः 09100491 जटा निर्मुच्य विधिवत् कुल-वृद्धैः समं गुरुः 09100493 अभ्यषिञ्चद् यथैवेन्द्रं चतुः-सिन्धु-जलादिभिः 09100501 एवं कृत-शिरः-स्नानः सुवासाः स्रग्व्य्-अलङ्कृतः 09100503 स्वलङ्कृतैः सुवासोभिर् भ्रातृभिर् भार्यया बभौ 09100511 अग्रहीद् आसनं भ्रात्रा प्रणिपत्य प्रसादितः 09100513 प्रजाः स्व-धर्म-निरता वर्णाश्रम-गुणान्विताः 09100515 जुगोप पितृवद् रामो मेनिरे पितरं च तम् 09100521 त्रेतायां वर्तमानायां कालः कृत-समोऽभवत् 09100523 रामे राजनि धर्म-ज्ञे सर्व-भूत-सुखावहे 09100531 वनानि नद्यो गिरयो वर्षाणि द्वीप-सिन्धवः 09100533 सर्वे काम-दुघा आसन् प्रजानां भरतर्षभ 09100541 नाधि-व्याधि-जरा-ग्लानि- दुःख-शोक-भय-क्लमाः 09100543 मृत्युश् चानिच्छतां नासीद् रामे राजन्य् अधोक्षजे 09100551 एक-पत्नी-व्रत-धरो राजर्षि-चरितः शुचिः 09100553 स्व-धर्मं गृह-मेधीयं शिक्षयन् स्वयम् आचरत् 09100561 प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती 09100563 भिया ह्रिया च भाव-ज्ञा भर्तुः सीताहरन् मनः 0911001 श्री-शुक उवाच 09110011 भगवान् आत्मनात्मानं राम उत्तम-कल्पकैः 09110013 सर्व-देवमयं देवम् ईजेऽथाचार्यवान् मखैः 09110021 होत्रेऽददाद् दिशं प्राचीं ब्रह्मणे दक्षिणां प्रभुः 09110023 अध्वर्यवे प्रतीचीं वा उत्तरां सामगाय सः 09110031 आचार्याय ददौ शेषां यावती भूस् तद्-अन्तरा 09110033 अन्यमान इदं कृत्स्नं ब्राह्मणोऽर्हति निःस्पृहः 09110041 इत्य् अयं तद्-अलङ्कार- वासोभ्याम् अवशेषितः 09110043 तथा राज्ञ्य् अपि वैदेही सौमङ्गल्यावशेषिता 09110051 ते तु ब्राह्मण-देवस्य वात्सल्यं वीक्ष्य संस्तुतम् 09110053 प्रीताः क्लिन्न-धियस् तस्मै प्रत्यर्प्येदं बभाषिरे 09110061 अप्रत्तं नस् त्वया किं नु भगवन् भुवनेश्वर 09110063 यन् नोऽन्तर्-हृदयं विश्य तमो हंसि स्व-रोचिषा 09110071 नमो ब्रह्मण्य-देवाय रामायाकुण्ठ-मेधसे 09110073 उत्तमश्लोक-धुर्याय न्यस्त-दण्डार्पिताङ्घ्रये 09110081 कदाचिल् लोक-जिज्ञासुर् गूढो रात्र्याम् अलक्षितः 09110083 चरन् वाचोऽशृणोद् रामो भार्याम् उद्दिश्य कस्यचित् 09110091 नाहं बिभर्मि त्वां दुष्टाम् असतीं पर-वेश्म-गाम् 09110093 स्त्रैणो हि बिभृयात् सीतां रामो नाहं भजे पुनः 09110101 इति लोकाद् बहु-मुखाद् दुराराध्याद् असंविदः 09110103 पत्या भीतेन सा त्यक्ता प्राप्ता प्राचेतसाश्रमम् 09110111 अन्तर्वत्न्य् आगते काले यमौ सा सुषुवे सुतौ 09110113 कुशो लव इति ख्यातौ तयोश् चक्रे क्रिया मुनिः 09110121 अङ्गदश् चित्रकेतुश् च लक्ष्मणस्यात्मजौ स्मृतौ 09110123 तक्षः पुष्कल इत्य् आस्तां भरतस्य महीपते 09110131 सुबाहुः श्रुतसेनश् च शत्रुघ्नस्य बभूवतुः 09110133 गन्धर्वान् कोटिशो जघ्ने भरतो विजये दिशाम् 09110141 तदीयं धनम् आनीय सर्वं राज्ञे न्यवेदयत् 09110143 शत्रुघ्नश् च मधोः पुत्रं लवणं नाम राक्षसम् 09110145 हत्वा मधुवने चक्रे मथुरां नाम वै पुरीम् 09110151 मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता 09110153 ध्यायन्ती राम-चरणौ विवरं प्रविवेश ह 09110161 तच् छ्रुत्वा भगवान् रामो रुन्धन्न् अपि धिया शुचः 09110163 स्मरंस् तस्या गुणांस् तांस् तान् नाशक्नोद् रोद्धुम् ईश्वरः 09110171 स्त्री-पुं-प्रसङ्ग एतादृक् सर्वत्र त्रासम्-आवहः 09110173 अपीश्वराणां किम् उत ग्राम्यस्य गृह-चेतसः 09110181 तत ऊर्ध्वं ब्रह्मचर्यं धार्यन्न् अजुहोत् प्रभुः 09110183 त्रयोदशाब्द-साहस्रम् अग्निहोत्रम् अखण्डितम् 09110191 स्मरतां हृदि विन्यस्य विद्धं दण्डक-कण्टकैः 09110193 स्व-पाद-पल्लवं राम आत्म-ज्योतिर् अगात् ततः 09110201 नेदं यशो रघुपतेः सुर-याच्ञयात्त- 09110202 लीला-तनोर् अधिक-साम्य-विमुक्त-धाम्नः 09100203 रक्षो-वधो जलधि-बन्धनम् अस्त्र-पूगैः 09100204 किं तस्य शत्रु-हनने कपयः सहायाः 09110211 यस्यामलं नृप-सदःसु यशोऽधुनापि 09110212 गायन्त्य् अघ-घ्नम् ऋषयो दिग्-इभेन्द्र-पट्टम् 09110213 तं नाकपाल-वसुपाल-किरीट-जुष्ट- 09110214 पादाम्बुजं रघुपतिं शरणं प्रपद्ये 09110221 स यैः स्पृष्टोऽभिदृष्टो वा संविष्टोऽनुगतोऽपि वा 09110223 कोसलास् ते ययुः स्थानं यत्र गच्छन्ति योगिनः 09110231 पुरुषो राम-चरितं श्रवणैर् उपधारयन् 09110233 आनृशंस्य-परो राजन् कर्म-बन्धैर् विमुच्यते 0911024 श्री-राजोवाच 09110241 कथं स भगवान् रामो भ्रातॄन् वा स्वयम् आत्मनः 09110243 तस्मिन् वा तेऽन्ववर्तन्त प्रजाः पौराश् च ईश्वरे 0911025 श्री-बादरायणिर् उवाच 09110251 अथादिशद् दिग्-विजये भ्रातॄंस् त्रि-भुवनेश्वरः 09110253 आत्मानं दर्शयन् स्वानां पुरीम् ऐक्षत सानुगः 09110261 आसिक्त-मार्गां गन्धोदैः करिणां मद-शीकरैः 09110263 स्वामिनं प्राप्तम् आलोक्य मत्तां वा सुतराम् इव 09110271 प्रासाद-गोपुर-सभा- चैत्य-देव-गृहादिषु 09110273 विन्यस्त-हेम-कलशैः पताकाभिश् च मण्डिताम् 09110281 पूगैः सवृन्तै रम्भाभिः पट्टिकाभिः सुवाससाम् 09110283 आदर्शैर् अंशुकैः स्रग्भिः कृत-कौतुक-तोरणाम् 09110291 तम् उपेयुस् तत्र तत्र पौरा अर्हण-पाणयः 09110293 आशिषो युयुजुर् देव पाहीमां प्राक् त्वयोद्धृताम् 09110301 ततः प्रजा वीक्ष्य पतिं चिरागतं 09110302 दिदृक्षयोत्सृष्ट-गृहाः स्त्रियो नराः 09110303 आरुह्य हर्म्याण्य् अरविन्द-लोचनम् 09110304 अतृप्त-नेत्राः कुसुमैर् अवाकिरन् 09110311 अथ प्रविष्टः स्व-गृहं जुष्टं स्वैः पूर्व-राजभिः 09110313 अनन्ताखिल-कोषाढ्यम् अनर्घ्योरुपरिच्छदम् 09110321 विद्रुमोदुम्बर-द्वारैर् वैदूर्य-स्तम्भ-पङ्क्तिभिः 09110323 स्थलैर् मारकतैः स्वच्छैर् भ्राजत्-स्फटिक-भित्तिभिः 09110331 चित्र-स्रग्भिः पट्टिकाभिर् वासो-मणि-गणांशुकैः 09110333 मुक्ता-फलैश् चिद्-उल्लासैः कान्त-कामोपपत्तिभिः 09110341 धूप-दीपैः सुरभिभिर् मण्डितं पुष्प-मण्डनैः 09110343 स्त्री-पुम्भिः सुर-सङ्काशैर् जुष्टं भूषण-भूषणैः 09110351 तस्मिन् स भगवान् रामः स्निग्धया प्रिययेष्टया 09110353 रेमे स्वाराम-धीराणाम् ऋषभः सीतया किल 09110361 बुभुजे च यथा-कालं कामान् धर्मम् अपीडयन् 09110363 वर्ष-पूगान् बहून् नॄणाम् अभिध्याताङ्घ्रि-पल्लवः 0912001 श्री-शुक उवाच 09120011 कुशस्य चातिथिस् तस्मान् निषधस् तत्-सुतो नभः 09120013 पुण्डरीकोऽथ तत्-पुत्रः क्षेमधन्वाभवत् ततः 09120021 देवानीकस् ततोऽनीहः पारियात्रोऽथ तत्-सुतः 09120023 ततो बलस्थलस् तस्माद् वज्रनाभोऽर्क-सम्भवः 09120031 सगणस् तत्-सुतस् तस्माद् विधृतिश् चाभवत् सुतः 09120033 ततो हिरण्यनाभोऽभूद् योगाचार्यस् तु जैमिनेः 09120041 शिष्यः कौशल्य आध्यात्मं याज्ञवल्क्योऽध्यगाद् यतः 09120043 योगं महोदयम् ऋषिर् हृदय-ग्रन्थि-भेदकम् 09120051 पुष्पो हिरण्यनाभस्य ध्रुवसन्धिस् ततोऽभवत् 09120053 सुदर्शनोऽथाग्निवर्णः शीघ्रस् तस्य मरुः सुतः 09120061 सोऽसाव् आस्ते योग-सिद्धः कलाप-ग्रामम् आस्थितः 09120063 कलेर् अन्ते सूर्य-वंशं नष्टं भावयिता पुनः 09120071 तस्मात् प्रसुश्रुतस् तस्य सन्धिस् तस्याप्य् अमर्षणः 09120073 महस्वांस् तत्-सुतस् तस्माद् विश्वबाहुर् अजायत 09120081 ततः प्रसेनजित् तस्मात् तक्षको भविता पुनः 09120083 ततो बृहद्बलो यस् तु पित्रा ते समरे हतः 09120091 एते हीक्ष्वाकु-भूपाला अतीताः शृण्व् अनागतान् 09120093 बृहद्बलस्य भविता पुत्रो नाम्ना बृहद्रणः 09120101 ऊरुक्रियः सुतस् तस्य वत्सवृद्धो भविष्यति 09120103 प्रतिव्योमस् ततो भानुर् दिवाको वाहिनी-पतिः 09120111 सहदेवस् ततो वीरो बृहदश्वोऽथ भानुमान् 09120113 प्रतीकाश्वो भानुमतः सुप्रतीकोऽथ तत्-सुतः 09120121 भविता मरुदेवोऽथ सुनक्षत्रोऽथ पुष्करः 09120123 तस्यान्तरिक्षस् तत्-पुत्रः सुतपास् तद् अमित्रजित् 09120131 बृहद्राजस् तु तस्यापि बर्हिस् तस्मात् कृतञ्जयः 09120133 रणञ्जयस् तस्य सुतः सञ्जयो भविता ततः 09120141 तस्माच् छाक्योऽथ शुद्धोदो लाङ्गलस् तत्-सुतः स्मृतः 09120143 ततः प्रसेनजित् तस्मात् क्षुद्रको भविता ततः 09120151 रणको भविता तस्मात् सुरथस् तनयस् ततः 09120153 सुमित्रो नाम निष्ठान्त एते बार्हद्बलान्वयाः 09120161 इक्ष्वाकूणाम् अयं वंशः सुमित्रान्तो भविष्यति 09120163 यतस् तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ 0913001 श्री-शुक उवाच 09130011 निमिर् इक्ष्वाकु-तनयो वसिष्ठम् अवृतर्त्विजम् 09130013 आरभ्य सत्रं सोऽप्य् आह शक्रेण प्राग् वृतोऽस्मि भोः 09130021 तं निर्वर्त्यागमिष्यामि तावन् मां प्रतिपालय 09130023 तूष्णीम् आसीद् गृह-पतिः सोऽपीन्द्रस्याकरोन् मखम् 09130031 निमित्तश् चलम् इदं विद्वान् सत्रम् ârabhatAm आत्मवान् 09130033 ऋत्विग्भिर् अपरैस् तावन् नागमद् यावता गुरुः 09130041 शिष्य-व्यतिक्रमं वीक्ष्य तं निर्वर्त्यागतो गुरुः 09130043 अशपत् पतताद् देहो निमेः पण्डित-मानिनः 09130051 निमिः प्रतिददौ शापं गुरवेऽधर्म-वर्तिने 09130053 तवापि पतताद् देहो लोभाद् धर्मम् अजानतः 09130061 इत्य् उत्ससर्ज स्वं देहं निमिर् अध्यात्म-कोविदः 09130063 मित्रा-वरुणयोर् जज्ञे उर्वश्यां प्रपितामहः 09130071 गन्ध-वस्तुषु तद्-देहं निधाय मुनि-सत्तमाः 09130073 समाप्ते सत्र-यागे च देवान् ऊचुः समागतान् 09130081 राज्ञो जीवतु देहोऽयं प्रसन्नाः प्रभवो यदि 09130083 तथेत्य् उक्ते निमिः प्राह मा भून् मे देह-बन्धनम् 09130091 यस्य योगं न वाञ्छन्ति वियोग-भय-कातराः 09130093 भजन्ति चरणाम्भोजं मुनयो हरि-मेधसः 09130101 देहं नावरुरुत्सेऽहं दुःख-शोक-भयावहम् 09130103 सर्वत्रास्य यतो मृत्युर् मत्स्यानाम् उदके यथा 0913011 देवा ऊचुः 09130111 विदेह उष्यतां कामं लोचनेषु शरीरिणाम् 09130113 उन्मेषण-निमेषाभ्यां लक्षितोऽध्यात्म-संस्थितः 09130121 अराजक-भयं n–NAM मन्यमाना महर्षयः 09130123 देहं ममन्थुः स्म निमेः कुमारः समजायत 09130131 जन्मना जनकः सोऽभूद् वैदेहस् तु विदेहजः 09130133 मिथिलो मथनाज् जातो मिथिला येन निर्मिता 09130141 तस्माद् उदावसुस् तस्य पुत्रोऽभून् नन्दिवर्धनः 09130143 ततः सुकेतुस् तस्यापि देवरातो महीपते 09130151 तस्माद् बृहद्रथस् तस्य महावीर्यः सुधृत्-पिता 09130153 सुधृतेर् धृष्टकेतुर् वै हर्यश्वोऽथ मरुस् ततः 09130161 मरोः प्रतीपकस् तस्माज् जातः कृतरथो यतः 09130163 देवमीढस् तस्य पुत्रो विश्रुतोऽथ महाधृतिः 09130171 कृतिरातस् ततस् तस्मान् महारोमा च तत्-सुतः 09130173 स्वर्णरोमा सुतस् तस्य ह्रस्वरोमा व्यजायत 09130181 ततः शीरध्वजो जज्ञे यज्ञार्थं कर्षतो महीम् 09130183 सीता शीराग्रतो जाता तस्मात् शीरध्वजः स्मृतः 09130191 कुशध्वजस् तस्य पुत्रस् ततो धर्मध्वजो नृपः 09130193 धर्मध्वजस्य द्वौ पुत्रौ कृतध्वज-मितध्वजौ 09130201 कृतध्वजात् केशिध्वजः खाण्डिक्यस् तु मितध्वजात् 09130203 कृतध्वज-सुतो राजन्न् आत्म-विद्या-विशारदः 09130211 खाण्डिक्यः कर्म-तत्त्व-ज्ञो भीतः केशिध्वजाद् द्रुतः 09130213 भानुमांस् तस्य पुत्रोऽभूच् छतद्युम्नस् तु तत्-सुतः 09130221 शुचिस् तु तनयस् तस्मात् सनद्वाजः सुतोऽभवत् 09130223 ऊर्जकेतुः सनद्वाजाद् अजोऽथ पुरुजित् सुतः 09130231 अरिष्टनेमिस् तस्यापि श्रुतायुस् तत् सुपार्श्वकः 09130233 ततश् चित्ररथो यस्य क्षेमाधिर् मिथिलाधिपः 09130241 तस्मात् समरथस् तस्य सुतः सत्यरथस् ततः 09130243 आसीद् उपगुरुस् तस्माद् उपगुप्तोऽग्नि-सम्भवः 09130251 वस्वनन्तोऽथ तत्-पुत्रो युयुधो यत् सुभाषणः 09130253 श्रुतस् ततो जयस् तस्माद् विजयोऽस्माद् ऋतः सुतः 09130261 शुनकस् तत्-सुतो जज्ञे वीतहव्यो धृतिस् ततः 09130263 बहुलाश्वो धृतेस् तस्य कृतिर् अस्य महावशी 09130271 एते वै मैथिला राजन्न् आत्म-विद्या-विशारदाः 09130273 योगेश्वर-प्रसादेन द्वन्द्वैर् मुक्ता गृहेष्व् अपि 0914001 श्री-शुक उवाच 09140011 अथातः श्रूयतां राजन् वंशः सोमस्य पावनः 09140013 यस्मिन्न् ऐलादयो भूपाः कीर्त्यन्ते पुण्य-कीर्तयः 09140021 सहस्र-शिरसः पुंसो नाभि-ह्रद-सरोरुहात् 09140023 जातस्यासीत् सुतो धातुर् अत्रिः पितृ-समो गुणैः 09140031 तस्य दृग्भ्योऽभवत् पुत्रः सोमोऽमृतमयः किल 09140033 विप्रौषध्य्-उडु-गणानां ब्रह्मणा कल्पितः पतिः 09140041 सोऽयजद् राजसूयेन विजित्य भुवन-त्रयम् 09140043 पत्नीं बृहस्पतेर् दर्पात् तारां नामाहरद् बलात् 09140051 यदा स देव-गुरुणा याचितोऽभीक्ष्णशो मदात् 09140053 नात्यजत् तत्-कृते जज्ञे सुर-दानव-विग्रहः 09140061 शुक्रो बृहस्पतेर् द्वेषाद् अग्रहीत् सासुरोडुपम् 09140063 हरो गुरु-सुतं स्नेहात् सर्व-भूत-गणावृतः 09140071 सर्व-देव-गणोपेतो महेन्द्रो गुरुम् अन्वयात् 09140073 सुरासुर-विनाशोऽभूत् समरस् तारकामयः 09140081 निवेदितोऽथाङ्गिरसा सोमं निर्भर्त्स्य विश्व-कृत् 09140083 तारां स्व-भर्त्रे प्रायच्छद् अन्तर्वत्नीम् अवैत् पतिः 09140091 त्यज त्यजाशु दुष्प्रज्ञे मत्-क्षेत्राद् आहितं परैः 09140093 नाहं त्वां भस्मसात् कुर्यां स्त्रियं सान्तानिकेऽसति 09140101 तत्याज व्रीडिता तारा कुमारं कनक-प्रभम् 09140103 स्पृहाम् आङ्गिरसश् चक्रे कुमारे सोम एव च 09140111 ममायं न तवेत्य् उच्चैस् तस्मिन् विवदमानयोः 09140113 पप्रच्छुर् ऋषयो देवा नैवोचे व्रीडिता तु सा 09140121 कुमारो मातरं प्राह कुपितोऽलीक-लज्जया 09140123 किं न वचस्य् असद्-वृत्ते आत्मावद्यं वदाशु मे 09140131 ब्रह्मा तां रह आहूय समप्राक्षीच् च सान्त्वयन् 09140133 सोमस्येत्य् आह शनकैः सोमस् तं तावद् अग्रहीत् 09140141 तस्यात्म-योनिर् अकृत बुध इत्य् अभिधां नृप 09140143 बुद्ध्या गम्भीरया येन पुत्रेणापोडुरां मुदम् 09140151 ततः पुरूरवा जज्ञे इलायां य उदाहृतः 09140153 तस्य रूप-गुणौदार्य- शील-द्रविण-विक्रमान् 09140161 श्रुत्वोर्वशीन्द्र-भवने गीयमानान् सुरर्षिणा 09140163 तद्-अन्तिकम् उपेयाय देवी स्मर-शरार्दिता 09140171 मित्रा-वरुणयोः शापाद् आपन्ना नर-लोकताम् 09140173 निशम्य पुरुष-श्रेष्ठं कन्दर्पम् इव रूपिणम् 09140175 धृतिं विष्टभ्य ललना उपतस्थे तद्-अन्तिके 09140181 स तां विलोक्य नृपतिर् हर्षेणोत्फुल्ल-लोचनः 09140183 उवाच श्लक्ष्णया वाचा देवीं हृष्ट-तनूरुहः 0914019 श्री-राजोवाच 09140191 स्वागतं ते वरारोहे आस्यतां करवाम किम् 09140193 संरमस्व मया साकं रतिर् नौ शाश्वतीः समाः 0914020 उर्वश्य् उवाच 09140201 कस्यास् त्वयि न सज्जेत मनो दृष्टिश् च सुन्दर 09140203 यद्-अङ्गान्तरम् आसाद्य च्यवते ह रिरंसया 09140211 एताव् उरणकौ राजन् न्यासौ रक्षस्व मानद 09140213 संरंस्ये भवता साकं श्लाघ्यः स्त्रीणां वरः स्मृतः 09140221 घृतं मे वीर भक्ष्यं स्यान् नेक्षे त्वान्यत्र मैथुनात् 09140223 विवाससं तत् तथेति प्रतिपेदे महामनाः 09140231 अहो रूपम् अहो भावो नर-लोक-विमोहनम् 09140233 को न सेवेत मनुजो देवीं त्वां स्वयम् आगताम् 09140241 तया स पुरुष-श्रेष्ठो रमयन्त्या यथार्हतः 09140243 रेमे सुर-विहारेषु कामं चैत्ररथादिषु 09140251 रममाणस् तया देव्या पद्म-किञ्जल्क-गन्धया 09140253 तन्-मुखामोद-मुषितो मुमुदेऽहर्-गणान् बहून् 09140261 अपश्यन्न् उर्वशीम् इन्द्रो गन्धर्वान् समचोदयत् 09140263 उर्वशी-रहितं मह्यम् आस्थानं नातिशोभते 09140271 ते उपेत्य महा-रात्रे तमसि प्रत्युपस्थिते 09140273 उर्वश्या उरणौ जह्रुर् न्यस्तौ राजनि जायया 09140281 निशम्याक्रन्दितं देवी पुत्रयोर् नीयमानयोः 09140283 हतास्म्य् अहं कुनाथेन नपुंसा वीर-मानिना 09140291 यद्-विश्रम्भाद् अहं नष्टा हृतापत्या च दस्युभिः 09140293 यः शेते निशि सन्त्रस्तो यथा नारी दिवा पुमान् 09140301 इति वाक्-सायकैर् बिद्धः प्रतोत्त्रैर् इव कुञ्जरः 09140303 निशि निस्त्रिंशम् आदाय विवस्त्रोऽभ्यद्रवद् रुषा 09140311 ते विसृज्योरणौ तत्र व्यद्योतन्त स्म विद्युतः 09140313 आदाय मेषाव् आयान्तं नग्नम् ऐक्षत सा पतिम् 09140321 ऐलोऽपि शयने जायाम् अपश्यन् विमना इव 09140323 तच्-चित्तो विह्वलः शोचन् बभ्रामोन्मत्तवन् महीम् 09140331 स तां वीक्ष्य कुरुक्षेत्रे सरस्वत्यां च तत्-सखीः 09140333 पञ्च प्रहृष्ट-वदनः प्राह सूक्तं पुरूरवाः 09140341 अहो जाये तिष्ठ तिष्ठ घोरे न त्यक्तुम् अर्हसि 09140343 मां त्वम् अद्याप्य् अनिर्वृत्य वचांसि कृणवावहै 09140351 सुदेहोऽयं पतत्य् अत्र देवि दूरं हृतस् त्वया 09140353 खादन्त्य् एनं वृका गृध्रास् त्वत्-प्रसादस्य नास्पदम् 0914036 उर्वश्य् उवाच 09140361 मा मृथाः पुरुषोऽसि त्वं मा स्म त्वाद्युर् वृका इमे 09140363 क्वापि सख्यं न वै स्त्रीणां वृकाणां हृदयं यथा 09140371 स्त्रियो ह्य् अकरुणाः क्रूरा दुर्मर्षाः प्रिय-साहसाः 09140373 घ्नन्त्य् अल्पार्थेऽपि विश्रब्धं पतिं भ्रातरम् अप्य् उत 09140381 विधायालीक-विश्रम्भम् अज्ञेषु त्यक्त-सौहृदाः 09140383 नवं नवम् अभीप्सन्त्यः पुंश्चल्यः स्वैर-वृत्तयः 09140391 संवत्सरान्ते हि भवान् एक-रात्रं मयेश्वरः 09140393 रंस्यत्य् अपत्यानि च ते भविष्यन्त्य् अपराणि भोः 09140401 अन्तर्वत्नीम् उपालक्ष्य देवीं स प्रययौ पुरीम् 09140403 पुनस् तत्र गतोऽब्दान्ते उर्वशीं वीर-मातरम् 09140411 उपलभ्य मुदा युक्तः समुवास तया निशाम् 09140413 अथैनम् उर्वशी प्राह कृपणं विरहातुरम् 09140421 गन्धर्वान् उपधावेमांस् तुभ्यं दास्यन्ति माम् इति 09140423 तस्य संस्तुवतस् तुष्टा अग्नि-स्थालीं ददुर् नृप 09140425 उर्वशीं मन्यमानस् तां सोऽबुध्यत चरन् वने 09140431 स्थालीं न्यस्य वने गत्वा गृहान् आध्यायतो निशि 09140433 त्रेतायां सम्प्रवृत्तायां मनसि त्रय्य् अवर्तत 09140441 स्थाली-स्थानं गतोऽश्वत्थं शमी-गर्भं विलक्ष्य सः 09140443 तेन द्वे अरणी कृत्वा उर्वशी-लोक-काम्यया 09140451 उर्वशीं मन्त्रतो ध्यायन्न् अधरारणिम् उत्तराम् 09140453 आत्मानम् उभयोर् मध्ये यत् तत् प्रजननं प्रभुः 09140461 तस्य निर्मन्थनाज् जातो जात-वेदा विभावसुः 09140463 त्रय्या स विद्यया राज्ञा पुत्रत्वे कल्पितस् त्रि-वृत् 09140471 तेनायजत यज्ञेशं भगवन्तम् अधोक्षजम् 09140473 उर्वशी-लोकम् अन्विच्छन् सर्व-देवमयं हरिम् 09140481 एक एव पुरा वेदः प्रणवः सर्व-वाङ्मयः 09140483 देवो नारायणो नान्य एकोऽग्निर् वर्ण एव च 09140491 पुरूरवस एवासीत् त्रयी त्रेता-मुखे नृप 09140493 अग्निना प्रजया राजा लोकं गान्धर्वम् एयिवान् 0915001 श्री-बादरायणिर् उवाच 09150011 ऐलस्य चोर्वशी-गर्भात् षड् आसन्न् आत्मजा नृप 09150013 आयुः श्रुतायुः सत्यायू रयोऽथ विजयो जयः 09150021 श्रुतायोर् वसुमान् पुत्रः सत्यायोश् च श्रुतञ्जयः 09150023 रयस्य सुत एकश् च जयस्य तनयोऽमितः 09150031 भीमस् तु विजयस्याथ काञ्चनो होत्रकस् ततः 09150033 तस्य जह्नुः सुतो गङ्गां गण्डूषी-कृत्य योऽपिबत् 09150035 जह्नोस् तु पुरुस् तस्याथ बलाकश् चात्मजोऽजकः 09150041 ततः कुशः कुशस्यापि कुशाम्बुस् तनयो वसुः 09150043 कुशनाभश् च चत्वारो गाधिर् आसीत् कुशाम्बुजः 09150051 तस्य सत्यवतीं कन्याम् ऋचीकोऽयाचत द्विजः 09150053 वरं विसदृशं मत्वा गाधिर् भार्गवम् अब्रवीत् 09150061 एकतः श्याम-कर्णानां हयानां चन्द्र-वर्चसाम् 09150063 सहस्रं दीयतां शुल्कं कन्यायाः कुशिका वयम् 09150071 इत्य् उक्तस् तन्-मतं ज्ञात्वा गतः स वरुणान्तिकम् 09150073 आनीय दत्त्वा तान् अश्वान् उपयेमे वराननाम् 09150081 स ऋषिः प्रार्थितः पत्न्या श्वश्र्वा चापत्य-काम्यया 09150083 श्रपयित्वोभयैर् मन्त्रैश् चरुं स्नातुं गतो मुनिः 09150091 तावत् सत्यवती मात्रा स्व-चरुं याचिता सती 09150093 श्रेष्ठं मत्वा तयायच्छन् मात्रे मातुर् अदत् स्वयम् 09150101 तद् विदित्वा मुनिः प्राह पत्नीं कष्टम् अकारषीः 09150103 घोरो दण्ड-धरः पुत्रो भ्राता ते ब्रह्म-वित्तमः 09150111 प्रसादितः सत्यवत्या मैवं भूर् इति भार्गवः 09150113 अथ तर्हि भवेत् पौत्रोजमदग्निस् ततोऽभवत् 09150121 सा चाभूत् सुमहत्-पुण्या कौशिकी लोक-पावनी 09150123 रेणोः सुतां रेणुकां वै जमदग्निर् उवाह याम् 09150131 तस्यां वै भार्गव-ऋषेः सुता वसुमद्-आदयः 09150133 यवीयान् जज्ञ एतेषां राम इत्य् अभिविश्रुतः 09150141 यम् आहुर् वासुदेवांशं हैहयानां कुलान्तकम् 09150143 त्रिः-सप्त-कृत्वो य इमां चक्रे निःक्षत्रियां महीम् 09150151 दृप्तं क्षत्रं भुवो भारम् अब्रह्मण्यम् अनीनशत् 09150153 रजस्-तमो-वृतम् अहन् फल्गुन्य् अपि कृतेऽंहसि 0915016 श्री-राजोवाच 09150161 किं तद् अंहो भगवतो राजन्यैर् अजितात्मभिः 09150163 कृतं येन कुलं नष्टं क्षत्रियाणाम् अभीक्ष्णशः 0915017 श्री-बादरायणिर् उवाच 09150171 हैहयानाम् अधिपतिर् अर्जुनः क्षत्रियर्षभः 09150173 दत्तं नारायणांशांशम् आराध्य परिकर्मभिः 09150181 बाहून् दश-शतं लेभे दुर्धर्षत्वम् अरातिषु 09150183 अव्याहतेन्द्रियौजः श्री- तेजो-वीर्य-यशो-बलम् 09150191 योगेश्वरत्वम् ऐश्वर्यं गुणा यत्राणिमादयः 09150193 चचाराव्याहत-गतिर् लोकेषु पवनो यथा 09150201 स्त्री-रत्नैर् आवृतः क्रीडन् रेवाम्भसि मदोत्कटः 09150203 वैजयन्तीं स्रजं बिभ्रद् रुरोध सरितं भुजैः 09150211 विप्लावितं स्व-शिबिरं प्रतिस्रोतः-सरिज्-जलैः 09150213 नामृष्यत् तस्य तद् वीर्यं वीरमानी दशाननः 09150221 गृहीतो लीलया स्त्रीणां समक्षं कृत-किल्बिषः 09150223 माहिष्मत्यां सन्निरुद्धो मुक्तो येन कपिर् यथा 09150231 स एकदा तु मृगयां विचरन् विजने वने 09150233 यदृच्छयाश्रम-पदं जमदग्नेर् उपाविशत् 09150241 तस्मै स नरदेवाय मुनिर् अर्हणम् आहरत् 09150243 ससैन्यामात्य-वाहाय हविष्मत्या तपो-धनः 09150251 स वै रत्नं तु तद् दृष्ट्वा आत्मैश्वर्यातिशायनम् 09150253 तन् नाद्रियताग्निहोत्र्यां साभिलाषः सहैहयः 09150261 हविर्धानीम् ऋषेर् दर्पान् नरान् हर्तुम् अचोदयत् 09150263 ते च माहिष्मतीं निन्युः स-वत्सां क्रन्दतीं बलात् 09150271 अथ राजनि निर्याते राम आश्रम आगतः 09150273 श्रुत्वा तत् तस्य दौरात्म्यं चुक्रोधाहिर् इवाहतः 09150281 घोरम् आदाय परशुं सतूणं वर्म कार्मुकम् 09150283 अन्वधावत दुर्मर्षो मृगेन्द्र इव यूथपम् 09150291 तम् आपतन्तं भृगु-वर्यम् ओजसा 09150292 धनुर्-धरं बाण-परश्वधायुधम् 09150293 ऐणेय-चर्माम्बरम् अर्क-धामभिर् 09150294 युतं जटाभिर् ददृशे पुरीं विशन् 09150301 अचोदयद् धस्ति-रथाश्व-पत्तिभिर् 09150302 गदासि-बाणर्ष्टि-शतघ्नि-शक्तिभिः 09150303 अक्षौहिणीः सप्त-दशातिभीषणास् 09150304 ता राम एको भगवान् असूदयत् 09150311 यतो यतोऽसौ प्रहरत्-परश्वधो 09150312 मनो-'निलौजाः पर-चक्र-सूदनः 09150313 ततश् ततस् छिन्न-भुजोरु-कन्धरा 09150314 निपेतुर् उर्व्यां हत-सूत-वाहनाः 09150321 दृष्ट्वा स्व-सैन्यं रुधिरौघ-कर्दमे 09150322 रणाजिरे राम-कुठार-सायकैः 09150323 विवृक्ण-वर्म-ध्वज-चाप-विग्रहं 09150324 निपातितं हैहय आपतद् रुषा 09150331 अथार्जुनः पञ्च-शतेषु बाहुभिर् 09150332 धनुःषु बाणान् युगपत् स सन्दधे 09150333 रामाय रामोऽस्त्र-भृतां समग्रणीस् 09150334 तान्य् एक-धन्वेषुभिर् आच्छिनत् समम् 09150341 पुनः स्व-हस्तैर् अचलान् मृधेऽङ्घ्रिपान् 09150342 उत्क्षिप्य वेगाद् अभिधावतो युधि 09150343 भुजान् कुठारेण कठोर-नेमिना 09150344 चिच्छेद रामः प्रसभं त्व् अहेर् इव 09150351 कृत्त-बाहोः शिरस् तस्य गिरेः शृङ्गम् इवाहरत् 09150353 हते पितरि तत्-पुत्रा अयुतं दुद्रुवुर् भयात् 09150361 अग्निहोत्रीम् उपावर्त्य सवत्सां पर-वीर-हा 09150363 समुपेत्याश्रमं पित्रे परिक्लिष्टां समर्पयत् 09150371 स्व-कर्म तत् कृतं रामः पित्रे भ्रातृभ्य एव च 09150373 वर्णयाम् आस तच् छ्रुत्वाजमदग्निर् अभाषत 09150381 राम राम महाबाहो भवान् पापम् अकारषीत् 09150383 अवधीन् नरदेवं यत् सर्व-देवमयं वृथा 09150391 वयं हि ब्राह्मणास् तात क्षमयार्हणतां गताः 09150393 यया लोक-गुरुर् देवः पारमेष्ठ्यम् अगात् पदम् 09150401 क्षमया रोचते लक्ष्मीर् ब्राह्मी सौरी यथा प्रभा 09150403 क्षमिणाम् आशु भगवांस् तुष्यते हरिर् ईश्वरः 09150411 राज्ञो मूर्धाभिषिक्तस्य वधो ब्रह्म-वधाद् गुरुः 09150413 तीर्थ-संसेवया चांहो जह्य् अङ्गाच्युत-चेतनः 0916001 श्री-शुक उवाच 09160011 पित्रोपशिक्षितो रामस् तथेति कुरु-नन्दन 09160013 संवत्सरं तीर्थ-यात्रां चरित्वाश्रमम् आव्रजत् 09160021 कदाचिद् रेणुका याता गङ्गायां पद्म-मालिनम् 09160023 गन्धर्व-राजं क्रीडन्तम् अप्सरोभिर् अपश्यत 09160031 विलोकयन्ती क्रीडन्तम् उदकार्थं नदीं गता 09160033 होम-वेलां न सस्मार किञ्चिच् चित्ररथ-स्पृहा 09160041 कालात्ययं तं विलोक्य मुनेः शाप-विशङ्किता 09160043 आगत्य कलशं तस्थौ पुरोधाय कृताञ्जलिः 09160051 व्यभिचारं मुनिर् ज्ञात्वा पत्न्याः प्रकुपितोऽब्रवीत् 09160053 घ्नतैनां पुत्रकाः पापाम् इत्य् उक्तास् ते न चक्रिरे 09160061 रामः सञ्चोदितः पित्रा भ्रातॄन् मात्रा सहावधीत् 09160063 प्रभाव-ज्ञो मुनेः सम्यक् समाधेस् तपसश् च सः 09160071 वरेण च्छन्दयाम् आस प्रीतः सत्यवती-सुतः 09160073 वव्रे हतानां रामोऽपि जीवितं चास्मृतिं वधे 09160081 उत्तस्थुस् ते कुशलिनो निद्रापाय इवाञ्जसा 09160083 पितुर् विद्वांस् तपो-वीर्यं रामश् चक्रे सुहृद्-वधम् 09160091 येऽर्जुनस्य सुता राजन् स्मरन्तः स्व-पितुर् वधम् 09160093 राम-वीर्य-पराभूता लेभिरे शर्म न क्वचित् 09160101 एकदाश्रमतो रामे सभ्रातरि वनं गते 09160103 वैरं सिषाधयिषवो लब्ध-च्छिद्रा उपागमन् 09160111 दृष्ट्वाग्न्य्-आगार आसीनम् आवेशित-धियं मुनिम् 09160113 भगवत्य् उत्तमश्लोके जघ्नुस् ते पाप-निश्चयाः 09160121 याच्यमानाः कृपणया राम-मात्रातिदारुणाः 09160123 प्रसह्य शिर उत्कृत्य निन्युस् ते क्षत्र-बन्धवः 09160131 रेणुका दुःख-शोकार्ता निघ्नन्त्य् आत्मानम् आत्मना 09160133 राम रामेति तातेति विचुक्रोशोच्चकैः सती 09160141 तद् उपश्रुत्य दूरस्था हा रामेत्य् आर्तवत् स्वनम् 09160143 त्वरयाश्रमम् आसाद्य ददृशुः पितरं हतम् 09160151 ते दुःख-रोषामर्षार्ति- शोक-वेग-विमोहिताः 09160153 हा तात साधो धर्मिष्ठ त्यक्त्वास्मान् स्वर्-गतो भवान् 09160161 विलप्यैवं पितुर् देहं निधाय भ्रातृषु स्वयम् 09160163 प्रगृह्य परशुं रामः क्षत्रान्ताय मनो दधे 09160171 गत्वा माहिष्मतीं रामो ब्रह्म-घ्न-विहत-श्रियम् 09160173 तेषां स शीर्षभी राजन् मध्ये चक्रे महा-गिरिम् 09160181 तद्-रक्तेन नदीं घोराम् अब्रह्मण्य-भयावहाम् 09160183 हेतुं कृत्वा पितृ-वधं क्षत्रेऽमङ्गल-कारिणि 09160191 त्रिः-सप्त-कृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः 09160193 समन्त-पञ्चके चक्रे शोणितोदान् ह्रदान् नव 09160201 पितुः कायेन सन्धाय शिर आदाय बर्हिषि 09160203 सर्व-देव-मयं देवम् आत्मानम् अयजन् मखैः 09160211 ददौ प्राचीं दिशं होत्रे ब्रह्मणे दक्षिणां दिशम् 09160213 अध्वर्यवे प्रतीचीं वै उद्गात्रे उत्तरां दिशम् 09160221 अन्येभ्योऽवान्तर-दिशः कश्यपाय च मध्यतः 09160223 आर्यावर्तम् उपद्रष्ट्रे सदस्येभ्यस् ततः परम् 09160231 ततश् चावभृथ-स्नान- विधूताशेष-किल्बिषः 09160233 सरस्वत्यां महा-नद्यां रेजे व्यब्भ्र इवांशुमान् 09160241 स्व-देहं जमदग्निस् तु लब्ध्वा संज्ञान-लक्षणम् 09160243 RSINAM मण्डले सोऽभूत् सप्तमो राम-पूजितः 09160251 जामदग्न्योऽपि भगवान् रामः कमल-लोचनः 09160253 आगामिन्य् अन्तरे राजन् वर्तयिष्यति वै बृहत् 09160261 आस्तेऽद्यापि महेन्द्राद्रौ न्यस्त-दण्डः प्रशान्त-धीः 09160263 उपगीयमान-चरितः सिद्ध-गन्धर्व-चारणैः 09160271 एवं भृगुषु विश्वात्मा भगवान् हरिर् ईश्वरः 09160273 अवतीर्य परं भारं भुवोऽहन् बहुशो नृपान् 09160281 गाधेर् अभून् महा-तेजाः समिद्ध इव पावकः 09160283 तपसा क्षात्रम् उत्सृज्य यो लेभे ब्रह्म-वर्चसम् 09160291 विश्वामित्रस्य चैवासन् पुत्रा एक-शतं नृप 09160293 मध्यमस् तु मधुच्छन्दा मधुच्छन्दस एव ते 09160301 पुत्रं कृत्वा शुनःशेफं देवरातं च भार्गवम् 09160303 आजीगर्तं सुतान् आह ज्येष्ठ एष प्रकल्प्यताम् 09160311 यो वै हरिश्चन्द्र-मखे विक्रीतः पुरुषः पशुः 09160313 स्तुत्वा देवान् प्रजेशादीन् मुमुचे पाश-बन्धनात् 09160321 यो रातो देव-यजने देवैर् गाधिषु तापसः 09160323 देव-रात इति ख्यातः शुनःशेफस् तु भार्गवः 09160331 ये मधुच्छन्दसो ज्येष्ठाः कुशलं मेनिरे न तत् 09160333 अशपत् तान् मुनिः क्रुद्धो म्लेच्छा भवत दुर्जनाः 09160341 स होवाच मधुच्छन्दाः सार्धं पञ्चाशता ततः 09160343 यन् नो भवान् सञ्जानीते तस्मिंस् तिष्ठामहे वयम् 09160351 ज्येष्ठं मन्त्र-दृशं चक्रुस् त्वाम् अन्वञ्चो वयं स्म हि 09160353 विश्वामित्रः सुतान् आह वीरवन्तो भविष्यथ 09160355 ये मानं मेऽनुगृह्णन्तो वीरवन्तम् अकर्त माम् 09160361 एष वः कुशिका वीरो देवरातस् तम् अन्वित 09160363 अन्ये चाष्टक-हारीत- जय-क्रतुमद्-आदयः 09160371 एवं कौशिक-गोत्रं तु विश्वामित्रैः पृथग्-विधम् 09160373 प्रवरान्तरम् आपन्नं तद् धि चैवं प्रकल्पितम् 0917001 श्री-बादरायणिर् उवाच 09170011 यः पुरूरवसः पुत्र आयुस् तस्याभवन् सुताः 09170013 नहुषः क्षत्रवृद्धश् च रजी राभश् च वीर्यवान् 09170021 अनेना इति राजेन्द्र शृणु क्षत्रवृधोऽन्वयम् 09170023 क्षत्रवृद्ध-सुतस्यासन् सुहोत्रस्यात्मजास् त्रयः 09170031 काश्यः कुशो गृत्समद इति गृत्समदाद् अभूत् 09170033 शुनकः शौनको यस्य बह्वृच-प्रवरो मुनिः 09170041 काश्यस्य काशिस् तत्-पुत्रो राष्ट्रो दीर्घतमः-पिता 09170043 धन्वन्तरिर् दीर्घतमस आयुर्-वेद-प्रवर्तकः 09170051 यज्ञ-भुग् वासुदेवांशः स्मृत-मात्रार्ति-नाशनः 09170053 तत्-पुत्रः केतुमान् अस्य जज्ञे भीमरथस् ततः 09170061 दिवोदासो द्युमांस् तस्मात् प्रतर्दन इति स्मृतः 09170063 स एव शत्रुजिद् वत्स ऋतध्वज इतीरितः 09170065 तथा कुवलयाश्वेति प्रोक्तोऽलर्कादयस् ततः 09170071 षष्टिं वर्ष-सहस्राणि षष्टिं वर्ष-शतानि च 09170073 नालर्काद् अपरो राजन् बुभुजे मेदिनीं युवा 09170081 अलर्कात् सन्ततिस् तस्मात् सुनीथोऽथ निकेतनः 09170083 धर्मकेतुः सुतस् तस्मात् सत्यकेतुर् अजायत 09170091 धृष्टकेतुस् ततस् तस्मात् सुकुमारः क्षितीश्वरः 09170093 वीतिहोत्रोऽस्य भर्गोऽतो भार्गभूमिर् अभून् नृप 09170101 इतीमे काशयो भूपाः क्षत्रवृद्धान्वयायिनः 09170103 राभस्य रभसः पुत्रो गम्भीरश् चाक्रियस् ततः 09170111 तद्-गोत्रं ब्रह्मविज् जज्ञे शृणु वंशम् अनेनसः 09170113 शुद्धस् ततः शुचिस् तस्माच् चित्रकृद् धर्मसारथिः 09170121 ततः शान्तरजो जज्ञे कृत-कृत्यः स आत्मवान् 09170123 रजेः पञ्च-शतान्य् आसन् पुत्राणाम् अमितौजसाम् 09170131 देवैर् अभ्यर्थितो दैत्यान् हत्वेन्द्रायाददाद् दिवम् 09170133 इन्द्रस् तस्मै पुनर् दत्त्वा गृहीत्वा चरणौ रजेः 09170141 आत्मानम् अर्पयाम् आस प्रह्रादाद्य्-अरि-शङ्कितः 09170143 पितर्य् उपरते पुत्रा याचमानाय नो ददुः 09170151 त्रिविष्टपं महेन्द्राय यज्ञ-भागान् समाददुः 09170153 गुरुणा हूयमानेऽग्नौ बलभित् तनयान् रजेः 09170161 अवधीद् भ्रंशितान् मार्गान् न कश्चिद् अवशेषितः 09170163 कुशात् प्रतिः क्षात्रवृद्धात् सञ्जयस् तत्-सुतो जयः 09170171 ततः कृतः कृतस्यापि जज्ञे हर्यबलो नृपः 09170173 सहदेवस् ततो हीनो जयसेनस् तु तत्-सुतः 09170181 सङ्कृतिस् तस्य च जयः क्षत्र-धर्मा महा-रथः 09170183 क्षत्रवृद्धान्वया भूपा इमे शृण्व् अथ नाहुषान् 0918001 श्री-शुक उवाच 09180011 यतिर् ययातिः संयातिर् आयतिर् वियतिः कृतिः 09180013 षड् इमे नहुषस्यासन्न् इन्द्रियाणीव देहिनः 09180021 राज्यं नैच्छद् यतिः पित्रा दत्तं तत्-परिणामवित् 09180023 यत्र प्रविष्टः पुरुष आत्मानं नावबुध्यते 09180031 पितरि भ्रंशिते स्थानाद् इन्द्राण्या धर्षणाद् द्विजैः 09180033 प्रापितेऽजगरत्वं वै ययातिर् अभवन् नृपः 09180041 चतसृष्व् आदिशद् दिक्षु भ्रातॄन् भ्राता यवीयसः 09180043 कृत-दारो जुगोपोर्वीं काव्यस्य वृषपर्वणः 0918005 श्री-राजोवाच 09180051 ब्रह्मर्षिर् भगवान् काव्यः क्षत्र-बन्धुश् च नाहुषः 09180053 राजन्य-विप्रयोः कस्माद् विवाहः प्रतिलोमकः 0918006 श्री-शुक उवाच 09180061 एकदा दानवेन्द्रस्य शर्मिष्ठा नाम कन्यका 09180063 सखी-सहस्र-संयुक्ता गुरु-पुत्र्या च भामिनी 09180071 देवयान्या पुरोद्याने पुष्पित-द्रुम-सङ्कुले 09180073 व्यचरत् कल-गीतालि- नलिनी-पुलिनेऽबला 09180081 ता जलाशयम् आसाद्य कन्याः कमल-लोचनाः 09180083 तीरे न्यस्य दुकूलानि विजह्रुः सिञ्चतीर् मिथः 09180091 वीक्ष्य व्रजन्तं गिरिशं सह देव्या वृष-स्थितम् 09180093 सहसोत्तीर्य वासांसि पर्यधुर् व्रीडिताः स्त्रियः 09180101 शर्मिष्ठाजानती वासो गुरु-पुत्र्याः समव्ययत् 09180103 स्वीयं मत्वा प्रकुपिता देवयानीदम् अब्रवीत् 09180111 अहो निरीक्ष्यताम् अस्या दास्याः कर्म ह्य् असाम्प्रतम् 09180113 अस्मद्-धार्यं धृतवती शुनीव हविर् अध्वरे 09180121 यैर् इदं तपसा सृष्टं मुखं पुंसः परस्य ये 09180123 धार्यते यैर् इह ज्योतिः शिवः पन्थाः प्रदर्शितः 09180131 यान् वन्दन्त्य् उपतिष्ठन्ते लोक-नाथाः सुरेश्वराः 09180133 भगवान् अपि विश्वात्मा पावनः श्री-निकेतनः 09180141 वयं तत्रापि भृगवः शिष्योऽस्या नः पितासुरः 09180143 अस्मद्-धार्यं धृतवती शूद्रो वेदम् इवासती 09180151 एवं क्षिपन्तीं शर्मिष्ठा गुरु-पुत्रीम् अभाषत 09180153 रुषा श्वसन्त्य् उरङ्गीव धर्षिता दष्ट-दच्छदा 09180161 आत्म-वृत्तम् अविज्ञाय कत्थसे बहु भिक्षुकि 09180163 किं न प्रतीक्षसेऽस्माकं गृहान् बलिभुजो यथा 09180171 एवं-विधैः सुपरुषैः क्षिप्त्वाचार्य-सुतां सतीम् 09180173 शर्मिष्ठा प्राक्षिपत् कूपे वासश् चादाय मन्युना 09180181 तस्यां गतायां स्व-गृहं ययातिर् मृगयां चरन् 09180183 प्राप्तो यदृच्छया कूपे जलार्थी तां ददर्श ह 09180191 दत्त्वा स्वम् उत्तरं वासस् तस्यै राजा विवाससे 09180193 गृहीत्वा पाणिना पाणिम् उज्जहार दया-परः 09180201 तं वीरम् आहौशनसी प्रेम-निर्भरया गिरा 09180203 राजंस् त्वया गृहीतो मे पाणिः पर-पुरञ्जय 09180211 हस्त-ग्राहोऽपरो मा भूद् गृहीतायास् त्वया हि मे 09180213 एष ईश-कृतो वीर सम्बन्धो नौ न पौरुषः 09180215 यद् इदं कूप-मग्नाया भवतो दर्शनं मम 09180221 न ब्राह्मणो मे भविता हस्त-ग्राहो महा-भुज 09180223 कचस्य बार्हस्पत्यस्य शापाद् यम् अशपं पुरा 09180231 ययातिर् अनभिप्रेतं दैवोपहृतम् आत्मनः 09180233 मनस् तु तद्-गतं बुद्ध्वा प्रतिजग्राह तद्-वचः 09180241 गते राजनि सा धीरे तत्र स्म रुदती पितुः 09180243 न्यवेदयत् ततः सर्वम् उक्तं शर्मिष्ठया कृतम् 09180251 दुर्मना भगवान् काव्यः पौरोहित्यं विगर्हयन् 09180253 स्तुवन् वृत्तिं च कापोतीं दुहित्रा स ययौ पुरात् 09180261 वृषपर्वा तम् आज्ञाय प्रत्यनीक-विवक्षितम् 09180263 गुरुं प्रसादयन् मूर्ध्ना पादयोः पतितः पथि 09180271 क्षणार्ध-मन्युर् भगवान् शिष्यं व्याचष्ट भार्गवः 09180273 कामोऽस्याः क्रियतां राजन् नैनां त्यक्तुम् इहोत्सहे 09180281 तथेत्य् अवस्थिते प्राह देवयानी मनोगतम् 09180283 पित्रा दत्ता यतो यास्ये सानुगा यातु माम् अनु 09180291 पित्रा दत्ता देवयान्यै शर्मिष्ठा सानुगा तदा 09180293 स्वानां तत् सङ्कटं वीक्ष्य तद्-अर्थस्य च गौरवम् 09180295 देवयानीं पर्यचरत् स्त्री-सहस्रेण दासवत् 09180301 नाहुषाय सुतां दत्त्वा सह शर्मिष्ठयोशना 09180303 तम् आह राजन् छर्मिष्ठाम् आधास् तल्पे न कर्हिचित् 09180311 विलोक्यौशनसीं राज‘ छर्मिष्ठा सुप्रजां क्वचित् 09180313 तम् एव वव्रे रहसि सख्याः पतिम् ऋतौ सती 09180321 राज-पुत्र्यार्थितोऽपत्ये धर्मं चावेक्ष्य धर्मवित् 09180323 स्मरन् छुक्र-वचः काले दिष्टम् एवाभ्यपद्यत 09180331 यदुं च तुर्वसुं चैव देवयानी व्यजायत 09180333 द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी 09180341 गर्भ-सम्भवम् आसुर्या भर्तुर् विज्ञाय मानिनी 09180343 देवयानी पितुर् गेहं ययौ क्रोध-विमूर्छिता 09180351 प्रियाम् अनुगतः कामी वचोभिर् उपमन्त्रयन् 09180353 न प्रसादयितुं शेके पाद-संवाहनादिभिः 09180361 शुक्रस् तम् आह कुपितः स्त्री-कामानृत-पूरुष 09180363 त्वां जरा विशतां मन्द विरूप-करणी नृणाम् 0918037 श्री-ययातिर् उवाच 09180371 अतृप्तोऽस्म्य् अद्य कामानां ब्रह्मन् दुहितरि स्म ते 09180373 व्यत्यस्यतां यथा-कामं वयसा योऽभिधास्यति 09180381 इति लब्ध-व्यवस्थानः पुत्रं ज्येष्ठम् अवोचत 09180383 यदो तात प्रतीच्छेमां जरां देहि निजं वयः 09180391 मातामह-कृतां वत्स न तृप्तो विषयेष्व् अहम् 09180393 वयसा भवदीयेन रंस्ये कतिपयाः समाः 0918040 श्री-यदुर् उवाच 09180401 नोत्सहे जरसा स्थातुम् अन्तरा प्राप्तया तव 09180403 अविदित्वा सुखं ग्राम्यं वैतृष्ण्यं नैति पूरुषः 09180411 तुर्वसुश् चोदितः पित्रा द्रुह्युश् चानुश् च भारत 09180413 प्रत्याचख्युर् अधर्मज्ञा ह्य् अनित्ये नित्य-बुद्धयः 09180421 अपृच्छत् तनयं पूरुं वयसोनं गुणाधिकम् 09180423 न त्वम् अग्रजवद् वत्स मां प्रत्याख्यातुम् अर्हसि 0918043 श्री-पूरुर् उवाच 09180431 को नु लोके मनुष्येन्द्र पितुर् आत्म-कृतः पुमान् 09180433 प्रतिकर्तुं क्षमो यस्य प्रसादाद् विन्दते परम् 09180441 उत्तमश् चिन्तितं कुर्यात् प्रोक्त-कारी तु मध्यमः 09180443 अधमोऽश्रद्धया कुर्याद् अकर्तोच्चरितं पितुः 09180451 इति प्रमुदितः पूरुः प्रत्यगृह्णाज् जरां पितुः 09180453 सोऽपि तद्-वयसा कामान् यथावज् जुजुषे नृप 09180461 सप्त-द्वीप-पतिः संयक् पितृवत् पालयन् प्रजाः 09180463 यथोपजोषं विषया‘ जुजुषेऽव्याहतेन्द्रियः 09180471 देवयान्य् अप्य् अनुदिनं मनो-वाग्-देह-वस्तुभिः 09180473 प्रेयसः परमां प्रीतिम् उवाह प्रेयसी रहः 09180481 अयजद् यज्ञ-पुरुषं क्रतुभिर् भूरि-दक्षिणैः 09180483 सर्व-देवमयं देवं सर्व-वेदमयं हरिम् 09180491 यस्मिन्न् इदं विरचितं व्योम्नीव जलदावलिः 09180493 नानेव भाति नाभाति स्वप्न-माया-मनोरथः 09180501 तम् एव हृदि विन्यस्य वासुदेवं गुहाशयम् 09180503 नारायणम् अणीयांसं निराशीर् अयजत् प्रभुम् 09180511 एवं वर्ष-सहस्राणि मनः-षष्ठैर् मनः-सुखम् 09180513 विदधानोऽपि नातृप्यत् सार्व-भौमः कद्-इन्द्रियैः 0919001 श्री-शुक उवाच 09190011 स इत्थम् आचरन् कामान् स्त्रैणोऽपह्नवम् आत्मनः 09190013 बुद्ध्वा प्रियायै निर्विण्णो गाथाम् एताम् अगायत 09190021 शृणु भार्गव्य् अमूं गाथां मद्-विधाचरितां भुवि 09190023 धीरा यस्यानुशोचन्ति वने ग्राम-निवासिनः 09190031 बस्त एको वने कश्चिद् विचिन्वन् प्रियम् आत्मनः 09190033 ददर्श कूपे पतितां स्व-कर्म-वशगाम् अजाम् 09190041 तस्या उद्धरणोपायं बस्तः कामी विचिन्तयन् 09190043 व्यधत्त तीर्थम् उद्धृत्य विषाणाग्रेण रोधसी 09190051 सोत्तीर्य कूपात् सुश्रोणी तम् एव चकमे किल 09190053 तया वृतं समुद्वीक्ष्य बह्व्योऽजाः कान्त-कामिनीः 09190061 पीवानं श्मश्रुलं प्रेष्ठं मीढ्वांसं याभ-कोविदम् 09190063 स एकोऽजवृषस् तासां बह्वीनां रति-वर्धनः 09190065 रेमे काम-ग्रह-ग्रस्त आत्मानं नावबुध्यत 09190071 तम् एव प्रेष्ठतमया रममाणम् अजान्यया 09190073 विलोक्य कूप-संविग्ना नामृष्यद् बस्त-कर्म तत् 09190081 तं दुर्हृदं सुहृद्-रूपं कामिनं क्षण-सौहृदम् 09190083 इन्द्रियारामम् उत्सृज्य स्वामिनं दुःखिता ययौ 09190091 सोऽपि चानुगतः स्त्रैणः कृपणस् तां प्रसादितुम् 09190093 कुर्वन्न् इडविडा-कारं नाशक्नोत् पथि सन्धितुम् 09190101 तस्य तत्र द्विजः कश्चिद् अजा-स्वाम्य् अच्छिनद् रुषा 09190103 लम्बन्तं वृषणं भूयः सन्दधेऽर्थाय योगवित् 09190111 सम्बद्ध-वृषणः सोऽपि ह्य् अजया कूप-लब्धया 09190113 कालं बहु-तिथं भद्रे कामैर् नाद्यापि तुष्यति 09190121 तथाहं कृपणः सुभ्रु भवत्याः प्रेम-यन्त्रितः 09190123 आत्मानं नाभिजानामि मोहितस् तव मायया 09190131 यत् पृथिव्यां व्रीहि-यवं हिरण्यं पशवः स्त्रियः 09190133 न दुह्यन्ति मनः-प्रीतिं पुंसः काम-हतस्य ते 09190141 न जातु कामः कामानाम् उपभोगेन शांयति 09190143 हविषा कृष्ण-वर्त्मेव भूय एवाभिवर्धते 09190151 यदा न कुरुते भावं सर्व-भूतेष्व् अमङ्गलम् 09190153 सम-दृष्टेस् तदा पुंसः सर्वाः सुखमया दिशः 09190161 या दुस्त्यजा दुर्मतिभिर् जीर्यतो या न जीर्यते 09190163 तां तृष्णां दुःख-निवहां शर्म-कामो द्रुतं त्यजेत् 09190171 मात्रा स्वस्रा दुहित्रा वा नाविविक्तासनो भवेत् 09190173 बलवान् इन्द्रिय-ग्रामो विद्वांसम् अपि कर्षति 09190181 पूर्णं वर्ष-सहस्रं मे विषयान् सेवतोऽसकृत् 09190183 तथापि चानुसवनं तृष्णा तेषूपजायते 09190191 तस्माद् एताम् अहं त्यक्त्वा ब्रह्मण्य् अध्याय मानसम् 09190193 निर्द्वन्द्वो निरहङ्कारश् चरिष्यामि मृगैः सह 09190201 दृष्टं श्रुतम् असद् बुद्ध्वा नानुध्यायेन् न सन्दिशेत् 09190203 संसृतिं चात्म-नाशं च तत्र विद्वान् स आत्म-दृक् 09190211 इत्य् उक्त्वा नाहुषो जायां तदीयं पूरवे वयः 09190213 दत्त्वा स्व-जरसं तस्माद् आददे विगत-स्पृहः 09190221 दिशि दक्षिण-पूर्वस्यां द्रुह्युं दक्षिणतो यदुम् 09190223 प्रतीच्यां तुर्वसुं चक्र उदीच्याम् अनुम् ईश्वरम् 09190231 भू-मण्डलस्य सर्वस्य पूरुम् अर्हत्तमं विशाम् 09190233 अभिषिच्याग्रजांस् तस्य वशे स्थाप्य वनं ययौ 09190241 आसेवितं वर्ष-पूगान् षड्-वर्गं विषयेषु सः 09190243 क्षणेन मुमुचे नीडं जात-पक्ष इव द्विजः 09190251 स तत्र निर्मुक्त-समस्त-सङ्ग आत्मानुभूत्या विधुत-त्रिलिङ्गः 09190253 परेऽमले ब्रह्मणि वासुदेवे लेभे गतिं भागवतीं प्रतीतः 09190261 श्रुत्वा गाथां देवयानी मेने प्रस्तोभम् आत्मनः 09190263 स्त्री-पुंसोः स्नेह-वैक्लव्यात् परिहासम् इवेरितम् 09190271 सा सन्निवासं सुहृदां प्रपायाम् इव गच्छताम् 09190273 विज्ञायेश्वर-तन्त्राणां माया-विरचितं प्रभोः 09190281 सर्वत्र सङ्गम् उत्सृज्य स्वप्नौपम्येन भार्गवी 09190283 कृष्णे मनः समावेश्य व्यधुनोल् लिङ्गम् आत्मनः 09190291 नमस् तुभ्यं भगवते वासुदेवाय वेधसे 09190293 सर्व-भूताधिवासाय शान्ताय बृहते नमः 0920001 श्री-बादरायणिर् उवाच 09200011 पूरोर् वंशं प्रवक्ष्यामि यत्र जातोऽसि भारत 09200013 यत्र राजर्षयो वंश्या ब्रह्म-वंश्याश् च जज्ञिरे 09200021 जनमेजयो ह्य् अभूत् पूरोः प्रचिन्वांस् तत्-सुतस् ततः 09200023 प्रवीरोऽथ मनुस्युर् वै तस्माच् चारुपदोऽभवत् 09200031 तस्य सुद्युर् अभूत् पुत्रस् तस्माद् बहुगवस् ततः 09200033 संयातिस् तस्याहंयाती रौद्राश्वस् तत्-सुतः स्मृतः 09200041 ऋतेयुस् तस्य कक्षेयुः स्थण्डिलेयुः कृतेयुकः 09200043 जलेयुः सन्नतेयुश् च धर्म-सत्य-व्रतेयवः 09200051 दशैतेऽप्सरसः पुत्रा वनेयुश् चावमः स्मृतः 09200053 घृताच्याम् इन्द्रियाणीव मुख्यस्य जगद्-आत्मनः 09200061 ऋतेयो रन्तिनावोऽभूत् त्रयस् तस्यात्मजा नृप 09200063 सुमतिर् ध्रुवोऽप्रतिरथः कण्वोऽप्रतिरथात्मजः 09200071 तस्य मेधातिथिस् तस्मात् प्रस्कन्नाद्या द्विजातयः 09200073 पुत्रोऽभूत् सुमते रेभिर् दुष्मन्तस् तत्-सुतो मतः 09200081 दुष्मन्तो मृगयां यातः कण्वाश्रम-पदं गतः 09200083 तत्रासीनां स्व-प्रभया मण्डयन्तीं रमाम् इव 09200091 विलोक्य सद्यो मुमुहे देव-मायाम् इव स्त्रियम् 09200093 बभाषे तां वरारोहां भटैः कतिपयैर् वृतः 09200101 तद्-दर्शन-प्रमुदितः सन्निवृत्त-परिश्रमः 09200103 पप्रच्छ काम-सन्तप्तः प्रहस‘ श्लक्ष्णया गिरा 09200111 का त्वं कमल-पत्राक्षि कस्यासि हृदयङ्-गमे 09200113 किं स्विच् चिकीर्षितं तत्र भवत्या निर्जने वने 09200121 व्यक्तं राजन्य-तनयां वेद्म्य् अहं त्वां सुमध्यमे 09200123 न हि चेतः पौरवाणाम् अधर्मे रमते क्वचित् 0920013 श्री-शकुन्तलोवाच 09200131 विश्वामित्रात्मजैवाहं त्यक्ता मेनकया वने 09200133 वेदैतद् भगवान् कण्वो वीर किं करवाम ते 09200141 आस्यतां ह्य् अरविन्दाक्ष गृह्यताम् अर्हणं च नः 09200143 भुज्यतां सन्ति नीवारा उष्यतां यदि रोचते 0920015 श्री-दुष्मन्त उवाच 09200151 उपपन्नम् इदं सुभ्रु जातायाः कुशिकान्वये 09200153 स्वयं हि वृणुते राज्ञां कन्यकाः सदृशं वरम् 09200161 ओम् इत्य् उक्ते यथा-धर्मम् उपयेमे शकुन्तलाम् 09200163 गान्धर्व-विधिना राजा देश-काल-विधानवित् 09200171 अमोघ-वीर्यो राजर्षिर् महिष्यां वीर्यम् आदधे 09200173 श्वो-भूते स्व-पुरं यातः कालेनासूत सा सुतम् 09200181 कण्वः कुमारस्य वने चक्रे समुचिताः क्रियाः 09200183 बद्ध्वा मृगेन्द्रं तरसा क्रीडति स्म स बालकः 09200191 तं दुरत्यय-विक्रान्तम् आदाय प्रमदोत्तमा 09200193 हरेर् अंशांश-सम्भूतं भर्तुर् अन्तिकम् आगमत् 09200201 यदा न जगृहे राजा भार्या-पुत्राव् अनिन्दितौ 09200203 शृण्वतां सर्व-भूतानां खे वाग् आहाशरीरिणी 09200211 माता भस्त्रा पितुः पुत्रो येन जातः स एव सः 09200213 भरस्व पुत्रं दुष्मन्त मावमंस्थाः शकुन्तलाम् 09200221 रेतो-धाः पुत्रो नयति नरदेव यम-क्षयात् 09200223 त्वं चास्य धाता गर्भस्य सत्यम् आह शकुन्तला 09200231 पितर्य् उपरते सोऽपि चक्रवर्ती महा-यशाः 09200233 महिमा गीयते तस्य हरेर् अंश-भुवो भुवि 09200241 चक्रं दक्षिण-हस्तेऽस्य पद्म-कोशोऽस्य पादयोः 09200243 ईजे महाभिषेकेण सोऽभिषिक्तोऽधिराड् विभुः 09200251 पञ्च-पञ्चाशता मेध्यैर् गङ्गायाम् अनु वाजिभिः 09200253 मामतेयं पुरोधाय यमुनाम् अनु च प्रभुः 09200261 अष्ट-सप्तति-मेध्याश्वान् बबन्ध प्रददद् वसु 09200263 भरतस्य हि दौष्मन्तेर् अग्निः साची-गुणे चितः 09200265 सहस्रं बद्वशो यस्मिन् ब्राह्मणा गा विभेजिरे 09200271 त्रयस्-त्रिंशच्-छतं ह्य् अश्वान् बद्ध्वा विस्मापयन् नृपान् 09200273 दौष्मन्तिर् अत्यगान् मायां देवानां गुरुम् आययौ 09200281 मृगान् छुक्ल-दतः कृष्णान् हिरण्येन परीवृतान् 09200283 अदात् कर्मणि मष्णारे नियुतानि चतुर्दश 09200291 भरतस्य महत् कर्म न पूर्वे नापरे नृपाः 09200293 नैवापुर् नैव प्राप्स्यन्ति बाहुभ्यां त्रिदिवं यथा 09200301 किरात-हूणान् यवनान् पौण्ड्रान् कङ्कान् खशान् छकान् 09200303 अब्रह्मण्य-नृपांश् चाहन् म्लेच्छान् दिग्-विजयेऽखिलान् 09200311 जित्वा पुरासुरा देवान् ये रसौकांसि भेजिरे 09200313 देव-स्त्रियो रसां नीताः प्राणिभिः पुनर् आहरत् 09200321 सर्वान् कामान् दुदुहतुः प्रजानां तस्य रोदसी 09200323 समास् त्रि-णव-साहस्रीर् दिक्षु चक्रम् अवर्तयत् 09200331 स संराड् लोक-पालाख्यम् ऐश्वर्यम् अधिराट् श्रियम् 09200333 चक्रं चास्खलितं प्राणान् मृषेत्य् उपरराम ह 09200341 तस्यासन् नृप वैदर्भ्यः पत्न्यस् तिस्रः सुसम्मताः 09200343 जघ्नुस् त्याग-भयात् पुत्रान् नानुरूपा इतीरिते 09200351 तस्यैवं वितथे वंशे तद्-अर्थं यजतः सुतम् 09200353 मरुत्-स्तोमेन मरुतो भरद्वाजम् उपाददुः 09200361 अन्तर्वत्न्यां भ्रातृ-पत्न्यां मैथुनाय बृहस्पतिः 09200363 प्रवृत्तो वारितो गर्भं शप्त्वा वीर्यम् उपासृजत् 09200371 तं त्यक्तु-कामां ममतां भर्तुस् त्याग-विशङ्किताम् 09200373 नाम-निर्वाचनं तस्य श्लोकम् एनं सुरा जगुः 09200381 मूढे भर द्वाजम् इमं भर द्वाजं बृहस्पते 09200383 यातौ यद् उक्त्वा पितरौ भरद्वाजस् ततस् त्व् अयम् 09200391 चोद्यमाना सुरैर् एवं मत्वा वितथम् आत्मजम् 09200393 व्यसृजन् मरुतोऽबिभ्रन् दत्तोऽयं वितथेऽन्वये 0921001 श्री-शुक उवाच 09210011 वितथस्य सुतान् मन्योर् बृहत्क्षत्रो जयस् ततः 09210013 महावीर्यो नरो गर्गः सङ्कृतिस् तु नरात्मजः 09210021 गुरुश् च रन्तिदेवश् च सङ्कृतेः पाण्डु-नन्दन 09210023 रन्तिदेवस्य महिमा इहामुत्र च गीयते 09210031 वियद्-वित्तस्य ददतो लब्धं लब्धं बुभुक्षतः 09210033 निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदतः 09210041 व्यतीयुर् अष्ट-चत्वारिंशद् अहान्य् अपिबतः किल 09210043 घृत-पायस-संयावं तोयं प्रातर् उपस्थितम् 09210051 कृच्छ्र-प्राप्त-कुटुम्बस्य क्षुत्-तृड्भ्यां जात-वेपथोः 09210053 अतिथिर् ब्राह्मणः काले भोक्तु-कामस्य चागमत् 09210061 तस्मै संव्यभजत् सोऽन्नम् आदृत्य श्रद्धयान्वितः 09210063 हरिं सर्वत्र सम्पश्यन् स भुक्त्वा प्रययौ द्विजः 09210071 अथान्यो भोक्ष्यमाणस्य विभक्तस्य महीपतेः 09210073 विभक्तं व्यभजत् तस्मै वृषलाय हरिं स्मरन् 09210081 याते शूद्रे तम् अन्योऽगाद् अतिथिः श्वभिर् आवृतः 09210083 राजन् मे दीयताम् अन्नं सगणाय बुभुक्षते 09210091 स आदृत्यावशिष्टं यद् बहु-मान-पुरस्कृतम् 09210093 तच् च दत्त्वा नमश्चक्रे श्वभ्यः श्व-पतये विभुः 09210101 पानीय-मात्रम् उच्छेषं तच् चैक-परितर्पणम् 09210103 पास्यतः पुल्कसोऽभ्यागाद् अपो देह्य् अशुभाय मे 09210111 तस्य तां करुणां वाचं निशम्य विपुल-श्रमाम् 09210113 कृपया भृश-सन्तप्त इदम् आहामृतं वचः 09210121 न कामयेऽहं गतिम् ईश्वरात् पराम् 09210122 अष्टर्द्धि-युक्ताम् अपुनर्-भवं वा 09210123 आर्तिं प्रपद्येऽखिल-देह-भाजाम् 09210124 अन्तः-स्थितो येन भवन्त्य् अदुःखाः 09210131 क्षुत्-तृट्-श्रमो गात्र-परिभ्रमश् च 09210132 दैन्यं क्लमः शोक-विषाद-मोहाः 09210133 सर्वे निवृत्ताः कृपणस्य जन्तोर् 09210134 जिजीविषोर् जीव-जलार्पणान् मे 09210141 इति प्रभाष्य पानीयं म्रियमाणः पिपासया 09210143 पुल्कसायाददाद् धीरो निसर्ग-करुणो नृपः 09210151 तस्य त्रिभुवनाधीशाः फलदाः फलम् इच्छताम् 09210153 आत्मानं दर्शयां चक्रुर् माया विष्णु-विनिर्मिताः 09210161 स वै तेभ्यो नमस्कृत्य निःसङ्गो विगत-स्पृहः 09210163 वासुदेवे भगवति भक्त्या चक्रे मनः परम् 09210171 ईश्वरालम्बनं चित्तं कुर्वतोऽनन्य-राधसः 09210173 माया गुण-मयी राजन् स्वप्नवत् प्रत्यलीयत 09210181 तत्-प्रसङ्गानुभावेन रन्तिदेवानुवर्तिनः 09210183 अभवन् योगिनः सर्वे नारायण-परायणाः 09210191 गर्गाच् छिनिस् ततो गार्ग्यः क्षत्राद् ब्रह्म ह्य् अवर्तत 09210193 दुरितक्षयो महावीर्यात् तस्य त्रय्यारुणिः कविः 09210201 पुष्करारुणिर् इत्य् अत्र ये ब्राह्मण-गतिं गताः 09210203 बृहत्क्षत्रस्य पुत्रोऽभूद् धस्ती यद्-धस्तिनापुरम् 09210211 अजमीढो द्विमीढश् च पुरुमीढश् च हस्तिनः 09210213 अजमीढस्य वंश्याः स्युः प्रियमेधादयो द्विजाः 09210221 अजमीढाद् बृहदिषुस् तस्य पुत्रो बृहद्धनुः 09210223 बृहत्कायस् ततस् तस्य पुत्र आसीज् जयद्रथः 09210231 तत्-सुतो विशदस् तस्य स्येनजित् समजायत 09210233 रुचिराश्वो दृढहनुः काश्यो वत्सश् च तत्-सुताः 09210241 रुचिराश्व-सुतः पारः पृथुसेनस् तद्-आत्मजः 09210243 पारस्य तनयो नीपस् तस्य पुत्र-शतं त्व् अभूत् 09210251 स कृत्व्यां शुक-कन्यायां ब्रह्मदत्तम् अजीजनत् 09210253 योगी स गवि भार्यायां विष्वक्सेनम् अधात् सुतम् 09210261 जैगीषव्योपदेशेन योग-तन्त्रं चकार ह 09210263 उदक्सेनस् ततस् तस्माद् भल्लाटो बार्हदीषवाः 09210271 यवीनरो द्विमीढस्य कृतिमांस् तत्-सुतः स्मृतः 09210273 नाम्ना सत्यधृतिस् तस्य दृढनेमिः सुपार्श्वकृत् 09210281 सुपार्श्वात् सुमतिस् तस्य पुत्रः सन्नतिमांस् ततः 09210283 कृती हिरण्यनाभाद् यो योगं प्राप्य जगौ स्म षट् 09210291 संहिताः प्राच्यसाम्नां वै नीपो ह्य् उद्ग्रायुधस् ततः 09210293 तस्य क्षेम्यः सुवीरोऽथ सुवीरस्य रिपुञ्जयः 09210301 ततो बहुरथो नाम पुरुमीढोऽप्रजोऽभवत् 09210303 नलिन्याम् अजमीढस्य नीलः शान्तिस् तु तत्-सुतः 09210311 शान्तेः सुशान्तिस् तत्-पुत्रः पुरुजोऽर्कस् ततोऽभवत् 09210313 भर्म्याश्वस् तनयस् तस्य पञ्चासन् मुद्गलादयः 09210321 यवीनरो बृहद्विश्वः काम्पिल्लः सञ्जयः सुताः 09210323 भर्म्याश्वः प्राह पुत्रा मे पञ्चानां रक्षणाय हि 09210331 विषयाणाम् अलम् इमे इति पञ्चाल-संज्ञिताः 09210333 मुद्गलाद् ब्रह्म-निर्वृत्तं गोत्रं मौद्गल्य-संज्ञितम् 09210341 मिथुनं मुद्गलाद् भार्म्याद् दिवोदासः पुमान् अभूत् 09210343 अहल्या कन्यका यस्यां शतानन्दस् तु गौतमात् 09210351 तस्य सत्यधृतिः पुत्रो धनुर्-वेद-विशारदः 09210353 शरद्वांस् तत्-सुतो यस्माद् उर्वशी-दर्शनात् किल 09210361 शर-स्तम्बेऽपतद् रेतो मिथुनं तद् अभूच् छुभम् 09210363 तद् दृष्ट्वा कृपयागृह्णाच् छान्तनुर् मृगयां चरन् 09210365 कृपः कुमारः कन्या च द्रोण-पत्न्य् अभवत् कृपी 0922001 श्री-शुक उवाच 09220011 मित्रायुश् च दिवोदासाच् च्यवनस् तत्-सुतो नृप 09220013 सुदासः सहदेवोऽथ सोमको जन्तु-जन्मकृत् 09220021 तस्य पुत्र-शतं तेषां यवीयान् पृषतः सुतः 09220023 स तस्माद् द्रुपदो जज्ञे सर्व-सम्पत्-समन्वितः *09220025 द्रुपदाद् द्रौपदी तस्य धृष्टद्युम्नादयः सुताः 09220031 धृष्टद्युम्नाद् धृष्टकेतुर् भार्म्याः पाञ्चालका इमे 09220033 योऽजमीढ-सुतो ह्य् अन्य ऋक्षः संवरणस् ततः 09220041 तपत्यां सूर्य-कन्यायां कुरुक्षेत्र-पतिः कुरुः 09220043 परीक्षिः सुधनुर् जह्नुर् निषधश् च कुरोः सुताः 09220051 सुहोत्रोऽभूत् सुधनुषश् च्यवनोऽथ ततः कृती 09220053 वसुस् तस्योपरिचरो बृहद्रथ-मुखास् ततः 09220061 कुशाम्ब-मत्स्य-प्रत्यग्र- चेदिपाद्याश् च चेदिपाः 09220063 बृहद्रथात् कुशाग्रोऽभूद् ऋषभस् तस्य तत्-सुतः 09220071 जज्ञे सत्यहितोऽपत्यं पुष्पवांस् तत्-सुतो जहुः 09220073 अन्यस्याम् अपि भार्यायां शकले द्वे बृहद्रथात् 09220081 ये मात्रा बहिर् उत्सृष्टे जरया चाभिसन्धिते 09220083 जीव जीवेति क्रीडन्त्या जरासन्धोऽभवत् सुतः 09220091 ततश् च सहदेवोऽभूत् सोमापिर् यच् छ्रुतश्रवाः 09220093 परीक्षिर् अनपत्योऽभूत् सुरथो नाम जाह्नवः 09220101 ततो विदूरथस् तस्मात् सार्वभौमस् ततोऽभवत् 09220103 जयसेनस् तत्-तनयो राधिकोऽतोऽयुताय्व् अभूत् 09220111 ततश् चाक्रोधनस् तस्माद् देवातिथिर् अमुष्य च 09220113 ऋक्षस् तस्य दिलीपोऽभूत् प्रतीपस् तस्य चात्मजः 09220121 देवापिः शान्तनुस् तस्य बाह्लीक इति चात्मजाः 09220123 पितृ-राज्यं परित्यज्य देवापिस् तु वनं गतः 09220131 अभवच् छान्तनू राजा प्राङ् महाभिष-संज्ञितः 09220133 यं यं कराभ्यां स्पृशति जीर्णं यौवनम् एति सः 09220141 शान्तिम् आप्नोति चैवाग्र्यां कर्मणा तेन शान्तनुः 09220143 समा द्वादश तद्-राज्ये न ववर्ष यदा विभुः 09220151 शान्तनुर् ब्राह्मणैर् उक्तः परिवेत्तायम् अग्रभुक् 09220153 राज्यं देह्य् अग्रजायाशु पुर-राष्ट्र-विवृद्धये 09220161 एवम् उक्तो द्विजैर् ज्येष्ठं छन्दयाम् आस सोऽब्रवीत् 09220163 तन्-मन्त्रि-प्रहितैर् विप्रैर् वेदाद् विभ्रंशितो गिरा 09220171 वेद-वादातिवादान् वै तदा देवो ववर्ष ह 09220173 देवापिर् योगम् आस्थाय कलाप-ग्रामम् आश्रितः 09220181 सोम-वंशे कलौ नष्टे कृतादौ स्थापयिष्यति 09220183 बाह्लीकात् सोमदत्तोऽभूद् भूरिर् भूरिश्रवास् ततः 09220191 शलश् च शान्तनोर् आसीद् गङ्गायां भीष्म आत्मवान् 09220193 सर्व-धर्म-विदां श्रेष्ठो महा-भागवतः कविः 09220201 वीर-यूथाग्रणीर् येन रामोऽपि युधि तोषितः 09220203 शान्तनोर् दास-कन्यायां जज्ञे चित्राङ्गदः सुतः 09220211 विचित्रवीर्यश् चावरजो नाम्ना चित्राङ्गदो हतः 09220213 यस्यां पराशरात् साक्षाद् अवतीर्णो हरेः कला 09220221 वेद-गुप्तो मुनिः कृष्णो यतोऽहम् इदम् अध्यगाम् 09220223 हित्वा स्व-शिष्यान् पैलादीन् भगवान् बादरायणः 09220231 मह्यं पुत्राय शान्ताय परं गुह्यम् इदं जगौ 09220233 विचित्रवीर्योऽथोवाह काशीराज-सुते बलात् 09220241 स्वयंवराद् उपानीते अम्बिकाम्बालिके उभे 09220243 तयोर् आसक्त-हृदयो गृहीतो यक्ष्मणा मृतः 09220251 क्षेत्रेऽप्रजस्य वै भ्रातुर् मात्रोक्तो बादरायणः 09220253 धृतराष्ट्रं च पाण्डुं च विदुरं चाप्य् अजीजनत् 09220261 गान्धार्यां धृतराष्ट्रस्य जज्ञे पुत्र-शतं नृप 09220263 तत्र दुर्योधनो ज्येष्ठो दुःशला चापि कन्यका 09220271 शापान् मैथुन-रुद्धस्य पाण्डोः कुन्त्यां महा-रथाः 09220273 जाता धर्मानिलेन्द्रेभ्यो युधिष्ठिर-मुखास् त्रयः 09220281 नकुलः सहदेवश् च माद्र्यां नासत्य-दस्रयोः 09220283 द्रौपद्यां पञ्च पञ्चभ्यः पुत्रास् ते पितरोऽभवन् 09220291 युधिष्ठिरात् प्रतिविन्ध्यः श्रुतसेनो वृकोदरात् 09220293 अर्जुनाच् छ्रुतकीर्तिस् तु शतानीकस् तु नाकुलिः 09220301 सहदेव-सुतो राजन् छ्रुतकर्मा तथापरे 09220303 युधिष्ठिरात् तु पौरव्यां देवकोऽथ घटोत्कचः 09220311 भीमसेनाद् धिडिम्बायां काल्यां सर्वगतस् ततः 09220313 सहदेवात् सुहोत्रं तु विजयासूत पार्वती 09220321 करेणुमत्यां नकुलो नरमित्रं तथार्जुनः 09220323 इरावन्तम् उलुप्यां वै सुतायां बभ्रुवाहनम् 09220325 मणिपुर-पतेः सोऽपि तत्-पुत्रः पुत्रिका-सुतः 09220331 तव तातः सुभद्रायाम् अभिमन्युर् अजायत 09220333 सर्वातिरथजिद् वीर उत्तरायां ततो भवान् 09220341 परिक्षीणेषु कुरुषु द्रौणेर् ब्रह्मास्त्र-तेजसा 09220343 त्वं च कृष्णानुभावेन सजीवो मोचितोऽन्तकात् 09220351 तवेमे तनयास् तात जनमेजय-पूर्वकाः 09220353 श्रुतसेनो भीमसेन उग्रसेनश् च वीर्यवान् 09220361 जनमेजयस् त्वां विदित्वा तक्षकान् निधनं गतम् 09220363 सर्पान् वै सर्प-यागाग्नौ स होष्यति रुषान्वितः 09220371 कालषेयं पुरोधाय तुरं तुरग-मेधषाट् 09220373 समन्तात् पृथिवीं सर्वां जित्वा यक्ष्यति चाध्वरैः 09220381 तस्य पुत्रः शतानीको याज्ञवल्क्यात् त्रयीं पठन् 09220383 अस्त्र-ज्ञानं क्रिया-ज्ञानं शौनकात् परम् एष्यति 09220391 सहस्रानीकस् तत्-पुत्रस् ततश् चैवाश्वमेधजः 09220393 असीमकृष्णस् तस्यापि नेमिचक्रस् तु तत्-सुतः 09220401 गजाह्वये हृते नद्या कौशाम्ब्यां साधु वत्स्यति 09220403 उक्तस् ततश् चित्ररथस् तस्माच् छुचिरथः सुतः 09220411 तस्माच् च वृष्टिमांस् तस्य सुषेणोऽथ महीपतिः 09220413 सुनीथस् तस्य भविता नृचक्षुर् यत् सुखीनलः 09220421 परिप्लवः सुतस् तस्मान् मेधावी सुनयात्मजः 09220423 नृपञ्जयस् ततो दूर्वस् तिमिस् तस्माज् जनिष्यति 09220431 तिमेर् बृहद्रथस् तस्माच् छतानीकः सुदासजः 09220433 शतानीकाद् दुर्दमनस् तस्यापत्यं महीनरः 09220441 दण्डपाणिर् निमिस् तस्य क्षेमको भविता यतः 09220443 ब्रह्म-क्षत्रस्य वै योनिर् वंशो देवर्षि-सत्कृतः 09220451 क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ 09220453 अथ मागध-राजानो भाविनो ये वदामि ते 09220461 भविता सहदेवस्य मार्जारिर् यच् छ्रुतश्रवाः 09220463 ततो युतायुस् तस्यापि निरमित्रोऽथ तत्-सुतः 09220471 सुनक्षत्रः सुनक्षत्राद् बृहत्सेनोऽथ कर्मजित् 09220473 ततः सुतञ्जयाद् विप्रः शुचिस् तस्य भविष्यति 09220481 क्षेमोऽथ सुव्रतस् तस्माद् धर्मसूत्रः समस् ततः 09220483 द्युमत्सेनोऽथ सुमतिः सुबलो जनिता ततः 09220491 सुनीथः सत्यजिद् अथ विश्वजिद् यद् रिपुञ्जयः 09220493 बार्हद्रथाश् च भूपाला भाव्याः साहस्र-वत्सरम् 0923001 श्री-शुक उवाच 09230011 अनोः सभानरश् चक्षुः परेष्णुश् च त्रयः सुताः 09230013 सभानरात् कालनरः सृञ्जयस् तत्-सुतस् ततः 09230021 जनमेजयस् तस्य पुत्रो महाशालो महामनाः 09230023 उशीनरस् तितिक्षुश् च महामनस आत्मजौ 09230031 शिबिर् वरः कृमिर् दक्षश् चत्वारोशीनरात्मजाः 09230033 वृषादर्भः सुधीरश् च मद्रः केकय आत्मवान् 09230041 शिबेश् चत्वार एवासंस् तितिक्षोश् च रुषद्रथः 09230043 ततो होमोऽथ सुतपा बलिः सुतपसोऽभवत् 09230051 अङ्ग-वङ्ग-कलिङ्गाद्याः सुह्म-पुण्ड्रौड्र-संज्ञिताः 09230053 जज्ञिरे दीर्घतमसो बलेः क्षेत्रे महीक्षितः 09230061 चक्रुः स्व-नाम्ना विषयान् षड् इमान् प्राच्यकांश् च ते 09230063 खलपानोऽङ्गतो जज्ञे तस्माद् दिविरथस् ततः 09230071 सुतो धर्मरथो यस्य जज्ञे चित्ररथोऽप्रजाः 09230073 रोमपाद इति ख्यातस् तस्मै दशरथः सखा 09230081 शान्तां स्व-कन्यां प्रायच्छद् ऋष्यशृङ्ग उवाह याम् 09230083 देवेऽवर्षति यं रामा आनिन्युर् हरिणी-सुतम् 09230091 नाट्य-सङ्गीत-वादित्रैर् विभ्रमालिङ्गनार्हणैः 09230093 स तु राज्ञोऽनपत्यस्य निरूप्येष्टिं मरुत्वते 09230101 प्रजाम् अदाद् दशरथो येन लेभेऽप्रजाः प्रजाः 09230103 चतुरङ्गो रोमपादात् पृथुलाक्षस् तु तत्-सुतः 09230111 बृहद्रथो बृहत्कर्मा बृहद्भानुश् च तत्-सुताः 09230113 आद्याद् बृहन्मनास् तस्माज् जयद्रथ उदाहृतः 09230121 विजयस् तस्य सम्भूत्यां ततो धृतिर् अजायत 09230123 ततो धृतव्रतस् तस्य सत्कर्माधिरथस् ततः 09230131 योऽसौ गङ्गा-तटे क्रीडन् मञ्जूषान्तर्गतं शिशुम् 09230133 कुन्त्यापविद्धं कानीनम् अनपत्योऽकरोत् सुतम् 09230141 वृषसेनः सुतस् तस्य कर्णस्य जगतीपते 09230143 द्रुह्योश् च तनयो बभ्रुः सेतुस् तस्यात्मजस् ततः 09230151 आरब्धस् तस्य गान्धारस् तस्य धर्मस् ततो धृतः 09230153 धृतस्य दुर्मदस् तस्मात् प्रचेताः प्राचेतसः शतम् 09230161 म्लेच्छाधिपतयोऽभूवन्न् उदीचीं दिशम् आश्रिताः 09230163 तुर्वसोश् च सुतो वह्निर् वह्नेर् भर्गोऽथ भानुमान् 09230171 त्रिभानुस् तत्-सुतोऽस्यापि करन्धम उदार-धीः 09230173 मरुतस् तत्-सुतोऽपुत्रः पुत्रं पौरवम् अन्वभूत् 09230181 दुष्मन्तः स पुनर् भेजे स्व-वंशं राज्य-कामुकः 09230183 ययातेर् ज्येष्ठ-पुत्रस्य यदोर् वंशं नरर्षभ 09230191 वर्णयामि महा-पुण्यं सर्व-पाप-हरं नृणाम् 09230193 यदोर् वंशं नरः श्रुत्वा सर्व-पापैः प्रमुच्यते 09230201 यत्रावतीर्णो भगवान् परमात्मा नराकृतिः 09230203 यदोः सहस्रजित् क्रोष्टा नलो रिपुर् इति श्रुताः 09230211 चत्वारः सूनवस् तत्र शतजित् प्रथमात्मजः 09230213 महाहयो रेणुहयो हैहयश् चेति तत्-सुताः 09230221 धर्मस् तु हैहय-सुतो नेत्रः कुन्तेः पिता ततः 09230223 सोहञ्जिर् abhavat kunter महिष्मान् भद्रसेनकः 09230231 दुर्मदो भद्रसेनस्य धनकः कृतवीर्यसूः 09230233 कृताग्निः कृतवर्मा च कृतौजा धनकात्मजाः 09230241 अर्जुनः कृतवीर्यस्य सप्त-द्वीपेश्वरोऽभवत् 09230243 दत्तात्रेयाद् धरेर् अंशात् प्राप्त-योग-महागुणः 09230251 न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः 09230253 यज्ञ-दान-तपो-योगैः श्रुत-वीर्य-दयादिभिः 09230261 पञ्चाशीति सहस्राणि ह्य् अव्याहत-बलः समाः 09230263 अनष्ट-वित्त-स्मरणो बुभुजेऽक्षय्य-षड्-वसु 09230271 तस्य पुत्र-सहस्रेषु पञ्चैवोर्वरिता मृधे 09230273 जयध्वजः शूरसेनो वृषभो मधुर् ऊर्जितः 09230281 जयध्वजात् तालजङ्घस् तस्य पुत्र-शतं त्व् अभूत् 09230283 क्षत्रं यत् तालजङ्घाख्यम् और्व-तेजोपसंहृतम् 09230291 तेषां ज्येष्ठो वीतिहोत्रो वृष्णिः पुत्रो मधोः स्मृतः 09230293 तस्य पुत्र-शतं त्व् आसीद् वृष्णि-ज्येष्ठं यतः कुलम् 09230301 माधवा वृष्णयो राजन् यादवाश् चेति संज्ञिताः 09230303 यदु-पुत्रस्य च क्रोष्टोः पुत्रो वृजिनवांस् ततः 09230311 स्वाहितोऽतो विषद्गुर् वै तस्य चित्ररथस् ततः 09230313 शशबिन्दुर् महा-योगी महा-भागो महान् अभूत् 09230321 चतुर्दश-महारत्नश् चक्रवर्त्य् अपराजितः 09230323 तस्य पत्नी-सहस्राणां दशानां सुमहा-यशाः 09230331 दश-लक्ष-सहस्राणि पुत्राणां तास्व् अजीजनत् 09230333 तेषां तु षट् प्रधानानां पृथुश्रवस आत्मजः 09230341 धर्मो नामोशना तस्य हयमेध-शतस्य याट् 09230343 तत्-सुतो रुचकस् तस्य पञ्चासन्न् आत्मजाः शृणु 09230351 पुरुजिद्-रुक्म-रुक्मेषु- पृथु-ज्यामघ-संज्ञिताः 09230353 ज्यामघस् त्व् अप्रजोऽप्य् अन्यां भार्यां शैब्या-पतिर् भयात् 09230361 नाविन्दच् छत्रु-भवनाद् भोज्यां कन्याम् अहारषीत् 09230363 रथ-स्थां तां निरीक्ष्याह शैब्या पतिम् अमर्षिता 09230371 केयं कुहक मत्-स्थानं रथम् आरोपितेति वै 09230373 स्नुषा तवेत्य् अभिहिते स्मयन्ती पतिम् अब्रवीत् 09230381 अहं बन्ध्यासपत्नी च स्नुषा मे युज्यते कथम् 09230383 जनयिष्यसि यं राज्ञि तस्येयम् उपयुज्यते 09230391 अन्वमोदन्त तद् विश्वे- देवाः पितर एव च 09230393 शैब्या गर्भम् अधात् काले कुमारं सुषुवे शुभम् 09230395 स विदर्भ इति प्रोक्त उपयेमे स्नुषां सतीम् 0924001 श्री-शुक उवाच 09240011 तस्यां विदर्भोऽजनयत् पुत्रौ नाम्ना कुश-क्रथौ 09240013 तृतीयं रोमपादं च विदर्भ-कुल-नन्दनम् 09240021 रोमपाद-सुतो बभ्रुर् बभ्रोः कृतिर् अजायत 09240023 उशिकस् तत्-सुतस् तस्माच् चेदिश् चैद्यादयो नृपाः 09240031 क्रथस्य कुन्तिः पुत्रोऽभूद् वृष्णिस् तस्याथ निर्वृतिः 09240033 ततो दशार्हो नाम्नाभूत् तस्य व्योमः सुतस् ततः 09240041 जीमूतो विकृतिस् तस्य यस्य भीमरथः सुतः 09240043 ततो नवरथः पुत्रो जातो दशरथस् ततः 09240051 करम्भिः शकुनेः पुत्रो देवरातस् तद्-आत्मजः 09240053 देवक्षत्रस् ततस् तस्य मधुः कुरुवशाद् अनुः 09240061 पुरुहोत्रस् त्व् अनोः पुत्रस् तस्यायुः सात्वतस् ततः 09240063 भजमानो भजिर् दिव्यो वृष्णिर् देवावृधोऽन्धकः 09240071 सात्वतस्य सुताः सप्त महाभोजश् च मारिष 09240073 भजमानस्य निम्लोचिः किङ्कणो धृष्टिर् एव च 09240081 एकस्याम् आत्मजाः पत्न्याम् अन्यस्यां च त्रयः सुताः 09240083 शताजिच् च सहस्राजिद् अयुताजिद् इति प्रभो 09240091 बभ्रुर् देवावृध-सुतस् तयोः श्लोकौ पठन्त्य् अमू 09240093 यथैव शृणुमो दूरात् सम्पश्यामस् तथान्तिकात् 09240101 बभ्रुः श्रेष्ठो मनुष्याणां देवैर् देवावृधः समः 09240103 पुरुषाः पञ्च-षष्टिश् च षट्-सहस्राणि चाष्ट च 09240111 येऽमृतत्वम् अनुप्राप्ता बभ्रोर् देवावृधाद् अपि 09240113 महाभोजोऽतिधर्मात्मा भोजा आसंस् तद्-अन्वये 09240121 वृष्णेः सुमित्रः पुत्रोऽभूद् युधाजिच् च परन्तप 09240123 शिनिस् तस्यानमित्रश् च निघ्नोऽभूद् अनमित्रतः 09240131 सत्राजितः प्रसेनश् च निघ्नस्याथासतुः सुतौ 09240133 अनमित्र-सुतो योऽन्यः शिनिस् तस्य च सत्यकः 09240141 युयुधानः सात्यकिर् वै जयस् तस्य कुणिस् ततः 09240143 युगन्धरोऽनमित्रस्य वृष्णिः पुत्रोऽपरस् ततः 09240151 श्वफल्कश् चित्ररथश् च गान्दिन्यां च श्वफल्कतः 09240153 अक्रूर-प्रमुखा आसन् पुत्रा द्वादश विश्रुताः 09240161 आसङ्गः सारमेयश् च मृदुरो मृदुविद् गिरिः 09240163 धर्मवृद्धः सुकर्मा च क्षेत्रोपेक्षोऽरिमर्दनः 09240171 शत्रुघ्नो गन्धमादश् च प्रतिबाहुश् च द्वादश 09240173 तेषां स्वसा सुचाराख्या द्वाव् अक्रूर-सुताव् अपि 09240181 देववान् उपदेवश् च तथा चित्ररथात्मजाः 09240183 पृथुर् विदूरथाद्याश् च बहवो वृष्णि-नन्दनाः 09240191 कुकुरो भजमानश् च शुचिः कम्बलबर्हिषः 09240193 कुकुरस्य सुतो वह्निर् विलोमा तनयस् ततः 09240201 कपोतरोमा तस्यानुः सखा यस्य च तुम्बुरुः 09240203 अन्धकाद् दुन्दुभिस् तस्माद् अविद्योतः पुनर्वसुः 09240211 तस्याहुकश् चाहुकी च कन्या चैवाहुकात्मजौ 09240213 देवकश् चोग्रसेनश् च चत्वारो देवकात्मजाः 09240221 देववान् उपदेवश् च सुदेवो देववर्धनः 09240223 तेषां स्वसारः सप्तासन् धृतदेवादयो नृप 09240231 शान्तिदेवोपदेवा च श्रीदेवा देवरक्षिता 09240233 सहदेवा देवकी च वसुदेव उवाह ताः 09240241 कंसः सुनामा न्यग्रोधः कङ्कः शङ्कुः सुहूस् तथा 09240243 राष्ट्रपालोऽथ धृष्टिश् च तुष्टिमान् औग्रसेनयः 09240251 कंसा कंसवती कङ्का शूरभू राष्ट्रपालिका 09240253 उग्रसेन-दुहितरो वसुदेवानुज-स्त्रियः 09240261 शूरो विदूरथाद् आसीद् भजमानस् तु तत्-सुतः 09240263 शिनिस् तस्मात् स्वयं भोजो हृदिकस् तत्-सुतो मतः 09240271 देवमीढः शतधनुः कृतवर्मेति तत्-सुताः 09240273 देवमीढस्य शूरस्य मारिषा नाम पत्न्य् अभूत् 09240281 तस्यां स जनयाम् आस दश पुत्रान् अकल्मषान् 09240283 वसुदेवं देवभागं देवश्रवसम् आनकम् 09240291 सृञ्जयं श्यामकं कङ्कं शमीकं वत्सकं वृकम् 09240293 देव-दुन्दुभयो नेदुर् आनका यस्य जन्मनि 09240301 वसुदेवं हरेः स्थानं वदन्त्य् आनकदुन्दुभिम् 09240303 पृथा च श्रुतदेवा च श्रुतकीर्तिः श्रुतश्रवाः 09240311 राजाधिदेवी चैतेषां भगिन्यः पञ्च कन्यकाः 09240313 कुन्तेः सख्युः पिता शूरो ह्य् अपुत्रस्य पृथाम् अदात् 09240321 साप दुर्वाससो विद्यां देव-हूतीं प्रतोषितात् 09240323 तस्या वीर्य-परीक्षार्थम् आजुहाव रविं शुचिः 09240331 तदैवोपागतं देवं वीक्ष्य विस्मित-मानसा 09240333 प्रत्ययार्थं प्रयुक्ता मे याहि देव क्षमस्व मे 09240341 अमोघं देव-सन्दर्शम् आदधे त्वयि चात्मजम् 09240343 योनिर् यथा न दुष्येत कर्ताहं ते सुमध्यमे 09240351 इति तस्यां स आधाय गर्भं सूर्यो दिवं गतः 09240353 सद्यः कुमारः सञ्जज्ञे द्वितीय इव भास्करः 09240361 तं सात्यजन् नदी-तोये कृच्छ्राल् लोकस्य बिभ्यती 09240363 प्रपितामहस् ताम् उवाह पाण्डुर् वै सत्य-विक्रमः 09240371 श्रुतदेवां तु कारूषो वृद्धशर्मा समग्रहीत् 09240373 यस्याम् अभूद् दन्तवक्र ऋषि-शप्तो दितेः सुतः 09240381 कैकेयो धृष्टकेतुश् च श्रुतकीर्तिम् अविन्दत 09240383 सन्तर्दनादयस् तस्यां पञ्चासन् कैकयाः सुताः 09240391 राजाधिदेव्याम् आवन्त्यौ जयसेनोऽजनिष्ट ह 09240393 दमघोषश् चेदि-राजः श्रुतश्रवसम् अग्रहीत् 09240401 शिशुपालः सुतस् तस्याः कथितस् तस्य सम्भवः 09240403 देवभागस्य कंसायां चित्रकेतु-बृहद्बलौ 09240411 कंसवत्यां देवश्रवसः सुवीर इषुमांस् तथा 09240413 बकः कङ्कात् तु कङ्कायां सत्यजित् पुरुजित् तथा 09240421 सृञ्जयो राष्ट्रपाल्यां च वृष-दुर्मर्षणादिकान् 09240423 हरिकेश-हिरण्याक्षौ शूरभूम्यां च श्यामकः 09240431 मिश्रकेश्याम् अप्सरसि वृकादीन् वत्सकस् तथा 09240433 तक्ष-पुष्कर-शालादीन् दुर्वाक्ष्यां वृक आदधे 09240441 सुमित्रार्जुनपालादीन् समीकात् तु सुदामनी 09240443 आनकः कर्णिकायां वै ऋतधामा-जयाव् अपि 09240451 पौरवी रोहिणी भद्रा मदिरा रोचना इला 09240453 देवकी-प्रमुखाश् चासन् पत्न्य आनकदुन्दुभेः 09240461 बलं गदं सारणं च दुर्मदं विपुलं ध्रुवम् 09240463 वसुदेवस् तु रोहिण्यां कृतादीन् उदपादयत् 09240471 सुभद्रो भद्रबाहुश् च दुर्मदो भद्र एव च 09240473 पौरव्यास् तनया ह्य् एते भूताद्या द्वादशाभवन् 09240481 नन्दोपनन्द-कृतक- शूराद्या मदिरात्मजाः 09240483 कौशल्या केशिनं त्व् एकम् असूत कुल-नन्दनम् 09240491 रोचनायाम् अतो जाता हस्त-हेमाङ्गदादयः 09240493 इलायाम् उरुवल्कादीन् यदु-मुख्यान् अजीजनत् 09240501 विपृष्ठो धृतदेवायाम् एक आनकदुन्दुभेः 09240503 शान्तिदेवात्मजा राजन् प्रशम-प्रसितादयः 09240511 राजन्य-कल्प-वर्षाद्या उपदेवा-सुता दश 09240513 वसु-हंस-सुवंशाद्याः श्रीदेवायास् तु षट् सुताः 09240521 देवरक्षितया लब्धा नव चात्र गदादयः 09240523 वसुदेवः सुतान् अष्टाव् आदधे सहदेवया 09240531 प्रवर-श्रुत-मुख्यांश् च साक्षाद् धर्मो वसून् इव 09240533 वसुदेवस् तु देवक्याम् अष्ट पुत्रान् अजीजनत् 09240541 कीर्तिमन्तं सुषेणं च भद्रसेनम् उदार-धीः 09240543 ऋजुं सम्मर्दनं भद्रं सङ्कर्षणम् अहीश्वरम् 09240551 अष्टमस् तु तयोर् आसीत् स्वयम् एव हरिः किल 09240553 सुभद्रा च महाभागा तव राजन् पितामही 09240561 यदा यदा हि धर्मस्य क्षयो वृद्धिश् च पाप्मनः 09240563 तदा तु भगवान् ईश आत्मानं सृजते हरिः 09240571 न ह्य् अस्य जन्मनो हेतुः कर्मणो वा महीपते 09240573 आत्म-मायां विनेशस्य परस्य द्रष्टुर् आत्मनः 09240581 यन् माया-चेष्टितं पुंसः स्थित्य्-उत्पत्त्य्-अप्ययाय हि 09240583 अनुग्रहस् तन्-निवृत्तेर् आत्म-लाभाय चेष्यते 09240591 अक्षौहिणीनां पतिभिर् असुरैर् नृप-लाञ्छनैः 09240593 भुव आक्रम्यमाणाया अभाराय कृतोद्यमः 09240601 कर्माण्य् अपरिमेयाणि मनसापि सुरेश्वरैः 09240603 सह-सङ्कर्षणश् चक्रे भगवान् मधुसूदनः 09240611 कलौ जनिष्यमाणानां दुःख-शोक-तमो-नुदम् 09240613 अनुग्रहाय भक्तानां सुपुण्यं व्यतनोद् यशः 09240621 यस्मिन् सत्-कर्ण-पीयुषे यशस्-तीर्थ-वरे सकृत् 09240623 श्रोत्राञ्जलिर् उपस्पृश्य धुनुते कर्म-वासनाम् 09240631 भोज-वृष्ण्य्-अन्धक-मधु- शूरसेन-दशार्हकैः 09240633 श्लाघनीयेहितः शश्वत् कुरु-सृञ्जय-पाण्डुभिः 09240641 स्निग्ध-स्मितेक्षितोदारैर् वाक्यैर् विक्रम-लीलया 09240643 नृलोकं रमयाम् आस मूर्त्या सर्वाङ्ग-रम्यया 09240651 यस्याननं मकर-कुण्डल-चारु-कर्ण- 09240652 भ्राजत्-कपोल-सुभगं सविलास-हासम् 09240653 नित्योत्सवं न ततृपुर् दृशिभिः पिबन्त्यो 09240654 नार्यो नराश् च मुदिताः कुपिता निमेश् च 09240661 जातो गतः पितृ-गृहाद् व्रजम् एधितार्थो 09240662 हत्वा रिपून् सुत-शतानि कृतोरुदारः 09240663 उत्पाद्य तेषु पुरुषः क्रतुभिः समीजे 09240664 आत्मानम् आत्म-निगमं प्रथयन् जनेषु 09240671 पृथ्व्याः स वै गुरु-भरं क्षपयन् 09240672 कुरूणाम् अन्तः-समुत्थ-कलिना युधि भूप-चम्वः 09240673 दृष्ट्या विधूय विजये जयम् उद्विघोष्य 09240674 प्रोच्योद्धवाय च परं समगात् स्वधाम 1001001 श्री-राजोवाच 10010011 कथितो वंश-विस्तारो भवता सोम-सूर्ययोः 10010013 राज्ञां चोभय-वंश्यानां चरितं परमाद्भुतम् 10010021 यदोश् च धर्म-शीलस्य नितरां मुनि-सत्तम 10010023 तत्रांशेनावतीर्णस्य विष्णोर् वीर्याणि शंस नः 10010031 अवतीर्य यदोर् वंशे भगवान् भूत-भावनः 10010033 कृतवान् यानि विश्वात्मा तानि नो वद विस्तरात् 10010041 निवृत्त-तर्षैर् उपगीयमानाद् 10010042 भवौषधाच् छ्रोत्र-मनो-'भिरामात् 10010043 क उत्तमश्लोक-गुणानुवादात् 10010044 पुमान् विरज्येत विना पशुघ्नात् 10010051 पितामहा मे समरेऽमरञ्जयैर् 10010052 देवव्रताद्यातिरथैस् तिमिङ्गिलैः 10010053 दुरत्ययं कौरव-सैन्य-सागरं 10010054 कृत्वातरन् वत्स-पदं स्म यत्-प्लवाः 10010061 द्रौण्य्-अस्त्र-विप्लुष्टम् इदं मद्-अङ्गं 10010062 सन्तान-बीजं कुरु-पाण्डवानाम् 10010063 जुगोप कुक्षिं गत आत्त-चक्रो 10010064 मातुश् च मे यः शरणं गतायाः 10010071 वीर्याणि तस्याखिल-देह-भाजाम् 10010072 अन्तर् बहिः पूरुष-काल-रूपैः 10010073 प्रयच्छतो मृत्युम् उतामृतं च 10010074 माया-मनुष्यस्य वदस्व विद्वन् 10010081 रोहिण्यास् तनयः प्रोक्तो रामः सङ्कर्षणस् त्वया 10010083 देवक्या गर्भ-सम्बन्धः कुतो देहान्तरं विना 10010091 कस्मान् मुकुन्दो भगवान् पितुर् गेहाद् व्रजं गतः 10010093 क्व वासं ज्ञातिभिः सार्धं कृतवान् सात्वतां पतिः 10010101 व्रजे वसन् किम् अकरोन् मधुपुर्यां च केशवः 10010103 भ्रातरं चावधीत् कंसं मातुर् अद्धातद्-अर्हणम् 10010111 देहं मानुषम् आश्रित्य कति वर्षाणि वृष्णिभिः 10010113 यदु-पुर्यां सहावात्सीत् पत्न्यः कत्य् अभवन् प्रभोः 10010121 एतद् अन्यच् च सर्वं मे मुने कृष्ण-विचेष्टितम् 10010123 वक्तुम् अर्हसि सर्वज्ञ श्रद्दधानाय विस्तृतम् 10010131 नैषातिदुःसहा क्षुन् मां त्यक्तोदम् अपि बाधते 10010133 पिबन्तं त्वन्-मुखाम्भोज- च्युतं हरि-कथामृतम् 1001014 सूत उवाच 10010141 एवं निशम्य भृगु-नन्दन साधु-वादं 10010142 वैयासकिः स भगवान् अथ विष्णु-रातम् 10010143 प्रत्यर्च्य कृष्ण-चरितं कलि-कल्मष-घ्नं 10010144 व्याहर्तुम् आरभत भागवत-प्रधानः 1001015 श्री-शुक उवाच 10010151 सम्यग् व्यवसिता बुद्धिस् तव राजर्षि-सत्तम 10010153 वासुदेव-कथायां ते यज् जाता नैष्ठिकी रतिः 10010161 वासुदेव-कथा-प्रश्नः पुरुषांस् त्रीन् पुनाति हि 10010163 वक्तारं प्रच्छकं श्रोतॄंस् तत्-पाद-सलिलं यथा 10010171 भूमिर् दृप्त-नृप-व्याज- दैत्यानीक-शतायुतैः 10010173 आक्रान्ता भूरि-भारेण ब्रह्माणं शरणं ययौ 10010181 गौर् भूत्वाश्रु-मुखी खिन्ना क्रन्दन्ती करुणं विभोः 10010183 उपस्थितान्तिके तस्मै व्यसनं समवोचत 10010191 ब्रह्मा तद्-उपधार्याथ सह देवैस् तया सह 10010193 जगाम स-त्रि-नयनस् तीरं क्षीर-पयो-निधेः 10010201 तत्र गत्वा जगन्नाथं देव-देवं वृषाकपिम् 10010203 पुरुषं पुरुष-सूक्तेन उपतस्थे समाहितः 10010211 गिरं समाधौ गगने समीरितां 10010212 निशम्य वेधास् त्रिदशान् उवाच ह 10010213 गां पौरुषीं मे शृणुतामराः पुनर् 10010214 विधीयताम् आशु तथैव मा चिरम् 10010221 पुरैव पुंसावधृतो धरा-ज्वरो 10010222 भवद्भिर् अंशैर् यदुषूपजन्यताम् 10010223 स यावद् उर्व्या भरम् ईश्वरेश्वरः 10010224 स्व-काल-शक्त्या क्षपयंश् चरेद् भुवि 10010231 वसुदेव-गृहे साक्षाद् भगवान् पुरुषः परः 10010233 जनिष्यते तत्-प्रियार्थं सम्भवन्तु सुर-स्त्रियः 10010241 वासुदेव-कलानन्तः सहस्र-वदनः स्वराट् 10010243 अग्रतो भविता देवो हरेः प्रिय-चिकीर्षया 10010251 विष्णोर् माया भगवती यया सम्मोहितं जगत् 10010253 आदिष्टा प्रभुणांशेन कार्यार्थे सम्भविष्यति 1001026 श्री-शुक उवाच 10010261 इत्य् आदिश्यामर-गणान् प्रजापति-पतिर् विभुः 10010263 आश्वास्य च महीं गीर्भिः स्व-धाम परमं ययौ 10010271 शूरसेनो यदुपतिर् मथुराम् आवसन् पुरीम् 10010273 माथुरान् छूरसेनांश् च विषयान् बुभुजे पुरा 10010281 राजधानी ततः साभूत् सर्व-यादव-भूभुजाम् 10010283 मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः 10010291 तस्यां तु कर्हिचिच् छौरिर् वसुदेवः कृतोद्वहः 10010293 देवक्या सूर्यया सार्धं प्रयाणे रथम् आरुहत् 10010301 उग्रसेन-सुतः कंसः स्वसुः प्रिय-चिकीर्षया 10010303 रश्मीन् हयानां जग्राह रौक्मै रथ-शतैर् वृतः 10010311 चतुः-शतं पारिबर्हं गजानां हेम-मालिनाम् 10010313 अश्वानाम् अयुतं सार्धं रथानां च त्रि-षट्-शतम् 10010321 दासीनां सुकुमारीणां द्वे शते समलङ्कृते 10010323 दुहित्रे देवकः प्रादाद् याने दुहितृ-वत्सलः 10010331 शङ्ख-तूर्य-मृदङ्गाश् च नेदुर् दुन्दुभयः समम् 10010333 प्रयाण-प्रक्रमे तात वर-वध्वोः सुमङ्गलम् 10010341 पथि प्रग्रहिणं कंसम् आभाष्याहाशरीर-वाक् 10010343 अस्यास् त्वाम् अष्टमो गर्भो हन्ता यां वहसेऽबुध 10010351 इत्य् उक्तः स खलः पापो भोजानां कुल-पांसनः 10010353 भगिनीं हन्तुम् आरब्धं खड्ग-पाणिः कचेऽग्रहीत् 10010361 तं जुगुप्सित-कर्माणं नृशंसं निरपत्रपम् 10010363 वसुदेवो महा-भाग उवाच परिसान्त्वयन् 1001037 श्री-वसुदेव उवाच 10010371 श्लाघनीय-गुणः शूरैर् भवान् भोज-यशस्करः 10010373 स कथं भगिनीं हन्यात् स्त्रियम् उद्वाह-पर्वणि 10010381 मृत्युर् जन्मवतां वीर देहेन सह जायते 10010383 अद्य वाब्द-शतान्ते वा मृत्युर् वै प्राणिनां ध्रुवः 10010391 देहे पञ्चत्वम् आपन्ने देही कर्मानुगोऽवशः 10010393 देहान्तरम् अनुप्राप्य प्राक्तनं त्यजते वपुः 10010401 व्रजंस् तिष्ठन् पदैकेन यथैवैकेन गच्छति 10010403 यथा तृण-जलौकैवं देही कर्म-गतिं गतः 10010411 स्वप्ने यथा पश्यति देहम् ईदृशं 10010412 मनोरथेनाभिनिविष्ट-चेतनः 10010413 दृष्ट-श्रुताभ्यां मनसानुचिन्तयन् 10010414 प्रपद्यते तत् किम् अपि ह्य् अपस्मृतिः 10010421 यतो यतो धावति दैव-चोदितं 10010422 मनो विकारात्मकम् आप पञ्चसु 10010423 गुणेषु माया-रोचितेषु देह्य् असौ 10010424 प्रपद्यमानः सह तेन जायते 10010431 ज्योतिर् यथैवोदक-पार्थिवेष्व् अदः 10010432 समीर-वेगानुगतं विभाव्यते 10010433 एवं स्व-माया-रचितेष्व् असौ पुमान् 10010431 गुणेषु रागानुगतो विमुह्यति 10010441 तस्मान् न कस्यचिद् द्रोहम् आचरेत् स तथा-विधः 10010443 आत्मनः क्षेमम् अन्विच्छन् द्रोग्धुर् वै परतो भयम् 10010451 एषा तवानुजा बाला कृपणा पुत्रिकोपमा 10010453 हन्तुं नार्हसि कल्याणीम् इमां त्वं दीन-वत्सलः 1001046 श्री-शुक उवाच 10010461 एवं स सामभिर् भेदैर् बोध्यमानोऽपि दारुणः 10010463 न न्यवर्तत कौरव्य पुरुषादान् अनुव्रतः 10010471 निर्बन्धं तस्य तं ज्ञात्वा विचिन्त्यानकदुन्दुभिः 10010473 प्राप्तं कालं प्रतिव्योढुम् इदं तत्रान्वपद्यत 10010481 मृत्युर् बुद्धिमतापोह्यो यावद् बुद्धि-बलोदयम् 10010483 यद्य् असौ न निवर्तेत नापराधोऽस्ति देहिनः 10010491 प्रदाय मृत्यवे पुत्रान् मोचये कृपणाम् इमाम् 10010493 सुता मे यदि जायेरन् मृत्युर् वा न म्रियेत चेत् 10010501 विपर्ययो वा किं न स्याद् गतिर् धातुर् दुरत्यया 10010503 उपस्थितो निवर्तेत निवृत्तः पुनर् आपतेत् 10010511 अग्नेर् यथा दारु-वियोग-योगयोर् 10010512 अदृष्टतोऽन्यन् न निमित्तम् अस्ति 10010513 एवं हि जन्तोर् अपि दुर्विभाव्यः 10010514 शरीर-संयोग-वियोग-हेतुः 10010521 एवं विमृश्य तं पापं यावद्-आत्मनि-दर्शनम् 10010523 पूजयाम् आस वै शौरिर् बहु-मान-पुरःसरम् 10010531 प्रसन्न-वदनाम्भोजो नृशंसं निरपत्रपम् 10010533 मनसा दूयमानेन विहसन्न् इदम् अब्रवीत् 1001054 श्री-वसुदेव उवाच 10010541 न ह्य् अस्यास् ते भयं सौम्य यद् वै साहाशरीर-वाक् 10010543 पुत्रान् समर्पयिष्येऽस्या यतस् ते भयम् उत्थितम् 1001055 श्री-शुक उवाच 10010551 स्वसुर् वधान् निववृते कंसस् तद्-वाक्य-सार-वित् 10010553 वसुदेवोऽपि तं प्रीतः प्रशस्य प्राविशद् गृहम् 10010561 अथ काल उपावृत्ते देवकी सर्व-देवता 10010563 पुत्रान् प्रसुषुवे चाष्टौ कन्यां चैवानुवत्सरम् 10010571 कीर्तिमन्तं प्रथमजं कंसायानकदुन्दुभिः 10010573 अर्पयाम् आस कृच्छ्रेण सोऽनृताद् अतिविह्वलः 10010581 किं दुःसहं नु साधूनां विदुषां किम् अपेक्षितम् 10010583 किम् अकार्यं कदर्याणां दुस्त्यजं किं धृतात्मनाम् 10010591 दृष्ट्वा समत्वं तच् छौरेः सत्ये चैव व्यवस्थितिम् 10010593 कंसस् तुष्ट-मना राजन् प्रहसन्न् इदम् अब्रवीत् 10010601 प्रतियातु कुमारोऽयं न ह्य् अस्माद् अस्ति मे भयम् 10010603 अष्टमाद् युवयोर् गर्भान् मृत्युर् मे विहितः किल 10010611 तथेति सुतम् आदाय ययाव् आनकदुन्दुभिः 10010613 नाभ्यनन्दत तद्-वाक्यम् असतोऽविजितात्मनः 10010621 नन्दाद्या ये व्रजे गोपा याश् चामीषां च योषितः 10010623 वृष्णयो वसुदेवाद्या देवक्य्-आद्या यदु-स्त्रियः 10010631 सर्वे वै देवता-प्राया उभयोर् अपि भारत 10010633 ज्ञातयो बन्धु-सुहृदो ये च कंसम् अनुव्रताः 10010641 एतत् कंसाय भगवान् छशंसाभ्येत्य नारदः 10010643 भूमेर् भारायमाणानां दैत्यानां च वधोद्यमम् 10010651 ऋषेर् विनिर्गमे कंसो यदून् मत्वा सुरान् इति 10010653 देवक्या गर्भ-सम्भूतं विष्णुं च स्व-वधं प्रति 10010661 देवकीं वसुदेवं च निगृह्य निगडैर् गृहे 10010663 जातं जातम् अहन् पुत्रं तयोर् अजन-शङ्कया 10010671 मातरं पितरं भ्रातॄन् सर्वांश् च सुहृदस् तथा 10010673 घ्नन्ति ह्य् असुतृपो लुब्धा राजानः प्रायशो भुवि 10010681 आत्मानम् इह सञ्जातं जानन् प्राग् विष्णुना हतम् 10010683 महासुरं कालनेमिं यदुभिः स व्यरुध्यत 10010691 उग्रसेनं च पितरं यदु-भोजान्धकाधिपम् 10010693 स्वयं निगृह्य बुभुजे शूरसेनान् महा-बलः 1002001 श्री-शुक उवाच 10020011 प्रलम्ब-बक-चाणूर- तृणावर्त-महाशनैः 10020013 मुष्टिकारिष्ट-द्विविद- पूतना-केशी-धेनुकैः 10020021 अन्यैश् चासुर-भूपालैर् बाण-भौमादिभिर् युतः 10020023 यदूनां कदनं चक्रे बली मागध-संश्रयः 10020031 ते पीडिता निविविशुः कुरु-पञ्चाल-केकयान् 10020033 शाल्वान् विदर्भान् निषधान् विदेहान् कोशलान् अपि 10020041 एके तम् अनुरुन्धाना ज्ञातयः पर्युपासते 10020043 हतेषु षट्सु बालेषु देवक्या औग्रसेनिना 10020051 सप्तमो वैष्णवं धाम यम् अनन्तं प्रचक्षते 10020053 गर्भो बभूव देवक्या हर्ष-शोक-विवर्धनः 10020061 भगवान् अपि विश्वात्मा विदित्वा कंसजं भयम् 10020063 यदूनां निज-नाथानां योगमायां समादिशत् 10020071 गच्छ देवि व्रजं भद्रे गोप-गोभिर् अलङ्कृतम् 10020073 रोहिणी वसुदेवस्य भार्यास्ते नन्द-गोकुले 10020073 अन्याश् च कंस-संविग्ना विवरेषु वसन्ति हि 10020081 देवक्या जठरे गर्भं शेषाख्यं धाम मामकम् 10020083 तत् सन्निकृष्य रोहिण्या उदरे सन्निवेशय 10020091 अथाहम् अंश-भागेन देवक्याः पुत्रतां शुभे 10020093 प्राप्स्यामि त्वं यशोदायां नन्द-पत्न्यां भविष्यसि 10020101 अर्चिष्यन्ति मनुष्यास् त्वां सर्व-काम-वरेश्वरीम् 10020103 धूपोपहार-बलिभिः सर्व-काम-वर-प्रदाम् 10020111 नामधेयानि कुर्वन्ति स्थानानि च नरा भुवि 10020113 दुर्गेति भद्रकालीति विजया वैष्णवीति च 10020121 कुमुदा चण्डिका कृष्णा माधवी कन्यकेति च 10020123 माया नारायणीशानी शारदेत्य् अम्बिकेति च 10020131 गर्भ-सङ्कर्षणात् तं वै प्राहुः सङ्कर्षणं भुवि 10020133 रामेति लोक-रमणाद् बलभद्रं बलोच्छ्रयात् 10020141 सन्दिष्टैवं भगवता तथेत्य् ओम् इति तद्-वचः 10020143 प्रतिगृह्य परिक्रम्य गां गता तत् तथाकरोत् 10020151 गर्भे प्रणीते देवक्या रोहिणीं योग-निद्रया 10020153 अहो विस्रंसितो गर्भ इति पौरा विचुक्रुशुः 10020161 भगवान् अपि विश्वात्मा भक्तानाम् अभयङ्करः 10020163 आविवेशांश-भागेन मन आनकदुन्दुभेः 10020171 स बिभ्रत् पौरुषं धाम भ्राजमानो यथा रविः 10020173 दुरासदोऽतिदुर्धर्षो भूतानां सम्बभूव ह 10020181 ततो जगन्-मङ्गलम् अच्युतांशं 10020182 समाहितं शूर-सुतेन देवी 10020183 दधार सर्वात्मकम् आत्म-भूतं 10020184 काष्ठा यथानन्द-करं मनस्तः 10020191 सा देवकी सर्व-जगन्-निवास- 10020192 निवास-भूता नितरां न रेजे 10020193 भोजेन्द्र-गेहेऽग्नि-शिखेव रुद्धा 10020194 सरस्वती ज्ञान-खले यथा सती 10020201 तां वीक्ष्य कंसः प्रभयाजितान्तरां 10020202 विरोचयन्तीं भवनं शुचि-स्मिताम् 10020203 आहैष मे प्राण-हरो हरिर् गुहां 10020204 ध्रुवं श्रितो यन् न पुरेयम् ईदृशी 10020211 किम् अद्य तस्मिन् करणीयम् आशु मे 10020212 यद् अर्थ-तन्त्रो न विहन्ति विक्रमम् 10020213 स्त्रियाः स्वसुर् गुरुमत्या वधोऽयं 10020214 यशः श्रियं हन्त्य् अनुकालम् आयुः 10020221 स एष जीवन् खलु सम्परेतो 10020222 वर्तेत योऽत्यन्त-नृशंसितेन 10020223 देहे मृते तं मनुजाः शपन्ति 10020224 गन्ता तमोऽन्धं तनु-मानिनो ध्रुवम् 10020231 इति घोरतमाद् भावात् सन्निवृत्तः स्वयं प्रभुः 10020233 आस्ते प्रतीक्षंस् तज्-जन्म हरेर् वैरानुबन्ध-कृत् 10020241 आसीनः संविशंस् तिष्ठन् भुञ्जानः पर्यटन् महीम् 10020243 चिन्तयानो हृषीकेशम् अपश्यत् तन्मयं जगत् 10020251 ब्रह्मा भवश् च तत्रैत्य मुनिभिर् नारदादिभिः 10020253 देवैः सानुचरैः साकं गीर्भिर् वृषणम् ऐडयन् 10020261 सत्य-व्रतं सत्य-परं त्रि-सत्यं 10020262 सत्यस्य योनिं निहितं च सत्ये 10020263 सत्यस्य सत्यम् ऋत-सत्य-नेत्रं 10020264 सत्यात्मकं त्वां शरणं प्रपन्नाः 10020271 एकायनोऽसौ द्वि-फलस् त्रि-मूलश् 10020272 चतू-रसः पञ्च-विधः षड्-आत्मा 10020273 सप्त-त्वग् अष्ट-विटपो नवाक्षो 10020274 दश-च्छदी द्वि-खगो ह्य् आदि-वृक्षः 10020281 त्वम् एक एवास्य सतः प्रसूतिस् 10020282 त्वं सन्निधानं त्वम् अनुग्रहश् च 10020283 त्वन्-मायया संवृत-चेतसस् त्वां 10020284 पश्यन्ति नाना न विपश्चितो ये 10020291 बिभर्षि रूपाण्य् अवबोध आत्मा 10020292 क्षेमाय लोकस्य चराचरस्य 10020293 सत्त्वोपपन्नानि सुखावहानि 10020294 सताम् अभद्राणि मुहुः खलानाम् 10020301 त्वय्य् अम्बुजाक्षाखिल-सत्त्व-धाम्नि 10020302 समाधिनावेशित-चेतसैके 10020303 त्वत्-पाद-पोतेन महत्-कृतेन 10020304 कुर्वन्ति गोवत्स-पदं भवाब्धिम् 10020311 स्वयं समुत्तीर्य सुदुस्तरं द्युमन् 10020312 भवार्णवं भीमम् अदभ्र-सौहृदाः 10020313 भवत्-पदाम्भोरुह-नावम् अत्र ते 10020314 निधाय याताः सद्-अनुग्रहो भवान् 10020321 येऽन्येऽरविन्दाक्ष विमुक्त-मानिनस् 10020322 त्वय्य् अस्त-भावाद् अविशुद्ध-बुद्धयः 10020323 आरुह्य कृच्छ्रेण परं पदं ततः 10020324 पतन्त्य् अधोऽनादृत-युष्मद्-अङ्घ्रयः 10020331 तथा न ते माधव तावकाः क्वचिद् 10020332 भ्रश्यन्ति मार्गात् त्वयि बद्ध-सौहृदाः 10020333 त्वयाभिगुप्ता विचरन्ति निर्भया 10020334 विनायकानीकप-मूर्धसु प्रभो 10020341 सत्त्वं विशुद्धं श्रयते भवान् स्थितौ 10020342 शरीरिणां श्रेय-उपायनं वपुः 10020343 वेद-क्रिया-योग-तपः-समाधिभिस् 10020344 तवार्हणं येन जनः समीहते 10020351 सत्त्वं न चेद् धातर् इदं निजं भवेद् 10020352 विज्ञानम् अज्ञान-भिदापमार्जनम् 10020353 गुण-प्रकाशैर् अनुमीयते भवान् 10020354 प्रकाशते यस्य च येन वा गुणः 10020361 न नाम-रूपे गुण-जन्म-कर्मभिर् 10020362 निरूपितव्ये तव तस्य साक्षिणः 10020363 मनो-वचोभ्याम् अनुमेय-वर्त्मनो 10020364 देव क्रियायां प्रतियन्त्य् अथापि हि 10020371 शृण्वन् गृणन् संस्मरयंश् च चिन्तयन् 10020372 नामानि रूपाणि च मङ्गलानि ते 10020373 क्रियासु यस् त्वच्-चरणारविन्दयोर् 10020374 आविष्ट-चेता न भवाय कल्पते 10020381 दिष्ट्या हरेऽस्या भवतः पदो भुवो 10020382 भारोऽपनीतस् तव जन्मनेशितुः 10020383 दिष्ट्याङ्कितां त्वत्-पदकैः सुशोभनैर् 10020384 द्रक्ष्याम गां द्यां च तवानुकम्पिताम् 10020391 न तेऽभवस्येश भवस्य कारणं 10020392 विना विनोदं बत तर्कयामहे 10020393 भवो निरोधः स्थितिर् अप्य् अविद्यया 10020394 कृता यतस् त्वय्य् अभयाश्रयात्मनि 10020401 मत्स्याश्व-कच्छप-नृसिंह-वराह-हंस- 10020403 राजन्य-विप्र-विबुधेषु कृतावतारः 10020403 त्वं पासि नस् त्रि-भुवनं च यथाधुनेश 10020404 भारं भुवो हर यदूत्तम वन्दनं ते 10020411 दिष्ट्याम्ब ते कुक्षि-गतः परः पुमान् 10020412 अंशेन साक्षाद् भगवान् भवाय नः 10020413 माभूद् भयं bhoja-pater mumUrSor 10020414 गोप्ता यदूनां भविता तवात्मजः 1002043 श्री-शुक उवाच 10020421 इत्य् अभिष्टूय पुरुषं यद्-रूपम् अनिदं यथा 10020423 ब्रह्मेशानौ पुरोधाय देवाः प्रतिययुर् दिवम् 1003001 श्री-शुक उवाच 10030011 अथ सर्व-गुणोपेतः कालः परम-शोभनः 10030013 यर्ह्य् एवाजन-जन्मर्क्षं शान्तर्क्ष-ग्रह-तारकम् 10030021 दिशः प्रसेदुर् गगनं निर्मलोडु-गणोदयम् 10030023 मही मङ्गल-भूयिष्ठ- पुर-ग्राम-व्रजाकरा 10030031 नद्यः प्रसन्न-सलिला ह्रदा जलरुह-श्रियः 10030033 द्विजालि-कुल-सन्नाद- स्तवका वन-राजयः 10030041 ववौ वायुः सुख-स्पर्शः पुण्य-गन्धवहः शुचिः 10030043 अग्नयश् च द्विजातीनां शान्तास् तत्र समिन्धत 10030051 मनांस्य् आसन् प्रसन्नानि साधूनाम् असुर-द्रुहाम् 10030053 जायमानेऽजने तस्मिन् नेदुर् दुन्दुभयः समम् 10030061 जगुः किन्नर-गन्धर्वास् तुष्टुवुः सिद्ध-चारणाः 10030063 विद्याधर्यश् च ननृतुर् अप्सरोभिः समं मुदा 10030071 मुमुचुर् मुनयो देवाः सुमनांसि मुदान्विताः 10030073 मन्दं मन्दं जलधरा जगर्जुर् अनुसागरम् 10030081 निशीथे तम-उद्भूते जायमाने जनार्दने 10030083 देवक्यां देव-रूपिण्यां विष्णुः सर्व-गुहा-शयः 10030085 आविरासीद् यथा प्राच्यां दिशीन्दुर् इव पुष्कलः 10030091 तम् अद्भुतं बालकम् अम्बुजेक्षणं 10030092 चतुर्-भुजं शङ्ख-गदाद्य्-उदायुधम् 10030093 श्रीवत्स-लक्ष्मं गल-शोभि-कौस्तुभं 10030094 पीताम्बरं सान्द्र-पयोद-सौभगम् 10030101 महार्ह-वैदूर्य-किरीट-कुण्डल- 10030102 त्विषा परिष्वक्त-सहस्र-कुन्तलम् 10030103 उद्दाम-काञ्च्य्-अङ्गद-कङ्कणादिभिर् 10030104 विरोचमानं वसुदेव ऐक्षत 10030111 स विस्मयोत्फुल्ल-विलोचनो हरिं 10030112 सुतं विलोक्यानकदुन्दुभिस् तदा 10030113 कृष्णावतारोत्सव-सम्भ्रमोऽस्पृशन् 10030114 मुदा द्विजेभ्योऽयुतम् आप्लुतो गवाम् 10030121 अथैनम् अस्तौद् अवधार्य पूरुषं 10030122 परं नताङ्गः कृत-धीः कृताञ्जलिः 10030123 स्व-रोचिषा भारत सूतिका-गृहं 10030124 विरोचयन्तं गत-भीः प्रभाव-वित् 1003013 श्री-वसुदेव उवाच 10030131 विदितोऽसि भवान् साक्षात् पुरुषः प्रकृतेः परः 10030133 केवलानुभवानन्द- स्वरूपः सर्व-बुद्धि-दृक् 10030141 स एव स्वप्रकृत्येदं सृष्ट्वाग्रे त्रि-गुणात्मकम् 10030143 तद् अनु त्वं ह्य् अप्रविष्टः प्रविष्ट इव भाव्यसे 10030151 यथेमेऽविकृता भावास् तथा ते विकृतैः सह 10030153 नाना-वीर्याः पृथग्-भूता विराजं जनयन्ति हि 10030161 सन्निपत्य समुत्पाद्य दृश्यन्तेऽनुगता इव 10030163 प्राग् एव विद्यमानत्वान् न तेषाम् इह सम्भवः 10030171 एवं भवान् बुद्ध्य्-अनुमेय-लक्षणैर् 10030172 ग्राह्यैर् गुणैः सन्न् अपि तद्-गुणाग्रहः 10030173 अनावृतत्वाद् बहिर् अन्तरं न ते 10030174 सर्वस्य सर्वात्मन आत्म-वस्तुनः 10030181 य आत्मनो दृश्य-गुणेषु सन्न् इति 10030182 व्यवस्यते स्व-व्यतिरेकतोऽबुधः 10030183 विनानुवादं न च तन् मनीषितं 10030184 सम्यग् यतस् त्यक्तम् उपाददत् पुमान् 10030191 त्वत्तोऽस्य जन्म-स्थिति-संयमान् विभो 10030192 वदन्त्य् अनीहाद् अगुणाद् अविक्रियात् 10030193 त्वयीश्वरे ब्रह्मणि नो विरुध्यते 10030194 त्वद्-आश्रयत्वाद् उपचर्यते गुणैः 10030201 स त्वं त्रि-लोक-स्थितये स्व-मायया 10030202 बिभर्षि शुक्लं खलु वर्णम् आत्मनः 10030203 सर्गाय रक्तं रजसोपबृंहितं 10030204 कृष्णं च वर्णं तमसा जनात्यये 10030211 त्वम् अस्य लोकस्य विभो रिरक्षिषुर् 10030212 गृहेऽवतीर्णोऽसि ममाखिलेश्वर 10030213 राजन्य-संज्ञासुर-कोटि-यूथपैर् 10030214 निर्व्यूह्यमाना निहनिष्यसे चमूः 10030221 अयं त्व् असभ्यस् तव जन्म नौ गृहे 10030222 श्रुत्वाग्रजांस् ते न्यवधीत् सुरेश्वर 10030223 स तेऽवतारं पुरुषैः समर्पितं 10030224 श्रुत्वाधुनैवाभिसरत्य् उदायुधः 1003023 श्री-शुक उवाच 10030231 अथैनम् आत्मजं वीक्ष्य महा-पुरुष-लक्षणम् 10030233 देवकी तम् उपाधावत् कंसाद् भीता सुविस्मिता 1003024 श्री-देवक्य् उवाच 10030241 रूपं यत् तत् प्राहुर् अव्यक्तम् आद्यं 10030242 ब्रह्म ज्योतिर् निर्गुणं निर्विकारम् 10030243 सत्ता-मात्रं निर्विशेषं निरीहं 10030244 स त्वं साक्षाद् विष्णुर् अध्यात्म-दीपः 10030251 नष्टे लोके द्वि-परार्धावसाने 10030252 महा-भूतेष्व् आदि-भूतं गतेषु 10030253 व्यक्तेऽव्यक्तं काल-वेगेन याते 10030254 भवान् एकः शिष्यतेऽशेष-संज्ञः 10030261 योऽयं कालस् तस्य तेऽव्यक्त-बन्धो 10030262 चेष्टाम् आहुश् चेष्टते येन विश्वम् 10030263 निमेषादिर् वत्सरान्तो महीयांस् 10030264 तं त्वेशानं क्षेम-धाम प्रपद्ये 10030271 मर्त्यो मृत्यु-व्याल-भीतः पलायन् 10030272 लोकान् सर्वान् निर्भयं नाध्यगच्छत् 10030273 त्वत् पादाब्जं प्राप्य यदृच्छयाद्य 10030274 सुस्थः शेते मृत्युर् अस्माद् अपैति 10030281 स त्वं घोराद् उग्रसेनात्मजान् नस् 10030282 त्राहि त्रस्तान् भृत्य-वित्रास-हासि 10030283 रूपं चेदं पौरुषं ध्यान-धिष्ण्यं 10030284 मा प्रत्यक्षं मांस-दृशां कृषीष्ठाः 10030291 जन्म ते मय्य् असौ पापो मा विद्यान् मधुसूदन 10030293 समुद्विजे भवद्-धेतोः कंसाद् अहम् अधीर-धीः 10030301 उपसंहर विश्वात्मन्न् अदो रूपम् अलौकिकम् 10030303 शङ्ख-चक्र-गदा-पद्म- श्रिया जुष्टं चतुर्-भुजम् 10030311 विश्वं यद् एतत् स्व-तनौ निशान्ते 10030312 यथावकाशं पुरुषः परो भवान् 10030313 बिभर्ति सोऽयं मम गर्भगोऽभूद् 10030314 अहो नृ-लोकस्य विडम्बनं हि तत् 1003032 श्री-भगवान् उवाच 10030321 त्वम् एव पूर्व-सर्गेऽभूः पृश्निः स्वायम्भुवे सति 10030323 तदायं सुतपा नाम प्रजापतिर् अकल्मषः 10030331 युवां वै ब्रह्मणादिष्टौ प्रजा-सर्गे यदा ततः 10030333 सन्नियम्येन्द्रिय-ग्रामं तेपाथे परमं तपः 10030341 वर्ष-वातातप-हिम- घर्म-काल-गुणान् अनु 10030343 सहमानौ श्वास-रोध- विनिर्धूत-मनो-मलौ 10030351 शीर्ण-पर्णानिलाहाराव् उपशान्तेन चेतसा 10030353 मत्तः कामान् अभीप्सन्तौ मद्-आराधनम् ईहतुः 10030361 एवं वां तप्यतोस् तीव्रं तपः परम-दुष्करम् 10030363 दिव्य-वर्ष-सहस्राणि द्वादशेयुर् मद्-आत्मनोः 10030371 तदा वां परितुष्टोऽहम् अमुना वपुषानघे 10030373 तपसा श्रद्धया नित्यं भक्त्या च हृदि भावितः 10030381 प्रादुरासं वरद-राड् युवयोः काम-दित्सया 10030383 व्रियतां वर इत्य् उक्ते मादृशो वां वृतः सुतः 10030391 अजुष्ट-ग्राम्य-विषयाव् अनपत्यौ च दम्-पती 10030393 न वव्राथेऽपवर्गं मे मोहितौ देव-मायया 10030401 गते मयि युवां लब्ध्वा वरं मत्-सदृशं सुतम् 10030403 ग्राम्यान् भोगान् अभुञ्जाथां युवां प्राप्त-मनोरथौ 10030411 अदृष्ट्वान्यतमं लोके शीलौदार्य-गुणैः समम् 10030413 अहं सुतो वाम् अभवं पृश्निगर्भ इति श्रुतः 10030421 तयोर् वां पुनर् एवाहम् अदित्याम् आस कश्यपात् 10030423 उपेन्द्र इति विख्यातो वामनत्वाच् च वामनः 10030431 तृतीयेऽस्मिन् भवेऽहं वै तेनैव वपुषाथ वाम् 10030433 जातो भूयस् तयोर् एव सत्यं मे व्याहृतं सति 10030441 एतद् वां दर्शितं रूपं प्राग्-जन्म-स्मरणाय मे 10030443 नान्यथा मद्-भवं ज्ञानं मर्त्य-लिङ्गेन जायते 10030451 युवां मां पुत्र-भावेन ब्रह्म-भावेन चासकृत् 10030453 चिन्तयन्तौ कृत-स्नेहौ यास्येथे मद्-गतिं पराम् 1003046 श्री-शुक उवाच 10030461 इत्य् उक्त्वासीद् धरिस् तूष्णीं भगवान् आत्म-मायया 10030463 पित्रोः सम्पश्यतोः सद्यो बभूव प्राकृतः शिशुः 10030471 ततश् च शौरिर् भगवत्-प्रचोदितः 10030472 सुतं समादाय स सूतिका-गृहात् 10030473 यदा बहिर् गन्तुम् इयेष तर्ह्य् अजा 10030474 या योगमायाजनि नन्द-जायया 10030481 तया हृत-प्रत्यय-सर्व-वृत्तिषु 10030482 द्वाः-स्थेषु पौरेष्व् अपि शायितेष्व् अथ 10030483 द्वारश् च सर्वाः पिहिता दुरत्यया 10030484 बृहत्-कपाटायस-कील-शृङ्खलैः 10030491 ताः कृष्ण-वाहे वसुदेव आगते 10030492 स्वयं व्यवर्यन्त यथा तमो रवेः 10030493 ववर्ष पर्जन्य उपांशु-गर्जितः 10030494 शेषोऽन्वगाद् वारि निवारयन् फणैः 10030501 मघोनि वर्षत्य् असकृद् यमानुजा 10030502 गम्भीर-तोयौघ-जवोर्मि-फेनिला 10030503 भयानकावर्त-शताकुला नदी 10030504 मार्गं ददौ सिन्धुर् इव श्रियः पतेः 10030511 नन्द-व्रजं शौरिर् उपेत्य तत्र तान् 10030512 गोपान् प्रसुप्तान् उपलभ्य निद्रया 10030513 सुतं यशोदा-शयने निधाय तत्- 10030514 सुताम् उपादाय पुनर् गृहान् अगात् 10030521 देवक्याः शयने न्यस्य वसुदेवोऽथ दारिकाम् 10030523 प्रतिमुच्य पदोर् लोहम् आस्ते पूर्ववद् आवृतः 10030531 यशोदा नन्द-पत्नी च जातं परम् अबुध्यत 10030533 न तल्-लिङ्गं परिश्रान्ता निद्रयापगत-स्मृतिः 1004001 श्री-शुक उवाच 10040011 बहिर्-अन्तः-पुर-द्वारः सर्वाः पूर्ववद् आवृताः 10040013 ततो बाल-ध्वनिं श्रुत्वा गृह-पालाः समुत्थिताः 10040021 ते तु तूर्णम् उपव्रज्य देवक्या गर्भ-जन्म तत् 10040023 आचख्युर् भोज-राजाय यद् उद्विग्नः प्रतीक्षते 10040031 स तल्पात् तूर्णम् उत्थाय कालोऽयम् इति विह्वलः 10040033 सूती-गृहम् अगात् तूर्णं प्रस्खलन् मुक्त-मूर्धजः 10040041 तम् आह भ्रातरं देवी कृपणा करुणं सती 10040043 स्नुषेयं तव कल्याण स्त्रियं मा हन्तुम् अर्हसि 10040051 बहवो हिंसिता भ्रातः शिशवः पावकोपमाः 10040053 त्वया दैव-निसृष्टेन पुत्रिकैका प्रदीयताम् 10040061 नन्व् अहं ते ह्य् अवरजा दीना हत-सुता प्रभो 10040063 दातुम् अर्हसि मन्दाया अङ्गेमां चरमां प्रजाम् 1004007 श्री-शुक उवाच 10040071 उपगुह्यात्मजाम् एवं रुदत्या दीन-दीनवत् 10040073 याचितस् तां विनिर्भर्त्स्य हस्ताद् आचिच्छिदे खलः 10040081 तां गृहीत्वा चरणयोर् जात-मात्रां स्वसुः सुताम् 10040083 अपोथयच् छिला-पृष्ठे स्वार्थोन्मूलित-सौहृदः 10040091 सा तद्-धस्तात् समुत्पत्य सद्यो देव्य् अम्बरं गता 10040093 अदृश्यतानुजा विष्णोः सायुधाष्ट-महाभुजा 10040101 दिव्य-स्रग्-अम्बरालेप- रत्नाभरण-भूषिता 10040103 धनुः-शूलेषु-चर्मासि- शङ्ख-चक्र-गदा-धरा 10040111 सिद्ध-चारण-गन्धर्वैर् अप्सरः-किन्नरोरगैः 10040113 उपाहृतोरु-बलिभिः स्तूयमानेदम् अब्रवीत् 10040121 किं मया हतया मन्द जातः खलु तवान्त-कृत् 10040123 यत्र क्व वा पूर्व-शत्रुर् मा हिंसीः कृपणान् वृथा 10040131 इति प्रभाष्य तं देवी माया भगवती भुवि 10040133 बहु-नाम-निकेतेषु बहु-नामा बभूव ह 10040141 तयाभिहितम् आकर्ण्य कंसः परम-विस्मितः 10040143 देवकीं वसुदेवं च विमुच्य प्रश्रितोऽब्रवीत् 10040151 अहो भगिन्य् अहो भाम मया वां बत पाप्मना 10040153 पुरुषाद इवापत्यं बहवो हिंसिताः सुताः 10040161 स त्व् अहं त्यक्त-कारुण्यस् त्यक्त-ज्ञाति-सुहृत् खलः 10040163 कान् लोकान् वै गमिष्यामि ब्रह्म-हेव मृतः श्वसन् 10040171 दैवम् अप्य् अनृतं वक्ति न मर्त्या एव केवलम् 10040173 यद्-विश्रम्भाद् अहं पापः स्वसुर् निहतवान् छिशून् 10040181 मा शोचतं महा-भागाव् आत्मजान् स्व-कृतं भुजः 10040183 जान्तवो न सदैकत्र दैवाधीनास् तदासते 10040191 भुवि भौमानि भूतानि यथा यान्त्य् अपयान्ति च 10040193 नायम् आत्मा तथैतेषु विपर्येति यथैव भूः 10040201 यथानेवं-विदो भेदो यत आत्म-विपर्ययः 10040203 देह-योग-वियोगौ च संसृतिर् न निवर्तते 10040211 तस्माद् भद्रे स्व-तनयान् मया व्यापादितान् अपि 10040213 मानुशोच यतः सर्वः स्व-कृतं विन्दतेऽवशः 10040221 यावद् धतोऽस्मि हन्तास्मी- त्य् आत्मानं मन्यतेऽस्व-दृक् 10040223 तावत् तद्-अभिमान्य् अज्ञो बाध्य-बाधकताम् इयात् 10040231 क्षमध्वं मम दौरात्म्यं साधवो दीन-वत्सलाः 10040233 इत्य् उक्त्वाश्रु-मुखः पादौ श्यालः स्वस्रोर् अथाग्रहीत् 10040241 मोचयाम् आस निगडाद् विश्रब्धः कन्यका-गिरा 10040243 देवकीं वसुदेवं च दर्शयन्न् आत्म-सौहृदम् 10040251 भ्रातुः समनुतप्तस्य क्षान्त-रोषा च देवकी 10040253 व्यसृजद् वसुदेवश् च प्रहस्य तम् उवाच ह 10040261 एवम् एतन् महा-भाग यथा वदसि देहिनाम् 10040263 अज्ञान-प्रभवाहं-धीः स्व-परेति भिदा यतः 10040271 शोक-हर्ष-भय-द्वेष- लोभ-मोह-मदान्विताः 10040273 मिथो घ्नन्तं न पश्यन्ति भावैर् भावं पृथग्-दृशः 1004028 श्री-शुक उवाच 10040281 कंस एवं प्रसन्नाभ्यां विशुद्धं प्रतिभाषितः 10040283 देवकी-वसुदेवाभ्याम् अनुज्ञातोऽविशद् गृहम् 10040291 तस्यां रात्र्यां व्यतीतायां कंस आहूय मन्त्रिणः 10040293 तेभ्य आचष्ट तत् सर्वं यद् उक्तं योग-निद्रया 10040301 आकर्ण्य भर्तुर् गदितं तम् ऊचुर् देव-शत्रवः 10040303 देवान् प्रति कृतामर्षा दैतेया नाति-कोविदाः 10040311 एवं चेत् तर्हि भोजेन्द्र पुर-ग्राम-व्रजादिषु 10040313 अनिर्दशान् निर्दशांश् च हनिष्यामोऽद्य वै शिशून् 10040321 किम् उद्यमैः करिष्यन्ति देवाः समर-भीरवः 10040323 नित्यम् उद्विग्न-मनसो ज्या-घोषैर् धनुषस् तव 10040331 अस्यतस् ते शर-व्रातैर् हन्यमानाः समन्ततः 10040333 जिजीविषव उत्सृज्य पलायन-परा ययुः 10040341 केचित् प्राञ्जलयो दीना न्यस्त-शस्त्रा दिवौकसः 10040343 मुक्त-कच्छ-शिखाः केचिद् भीताः स्म इति वादिनः 10040351 न त्वं विस्मृत-शस्त्रास्त्रान् विरथान् भय-संवृतान् 10040353 हंस्य् अन्यासक्त-विमुखान् भग्न-चापान् अयुध्यतः 10040361 किं क्षेम-शूरैर् विबुधैर् असंयुग-विकत्थनैः 10040363 रहो-जुषा किं हरिणा शम्भुना वा वनौकसा 10040365 किम् इन्द्रेणाल्प-वीर्येण ब्रह्मणा वा तपस्यता 10040371 तथापि देवाः सापत्न्यान् नोपेक्ष्या इति मन्महे 10040373 ततस् तन्-मूल-खनने नियुङ्क्ष्वास्मान् अनुव्रतान् 10040381 यथामयोऽङ्गे समुपेक्षितो नृभिर् 10040382 न शक्यते रूढ-पदश् चिकित्सितुम् 10040383 यथेन्द्रिय-ग्राम उपेक्षितस् तथा 10040384 रिपुर् महान् बद्ध-बलो न चाल्यते 10040391 मूलं हि विष्णुर् देवानां यत्र धर्मः सनातनः 10040393 तस्य च ब्रह्म-गो-विप्रास् तपो यज्ञाः स-दक्षिणाः 10040401 तस्मात् सर्वात्मना राजन् ब्राह्मणान् ब्रह्म-वादिनः 10040403 तपस्विनो यज्ञ-शीलान् गाश् च हन्मो हविर्-दुघाः 10040411 विप्रा गावश् च वेदाश् च तपः सत्यं दमः शमः 10040413 श्रद्धा दया तितिक्षा च क्रतवश् च हरेस् तनूः 10040421 स हि सर्व-सुराध्यक्षो ह्य् असुर-द्विड् गुहा-शयः 10040423 तन्-मूला देवताः सर्वाः सेश्वराः स-चतुर्-मुखाः 10040423 अयं वै तद्-वधोपायो यद् RSINAM विहिंसनम् 1004043 श्री-शुक उवाच 10040431 एवं दुर्मन्त्रिभिः कंसः सह सम्मन्त्र्य दुर्मतिः 10040433 ब्रह्म-हिंसां हितं मेने काल-पाशावृतोऽसुरः 10040441 सन्दिश्य साधु-लोकस्य कदने कदन-प्रियान् 10040443 काम-रूप-धरान् दिक्षु दानवान् गृहम् आविशत् 10040451 ते वै रजः-प्रकृतयस् तमसा मूढ-चेतसः 10040453 सतां विद्वेषम् आचेरुर् आराद् आगत-मृत्यवः 10040461 आयुः श्रियं यशो धर्मं लोकान् आशिष एव च 10040463 हन्ति श्रेयांसि सर्वाणि पुंसो महद्-अतिक्रमः 1005001 श्री-शुक उवाच 10050011 नन्दस् त्व् आत्मज उत्पन्ने जाताह्लादो महा-मनाः 10050013 आहूय विप्रान् वेद-ज्ञान् स्नातः शुचिर् अलङ्कृतः 10050021 वाचयित्वा स्वस्त्ययनं जात-कर्मात्मजस्य वै 10050023 कारयाम् आस विधिवत् पितृ-देवार्चनं तथा 10050031 धेनूनां नियुते प्रादाद् विप्रेभ्यः समलङ्कृते 10050033 तिलाद्रीन् सप्त रत्नौघ- शातकौम्भाम्बरावृतान् 10050041 कालेन स्नान-शौचाभ्यां संस्कारैस् तपसेज्यया 10050043 शुध्यन्ति दानैः सन्तुष्ट्या द्रव्याण्य् आत्मात्म-विद्यया 10050051 सौमङ्गल्य-गिरो विप्राः सूत-मागध-वन्दिनः 10050053 गायकाश् ca jagur nedur bheryo dundubhayo मुहुः 10050061 व्रजः सम्मृष्ट-संसिक्त- द्वाराजिर-गृहान्तरः 10050063 चित्र-ध्वज-पताका-स्रक्- चैल-पल्लव-तोरणैः 10050071 गावो वृषा वत्सतरा हरिद्रा-तैल-रूषिताः 10050073 विचित्र-धातु-बर्हस्रग्- वस्त्र-काञ्चन-मालिनः 10050081 महार्ह-वस्त्राभरण- कञ्चुकोष्णीष-भूषिताः 10050083 गोपाः समाययू राजन् नानोपायन-पाणयः 10050091 गोप्यश् चाकर्ण्य मुदिता यशोदायाः सुतोद्भवम् 10050093 आत्मानं भूषयां चक्रुर् वस्त्राकल्पाञ्जनादिभिः 10050101 नव-कुङ्कुम-किञ्जल्क- मुख-पङ्कज-भूतयः 10050103 बलिभिस् त्वरितं जग्मुः पृथु-श्रोण्यश् चलत्-कुचाः 10050111 गोप्यः सुमृष्ट-मणि-कुण्डल-निष्क-कण्ठ्यश् 10050112 चित्राम्बराः पथि शिखा-च्युत-माल्य-वर्षाः 10050113 नन्दालयं स-वलया व्रजतीर् विरेजुर् 10050114 व्यालोल-कुण्डल-पयोधर-हार-शोभाः 10050121 ता आशिषः प्रयुञ्जानाश् चिरं पाहीति बालके 10050123 हरिद्रा-चूर्ण-तैलाद्भिः सिञ्चन्त्योऽजनम् उज्जगुः 10050131 अवाद्यन्त विचित्राणि वादित्राणि महोत्सवे 10050133 कृष्णे विश्वेश्वरेऽनन्ते नन्दस्य व्रजम् आगते 10050141 गोपाः परस्परं हृष्टा दधि-क्षीर-घृताम्बुभिः 10050143 आसिञ्चन्तो विलिम्पन्तो नवनीतैश् च चिक्षिपुः 10050151 नन्दो महा-मनास् तेभ्यो वासोऽलङ्कार-गो-धनम् 10050153 सूत-मागध-वन्दिभ्यो येऽन्ये विद्योपजीविनः 10050161 तैस् तैः कामैर् अदीनात्मा यथोचितम् अपूजयत् 10050163 विष्णोर् आराधनार्थाय स्व-पुत्रस्योदयाय च 10050171 रोहिणी च महा-भागा नन्द-गोपाभिनन्दिता 10050173 व्यचरद् दिव्य-वास-स्रक्- कण्ठाभरण-भूषिता 10050181 तत आरभ्य नन्दस्य व्रजः सर्व-समृद्धिमान् 10050183 हरेर् निवासात्म-गुणै रमाक्रीडम् अभून् नृप 10050191 गोपान् गोकुल-रक्षायां निरूप्य मथुरां गतः 10050193 नन्दः कंसस्य वार्षिक्यं करं दातुं कुरूद्वह 10050201 वसुदेव उपश्रुत्य भ्रातरं नन्दम् आगतम् 10050203 ज्ञात्वा दत्त-करं राज्ञे ययौ तद्-अवमोचनम् 10050211 तं दृष्ट्वा सहसोत्थाय देहः प्राणम् इवागतम् 10050213 प्रीतः प्रियतमं दोर्भ्यां सस्वजे प्रेम-विह्वलः 10050221 पूजितः सुखम् आसीनः पृष्ट्वानामयम् आदृतः 10050223 प्रसक्त-धीः स्वात्मजयोर् इदम् आह विशाम्पते 10050231 दिष्ट्या भ्रातः प्रवयस इदानीम् अप्रजस्य ते 10050233 प्रजाशाया निवृत्तस्य प्रजा यत् समपद्यत 10050241 दिष्ट्या संसार-चक्रेऽस्मिन् वर्तमानः पुनर्-भवः 10050243 उपलब्धो भवान् अद्य दुर्लभं प्रिय-दर्शनम् 10050251 नैकत्र प्रिय-संवासः सुहृदां चित्र-कर्मणाम् 10050253 ओघेन व्यूह्यमानानां प्लवानां स्रोतसो यथा 10050261 कच्चित् पशव्यं निरुजं भूर्य्-अम्बु-तृण-वीरुधम् 10050263 बृहद् वनं तद् अधुना यत्रास्से त्वं सुहृद्-वृतः 10050271 भ्रातर् मम सुतः कच्चिन् मात्रा सह भवद्-व्रजे 10050273 तातं भवन्तं मन्वानो भवद्भ्याम् उपलालितः 10050281 पुंसस् त्रि-वर्गो विहितः सुहृदो ह्य् अनुभावितः 10050283 न तेषु क्लिश्यमानेषु त्रि-वर्गोऽर्थाय कल्पते 1005029 श्री-नन्द उवाच 10050291 अहो ते देवकी-पुत्राः कंसेन बहवो हताः 10050293 एकावशिष्टावरजा कन्या सापि दिवं गता 10050301 नूनं ह्य् अदृष्ट-निष्ठोऽयम् अदृष्ट-परमो जनः 10050303 अदृष्टम् आत्मनस् तत्त्वं यो वेद न स मुह्यति 1005031 श्री-वसुदेव उवाच 10050311 करो वै वार्षिको दत्तो राज्ञे दृष्टा वयं च वः 10050313 नेह स्थेयं बहु-तिथं सन्त्य् उत्पाताश् च गोकुले 1005032 श्री-शुक उवाच 10050321 इति नन्दादयो गोपाः प्रोक्तास् ते शौरिणा ययुः 10050323 अनोभिर् अनडुद्-युक्तैस् तम् अनुज्ञाप्य गोकुलम् 1006001 श्री-शुक उवाच 10060011 नन्दः पथि वचः शौरेर् न मृषेति विचिन्तयन् 10060013 हरिं जगाम शरणम् उत्पातागम-शङ्कितः 10060021 कंसेन प्रहिता घोरा पूतना बाल-घातिनी 10060023 शिशूंश् चचार निघ्नन्ती पुर-ग्राम-व्रजादिषु 10060031 न यत्र श्रवणादीनि रक्षो-घ्नानि स्व-कर्मसु 10060033 कुर्वन्ति सात्वतां भर्तुर् यातुधान्यश् च तत्र हि 10060041 सा खे-चर्य् एकदोत्पत्य पूतना नन्द-गोकुलम् 10060043 योषित्वा माययात्मानं प्राविशत् काम-चारिणी 10060051 तां केश-बन्ध-व्यतिषक्त-मल्लिकां 10060052 बृहन्-नितम्ब-स्तन-कृच्छ्र-मध्यमाम् 10060053 सुवाससं कल्पित-कर्ण-भूषण- 10060054 त्विषोल्लसत्-कुन्तल-मण्डिताननाम् 10060061 वल्गु-स्मितापाङ्ग-विसर्ग-वीक्षितैर् 10060062 मनो हरन्तीं वनितां व्रजौकसाम् 10060063 अमंसताम्भोज-करेण रूपिणीं 10060064 गोप्यः श्रियं द्रष्टुम् इवागतां पतिम् 10060071 बाल-ग्रहस् तत्र विचिन्वती शिशून् 10060072 यदृच्छया नन्द-गृहेऽसद्-अन्तकम् 10060073 बालं प्रतिच्छन्न-निजोरु-तेजसं 10060074 ददर्श तल्पेऽग्निम् इवाहितं भसि 10060081 विबुध्य तां बालक-मारिका-ग्रहं 10060082 चराचरात्मा स निमीलितेक्षणः 10060083 अनन्तम् आरोपयद् अङ्कम् अन्तकं 10060084 यथोरगं सुप्तम् अबुद्धि-रज्जु-धीः 10060091 तां तीक्ष्ण-चित्ताम् अतिवाम-चेष्टितां 10060092 वीक्ष्यान्तरा कोष-परिच्छदासिवत् 10060093 वर-स्त्रियं तत्-प्रभया च धर्षिते 10060094 निरीक्ष्यमाणे जननी ह्य् अतिष्ठताम् 10060101 तस्मिन् स्तनं दुर्जर-वीर्यम् उल्बणं 10060102 घोराङ्कम् आदाय शिशोर् ददाव् अथ 10060103 गाढं कराभ्यां भगवान् प्रपीड्य तत्- 10060104 प्राणैः समं रोष-समन्वितोऽपिबत् 10060111 सा मुञ्च मुञ्चालम् इति प्रभाषिणी 10060112 निष्पीड्यमानाखिल-जीव-मर्मणि 10060113 विवृत्य नेत्रे चरणौ भुजौ मुहुः 10060114 प्रस्विन्न-गात्रा क्षिपती रुरोद ह 10060121 तस्याः स्वनेनातिगभीर-रंहसा 10060122 साद्रिर् मही द्यौश् च चचाल स-ग्रहा 10060123 रसा दिशश् च प्रतिनेदिरे जनाः 10060124 पेतुः क्षितौ वज्र-निपात-शङ्कया 10060131 निशा-चरीत्थं व्यथित-स्तना व्यसुर् 10060132 व्यादाय केशांश् चरणौ भुजाव् अपि 10060133 प्रसार्य गोष्ठे निज-रूपम् आस्थिता 10060134 वज्राहतो वृत्र इवापतन् नृप 10060141 पतमानोऽपि तद्-देहस् त्रि-गव्यूत्य्-अन्तर-द्रुमान् 10060143 चूर्णयाम् आस राजेन्द्र महद् आसीत् तद् अद्भुतम् 10060151 ISA-मात्रोग्र-दंष्ट्रास्यं गिरि-कन्दर-नासिकम् 10060153 गण्ड-शैल-स्तनं रौद्रं प्रकीर्णारुण-मूर्धजम् 10060161 अन्ध-कूप-गभीराक्षं पुलिनारोह-भीषणम् 10060163 बद्ध-सेतु-भुजोर्व्-अङ्घ्रि शून्य-तोय-ह्रदोदरम् 10060171 सन्तत्रसुः स्म तद् वीक्ष्य गोपा गोप्यः कलेवरम् 10060173 पूर्वं तु तन्-निःस्वनित- भिन्न-हृत्-कर्ण-मस्तकाः 10060181 बालं च तस्या उरसि क्रीडन्तम् अकुतोभयम् 10060183 गोप्यस् तूर्णं समभ्येत्य जगृहुर् जात-सम्भ्रमाः 10060191 यशोदा-रोहिणीभ्यां ताः समं बालस्य सर्वतः 10060193 रक्षां विदधिरे सम्यग् गो-पुच्छ-भ्रमणादिभिः 10060201 गो-मूत्रेण स्नापयित्वा पुनर् गो-रजसार्भकम् 10060203 रक्षां चक्रुश् च शकृता द्वादशाङ्गेषु नामभिः 10060211 गोप्यः संस्पृष्ट-सलिला अङ्गेषु करयोः पृथक् 10060213 न्यस्यात्मन्य् अथ बालस्य बीज-न्यासम् अकुर्वत 10060221 अव्याद् अजोऽङ्घ्रि मणिमांस् तव जान्व् अथोरू 10060222 यज्ञोऽच्युतः कटि-तटं जठरं हयास्यः 10060223 हृत् केशवस् त्वद्-उर ईश इनस् तु कण्ठं 10060224 विष्णुर् भुजं मुखम् उरुक्रम ईश्वरः कम् 10060231 चक्र्य् अग्रतः सह-गदो हरिर् अस्तु पश्चात् 10060232 त्वत्-पार्श्वयोर् धनुर्-असी मधु-हाजनश् च 10060233 कोणेषु शङ्ख उरुगाय उपर्य् उपेन्द्रस् 10060234 तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् 10060241 इन्द्रियाणि हृषीकेशः प्राणान् नारायणोऽवतु 10060243 श्वेतद्वीप-पतिश् चित्तं मनो योगेश्वरोऽवतु 10060251 पृश्निगर्भस् तु ते बुद्धिम् आत्मानं भगवान् परः 10060253 क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः 10060261 व्रजन्तम् अव्याद् वैकुण्ठ आसीनं त्वां श्रियः पतिः 10060263 भुञ्जानं यज्ञभुक् पातु सर्व-ग्रह-भयङ्करः 10060271 डाकिन्यो यातुधान्यश् च कुष्माण्डा येऽर्भक-ग्रहाः 10060273 भूत-प्रेत-पिशाचाश् च यक्ष-रक्षो-विनायकाः 10060281 कोटरा रेवती ज्येष्ठा पूतना मातृकादयः 10060283 उन्मादा ये ह्य् अपस्मारा देह-प्राणेन्द्रिय-द्रुहः 10060291 स्वप्न-दृष्टा महोत्पाता वृद्धा बाल-ग्रहाश् च ये 10060293 सर्वे नश्यन्तु ते विष्णोर् नाम-ग्रहण-भीरवः 1006030 श्री-शुक उवाच 10060301 इति प्रणय-बद्धाभिर् गोपीभिः कृत-रक्षणम् 10060303 पाययित्वा स्तनं माता सन्न्यवेशयद् आत्मजम् 10060311 तावन् नन्दादयो गोपा मथुराया व्रजं गताः 10060313 विलोक्य पूतना-देहं बभूवुर् अतिविस्मिताः 10060321 नूनं बतर्षिः सञ्जातो योगेशो वा समास सः 10060323 स एव दृष्टो ह्य् उत्पातो यद् आहानकदुन्दुभिः 10060331 कलेवरं परशुभिश् छित्त्वा तत् ते व्रजौकसः 10060333 दूरे क्षिप्त्वावयवशो न्यदहन् काष्ठ-वेष्टितम् 10060341 दह्यमानस्य देहस्य धूमश् चागुरु-सौरभः 10060343 उत्थितः कृष्ण-निर्भुक्त- सपद्य् आहत-पाप्मनः 10060351 पूतना लोक-बाल-घ्नी राक्षसी रुधिराशना 10060353 जिघांसयापि हरये स्तनं दत्त्वाप सद्-गतिम् 10060361 किं पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने 10060363 यच्छन् प्रियतमं किं नु रक्तास् तन्-मातरो यथा 10060371 पद्भ्यां भक्त-हृदि-स्थाभ्यां वन्द्याभ्यां लोक-वन्दितैः 10060373 अङ्गं यस्याः समाक्रम्य भगवान् अपि तत्-स्तनम् 10060381 यातुधान्य् अपि सा स्वर्गम् अवाप जननी-गतिम् 10060383 कृष्ण-भुक्त-स्तन-क्षीराः किम् उ गावोऽनुमातरः 10060391 पयांसि यासाम् अपिबत् पुत्र-स्नेह-स्नुतान्य् अलम् 10060393 भगवान् देवकी-पुत्रः कैवल्याद्य्-अखिल-प्रदः 10060401 तासाम् अविरतं कृष्णे कुर्वतीनां सुतेक्षणम् 10060403 न पुनः कल्पते राजन् संसारोऽज्ञान-सम्भवः 10060411 कट-धूमस्य सौरभ्यम् अवघ्राय व्रजौकसः 10060413 किम् इदं कुत एवेति वदन्तो व्रजम् आययुः 10060421 ते तत्र वर्णितं गोपैः पूतनागमनादिकम् 10060423 श्रुत्वा तन्-निधनं स्वस्ति शिशोश् चासन् सुविस्मिताः 10060431 नन्दः स्व-पुत्रम् आदाय प्रेत्यागतम् उदार-धीः 10060433 मूर्ध्न्य् उपाघ्राय परमां मुदं लेभे कुरूद्वह 10060441 य एतत् पूतना-मोक्षं कृष्णस्यार्भकम् अद्भुतम् 10060443 शृणुयाच् छ्रद्धया मर्त्यो गोविन्दे लभते रतिम् 1007001 श्री-राजोवाच 10070011 येन येनावतारेण भगवान् हरिर् ईश्वरः 10070013 करोति कर्ण-रम्याणि मनो-ज्ञानि च नः प्रभो 10070021 यच्-छृण्वतोऽपैत्य् अरतिर् वितृष्णा 10070022 सत्त्वं च शुद्ध्यत्य् अचिरेण पुंसः 10070023 भक्तिर् हरौ तत्-पुरुषे च सख्यं 10070024 तद् एव हारं वद मन्यसे चेत् 10070031 अथान्यद् अपि कृष्णस्य तोकाचरितम् अद्भुतम् 10070033 मानुषं लोकम् आसाद्य तज्-जातिम् अनुरुन्धतः 1007004 श्री-शुक उवाच 10070041 कदाचिद् औत्थानिक-कौतुकाप्लवे 10070042 जन्मर्क्ष-योगे समवेत-योषिताम् 10070043 वादित्र-गीत-द्विज-मन्त्र-वाचकैश् 10070044 चकार सूनोर् अभिषेचनं सती 10070051 नन्दस्य पत्नी कृत-मज्जनादिकं 10070052 विप्रैः कृत-स्वस्त्ययनं सुपूजितैः 10070053 अन्नाद्य-वासः-स्रग्-अभीष्ट-धेनुभिः 10070054 सञ्जात-निद्राक्षम् अशीशयच् छनैः 10070061 औत्थानिकौत्सुक्य-मना मनस्विनी 10070062 समागतान् पूजयती व्रजौकसः 10070063 नैवाशृणोद् वै रुदितं सुतस्य सा 10070064 रुदन् स्तनार्थी चरणाव् उदक्षिपत् 10070071 अधः-शयानस्य शिशोर् अनोऽल्पक- 10070072 प्रवाल-मृद्व्-अङ्घ्रि-हतं व्यवर्तत 10070073 विध्वस्त-नाना-रस-कुप्य-भाजनं 10070074 व्यत्यस्त-चक्राक्ष-विभिन्न-कूबरम् 10070081 दृष्ट्वा यशोदा-प्रमुखा व्रज-स्त्रिय 10070082 औत्थानिके कर्मणि याः समागताः 10070083 नन्दादयश् चाद्भुत-दर्शनाकुलाः 10070084 कथं स्वयं वै शकटं विपर्यगात् 10070091 ऊचुर् अव्यवसित-मतीन् गोपान् गोपीश् च बालकाः 10070093 रुदतानेन पादेन क्षिप्तम् एतन् न संशयः 10070101 न ते श्रद्दधिरे गोपा बाल-भाषितम् इत्य् उत 10070103 अप्रमेयं बलं तस्य बालकस्य न ते विदुः 10070111 रुदन्तं सुतम् आदाय यशोदा ग्रह-शङ्किता 10070113 कृत-स्वस्त्ययनं विप्रैः सूक्तैः स्तनम् अपाययत् 10070121 पूर्ववत् स्थापितं गोपैर् बलिभिः स-परिच्छदम् 10070123 विप्रा हुत्वार्चयां चक्रुर् दध्य्-अक्षत-कुशाम्बुभिः 10070131 येऽसूयानृत-दम्भेर्षा- हिंसा-मान-विवर्जिताः 10070133 न तेषां सत्य-शीलानाम् आशिषो विफलाः कृताः 10070141 इति बालकम् आदाय सामर्ग्-यजुर्-उपाकृतैः 10070143 जलैः पवित्रौषधिभिर् अभिषिच्य द्विजोत्तमैः 10070151 वाचयित्वा स्वस्त्ययनं नन्द-गोपः समाहितः 10070153 हुत्वा चाग्निं द्विजातिभ्यः प्रादाद् अन्नं महा-गुणम् 10070161 गावः सर्व-गुणोपेता वासः-स्रग्-रुक्म-मालिनीः 10070163 आत्मजाभ्युदयार्थाय प्रादात् ते चान्वयुञ्जत 10070171 विप्रा मन्त्र-विदो युक्तास् तैर् याः प्रोक्तास् तथाशिषः 10070173 ता निष्फला भविष्यन्ति न कदाचिद् अपि स्फुटम् 10070181 एकदारोहम् आरूढं लालयन्ती सुतं सती 10070183 गरिमाणं शिशोर् वोढुं न सेहे गिरि-कूटवत् 10070191 भूमौ निधाय तं गोपी विस्मिता भार-पीडिता 10070193 महा-पुरुषम् आदध्यौ जगताम् आस कर्मसु 10070201 दैत्यो नाम्ना तृणावर्तः कंस-भृत्यः प्रणोदितः 10070203 चक्रवात-स्वरूपेण जहारासीनम् अर्भकम् 10070211 गोकुलं सर्वम् आवृण्वन् मुष्णंश् चक्षूंषि रेणुभिः 10070213 ईरयन् सुमहा-घोर- शब्देन प्रदिशो दिशः 10070221 मुहूर्तम् अभवद् गोष्ठं रजसा तमसावृतम् 10070223 सुतं यशोदा नापश्यत् तस्मिन् न्यस्तवती यतः 10070231 नापश्यत् कश्चनात्मानं परं चापि विमोहितः 10070233 तृणावर्त-निसृष्टाभिः शर्कराभिर् उपद्रुतः 10070241 इति खर-पवन-चक्र-पांशु-वर्षे 10070242 सुत-पदवीम् अबलाविलक्ष्य माता 10070243 अतिकरुणम् अनुस्मरन्त्य् अशोचद् 10070244 भुवि पतिता मृत-वत्सका यथा गौः 10070251 रुदितम् अनुनिशम्य तत्र गोप्यो 10070252 भृशम् अनुतप्त-धियोऽश्रु-पूर्ण-मुख्यः 10070253 रुरुदुर् अनुपलभ्य नन्द-सूनुं 10070254 पवन उपारत-पांशु-वर्ष-वेगे 10070261 तृणावर्तः शान्त-रयो वात्या-रूप-धरो हरन् 10070263 कृष्णं नभो-गतो गन्तुं नाशक्नोद् भूरि-भार-भृत् 10070271 तम् अश्मानं मन्यमान आत्मनो गुरु-मत्तया 10070273 गले गृहीत उत्स्रष्टुं नाशक्नोद् अद्भुतार्भकम् 10070281 गल-ग्रहण-निश्चेष्टो दैत्यो निर्गत-लोचनः 10070283 अव्यक्त-रावो न्यपतत् सह-बालो व्यसुर् व्रजे 10070291 तम् अन्तरिक्षात् पतितं शिलायां 10070292 विशीर्ण-सर्वावयवं करालम् 10070293 पुरं यथा रुद्र-शरेण विद्धं 10070294 स्त्रियो रुदत्यो ददृशुः समेताः 10070301 प्रादाय मात्रे प्रतिहृत्य विस्मिताः 10070302 कृष्णं च तस्योरसि लम्बमानम् 10070303 तं स्वस्तिमन्तं पुरुषाद-नीतं 10070304 विहायसा मृत्यु-मुखात् प्रमुक्तम् 10070305 गोप्यश् च गोपाः किल नन्द-मुख्या 10070306 लब्ध्वा पुनः प्रापुर् अतीव मोदम् 10070311 अहो बतात्य्-अद्भुतम् एष रक्षसा 10070312 बालो निवृत्तिं गमितोऽभ्यगात् पुनः 10070313 हिंस्रः स्व-पापेन विहिंसितः खलः 10070314 साधुः समत्वेन भयाद् विमुच्यते 10070321 किं नस् तपश् चीर्णम् अधोक्षजार्चनं 10070322 पूर्तेष्ट-दत्तम् उत भूत-सौहृदम् 10070323 यत् सम्परेतः पुनर् एव बालको 10070324 दिष्ट्या स्व-बन्धून् प्रणयन्न् उपस्थितः 10070331 दृष्ट्वाद्भुतानि बहुशो नन्द-गोपो बृहद्वने 10070333 वसुदेव-वचो भूयो मानयाम् आस विस्मितः 10070341 एकदार्भकम् आदाय स्वाङ्कम् आरोप्य भामिनी 10070343 प्रस्नुतं पाययाम् आस स्तनं स्नेह-परिप्लुता 10070351 पीत-प्रायस्य जननी सुतस्य रुचिर-स्मितम् 10070353 मुखं लालयती राजन् जृम्भतो ददृशे इदम् 10070361 खं रोदसी ज्योतिर्-अनीकम् आशाः 10070362 सूर्येन्दु-वह्नि-श्वसनाम्बुधींश् च 10070363 द्वीपान् नगांस् तद्-दुहितॄर् वनानि 10070364 भूतानि यानि स्थिर-जङ्गमानि 10070373 सा वीक्ष्य विश्वं सहसा राजन् सञ्जात-वेपथुः 10070381 सम्मील्य मृगशावाक्षी नेत्रे आसीत् सुविस्मिता 1008001 श्री-शुक उवाच 10080011 गर्गः पुरोहितो राजन् यदूनां सुमहा-तपाः 10080013 व्रजं जगाम नन्दस्य वसुदेव-प्रचोदितः 10080021 तं दृष्ट्वा परम-प्रीतः प्रत्युत्थाय कृताञ्जलिः 10080023 आनर्चाधोक्षज-धिया प्रणिपात-पुरःसरम् 10080031 सूपविष्टं कृतातिथ्यं गिरा सूनृतया मुनिम् 10080033 नन्दयित्वाब्रवीद् ब्रह्मन् पूर्णस्य करवाम किम् 10080041 महद्-विचलनं नॄणां गृहिणां दीन-चेतसाम् 10080043 निःश्रेयसाय भगवन् कल्पते नान्यथा क्वचित् 10080051 ज्योतिषाम् अयनं साक्षाद् यत् तज् ज्ञानम् अतीन्द्रियम् 10080053 प्रणीतं भवता येन पुमान् वेद परावरम् 10080061 त्वं हि ब्रह्म-विदां श्रेष्ठः संस्कारान् कर्तुम् अर्हसि 10080063 बालयोर् अनयोर् n–NAM जन्मना ब्राह्मणो गुरुः 1008007 श्री-गर्ग उवाच 10080071 यदूनाम् अहम् आचार्यः ख्यातश् च भुवि सर्वदा 10080073 सुतं मया संस्कृतं ते मन्यते देवकी-सुतम् 10080081 कंसः पाप-मतिः सख्यं तव चानकदुन्दुभेः 10080083 देवक्या अष्टमो गर्भो न स्त्री भवितुम् अर्हति 10080091 इति सञ्चिन्तयन् छ्रुत्वा देवक्या दारिका-वचः 10080093 अपि हन्ता गताशङ्कस् तर्हि तन् नोऽनयो भवेत् 1008010 श्री-नन्द उवाच 10080101 अलक्षितोऽस्मिन् रहसि मामकैर् अपि गो-व्रजे 10080103 कुरु द्विजाति-संस्कारं स्वस्ति-वाचन-पूर्वकम् 1008011 श्री-शुक उवाच 10080111 एवं सम्प्रार्थितो विप्रः स्व-चिकीर्षितम् एव तत् 10080113 चकार नाम-करणं गूढो रहसि बालयोः 1008012 श्री-गर्ग उवाच 10080121 अयं हि रोहिणी-पुत्रो रमयन् सुहृदो गुणैः 10080123 आख्यास्यते राम इति बलाधिक्याद् बलं विदुः 10080125 यदूनाम् अपृथग्-भावात् सङ्कर्षणम् उशन्त्य् अपि 10080131 आसन् वर्णास् त्रयो ह्य् अस्य गृह्णतोऽनुयुगं तनूः 10080133 शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः 10080141 प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः 10080143 वासुदेव इति श्रीमान् अभिज्ञाः सम्प्रचक्षते 10080151 बहूनि सन्ति नामानि रूपाणि च सुतस्य ते 10080153 गुण-कर्मानुरूपाणि तान्य् अहं वेद नो जनाः 10080161 एष वः श्रेय आधास्यद् गोप-गोकुल-नन्दनः 10080163 अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ 10080171 पुरानेन व्रज-पते साधवो दस्यु-पीडिताः 10080173 अराजके रक्ष्यमाणा जिग्युर् दस्यून् समेधिताः 10080181 य एतस्मिन् महा-भागाः प्रीतिं कुर्वन्ति मानवाः 10080183 नारयोऽभिभवन्त्य् एतान् विष्णु-पक्षान् इवासुराः 10080191 तस्मान् नन्दात्मजोऽयं ते नारायण-समो गुणैः 10080193 श्रिया कीर्त्यानुभावेन गोपायस्व समाहितः 1008020 श्री-शुक उवाच 10080201 इत्य् आत्मानं समादिश्य गर्गे च स्व-गृहं गते 10080203 नन्दः प्रमुदितो मेने आत्मानं पूर्णम् आशिषाम् 10080211 कालेन व्रजताल्पेन गोकुले राम-केशवौ 10080213 जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः 10080221 ताव् अङ्घ्रि-युग्मम् अनुकृष्य सरीसृपन्तौ 10080222 घोष-प्रघोष-रुचिरं व्रज-कर्दमेषु 10080223 तन्-नाद-हृष्ट-मनसाव् अनुसृत्य लोकं 10080224 मुग्ध-प्रभीतवद् उपेयतुर् अन्ति मात्रोः 10080231 तन्-मातरौ निज-सुतौ घृणया स्नुवन्त्यौ 10080232 पङ्काङ्ग-राग-रुचिराव् उपगृह्य दोर्भ्याम् 10080233 दत्त्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य 10080234 मुग्ध-स्मिताल्प-दशनं ययतुः प्रमोदम् 10080241 यर्ह्य् अङ्गना-दर्शनीय-कुमार-लीलाव् 10080242 अन्तर्-व्रजे तद् अबलाः प्रगृहीत-पुच्छैः 10080243 वत्सैर् इतस् तत उभाव् अनुकृष्यमाणौ 10080244 प्रेक्षन्त्य उज्झित-गृहा जहृषुर् हसन्त्यः 10080251 शृङ्ग्य्-अग्नि-दंष्ट्र्य्-असि-जल-द्विज-कण्टकेभ्यः 10080252 क्रीडा-पराव् अतिचलौ स्व-सुतौ निषेद्धुम् 10080253 गृह्याणि कर्तुम् अपि यत्र न तज्-जनन्यौ 10080254 शेकात आपतुर् अलं मनसोऽनवस्थाम् 10080261 कालेनाल्पेन राजर्षे रामः कृष्णश् च गोकुले 10080263 अघृष्ट-जानुभिः पद्भिर् विचक्रमतुर् अञ्जसा 10080271 ततस् तु भगवान् कृष्णो वयस्यैर् व्रज-बालकैः 10080273 सह-रामो व्रज-स्त्रीणां चिक्रीडे जनयन् मुदम् 10080281 कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमार-चापलम् 10080283 शृण्वन्त्याः किल तन्-मातुर् इति होचुः समागताः 10080291 वत्सान् मुञ्चन् क्वचिद् असमये क्रोश-सञ्जात-हासः 10080292 स्तेयं स्वाद्व् अत्त्य् अथ दधि-पयः कल्पितैः स्तेय-योगैः 10080293 मर्कान् भोक्ष्यन् विभजति स चेन् नात्ति भाण्डं भिन्नत्ति 10080294 द्रव्यालाभे सगृह-कुपितो यात्य् उपक्रोश्य तोकान् 10080301 हस्ताग्राह्ये रचयति विधिं पीठकोलूखलाद्यैश् 10080302 छिद्रं ह्य् अन्तर्-निहित-वयुनः शिक्य-भाण्डेषु तद्-वित् 10080303 ध्वान्तागारे धृत-मणि-गणं स्वाङ्गम् अर्थ-प्रदीपं 10080304 काले गोप्यो यर्हि गृह-कृत्येषु सुव्यग्र-चित्ताः 10080311 एवं धार्ष्ट्यान्य् उशति कुरुते मेहनादीनि वास्तौ 10080312 स्तेयोपायैर् विरचित-कृतिः सुप्रतीको यथास्ते 10080313 इत्थं स्त्रीभिः स-भय-नयन-श्री-मुखालोकिनीभिर् 10080314 व्याख्यातार्था प्रहसित-मुखी न ह्य् उपालब्धुम् ऐच्छत् 10080321 एकदा क्रीडमानास् ते रामाद्या गोप-दारकाः 10080323 कृष्णो मृदं भक्षितवान् इति मात्रे न्यवेदयन् 10080331 सा गृहीत्वा करे कृष्णम् उपालभ्य हितैषिणी 10080333 यशोदा भय-सम्भ्रान्त- प्रेक्षणाक्षम् अभाषत 10080341 कस्मान् मृदम् अदान्तात्मन् भवान् भक्षितवान् रहः 10080343 वदन्ति तावका ह्य् एते कुमारास् तेऽग्रजोऽप्य् अयम् 10080351 नाहं भक्षितवान् अम्ब सर्वे मिथ्याभिशंसिनः 10080353 यदि सत्य-गिरस् तर्हि समक्षं पश्य मे मुखम् 10080361 यद्य् एवं तर्हि व्यादेही- त्य् उक्तः स भगवान् हरिः 10080363 व्यादत्ताव्याहतैश्वर्यः क्रीडा-मनुज-बालकः 10080371 सा तत्र ददृशे विश्वं जगत् स्थास्नु च खं दिशः 10080373 साद्रि-द्वीपाब्धि-भूगोलं स-वाय्व्-अग्नीन्दु-तारकम् 10080381 ज्योतिश्-चक्रं जलं तेजो नभस्वान् वियद् एव च 10080383 वैकारिकाणीन्द्रियाणि मनो मात्रा गुणास् त्रयः 10080391 एतद् विचित्रं सह-जीव-काल- 10080392 स्वभाव-कर्माशय-लिङ्ग-भेदम् 10080393 सूनोस् तनौ वीक्ष्य विदारितास्ये 10080394 व्रजं सहात्मानम् अवाप शङ्काम् 10080401 किं स्वप्न एतद् उत देवमाया 10080402 किं वा मदीयो बत बुद्धि-मोहः 10080403 अथो अमुष्यैव ममार्भकस्य 10080404 यः कश्चनौत्पत्तिक आत्म-योगः 10080411 अथो यथावन् न वितर्क-गोचरं 10080412 चेतो-मनः-कर्म-वचोभिर् अञ्जसा 10080413 यद्-आश्रयं येन यतः प्रतीयते 10080414 सुदुर्विभाव्यं प्रणतास्मि तत्-पदम् 10080421 अहं ममासौ पतिर् एष मे सुतो 10080422 व्रजेश्वरस्याखिल-वित्तपा सती 10080423 गोप्यश् च गोपाः सह-गोधनाश् च मे 10080424 यन्-माययेत्थं कुमतिः स मे गतिः 10080431 इत्थं विदित-तत्त्वायां गोपिकायां स ईश्वरः 10080433 वैष्णवीं व्यतनोन् मायां पुत्र-स्नेह-मयीं विभुः 10080441 सद्यो नष्ट-स्मृतिर् गोपी सारोप्यारोहम् आत्मजम् 10080443 प्रवृद्ध-स्नेह-कलिल- हृदयासीद् यथा पुरा 10080451 त्रय्या चोपनिषद्भिश् च साङ्ख्य-योगैश् च सात्वतैः 10080453 उपगीयमान-माहात्म्यं हरिं सामन्यतात्मजम् 1008046 श्री-राजोवाच 10080461 नन्दः किम् अकरोद् ब्रह्मन् श्रेय एवं महोदयम् 10080463 यशोदा च महा-भागा पपौ यस्याः स्तनं हरिः 10080471 पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम् 10080473 गायन्त्य् अद्यापि कवयो यल् लोक-शमलापहम् 1008048 श्री-शुक उवाच 10080481 द्रोणो वसूनां प्रवरो धरया भार्यया सह 10080483 करिष्यमाण आदेशान् ब्रह्मणस् तम् उवाच ह 10080491 जातयोर् नौ महादेवे भुवि विश्वेश्वरे हरौ 10080493 भक्तिः स्यात् परमा लोके ययाञ्जो दुर्गतिं तरेत् 10080501 अस्त्व् इत्य् उक्तः स भगवान् व्रजे द्रोणो महा-यशाः 10080503 जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत् 10080511 ततो भक्तिर् भगवति पुत्री-भूते जनार्दने 10080513 दम्पत्योर् नितराम् आसीद् गोप-गोपीषु भारत 10080521 कृष्णो ब्रह्मण आदेशं सत्यं कर्तुं व्रजे विभुः 10080523 सह-रामो वसंश् चक्रे तेषां प्रीतिं स्व-लीलया 1009001 श्री-शुक उवाच 10090011 एकदा गृह-दासीषु यशोदा नन्द-गेहिनी 10090013 कर्मान्तर-नियुक्तासु निर्ममन्थ स्वयं दधि 10090021 यानि यानीह गीतानि तद्-बाल-चरितानि च 10090023 दधि-निर्मन्थने काले स्मरन्ती तान्य् अगायत 10090031 क्षौमं वासः पृथु-कटि-तटे बिभ्रती सूत्र-नद्धं 10090032 पुत्र-स्नेह-स्नुत-कुच-युगं जात-कम्पं च सुभ्रूः 10090033 रज्ज्व्-आकर्ष-श्रम-भुज-चलत्-कङ्कणौ कुण्डले च 10090034 स्विन्नं वक्त्रं कबर-विगलन्-मालती निर्ममन्थ 10090041 तां स्तन्य-काम आसाद्य मथ्नन्तीं जननीं हरिः 10090043 गृहीत्वा दधि-मन्थानं न्यषेधत् प्रीतिम् आवहन् 10090051 तम् अङ्कम् आरूढम् अपाययत् स्तनं 10090052 स्नेह-स्नुतं स-स्मितम् ईक्षती मुखम् 10090053 अतृप्तम् उत्सृज्य जवेन सा ययाव् 10090054 उत्सिच्यमाने पयसि त्व् अधिश्रिते 10090061 सञ्जात-कोपः स्फुरितारुणाधरं 10090062 सन्दश्य दद्भिर् दधि-मन्थ-भाजनम् 10090063 भित्त्वा मृषाश्रुर् दृषद्-अश्मना रहो 10090064 जघास हैयङ्गवम् अन्तरं गतः 10090071 उत्तार्य गोपी सुशृतं पयः पुनः 10090072 प्रविश्य संदृश्य च दध्य्-अमत्रकम् 10090073 भग्नं विलोक्य स्व-सुतस्य कर्म तज् 10090074 जहास तं चापि न तत्र पश्यती 10090081 उलूखलाङ्घ्रेर् उपरि व्यवस्थितं 10090082 मर्काय कामं ददतं शिचि स्थितम् 10090083 हैयङ्गवं चौर्य-विशङ्कितेक्षणं 10090084 निरीक्ष्य पश्चात् सुतम् आगमच् छनैः 10090091 ताम् आत्त-यष्टिं प्रसमीक्ष्य सत्वरस् 10090092 ततोऽवरुह्यापससार भीतवत् 10090093 गोप्य् अन्वधावन् न यम् आप योगिनां 10090094 क्षमं प्रवेष्टुं तपसेरितं मनः 10090101 अन्वञ्चमाना जननी बृहच्-चलच्- 10090102 छ्रोणी-भराक्रान्त-गतिः सुमध्यमा 10090103 जवेन विस्रंसित-केश-बन्धन- 10090104 च्युत-प्रसूनानुगतिः परामृशत् 10090111 कृतागसं तं प्ररुदन्तम् अक्षिणी 10090112 कषन्तम् अञ्जन्-मषिणी स्व-पाणिना 10090113 उद्वीक्षमाणं भय-विह्वलेक्षणं 10090114 हस्ते गृहीत्वा भिषयन्त्य् अवागुरत् 10090121 त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भक-वत्सला 10090123 इयेष किल तं बद्धुं दाम्नातद्-वीर्य-कोविदा 10090131 न चान्तर् न बहिर् यस्य न पूर्वं नापि चापरम् 10090133 पूर्वापरं बहिश् चान्तर् जगतो यो जगच् च यः 10090141 तं मत्वात्मजम् अव्यक्तं मर्त्य-लिङ्गम् अधोक्षजम् 10090143 गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा 10090151 तद् दाम बध्यमानस्य स्वार्भकस्य कृतागसः 10090153 द्व्य्-अङ्गुलोनम् अभूत् तेन सन्दधेऽन्यच् च गोपिका 10090161 यदासीत् तद् अपि न्यूनं तेनान्यद् अपि सन्दधे 10090163 तद् अपि द्व्य्-अङ्गुलं न्यूनं यद् यद् आदत्त बन्धनम् 10090171 एवं स्व-गेह-दामानि यशोदा सन्दधत्य् अपि 10090173 गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिताभवत् 10090181 स्व-मातुः स्विन्न-गात्राया विस्रस्त-कबर-स्रजः 10090183 दृष्ट्वा परिश्रमं कृष्णः कृपयासीत् स्व-बन्धने 10090191 एवं सन्दर्शिता ह्य् अङ्ग हरिणा भृत्य-वश्यता 10090193 स्व-वशेनापि कृष्णेन यस्येदं सेश्वरं वशे 10090201 नेमं विरिञ्चो न भवो न श्रीर् अप्य् अङ्ग-संश्रया 10090203 प्रसादं लेभिरे गोपी यत् तत् प्राप विमुक्तिदात् 10090211 नायं सुखापो भगवान् देहिनां गोपिका-सुतः 10090213 ज्ञानिनां चात्म-भूतानां यथा भक्तिमताम् इह 10090221 कृष्णस् तु गृह-कृत्येषु व्यग्रायां मातरि प्रभुः 10090223 अद्राक्षीद् अर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ 10090231 पुरा नारद-शापेन वृक्षतां प्रापितौ मदात् 10090233 नलकूवर-मणिग्रीवाव् इति ख्यातौ श्रियान्वितौ 1010001 श्री-राजोवाच 10100011 कथ्यतां भगवन्न् एतत् तयोः शापस्य कारणम् 10100013 यत् तद् विगर्हितं कर्म येन वा देवर्षेस् तमः 1010003 श्री-शुक उवाच 10100021 रुद्रस्यानुचरौ भूत्वा सुदृप्तौ धनदात्मजौ 10100023 कैलासोपवने रम्ये मन्दाकिन्यां मदोत्कटौ 10100031 वारुणीं मदिरां पीत्वा मदाघूर्णित-लोचनौ 10100033 स्त्री-जनैर् अनुगायद्भिश् चेरतुः पुष्पिते वने 10100041 अन्तः प्रविश्य गङ्गायाम् अम्भोज-वन-राजिनि 10100043 चिक्रीडतुर् युवतिभिर् गजाव् इव करेणुभिः 10100051 यदृच्छया च देवर्षिर् भगवांस् तत्र कौरव 10100053 अपश्यन् नारदो देवौ क्षीबाणौ समबुध्यत 10100061 तं दृष्ट्वा व्रीडिता देव्यो विवस्त्राः शाप-शङ्किताः 10100063 वासांसि पर्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ 10100071 तौ दृष्ट्वा मदिरा-मत्तौ श्री-मदान्धौ सुरात्मजौ 10100073 तयोर् अनुग्रहार्थाय शापं दास्यन्न् इदं जगौ 1010008 श्री-नारद उवाच 10100081 न ह्य् अन्यो जुषतो जोष्यान् बुद्धि-भ्रंशो रजो-गुणः 10100083 श्री-मदाद् आभिजात्यादिर् यत्र स्त्री द्यूतम् आसवः 10100091 हन्यन्ते पशवो यत्र निर्दयैर् अजितात्मभिः 10100093 मन्यमानैर् इमं देहम् अजरामृत्यु नश्वरम् 10100101 देव-संज्ञितम् अप्य् अन्ते कृमि-विड्-भस्म-संज्ञितम् 10100103 भूत-ध्रुक् तत्-कृते स्वार्थं किं वेद निरयो यतः 10100111 देहः किम् अन्न-दातुः स्वं निषेक्तुर् मातुर् एव च 10100113 मातुः पितुर् वा बलिनः क्रेतुर् अग्नेः शुनोऽपि वा 10100121 एवं साधारणं देहम् अव्यक्त-प्रभवाप्ययम् 10100123 को विद्वान् आत्मसात् कृत्वा हन्ति जन्तून् ऋतेऽसतः 10100131 असतः श्री-मदान्धस्य दारिद्र्यं परम् अञ्जनम् 10100133 आत्मौपम्येन भूतानि दरिद्रः परम् ईक्षते 10100141 यथा कण्टक-विद्धाङ्गो जन्तोर् नेच्छति तां व्यथाम् 10100143 जीव-साम्यं गतो लिङ्गैर् न तथाविद्ध-कण्टकः 10100151 दरिद्रो निरहं-स्तम्भो मुक्तः सर्व-मदैर् इह 10100153 कृच्छ्रं यदृच्छयाप्नोति तद् धि तस्य परं तपः 10100161 नित्यं क्षुत्-क्षाम-देहस्य दरिद्रस्यान्न-काङ्क्षिणः 10100163 इन्द्रियाण्य् अनुशुष्यन्ति हिंसापि विनिवर्तते 10100171 दरिद्रस्यैव युज्यन्ते साधवः सम-दर्शिनः 10100173 सद्भिः क्षिणोति तं तर्षं तत आराद् विशुद्ध्यति 10100181 साधूनां सम-चित्तानां मुकुन्द-चरणैषिणाम् 10100183 उपेक्ष्यैः किं धन-स्तम्भैर् असद्भिर् असद्-आश्रयैः 10100191 तद् अहं मत्तयोर् माध्व्या वारुण्या श्री-मदान्धयोः 10100193 तमो-मदं हरिष्यामि स्त्रैणयोर् अजितात्मनोः 10100201 यद् इमौ लोक-पालस्य पुत्रौ भूत्वा तमः-प्लुतौ 10100203 न विवाससम् आत्मानं विजानीतः सुदुर्मदौ 10100211 अतोऽर्हतः स्थावरतां स्यातां नैवं यथा पुनः 10100213 स्मृतिः स्यान् मत्-प्रसादेन तत्रापि मद्-अनुग्रहात् 10100221 वासुदेवस्य सान्निध्यं लब्ध्वा दिव्य-शरच्-छते 10100223 वृत्ते स्वर्लोकतां भूयो लब्ध-भक्ती भविष्यतः 1010023 श्री-शुक उवाच 10100231 एवम् उक्त्वा स देवर्षिर् गतो नारायणाश्रमम् 10100233 नलकूवर-मणिग्रीवाव् आसतुर् यमलार्जुनौ 10100241 ऋषेर् भागवत-मुख्यस्य सत्यं कर्तुं वचो हरिः 10100243 जगाम शनकैस् तत्र यत्रास्तां यमलार्जुनौ 10100251 देवर्षिर् मे प्रियतमो यद् इमौ धनदात्मजौ 10100253 तत् तथा साधयिष्यामि यद् गीतं तन् महात्मना 10100261 इत्य् अन्तरेणार्जुनयोः कृष्णस् तु यमयोर् ययौ 10100263 आत्म-निर्वेश-मात्रेण तिर्यग्-गतम् उलूखलम् 10100271 बालेन निष्कर्षयतान्वग् उलूखलं तद् 10100273 दामोदरेण तरसोत्कलिताङ्घ्रि-बन्धौ 10100273 निष्पेततुः परम-विक्रमितातिवेप- 10100274 स्कन्ध-प्रवाल-विटपौ कृत-चण्ड-शब्दौ 10100281 तत्र श्रिया परमया ककुभः स्फुरन्तौ 10100283 सिद्धाव् उपेत्य कुजयोर् इव जात-वेदाः 10100283 कृष्णं प्रणम्य शिरसाखिल-लोक-नाथं 10100284 बद्धाञ्जली विरजसाव् इदम् ऊचतुः स्म 10100291 कृष्ण कृष्ण महा-योगिंस् त्वम् आद्यः पुरुषः परः 10100293 व्यक्ताव्यक्तम् इदं विश्वं रूपं ते ब्राह्मणा विदुः 10100301 त्वम् एकः सर्व-भूतानां देहास्व्-आत्मेन्द्रियेश्वरः 10100303 त्वम् एव कालो भगवान् विष्णुर् अव्यय ईश्वरः 10100311 त्वं महान् प्रकृतिः सूक्ष्मा रजः-सत्त्व-तमोमयी 10100313 त्वम् एव पुरुषोऽध्यक्षः सर्व-क्षेत्र-विकार-वित् 10100321 गृह्यमाणैस् त्वम् अग्राह्यो विकारैः प्राकृतैर् गुणैः 10100323 को न्व् इहार्हति विज्ञातुं प्राक् सिद्धं गुण-संवृतः 10100331 तस्मै तुभ्यं भगवते वासुदेवाय वेधसे 10100333 आत्म-द्योत-गुणैश् छन्न- महिम्ने ब्रह्मणे नमः 10100341 यस्यावतारा ज्ञायन्ते शरीरेष्व् अशरीरिणः 10100343 तैस् तैर् अतुल्यातिशयैर् वीर्यैर् देहिष्व् असङ्गतैः 10100351 स भवान् सर्व-लोकस्य भवाय विभवाय च 10100353 अवतीर्णोऽंश-भागेन साम्प्रतं पतिर् आशिषाम् 10100361 नमः परम-कल्याण नमः परम-मङ्गल 10100363 वासुदेवाय शान्ताय यदूनां पतये नमः 10100371 अनुजानीहि नौ भूमंस् तवानुचर-किङ्करौ 10100373 दर्शनं नौ भगवत ऋषेर् आसीद् अनुग्रहात् 10100381 वाणी गुणानुकथने श्रवणौ कथायां 10100382 हस्तौ च कर्मसु मनस् तव पादयोर् नः 10100383 स्मृत्यां शिरस् तव निवास-जगत्-प्रणामे 10100384 दृष्टिः सतां दर्शनेऽस्तु भवत्-तनूनाम् 1010039 श्री-शुक उवाच 10100391 इत्थं सङ्कीर्तितस् ताभ्यां भगवान् गोकुलेश्वरः 10100393 दाम्ना चोलूखले बद्धः प्रहसन्न् आह गुह्यकौ 1010040 श्री-भगवान् उवाच 10100401 ज्ञातं मम पुरैवैतद् ऋषिणा करुणात्मना 10100403 यच् छ्री-मदान्धयोर् वाग्भिर् विभ्रंशोऽनुग्रहः कृतः 10100411 साधूनां सम-चित्तानां सुतरां मत्-कृतात्मनाम् 10100413 दर्शनान् नो भवेद् बन्धः पुंसोऽक्ष्णोः सवितुर् यथा 10100421 तद् गच्छतं मत्-परमौ नलकूवर सादनम् 10100423 सञ्जातो मयि भावो वाम् ईप्सितः परमोऽभवः 1010043 श्री-शुक उवाच 10100431 इत्य् उक्तौ तौ परिक्रम्य प्रणम्य च पुनः पुनः 10100433 बद्धोलूखलम् आमन्त्र्य जग्मतुर् दिशम् उत्तराम् 1011001 श्री-शुक उवाच 10110011 गोपा नन्दादयः श्रुत्वा द्रुमयोः पततो रवम् 10110013 तत्राजग्मुः कुरु-श्रेष्ठ निर्घात-भय-शङ्किताः 10110021 भूम्यां निपतितौ तत्र ददृशुर् यमलार्जुनौ 10110023 बभ्रमुस् तद् अविज्ञाय लक्ष्यं पतन-कारणम् 10110031 उलूखलं विकर्षन्तं दाम्ना बद्धं च बालकम् 10110033 कस्येदं कुत आश्चर्यम् उत्पात इति कातराः 10110041 बाला ऊचुर् अनेनेति तिर्यग्-गतम् उलूखलम् 10110043 विकर्षता मध्य-गेन पुरुषाव् अप्य् अचक्ष्महि 10110051 न ते तद्-उक्तं जगृहुर् न घटेतेति तस्य तत् 10110053 बालस्योत्पाटनं तर्वोः केचित् सन्दिग्ध-चेतसः 10110061 उलूखलं विकर्षन्तं दाम्ना बद्धं स्वम् आत्मजम् 10110063 विलोक्य नन्दः प्रहसद्- वदनो विमुमोच ह 10110071 गोपीभिः स्तोभितोऽनृत्यद् भगवान् बालवत् क्वचित् 10110073 उद्गायति क्वचिन् मुग्धस् तद्-वशो दारु-यन्त्रवत् 10110081 बिभर्ति क्वचिद् आज्ञप्तः पीठकोन्मान-पादुकम् 10110083 बाहु-क्षेपं च कुरुते स्वानां च प्रीतिम् आवहन् 10110091 दर्शयंस् तद्-विदां लोक आत्मनो भृत्य-वश्यताम् 10110093 व्रजस्योवाह वै हर्षं भगवान् बाल-चेष्टितैः 10110101 क्रीणीहि भोः फलानीति श्रुत्वा सत्वरम् अच्युतः 10110103 फलार्थी धान्यम् आदाय ययौ सर्व-फल-प्रदः 10110111 फल-विक्रयिणी तस्य च्युत-धान्य-कर-द्वयम् 10110113 फलैर् अपूरयद् रत्नैः फल-भाण्डम् अपूरि च 10110121 सरित्-तीर-गतं कृष्णं भग्नार्जुनम् अथाह्वयत् 10110123 रामं च रोहिणी देवी क्रीडन्तं बालकैर् भृशम् 10110131 नोपेयातां यदाहूतौ क्रीडा-सङ्गेन पुत्रकौ 10110133 यशोदां प्रेषयाम् आस रोहिणी पुत्र-वत्सलाम् 10110141 क्रीडन्तं सा सुतं बालैर् अतिवेलं सहाग्रजम् 10110143 यशोदाजोहवीत् कृष्णं पुत्र-स्नेह-स्नुत-स्तनी 10110151 कृष्ण कृष्णारविन्दाक्ष तात एहि स्तनं पिब 10110153 अलं विहारैः क्षुत्-क्षान्तः क्रीडा-श्रान्तोऽसि पुत्रक 10110161 हे रामागच्छ ताताशु सानुजः कुल-नन्दन 10110163 प्रातर् एव कृताहारस् तद् भवान् भोक्तुम् अर्हति 10110171 प्रतीक्षते त्वां दाशार्ह भोक्ष्यमाणो व्रजाधिपः 10110173 एह्य् आवयोः प्रियं धेहि स्व-गृहान् यात बालकाः 10110181 धूलि-धूसरिताङ्गस् त्वं पुत्र मज्जनम् आवह 10110183 जन्मर्क्षं तेऽद्य भवति विप्रेभ्यो देहि गाः शुचिः 10110191 पश्य पश्य वयस्यांस् ते मातृ-मृष्टान् स्वलङ्कृतान् 10110193 त्वं च स्नातः कृताहारो विहरस्व स्वलङ्कृतः 10110201 इत्थं यशोदा तम् अशेष-शेखरं 10110202 मत्वा सुतं स्नेह-निबद्ध-धीर् नृप 10110203 हस्ते गृहीत्वा सह-रामम् अच्युतं 10110204 नीत्वा स्व-वाटं कृतवत्य् अथोदयम् 1011021 श्री-शुक उवाच 10110211 गोप-वृद्धा महोत्पातान् अनुभूय बृहद्वने 10110213 नन्दादयः समागम्य व्रज-कार्यम् अमन्त्रयन् 10110221 तत्रोपानन्द-नामाह गोपो ज्ञान-वयो-'धिकः 10110223 देश-कालार्थ-तत्त्व-ज्ञः प्रिय-कृद् राम-कृष्णयोः 10110231 उत्थातव्यम् इतोऽस्माभिर् गोकुलस्य हितैषिभिः 10110233 आयान्त्य् अत्र महोत्पाता बालानां नाश-हेतवः 10110241 मुक्तः कथञ्चिद् राक्षस्या बाल-घ्न्या बालको ह्य् असौ 10110243 हरेर् अनुग्रहान् नूनम् अनश् चोपरि नापतत् 10110251 चक्र-वातेन नीतोऽयं दैत्येन विपदं वियत् 10110253 शिलायां पतितस् तत्र परित्रातः सुरेश्वरैः 10110261 यन् न म्रियेत द्रुमयोर् अन्तरं प्राप्य बालकः 10110263 असाव् अन्यतमो वापि तद् अप्य् अच्युत-रक्षणम् 10110271 यावद् औत्पातिकोऽरिष्टो व्रजं नाभिभवेद् इतः 10110273 तावद् बालान् उपादाय यास्यामोऽन्यत्र सानुगाः 10110281 वनं वृन्दावनं नाम पशव्यं नव-काननम् 10110283 गोप-गोपी-गवां सेव्यं पुण्याद्रि-तृण-वीरुधम् 10110291 तत् तत्राद्यैव यास्यामः शकटान् युङ्क्त मा चिरम् 10110293 गोधनान्य् अग्रतो यान्तु भवतां यदि रोचते 10110301 तच् छ्रुत्वैक-धियो गोपाः साधु साध्व् इति वादिनः 10110303 व्रजान् स्वान् स्वान् समायुज्य ययू रूढ-परिच्छदाः 10110311 वृद्धान् बालान् स्त्रियो राजन् सर्वोपकरणानि च 10110313 अनःस्व् आरोप्य गोपाला यत्ता आत्त-शरासनाः 10110321 गोधनानि पुरस्कृत्य शृङ्गाण्य् आपूर्य सर्वतः 10110323 तूर्य-घोषेण महता ययुः सह-पुरोहिताः 10110331 गोप्यो रूढ-रथा नूत्न- कुच-कुङ्कुम-कान्तयः 10110333 कृष्ण-लीला जगुः प्रीत्या निष्क-कण्ठ्यः सुवाससः 10110341 तथा यशोदा-रोहिण्याव् एकं शकटम् आस्थिते 10110343 रेजतुः कृष्ण-रामाभ्यां तत्-कथा-श्रवणोत्सुके 10110351 वृन्दावनं सम्प्रविश्य सर्व-काल-सुखावहम् 10110353 तत्र चक्रुर् व्रजावासं शकटैर् अर्ध-चन्द्रवत् 10110361 वृन्दावनं गोवर्धनं यमुना-पुलिनानि च 10110363 वीक्ष्यासीद् उत्तमा प्रीती राम-माधवयोर् नृप 10110371 एवं व्रजौकसां प्रीतिं यच्छन्तौ बाल-चेष्टितैः 10110373 कल-वाक्यैः स्व-कालेन वत्स-पालौ बभूवतुः 10110381 अविदूरे व्रज-भुवः सह गोपाल-दारकैः 10110383 चारयाम् आसतुर् वत्सान् नाना-क्रीडा-परिच्छदौ 10110391 क्वचिद् वादयतो वेणुं क्षेपणैः क्षिपतः क्वचित् 10110393 क्वचित् पादैः किङ्किणीभिः क्वचित् कृत्रिम-गो-वृषैः 10110401 वृषायमाणौ नर्दन्तौ युयुधाते परस्परम् 10110403 अनुकृत्य रुतैर् जन्तूंश् चेरतुः प्राकृतौ यथा 10110411 कदाचिद् यमुना-तीरे वत्सांश् चारयतोः स्वकैः 10110413 वयस्यैः कृष्ण-बलयोर् जिघांसुर् दैत्य आगमत् 10110421 तं वत्स-रूपिणं वीक्ष्य वत्स-यूथ-गतं हरिः 10110423 दर्शयन् बलदेवाय शनैर् मुग्ध इवासदत् 10110431 गृहीत्वापर-पादाभ्यां सह-लाङ्गूलम् अच्युतः 10110433 भ्रामयित्वा कपित्थाग्रे प्राहिणोद् गत-जीवितम् 10110433 स कपित्थैर् महा-कायः पात्यमानैः पपात ह 10110441 तं वीक्ष्य विस्मिता बालाः शशंसुः साधु साध्व् इति 10110443 देवाश् च परिसन्तुष्टा बभूवुः पुष्प-वर्षिणः 10110451 तौ वत्स-पालकौ भूत्वा सर्व-लोकैक-पालकौ 10110453 सप्रातर्-आशौ गो-वत्सांश् चारयन्तौ विचेरतुः 10110461 स्वं स्वं वत्स-कुलं सर्वे पाययिष्यन्त एकदा 10110463 गत्वा जलाशयाभ्याशं पाययित्वा पपुर् जलम् 10110471 ते तत्र ददृशुर् बाला महा-सत्त्वम् अवस्थितम् 10110473 तत्रसुर् वज्र-निर्भिन्नं गिरेः शृङ्गम् इव च्युतम् 10110481 स वै बको नाम महान् असुरो बक-रूप-धृक् 10110483 आगत्य सहसा कृष्णं तीक्ष्ण-तुण्डोऽग्रसद् बली 10110491 कृष्णं महा-बक-ग्रस्तं दृष्ट्वा रामादयोऽर्भकाः 10110493 बभूवुर् इन्द्रियाणीव विना प्राणं विचेतसः 10110501 तं तालु-मूलं प्रदहन्तम् अग्निवद् 10110502 गोपाल-सूनुं पितरं जगद्-गुरोः 10110503 चच्छर्द सद्योऽतिरुषाक्षतं बकस् 10110504 तुण्डेन हन्तुं पुनर् अभ्यपद्यत 10110511 तम् आपतन्तं स निगृह्य तुण्डयोर् 10110512 दोर्भ्यां बकं कंस-सखं सतां पतिः 10110513 पश्यत्सु बालेषु ददार लीलया 10110514 मुदावहो वीरणवद् दिवौकसाम् 10110521 तदा बकारिं सुर-लोक-वासिनः 10110522 समाकिरन् नन्दन-मल्लिकादिभिः 10110523 समीडिरे चानक-शङ्ख-संस्तवैस् 10110524 तद् वीक्ष्य गोपाल-सुता विसिस्मिरे 10110531 मुक्तं बकास्याद् उपलभ्य बालका 10110532 रामादयः प्राणम् इवेन्द्रियो गणः 10110533 स्थानागतं तं परिरभ्य निर्वृताः 10110534 प्रणीय वत्सान् व्रजम् एत्य तज् जगुः 10110541 श्रुत्वा तद् विस्मिता गोपा गोप्यश् चातिप्रियादृताः 10110543 प्रेत्यागतम् इवोत्सुक्याद् ऐक्षन्त तृषितेक्षणाः 10110551 अहो बतास्य बालस्यबहवो मृत्यवोऽभवन् 10110553 अप्य् आसीद् विप्रियं तेषां कृतं पूर्वं यतो भयम् 10110561 अथाप्य् अभिभवन्त्य् एनं नैव ते घोर-दर्शनाः 10110563 जिघांसयैनम् आसाद्य नश्यन्त्य् अग्नौ पतङ्गवत् 10110571 अहो ब्रह्म-विदां वाचो नासत्याः सन्ति कर्हिचित् 10110573 गर्गो यद् आह भगवान् अन्वभावि तथैव तत् 10110581 इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा 10110583 कुर्वन्तो रममाणाश् च नाविन्दन् भव-वेदनाम् 10110591 एवं विहारैः कौमारैः कौमारं जहतुर् व्रजे 10110593 निलायनैः सेतु-बन्धैर् मर्कटोत्प्लवनादिभिः 1012001 श्री-शुक उवाच 10120011 क्वचिद् वनाशाय मनो दधद् व्रजात् 10120012 प्रातः समुत्थाय वयस्य-वत्सपान् 10120013 प्रबोधयन् छृङ्ग-रवेण चारुणा 10120014 विनिर्गतो वत्स-पुरःसरो हरिः 10120021 तेनैव साकं पृथुकाः सहस्रशः 10120022 स्निग्धाः सुशिग्-वेत्र-विषाण-वेणवः 10120023 स्वान् स्वान् सहस्रोपरि-सङ्ख्ययान्वितान् 10120024 वत्सान् पुरस्कृत्य विनिर्ययुर् मुदा 10120031 कृष्ण-वत्सैर् असङ्ख्यातैर् यूथी-कृत्य स्व-वत्सकान् 10120033 चारयन्तोऽर्भ-लीलाभिर् विजह्रुस् तत्र तत्र ह 10120041 फल-प्रबाल-स्तवक- सुमनः-पिच्छ-धातुभिः 10120043 काच-गुञ्जा-मणि-स्वर्ण- भूषिता अप्य् अभूषयन् 10120051 मुष्णन्तोऽन्योन्य-शिक्यादीन् ज्ञातान् आराच् च चिक्षिपुः 10120053 तत्रत्याश् च पुनर् दूराद् धसन्तश् च पुनर् ददुः 10120061 यदि दूरं गतः कृष्णो वन-शोभेक्षणाय तम् 10120063 अहं पूर्वम् अहं पूर्वम् इति संस्पृश्य रेमिरे 10120071 केचिद् वेणून् वादयन्तो ध्मान्तः शृङ्गाणि केचन 10120073 केचिद् भृङ्गैः प्रगायन्तः कूजन्तः कोकिलैः परे 10120081 विच्छायाभिः प्रधावन्तो गच्छन्तः साधु-हंसकैः 10120083 बकैर् उपविशन्तश् च नृत्यन्तश् च कलापिभिः 10120091 विकर्षन्तः कीश-बालान् आरोहन्तश् च तैर् द्रुमान् 10120093 विकुर्वन्तश् च तैः साकं प्लवन्तश् च पलाशिषु 10120101 साकं भेकैर् विलङ्घन्तः सरितः स्रव-सम्प्लुताः 10120103 विहसन्तः प्रतिच्छायाः शपन्तश् च प्रतिस्वनान् 10120111 इत्थं सतां ब्रह्म-सुखानुभूत्या 10120112 दास्यं गतानां पर-दैवतेन 10120113 मायाश्रितानां नर-दारकेण 10120114 साकं विजह्रुः कृत-पुण्य-पुञ्जाः 10120121 यत्-पाद-पांसुर् बहु-जन्म-कृच्छ्रतो 10120122 धृतात्मभिर् योगिभिर् अप्य् अलभ्यः 10120123 स एव यद्-दृग्-विषयः स्वयं स्थितः 10120124 किं वर्ण्यते दिष्टम् अतो व्रजौकसाम् 10120131 अथाघ-नामाभ्यपतन् महासुरस् 10120132 तेषां सुख-क्रीडन-वीक्षणाक्षमः 10120133 नित्यं यद्-अन्तर् निज-जीवितेप्सुभिः 10120134 पीतामृतैर् अप्य् अमरैः प्रतीक्ष्यते 10120141 दृष्ट्वार्भकान् कृष्ण-मुखान् अघासुरः 10120142 कंसानुशिष्टः स बकी-बकानुजः 10120143 अयं तु मे सोदर-नाश-कृत् तयोर् 10120144 द्वयोर् ममैनं स-बलं हनिष्ये 10120151 एते यदा मत्-सुहृदोस् तिलापः 10120152 कृतास् तदा नष्ट-समा व्रजौकसः 10120153 प्राणे गते वर्ष्मसु का नु चिन्ता 10120154 प्रजासवः प्राण-भृतो हि ये ते 10120161 इति व्यवस्याजगरं बृहद् वपुः 10120162 स योजनायाम-महाद्रि-पीवरम् 10120163 धृत्वाद्भुतं व्यात्त-गुहाननं तदा 10120164 पथि व्यशेत ग्रसनाशया खलः 10120171 धराधरोष्ठो जलदोत्तरोष्ठो 10120172 दर्य्-आननान्तो गिरि-शृङ्ग-दंष्ट्रः 10120173 ध्वान्तान्तर्-आस्यो वितताध्व-जिह्वः 10120174 परुषानिल-श्वास-दवेक्षणोष्णः 10120181 दृष्ट्वा तं तादृशं सर्वे मत्वा वृन्दावन-श्रियम् 10120183 व्यात्ताजगर-तुण्डेन ह्य् उत्प्रेक्षन्ते स्म लीलया 10120191 अहो मित्राणि गदत सत्त्व-कूटं पुरः स्थितम् 10120193 अस्मत्-सङ्ग्रसन-व्यात्त- व्याल-तुण्डायते न वा 10120201 सत्यम् अर्क-करारक्तम् उत्तरा-हनुवद् घनम् 10120203 अधरा-हनुवद् रोधस् तत्-प्रतिच्छाययारुणम् 10120211 प्रतिस्पर्धेते सृक्कभ्यां सव्यासव्ये नगोदरे 10120213 तुङ्ग-शृङ्गालयोऽप्य् एतास् तद्-दंष्ट्राभिश् च पश्यत 10120221 आस्तृतायाम-मार्गोऽयं रसनां प्रतिगर्जति 10120223 एषां अन्तर्-गतं ध्वान्तम् एतद् अप्य् अन्तर्-आननम् 10120231 दावोष्ण-खर-वातोऽयं श्वासवद् भाति पश्यत 10120233 तद्-दग्ध-सत्त्व-दुर्गन्धोऽप्य् अन्तर्-आमिष-गन्धवत् 10120241 अस्मान् किम् अत्र ग्रसिता निविष्टान् 10120242 अयं तथा चेद् बकवद् विनङ्क्ष्यति 10120243 क्षणाद् अनेनेति बकार्य्-उशन्-मुखं 10120244 वीक्ष्योद्धसन्तः कर-ताडनैर् ययुः 10120251 इत्थं मिथोऽतथ्यम् अतज्-ज्ञ-भाषितं 10120252 श्रुत्वा विचिन्त्येत्य् अमृषा मृषायते 10120253 रक्षो विदित्वाखिल-भूत-हृत्-स्थितः 10120254 स्वानां निरोद्धुं भगवान् मनो दधे 10120261 तावत् प्रविष्टास् त्व् असुरोदरान्तरं 10120262 परं न गीर्णाः शिशवः स-वत्साः 10120263 प्रतीक्षमाणेन बकारि-वेशनं 10120264 हत-स्व-कान्त-स्मरणेन रक्षसा 10120271 तान् वीक्ष्य कृष्णः सकलाभय-प्रदो 10120272 ह्य् अनन्य-नाथान् स्व-कराद् अवच्युतान् 10120273 दीनांश् च मृत्योर् जठराग्नि-घासान् 10120274 घृणार्दितो दिष्ट-कृतेन विस्मितः 10120281 कृत्यं किम् अत्रास्य खलस्य जीवनं 10120282 न वा अमीषां च सतां विहिंसनम् 10120283 द्वयं कथं स्याद् इति संविचिन्त्य 10120284 ज्ञात्वाविशत् तुण्डम् अशेष-दृग् घरिः 10120291 तदा घन-च्छदा देवा भयाद् धा-हेति चुक्रुशुः 10120293 जहृषुर् ये च कंसाद्याः कौणपास् त्व् अघ-बान्धवाः 10120301 तच् छ्रुत्वा भगवान् कृष्णस् त्व् अव्ययः सार्भ-वत्सकम् 10120303 चूर्णी-चिकीर्षोर् आत्मानं तरसा ववृधे गले 10120311 ततोऽतिकायस्य निरुद्ध-मार्गिणो 10120312 ह्य् उद्गीर्ण-दृष्टेर् भ्रमतस् त्व् इतस् ततः 10120313 पूर्णोऽन्तर्-अङ्गे पवनो निरुद्धो 10120314 मूर्धन् विनिर्भिद्य विनिर्गतो बहिः 10120321 तेनैव सर्वेषु बहिर् गतेषु 10120322 प्राणेषु वत्सान् सुहृदः परेतान् 10120323 दृष्ट्या स्वयोत्थाप्य तद्-अन्वितः पुनर् 10120324 वक्त्रान् मुकुन्दो भगवान् विनिर्ययौ 10120331 पीनाहि-भोगोत्थितम् अद्भुतं महज् 10120332 ज्योतिः स्व-धाम्ना ज्वलयद् दिशो दश 10120333 प्रतीक्ष्य खेऽवस्थितम् ईश-निर्गमं 10120334 विवेश तस्मिन् मिषतां दिवौकसाम् 10120341 ततोऽतिहृष्टाः स्व-कृतोऽकृतार्हणं 10120342 पुष्पैः सुगा अप्सरसश् च नर्तनैः 10120343 गीतैः सुरा वाद्य-धराश् च वाद्यकैः 10120344 स्तवैश् च विप्रा जय-निःस्वनैर् गणाः 10120351 तद्-अद्भुत-स्तोत्र-सुवाद्य-गीतिका- 10120352 जयादि-नैकोत्सव-मङ्गल-स्वनान् 10120353 श्रुत्वा स्व-धाम्नोऽन्त्य् अज आगतोऽचिराद् 10120354 दृष्ट्वा महीशस्य जगाम विस्मयम् 10120361 राजन्न् आजगरं चर्म शुष्कं वृन्दावनेऽद्भुतम् 10120363 व्रजौकसां बहु-तिथं बभूवाक्रीड-गह्वरम् 10120371 एतत् कौमारजं कर्म हरेर् आत्माहि-मोक्षणम् 10120373 मृत्योः पौगण्डके बाला दृष्ट्वोचुर् विस्मिता व्रजे 10120381 नैतद् विचित्रं मनुजार्भ-मायिनः 10120382 परावराणां परमस्य वेधसः 10120383 अघोऽपि यत्-स्पर्शन-धौत-पातकः 10120384 प्रापात्म-साम्यं त्व् असतां सुदुर्लभम् 10120391 सकृद् यद्-अङ्ग-प्रतिमान्तर्-आहिता 10120392 मनोमयी भागवतीं ददौ गतिम् 10120393 स एव नित्यात्म-सुखानुभूत्य्-अभि- 10120394 व्युदस्त-मायोऽन्तर्-गतो हि किं पुनः 1012040 श्री-सूत उवाच 10120401 इत्थं द्विजा यादव-देव-दत्तः 10120402 श्रुत्वा स्व-रातुश् चरितं विचित्रम् 10120403 पप्रच्छ भूयोऽपि तद् एव पुण्यं 10120404 वैयासकिं यन् निगृहीत-चेताः 1012041 श्री-राजोवाच 10120411 ब्रह्मन् कालान्तर-कृतं तत्-कालीनं कथं भवेत् 10120413 यत् कौमारे हरि-कृतं जगुः पौगण्डकेऽर्भकाः 10120421 तद् ब्रूहि मे महा-योगिन् परं कौतूहलं गुरो 10120423 नूनम् एतद् धरेर् एव माया भवति नान्यथा 10120431 वयं धन्यतमा लोके गुरोऽपि क्षत्र-बन्धवः 10120433 वयं पिबामो मुहुस् त्वत्तः पुण्यं कृष्ण-कथामृतम् 1012044 श्री-सूत उवाच 10120441 इत्थं स्म पृष्टः स तु बादरायणिस् 10120442 तत्-स्मारितानन्त-हृताखिलेन्द्रियः 10120443 कृच्छ्रात् पुनर् लब्ध-बहिर्-दृशिः शनैः 10120444 प्रत्याह तं भागवतोत्तमोत्तम 1013001 श्री-शुक उवाच 10130011 साधु पृष्टं महा-भाग त्वया भागवतोत्तम 10130013 यन् नूतनयसीशस्य शृण्वन्न् अपि कथां मुहुः 10130021 सताम् अयं सार-भृतां निसर्गो 10130022 यद्-अर्थ-वाणी-श्रुति-चेतसाम् अपि 10130023 प्रति-क्षणं नव्य-वद् अच्युतस्य यत् 10130024 स्त्रिया विटानाम् इव साधु वार्ता 10130031 शृणुष्वावहितो राजन्न् अपि गुह्यं वदामि ते 10130033 ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यम् अप्य् उत 10130041 तथाघ-वदनान् मृत्यो रक्षित्वा वत्स-पालकान् 10130043 सरित्-पुलिनम् आनीय भगवान् इदम् अब्रवीत् 10130051 अहोऽतिरम्यं पुलिनं वयस्याः 10130052 स्व-केलि-सम्पन् मृदुलाच्छ-बालुकम् 10130053 स्फुटत्-सरो-गन्ध-हृतालि-पत्रिक- 10130054 ध्वनि-प्रतिध्वान-लसद्-द्रुमाकुलम् 10130061 अत्र भोक्तव्यम् अस्माभिर् दिवारूढं क्षुधार्दिताः 10130063 वत्साः समीपेऽपः पीत्वा चरन्तु शनकैस् तृणम् 10130071 तथेति पाययित्वार्भा वत्सान् आरुध्य शाद्वले 10130073 मुक्त्वा शिक्यानि बुभुजुः समं भगवता मुदा 10130081 कृष्णस्य विष्वक् पुरु-राजि-मण्डलैर् 10130082 अभ्याननाः फुल्ल-दृशो व्रजार्भकाः 10130083 सहोपविष्टा विपिने विरेजुश् 10130084 छदा यथाम्भोरुह-कर्णिकायाः 10130091 केचित् पुष्पैर् दलैः केचित् पल्लवैर् अङ्कुरैः फलैः 10130093 शिग्भिस् त्वग्भिर् दृषद्भिश् च बुभुजुः कृत-भाजनाः 10130101 सर्वे मिथो दर्शयन्तः स्व-स्व-भोज्य-रुचिं पृथक् 10130103 हसन्तो हासयन्तश् चा- भ्यवजह्रुः सहेश्वराः 10130111 बिभ्रद् वेणुं जठर-पटयोः शृङ्ग-वेत्रे च कक्षे 10130112 वामे पाणौ मसृण-कवलं तत्-फलान्य् अङ्गुलीषु 10130113 तिष्ठन् मध्ये स्व-परिसुहृदो हासयन् नर्मभिः स्वैः 10130114 स्वर्गे लोके मिषति बुभुजे यज्ञ-भुग् बाल-केलिः 10130121 भारतैवं वत्स-पेषु भुञ्जानेष्व् अच्युतात्मसु 10130123 वत्सास् त्व् अन्तर्-वने दूरं विविशुस् तृण-लोभिताः 10130131 तान् दृष्ट्वा भय-सन्त्रस्तान् ऊचे कृष्णोऽस्य भी-भयम् 10130133 मित्राण्य् आशान् मा विरमते- हानेष्ये वत्सकान् अहम् 10130141 इत्य् उक्त्वाद्रि-दरी-कुञ्ज- गह्वरेष्व् आत्म-वत्सकान् 10130143 विचिन्वन् भगवान् कृष्णः सपाणि-कवलो ययौ 10130151 अम्भोजन्म-जनिस् तद्-अन्तर-गतो मायार्भकस्येशितुर् 10130152 द्रष्टुं मञ्जु महित्वम् अन्यद् अपि तद्-वत्सान् इतो वत्सपान् 10130153 नीत्वान्यत्र कुरूद्वहान्तरदधात् खेऽवस्थितो यः पुरा 10130154 दृष्ट्वाघासुर-मोक्षणं प्रभवतः प्राप्तः परं विस्मयम् 10130161 ततो वत्सान् अदृष्ट्वैत्य पुलिनेऽपि च वत्सपान् 10130163 उभाव् अपि वने कृष्णो विचिकाय समन्ततः 10130171 क्वाप्य् अदृष्ट्वान्तर्-विपिने वत्सान् पालांश् च विश्व-वित् 10130173 सर्वं विधि-कृतं कृष्णः सहसावजगाम ह 10130181 ततः कृष्णो मुदं कर्तुं तन्-मात्–NAM च कस्य च 10130183 उभयायितम् आत्मानं चक्रे विश्व-कृद् ईश्वरः 10130191 यावद् वत्सप-वत्सकाल्पक-वपुर् यावत् कराङ्घ्र्य्-आदिकं 10130193 यावद् यष्टि-विषाण-वेणु-दल-शिग् यावद् विभूषाम्बरम् 10130193 यावच् छील-गुणाभिधाकृति-वयो यावद् विहारादिकं 10130194 सर्वं विष्णुमयं गिरोऽङ्ग-वद् अजः सर्व-स्वरूपो बभौ 10130201 स्वयम् आत्मात्म-गोवत्सान् प्रतिवार्यात्म-वत्सपैः 10130203 क्रीडन्न् आत्म-विहारैश् च सर्वात्मा प्राविशद् व्रजम् 10130211 तत्-तद्-वत्सान् पृथङ् नीत्वा तत्-तद्-गोष्ठे निवेश्य सः 10130213 तत्-तद्-आत्माभवद् राजंस् तत्-तत्-सद्म प्रविष्टवान् 10130221 तन्-मातरो वेणु-रव-त्वरोत्थिता 10130222 उत्थाप्य दोर्भिः परिरभ्य निर्भरम् 10130223 स्नेह-स्नुत-स्तन्य-पयः-सुधासवं 10130224 मत्वा परं ब्रह्म सुतान् अपाययन् 10130231 ततो नृपोन्मर्दन-मज्ज-लेपना- 10130232 लङ्कार-रक्षा-तिलकाशनादिभिः 10130233 संलालितः स्वाचरितैः प्रहर्षयन् 10130234 सायं गतो याम-यमेन माधवः 10130241 गावस् ततो गोष्ठम् उपेत्य सत्वरं 10130242 हुङ्कार-घोषैः परिहूत-सङ्गतान् 10130243 स्वकान् स्वकान् वत्सतरान् अपाययन् 10130244 मुहुर् लिहन्त्यः स्रवद् औधसं पयः 10130251 गो-गोपीनां मातृतास्मिन्न् आसीत् स्नेहर्धिकां विना 10130253 पुरोवद् आस्व् अपि हरेस् तोकता मायया विना 10130261 व्रजौकसां स्व-तोकेषु sneha-vally Abdam anvaham 10130263 zanair निःसीम ववृधे यथा कृष्णे त्व् अपूर्ववत् 10130271 इत्थम् आत्मात्मनात्मानं वत्स-पाल-मिषेण सः 10130273 पालयन् वत्सपो वर्षं चिक्रीडे वन-गोष्ठयोः 10130281 एकदा चारयन् वत्सान् स-रामो वनम् आविशत् 10130283 पञ्च-षासु त्रि-यामासु हायनापूरणीष्व् अजः 10130291 ततो विदूराच् चरतो गावो वत्सान् उपव्रजम् 10130293 गोवर्धनाद्रि-शिरसि चरन्त्यो ददृशुस् तृणम् 10130301 दृष्ट्वाथ तत्-स्नेह-वशोऽस्मृतात्मा 10130302 स गो-व्रजोऽत्यात्मप-दुर्ग-मार्गः 10130303 द्वि-पात् ककुद्-ग्रीव उदास्य-पुच्छो 10130304 ’गाद् धुङ्कृतैर् आस्रु-पया जवेन 10130311 समेत्य गावोऽधो वत्सान् वत्सवत्योऽप्य् अपाययन् 10130313 गिलन्त्य इव चाङ्गानि लिहन्त्यः स्वौधसं पयः 10130321 गोपास् तद्-रोधनायास- मौघ्य-लज्जोरु-मन्युना 10130323 दुर्गाध्व-कृच्छ्रतोऽभ्येत्य गो-वत्सैर् ददृशुः सुतान् 10130331 तद्-ईक्षणोत्प्रेम-रसाप्लुताशया 10130332 जातानुरागा गत-मन्यवोऽर्भकान् 10130333 उदुह्य दोर्भिः परिरभ्य मूर्धनि 10130334 घ्राणैर् अवापुः परमां मुदं ते 10130341 ततः प्रवयसो गोपास् तोकाश्लेष-सुनिर्वृताः 10130343 कृच्छ्राच् छनैर् अपगतास् तद्-अनुस्मृत्य्-उदश्रवः 10130351 व्रजस्य रामः प्रेमर्धेर् वीक्ष्यउत्कण्ठ्यम् अनुक्षणम् 10130353 मुक्त-स्तनेष्व् अपत्येष्व् अप्य् अहेतु-विद् अचिन्तयत् 10130361 किम् एतद् अद्भुतम् इव वासुदेवेऽखिलात्मनि 10130363 व्रजस्य सात्मनस् तोकेष्व् अपूर्वं प्रेम वर्धते 10130371 केयं वा कुत आयाता दैवी वा नार्य् उतासुरी 10130373 प्रायो मायास्तु मे भर्तुर् नान्या मेऽपि विमोहिनी 10130381 इति सञ्चिन्त्य दाशार्हो वत्सान् स-वयसान् अपि 10130383 सर्वान् आचष्ट वैकुण्ठं चक्षुषा वयुनेन सः 10130391 नैते सुरेशा ऋषयो न चैते 10130392 त्वम् एव भासीश भिद्-आश्रयेऽपि 10130393 सर्वं पृथक् त्वं निगमात् कथं वदेत्य् 10130394 उक्तेन वृत्तं प्रभुणा बलोऽवैत् 10130401 तावद् एत्यात्मभूर् आत्म- मानेन त्रुट्य्-अनेहसा 10130403 पुरोवद् आब्दं क्रीडन्तं ददृशे स-कलं हरिम् 10130411 यावन्तो गोकुले बालाः स-वत्साः सर्व एव हि 10130413 मायाशये शयाना मे नाद्यापि पुनर् उत्थिताः 10130421 इत एतेऽत्र कुत्रत्या मन्-माया-मोहितेतरे 10130423 तावन्त एव तत्राब्दं क्रीडन्तो विष्णुना समम् 10130431 एवम् एतेषु भेदेषु चिरं ध्यात्वा स आत्म-भूः 10130433 सत्याः के कतरे नेति ज्ञातुं नेष्टे कथञ्चन 10130441 एवं सम्मोहयन् विष्णुं विमोहं विश्व-मोहनम् 10130443 स्वयैव माययाजोऽपि स्वयम् एव विमोहितः 10130451 तम्यां तमोवन् नैहारं खद्योतार्चिर् इवाहनि 10130453 महतीतर-मायैश्यं निहन्त्य् आत्मनि युञ्जतः 10130461 तावत् सर्वे वत्स-पालाः पश्यतोऽजस्य तत्-क्षणात् 10130463 व्यदृश्यन्त घन-श्यामाः पीत-कौशेय-वाससः 10130471 चतुर्-भुजाः शङ्ख-चक्र- गदा-राजीव-पाणयः 10130473 किरीटिनः कुण्डलिनो हारिणो वन-मालिनः 10130481 श्रीवत्साङ्गद-दो-रत्न- कम्बु-कङ्कण-पाणयः 10130483 नूपुरैः कटकैर् भाताः कटि-सूत्राङ्गुलीयकैः 10130491 आङ्घ्रि-मस्तकम् आपूर्णास् तुलसी-नव-दामभिः 10130493 कोमलैः सर्व-गात्रेषु भूरि-पुण्यवद्-अर्पितैः 10130501 चन्द्रिका-विशद-स्मेरैः सारुणापाङ्ग-वीक्षितैः 10130503 स्वकार्थानाम् इव रजः- सत्त्वाभ्यां स्रष्टृ-पालकाः 10130511 आत्मादि-स्तम्ब-पर्यन्तैर् मूर्तिमद्भिश् चराचरैः 10130513 नृत्य-गीताद्य्-अनेकार्हैः पृथक् पृथग् उपासिताः 10130521 अणिमाद्यैर् महिमभिर् अजाद्याभिर् विभूतिभिः 10130523 चतुर्-विंशतिभिस् तत्त्वैः परीता महद्-आदिभिः 10130531 काल-स्वभाव-संस्कार- काम-कर्म-गुणादिभिः 10130533 स्व-महि-ध्वस्त-महिभिर् मूर्तिमद्भिर् उपासिताः 10130541 सत्य-ज्ञानानन्तानन्द- मात्रैक-रस-मूर्तयः 10130543 अस्पृष्ट-भूरि-माहात्म्या अपि ह्य् उपनिषद्-दृशाम् 10130551 एवं सकृद् ददर्शाजः पर-ब्रह्मात्मनोऽखिलान् 10130553 यस्य भासा सर्वम् इदं विभाति स-चराचरम् 10130561 ततोऽतिकुतुकोद्वृत्य- स्तिमितैकादशेन्द्रियः 10130563 तद्-धाम्नाभूद् अजस् तूष्णीं पूर्-देव्य्-अन्तीव पुत्रिका 10130571 इतीरेशेऽतर्क्ये निज-महिमनि स्व-प्रमितिके 10130573 परत्राजातोऽतन्-निरसन-मुख-ब्रह्मक-मितौ 10130573 अनीशेऽपि द्रष्टुं किम् इदम् इति वा मुह्यति सति 10130574 चच्छादाजो ज्ञात्वा सपदि परमोऽजा-जवनिकाम् 10130581 ततोऽर्वाक् प्रतिलब्धाक्षः कः परेतवद् उत्थितः 10130583 कृच्छ्राद् उन्मील्य वै दृष्टीर् आचष्टेदं सहात्मना 10130591 सपद्य् एवाभितः पश्यन् दिशोऽपश्यत् पुरः-स्थितम् 10130593 वृन्दावनं जनाजीव्य- द्रुमाकीर्णं समा-प्रियम् 10130601 यत्र नैसर्ग-दुर्वैराः सहासन् नृ-मृगादयः 10130603 मित्राणीवाजितावास- द्रुत-रुट्-तर्षकादिकम् 10130611 तत्रोद्वहत् पशुप-वंश-शिशुत्व-नाट्यं 10130613 ब्रह्माद्वयं परम् अनन्तम् अगाध-बोधम् 10130613 वत्सान् सखीन् इव पुरा परितो विचिन्वद् 10130614 एकं स-पाणि-कवलं परमेष्ठ्य् अचष्ट 10130621 दृष्ट्वा त्वरेण निज-धोरणतोऽवतीर्य 10130623 पृथ्व्यां वपुः कनक-दण्डम् इवाभिपात्य 10130623 स्पृष्ट्वा चतुर्-मुकुट-कोटिभिर् अङ्घ्रि-युग्मं 10130624 नत्वा मुद्-अश्रु-सुजलैर् अकृताभिषेकम् 10130631 उत्थायोत्थाय कृष्णस्य चिरस्य पादयोः पतन् 10130633 आस्ते महित्वं प्राग्-दृष्टं स्मृत्वा स्मृत्वा पुनः पुनः 10130641 शनैर् अथोत्थाय विमृज्य लोचने 10130642 मुकुन्दम् उद्वीक्ष्य विनम्र-कन्धरः 10130643 कृताञ्जलिः प्रश्रयवान् समाहितः 10130644 स-वेपथुर् गद्गदयैलतेलया 1014001 ब्रह्मोवाच 10140011 नौमीड्य तेऽभ्र-वपुषे तडिद्-अम्बराय 10140012 गुञ्जावतंस-परिपिच्छलसन्-मुखाय 10140013 वन्य-स्रजे कवल-वेत्र-विषाण-वेणु- 10140014 लक्ष्म-श्रिये मृदु-पदे पशुपाङ्गजाय 10140021 अस्यापि देव वपुषो मद्-अनुग्रहाय 10140022 स्वेच्छामयस्य न तु भूतमयस्य कोऽपि 10140023 नेशे महि त्व् अवसितुं मनसाऽन्तरेण 10140024 साक्षात् तवैव किम् उतात्म-सुखानुभूतेः 10140031 ज्ञाने प्रयासम् उदपास्य नमन्त एव 10140032 जीवन्ति सन्-मुखरितां भवदीय-वार्ताम् 10140033 स्थाने स्थिताः श्रुति-गतां तनु-वाङ्-मनोभिर् 10140034 ये प्रायशोऽजित जितोऽप्य् असि तैस् त्रि-लोक्याम् 10140041 श्रेयः-सृतिं भक्तिम् उदस्य ते विभो 10140042 क्लिश्यन्ति ये केवल-बोध-लब्धये 10140043 तेषाम् असौ क्लेशल एव शिष्यते 10140044 नान्यद् यथा स्थूल-तुषावघातिनाम् 10140051 पुरेह भूमन् बहवोऽपि योगिनस् 10140052 त्वद्-अर्पितेहा निज-कर्म-लब्धया 10140053 विबुध्य भक्त्यैव कथोपनीतया 10140054 प्रपेदिरेऽञ्जोऽच्युत ते गतिं पराम् 10140061 तथापि भूमन् महिमा-गुणस्य ते 10140062 विबोद्धुम् अर्हत्य् अमलान्तर्-आत्मभिः 10140063 कालेन यैर् वा विमताः सुकल्पैर् 10140064 भूपांसवः खे मिहिका द्युभासः 10140071 गुणात्मनस् तेऽपि गुणान् विमातुं 10140072 हितावतीर्णस्य क ईशिरेऽस्य 10140073 कालेन यैर् वा विमिताः सुकल्पैर् 10140074 भू-पांशवः खे मिहिका द्युभासः 10140081 तत् तेऽनुकम्पां सु-समीक्षमाणो 10140082 भुञ्जान एवात्म-कृतं विपाकम् 10140083 हृद्-वाग्-वपुर्भिर् विदधन् नमस् ते 10140084 जीवेत यो मुक्ति-पदे स दाय-भाक् 10140091 पश्येश मेऽनार्थम् अनन्त आद्ये 10140092 परात्मनि त्वय्य् अपि मायि-मायिनि 10140093 मायां वितत्येक्षितुम् आत्म-वैभवं 10140094 ह्य् अहं कियान् ऐच्छम् इवार्चिर् अग्नौ 10140101 अतः क्षमस्वाच्युत मे रजो-भुवो 10140102 ह्य् अजानतस् त्वत्-पृथगीश-मानिनः 10140103 अजावलेपान्धतमोऽन्धचक्षुष 10140104 एषोऽनुकम्प्यो मयि नाथवान् इति 10140111 क्वाहं तमो-महद्-अहं-ख-चराग्नि-वार्-भू- 10140112 संवेष्टिताण्ड-घट-सप्त-वितस्ति-कायः 10140113 क्वेदृग्-विधाविगणिताण्ड-पराणु-चर्या- 10140114 वाताध्व-रोम-विवरस्य च ते महित्वम् 10140121 उत्क्षेपणं गर्भ-गतस्य पादयोः 10140122 किं कल्पते मातुर् अधोक्षजागमे 10140123 किम् आस्तिनास्ति-व्यपदेश-भूषितं 10140124 तवास्ति कुक्षेः कियद् अप्य् अनन्तः 10140131 जगत्-त्रयान्तोदधि-सम्प्लवोदे 10140132 नारायणस्योदर-नाभि-नालात् 10140133 विनिर्गतोऽजस् त्व् इति वाङ् न वै मृषा 10140134 किन्त्व् ईश्वर त्वन् न विनिर्गतोऽस्मि 10140141 नारायणस् त्वं न हि सर्व-देहिनाम् 10140142 आत्मास्य् अधीशाखिल-लोक-साक्षी 10140143 नारायणोऽङ्गं नर-भू-जलायनात् 10140144 तच् चापि सत्यं न तवैव माया 10140151 तच् चेज् जल-स्थं तव सज्-जगद्-वपुः 10140152 किं मे न दृष्टं भगवंस् तदैव 10140153 किं वा सुदृष्टं हृदि मे तदैव 10140154 किं नो सपद्य् एव पुनर् व्यदर्शि 10140161 अत्रैव मायाधमनावतारे 10140162 ह्य् अस्य प्रपञ्चस्य बहिः-स्फुटस्य 10140163 कृत्स्नस्य चान्तर् जठरे जनन्या 10140164 मायात्वम् एव प्रकटीकृतं ते 10140171 यस्य कुक्षाव् इदं सर्वं सात्मं भाति यथा तथा 10140173 तत् त्वय्य् अपीह तत् सर्वं किम् इदं मायया विना 10140181 अद्यैव त्वद् ऋतेऽस्य किं मम न ते मायात्वम् आदर्शितम् 10140182 एकोऽसि प्रथमं ततो व्रज-सुहृद्-वत्साः समस्ता अपि 10140183 तावन्तोऽसि चतुर्भुजास् तद् अखिलैः साकं मयोपासितास् 10140184 तावन्त्य् एव जगन्त्य् अभूस् तद् अमितं ब्रह्माद्वयं शिष्यते 10140191 अजानतां त्वत्-पदवीम् अनात्मन्य् 10140192 आत्मात्मना भासि वितत्य मायाम् 10140193 सृष्टाव् इवाहं जगतो विधान इव 10140194 त्वम् एषोऽन्त इव त्रिनेत्रः 10140201 सुरेष्व् ऋषिष्व् ईश तथैव नृष्व् अपि 10140202 तिर्यक्षु यादःस्व् अपि तेऽजनस्य 10140203 जन्मायतां दुर्मद-निग्रहाय 10140204 विधातः यद् अनुग्रहाय च 10140211 को वेत्ति भूमन् भगवन् परात्मन् 10140212 योगेश्वरोतीर् भवतस् त्रिलोक्याम् 10140213 क्व वा कथं वा कति वा कदेति 10140214 विस्तारयन् क्रीडसि योग-मायाम् 10140221 तस्माद् इदं जगद् अशेषम् असत्-स्वरूपं 10140222 स्वप्नाभम् अस्त-धिषणं पुरु-दुःख-दुःखम् 10140223 त्वय्य् एव नित्य-सुख-बोध-तनाव् अनन्ते 10140224 मायात उद्यद् अपि यत् सद् इवावभाति 10140231 एकस् त्वम् आत्मा पुरुषः पुराणः 10140232 सत्यः स्वयं ज्योतिर् अनन्त आद्यः 10140233 नित्योऽक्षरोऽजस्र-सुखो निरञ्जनः 10140234 पूर्णोऽद्वयो मुक्त उपाधितोऽमृतः 10140241 एवं विधं त्वां सकलात्मनाम् अपि 10140242 स्वात्मानम् आत्मात्मतया विचक्षते ! 10140243 गुर्व्-अर्क-लब्धोपनिषत्सु चक्षुषा 10140244 ये ते तरन्तीव भवान् ऋताम्बुधिम् 10140251 आत्मानम् एवात्मतयाऽविजानतां 10140252 तेनैव जातं निखिलं प्रपञ्चितम् 10140253 ज्ञानेन भूयोऽपि च तत् प्रलीयते 10140254 रज्जामहेर् भोगभवाभवौ यथा 10140261 अज्ञान-संज्ञौ भव-बन्ध-मोक्षौ 10140262 द्वौ नाम नान्यौ स्त ऋतज्ञ-भावात् 10140263 अजस्र-चित्य् आत्मनि केवले परे 10140264 विचार्यमाणे तरणाव् इवाहिनी 10140271 त्वाम् आत्मानं परं मत्वा परमात्मानम् एव च 10140273 आत्मा पुनर् बहिर् मृग्य अहो अक्षजनाज्ञता 10140281 अन्तर्भवेऽनन्त भवन्तम् एव 10140282 ह्य् अतत् त्यजन्तो मृगयन्ति सन्तः 10140283 असन्तम् अप्य् अन्त्य् अहिम् अन्तरेण 10140284 अन्तं गुणं तं किम् उ यन्ति सन्तः 10140291 अथापि ते देव पदाम्बुज-द्वय- 10140292 प्रसाद-लेशानुगृहीत एव हि 10140293 जानाति तत्त्वं भगवन् महिम्नो 10140294 न चान्य एकोऽपि चिरं विचिन्वन् 10140301 तद् अस्तु मे नाथ स भूरि-भागो 10140302 भवेऽत्र वान्यत्र तु वा तिरश्चाम् 10140303 येनाहम् एकोऽपि भवज्-जनानां 10140304 भूत्वा निषेवे तव पाद-पल्लवम् 10140311 अहोऽतिधन्या व्रज-गो-रमण्यः 10140312 स्तन्यामृतं पीतम् अतीव ते मुदा 10140313 यासां विभो वत्सतरात्मजात्मना 10140314 यत् तृप्तयेऽद्याप्य् अथ नचालम् अध्वराः 10140321 अहो भाग्यम् अहो भाग्यं नन्द-गोप-व्रजौकसाम् 10140323 यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् 10140331 एषां तु भाग्य-महिमाच्युत तावद् आस्ताम् 10140332 एकादशैव हि वयं बत भूरि-भागाः 10140333 एतद् धृषीक-चषकैर् असकृत् पिबामः 10140334 शर्वादयोऽङ्घ्र्य्-उदज-मध्व्-अमृतासवं ते 10140341 तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां 10140342 यद् गोकुलेऽपि कतमाङ्घ्रि-रजोऽभिषेकम् 10140343 यज् जीवितं तु निखिलं भगवान् मुकुन्दस् 10140344 त्व् अद्यापि यत्-पद-रजः श्रुति-मृग्यम् एव 10140351 एषां घोष-निवासिनाम् उत भवान् किं देव रातेति नश् 10140352 चेतो विश्व-फलात् फलं त्वद्-अपरं कुत्राप्य् अयन् मुह्यति 10140353 सद्-वेषाद् अपि पूतनापि सकुला त्वाम् एव देवापिता 10140354 यद् धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते 10140361 तावद् रागादयः स्तेनाः तावत् कारागृहं गृहम् 10140363 तावन् मोहोऽङ्घ्रि-निगडो यावत् कृष्ण न ते जनाः 10140371 प्रपञ्चं निष्प्रपञ्चोऽपि विडम्बयसि भूतले 10140373 प्रपन्न-जनतानन्द- सन्दोहं प्रथितुं प्रभो 10140381 जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो 10140383 मनसो वपुषो नाथो जगद् एतत् तवार्पितम् 10140391 अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्व-दृक् 10140393 त्वम् एव जगतां नाथो जगद् एतत् तवार्पितम् 10140401 श्री-कृष्ण वृष्णि-कुल-पुष्कर-जोष-दायिन् 10140403 क्ष्मा-निर्जर-द्विज-पशूदधि-वृद्धि-कारिन् 10140403 उद्धर्म-शार्वर-हर क्षितिराक्षस-ध्रुग् 10140404 आकल्पम् आर्कम् अर्हन् भगवन् नमस् ते 1014041 श्रीशुक उवाच – 10140411 इत्य् अभिष्ठूय भूमानण् त्रिः परिक्रम्य पादयोः 10140413 नन्व् अभीष्टं जगद्-धाता स्व-धाम प्रत्यपद्यत 10140421 ततोऽनुज्ञाप्य भगवान् स्वभुवं प्राग्-अवस्थितम् 10140423 वत्सान् पुलिनम् आनिन्ये यथापूर्व-सखं स्वकम् 10140431 एकस्मिन्न् अपि यातेऽब्दे प्राणेशं चान्तरात्मनः 10140433 कृष्ण-माया-हता राजन् क्षणार्धं मेनिरेऽर्भकाः 10140441 किं किं न विस्मरन्तीह माया-मोहित-चेतसः 10140443 यन्-मोहितं जगत् सर्वम् आभीक्ष्णं विस्मृतात्मकम् 10140451 ऊचुश् च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा 10140453 नैकोऽप्य् अभोज्क-बल एहीतः साधु भुज्यताम् 10140461 ततो हसन् हृषीकेशोऽभ्यवहृत्य सहार्भकैः 10140463 दर्शयंश् चर्माजगरं न्यवर्तत वनाद् व्रजम् 10140471 बर्ह-प्रसून-नव-धातु-विचित्रिताङ्गः 10140472 प्रोद्दाम-वेणु-दल-शृङ्ग-रवोत्सवाढ्यः 10140473 वत्सान् गृणन्न् अनुग-गीत-पवित्र-कीर्तिर् 10140473 गोपी-दृग्-उत्सव-दृशिः प्रविवेश गोष्ठम् 10140481 अद्यानेन महा-व्यालो यशोदान्-नन्द-सूनुना 10140483 हतोऽविता वयं चास्माद् इति बाला व्रजे जगुः 1014049 राजोवाच 10140491 ब्रह्मन् परोद्भवे कृष्णे इयान् प्रेमा कथं भवेत् 10140493 योऽभूत-पूर्व-स्तोकेषु स्वोद्भवेष्व् अपि कथ्यताम् 1014050 श्री-शुक उवाच 10140501 सर्वेषाम् अपि भूतानां नृप स्वात्मैव वल्लभः 10140503 इतरेऽपत्य-वित्ताद्यास् तद्-वल्लभतयैव हि 10140511 तद् राजेन्द्र यथा स्नेहः स्व-स्वकात्मनि देहिनाम् 10140513 न तथा ममतालम्बि-पुत्र-वित्त-गृहादिषु 10140521 देहात्म-वादिनां पुंसाम् अपि राजन्य-सत्तम 10140531 देहोऽपि ममता-भाक् चेत् तर्ह्य् असौ नात्मवत् प्रियः 10140533 यज् जीर्यत्य् अपि देहेऽस्मिन् जीविताशा बलीयसी 10140541 तस्मात् प्रियतमः स्वात्मा सर्वेषाम् एव देहिनाम् 10140543 तद् अर्थम् एव सकलं जगच् चैतच् चराचरम् 10140551 कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् 10140553 जगद्-धिताय सोऽप्य् अत्र देहीवाभाति मायया 10140561 वस्तुतो जानताम् अत्र कृष्णं स्थास्नु चरिष्णु च 10140563 भगवद्-रूपम् अखिलं नान्यद् वस्त्व् इह किञ्चन 10140571 सर्वेषाम् अपि वस्तूनां भावार्थो भवति स्थितः 10140573 तस्यापि भगवान् कृष्णः किम् अतद् वस्तु रूप्यताम् 10140581 समाश्रिता ये पद-पल्लव-प्लवं 10140582 महत्-पदं पुण्य-यशो मुरारेः 10140583 भवाम्बुधिर् वत्स-पदं परं पदं 10140584 पदं पदं यद् विपदां न तेषाम् 10140591 एतत् ते सर्वम् आख्यातं यत् पृष्ठोऽहम् इह त्वया 10140593 यत् कौमारे हरि-कृतं पौगण्डे परिकीर्तितम् 10140601 एतत् सुहृद्भिश् चरितं मुरारेर् 10140602 अघार्दनं शाद्वल-जेमनं च 10140603 व्यक्तेतरद् रूपम् अजोर्वभिष्टवं 10140604 शृण्वन् गृणन्न् एति नरोऽखिलार्थान् 10140611 एवं विहारैः कौमारैः कौमारं जहतुर् व्रजे 10140613 निलायनैः सेतु-बन्धैर् मर्कटोत्प्लवनादिभिः 1015001 श्री-शुक उवाच 10150011 ततश् च पौगण्ड-वयः-श्रितौ व्रजे 10150012 बभूवतुस् तौ पशु-पाल-सम्मतौ 10150013 गाश् चारयन्तौ सखिभिः समं पदैर् 10150014 वृन्दावनं पुण्यम् अतीव चक्रतुः 10150021 तन् माधवो वेणुम् उदीरयन् वृतो 10150022 गोपैर् गृणद्भिः स्व-यशो बलान्वितः 10150023 पशून् पुरस्कृत्य पशव्यम् आविशद् 10150024 विहर्तु-कामः कुसुमाकरं वनम् 10150031 तन् मञ्जु-घोषालि-मृग-द्विजाकुलं 10150032 महन्-मनः-प्रख्य-पयः-सरस्वता 10150033 वातेन जुष्टं शत-पत्र-गन्धिना 10150034 निरीक्ष्य रन्तुं भगवान् मनो दधे 10150041 स तत्र तत्रारुण-पल्लव-श्रिया 10150042 फल-प्रसूनोरु-भरेण पादयोः 10150043 स्पृशच् छिखान् वीक्ष्य वनस्पतीन् मुदा 10150044 स्मयन्न् इवाहाग्र-जम् आदि-पुरुषः 1015005 श्री-भगवान् उवाच 10150051 अहो अमी देव-वरामरार्चितं 10150052 पादाम्बुजं ते सुमनः-फलार्हणम् 10150053 नमन्त्य् उपादाय शिखाभिर् आत्मनस् 10150054 तमो-'पहत्यै तरु-जन्म यत्-कृतम् 10150061 एतेऽलिनस् तव यशोऽखिल-लोक-तीर्थं 10150062 गायन्त आदि-पुरुषानुपदं भजन्ते 10150063 प्रायो अमी मुनि-गणा भवदीय-मुख्या 10150064 गूठं वनेऽपि न जहत्य् अनघात्म-दैवम् 10150071 नृत्यन्त्य् अमी शिखिन ईड्य मुदा हरिण्यः 10150072 कुर्वन्ति गोप्य इव ते प्रियम् ईक्षणेन 10150073 सूक्तैश् च कोकिल-गणा गृहम् आगताय 10150074 धन्या वनौकस इयान् हि सतां निसर्गः 10150081 धन्येयम् अद्य धरणी तृण-वीरुधस् त्वत्- 10150082 पाद-स्पृशो द्रुम-लताः करजाभिमृष्टाः 10150083 नद्योऽद्रयः खग-मृगाः सदयावलोकैर् 10150084 गोप्योऽन्तरेण भुजयोर् अपि यत्-स्पृहा श्रीः 1015009 श्री-शुक उवाच 10150091 एवं वृन्दावनं श्रीमत् कृष्णः प्रीत-मनाः पशून् 10150093 रेमे सञ्चारयन्न् अद्रेः सरिद्-रोधःसु सानुगः 10150101 क्वचिद् गायति गायत्सु मदान्धालिष्व् अनुव्रतैः 10150103 उपगीयमान-चरितः पथि सङ्कर्षणान्वितः 10150111 अनुजल्पति जल्पन्तं कल-वाक्यैः शुकं क्वचित् 10150113 क्वचित् स-वल्गु कूजन्तम् अनुकूजति कोकिलम् 10150121 क्वचिच् च कल-हंसानाम् अनुकूजति कूजितम् 10150123 अभिनृत्यति नृत्यन्तं बर्हिणं हासयन् क्वचित् 10150131 मेघ-गम्भीरया वाचा नामभिर् दूर-गान् पशून् 10150133 क्वचिद् आह्वयति प्रीत्या गो-गोपाल-मनोज्ञया 10150141 चकोर-क्रौञ्च-चक्राह्व- भारद्वाजांश् च बर्हिणः 10150143 अनुरौति स्म सत्त्वानां भीत-वद् व्याघ्र-सिंहयोः 10150151 क्वचित् क्रीडा-परिश्रान्तं गोपोत्सङ्गोपबर्हणम् 10150153 स्वयं विश्रमयत्य् आर्यं पाद-संवाहनादिभिः 10150161 नृत्यतो गायतः क्वापि वल्गतो युध्यतो मिथः 10150163 गृहीत-हस्तौ गोपालान् हसन्तौ प्रशशंसतुः 10150171 क्वचित् पल्लव-तल्पेषु नियुद्ध-श्रम-कर्शितः 10150173 वृक्ष-मूलाश्रयः शेते गोपोत्सङ्गोपबर्हणः 10150181 पाद-संवाहनं चक्रुः केचित् तस्य महात्मनः 10150183 अपरे हत-पाप्मानो व्यजनैः समवीजयन् 10150191 अन्ये तद्-अनुरूपाणि मनो-ज्ञानि महात्मनः 10150193 गायन्ति स्म महा-राज स्नेह-क्लिन्न-धियः शनैः 10150201 एवं निगूढात्म-गतिः स्व-मायया 10150202 गोपात्मजत्वं चरितैर् विडम्बयन् 10150203 रेमे रमा-लालित-पाद-पल्लवो 10150204 ग्राम्यैः समं ग्राम्य-वद् ईश-चेष्टितः 10150211 श्रीदामा नाम गोपालो राम-केशवयोः सखा 10150213 सुबल-स्तोककृष्णाद्या गोपाः प्रेम्णेदम् अब्रुवन् 10150221 राम राम महा-बाहो कृष्ण दुष्ट-निबर्हण 10150223 इतोऽविदूरे सु-महद् वनं तालालि-सङ्कुलम् 10150231 फलानि तत्र भूरीणि पतन्ति पतितानि च 10150233 सन्ति किन्त्व् अवरुद्धानि धेनुकेन दुरात्मना 10150241 सोऽति-वीर्योऽसुरो राम हे कृष्ण खर-रूप-धृक् 10150243 आत्म-तुल्य-बलैर् अन्यैर् ज्ञातिभिर् बहुभिर् वृतः 10150251 तस्मात् कृत-नराहाराद् भीतैर् नृभिर् अमित्र-हन् 10150253 न सेव्यते पशु-गणैः पक्षि-सङ्घैर् विवर्जितम् 10150261 विद्यन्तेऽभुक्त-पूर्वाणि फलानि सुरभीणि च 10150263 एष वै सुरभिर् गन्धो विषूचीनोऽवगृह्यते 10150271 प्रयच्छ तानि नः कृष्ण गन्ध-लोभित-चेतसाम् 10150273 वाञ्छास्ति महती राम गम्यतां यदि रोचते 10150281 एवं सुहृद्-वचः श्रुत्वा सुहृत्-प्रिय-चिकीर्षया 10150283 प्रहस्य जग्मतुर् गोपैर् वृतौ तालवनं प्रभू 10150291 बलः प्रविश्य बाहुभ्यां तालान् सम्परिकम्पयन् 10150293 फलानि पातयाम् आस मतङ्-गज इवौजसा 10150301 फलानां पततां शब्दं निशम्यासुर-रासभः 10150303 अभ्यधावत् क्षिति-तलं स-नगं परिकम्पयन् 10150311 समेत्य तरसा प्रत्यग् द्वाभ्यां पद्भ्यां बलं बली 10150313 निहत्योरसि का-शब्दं मुञ्चन् पर्यसरत् खलः 10150321 पुनर् आसाद्य संरब्ध उपक्रोष्टा पराक् स्थितः 10150323 चरणाव् अपरौ राजन् बलाय प्राक्षिपद् रुषा 10150331 स तं गृहीत्वा प्रपदोर् भ्रामयित्वैक-पाणिना 10150333 चिक्षेप तृण-राजाग्रे भ्रामण-त्यक्त-जीवितम् 10150341 तेनाहतो महा-तालो वेपमानो बृहच्-छिराः 10150343 पार्श्व-स्थं कम्पयन् भग्नः स चान्यं सोऽपि चापरम् 10150351 बलस्य लीलयोत्सृष्ट- खर-देह-हताहताः 10150353 तालाश् चकम्पिरे सर्वे महा-वातेरिता इव 10150361 नैतच् चित्रं भगवति ह्य् अनन्ते जगद्-ईश्वरे 10150363 ओत-प्रोतम् इदं यस्मिंस् तन्तुष्व् अङ्ग यथा पटः 10150371 ततः कृष्णं च रामं च ज्ञातयो धेनुकस्य ये 10150373 क्रोष्टारोऽभ्यद्रवन् सर्वे संरब्धा हत-बान्धवाः 10150381 तांस् तान् आपततः कृष्णो रामश् च नृप लीलया 10150383 गृहीत-पश्चाच्-चरणान् प्राहिणोत् तृण-राजसु 10150391 फल-प्रकर-सङ्कीर्णं दैत्य-देहैर् गतासुभिः 10150393 रराज भूः स-तालाग्रैर् घनैर् इव नभस्-तलम् 10150401 तयोस् तत् सु-महत् कर्म निशाम्य विबुधादयः 10150403 मुमुचुः पुष्प-वर्षाणि चक्रुर् वाद्यानि तुष्टुवुः 10150411 अथ ताल-फलान्य् आदन् मनुष्या गत-साध्वसाः 10150413 तृणं च पशवश् चेरुर् हत-धेनुक-कानने 10150421 कृष्णः कमल-पत्राक्षः पुण्य-श्रवण-कीर्तनः 10150423 स्तुयमानोऽनुगैर् गोपैः साग्रजो व्रजम् आव्रजत् 10150431 तं गोरजश्-छुरित-कुन्तल-बद्ध-बर्ह- 10150432 वन्य-प्रसून-रुचिरेक्षण-चारु-हासम् 10150433 वेणुम् क्वणन्तम् अनुगैर् उपगीत-कीर्तिं 10150434 गोप्यो दिदृक्षित-दृशोऽभ्यगमन् समेताः 10150441 पीत्वा मुकुन्द-मुख-सारघम् अक्षि-भृङ्गैस् 10150442 तापं जहुर् विरह-जं व्रज-योषितोऽह्नि 10150443 तत् सत्-कृतिं समधिगम्य विवेश गोष्ठं 10150444 सव्रीड-हास-विनयं यद् अपाङ्ग-मोक्षम् 10150451 तयोर् यशोदा-रोहिण्यौ पुत्रयोः पुत्र-वत्सले 10150453 यथा-कामं यथा-कालं व्यधत्तां परमाशिषः 10150461 गताध्वान-श्रमौ तत्र मज्जनोन्मर्दनादिभिः 10150463 नीवीं वसित्वा रुचिरां दिव्य-स्रग्-गन्ध-मण्डितौ 10150471 जनन्य्-उपहृतं प्राश्य स्वाद्व् अन्नम् उपलालितौ 10150473 संविश्य वर-शय्यायां सुखं सुषुपतुर् व्रजे 10150481 एवं स भगवान् कृष्णो वृन्दावन-चरः क्वचित् 10150483 ययौ रामम् ऋते राजन् कालिन्दीं सखिभिर् वृतः 10150491 अथ गावश् च गोपाश् च निदाघातप-पीडिताः 10150493 दुष्टं जलं पपुस् तस्यास् तृष्णार्ता विष-दूषितम् 10150501 विषाम्भस् तद् उपस्पृश्य दैवोपहत-चेतसः 10150503 निपेतुर् व्यसवः सर्वे सलिलान्ते कुरूद्वह 10150511 वीक्ष्य तान् वै तथा-भूतान् कृष्णो योगेश्वरेश्वरः 10150513 ईक्षयामृत-वर्षिण्या स्व-नाथान् समजीवयत् 10150521 ते सम्प्रतीत-स्मृतयः समुत्थाय जलान्तिकात् 10150523 आसन् सु-विस्मिताः सर्वे वीक्षमाणाः परस्परम् 10150531 अन्वमंसत तद् राजन् गोविन्दानुग्रहेक्षितम् 10150533 पीत्वा विषं परेतस्य पुनर् उत्थानम् आत्मनः 1016001 श्री-शुक उवाच 10160011 विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः 10160013 तस्या विशुद्धिम् अन्विच्छन् सर्पं तम् उदवासयत् 1016002 राजोवाच 10160021 कथम् अन्तर्जलेऽगाधे न्यगृह्णाद् भगवान् अहिम् 10160023 स वै बहु-युगाव् आसंयथासीद् विप्र कथ्यताम् 10160031 ब्रह्म भगवतस् तस्य भूम्नः स्वच्छन्द-वर्तिनः 10160033 गोपालोदार-चरितं कस् तृप्येतामृतं जुषन् 1016004 श्री-शुक उवाच 10160041 कालिन्द्यां कालियस्यासीद्द् ह्रदः कश्चिद् विषाग्निना 10160043 श्रप्यमाणपया यस्मिन् पतन्त्य् उपरिगाः खगाः 10160051 विप्रुष्मता विषोदोर्मिमारुतेनाभिमर्शिताः 10160053 म्रियन्ते तीरगा यस्य प्राणिनः स्थिरजङ्गमाः 10160061 तं चण्डवेगविषवीर्यम् अवेक्ष्य तेन 10160062 दुष्टां नदीं च खलसंयमनावतारः 10160063 कृष्णः कदम्बम् अधिरुह्य ततोऽतितुङ्गम् 10160064 आस्फोट्य गाढरशनो न्यपतद् विषोदे 10160071 सर्पह्रदः पुरुषसारनिपातवेग- 10160072 सङ्क्षोभितोरगविषोच्छ्वसिताम्बु-राशिः 10160073 पर्यक्प्लुतो विषकषायविभीषणोर्मिर् 10160074 धावन् धनुःशतम् अनन्तबलस्य किं तत् 10160081 तस्य ह्रदे विहरतो भुजदण्डघूर्ण- 10160082 वार्घोषम् अङ्ग वरवारण-विक्रमस्य 10160083 आश्रुत्य तत्स्वसदनाभिभवं निरीक्ष्य 10160084 चक्षुःश्रवाः समसरत् तदमृष्यमाणः 10160091 तं प्रेक्षणीयसुकुमारघनावदातं 10160092 श्रीवत्सपीतवसनं स्मितसुन्दरास्यम् 10160093 क्रीडन्तम् अप्रतिभयं कमलोदराङ्घ्रिं 10160094 सन्दश्य मर्मसु रुषा भुजया चछाद 10160101 तं नागभोगपरिवीतम् अदृष्टचेष्टम् 10160102 आलोक्य तत्प्रियसखाः पशुपा भृशार्ताः 10160103 कृष्णेऽर्पितात्मसुहृदर्थकलत्रकामा 10160104 दुःखानुशोकभयम् ऊढधियो निपेतुः 10160111 गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुःखिताः 10160113 कृष्णे न्यस्तेक्षणा भीता रुदत्य इव तस्थिरे 10160121 अथ व्रजे महोत्पातास् त्रिविधा ह्य् अतिदारुणाः 10160123 उत्पेतुर् भुवि दिव्यात्मन्य् आसन्नभयशंसिनः 10160131 तान् आलक्ष्य भयोद्विग्ना गोपा नन्दपुरोगमाः 10160133 विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम् 10160141 तैर् दुर्निमित्तैर् निधनं मत्वा प्राप्तम् अतद्विदः 10160143 तत्प्राणास् तन्मनस्कास् ते दुःखशोकभयातुराः 10160151 आबाल-वृद्ध-वनिताः सर्वेऽङ्ग पशु-वृत्तयः 10160153 निर्जग्मुर् गोकुलाद् दीनाः कृष्ण-दर्शन-लालसाः 10160161 तांस् तथा कातरान् वीक्ष्य भगवान् माधवो बलः 10160163 प्रहस्य किंचिन् नोवाच prabhâvajJo’nujasya सः 10160171 तेऽन्वेषमाणा दयितं कृष्णं सूचितया पदैः 10160173 भगवल्-लक्षणैर् जग्मुः पदव्या यमुनातटम् 10160181 ते तत्र तत्राब्जयवाङ्कुशाशनिध्वजोप-पन्नानि पदानि विश्पतेः 10160183 मार्गे गवाम् अन्यपदान्तरान्तरे निरीक्षमाणा ययुर् अङ्ग सत्वराः 10160191 अन्तर् ह्रदे भुजगभोगपरीतम् आरात् 10160192 कृष्णं निरीहम् उपलभ्य जलाशयान्ते 10160193 गोपांश् च मूढधिषणान् परितः पशूंश् च 10160194 सङ्क्रन्दतः परमकश्मलम् आपुर् आर्ताः 10160201 गोप्योऽनुरक्तमनसो भगवत्य् अनन्ते 10160202 तत्सौहृदस्मितविलोकगिरः स्मरन्त्यः 10160203 ग्रस्तेऽहिना प्रियतमे भृशदुःखतप्ताः 10160204 शून्यं प्रियव्यतिहृतं ददृशुस् त्रिलोकम् 10160221 कृष्णप्राणान् निर्विशतो नन्दादीन् वीक्ष्य तं ह्रदम् 10160223 प्रत्यषेधत् स भगवान् रामः कृष्णानुभाववित् 10160231 इत्थं स्वगोकुलम् अनन्यगतिं निरीक्ष्य 10160232 सस्त्रीकुल्मारम् अतिदुःखितम् आत्महेतोः 10160233 आज्ञाय मर्त्यपदवोमनुवर्तमानः स्थित्वा 10160234 मुहूर्तम् उदतिष्ठद् उरङ्गबन्धात् 10160241 तत्-प्रथ्यमान-वपुषा व्यथितात्म-भोगस् 10160242 त्यक्त्वोन्नमय्य कुपितः स्व-फणान् भुजङ्गः 10160243 तस्थौ श्वसन् छ्वसन-रन्ध्र-विषाम्बरीष- 10160244 स्तब्धेक्षणोल्मुक-मुखो हरिम् ईक्षमाणः 10160251 तं जिह्वया द्विशिखया परिलेलिह्यमानं 10160252 द्वे सृक्किणी ह्य् अतिकरालविषाग्निदृष्टिम् 10160253 क्रीडन्न् अमुं परिससार यथा खगेन्द्रो 10160254 बभ्राम सोऽप्य् अवसरं प्रसमीक्षमाणः 10160261 एवं परिभ्रमहतौजसम् उन्नतांसम्, 10160262 आनम्य तत्पृथुशिरःस्वधिरूढ आद्यः 10160263 तन् मूर्धरत्ननिकरस्पर्शातिताम्र- 10160264 पादाम्बुजोऽखिलकलादिगुरुर् ननर्त 10160271 तं नर्तुम् उद्यतम् अवेक्ष्य तदा तदीय- 10160272 अन्धर्वसिद्धसुर-चारणदेववध्वः 10160273 प्रीत्या मृदङ्गपणवानकवाद्यगीत- 10160274 पुष्पोपहारनुतिभिः सहसोपसेदुः 10160281 यद् यच् छिरो न नमतेऽङ्ग शतैकशीर्ष्णस् 10160282 तत् तन् ममर्द खरदण्डधरोऽङ्घ्रिपातैः 10160283 क्षीणायुषो भ्रमत उल्बणम् आस्यतोऽसृङ् 10160284 नस्तो वमन् परम-कश्मलम् आप नागः 10160291 तस्याक्षिभिर् गरलम् उद्वमनतः शिरःसु 10160292 यद् यत् समुन्नमति निःश्वसतो रुषोच्चैः 10160293 नृत्यन् पदानुनमयन् दमयाम्बभूव 10160294 पुष्पैः प्रपूजित इवेह पुमान् पुराणः 10160301 तच् चित्रताण्डवविरुग्णफणातपत्रो रक्तं 10160302 मुखैर् उरु वमन् नृप भग्नगात्रः 10160303 भग्नगात्रः स्मृत्वा चराचरगुरुं पुरुषं पुराणं 10160304 नारायणं तम् अरणं मनसा जगाम 10160311 कृष्णस्य गर्भ-जगतोऽति-भरावसन्नं 10160312 पार्ष्णि-प्रहार-परिरुग्न-फणातपत्रम् 10160313 दृष्ट्वाहिम् आद्यम् उपसेदुर् अमुष्य पत्न्य 10160314 आर्ताः श्लथद्-वसन-भूषण-केश-बन्धाः 10160321 तास् तं सु-विग्न-मनसोऽथ पुरस्कृतार्भाः 10160322 कायं निधाय भुवि भूत-पतिं प्रणेमुः 10160323 साध्व्यः कृताञ्जलि-पुटाः शमलस्य भर्तुर् 10160324 मोक्षेप्सवः शरण-दं शरणं प्रपन्नाः 1016033 नागपत्न्य ऊचुः 10160331 न्याय्यो हि दण्डः कृतकिल्बिषेऽस्मिंस् 10160332 तवावतारः खलनिग्रहाय 10160333 रिपोः सुतानाम् अपि तुल्यदृष्टेर् 10160334 धत्से दमं फलम् एवानुशंसन् 10160341 अनुग्रहोऽयं भवतः कृतो हि 10160342 नो दण्डोऽसतां ते खलु कल्मषापहः 10160343 यद् दन्दशूकत्वम् अमुष्य देहिनः 10160344 क्रोधोऽपि तेऽनुग्रहम् एव सम्मतः 10160351 तपः सुतप्तं किम् अनेन पूर्वं 10160352 निरस्तमानेन च मानदेन 10160353 धर्मोऽथ वा सर्वजनानुकम्पया 10160354 यतो भवांस् तुष्यति सर्वजीवः 10160361 कस्यानुग्रहोऽस्य न देव विद्महे 10160362 तवाङ्घ्रि-रेणु-स्पर्शाधिकारः 10160363 यद्-वाञ्छया श्रीर् ललनाचरत् तपो 10160364 विहाय कामान् सुचिरं धृत-व्रतः 10160371 न नाक-पृष्ठं न च सार्व-भौमं 10160372 न पारमेष्ठ्यं न रसाधिपत्यम् 10160373 न योग-सिद्धीर् अपुनर्-भवं वा 10160374 वाञ्छन्ति यत्-पाद-रजः-प्रपन्नाः 10160381 तद् एष नाथाप दुरापम् अन्यैस् 10160382 तमो-जनिः क्रोध-वशोऽप्य् अहीशः 10160383 संसार-चक्रे भ्रमतः शरीरिणो 10160384 यद्-इच्छतः स्याद् विभवः समक्षः 10160391 नमस् तुभ्यं भगवते पुरुषाय महात्मने 10160393 भूतावासाय भूताय पराय परमात्मने 10160401 ज्ञान-विज्ञान-निधये ब्रह्मणेऽनन्त-शक्तये 10160403 अगुणायाविकाराय नमस् ते प्राकृताय च 10160411 कालाय काल-नाभाय कालावयव-साक्षिणे 10160413 विश्वाय तद्-उपद्रष्ट्रे तत्-कर्त्रे विश्व-हेतवे 10160421 भूत-मात्रेन्द्रिय-प्राण- मनो-बुद्ध्य्-आशयात्मने 10160423 त्रि-गुणेनाभिमानेन गूठ-स्वात्मानुभूतये 10160431 नमोऽनन्ताय सूक्ष्माय कूट-स्थाय विपश्चिते 10160433 नाना-वादानुरोधाय वाच्य-वाचक-शक्तये 10160441 नमः प्रमाण-मूलाय कवये शास्त्र-योनये 10160443 प्रवृत्ताय निवृत्ताय निगमाय नमो नमः 10160451 नमः कृष्णाय रामाय वसुदेव-सुताय च 10160453 प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः 10160461 नमो गुण-प्रदीपाय गुणात्म-च्छादनाय च 10160463 गुण-वृत्त्य्-उपलक्ष्याय गुण-द्रष्ट्रे स्व-संविदे 10160471 अव्याकृत-विहाराय सर्व-व्याकृत-सिद्धये 10160473 हृषीकेश नमस् तेऽस्तु मुनये मौन-शालिने 10160481 परावर-गति-ज्ञाय सर्वाध्याक्षाय ते नमः 10160483 अविश्वाय च विश्वाय तद्-द्रष्ट्रेऽस्य च हेतवे 10160491 त्वं ह्य् अस्य जन्म-स्थिति-संयमान् प्रभो 10160492 गुणैर् अनीहोऽकृत-काल-शक्ति-धृक् 10160493 तत्-तत्-स्वभावान् प्रतिबोधयन् सतः 10160494 समीक्षयामोघ-विहार ईहसे 10160501 तस्यैव तेऽमूस् तनवस् त्रि-लोक्यां 10160502 शान्ता अशान्ता उत मूढ-योनयः 10160503 शान्ताः प्रियास् ते ह्य् अधुनावितुं सतां 10160504 स्थातुश् च ते धर्म-परीप्सयेहतः 10160511 अपराधः सकृद् भर्त्रा सोठव्यः स्व-प्रजा-कृतः 10160513 क्षन्तुम् अर्हसि शान्तात्मन् मूढस्य त्वाम् अजानतः 10160521 अनुगृह्णीष्व भगवन् प्राणांस् त्यजति पन्नगः 10160523 स्त्रीणां नः साधु-शोच्यानां पतिः प्राणः प्रदीयताम् 10160531 विधेहि ते किङ्करीणाम् अनुष्ठेयं तवाज्ञया 10160533 यच्-च्छ्रद्धयानुतिष्ठन् वै मुच्यते सर्वतो भयात् 1016054 श्री-शुक उवाच 10160541 इत्थं स नाग-पत्नीभिर् भगवान् समभिष्टुतः 10160543 मूर्च्छितं भग्न-शिरसं विससर्जाङ्घ्रि-कुट्टनैः 10160551 प्रतिलब्धेन्द्रिय-प्राणः कालियः शनकैर् हरिम् 10160553 कृच्छ्रात् समुच्छ्वसन् दीनः कृष्णं प्राह कृताञ्जलिः 1016056 कालिय उवाच 10160561 वयं खलाः सहोत्पत्त्या तामन्सा दीर्घमन्यवः 10160563 स्वभावो दुस्त्यजो नाथ लोकानां यद् असद्ग्रहः 10160571 त्वया सृष्टम् इदं विश्वं धातर् गुणविसर्जनम् 10160573 नानास्वभाववीर्यौजो-योनिबीजाशयाकृति 10160581 वयं च तत्र भगवन् सर्पा जात्य्-उरु-मन्यवः 10160583 कथं त्यजामस् त्वन्-मायां दुस्त्यजां मोहिताः स्वयम् 10160591 भवान् हि कारणं तत्र सर्व-ज्ञो जगद्-ईश्वरः 10160593 अनुग्रहं निग्रहं वा मन्यसे तद् विधेहि नः 1016060 श्री-शुक उवाच 10160601 इत्य् आकर्ण्य वचः प्राह भगवान् कार्य-मानुषः 10160603 नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् 10160605 स्व-ज्ञात्य्-अपत्य-दाराठ्यो गो-नृभिर् भुज्यतां नदी 10160611 य एतत् संस्मरेन् मर्त्यस् तुभ्यं मद्-अनुशासनम् 10160613 कीर्तयन्न् उभयोः सन्ध्योर् न युष्मद् भयम् आप्नुयात् 10160621 योऽस्मिन् स्नात्वा मद्-आक्रीडे देवादींस् तर्पयेज् जलैः 10160623 उपोष्य मां स्मरन्न् अर्चेत् सर्व-पापैः प्रमुच्यते 10160631 द्वीपं रमणकं हित्वा ह्रदम् एतम् उपाश्रितः 10160633 यद्-भयात् स सुपर्णस् त्वां नाद्यान् मत्-पाद-लाञ्छितम् 1016064 श्री-शुक उवाच 10160641 मुक्तो भगवता राजन् कृष्णेनाद्भुत-कर्मणा 10160643 तं पूजयाम् आस मुदा नाग-पत्न्यश् च सादरम् 10160651 दिव्याम्बर-स्रङ्-मणिभिः परार्ध्यैर् अपि भूषणैः 10160653 दिव्य-गन्धानुलेपैश् च महत्योत्पल-मालया 10160661 पूजयित्वा जगन्-नाथं प्रसाद्य गरुड-ध्वजम् 10160663 ततः प्रीतोऽभ्यनुज्ञातः परिक्रम्याभिवन्द्य तम् 10160671 स-कलत्र-सुहृत्-पुत्रो द्वीपम् अब्धेर् जगाम ह 10160673 तदैव सामृत-जला यमुना निर्विषाभवत् 10160675 अनुग्रहाद् भगवतः क्रीडा-मानुष-रूपिणः 1017001 श्री-राजोवाच 10170011 नागालयं रमणकं कथं तत्याज कालियः 10170013 कृतं किं वा सुपर्णस्य तेनैकेनासमञ्जसम् 1017003 श्री-शुक उवाच 10170021 उपहार्यैः सर्प-जनैर् मासि मासीह यो बलिः 10170023 वानस्पत्यो महा-बाहो नागानां प्राङ्-निरूपितः 10170031 स्वं स्वं भागं प्रयच्छन्ति नागाः पर्वणि पर्वणि 10170033 गोपीथायात्मनः सर्वे सुपर्णाय महात्मने 10170041 विष-वीर्य-मदाविष्टः काद्रवेयस् तु कालियः 10170043 कदर्थी-कृत्य गरुडं स्वयम् तं बुभुजे बलिम् 10170051 तच् छ्रुत्वा कुपितो राजन् भगवान् भगवत्-प्रियः 10170053 विजिघांसुर् महा-वेगः कालियं समुपाद्रवत् 10170061 तम् आपतन्तं तरसा विषायुधः 10170062 प्रत्यभ्ययाद् उत्थित-नैक-मस्तकः 10170063 दद्भिः सुपर्णं व्यदशद् दद्-आयुधः 10170064 कराल-जिह्वोच्छ्वसितोग्र-लोचनः 10170071 तं तार्क्ष्य-पुत्रः स निरस्य मन्युमान् 10170072 प्रचण्ड-वेगो मधुसूदनासनः 10170073 पक्षेण सव्येन हिरण्य-रोचिषा 10170074 जघान कद्रू-सुतम् उग्र-विक्रमः 10170081 सुपर्ण-पक्षाभिहतः कालियोऽतीव विह्वलः 10170083 ह्रदं विवेश कालिन्द्यास् तद्-अगम्यं दुरासदम् 10170091 तत्रैकदा जल-चरं गरुडो भक्ष्यम् ईप्सितम् 10170093 निवारितः सौभरिणा प्रसह्य क्षुधितोऽहरत् 10170101 मीनान् सु-दुःखितान् दृष्ट्वा दीनान् मीन-पतौ हते 10170103 कृपया सौभरिः प्राह तत्रत्य-क्षेमम् आचरन् 10170111 अत्र प्रविश्य गरुडो यदि मत्स्यान् स खादति 10170113 सद्यः प्राणैर् वियुज्येत सत्यम् एतद् ब्रवीम्य् अहम् 10170121 तत् कालियः परं वेद नान्यः कश्चन लेलिहः 10170123 अवात्सीद् गरुडाद् भीतः कृष्णेन च विवासितः 10170131 कृष्णं ह्रदाद् विनिष्क्रान्तं दिव्य-स्रग्-गन्ध-वाससम् 10170133 महा-मणि-गणाकीर्णं जाम्बूनद-परिष्कृतम् 10170141 उपलभ्योत्थिताः सर्वे लब्ध-प्राणा इवासवः 10170143 प्रमोद-निभृतात्मानो गोपाः प्रीत्याभिरेभिरे 10170151 यशोदा रोहिणी नन्दो गोप्यो गोपाश् च कौरव 10170153 कृष्णं समेत्य लब्धेहा आसन् शुष्का नगा अपि 10170161 रामश् चाच्युतम् आलिङ्ग्य जहासास्यानुभाव-वित् [10170163 प्रेम्णा तम् अङ्कम् आरोप्य पुनः पुनर् उदैक्षत] 10170165 गावो वृषा वत्सतर्यो लेभिरे परमां मुदाम् 10170171 नन्दं विप्राः समागत्य गुरवः स-कलत्रकाः 10170173 ऊचुस् ते कालिय-ग्रस्तो दिष्ट्या मुक्तस् तवात्मजः 10170181 देहि दानं द्वि-जातीनां कृष्ण-निर्मुक्ति-हेतवे 10170183 नन्दः प्रीत-मना राजन् गाः सुवर्णं तदादिशत् 10170191 यशोदापि महा-भागा नष्ट-लब्ध-प्रजा सती 10170193 परिष्वज्याङ्कम् आरोप्य मुमोचाश्रु-कलां मुहुः 10170201 तां रात्रिं तत्र राजेन्द्र क्षुत्-तृड्भ्यां श्रम-कर्षिताः 10170203 ऊषुर् व्रजौकसो गावः कालिन्द्या उपकूलतः 10170211 तदा शुचि-वनोद्भूतो दावाग्निः सर्वतो व्रजम् 10170213 सुप्तं निशीथ आवृत्य प्रदग्धुम् उपचक्रमे 10170221 तत उत्थाय सम्भ्रान्ता दह्यमाना व्रजौकसः 10170223 कृष्णं ययुस् ते शरणं माया-मनुजम् ईश्वरम् 10170231 कृष्ण कृष्ण महा-भाग हे रामामित-विक्रम 10170233 एष घोरतमो वह्निस् तावकान् ग्रसते हि नः 10170241 सु-दुस्तरान् नः स्वान् पाहि कालाग्नेः सुहृदः प्रभो 10170243 न शक्नुमस् त्वच्-चरणं सन्त्यक्तुम् अकुतो-भयम् 10170251 इत्थं स्व-जन-वैक्लव्यं निरीक्ष्य जगद्-ईश्वरः 10170253 तम् अग्निम् अपिबत् तीव्रम् अनन्तोऽनन्त-शक्ति-धृक् 1018001 श्री-शुक उवाच 10180011 अथ कृष्णः परिवृतो ज्ञातिभिर् मुदितात्मभिः 10180013 अनुगीयमानो न्यविशद् व्रजं गोकुल-मण्डितम् 10180021 व्रजे विक्रीडतोर् एवं गोपाल-च्छद्म-मायया 10180023 ग्रीष्मो नामर्तुर् अभवन् नाति-प्रेयान् शरीरिणाम् 10180031 स च वृन्दावन-गुणैर् वसन्त इव लक्षितः 10180033 यत्रास्ते भगवान् साक्षाद् रामेण सह केशवः 10180041 यत्र निर्झर-निर्ह्राद- निवृत्त-स्वन-झिल्लिकम् 10180043 शश्वत् तच्-छीकरर्जीष- द्रुम-मण्डल-मण्डितम् 10180051 सरित्-सरः-प्रस्रवणोर्मि-वायुना 10180052 कह्लार-कुञ्जोत्पल-वेणु-हारिणा 10180053 न विद्यते यत्र वनौकसां दवो 10180054 निदाघ-वह्न्य्-अर्क-भवोऽति-शाद्वले 10180061 अगाध-तोय-ह्रदिनी-तटोर्मिभिर् 10180062 द्रवत्-पुरीष्याः पुलिनैः समन्ततः 10180063 न यत्र चण्डांशु-करा विषोल्बणा 10180064 भुवो रसं शाद्वलितं च गृह्णते 10180071 वनं कुसुमितं श्रीमन् नदच्-चित्र-मृग-द्विजम् 10180073 गायन् मयूर-भ्रमरं कूजत्-कोकिल-सारसम् 10180081 क्रीडिष्यमाणस् तत् कृष्णो भगवान् बल-संयुतः 10180083 वेणुं विरणयन् गोपैर् गो-धनैः संवृतोऽविशत् 10180091 प्रवाल-बर्ह-स्तबक- स्रग्-धातु-कृत-भूषणाः 10180093 राम-कृष्णादयो गोपा ननृतुर् युयुधुर् जगुः 10180101 कृष्णस्य नृत्यतः केचिज् जगुः केचिद् अवादयन् 10180103 वेणु-पाणितलैः शृङ्गैः प्रशशंसुर् अथापरे 10180111 गोप-जाति-प्रतिच्छन्ना देवा गोपाल-रूपिणौ 10180113 ईडिरे कृष्ण-रामौ च नटा इव नटं नृप 10180121 भ्रामणैर् लङ्घनैः क्षेपैर् आस्फोटन-विकर्षणैः 10180123 चिक्रीडतुर् नियुद्धेन काक-पक्ष-धरौ क्वचित् 10180131 क्वचिन् नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम् 10180133 शशंसतुर् महा-राज साधु साध्व् इति वादिनौ 10180141 क्वचिद् बिल्वैः क्वचिद् कुम्भैः क्वचामलक-मुष्टिभिः 10180143 अस्पृश्य-नेत्र-बन्धाद्यैः क्वचिन् मृग-खगेहया 10180151 क्वचिच् च दर्दुर-प्लावैर् विविधैर् उपहासकैः 10180153 कदाचित् स्यन्दोलिकया कर्हिचिन् नृप-चेष्टया 10180161 एवं तौ लोक-सिद्धाभिः क्रीडाभिश् चेरतुर् वने 10180163 नद्य्-अद्रि-द्रोणि-कुञ्जेषु काननेषु सरःसु च 10180171 पशूंश् चारयतोर् गोपैस् तद्-वने राम-कृष्णयोः 10180173 गोप-रूपी प्रलम्बोऽगाद् असुरस् तज्-जिहीर्षया 10180181 तं विद्वान् अपि दाशार्हो भगवान् सर्व-दर्शनः 10180183 अन्वमोदत तत्-सख्यं वधं तस्य विचिन्तयन् 10180191 तत्रोपहूय गोपालान् कृष्णः प्राह विहार-वित् 10180193 हे गोपा विहरिष्यामो द्वन्द्वी-भूय यथा-यथम् 10180201 तत्र चक्रुः परिवृठौ गोपा राम-जनार्दनौ 10180203 कृष्ण-सङ्घट्टिनः केचिद् आसन् रामस्य चापरे 10180211 आचेरुर् विविधाः क्रीडा वाह्य-वाहक-लक्षणाः 10180213 यत्रारोहन्ति जेतारो वहन्ति च पराजिताः 10180221 वहन्तो वाह्यमानाश् च चारयन्तश् च गो-धनम् 10180223 भण्डीरकं नाम वटं जग्मुः कृष्ण-पुरोगमाः 10180231 राम-सङ्घट्टिनो यर्हि श्रीदाम-वृषभादयः 10180233 क्रीडायां जयिनस् तांस् तान् ऊहुः कृष्णादयो नृप 10180241 उवाह कृष्णो भगवान् श्रीदामानं पराजितः 10180243 वृषभं भद्रसेनस् तु प्रलम्बो रोहिणी-सुतम् 10180251 अविषह्यं मन्यमानः कृष्णं दानव-पुङ्गवः 10180253 वहन् द्रुततरं प्रागाद् अवरोहणतः परम् 10180261 तम् उद्वहन् धरणि-धरेन्द्र-गौरवं 10180262 महासुरो विगत-रयो निजं वपुः 10180263 स आस्थितः पुरट-परिच्छदो बभौ 10180264 तडिद्-द्युमान् उडुपति-वाड् इवाम्बुदः 10180271 निरीक्ष्य तद्-वपुर् अलम् अम्बरे चरत् 10180272 प्रदीप्त-दृग् भ्रु-कुटि-तटोग्र-दंष्ट्रकम् 10180273 ज्वलच्-छिखं कटक-किरीट-कुण्डल- 10180274 त्विषाद्भुतं हलधर ईषद् अत्रसत् 10180281 अथागत-स्मृतिर् अभयो रिपुं बलो 10180282 विहाय सार्थम् इव हरन्तम् आत्मनः 10180283 रुषाहनच् छिरसि दृढेन मुष्टिना 10180284 सुराधिपो गिरिम् इव वज्र-रंहसा 10180291 स आहतः सपदि विशीर्ण-मस्तको 10180292 मुखाद् वमन् रुधिरम् अपस्मृतोऽसुरः 10180293 महा-रवं व्यसुर् अपतत् समीरयन् 10180294 गिरिर् यथा मघवत आयुधाहतः 10180301 दृष्ट्वा प्रलम्बं निहतं बलेन बल-शालिना 10180303 गोपाः सु-विस्मिता आसन् साधु साध्व् इति वादिनः 10180311 आशिषोऽभिगृणन्तस् तं प्रशशंसुस् तद्-अर्हणम् 10180313 प्रेत्यागतम् इवालिङ्ग्य प्रेम-विह्वल-चेतसः 10180321 पापे प्रलम्बे निहते देवाः परम-निर्वृताः 10180323 अभ्यवर्षन् बलं माल्यैः शशंसुः साधु साध्व् इति 1019001 श्री-शुक उवाच 10190011 क्रीडासक्तेषु गोपेषु तद्-गावो दूर-चारिणीः 10190013 स्वैरं चरन्त्यो विविशुस् तृण-लोभेन गह्वरम् 10190021 अजा गावो महिष्यश् च निर्विशन्त्यो वनाद् वनम् 10190023 ईषीकाटवीं निर्विविशुः क्रन्दन्त्यो दाव-तर्षिताः 10190031 तेऽपश्यन्तः पशून् गोपाः कृष्ण-रामादयस् तदा 10190033 जातानुतापा न विदुर् विचिन्वन्तो गवां गतिम् 10190041 तृणैस् तत्-खुर-दच्-छिन्नैर् गोष्-पदैर् अङ्कितैर् गवाम् 10190043 मार्गम् अन्वगमन् सर्वे नष्टाजीव्या विचेतसः 10190051 मुञ्जाटव्यां भ्रष्ट-मार्गे क्रन्दमानं स्व-गोधनम् 10190053 सम्प्राप्य तृषिताः श्रान्तास् ततस् ते सन्न्यवर्तयन् 10190061 ता आहूता भगवता मेघ-गम्भीरया गिरा 10190063 स्व-नाम्नां निनदं श्रुत्वा प्रतिनेदुः प्रहर्षिताः 10190071 ततः समन्ताद् दव-धूमकेतुर् 10190072 यदृच्छयाभूत् क्षय-कृद् वनौकसाम् 10190073 समीरितः सारथिनोल्बणोल्मुकैर् 10190074 विलेलिहानः स्थिर-जङ्गमान् महान् 10190081 तम् आपतन्तं परितो दवाग्निं 10190082 गोपाश् च गावः प्रसमीक्ष्य भीताः 10190083 ऊचुश् च कृष्णं स-बलं प्रपन्ना 10190084 यथा हरिं मृत्यु-भयार्दिता जनाः 10190091 कृष्ण कृष्ण महा-वीर हे रामामोघ-विक्रम 10190093 दावाग्निना दह्यमानान् प्रपन्नांस् त्रातुम् अर्हथः 10190101 नूनं त्वद्-बान्धवाः कृष्ण न चार्हन्त्य् अवसादितुम् 10190103 वयं हि सर्व-धर्म-ज्ञ त्वन्-नाथास् त्वत्-परायणाः 1019011 श्री-शुक उवाच 10190111 वचो निशम्य कृपणं बन्धूनां भगवान् हरिः 10190113 निमीलयत मा भैष्ट लोचनानीत्य् अभाषत 10190121 तथेति मीलिताक्षेषु भगवान् अग्निम् उल्बणम् 10190123 पीत्वा मुखेन तान् कृच्छ्राद् योगाधीशो व्यमोचयत् 10190131 ततश् च तेऽक्षीण्य् उन्मील्य पुनर् भण्डीरम् आपिताः 10190133 निशम्य विस्मिता आसन्न् आत्मानं गाश् च मोचिताः 10190141 कृष्णस्य योग-वीर्यं तद् योग-मायानुभावितम् 10190143 दावाग्नेर् आत्मनः क्षेमं वीक्ष्य ते मेनिरेऽमरम् 10190151 गाः सन्निवर्त्य सायाह्ने सह-रामो जनार्दनः 10190153 वेणुं विरणयन् गोष्ठम् अगाद् गोपैर् अभिष्टुतः 10190161 गोपीनां परमानन्द आसीद् गोविन्द-दर्शने 10190163 क्षणं युग-शतम् इव यासां येन विनाभवत् 1020001 श्री-शुक उवाच 10200011 तयोस् तद् अद्भुतं कर्म दावाग्नेर् मोक्षम् आत्मनः 10200013 गोपाः स्त्रीभ्यः समाचख्युः प्रलम्ब-वधम् एव च 10200021 गोप-वृद्धाश् च गोप्यश् च तद् उपाकर्ण्य विस्मिताः 10200023 मेनिरे देव-प्रवरौ कृष्ण-रामौ व्रजं गतौ 10200031 ततः प्रावर्तत प्रावृट् सर्व-सत्त्व-समुद्भवा 10200033 विद्योतमान-परिधिर् विस्फूर्जित-नभस्-तला 10200041 सान्द्र-नीलाम्बुदैर् व्योम स-विद्युत्-स्तनयित्नुभिः 10200043 अस्पष्ट-ज्योतिर् आच्छन्नं ब्रह्मेव स-गुणं बभौ 10200051 अष्टौ मासान् निपीतं यद् भूम्याश् चोद-मयं वसु 10200053 स्व-गोभिर् मोक्तुम् आरेभे पर्जन्यः काल आगते 10200061 तडिद्वन्तो महा-मेघाश् चण्ड-श्वसन-वेपिताः 10200063 प्रीणनं जीवनं ह्य् अस्य मुमुचुः करुणा इव 10200071 तपः-कृशा देव-मीठा आसीद् वर्षीयसी मही 10200073 यथैव काम्य-तपसस् तनुः सम्प्राप्य तत्-फलम् 10200081 निशा-मुखेषु खद्योतास् तमसा भान्ति न ग्रहाः 10200083 यथा पापेन पाषण्डा न हि वेदाः कलौ युगे 10200091 श्रुत्वा पर्जन्य-निनदं मण्डुका ससृजुर् गिरः 10200093 तूष्णीं शयानाः प्राग् यद्वद् ब्राह्मणा नियमात्यये 10200101 आसन्न् उत्पथ-गामिन्यः क्षुद्र-नद्योऽनुशुष्यतीः 10200103 पुंसो यथास्वतन्त्रस्य देह-द्रविण-सम्पदः 10200111 हरिता हरिभिः शष्पैर् इन्द्रगोपैश् च लोहिता 10200113 उच्छिलीन्ध्र-कृत-छाया नृणां श्रीर् इव भूर् अभूत् 10200121 क्षेत्राणि शष्प-सम्पद्भिः कर्षकाणां मुदं ददुः 10200123 मानिनाम् अनुतापं वै दैवाधीनम् अजानताम् 10200131 जल-स्थलौकसः सर्वे नव-वारि-निषेवया 10200133 अबिभ्रन् रुचिरं रूपं यथा हरि-निषेवया 10200141 सरिद्भिः सङ्गतः सिन्धुश् चुक्षोभ श्वसनोर्मिमान् 10200143 अपक्व-योगिनश् चित्तं कामाक्तं गुण-युग् यथा 10200151 गिरयो वर्ष-धाराभिर् हन्यमाना न विव्यथुः 10200153 अभिभूयमाना व्यसनैर् यथाधोक्षज-चेतसः 10200161 मार्गा बभूवुः सन्दिग्धास् तृणैश् छन्ना ह्य् असंस्कृताः 10200163 नाभ्यस्यमानाः श्रुतयो द्विजैः कालेन चाहता 10200171 लोक-बन्धुषु मेघेषु विद्युतश् चल-सौहृदाः 10200173 स्थैर्यं न चक्रुः कामिन्यः पुरुषेषु गुणिष्व् इव 10200181 धनुर् वियति माहेन्द्रं निर्गुणं च गुणिन्य् अभात् 10200183 व्यक्ते गुण-व्यतिकरेऽगुणवान् पुरुषो यथा 10200191 न रराजोडुपश् छन्नः स्व-ज्योत्स्ना-राजितैर् घनैः 10200193 अहं-मत्या भासितया स्व-भासा पुरुषो यथा 10200201 मेघागमोत्सवा हृष्टाः प्रत्यनन्दञ् छिखण्डिनः 10200203 गृहेषु तप्त-निर्विण्णा यथाच्युत-जनागमे 10200211 पीत्वापः पादपाः पद्भिर् आसन् नानात्म-मूर्तयः 10200213 प्राक् क्षामास् तपसा श्रान्ता यथा कामानुसेवया 10200221 सरःस्व् अशान्त-रोधःसु न्यूषुर् अङ्गापि सारसाः 10200223 गृहेष्व् अशान्त-कृत्येषु ग्राम्या इव दुराशयाः 10200231 जलौघैर् निरभिद्यन्त सेतवो वर्षतीश्वरे 10200233 पाषण्डिनाम् असद्-वादैर् वेद-मार्गाः कलौ यथा 10200241 व्यमुञ्चन् वायुभिर् नुन्ना भूतेभ्यश् चामृतं घनाः 10200243 यथाशिषो विश्-पतयः काले काले द्विजेरिताः 10200251 एवं वनं तद् वर्षिष्ठं पक्व-खर्जूर-जम्बुमत् 10200253 गो-गोपालैर् वृतो रन्तुं स-बलः प्राविशद् धरिः 10200261 धेनवो मन्द-गामिन्य ऊधो-भारेण भूयसा 10200263 ययुर् भगवताहूता द्रुतं प्रीत्या स्नुत-स्तनाः 10200271 वनौकसः प्रमुदिता वन-राजीर् मधु-च्युतः 10200273 जल-धारा गिरेर् नादाद् आसन्ना ददृशे गुहाः 10200281 क्वचिद् वनस्पति-क्रोडे गुहायां चाभिवर्षति 10200283 निर्विश्य भगवान् रेमे कन्द-मूल-फलाशनः 10200291 दध्य्-ओदनं समानीतं शिलायां सलिलान्तिके 10200293 सम्भोजनीयैर् बुभुजे गोपैः सङ्कर्षणान्वितः 10200301 शद्वलोपरि संविश्य चर्वतो मीलितेक्षणान् 10200303 तृप्तान् वृषान् वत्सतरान् गाश् च स्वोधो-भर-श्रमाः 10200311 प्रावृट्-श्रियं च तां वीक्ष्य सर्व-काल-सुखावहाम् 10200313 भगवान् पूजयां चक्रे आत्म-शक्त्य्-उपबृंहिताम् 10200321 एवं निवसतोस् तस्मिन् राम-केशवयोर् व्रजे 10200323 शरत् समभवद् व्यभ्रा स्वच्छाम्ब्व्-अपरुषानिला 10200331 शरदा नीरजोत्पत्त्या नीराणि प्रकृतिं ययुः 10200333 भ्रष्टानाम् इव चेतांसि पुनर् योग-निषेवया 10200341 व्योम्नोऽब्भ्रं भूत-शाबल्यं भुवः पङ्कम् अपां मलम् 10200343 शरज् जहाराश्रमिणां कृष्णे भक्तिर् यथाशुभम् 10200351 सर्व-स्वं जलदा हित्वा विरेजुः शुभ्र-वर्चसः 10200353 यथा त्यक्तैषणाः शान्ता मुनयो मुक्त-किल्बिषाः 10200361 गिरयो मुमुचुस् तोयं क्वचिन् न मुमुचुः शिवम् 10200363 यथा ज्ञानामृतं काले ज्ञानिनो ददते न वा 10200371 नैवाविदन् क्षीयमाणं जलं गाध-जले-चराः 10200373 यथायुर् अन्व्-अहं क्षय्यं नरा मूढाः कुटुम्बिनः 10200381 गाध-वारि-चरास् तापम् अविदञ् छरद्-अर्क-जम् 10200383 यथा दरिद्रः कृपणः कुटुम्ब्य् अविजितेन्द्रियः 10200391 शनैः शनैर् जहुः पङ्कं स्थलान्य् आमं च वीरुधः 10200393 यथाहं-ममतां धीराः शरीरादिष्व् अनात्मसु 10200401 निश्चलाम्बुर् अभूत् तूष्णीं समुद्रः शरद्-आगमे 10200403 आत्मन्य् उपरते सम्यङ् मुनिर् व्युपरतागमः 10200411 केदारेभ्यस् त्व् अपोऽगृह्णन् कर्षका दृढ-सेतुभिः 10200413 यथा प्राणैः स्रवज् ज्ञानं तन्-निरोधेन योगिनः 10200421 शरद्-अर्कांशु-जांस् तापान् भूतानाम् उडुपोऽहरत् 10200423 देहाभिमान-जं बोधो मुकुन्दो व्रज-योषिताम् 10200431 खम् अशोभत निर्मेघं शरद्-विमल-तारकम् 10200433 सत्त्व-युक्तं यथा चित्तं शब्द-ब्रह्मार्थ-दर्शनम् 10200441 अखण्ड-मण्डलो व्योम्नि रराजोडु-गणैः शशी 10200443 यथा यदु-पतिः कृष्णो वृष्णि-चक्रावृतो भुवि 10200451 आश्लिष्य सम-शीतोष्णं प्रसून-वन-मारुतम् 10200453 जनास् तापं जहुर् गोप्यो न कृष्ण-हृत-चेतसः 10200461 गावो मृगाः खगा नार्यः पुष्पिण्यः शरदाभवन् 10200463 अन्वीयमानाः स्व-वृषैः फलैर् ईश-क्रिया इव 10200471 उदहृष्यन् वारिजानि सूर्योत्थाने कुमुद् विना 10200473 राज्ञा तु निर्भया लोका यथा दस्यून् विना नृप 10200481 पुर-ग्रामेष्व् आग्रयणैर् इन्द्रियैश् च महोत्सवैः 10200483 बभौ भूः पक्व-शस्याठ्या कलाभ्यां नितरां हरेः 10200491 वणिङ्-मुनि-नृप-स्नाता निर्गम्यार्थान् प्रपेदिरे 10200493 वर्ष-रुद्धा यथा सिद्धाः स्व-पिण्डान् काल आगते 1021001 श्री-शुक उवाच 10210011 इत्थं शरत्-स्वच्छ-जलं पद्माकर-सुगन्धिना 10210013 न्यविशद् वायुना वातं स-गो-गोपालकोऽच्युतः 10210021 कुसुमित वन-राजि-शुष्मि-भृङ्ग- 10210022 द्विज-कुल-घुष्ट-सरः-सरिन्-महीध्रम् 10210023 मधुपतिर् अवगाह्य चारयन् गाः 10210024 सह-पशु-पाल-बलश् चुकूज वेणुम् 10210031 तद् व्रज-स्त्रिय आकर्ण्य वेणु-गीतं स्मरोदयम् 10210033 काश्चित् परोक्षं कृष्णस्य स्व-सखीभ्योऽन्ववर्णयन् 10210041 तद् वर्णयितुम् आरब्धाः स्मरन्त्यः कृष्ण-चेष्टितम् 10210043 नाशकन् स्मर-वेगेन विक्षिप्त-मनसो नृप 10210051 बर्हापीडं नट-वर-वपुः कर्णयोः कर्णिकारं 10210052 विभ्रद्-वासः कनक-कपिशं वैजयन्तीं च मालाम् 10210053 रन्ध्रान् वेणोर् अधर-सुधया पूरयन् गोप-वृन्दैर् 10210054 वृन्दारण्यं स्व-पद-रमणं प्राविशद् गीत-कीर्तिः 10210061 इति वेणु-रवं राजन् सर्व-भूत-मनोहरम् 10210063 श्रुत्वा व्रज-स्त्रियः सर्वा वर्णयन्त्योऽभिरेमिरे 10210071 अक्षण्वतां फलम् इदं न परं विदामः 10210072 सख्यः पशून् अनुविवेशतयोर् वयस्यैः 10210073 वक्त्रं व्रजेश-सुतयोर् अनुवेणु-जुष्टं 10210074 यैर् वा निपीतम् अनुरक्त-कटाक्ष-मोक्षम् 10210081 चूत-प्रवाल-बर्ह-स्तवकोत्पलाब्ज- 10210082 मालानुपृक्त-परिधान-विचित्र-वेशौ 10210083 मध्ये विरेजतुर् अलं पशुपाल-गोष्ठ्यां 10210084 रङ्गे यथा नटवरौ क्व च गायमानौ 10210091 गोप्यः किम् आचरद् अयं कुशलं स्म वेणुर् 10210092 दामोदराधर-सुधाम् अपि गोपिकानाम् 10210093 भुङ्क्ते स्वयं यद् अवशिष्ट-रसं ह्रदिन्यो 10210094 हृष्यत्-त्वचोऽश्रु मुमुचुस् तरवो यथार्याः 10210101 वृन्दावने सखि भुवो वितनोति कीर्तिं 10210102 यद् देवकी-सुत-पदाम्बुज-लब्ध-लक्ष्मि 10210103 गोविन्द-वेणुम् अनु मत्त-मयूर-नृत्यं 10210104 प्रेक्षाद्रि-सान्व्-अपरतान्य-समस्त-सत्त्वम् 10210111 धन्याः स्म मूढ-मतयोऽपि हरिण्य एता 10210112 या नन्द-नन्दनम् उपात्त-विचित्र-वेशम् 10210113 आकर्ण्य वेणु-रणितं सह-कृष्ण-साराः 10210114 पूजां दधुर् विरचितां प्रणयावलोकैः 10210121 कृष्णं निरीक्ष्य वनितोत्सव-रूप-शीलं 10210122 श्रुत्वा च तत्-क्वणित-वेणु-विचित्र-गीतम् 10210123 देव्यो विमान-गतयः स्मर-नुन्न-सारा 10210124 भ्रश्यत् प्रसून-कवरा मुमुहुर् विनीव्यः 10210131 गावश् च कृष्ण-मुख-निर्गत-वेणु-गीत- 10210132 पीयूषम् उत्तभित-कर्ण-पुटैः पिबन्त्यः 10210133 शावाः स्नुत-स्तन-पयः-कवलाः स्म तस्थुर् 10210134 गोविन्दम् आत्मनि दृशाश्रु-कुलाः स्पृशन्त्यः 10210141 प्रायो बताम्ब मुनयो विहगा वनेऽस्मिन् 10210142 कृष्णेक्षितं तद्-उदितं कल-वेणु-गीतम् 10210143 आरुह्य ये द्रुम-भुजान् रुचिर-प्रबालान् 10210144 शृण्वन्ति मीलित-दृशो विगतान्य-वाचः 10210151 नद्यस् तदा तद् उपधार्य मुकुन्द-गीतम् 10210152 आवर्त-लक्षित-मनोभव-भग्न-वेगाः 10210153 आलिङ्गन-स्थगितम् ऊर्मि-भुजैर् मुरारेर् 10210154 गृह्णन्ति पाद-युगलं कमलोपहाराः 10210161 दृष्ट्वातपे व्रज-पशून् सह-राम-गोपैः 10210162 सञ्चारयन्तम् अनु वेणुम् उदीरयन्तम् 10210163 प्रेम-प्रवृद्ध उदितः कुसुमावलीभिः 10210164 सख्युर् व्यधात् स्व-वपुषाम्बुद आतपत्रम् 10210171 पूर्णाः पुलिन्द्य उरुगायपदाब्जराग- 10210172 श्रीकुङ्कुमेन दयितास्तनमण्डितेन 10210173 तद्दर्शनस्मररुजस् तृणरूषितेन 10210174 लिम्पन्त्य आननकुचेषु जुहुस् तदाधिम् 10210181 हन्तायम् अद्रिर् अबला हरिदास-वर्यो 10210182 यद् राम-कृष्ण-चरण-स्परश-प्रमोदः 10210183 मानं तनोति सह-गो-गणयोस् तयोर् यत् 10210184 पानीय-सूयवस-कन्दर-कन्द-मूलैः 10210191 गा गोपकैर् अनुवनं नयतोर् उदार- 10210192 वेणु-स्वनैः कल-पदैस् तनु-भृत्सु सख्यः 10210193 अस्पन्दनं गतिमतां पुलकस् तरूणां 10210194 निर्योग-पाश-कृत-लक्षणयोर् विचित्रम् 10210201 एवंविधा भगवतो या वृन्दावन-चारिणः 10210203 वर्णयन्त्यो मिथो गोप्यः क्रीडास् तन्-मयतां गताः 1022001 श्री-शुक उवाच 10220011 हेमन्ते प्रथमे मासि नन्द-व्रज-कुमारिकाः 10220013 चेरुर् हविष्यं भुञ्जानाः कात्यायन्य्-अर्चन-व्रतम् 10220021 आप्लुत्याम्भसि कालिन्द्या जलान्ते चोदितेऽरुणे 10220023 कृत्वा प्रतिकृतिं देवीम् आनर्चुर् नृप सैकतीम् 10220031 गन्धैर् माल्यैः सुरभिभिर् बलिभिर् धूप-दीपकैः 10220033 उच्चावचैश् चोपहारैः प्रवाल-फल-तुण्डलैः 10220041 कात्यायनि महामाये महा-योगिन्य् अधीश्वरि 10220043 नन्द-गोप-सुतं देवि पतिं मे कुरु ते नमः 10220045 इति मन्त्रं जपन्त्यस् ताः पूजां चक्रुः कुमारिकाः 10220051 एवं मासं व्रतं चेरुः कुमार्यः कृष्ण-चेतसः 10220053 भद्र-कालीं समानर्चुर् भूयान् नन्द-सुतः पतिः 10220061 उषस्य् उत्थाय गोत्रैः स्वैर् अन्योन्याबद्ध-बाहवः 10220063 कृष्णम् उच्चैर् जगुर् यान्त्यः कालिन्द्यां स्नातुम् अन्वहम् 10220071 नद्यां कदाचिद् आगत्य तीरे निक्षिप्य पूर्ववत् 10220073 वासांसि कृष्णं गायन्त्यो विजह्रुः सलिले मुदा 10220081 भगवांस् तद् अभिप्रेत्य कृष्णो योगेश्वरेश्वरः 10220083 वयस्यैर् आवृतस् तत्र गतस् तत्कर्मसिद्धये 10220091 तासां वासांस्य् उपादाय नीपम् आरुह्य सत्वरः 10220093 हसद्भिः प्रहसन् बालैः परिहासम् उवाच ह 10220101 अत्रागत्याबलाः कामं स्वं वासः प्रगृह्यताम् 10220103 सत्यं ब्रवाणि नो नर्म यद् यूयं व्रतकर्शिताः 10220111 न मयोदित-पूर्वं वा अनृतं तद् इमे विदुः 10220113 एकैकशः प्रतीच्छध्वं सहैवेति सु-मध्यमाः 10220121 तस्य तत् क्ष्वेलितं श्रुत्वा बालाः प्रेमपरिप्लुताः 10220123 व्रीडिताः प्रेक्ष्य चान्योऽन्यं जातहासा न निर्ययुः 10220131 एवं ब्रुवति गोविन्दे नर्मणाक्षिप्त-चेतसः 10220133 आकण्ठ-मग्नाः शीतोदे वेपमानास् तम् अब्रुवन् 10220141 मानयं भोः कृथास् त्वां तु नन्द-गोप-सुतं प्रियम् 10220143 जानीमोऽङ्ग व्रज-श्लाघ्यं देहि वासांसि वेपिताः 10220151 श्यामसुन्दर ते दास्यः करवाम तवोदितम् 10220153 देहि वासांसि धर्मज्ञ नो चेद् राज्ञे ब्रुवामहे 1022016 श्री-भगवान् उवाच 10220161 भवत्यो यदि मे दास्यो मयोक्तं वा करिष्यथ 10220163 अत्रागत्य स्ववासांसि प्रतीच्छन्तु शुचिस्मिताः 10220171 ततो जलाशयात् सर्वा दारिकाः शीतवेपिताः 10220173 पाणिभ्यां योनिम् आच्छाद्य प्रात्तेरुः शीतकर्शिताः 10220181 भगवान् आहता वीक्ष्य शुद्धभावप्रसादितः 10220183 स्कन्धे निधाय वासांसि प्रीतः प्रोवाच सस्मितम् 10220191 यूयं विवस्त्रा यद् अपि धृत-व्रता 10220192 व्यगाहतैतत् तद् उ देव-हेलनम् 10220193 बद्ध्वाञ्जलिं मूर्ध्न्य् अपनुत्तयेऽंहसः 10220194 कृत्वा नमोऽधो वसनं प्रगृह्यताम् 10220201 इत्य् अच्युतेनाभिहिता व्रजाबला 10220202 मत्वा विवस्त्राप्लवनं व्रत-च्युतिम् 10220203 तत्-पूर्ति-कामास् तद्-अशेष-कर्मणां 10220204 साक्षात्-कृतं नेमुर् अवद्य-मृग् यतः 10220211 तास् तथावनता दृष्ट्वा भगवान् देवकी-सुतः 10220213 वासांसि ताभ्यः प्रायच्छत् करुणस् तेन तोषितः 10220221 दृढं प्रलब्धास् त्रपया च हापिताः 10220222 प्रस्तोभिताः kRIDanavac च कारिताः 10220223 वस्त्राणि चैवापहृतान्य् अथाप्य् अमुं 10220224 ता नाभ्यसूयन् प्रिय-सङ्ग-निर्वृताः 10220231 परिधाय स्व-वासांसि प्रेष्ठ-सङ्गम-सज्जिताः 10220233 गृहीत-चित्ता नो चेलुस् तस्मिन् लज्जायितेक्षणाः 10220241 तासां विज्ञाय भगवान् स्व-पाद-स्पर्श-काम्यया 10220243 धृत-व्रतानां सङ्कल्पम् आह दामोदरोऽबलाः 10220251 सङ्कल्पो विदितः साध्व्यो भवतिनां मदर्चनम् 10220253 मयानु-मोदितः सोऽसौ सत्यो भवितुम् अर्हति 10220261 न मय्य् आवेशितधियां कामः कामाय कल्पते 10220263 भर्जिताः क्वथिता धाना प्रायो बीजाय नेष्यते 10220271 याताबला व्रजं सिद्धा मयेमा रंस्यथ क्षपाः 10220273 यद् उद्दिश्य व्रतम् इदं चेरुर् आर्यार्चनं सतीः 10220281 इत्य् आदिष्टा भगवता लब्धकामाः कुमारिकाः 10220283 ध्यायत्यस् तत्पदाम्भोजं कृच्छ्रान् निर्विविशुर् व्रजम् 10220291 अथ गोपैः परिवृतो भगवान् देवकी-सुतः 10220293 वृन्दावनाद् गतो दूरं चारयन् गाः सहाग्रजः 10220301 निदाघार्क-तपे तिग्मे छायाभिः स्वाभिर् आत्मनः 10220303 आतपत्रायितान् वीक्ष्य द्रुमान् आह व्रजौकसः 10220311 हे स्तोककृष्ण हे अंशो श्रीदामन् सुबलार्जुन 10220313 विशाल र्षभ तेजस्विन् देवप्रस्थ वरूथप 10220321 पश्यैतान् महा-भागान् परार्थैकान्त-जीवितान् 10220323 वात-वर्षातप-हिमान् सहन्तो वारयन्ति नः 10220331 अहो एषां वरं जन्म सर्व-प्राण्य्-उपजीवनम् 10220333 सुजनस्येव येषां वै विमुखा यान्ति नार्थिनः 10220341 पत्र-पुष्प-फल-च्छाया-मूल-वल्कल-दारुभिः 10220343 गन्ध-निर्यास-भस्मास्थि-तोक्मैः कामान् वितन्वते 10220351 एतावज् जन्म साफल्यं देहिनाम् इह देहिषु 10220353 प्राणैर् अर्थैर् धिया वाचा श्रेय एवाचरेत् सदा 10220361 इति प्रवालस्तवकफल्पुष्पदलोत्करैः 10220363 तरूणां नम्रशाखानां मध्येन यमुनां गतः 10220371 तत्र गाः पाययित्वापः सुमृष्टाः शीतलाः शिवाः 10220373 ततो नृप स्वयं गोपाः कामं स्वादु पपुर् जलम् 10220381 तस्या उपवने कामं चारयन्तः पशून् नृप 10220383 कृष्णरामाव् उपागम्य क्षुधार्ता इदम् अब्रुवन् 1023001 गोपा ऊचुः 10230011 राम राम महावीर्य कृष्ण दुष्ट-निबर्हण 10230013 एषा वै बाधते क्षुन् नस् तच्-छान्तिं कर्तुम् अर्हथः 1023002 श्री-शुक उवाच 10230021 इति विज्ञापितो गोपैर् भगवान् देवकीसुतः 10230023 भक्ताया विप्र-भार्यायाः प्रसीदन्न् इदम् अब्रवीत् 10230031 प्रयात देवयजनं ब्राह्मणा ब्रह्म-वादिनः 10230033 सत्रम् आन्गिरसं नाम ह्य् आसते स्वर्गकाम्यया 10230041 तत्र गत्वौदनं गोपा याचतास्मद्विसर्जिताः 10230043 कीर्तयन्तो भगवत आर्यस्य मम चाभिधाम् 10230051 इत्य् आदिष्टा भगवता गत्वायाचन्त ते तथा 10230053 कृताञ्जलिपुटा विप्रान् दण्डवत् पतिता भुवि 10230061 हे भूमिदेवाः शृणुत कृष्णस्यादेशकारिणः 10230063 प्राप्तान् जानीत भद्रं वो गोपान् नो रामचोदितान् 10230071 गाश् चारयन्ताव् अविदूर ओदनं 10230072 रामाच्युतौ वो लषतो बुभुक्षितौ 10230073 तयोर् द्विजा ओदनम् अर्थिनोर् यदि 10230074 श्रद्धा च वो यच्छत धर्मवित्तमाः 10230081 दीक्षायाः पशुसंस्थायाः सौत्रामण्याश् च सत्तमाः 10230083 अन्यत्र दीक्षितस्यापि नान्नम् अश्नन् हि दुर्मतिः 10230091 इति ते भगवद् याच्ञां शृण्वन्तोऽपि न शुश्रुवुः 10230093 क्षुद्राशा भूरिकर्माणो बालिशा वृद्धमानिनः 10230101 देशः कालः पृथग् द्रव्यं मन्त्रतन्त्रर्त्विजोऽग्नयः 10230103 देवता यजमानश् च क्रतुर् धर्मश् च यन्मयः 10230111 तं ब्रह्म परमं साक्षाद् भगवन्तम् अधोक्षजम् 10230113 मनुष्यदृष्ट्या दुष्प्रज्ञा मर्त्यात्मानो na menire 10230121 na te yad om iti procur na neti ca parantapa 10230123 गोपा निराशाः प्रत्येत्य तथोचुः कृष्णरामयोः 10230131 तद् उपाकर्ण्य भगवान् प्रहस्य जगदीश्वर 10230133 व्याजहार पुनर् गोपान् दर्शयल् लौकिकीं गतिम् 10230141 मां ज्ञाप्यत पत्नीभ्यः ससन्कर्षणम् आगतम् 10230143 दास्यन्ति कामम् अन्नं वः स्निग्धा मय्य् उषिता धिया 10230151 गत्वाथ पत्नीशालायां दृष्ट्वासीनाः स्वलन्कृताः 10230153 नत्वा द्विजसतीर् गोपाः प्रश्रिता इदम् अब्रुवन् 10230161 नमो वो विप्रपत्नीभ्यो निबोधत वचांसि नः 10230163 इतोऽविदूरे चरता कृष्णेनेहेषिता वयम् 10230171 गाश् चारयन् स गोपालैः सरामो दूरम् आगतः 10230173 बुभुक्षितस्य तस्यान्नं सानुगस्य प्रदीयताम् 10230181 श्रुत्वाच्युतम् उपायातं नित्यं तद्दर्शनोत्सुकाः 10230183 तत्कथाक्षिप्तमनसो बभूवुर् जातसम्भ्रमाः 10230191 चतुर्विधं बहुगुणम् अन्नम् आदाय भाजनैः 10230193 अभिसस्रुः प्रियं सर्वाः समुद्रम् इव निम्नगाः 10230201 निषिद्ध्यमानाः पतिभिर् भ्रातृभिर् बन्धुभिः सुतैः 10230203 भगवत्य् उत्तमश्लोके दीर्घश्रुतधृताशयाः 10230211 यमुनोपवनेऽशोकनवपल्लवमण्डिते 10230213 विचरण्तं वृतं गोपैः साग्रजं ददृशुः स्त्रियः 10230221 श्यामं हिरण्य-परिधिं वन-माल्य-बर्ह- 10230222 धातु-प्रवाल-नट-वेषम् अनुव्रतांसे 10230223 विन्यस्त-हस्तम् इतरेण धुनानम् अब्जं 10230224 कर्णोत्पलालक-कपोल-मुखाब्ज-हासम् 10230231 प्रायः श्रुतप्रियतमोदयकर्णपूरैर् 10230232 यस्मिन् निमग्नमनसस् तम् अथाक्षिरन्ध्रैः 10230233 अन्तः प्रवेश्य सुचिरं परिरभ्य तापं 10230234 प्राज्ञं यथाभिमतयो विजहुर् नरेन्द्र 10230241 तास् तथा त्यक्त-सर्वाशाः प्राप्ता आत्म-दिदृक्षया 10230243 विज्ञायाखिल-दृग्-द्रष्टा प्राह प्रहसिताननः 10230251 स्वागतं वो महा-भागा आस्यतां करवाम किम् 10230253 यन् नो दिदृक्षया प्राप्ता उपपन्नम् इदं हि वः 10230261 नन्व् अद्धा मयि कुर्वन्ति कुशलाः स्वार्थदर्शनाः 10230263 अहइतुक्यव्यवहितां भक्तिम् आत्मप्रिये यथा 10230271 प्राण-बुद्धि-मनः-स्वात्म-दारापत्य-धनादयः 10230273 यत्-सम्पर्कात् प्रिया आसंस् ततः को न्व् अपरः प्रियः? 10230281 तद् यात देवयजनं पतयो वो द्विजातयः 10230283 स्वसत्रं पारयिष्यन्ति युष्माभिर् गृहमेधिनः 10230291 मैवं विभोऽर्हति गदितुं नृशंसम् 10230292 सत्यं कुरुष्व निगमं तव पादमूलम् 10230293 प्राप्ता वयं तुलसिदाम पदावसृष्टं 10230294 केशैर् निवोढुम् अतिलन्घ्य समस्तबन्धून् 10230301 गृह्णन्ति नो न पतयः पितरौ सुता वा 10230302 न भ्रातृ-बन्धु-सुहृदः कुत एव चान्ये 10230303 तस्माद् भवत्-प्रपदयोः पतितात्मनां नो 10230304 नान्या भवेद् गतिर् अरिन्दम तद् विधेहि 10230311 पतयो नाभ्यसूयेरन् पितृभ्रातृसुतादयः 10230313 लोकाश् च वो मयोपेता देवा अप्य् अनुमन्वते 10230321 न प्रीतयेऽनुरागाय ह्य् अन्गसन्गो नृणाम् इह 10230323 तन् मनो मयि युञ्जाना अचिरान् माम् अवाप्य्स्यथ 10230331 इत्य् उक्ता निजपत्न्यस् ता यज्ञवाटं पुनर् गताः 10230333 ते चानुसूयवः स्वाभिः स्त्रीभिः सत्रम् अपारयन् 10230341 तत्रैका विधृता भर्ता भगवन्तं यथाश्रुतम् 10230343 हृदोपगुह्य विजहौ देहं कर्मानुबन्धनम् 10230351 भगवान् अपि गोविन्दस् तेनेइवान्नेन गोपकान् 10230353 चतुर्विधेनाशयित्वा स्वयं च बुभुजे प्रभुः 10230361 भगवान् अपि गोविन्दस् तेनैवान्नेन गोपकान् 10230363 चतुर्-विधेनाशयित्वा स्वयं च बुभुजे प्रभुः 10230371 एवं लीला-नर-वपुर् नृ-लोकम् अनुशीलयन् 10230373 रेमे गो-गोप-गोपीनां रमयन् रूप-वाक्-कृतैः 10230381 अथानुस्मृत्य विप्रास् ते अन्वतप्यम् कृतागसः 10230383 यद् विश्वेश्वरयोर् याच्ञाम् अहन्म नृ-विडम्बयोः 10230391 दृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिम् अलौकिकीम् 10230393 आत्मानं च तया हीनम् अनुतप्ता व्यगर्हयन् 10230401 धिग् जन्म नस् त्रिवृद्-विद्यां धिग् व्रतं धिग् बहुज्ञताम् 10230403 धिक् कुलं धिक् क्रिया-दीक्षां विमुखा ये त्व् अधोक्षजे 10230411 नूनं भगवतो माया योगिनाम् अपि मोहिनी 10230413 यद् वयं गुरवो n.NAM स्वार्थे मुह्यामहे द्विजाः 10230421 अहो पश्यत नारीणाम् अपि कृष्णे जगद्-गुरौ 10230423 दुरन्त-भावं योऽविध्यन् मृत्युपाशान् गृहाभिधान् 10230431 नासां द्विजाति-संस्कारो न निवासो गुराव् अपि 10230433 न तपो नात्म-मीमांसा न शौचं न क्रियाः शुभाः 10230441 अथापि ह्य् उत्तमःश्लोके कृष्णे योगेश्वरेश्वरे 10230443 भक्तिर् दृढा न चास्माकं संस्कारादिमताम् अपि 10230451 ननु स्वार्थ-विमूढानां प्रमत्तानां गृहेहया 10230453 अहो नः स्मारयाम् आस गोप-वाक्यैः सतां गतिः 10230461 अन्यथा पूर्ण-कामस्य कैवल्याद्य्-आशिषां पतेः 10230463 ईशितव्यैः किम् अस्माभिर् ईशस्यैतद् विडम्बनम् 10230471 हित्वान्यान् भजते यं श्रीः पाद-स्पर्शाशयासकृत् 10230473 स्वात्म-दोषापवर्गेण तद्-याच्ञा जन-मोहिनी 10230481 देशः कालः पृथग् द्रव्यं मन्त्र-तन्त्रर्त्विजोऽग्नयः 10230483 देवता यजमानश् च क्रतुर् धर्मश् च यन्-मयः 10230491 स एव भगवान् साक्षाद् विष्णुर् योगेश्वरेश्वरः 10230493 जातो यदुष्व् इत्य् आशृण्म ह्य् अपि मूढा न विद्महे 10230501 तस्मै नमो भगवते कृष्णायाकुण्ठ-मेधसे 10230503 यन्-माया-मोहित-धियो भ्रमामः कर्म-वर्त्मसु 10230511 स वै न आद्यः पुरुषः स्व-माया-मोहितात्मनाम् 10230513 अविज्ञातानुभावानां क्षन्तुम् अर्हत्य् अतिक्रमम् 10230521 इति स्वाघम् अनुस्मृत्य कृष्णे ते कृत-हेलनाः 10230523 दिदृक्षवो व्रजम् अथ कंसाद् भीता न चाचलन् 1024001 श्री-शुक उवाच 10240011 भगवान् अपि तत्रैव बलदेवेन संयुतः 10240013 अपश्यन् निवसन् गोपान् इन्द्र-याग-कृतोद्यमान् 10240021 तद्-अभिज्ञोऽपि भगवान् सर्वात्मना सर्व-दर्शनः 10240023 प्रश्रयावनतोऽपृच्छत् वृद्धान् नन्दपुरोगमान् 10240031 कथ्यतां मे पितः कोऽयं सम्भ्रमो व उपागतः 10240033 किं फलं कस्य चोद्देशः केन वा साध्यते मखः 10240041 एतद् ब्रूहि महान् कामो मह्यं शुश्रूषवे पितः 10240043 न हि गोप्यं हि साधूनां कृत्यं सर्वात्मनाम् iha0 10250051 अस्त्य् अस्वपरदृष्टीनाम् अमित्रोदास्तविद्विषाम् 10250053 उदासीनोऽरिवद् वर्ज्य आत्मवत् सुहृद् उच्यते 10240061 ज्ञात्वाज्ञात्वा च कर्माणि जनोऽयम् अनुतिष्ठति 10240063 विदुषः कर्मसिद्धिः स्यात् तथा नाविदुषो भवेत् 10240071 तत्र तावत् क्रियायोगो भवतां किं विचारितः 10240073 अथवा लौकिकस् तन् मे पृच्छतः साधु भण्यताम् 1024008 श्री-नन्द उवाच 10240081 पर्जन्यो भगवान् इन्द्रो मेघास् तस्यात्म-मूर्तयः 10240083 तेऽभिवर्षन्ति भूतानां प्रीणनं जीवनं पयः 10240091 तं तात वयम् अन्ये च वार्मुचां पतिम् ईश्वरम् 10240093 द्रव्यैस् तद्-रेतसा सिद्धैर् यजन्ते क्रतुभिर् नराः 10240101 तच्-छेषेणोपजीवन्ति त्रि-वर्ग-फल-हेतवे 10240103 पुंसां पुरुष-काराणां पर्जन्यः फल-भावनः 10240111 य एनं विसृजेद् धर्मं पारम्पर्यागतं नरः 10240113 कामाद् द्वेषाद् भयाल् लोभात् स वै नाप्नोति शोभनम् 1024012 श्री-शुक उवाच 10240121 वचो निशम्य नन्दस्य तथान्येषां व्रजौकसाम् 10240123 इन्द्राय मन्युं जनयन् पितरं प्राह केशवः 10240131 कर्मणा जायते जन्तुः कर्मणैव विलीयते 10240133 सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते 10240141 अस्ति चेद् ईश्वरः कश्चित् फलरूप्य् अन्यकर्मणाम् 10240143 कर्तारं भजते सोऽपि न ह्य् अकर्तुः प्रभुर् हि सः 10240151 किम् इन्द्रेणेह भूतानां स्व-स्व-कर्मानुवर्तिनाम् 10240153 अनीशेनान्यथा कर्तुं स्वभाव-विहितं नृणाम् 10240161 स्वभाव-तन्त्रो हि जनः स्वभावम् अनुवर्तते 10240163 स्वभाव-स्थम् इदं सर्वं स-देवासुर-मानुषम् 10240171 देहान् उच्चावचाञ् जन्तुः प्राप्योत्सृजति कर्मणा 10240173 शत्रुर् मित्रम् उदासीनः कर्मैव गुरुर् ईश्वरः 10240181 तस्मात् सम्पूजयेत् कर्म स्वभाव-स्थः स्व-कर्म-कृत् 10240183 अञ्जसा येन वर्तेत तद् एवास्य हि दैवतम् 10240191 आजीव्यैकतरं भावं यस् त्व् अन्यम् उपजीवति 10240193 न तस्माद् विन्दते क्षेमं जारान् नार्य् असती यथा 10240201 वर्तेत ब्रह्मणा विप्रो राजन्यो रक्षया भुवः 10240203 वैश्यस् तु वार्तया जीवेच् छूद्रस् तु द्विज-सेवया 10240211 कृषि-वाणिज्य-गो-रक्षा कुसीदं तूर्यम् उच्यते 10240213 वार्ता चतुर्-विधा तत्र वयं गो-वृत्तयोऽनिशम् 10240221 सत्त्वं रजस् तम इति स्थित्य्-उत्पत्त्य्-अन्त-हेतवः 10240223 रजसोत्पद्यते विश्वम् अन्योन्यं विविधं जगत् 10240231 रजसा चोदिता मेघा वर्षन्त्य् अम्बूनि सर्वतः 10240233 प्रजास् तैर् एव सिध्यन्ति महेन्द्रः किं करिष्यति 10240241 न नः पुरो जनपदा न ग्रामा न गृहा वयम् 10240243 वनौकसस् तात नित्यं वन-शैल-निवासिनः 10240251 तस्माद् गवां ब्राह्मणानाम् अद्रेश् चारभ्यतां मखः 10240253 य इन्द्र-याग-सम्भारास् तैर् अयं साध्यतां मखः 10240261 पच्यन्तां विविधाः पाकाः सूपान्ताः पायसादयः 10240263 संयावापूप-शष्कुल्यः सर्व-दोहश् च गृह्यताम् 10240271 हूयन्ताम् अग्नयः सम्यग् ब्राह्मणैर् ब्रह्मवादिभिः 10240273 अन्नं बहुविधं तेभ्यो देयं वो धेनुदक्षिणाः 10240281 अन्येभ्यश् चाश्वचाण्डालपतितेभ्यो यथार्हतः 10240283 यवसं च गवां दत्त्वा गिरये दीयतां बलिः 10240291 स्वलङ्कृता भुक्तवन्तः स्वनुलिप्ताः सुवाससः 10240293 प्रदक्षिणं च कुरुत गोविप्रानलपर्वतान् 10240301 एतन् मम मतं तात क्रियतां यदि रोचते 10240303 अयं गोब्राह्मणाद्रीणां मह्यं च दयितो मखः 1024031 श्री-शुक उवाच 10240311 कालात्मना भगवता शक्र-दर्प-जिघांसया 10240313 प्रोक्तं निशम्य नन्दाद्याः साध्व् अगृह्णन्त तद्-वचः 10240321 तथा च व्यदधुः सर्वं यथाह मधुसूदनः 10240323 वाचयित्वा स्वस्त्य्-अयनं तद्-द्रव्येण गिरि-द्विजान् 10240331 उपहृत्य बलीन् सर्वान् आदृता यवसं यवाम् 10240333 गोधनानि पुरस्कृत्य गिरिं चक्रुः प्रदक्षिणम् 10240341 अनांस्य् अनडुद्-युक्तानि ते चारुह्य स्व्-अलङ्कृताः 10240343 गोप्यश् च कृष्ण-वीर्याणि गायन्त्यः स-द्विजाशिषः 10240351 कृष्णस् त्व् अन्यतमं रूपं गोपविश्रम्भनं गतः 10240353 शैलोऽस्मीति ब्रुवन् भूरि बलिम् आदद् बृहद्वपुः 10240361 तस्मै नमो व्रजजनैः स चक्रे आत्मनात्मने 10240363 अहो पश्यत शैलोऽसौ रूपी नोऽनुग्रहं व्यधात् 10240371 एषोऽवजानतो मर्त्यान् कामरूपी वनौकसः 10240373 हन्ति ह्य् अस्मै नमस्यामः शर्मणे आत्मनो गवाम् 1025001 श्री-शुक उवाच 10250011 इन्द्रस् तदात्मनः पूजां विज्ञाय विहतां नृप 10250013 गोपेभ्यः कृष्णनाथेभ्यो नन्दादिभ्यश् चुकोप सः 10250021 गणं सांवर्तकं नाम मेघानां चान्त-कारिणाम् 10250023 इन्द्रः प्रचोदयत् क्रुद्धो वाक्यं चाहेश-मान्य् उत 10250031 अहो श्री-मद-माहात्म्यं गोपानां काननौकसाम् 10250033 कृष्णं मर्त्यम् उपाश्रित्य ये चक्रुर् देव-हेलनम् 10250041 यथादृढैः कर्म-मयैः क्रतुभिर् नाम-नौ-निभैः 10250043 विद्याम् आन्वीक्षिकीं हित्वा तितीर्षन्ति भवार्णवम् 10250051 वाचालं बालिशं स्तब्धम् अज्ञं पण्डित-मानिनम् 10250053 कृष्णं मर्त्यम् उपाश्रित्य गोपा मे चक्रुर् अप्रियम् 10250061 एषां श्रियावलिप्तानां कृष्णेनाध्मापितात्मनाम् 10250063 धुनुत श्री-मद-स्तम्भं पशून् नयत सङ्क्षयम् 10250071 अहं चैरावतं नागम् आरुह्यानुव्रजे व्रजम् 10250073 मरुद्-गणैर् महा-वेगैर् नन्द-गोष्ठ-जिघांसया 1025008 श्री-शुक उवाच 10250081 इत्थं मघवताज्ञप्ता मेघा निर्मुक्त-बन्धनाः 10250083 नन्द-गोकुलम् आसारैः पीडयाम् आसुर् ओजसा 10250091 विद्योतमाना विद्युद्भिः स्तनन्तः स्तनयित्नुभिः 10250093 तीव्रैर् मरुद्-गणैर् नुन्ना ववृषुर् जल-शर्कराः 10250101 स्थूणा-स्थूला वर्ष-धारा मुञ्चत्स्व् अभ्रेष्व् अभीक्ष्णशः 10250103 जलौघैः प्लाव्यमाना भूर् नादृश्यत नतोन्नतम् 10250111 अत्य्-आसाराति-वातेन पशवो जात-वेपनाः 10250113 गोपा गोप्यश् च शीतार्ता गोविन्दं शरणं ययुः 10250121 शिरः सुतांश् च कायेन प्रच्छाद्यासार-पीडिताः 10250123 वेपमाना भगवतः पाद-मूलम् उपाययुः 10250131 कृष्ण कृष्ण महा-भाग त्वन्-नाथं गोकुलं प्रभो 10250133 त्रातुम् अर्हसि देवान् नः कुपिताद् भक्त-वत्सल 10250141 शिला-वर्षाति-वातेन हन्यमानम् अचेतनम् 10250143 निरीक्ष्य भगवान् मेने कुपितेन्द्र-कृतं हरिः 10250151 अपर्त्व् अत्य्-उल्बणं वर्षम् अति-वातं शिला-मयम् 10250153 स्व-यागे विहतेऽस्माभिर् इन्द्रो नाशाय वर्षति 10250161 तत्र प्रतिविधिं सम्यग् आत्म-योगेन साधये 10250163 लोकेश-मानिनां मौढ्याद् धनिष्ये श्री-मदं तमः 10250171 न हि सद्-भाव-युक्तानां सुराणाम् ईश-विस्मयः 10250173 मत्तोऽसतां मान-भङ्गः प्रशमायोपकल्पते 10250181 तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् 10250183 गोपाये स्वात्म-योगेन सोऽयं मे व्रत आहितः 10250191 इत्य् उक्त्वैकेन हस्तेन कृत्वा गोवर्धनाचलम् 10250193 दधार लीलया विष्णुश् छत्राकम् इव बालकः 10250201 अथाह भगवान् गोपान् हेऽम्ब तात व्रजौकसः 10250203 यथोपजोषं विशत गिरि-गर्तं स-गो-धनाः 10250211 न त्रास इह वः कार्यो मद्-धस्ताद्रि-निपातनात् 10250213 वात-वर्ष-भयेनालं तत्-त्राणं विहितं हि वः 10250221 तथा निर्विविशुर् गर्तं कृष्णाश्वासित-मानसः 10250223 यथावकाशं स-धनाः स-व्रजाः सोपजीविनः 10250231 क्षुत्-तृड्-व्यथां सुखापेक्षां हित्वा तैर् व्रज-वासिभिः 10250233 वीक्ष्यमाणो दधाराद्रिं सप्ताहं नाचलत् पदात् 10250241 कृष्णयोगानुभावं तं निशाम्येन्द्रोऽतिविस्मितः 10250243 निःस्तम्भो भ्रष्टसङ्कल्पः स्वान् मेघान् सन्न्यवारयत् 10250251 खं व्यभ्रम् उदितादित्यं वात-वर्षं च दारुणम् 10250253 निशम्योपरतं गोपान् गोवर्धन-धरोऽब्रवीत् 10250261 निर्यात त्यजत त्रासं गोपाः सस्त्रीधनार्भकाः 10250263 उपारतं वातवर्षं व्युदप्रायाश् च निम्नगाः 10250271 ततस् ते निर्ययुर् गोपाः स्वं स्वम् आदाय गोधनम् 10250273 शकटोधोपकरणं स्त्रीबालस्थविराः शनैः 10250281 भगवान् अपि तं शैलं स्वस्थाने पूर्ववत् प्रभुः 10250283 पश्यतां सर्वभूतानां स्थापयामास लीलया 10250291 तं प्रेमवेगान् निभृता व्रजौकसो 10250292 यथा समीयुः परिरम्भणादिभिः 10250293 गोप्यश् च सस्नेहम् अपूजयन् मुदा 10250294 दध्यक्षताद्भिर् युयुजुः सदाशिषः 10250301 यशोदा रोहिणी नन्दो रामश् च बलिनां वरः 10250303 कृष्णम् आलिङ्ग्य युयुजुर् आशिषः स्नेह-कातराः 10250311 दिवि देव-गणाः सिद्धाः साध्या गन्धर्व-चारणाः 10250313 तुष्टुवुर् मुमुचुस् तुष्टाः पुष्प-वर्षाणि पार्थिव 10250321 शङ्ख-दुन्दुभयो नेदुर् दिवि देव-प्रचोदिताः 10250323 जगुर् गन्धर्व-पतयस् तुम्बुरु-प्रमुखा नृप 10250331 ततोऽनुरक्तैः पशुपैः परिश्रितो 10250332 राजन् स्व-गोष्ठं स-बलोऽव्रजद् धरिः 10250333 तथा-विधान्य् अस्य कृतानि गोपिका 10250334 गायन्त्य ईयुर् मुदिता हृदि-स्पृशः 1026001 श्री-शुक उवाच 10260011 एवं-विधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते 10260013 अतद्-वीर्य-विदः प्रोचुः समभ्येत्य सु-विस्मिताः 10260021 बालकस्य यद् एतानि कर्माण्य् अत्य्-अद्भुतानि वै 10260023 कथम् अर्हत्य् असौ जन्म ग्राम्येष्व् आत्म-जुगुप्सितम् 10260031 यः सप्त-हायनो बालः करेणैकेन लीलया 10260033 कथं बिभ्रद् गिरि-वरं पुष्करं गज-राड् इव 10260041 तोकेनामीलिताक्षेण पूतनाया महौजसः 10260043 पीतः स्तनः सह प्राणैः कालेनेव वयस् तनोः 10260051 हिन्वतोऽधः शयानस्य मास्यस्य चरणाव् उदक् 10260053 अनोऽपतद् विपर्यस्तं रुदतः प्रपदाहतम् 10260061 एक-हायन आसीनो ह्रियमाणो विहायसा 10260063 दैत्येन यस् तृणावर्तम् अहन् कण्ठ-ग्रहातुरम् 10260071 क्वचिद् धैयङ्गव-स्तैन्ये मात्रा बद्ध उदूखले 10260073 गच्छन्न् अर्जुनयोर् मध्ये बाहुभ्यां ताव् अपातयत् 10260081 वने सञ्चारयन् वत्सान् स-रामो बालकैर् वृतः 10260083 हन्तु-कामं बकं दोर्भ्यां मुखतोऽरिम् अपाटयत् 10260091 वत्सेषु वत्स-रूपेण प्रविशन्तं जिघांसया 10260093 हत्वा न्यपातयत् तेन कपित्थानि च लीलया 10260101 हत्वा रासभ-दैतेयं तद्-बन्धूंश् च बलान्वितः 10260103 चक्रे ताल-वनं क्षेमं परिपक्व-फलान्वितम् 10260111 प्रलम्बं घातयित्वोग्रं बलेन बल-शालिना 10260113 अमोचयद् व्रज-पशून् गोपांश् चारण्य-वह्नितः 10260121 आशी-विषतमाहीन्द्रं दमित्वा विमदं ह्रदात् 10260123 प्रसह्योद्वास्य यमुनां चक्रेऽसौ निर्विषोदकाम् 10260131 दुस्त्यजश् चानुरागोऽस्मिन् सर्वेषां नो व्रजौकसाम् 10260133 नन्द ते तनयेऽस्मासु तस्याप्य् औत्पत्तिकः कथम् 10260141 क्व सप्त-हायनो बालः क्व महाद्रि-विधारणम् 10260143 ततो नो जायते शङ्का व्रज-नाथ तवात्मजे 1026015 श्री-नन्द उवाच 10260151 श्रूयतां मे वचो गोपा व्येतु शङ्का च वोऽर्भके 10260153 एनं कुमारम् उद्दिश्य गर्गो मे यद् उवाच ह 10260161 वर्णास् त्रयः किलास्यासन् गृह्णतोऽनु-युगं तनूः 10260163 शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः 10260171 प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः 10260173 वासुदेव इति श्रीमान् अभिज्ञाः सम्प्रचक्षते 10260181 बहूनि सन्ति नामानि रूपाणि च सुतस्य ते 10260183 गुण-कर्मानुरूपाणि तान्य् अहं वेद नो जनाः 10260191 एष वः श्रेय आधास्यद् गोप-गोकुल-नन्दनः 10260193 अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ 10260201 पुरानेन व्रज-पते साधवो दस्यु-पीडिताः 10260203 अराजके रक्ष्यमाणा जिग्युर् दस्यून् समेधिताः 10260211 य एतस्मिन् महा-भागे प्रीतिं कुर्वन्ति मानवाः 10260213 नारयोऽभिभवन्त्य् एतान् विष्णु-पक्षान् इवासुराः 10260221 तस्मान् नन्द कुमारोऽयं नारायण-समो गुणैः 10260223 श्रिया कीर्त्यानुभावेन तत्-कर्मसु न विस्मयः 10260231 इत्य् अद्धा मां समादिश्य गर्गे च स्व-गृहं गते 10260233 मन्ये नारायणस्यांशं कृष्णम् अक्लिष्ट-कारिणम् 10260241 इति नन्द-वचः श्रुत्वा गर्ग-गीतं व्रजौकसः 10260243 दृष्ट-श्रुतानुभावास् ते कृष्णस्यामित-तेजसः 10260245 मुदिता नन्दम् आनर्चुः कृष्णं च गत-विस्मयाः 10260251 देवे वर्षति यज्ञ-विप्लव-रुषा वज्राश्म-वर्षानिलैः 10260252 सीदत्-पाल-पशु-स्त्रिय् आत्म-शरणं दृष्ट्वानुकम्प्य् उत्स्मयन् 10260253 उत्पाट्यैक-करेण शैलम् अबलो लीलोच्छिलीन्ध्रं यथा 10260254 बिभ्रद् गोष्ठम् अपान् महेन्द्र-मद-भित् प्रीयान् न इन्द्रो गवाम् 1027001 श्री-शुक उवाच 10270011 गोवर्धने धृते शैले आसाराद् रक्षिते व्रजे 10270013 गो-लोकाद् आव्रजत् कृष्णं सुरभिः शक्र एव च 10270021 विविक्त उपसङ्गम्य व्रीडितः कृत-हेलनः 10270023 पस्पर्श पादयोर् एनं किरीटेनार्क-वर्चसा 10270031 दृष्ट-श्रुतानुभावोऽस्य कृष्णस्यामित-तेजसः 10270033 नष्ट-त्रि-लोकेश-मद इदम् आह कृताञ्जलिः 1027004 इन्द्र उवाच 10270041 विशुद्ध-सत्त्वं तव धाम शान्तं 10270042 तपो-मयं ध्वस्त-रजस्-तमस्कम् 10270043 माया-मयोऽयं गुण-सम्प्रवाहो 10270044 न विद्यते तेऽग्रहणानुबन्धः 10270051 कुतो नु तद्-धेतव ईश तत्-कृता 10270052 लोभादयो येऽबुध-लिङ्ग-भावाः 10270053 तथापि दण्डं भगवान् बिभर्ति 10270054 धर्मस्य गुप्त्यै खल-निग्रहाय 10270061 पिता गुरुस् त्वं जगताम् अधीशो 10270062 दुरत्ययः काल उपात्त-दण्डः 10270063 हिताय चेच्छा-तनुभिः समीहसे 10270064 मानं विधुन्वन् जगद्-ईश-मानिनाम् 10270071 ये मद्-विधाज्ञा जगद्-ईश-मानिनस् 10270072 त्वां वीक्ष्य कालेऽभयम् आशु तन्-मदम् 10270073 हित्वार्य-मार्गं प्रभजन्त्य् अपस्मया 10270074 ईहा खलानाम् अपि तेऽनुशासनम् 10270081 स त्वं ममैश्वर्य-मद-प्लुतस्य 10270082 कृतागसस् तेऽविदुषः प्रभावम् 10270083 क्षन्तुं प्रभोऽथार्हसि मूढ-चेतसो 10270084 मैवं पुनर् भून् मतिर् ईश मेऽसती 10270091 तवावतारोऽयम् अधोक्षजेह 10270092 भुवो भराणाम् उरु-भार-जन्मनाम् 10270093 चमू-पतीनाम् अभवाय देव 10270094 भवाय युष्मच्-चरणानुवर्तिनाम् 10270101 नमस् तुभ्यं भगवते पुरुषाय महात्मने 10270103 वासुदेवाय कृष्णाय सात्वतां पतये नमः 10270111 स्वच्छन्दोपात्त-देहाय विशुद्ध-ज्ञान-मूर्तये 10270113 सर्वस्मै सर्व-बीजाय सर्व-भूतात्मने नमः 10270121 मयेदं भगवन् गोष्ठ- नाशायासार-वायुभिः 10270123 चेष्टितं विहते यज्ञे मानिना तीव्र-मन्युना 10270131 त्वयेशानुगृहीतोऽस्मि ध्वस्त-स्तम्भो वृथोद्यमः 10270133 ईश्वरं गुरुम् आत्मानं त्वाम् अहं शरणं गतः 1027014 श्री-शुक उवाच 10270141 एवं सङ्कीर्तितः कृष्णो मघोना भगवान् अमुम् 10270143 मेघ-गम्भीरया वाचा प्रहसन्न् इदम् अब्रवीत् 1027015 श्री-भगवान् उवाच 10270151 मया तेऽकारि मघवन् मख-भङ्गोऽनुगृह्णता 10270153 मद्-अनुस्मृतये नित्यं मत्तस्येन्द्र-श्रिया भृशम् 10270161 माम् ऐश्वर्य-श्री-मदान्धो दण्ड-पाणिं न पश्यति 10270163 तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्य् अनुग्रहम् 10270171 गम्यतां शक्र भद्रं वः क्रियतां मेऽनुशासनम् 10270173 स्थीयतां स्वाधिकारेषु युक्तैर् वः स्तम्भ-वर्जितैः 10270181 अथाह सुरभिः कृष्णम् अभिवन्द्य मनस्विनी 10270183 स्व-सन्तानैर् उपामन्त्र्य गोप-रूपिणम् ईश्वरम् 1027019 सुरभिर् उवाच 10270191 कृष्ण कृष्ण महा-योगिन् विश्वात्मन् विश्व-सम्भव 10270193 भवता लोक-नाथेन स-नाथा वयम् अच्युत 10270201 त्वं नः परमकं दैवं त्वं न इन्द्रो जगत्-पते 10270203 भवाय भव गो-विप्र- देवानां ये च साधवः 10270211 इन्द्रं नस् त्वाभिषेक्ष्यामो ब्रह्मणा चोदिता वयम् 10270213 अवतीर्णोऽसि विश्वात्मन् भूमेर् भारापनुत्तये 1027023 श्री-शुक उवाच 10270221 एवं कृष्णम् उपामन्त्र्य सुरभिः पयसात्मनः 10270223 जलैर् आकाश-गङ्गाया ऐरावत-करोद्धृतैः 10270231 इन्द्रः सुरर्षिभिः साकं चोदितो देव-मातृभिः 10270233 अभ्यसिञ्चत दाशार्हं गोविन्द इति चाभ्यधात् 10270241 तत्रागतास् तुम्बुरु-नारदादयो 10270242 गन्धर्व-विद्याधर-सिद्ध-चारणाः 10270243 जगुर् यशो लोक-मलापहं हरेः 10270244 सुराङ्गनाः सन्ननृतुर् मुदान्विताः 10270251 तं तुष्टुवुर् देव-निकाय-केतवो 10270252 ह्य् अवाकिरंश् चाद्भुत-पुष्प-वृष्टिभिः 10270253 लोकाः परां निर्वृतिम् आप्नुवंस् त्रयो 10270254 गावस् तदा गाम् अनयन् पयो-द्रुताम् 10270261 नाना-रसौघाः सरितो वृक्षा आसन् मधु-स्रवाः 10270263 अकृष्ट-पच्यौषधयो girayo’bibhran un maNIn 10270271 कृष्णेऽभिषिक्त एतानि सर्वाणि कुरु-नन्दन 10270273 निर्वैराण्य् अभवंस् तात क्रूराण्य् अपि निसर्गतः 10270281 इति गो-गोकुल-पतिं गोविन्दम् अभिषिच्य सः 10270283 अनुज्ञातो ययौ शक्रो वृतो देवादिभिर् दिवम् 1028001 श्री-शुक उवाच 10280011 एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् 10280013 स्नातुं नन्दस् तु कालिन्द्या द्वादश्यां जलम् आविशत् 10280021 तं गृहीत्वानयद् भृत्यो वरुणस्यासुरोऽन्तिकम् 10280023 अविज्ञायासुरीं वेलां प्रविष्टम् उदकं निशि 10280031 चुक्रुशुस् तम् अपश्यन्तः कृष्ण रामेति गोपकाः 10280033 भगवांस् तद् उपश्रुत्य पितरं वरुणाकृतम् 10280035 तद्-अन्तिकं गतो राजन् स्वानाम् अभयदो विभुः 10280041 प्राप्तं वीक्ष्य हृषीकेशं लोकपालः सपर्यया 10280043 महत्या पूजयित्वाऽह तद्दर्शनमहोत्सवः 1028005 वरुण उवाच 10280051 अद्य मे निभृतो देहोऽद्यैवार्थोऽधिगतः प्रभो 10280053 त्वत्-पादभाजो भगवन्न् अवापुः पारम् अध्वनः 10280061 नमस् तुभ्यं भगवते ब्रह्मणे परमात्मने 10280063 न यत्र श्रूयते माया लोक-सृष्टि-विकल्पना 10280071 अजानता मामकेन मूढेनाकार्य-वेदिना 10280073 आनीतोऽयं तव पिता तद् भवान् क्षन्तुम् अर्हति 10280081 ममाप्य् अनुग्रहं कृष्ण कर्तुम् अर्हस्य् अशेष-दृक् 10280083 गोविन्द नीयताम् एष पिता ते पितृ-वत्सल 1028009 श्री-शुक उवाच 10280091 एवं प्रसादितः कृष्णो भगवान् ईश्वरेश्वरः 10280093 आदायागात् स्वपितरं बन्धूनां चावहन् मुदम् 10280101 नन्दस् त्व् अतीन्द्रियं दृष्ट्वा लोकपालमहोदयम् 10280103 कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत् 10280111 ते चउत्सुक्यधियो राजन् मत्वा गोपास् तम् ईश्वरम् 10280113 अपि नः स्वगतिं सूक्ष्माम् उपाधास्यद् अधीश्वरम् 10280121 इति स्वानां स भगवान् विज्ञायाखिलदृक् स्वयम् 10280123 सङ्कलपसिद्धये तेषां कृपयैतद् अचिन्तयत् 10280131 जनो वै लोक एतस्मिन्न् अविद्या-काम-कर्मभिः 10280133 उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् 10280141 इति सञ्चिन्त्य भगवान् महा-कारुणिको हरिः 10280143 दर्शयामास लोकं स्वं गोपानां तमसः परम् 10280151 सत्यं ज्ञानम् अनन्तं यत् ब्रह्म ज्योतिः सनातनम् 10280153 यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः 10280161 ते तु ब्रह्मह्रदं नीता मग्नाः कृष्णेन चोद्धृताः 10280163 ददृशुर् ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात् पुरा 10280171 नन्दादयस् तु तं दृष्ट्वा परमानन्द-निर्वृताः 10280173 कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सुविस्मिताः 1029001 श्री-शुक उवाच 10290011 भगवान् अपि ता रात्रीः शरदोत्फुल्लमल्लिकाः 10290013 वीक्ष्य रन्तुं मनश्चक्रे योगमायाम् उपाश्रितः 10290021 तदोडु-राजः कुकुभः करैर् मुखं 10290022 प्राच्या विलिम्पन्न् अरुणेन शन्तमैः 10290023 स चर्षणीनाम् उदगाच् छुचो मृजन् 10290024प्रियः प्रियाया इव दीर्घ-दर्शनः 10290031 दृष्ट्वा कुमुद्वन्तं अखण्डमण्डलं 10290032 रमाननाभं नवकुङ्कुमारुणम् 10290033 वनं च तत्कोमलगोभिर् अञ्जितं 10290034 जगौ कलं वामदृशां मनोहरम् 10290041 निशम्य गीतं तद्-अनङ्ग-वर्धनं 10290042 व्रज-स्त्रियः कृष्ण-गृहीत-मानसाः 10290043 आजग्मुर् अन्योन्यम् अलक्षितोद्यमाः 10290044 स यत्र कान्तो जवलोल-कुण्डलाः 10290051 दुहन्त्योऽभिययुः काश्चिद् दोहं हित्वा समुत्सुकाः 10290053 पयोऽधिश्रित्य संयावम् अनुद्वास्यापरा ययुः 10290061 परिवेषयन्त्यस् तद् धित्वा पाययन्त्यः शिशून् पयः 10290063 शुश्रूषन्त्यः पतीन् काश्चिद् अश्नन्त्योऽपास्य भोजनम् 10290071 लिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश् च लोचने 10290073 व्यत्यस्त-वस्त्राभरणाः काश्चित् कृष्णान्तिकं ययुः 10290081 ता वार्यमाणाः पतिभिः पितृभिर् भातृ-बन्धुभिः 10290083 गोविन्दापहृतात्मानो न न्यवर्तन्त मोहिताः 10290091 अन्तर्-गृह-गताः काश्चिद् गोप्योऽलब्ध-विनिर्गमाः 10290093 कृष्णं तद्-भावनायुक्ता दध्युर् मीलित-लोचनाः 10290101 दुःसह-प्रेष्ठ-विरह-तीव्रताप-धुताशुभाः 10290103 ध्यानप्राप्ताच्युताश्लेष-निर्वृत्या क्षीणमङ्गलाः 10290111 तम् एव परमात्मानं जार-बुद्ध्यापि सङ्गताः 10290113 जहुर् गुणमयं देहं सद्यः प्रक्षीण-बन्धनाः 1029012 राजोवाच 10290121 कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने 10290123 गुण-प्रवाहोपरमस् तासां गुण-धियां कथम् 1029013 श्री-शुक उवाच 10290131 उक्तं पुरस्ताद् एतत् ते चैद्यः सिद्धिं यथा गतः 10290133 द्विषन्न् अपि हृषीकेशं किम् उताधोक्षज-प्रियाः 10290141 नॄणां निःश्रेयसार्थाय व्यक्तिर् भगवतो नृप 10290143 अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः 10290151 कामं क्रोधं भयं स्नेहम् ऐक्यं सौहृदम् एव च 10290153 नित्यं हरौ विदधतो यान्ति तन्-मयतां हि ते 10290161 न चैवं विस्मयः कार्यो भवता भगवत्य् अजे 10290163 योगेश्वरेश्वरे कृष्णे यत एतद् विमुच्यते 10290171 ता दृष्ट्वान्तिकम् आयाता भगवान् व्रजयोषितः 10290173 अवदद् वदतां श्रेष्ठो वाचः पेशैर् विमोहयन् 1029018 श्री-भगवान् उवाच 10290181 स्वागतं वो महा-भागाः प्रियं किं करवाणि वः 10290182 व्रजस्यानामयं कच्चिद् ब्रूतागमन-कारणम् 10290191 रजन्य् एषा घोर-रूपा घोर-सत्त्व-निषेविता 10290193 प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सुमध्यमाः 10290201 मातरः पितरः पुत्राः भ्रातरः पतयश् च वः 10290203 विचिन्वन्ति ह्य् अपश्यन्तो मा कृढ्वं बन्धु-साध्वसम् 10290211 दृष्टं वनं कुसुमितं राकेश-कर-रञ्जितम् 10290213 यमुनानिल-लीलैजत्-तरु-पल्लव-शोभितम् 10290221 तद् यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः 10290223 क्रन्दन्ति वत्सा बालाश् च तान् पाययत दुह्यत 10290231 अथवा मद्-अभिस्नेहाद् भवत्यो यन्त्रिताशयाः 10290233 आगता ह्य् उपपन्नं वः प्रीयन्ते मयि जन्तवः 10290241 भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्य् अमायया 10290243 तद्-बन्धूनां च कल्याण्यः प्रजानां चानुपोषणम् 10290251 दुःशीलो दुर्भगो वृद्धो जडो रोग्य् अधनोऽपि वा 10290253 पतिः स्त्रीभिर् न हातव्यो लोकेप्सुभिर् अपातकी 10290261 अस्वर्ग्यम् अयशस्यं च फल्गु कृच्छ्रं भयावहम् 10290263 जुगुप्सितं च सर्वत्र औपपत्यं कुल-स्त्रियाः 10290271 श्रवणाद् दर्शनाद् ध्यानान् मयि भावोऽनुकीर्तनात् 10290273 न तथा सन्निकर्षेण प्रतियात ततो गृहम् 1029028 श्री-शुक उवाच 10290281 इति विप्रियम् आकर्ण्य गोप्यो गोविन्द-भाषितम् 10290283 विषण्णा भग्न-सङ्कल्पाश् चिन्ताम् आपुर् दुरत्ययम् 10290291 कृत्वा मुखान्य् अवशुचः श्वसनेन शुष्यद् 10290292 बिम्बाधराणि चरणेन लिखन्त्यः 10290293 अस्रेर् उपात्त-मसिभिः कुच-कुङ्कुमानि 10290294 तस्थुर् मृजन्त्य उरु-दुःख-भराः स्म तूष्णीम् 10290301 प्रेष्ठं प्रियेतरम् इव प्रतिभाषमाणं 10290302 कृष्णं तद्-अर्थ-विनिवर्तित-सर्व-कामाः 10290303 नेत्रे विमृज्य रुदितोपहते स्म किञ्चित् 10290304 संरम्भ-गद्गद-गिरोऽब्रुवतानुरक्ताः 1029031 गोप्य ऊचुः 10290311 मैवं विभोऽर्हति भवान् गदितं नृशंसम् 10290312 सन्त्यज्य सर्व-विषयांस् तव पाद-मूलम् 10290313 भक्ता भजस्व दुरवग्रह मा त्यजास्मान् 10290314 देवो यथादि-पुरुषो भजते मुमुक्षून् 10290321 यत् पत्य्-अपत्य-सुहृदाम् अनुवृत्तिर् अङ्ग 10290322 स्त्रीणां स्वधर्म इति धर्म-विदा त्वयोक्तम् 10290323 अस्त्व् एवम् एतद् उपदेश-पदे त्वयीशे 10290324 प्रेष्ठो भवांस् तनु-भृतां किल बन्धुर् आत्मा 10290331 कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्मन् 10290332 नित्य-प्रिये पति-सुतादिभिर् आर्तिदैः किम्? 10290333 तन् नः प्रसीद परमेश्वर मा स्म छिन्द्या 10290334 आशां भृतां त्वयि चिराद् अरविन्द-नेत्र 10290341 चित्तं सुखेन भवतापहृतं गृहेषु 10290342 यन् निर्विशत्य् उत कराव् अपि गृह्य-कृत्ये 10290343 पादौ पदं न चलतस् तव पाद-मूलात् 10290344 यामः कथं व्रजम् अथो करवाम किं वा 10290351 सिञ्चाङ्ग नस् त्वद्-अधरामृत-पूरकेण 10290352 हासावलोक-कल-गीतज-हृच्-छयाग्निम् 10290353 नो चेद् वयं विरहजाग्न्य्-उपयुक्त-देहा 10290354 ध्यानेन याम पदयोः पदवीं सखे ते 10290361 यर्ह्य् अम्बुजाक्ष तव पाद-तलं रमाया 10290362 दत्त-क्षणं क्वचिद् अरण्य-जन-प्रियस्य 10290363 अस्प्राक्ष्म तत्-प्रभृति नान्य-जन-समक्षं 10290364 स्थातुं त्वयाभिरमिता बत पारयामः 10290371 श्रीर् यत्-पदाम्बुज-रजश् चकमे तुलस्या 10290372 लब्ध्वापि वक्षसि पदं किल भृत्य-जुष्टम् 10290373 यस्याः स्व-वीक्षण-कृतेऽन्य-सुर-प्रयासस् 10290374 तद्वद् वयं च तव पाद-रजः प्रपन्नाः 10290381 तन् नः प्रसीद वृजिनार्दन तेऽङ्घ्रि-मूलं 10290382 प्राप्ता विसृज्य वसतीस् त्वद्-उपासनाशाः 10290383 त्वत्-सुन्दर-स्मित-निरीक्षण-तीव्र-काम- 10290384 तप्तात्मनां पुरुष-भूषण देहि दास्यम् 10290391 वीक्ष्यालक-वृत-मुखं तव कुण्डल-श्री- 10290392 गण्ड-स्थलाधर-सुधं हसितावलोकम् 10290393 दत्ताभयं च भुज-दण्ड-युगं विलोक्य 10290394 वक्षः श्रियैक-रमणं च भवाम दास्यः 10290401 kA stry अङ्ग ते कल-पदायत-मूर्च्छितेन 10290402 सम्मोहिताऽर्य-पदवीं न चलेत् त्रिलोक्याम् 10290403 त्रैलोक्य-सौभगम् इदं च निरीक्ष्य रूपं 10290404 यद् गो-द्विज-द्रुम-मृगान् पुलकान्य् अबिभ्रत् 10290411 व्यक्तं भवान् व्रज-भयार्ति-हरोऽभिजातो 10290412 देवो यथादि-पुरुषः सुर-लोक-गोप्ता 10290413 तन् नो विधेहि कर-पङ्कजम् आर्त-बन्धो 10290414 तप्त-स्तनेषु च शिरःसु च किङ्करीणाम् 1029043 श्री-शुक उवाच 10290421 इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः 10290423 प्रहस्य स-दयं गोपीर् आत्मारामोऽप्य् अरीरमत् 10290431 ताभिः समेताभिर् उदार-चेष्टितः 10290432 प्रियेक्षणोत्फुल्ल-मुखीभिर् अच्युतः 10290433 उदार-हास-द्विज-कुन्द-दीधितिर् 10290434 व्यरोचतइणाङ्क इवोडुभिर् वृतः 10290441 उपगीयमान उद्गायन् वनिता-शत-यूथपः 10290443 मालां बिभ्रद् वैजयन्तीं व्यचरन् मण्डयन् वनम् 10290451 नद्याः पुलिनम् आविश्य गोपीभिर् हिमवालुकम् 10290453 जुष्टं तत्-तरलानन्दि-कुमुदामोदवायुना 10290461 बाहु-प्रसार-परिरम्भ-करालकोरु- 10290462 नीवीस्तनालभननर्मनखाग्रपातैः 10290463 क्ष्वेल्यावलोकहसितैर् व्रजसुन्दरीणाम् 10290464 उत्तम्भयन् रति-पतिं रमयाञ्चकार 10290471 एवं भगवतः कृष्णाल् लब्धमाना महात्मनः 10290473 आत्मानं मेनिरे स्त्रीणां मानिन्योऽभ्यधिकं भुवि 10290481 तासां तत् सौभगमदं वीक्ष्य मानं च केशवः 10290483 प्रशमाय प्रसादाय तत्रैवान्तरधीयत 1030001 श्री-शुक उवाच 10300011 अन्तर्हिते भगवति सहसैव व्रजाङ्गनाः 10300013 अतप्यंस् तम् अचक्षाणाः करिण्य इव यूथपम् 10300021 गत्य्-आनुराग-स्मित-विभ्रमेक्षितैर् 10300022 मनोरमालाप-विहार-विभ्रमैः 10300023 आक्षिप्त-चित्ताः प्रमदा रमा-पतेस् 10300024 तास् ता विचेष्टा जगृहुस् तद्-आत्मिकाः 10300031 गति-स्मित-प्रेक्षण-भाषणादिषु 10300032 प्रियाः प्रियस्य प्रतिरूढ-मूर्तयः 10300033 असाव् अहं त्व् इत्य् अबलास् तद्-आत्मिका 10300034 व्यवेदिषुः कृष्ण-विहार-विभ्रमाः 10300041 गायन्त्य उच्चैर् अमुम् एव संहता 10300042 विचिक्युर् उन्मत्तकवद् वनाद् वनम् 10300043 पप्रच्छुर् आकाशवद् अन्तरं बहिर् 10300044 भूतेषु सन्तं पुरुषं वनस्पतीन् 10300051 दृष्टो वः कच्चिद् अश्वत्थ प्लक्ष न्यग्रोध नो मनः 10300053 नन्द-सूनुर् गतो हृत्वा प्रेम-हासावलोकनैः 10300061 कच्चित् कुरवकाशोक-नाग-पुन्नाग-चम्पकाः 10300063 रामानुजो मनिनीनाम् इतो दर्प-हर-स्मितः 10300071 कच्चित् तुलसि कल्याणि गोविन्द-चरण-प्रिये 10300073 सह त्वालि-कुलैर् बिभ्रद् दृष्टस् तेऽति-प्रियोऽच्युतः 10300081 मालत्य् अदर्शि वः कच्चिन् मल्लिके जाति यूथिके 10300083 प्रीतिं वो जनयन् यातः कर-स्पर्शेन माधवः 10300091 चूत-प्रियाल-पनसान्सन-कोविदार- 10300092 जम्ब्व्-अर्क-बिल्व-बकुलाम्र-कदम्ब-नीपाः 10300093 येऽन्ये परार्थ-भवका यमनोपकूलाः 10300094 शंसन्तु कृष्ण-पदवीं रहितात्मनां नः 10300101 किं ते कृतं क्षिति तपो बत केशवाङ्घ्रि- 10300102 स्पर्शोत्सवोत्पुलकिताङ्ग-रुहैर् विभासि 10300103 अप्य् अङ्घ्रि-सम्भव उरुक्रम-विक्रमाद् वा 10300104 आहो वराहवपुषः परिरम्भणेन 10300111 अप्य् एणपत्न्य् उपगतः प्रिययेह गात्रैस् 10300112 तन्वन् दृशां सखि सुनिर्वृतिम् अच्युतो वः 10300113 कान्ताङ्ग-सङ्ग-कुच-कुङ्कुम-रञ्जितायाः 10300114 कुन्दस्रजः कुलपतेर् इह वाति गन्धः 10300121 बाहुं प्रियांस उपधाय गृहीतपद्मो 10300122 रामानुजस् तुलसिकालिकुलैर् मदान्धैः 10300123 अन्वीयमान इह वस् तरवः प्रणामं 10300124 किं वाभिनन्दति चरन् प्रणयावलोकैः? 10300131 पृच्छतेमा लता बाहून् अप्य् आश्लिष्टा वनस्पतेः 10300133 नूनं तत्करज-स्पृष्टा बिभ्रत्य् उत्पुलकान्य् अहो 10300141 इत्य् उन्मत्त-वचो गोप्यः कृष्णान्वेषण-कातराः 10300143 लीला भगवतस् तास् ता ह्य् न्नौचक्रुस् तद्-आत्मिकाः 10300151 कस्याश्चित् पूतनायन्त्याः कृष्णायन्त्यपिबत् स्तनम् 10300153 तोकायित्वा रुदत्य् अन्या पदाहञ्छकटयातीम् 10300161 दैत्यायित्वा जहारान्याम् एका कृष्णार्भ-भावनाम् 10300163 रिङ्गयामास काप्य् अङ्घ्री कर्षन्ती घोष-निःस्वनैः 10300171 कृष्ण-रामायिते द्वे तु गोपायन्त्यश् च काश्चन 10300173 वत्स्यायतीं हन्ति चान्या तत्रैका तु बकायतीम् 10300181 आहूय दूरगा यद्वत् कृष्णस् तम् अनुवर्ततीम् 10300183 वेणुं क्वणन्तीं क्रीडन्तीम् अन्याः शंसन्ति साध्व् इति 10300191 कस्याञ्चित् स्वभुजं नय्स्य चलन्त्य् आहापरा ननु 10300193 कृष्णोऽहं पश्यत गतिं ललिताम् इति तन्-मनाः 10300201 मा भैष्ट vâta-वर्षाभ्यां तत्-त्राणं विहितं मया 10300203 इत्य् उक्त्वैकेन हस्तेन यतन्त्य् उन्निदधेऽम्बरम् 10300211 आरुह्यैका पदाक्रम्य शिरस्य् आहापरां नृप 10300213 दुष्टाहे गच्छ जातोऽहं खलानां ननु दण्ड-धृक् 10300221 तत्रैकोवाच हे गोपा दावाग्निं पश्यतोल्बणम् 10300223 चक्षूंष्य् आश्व् अपिदध्वं वो विधास्ये क्षेमम् अञ्जसा 10300231 बद्धान्यया स्रजा काचित् तन्वी तत्र उलूखले 10300233 भीता सुदृक् पिधायास्यं भेजे भीति-विडम्बनम् 10300241 एवं कृष्णपृच्छमाना वृन्दावनलतास् तरून् 10300243 व्यचक्षत वनोद्देशे पदानि परमात्मनः 10300251 पदानि व्यक्तम् एतानि नन्दसूनोर् महात्मनः 10300253 लक्ष्यन्ते हि ध्वजाम्भोज-वज्राङ्कुश-यवादिभिः 10300261 तैस् तैः पदैस् तत्पदवीम् अन्विच्छन्त्योऽग्रतोऽबलाः 10300263 वध्वाः पदैः सुपृक्तानि विलोक्यार्ताः समब्रुवन् 10300271 कस्याः पदानि चैतानि याताया नन्दसूनुना 10300273 अंसन्यस्तप्रकोष्ठायाः करेणोः करिणा यथा 10300281 अनयाराधितो नूनं भगवान् हरिर् ईश्वरः 10300283 यन् नो विहाय गोविन्दः प्रीतोऽयम् अनयद् रहः 10300291 धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्यब्जरेणवः 10300293 यान् ब्रह्मेशो रमा देवी दधुर् मूर्ध्न्य् अघनुत्तये 10300301 तस्या अमूनि नः क्षोभं कुर्वन्त्य् उच्चैः पदानि यत् 10300303 यैकापहृत्य गोपीनां रहो भुङ्क्तेऽच्युताधरम् 10300311 न लक्ष्यन्ते पदान्य् अत्र तस्या नूनं तृणाङ्कुरैः 10300313 खिद्यत्-सुजाताङ्घ्रितलाम् उन्निन्ये प्रेयसीं प्रियः 10300321 इमान्य् अधिकमग्नानि पदानि वहतो वधूम् 10300323 गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः 10300331 अत्रावरोपिता कान्ता पुष्प-हेतोर् महात्मना 10300333 अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः 10300335 प्रपदाक्रमणे एते पश्यतासकले पदे 10300341 केशप्रसाधनं त्व् अत्र कामिन्याः कामिना कृतम् 10300343 तानि चूडतया कान्ताम् उपविष्टम् इह ध्रुवम् 10300351 रेमे तया चात्मरत आत्मारामोऽप्य् अखण्डितः 10300353 कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् 10300361 इत्य् एवं दर्शयन्त्यस् ताश् चेरुर् गोप्यो विचेतसः 10300363 यां गोपीम् अनयत् कृष्णो विहायान्याः स्त्रियो वने 10300371 सा च मेने तदात्मानं वरिष्ठं सर्वयोषिताम् 10300373 हित्वा गोपीः कामयाना माम् असौ भजते प्रियः 10300381 ततो गत्वा वनोद्देशे दृप्ता केशवम् अब्रवीत् 10300383 न पारयेऽहं चलितुं नय मां यत्र ते मनः 10300391 एवम् उक्तः प्रियाम् आह,’स्कन्ध आरुह्यताम्' इति 10300393 ततश् चान्तर्दधे कृष्णः सा वधूर् अन्वतप्यत 10300401 हा नाथ रमण प्रेष्ठ क्वासि क्वासि महाभुज 10300403 दास्यास् ते कृपणाया मे सखे दर्शय सन्निधिम् 10300411 अन्विच्छन्त्यो भगवतो मार्गे गोप्योऽविदूरतः 10300413 ददृशुः प्रियविश्लेषान् मोहितां दुःखितां सखीम् 10300421 तया कथितम् आकर्ण्य मानप्राप्तिं च माधवात् 10300423 अवमानं च दौरात्म्याद् विस्मयं परमं ययुः 10300431 ततोऽविशन् वनं चन्द्रज्योत्स्ना यावद् विभाव्यते 10300433 तमः प्रविष्टम् आलक्ष्य ततो निववृतुः स्त्रियः 10300441 तन्-मनस्कास् तद्-आलापास् तद्-विचेष्टास् तद्-आत्मिकाः 10300443 तद्-गुणान् एव गायन्त्यो नात्मागाराणि सस्मरुः 10300451 पुनः पुलिनम् आगत्य कलिन्द्याः कृष्णभावनाः 10300453 समवेता जगुः कृष्णं तदागमनकाङ्क्षिताः 1031001 गोप्य ऊचुः 10310011 जयति तेऽधिकं जन्मना व्रजः श्रयत इन्दिरा शश्वद् अत्र हि 10310013 दयित दृश्यतां दिक्षु तावकास् त्वयि धृतासवास् त्वां विचिन्वते 10310021 शरद्-उदाशये साधु-जात-सत्-सरसिजोदरे श्री-मुषा दृषा 10310023 सुरत-नाथ तेऽशुल्क-दासिका वरद निघ्नतो नेह किं वधः 10310031 विष-जलाप्ययाद् व्याल-राक्षसाद् वर्ष-मारुताद् वैद्युतानलात् 10310033 वृष-मयात्मजाद् विश्वतो-भयाद् ऋषभ ते वयं रक्षिता मुहुः 10310041 न खलु गोपिका-नन्दनो भवान् अखिल-देहिनाम् अन्तरात्म-दृक् 10310043 विखनसार्थितो विश्व-गुप्तये सख उदेयिवान् सात्वतां कुले 10310051 विरचिताभयं वृष्णि-धुर्य ते चरणम् ईयुषां संसृतेर् भयात् 10310053 कर-सरोरुहं कान्त कामदं शिरसि धेहि नः श्री-कर-ग्रहम् 10310061 व्रज-जनार्तिहन् वीर योषितां निज-जन-स्मय-ध्वंसन-स्मित 10310063 भज सखे भवत्-किङ्करीः स्म नो जल-रुहाननं चारु दर्शय 10310071 प्रणत-देहिनां पाप-कर्शनं तृण-चरानुगं श्री-निकेतनम् 10310073 फणि-फणार्पितं ते पदाम्बुजं कृणु कुचेषु नः कृन्धि हृच्-छयम् 10310081 मधुरया गिरा वल्गु-वाक्यया बुध-मनो-ज्ञया पुष्करेक्षण 10310083 विधि-करीर् इमा वीर मुह्यतीर् अधर-सीधुनाप्याययस्व नः 10310091 तव कथामृतं तप्त-जीवनं कविभिर् ईडितं कल्मषापहम् 10310093 श्रवणमङ्गलं श्रीमदाततं भुवि ग्र्णन्ति ते भुरिदा जनाः 10310101 प्रहसितं प्रिय प्रेमवीक्षणं 10310102 विहरणं च ते ध्यानमङ्गलम् 10310103 रहसि संविदो या हृदिस्पृशः 10310104 कुहक नो मनः क्षोभयन्ति हि 10310111 चलसि यद् व्रजाच् चारयन् पशून् 10310112 नलिन-सुन्दरं नाथ ते पदम् 10310113 शिल-तृणाङ्कुरैः सीदतीति नः 10310114 कलिलतां मनः कान्त गच्छसि 10310121 दिन-परिक्षये नील-कुन्तलैर् वन-रुहाननं बिभ्रद् आवृतम् 10310123 घन-रजस्वलं दर्शयन् मुहुर् मनसि नः स्मरं वीर यच्छसि 10310131 प्रणत-कामदं पद्मजार्चितं धरणि-मण्डनं ध्येयम् आपदि 10310133 चरण-पङ्कजं शन्तमं च ते रमण नः स्तनेष्व् अर्पयाधिहन् 10310141 सुरत-वर्धनं शोक-नाशनं स्वरित-वेणुना सुष्ठु चुम्बितम् 10310143 इतर-राग-विस्मारणं नृणां वितर वीर नस् तेऽधरामृतम् 10310151 अटति यद् भवान् अह्नि काननं त्रुटिर् युगायते त्वाम् अपश्यताम् 10310153 कुटिल-कुन्तलं श्री-मुखं च ते जड उदीक्षितां पक्ष्म-कृत् दृशाम् 10310161 पति-सुतान्वय-भार्तृ-बान्धवान् अतिविलङ्घ्य तेऽन्त्य् अच्युतागताः 10310163 गति-विदस् तवोद्गीत-मोहिताः कितव योषितः कस् त्यजेन् निशि 10310171 रहसि संविदं हृच्-छयोदयं प्रहसिताननं प्रेम-वीक्षणम् 10310173 बृहद्-उरः श्रियो वीक्ष्य धाम ते मुहुर् अतिस्पृहा मुह्यते मनः 10310181 व्रज-वनौकसां व्यक्तिर् अङ्ग ते वृजिन-हन्त्र्य् अलं विश्व-मङ्गलम् 10310183 त्यज मनाक् च नस् त्वत्-स्पृहात्मनां स्वजन-हृद्-रुजां यन् निषूदनम् 10310191 यत् ते सुजात-चरणाम्बु-रुहं स्तनेषु 10310192 भीताः शनैः प्रिय दधीमहि कर्कशेषु 10310193 तेनाटवीम् अटसि तद् व्यथते न किं स्वित् 10310194 कूर्पादिभिर् भ्रमति धीर् भवद्-आयुषां नः 1032001 श्री-शुक उवाच 10320011 इति गोप्यो प्रगायन्त्यः प्रलपन्त्यश् च चित्रधा 10320013 रुरुदुः सुस्वरं राजन् कृष्ण-दर्शन-लालसाः 10320021 तासाम् आविरभूच् छौरिः स्मयमानमुखाम्बुजः 10320023 पीताम्बर-धरः स्रग्वी साक्षान् मन्मथ-मन्मथः 10320031 तं विलोक्यागतं प्रेष्ठं प्रीत्य्-उत्फुल्ल-दृशोऽबलाः 10320033 उत्तस्थुर् युगपत् सर्वास् तन्वः प्राणम् इवागतम् 10320041 काचित् कराम्बुजं शौरेर् जगृहेऽञ्जलिनां मुदा 10320043 काचिद् दधार तद्-बाहुम् अंसे चन्दन-रूषितम् 10320051 काचिद् अञ्जलिनागृहात् तन्वी ताम्बूल-चर्वितम् 10320053 एका तद्-अङ्घ्रि-कमलं सन्तप्ता स्तनयोर् अधात् 10320061 एका भ्रू-कुटिम् आबद्ध्य प्रेम-संरम्भ-विह्वला 10320063 घ्नतीवैक्षत् सन्दष्ट-दशन-च्छदा 10320071 अपरानिमिषद्दृग्भ्यां जुषाणा तन्-मुखाम्बुजम् 10320073 आपीतम् अपि नातृप्यत् सन्तस् तच्चरणं यथा 10320081 तं काचिन् नेत्ररन्ध्रेण हृदिकृत्य निमील्य च 10320083 पुलकाङ्गुल्युपगुह्यास् ते योगीवानन्दसम्प्लुता 10320091 सर्वास् ताः केशवालोकपरमोत्सवनिर्वृताः 10320093 जहुर् विरहजं तापं प्राज्ञं प्राप्य यथा जनाः 10320101 ताभिर् विधूतशोकाभिर् भगवान् अच्युतो विभुः 10320103 व्यरोचताधिकं तात पुरुषः शक्तिभिर् यथा 10320111 ताः समादाय कालिन्द्या निर्विश्य पुलिनं विभुः 10320113 विकसत्कुन्दमन्दार-सुरभ्यनिलषट्पदम् 10320121 शरच्चन्द्रांशुसन्दोहध्वस्तदोषातमः शिवम् 10320123 कृष्णाया हस्ततरलाचित-कोमलबालुकम् 10320131 तद्-दर्शनाह्लाद-विधूत-हृद्-रुजो 10320132 मनोरथान्तं श्रुतयो यथा ययुः 10320133 स्वैर् उत्तरीयैः कुचकुङ्कुमाङ्कितैर् 10320134 अचीक्ल्पन्न् आसनम् आत्मबन्धवे 10320141 तत्रोपविष्टो भगवान् स ईश्वरो 10320142 योगेश्वरान्तर्-हृदि कल्पितासनः 10320143 चकास गोपी-परिषद्-गतोऽर्चितस् 10320144 त्रैलोक्य-लक्ष्म्य्-एक-पदं वपुर् दधत् 10320151 सभाजयित्वा तम् अनङ्ग-दीपनं 10320152 सहास-लीलेक्षण-विभ्रम-भ्रुवा 10320153 संस्पर्शनेनाङ्क-कृताङ्घ्रि-हस्तयोः 10320154 संस्तुत्य ईषत् कुपिता बभाषिरे 1032016 गोप्य ऊचुः 10320161 भजतोऽनुभजत्य् एक, एक एतद्विपर्ययम् 10320163 नोभयांश् च भजत्य् एक एतन् नो ब्रूहि साधु नः 1032017 श्री-भगवान् उवाच 10320171 मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते 10320173 न तत्र सौहृदं धर्मः स्वार्थार्थं तद्द् हि नान्यथा 10320181 भजन्त्य् अभजतो ये वै करुणाः पितरो यथा 10320183 धर्मो निरपवादोऽत्र सौह्र्दं च सुमध्यमाः 10320191 भजतोऽपि न वै केचित् भजन्त्य् अभजतः कुतः 10320193 आत्मारामा ह्य् आप्तकामा अकृतज्ञा गुरुद्रुहः 10320201 नाहं तु सख्यो भजतोऽपि जन्तून् 10320202 भजाम्य् अमीषाम् अनुवृत्तिवृत्तये 10320203 यथाधनो लब्ध-धने विनष्टे 10320204 तच् चिन्तयान्यन् निभृतो न वेद 10320211 एवं मद्-अर्थोज्झित-लोक-वेद- 10320212 स्वानां हि वो मय्य् अनुवृत्तयेऽबलाः 10320213 मया परोक्षं भजता तिरोहितं 10320214 मासूयितुं मार्हथ तत् प्रियं प्रियाः 10320221 न पारयेऽहं निरवद्य-संयुजां 10320222 स्व-साधु-कृत्यं विबुधायुषापि वः 10320223 याम् आभजन् दुर्जर-गेह-शृङ्खलाः 10320224 संवृश्च्य तद् वः प्रतियातु साधुना 1033001 श्री-शुक उवाच 10330011 इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः 10330013 जहुर् विरहजं तापं तदङ्गोपचिताशिषः 10330021 तत्रारभत गोविन्दो रासक्रीडाम् अनुव्रतैः 10330023 स्त्रीरत्नैर् अन्वितः प्रीतैर् अन्योन्याबद्धबाहुभिः 10330031 रासोत्सवः सम्प्रवृत्तो गोपी-मण्डल-मण्डितः 10330033 योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर् द्वयोः 10330035 प्रविष्टेन गृहीतानां कण्ठे स्व-निकटं स्त्रियः 10330041 यन् मन्येरन् नभस् तावद् विमान-शत-सङ्कुलम् 10330043 दिवौकसां सदाराणाम् औत्सुक्यापहृतात्मनाम् 10330051 ततो दुन्दुभयो नेदुर् निपेतुः पुण्य-वृष्टयः 10330053 जगुर् गन्धर्वपतयः सस्त्रीकास् तद्यशोऽमलम् 10330061 वलयानां नूपुराणां किङ्किणीनां च योषिताम् 10330063 स-प्रियाणाम् अभूच् छब्दस् तुमुलो रास-मण्डले 10330071 तत्रातिशुशुभे ताभिर् भगवान् देवकी-सुतः 10330073 मध्ये मणीनां हैमानां महा-मरकतो यथा 10330081 पाद-न्यासैर् भुज-विधूतिभिः सस्मितैर् भ्रूविलासैर् 10330082 भज्यन्मध्यैश्चलकुचपटैः कुण्डलैर्गण्डलोलैः 10330083 स्विद्यन् मुख्यः कवररशनाग्रन्थयः कृष्णवध्वो 10330084 गायन्त्यस् तं तडित इव ता मेघचक्रे विरेजुः 10330091 उच्चैर् जगुर् नृत्यमाना रक्तकण्ठ्यो रतिप्रियाः 10330093 कृष्णाभि-मर्शमुदिता यद् गीतेनेदम् आवृतम् 10330101 काचित् समं मुकुन्देन स्वरजातीर् अमिश्रिताः 10330103 उन्निन्ये पूजिता तेन प्रीयता साधु साध्व् इति 10330105 तद् एव ध्रुवम् उन्निन्ये तस्यै मानं च बह्व् अदात् 10330111 काचिद् रासपरिश्रान्ता पार्श्वस्थस्य गदाभृतः 10330113 जग्राह बाहुना स्कन्धं श्लथद्वलयमल्लिका 10330121 तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम् 10330123 चन्दनालिसमाघ्राय हृष्टरोमा चुचुम्ब ह 10330131 कस्याश्चिन् नाट्यविक्षिप्तकुण्डलत्विषमण्डितम् 10330133 गण्डं गण्डे सन्दधत्या अदात् ताम्बूलचर्वितम् 10330141 नृत्यती गायती काचित् कूजन् नूपुर-मेखला 10330143 पार्श्व-स्थाच्युत-हस्ताब्जं श्रान्ताधात् स्तनयोः शिवम् 10330151 गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्त-वल्लभम् 10330153 गृहीत-कण्ठ्यस् तद्-दोर्भ्यां गायन्त्यस् तं विजह्रिरे 10330161 कर्णोत्पलालकविटङ्ककपोलघर्म- 10330162 वक्त्रश्रियो वलयनूपुरघोष-वाद्यैः 10330163 गोप्यः समं भगवता ननृतुः स्वकेश- 10330164 स्रस्तस्रजो भ्रमरगायक-रासगोष्ठ्याम् 10330171 एवं परिष्वाङ्ग-कराभिमर्श- 10330172 स्निग्धेक्षणोद्दाम-विलास-हासैः 10330173 रेमे रमेशो व्रज-सुन्दरीभिर् 10330174 यथार्भकः स्व-प्रतिबिम्ब-विभ्रमैः 10330181 तद्-अङ्ग-सङ्ग-प्रमदाकुलेन्द्रियाः 10330182 केशान् दुकूलं कुच-पट्टिकां वा 10330183 नाञ्जः प्रतिव्योढुम् अलं व्रज-स्त्रियो 10330184 विस्रस्त-मालाभरणाः कुरूद्वह 10330191 कृष्ण-विक्रीडितं वीक्ष्य मुमुहुः खेचर-स्त्रियः 10330193 कामार्दिताः शशाङ्कश् च सगणो विस्मितोऽभवत् 10330201 कृत्वा तावन्तम् आत्मानं यावतीर् गोपयोषितः 10330203 रेमे स भगवांस् ताभिर् आत्मारामोऽपि लीलया 10330211 तासाम् अतिविहारेण श्रान्तानां वदनानि सः 10330213 प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना 10330221 गोप्यः स्फुरत्-पुरट-कुण्डल-कुन्तल-त्विड्- 10330222 गुण-श्रिया सुधित-हास-निरीक्षणेन 10330223 मानं दधत्य ऋषभस्य जगुः कृतानि 10330224 पुण्यानि तत्-कर-रुह-स्परश-प्रमोदाः 10330231 ताभिर् युतः श्रमम् अपोहितुम् अङ्ग-सङ्ग- 10330232 घृष्ट-स्रजः स कुच-कुङ्कुम-रञ्जितायाः 10330233 गन्धर्व-पालिभिर् अनुद्रुत आविशद् वाः 10330234 श्रान्तो गजीभिर् इभ-राड् इव भिन्न-सेतुः 10330241 सोऽम्भस्य् अलं युवतिभिः परिषिच्यमानः 10330242 प्रेम्णेक्षितः प्रहसतीभिर् इतस् ततोऽङ्ग 10330243 वैमानिकैः कुसुम-वर्षिभिर् ईड्यमानो 10330244 रेमे स्वयं स्व-रतिर् अत्र गजेन्द्र-लीलः 10330251 ततश् च कृष्णोपवने जल-स्थल- 10330252 प्रसून-गन्धानिल-जुष्ट-दिक्-तटे 10330253 चचार भृङ्ग-प्रमदा-गणावृतो 10330254 यथा मद-च्युद् द्विरदः करेणुभिः 10330261 एवं शशाङ्कांशु-विराजिता निशाः 10330262 स सत्य-कामोऽनुरताबला-गणः 10330263 सिषेव आत्मन्य् अवरुद्ध-सौरतः 10330264 सर्वाः शरत्-काव्य-कथा-रसाश्रयाः 1033027 राजोवाच 10330271 संस्थापनाय धर्मस्य प्रशमायेतरस्य च 10330273 अवतीर्णो हि भगवान् अंशेन जगद्-ईश्वरः 10330281 स कथं धर्म-सेतूनां वक्ता कर्ताभिरक्षिता 10330283 प्रतीपम् आचरद् ब्रह्मन् पर-दाराभिमर्शनम् 10330291 आप्त-कामो यदु-पतिः कृतवान् वै जुगुप्सितम् 10330293 किम्-अभिप्राय एतन् नः शंशयं छिन्धि सु-व्रत 1033030 श्री-शुक उवाच 10330301 धर्म-व्यतिक्रमो दृष्ट ईश्वराणां च साहसम् 10330303 तेजीयसां न दोषाय वह्नेः सर्व-भुजो यथा 10330311 नैतत् समाचरेज् जातु मनसापि ह्य् अनीश्वरः 10330313 विनश्यत्य् आचरन् मौढ्याद् यथारुद्रोऽब्धि-जं विषम् 10330311 ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् 10330313 तेषां यत् स्व-वचो-युक्तं बुद्धिमांस् तत् समाचरेत् 10330321 कुशलाचरितेनैषाम् इह स्वार्थो न विद्यते 10330323 विपर्ययेण वानर्थो निरहङ्कारिणां प्रभो 10330331 किम् उताखिल-सत्त्वानां तिर्यङ्-मर्त्य-दिवौकसाम् 10330333 ईशितुश् चेशितव्यानां कुशलाकुशलान्वयः 10330341 यत्-पाद-पङ्कज-पराग-निषेव-तृप्ता 10330342 योग-प्रभाव-विधुताखिल-कर्म-बन्धाः 10330343 स्वैरं चरन्ति मुनयोऽपि न नह्यमानास् 10330344 तस्येच्छयात्त-वपुषः कुत एव बन्धः 10330351 गोपीनां तत्-पतीनां च सर्वेषाम् एव देहिनाम् 10330353 योऽन्तश् चरति सोऽध्यक्षः क्रीडनेनेह देह-भाक् 10330361 अनुग्रहाय भक्तानां मानुषं देहम् आश्रितः 10330363 भजते तादृशीः क्रीडा याः श्रुत्वा तत्-परो भवेत् 10330371 नासूयन् खलु कृष्णाय मोहितास् तस्य मायया 10330373 मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः 10330381 ब्रह्म-रात्र उपावृत्ते वासुदेवानुमोदिताः 10330383 अनिच्छन्त्यो ययुर् गोप्यः स्व-गृहान् भगवत्-प्रियाः 10330391 विक्रीडितं व्रज-वधूभिर् इदं च विष्णोः 10330392 श्रद्धान्वितो यः शृणुयाद् अथ वर्णयेद् वा 10330393 भक्तिं परां भगवति परिलभ्य कामं 10330394 हृद्-रोगम् आश्व् अपहिनोत्य् अचिरेण धीरः 1034001 श्री-शुक उवाच 10340011 एकदा देव-यात्रायां गोपाला जात-कौतुकाः 10340013 अनोभिर् अनडुद्-युक्तैः प्रययुस् तेऽम्बिका-वनम् 10340021 तत्र स्नात्वा सरस्वत्यां देवं पशु-पतिं विभुम् 10340023 आनर्चुर् अर्हणैर् भक्त्या देवीं च नृपतेऽम्बिकाम् 10340031 गावो हिरण्यं वासांसि मधु मध्व्-अन्नम् आदृताः 10340033 ब्राह्मणेभ्यो ददुः सर्वे देवो नः प्रीयताम् इति 10340041 ऊषुः सरस्वती-तीरे जलं प्राश्य यत-व्रताः 10340043 रजनीं तां महा-भागा नन्द-सुनन्दकादयः 10340051 कश्चिन् महान् अहिस् तस्मिन् विपिनेऽति-बुभुक्षितः 10340053 यदृच्छयागतो नन्दं शयानम् उर-गोऽग्रसीत् 10340061 स चुक्रोशाहिना ग्रस्तः कृष्ण कृष्ण महान् अयम् 10340063 सर्पो मां ग्रसते तात प्रपन्नं परिमोचय 10340071 तस्य चाक्रन्दितं श्रुत्वा गोपालाः सहसोत्थिताः 10340073 ग्रस्तं च दृष्ट्वा विभ्रान्ताः सर्पं विव्यधुर् उल्मुकैः 10340081 अलातैर् दह्यमानोऽपि नामुञ्चत् तम् उरङ्गमः 10340083 तम् अस्पृशत् पदाभ्येत्य भगवान् सात्वतां पतिः 10340091 स वै भगवतः श्रीमत्- पाद-स्पर्श-हताशुभः 10340093 भेजे सर्प-वपुर् हित्वा रूपं विद्याधरार्चितम् 10340101 तम् अपृच्छद् धृषीकेशः प्रणतं समवस्थितम् 10340103 दीप्यमानेन वपुषा पुरुषं हेम-मालिनम् 10340111 को भवान् परया लक्ष्म्या रोचतेऽद्भुत-दर्शनः 10340113 कथं जुगुप्सिताम् एतां गतिं वा प्रापितोऽवशः 1034013 सर्प उवाच 10340121 अहं विद्याधरः कश्चित् सुदर्शन इति श्रुतः 10340123 श्रिया स्वरूप-सम्पत्त्या विमानेनाचरन् दिशः 10340131 ऋषीन् विरूपाङ्गिरसः प्राहसं रूप-दर्पितः 10340133 तैर् इमां प्रापितो योनिं प्रलब्धैः स्वेन पाप्मना 10340141 शापो मेऽनुग्रहायैव कृतस् तैः करुणात्मभिः 10340143 यद् अहं लोक-गुरुणा पदा स्पृष्टो हताशुभः 10340151 तं त्वाहं भव-भीतानां प्रपन्नानां भयापहम् 10340153 आपृच्छे शाप-निर्मुक्तः पाद-स्पर्शाद् अमीव-हन् 10340161 प्रपन्नोऽस्मि महा-योगिन् महा-पुरुष सत्-पते 10340161 अनुजानीहि मां देव सर्व-लोकेश्वरेश्वर 10340171 ब्रह्म-दण्डाद् विमुक्तोऽहं सद्यस् तेऽच्युत दर्शनात् 10340173 यन्-नाम गृह्णन्न् अखिलान् श्रोतॄन् आत्मानम् एव च 10340175 सद्यः पुनाति किं भूयस् तस्य स्पृष्टः पदा हि ते 10340181 इत्य् अनुज्ञाप्य दाशार्हं परिक्रम्याभिवन्द्य च 10340183 सुदर्शनो दिवं यातः कृच्छ्रान् नन्दश् च मोचितः 10340191 निशाम्य कृष्णस्य तद् आत्म-वैभवं व्रजौकसो विस्मित-चेतसस् ततः 10340193 समाप्य तस्मिन् नियमं पुनर् व्रजं नृपाययुस् तत् कथयन्त आदृताः 10340201 कदाचिद् अथ गोविन्दो रामश् चाद्भुत-विक्रमः 10340203 विजह्रतुर् वने रात्र्यां मध्य-गौ व्रज-योषिताम् 10340211 उपगीयमानौ ललितं स्त्री-जनैर् बद्ध-सौहृदैः 10340213 स्व्-अलङ्कृतानुलिप्ताङ्गौ स्रग्विनौ विरजो-'म्बरौ 10340221 निशा-मुखं मानयन्ताव् उदितोडुप-तारकम् 10340223 मल्लिका-गन्ध-मत्तालि- जुष्टं कुमुद-वायुना 10340231 जगतुः सर्व-भूतानां मनः-श्रवण-मङ्गलम् 10340233 तौ कल्पयन्तौ युगपत् स्वर-मण्डल-मूर्च्छितम् 10340241 गोप्यस् तद्-गीतम् आकर्ण्य मूर्च्छिता नाविदन् नृप 10340243 स्रंसद्-दुकूलम् आत्मानं स्रस्त-केश-स्रजं ततः 10340251 एवं विक्रीडतोः स्वैरं गायतोः सम्प्रमत्त-वत् 10340253 शङ्खचूड इति ख्यातो धनदानुचरोऽभ्यगात् 10340261 तयोर् निरीक्षतो राजंस् तन्-नाथं प्रमदा-जनम् 10340263 क्रोशन्तं कालयाम् आस दिश्य् उदीच्याम् अशङ्कितः 10340271 क्रोशन्तं कृष्ण रामेति विलोक्य स्व-परिग्रहम् 10340273 यथा गा दस्युना ग्रस्ता भ्रातराव् अन्वधावताम् 10340281 मा भैष्टेत्य् अभय-रावौ शाल-हस्तौ तरस्विनौ 10340283 आसेदतुस् तं तरसा त्वरितं गुह्यकाधमम् 10340291 स वीक्ष्य ताव् अनुप्राप्तौ काल-मृत्यू इवोद्विजन् 10340293 विसृज्य स्त्री-जनं मूढः प्राद्रवज् जीवितेच्छया 10340301 तम् अन्वधावद् गोविन्दो यत्र यत्र स धावति 10340303 जिहीर्षुस् तच्-छिरो-रत्नं तस्थौ रक्षन् स्त्रियो बलः 10340311 अविदूर इवाभ्येत्य शिरस् तस्य दुरात्मनः 10340313 जहार मुष्टिनैवाङ्ग सह-चूडा-मणिं विभुः 10340321 शङ्खचूडं निहत्यैवं मणिम् आदाय भास्वरम् 10340323 अग्रजायाददात् प्रीत्या पश्यन्तीनां च योषिताम् 1035001 श्री-शुक उवाच 10350011 गोप्यः कृष्णे वनं याते तमनुद्रुतचेतसः 10350013 कृष्णलीलाः प्रगायन्त्यो निन्युर्दुःखेन वासरानिति 1035002 गोप्य ऊचुः 10350021 वाम-बाहु-कृत-वाम-कपोल- 10350022 वल्गित-भ्रूर् अधरार्पित-वेनुम् 10350023 कोमलाङ्गुलीभिर् आश्रित-मार्गं 10350024 गोप्य ईरयति यत्र मुकुन्दः 10350031 व्योम-यान-वनिताः सह सिद्धैर् 10350032 विस्मितास् तद् उपधाय सलज्जाः 10350033 काम-मार्गन-समर्पित-चित्ताः 10350034 कश्मलं ययुर् अपस्मृत-निव्यः 10350041 हन्त चित्रम् अबलाः शृणुतेदं 10350042 हारहास उरसि स्थिर-विद्युत् 10350043 नन्द-सूनुर् अयम् आर्त-जनानां 10350044 नर्मदो यर्हि कूजित-वेणूः 10350051 वृन्दशो व्रज-वृषा मृग-गावो 10350052 वेणु-वाद्य-हृत-चेतस आरात् 10350053 दन्त-दष्ट-कवला धृत-कर्णा 10350054 निद्रिता लिखित-चित्रम् इवासन् 10350061 बर्हिण-स्तवक-धातु-पलाशैर् 10350062 बद्ध-मल्ल-परिबर्ह-विडम्बः 10350063 कर्हिचित् स-बल आलि स गोपैर् 10350064 गाः समाह्वयति यत्र मुकुन्दः 10350071 तर्हि भग्न-गतयः सरितो वै 10350072 तत्-पदाम्बुज-रजोऽनिल-नीतम् 10350073 स्पृहयतीर् वयम् इवाबहु-पुण्याः 10350074 प्रेम-वेपित-भुजाः स्तिमितापः 10350081 अनुचरैः समनुवर्णित-वीर्य 10350082 आदि-पुरुष इवाचल-भूतिः 10350083 वन-चरो गिरि-तटेषु चरन्तीर् 10350084 वेणुनाह्वयति गाः स यदा हि 10350091 वन-लतास् तरव आत्मनि विष्णुं 10350092 व्यञ्जयन्त्य इव पुष्प-फलाढ्याः 10350093 प्रणत-भार-विटपा मधु-धाराः 10350094 प्रेम-हृष्ट-तनवो ववृषुः स्म 10350101 दर्शनीय-तिलको वन-माला- 10350102 दिव्य-गन्ध-तुलसी-मधु-मत्तैः 10350103 अलि-कुलैर् अलघु गीतम् अभीष्टम् 10350104 आद्रियन् यर्हि सन्धित-वेणुः 10350111 सरसि सारस-हंस-विहङ्गाश् 10350112 चारु-गीत-हृत-चेतस एत्य 10350113 हरिम् उपासत ते यत-चित्ता 10350114 हन्त मीलित-दृशो धृत-मौनाः 10350121 सह-बलः स्रग्-अवतंस-विलासः 10350122 सानुषु क्षिति-भृतो व्रज-देव्यः 10350123 हर्षयन् यर्हि वेणु-रवेण 10350124 जात-हर्ष उपरम्भति विश्वम् 10350131 महद्-अतिक्रमण-शङ्कित-चेता 10350132 मन्द-मन्दम् अनुगर्जति मेघः 10350133 सुहृदम् अभ्यवर्षत् सुमनोभिश् 10350134 छायया च विदधत् प्रतपत्रम् 10350141 विविध-गोप-चरणेषु विदग्धो 10350142 वेणु-वाद्य उरुधा निज-शिक्षाः 10350143 तव सुतः सति यदाधर-बिम्बे 10350144 दत्त-वेणुर् अनयत् स्वर-जातीः 10350151 सवनशस् तद्-उपधार्य सुरेशाः 10350152 शक्र-शर्व-परमेष्ठि-पुरोगाः 10350153 कवय आनत-कन्धर-चित्ताः 10350154 कश्मलं ययुर् अनिश्चित-तत्त्वाः 10350161 निज-पदाब्ज-दलैर् ध्वज-वज्र- 10350162 नीरजाङ्कुश-विचित्र-ललामैः 10350163 व्रज-भुवः शमयन् खुर-तोदं 10350164 वर्ष्म-धुर्य-गतिर् ईडित-वेणुः 10350171 व्रजति तेन वयं स-विलास- 10350172 वीक्षणार्पित-मनोभव-वेगाः 10350173 कुज-गतिं गमिता न विदामः 10350174 कश्मलेन कवरं वसनं वा 10350181 मणि-धरः क्वचिद् आगणयन् गा 10350182 मालया दयित-गन्ध-तुलस्याः 10350183 प्रणयिनोऽनुचरस्य कदांसे 10350184 प्रक्षिपन् भुजम् अगायत यत्र 10350191 क्वणित-वेणु-रव-वञ्चित-चित्ताः 10350192 कृष्णम् अन्वसत कृष्ण-गृहिण्यः 10350193 गुण-गणार्णम् अनुगत्य हरिण्यो 10350194 गोपिका इव विमुक्त-गृहाशाः 10350201 कुन्द-दाम-कृत-कौतुक-वेषो 10350202 गोप-गोधन-वृतो यमुनायाम् 10350203 नन्द-सूनुर् अनघे तव वत्सो 10350204 नर्म-दः प्रणयिणां विजहार 10350211 मन्द-वायुर् उपवात्य् अनुकूलं 10350212 मानयन् मलयज-स्पर्शेन 10350213 वन्दिनस् तम् उपदेव-गणा ये 10350214 वाद्य-गीत-बलिभिः परिवव्रुः 10350221 वत्सलो व्रज-गवां यद् अग-ध्रो 10350222 वन्द्यमान-चरणः पथि वृद्धैः 10350223 कृत्स्न-गो-धनम् उपोह्य दिनान्ते 10350224 गीत-वेणुर् अनुगेडित-कीर्तिः 10350231 उत्सवं श्रम-रुचापि दृशीनाम् 10350232 उन्नयन् खुर-रजश्-छुरित-स्रक् 10350233 दित्सयैति सुहृद्-आशिष एष 10350234 देवकी-जठर-भूर् उडु-राजः 10350241 मद-विघूर्णित-लोचन ईषत् 10350242 मान-दः स्व-सुहृदां वन-माली 10350243 बदर-पाण्डु-वदनो मृदु-गण्डं 10350244 मण्डयन् कनक-कुण्डल-लक्ष्म्या 10350251 यदु-पतिर् द्विरद-राज-विहारो 10350252 यामिनी-पतिर् इवैष दिनान्ते 10350253 मुदित-वक्त्र उपयाति दुरन्तं 10350254 मोचयन् व्रज-गवां दिन-तापम् 1035026 श्री-शुक उवाच 10350261 एवं व्रज-स्त्रियो राजन् कृष्ण-लीलानुगायतीः 10350263 रेमिरेऽहःसु तच्-चित्तास् तन्-मनस्का महोदयाः 1036001 श्री-बादरायणिर् उवाच 10360011 अथ तर्ह्य् आगतो गोष्ठम् अरिष्टो वृषभासुरः 10360013 महीं महा-ककुत्-कायः कम्पयन् खुर-विक्षताम् 10360021 रम्भमाणः खरतरं पदा च विलिखन् महीम् 10360023 उद्यम्य पुच्छं वप्राणि विषाणाग्रेण चोद्धरन् 10360031 किञ्चित् किञ्चित् शकृन् मुञ्चन् मूत्रयन् स्तब्ध-लोचनः 10360033 यस्य निर्ह्रादितेनाङ्ग निष्ठुरेण गवां नृणाम् 10360041 पतन्त्य् अकालतो गर्भाः स्रवन्ति स्म भयेन वै 10360043 निर्विशन्ति घना यस्य ककुद्य् अचल-शङ्कया 10360053 तं तीक्ष्ण-शृङ्गम् उद्वीक्ष्य गोप्यो गोपाश् च तत्रसुः 10360053 पशवो दुद्रुवुर् भीता राजन् सन्त्यज्य गो-कुलम् 10360061 कृष्ण कृष्णेति ते सर्वे गोविन्दं शरणं ययुः 10360063 भगवान् अपि तद् वीक्ष्य गो-कुलं भय-विद्रुतम् 10360071 मा भैष्टेति गिराश्वास्य वृषासुरम् उपाह्वयत् 10360073 गोपालैः पशुभिर् मन्द त्रासितैः किम् असत्तम 10360081 मयि शस्तरि दुष्टानां त्वद्-विधानां दुरात्मनाम् 10360083 इत्य् आस्फोत्याच्युतोऽरिष्टं तल-शब्देन कोपयन् 10360091 सख्युर् अंसे भुजाभोगं प्रसार्यावस्थितो हरिः 10360093 सोऽप्य् एवं कोपितोऽरिष्टः खुरेणावनिम् उल्लिखन् 10360095 उद्यत्-पुच्छ-भ्रमन्-मेघः क्रुद्धः कृष्णम् उपाद्रवत् 10360101 अग्र-न्यस्त-विषाणाग्रः स्तब्धासृग्-लोचनोऽच्युतम् 10360103 कटाक्षिप्याद्रवत् तूर्णम् इन्द्र-मुक्तोऽशनिर् यथा 10360111 गृहीत्वा शृङ्गयोस् तं वा अष्टादश पदानि सः 10360113 प्रत्यपोवाह भगवान् गजः प्रति-गजं यथा 10360121 सोऽपविद्धो भगवता पुनर् उत्थाय सत्वरम् 10360123 आपतत् स्विन्न-सर्वाङ्गो निःश्वसन् क्रोध-मूर्च्छितः 10360131 तम् आपतन्तं स निगृह्य शृङ्गयोः 10360132 पदा समाक्रम्य निपात्य भू-तले 10360133 निष्पीडयाम् आस यथार्द्रम् अम्बरं 10360134 कृत्वा विषाणेन जघान सोऽपतत् 10360141 असृग् वमन् मूत्र-शकृत् समुत्सृजन् 10360142 क्षिपंश् च पादान् अनवस्थितेक्षणः 10360143 जगाम कृच्छ्रं निरृतेर् अथ क्षयं 10360144 पुष्पैः किरन्तो हरिम् ईडिरे सुराः 10360151 एवं ककुद्मिनं हत्वा स्तूयमानः द्विजातिभिः 10360153 विवेश गोष्ठं स-बलो गोपीनां नयनोत्सवः 10360161 अरिष्टे निहते दैत्ये कृष्णेनाद्भुत-कर्मणा 10360163 कंसायाथाह भगवान् नारदो देव-दर्शनः 10360171 यशोदायाः सुतां कन्यां देवक्याः कृष्णम् एव च 10360173 रामं च रोहिणी-पुत्रं वसुदेवेन बिभ्यता 10360181 न्यस्तौ स्व-मित्रे नन्दे वै याभ्यां ते पुरुषा हताः 10360183 निशम्य तद् भोज-पतिः कोपात् प्रचलितेन्द्रियः 10360191 निशातम् असिम् आदत्त वसुदेव-जिघांसया 10360193 निवारितो नारदेन तत्-सुतौ मृत्युम् आत्मनः 10360201 ज्ञात्वा लोह-मयैः पाशैर् बबन्ध सह भार्यया 10360203 प्रतियाते तु देवर्षौ कंस आभाष्य केशिनम् 10360211 प्रेषयाम् आस हन्येतां भवता राम-केशवौ 10360213 ततो मुष्टिक-चाणूर- शल-तोशलकादिकान् 10360221 अमात्यान् हस्तिपांश् चैव समाहूयाह भोज-राट् 10360223 भो भो निशम्यताम् एतद् वीर-चाणूर-मुष्टिकौ 10360231 नन्द-व्रजे किलासाते सुताव् आनकदुन्दुभेः 10360233 राम-कृष्णौ ततो मह्यं मृत्युः किल निदर्शितः 10360241 भवद्भ्याम् इह सम्प्राप्तौ हन्येतां मल्ल-लीलया 10360243 मञ्चाः क्रियन्तां विविधा मल्ल-रङ्ग-परिश्रिताः 10360245 पौरा जानपदाः सर्वे पश्यन्तु स्वैर-संयुगम् 10360251 महामात्र त्वया भद्र रङ्ग-द्वार्य् उपनीयताम् 10360253 द्विपः कुवलयापीडो जहि तेन ममाहितौ 10360261 आरभ्यतां धनुर्-यागश् चतुर्दश्यां यथा-विधि 10360263 विशसन्तु पशून् मेध्यान् भूत-राजाय mIThuSe 10360271 ity आज्ञाप्यार्थ-तन्त्र-ज्ञ आहूय यदु-पुङ्गवम् 10360273 गृहीत्वा पाणिना पाणिं ततोऽक्रूरम् उवाच ह 10360281 भो भो दान-पते मह्यं क्रियतां मैत्रम् आदृतः 10360283 नान्यस् त्वत्तो हिततमो विद्यते भोज-वृष्णिषु 10360291 अतस् त्वाम् आश्रितः सौम्य कार्य-गौरव-साधनम् 10360293 यथेन्द्रो विष्णुम् आश्रित्य स्वार्थम् अध्यगमद् विभुः 10360301 गच्छ नन्द-व्रजं तत्र सुताव् आनकदुन्दुभेः 10360303 आसाते ताव् इहानेन रथेनानय मा चिरम् 10360311 निसृष्टः किल मे मृत्युर् देवैर् वैकुण्ठ-संश्रयैः 10360313 ताव् आनय समं गोपैर् नन्दाद्यैः साभ्युपायनैः 10360321 घातयिष्य इहानीतौ काल-कल्पेन हस्तिना 10360323 यदि मुक्तौ ततो मल्लैर् घातये वैद्युतोपमैः 10360331 तयोर् निहतयोस् तप्तान् वसुदेव-पुरोगमान् 10360333 तद्-बन्धून् निहनिष्यामि वृष्णि-भोज-दशार्हकान् 10360341 उग्रसेनं च पितरं स्थविरं राज्य-कामुकं 10360343 तद्-भ्रातरं देवकं च ये चान्ये विद्विषो मम 10360351 ततश् चैषा मही मित्र भवित्री नष्ट-कण्टका 10360353 जरासन्धो मम गुरुर् द्विविदो दयितः सखा 10360361 शम्बरो नरको बाणो मय्य् एव कृत-सौहृदाः 10360363 तैर् अहं सुर-पक्षीयान् हत्वा भोक्ष्ये महीं नृपान् 10360371 एतज् ज्ञात्वानय क्षिप्रं राम-कृष्णाव् इहार्भकौ 10360373 धनुर्-मख-निरीक्षार्थं द्रष्टुं यदु-पुर-श्रियम् 1036038 श्री-अक्रूर उवाच 10360381 राजन् मनीषितं सध्र्यक् तव स्वावद्य-मार्जनम् 10360383 सिद्ध्य्-असिद्ध्योः समं कुर्याद् दैवं हि फल-साधनम् 10360391 मनोरथान् करोत्य् उच्चैर् जनो दैव-हतान् अपि 10360393 युज्यते हर्ष-शोकाभ्यां तथाप्य् आज्ञां करोमि ते 1036040 श्री-शुक उवाच 10360401 एवम् आदिश्य चाक्रूरं मन्त्रिणश् च विसृज्य सः 10360403 प्रविवेश गृहं कंसस् तथाक्रूरः स्वम् आलयम् 1037001 श्री-शुक उवाच 10370011 केशी तु कंस-प्रहितः खुरैर् महीं 10370012 महा-हयो निर्जरयन् मनो-जवः 10370013 सटावधूताभ्र-विमान-सङ्कुलं 10370014 कुर्वन् नभो हेषित-भीषिताखिलः 10370021 विशाल-नेत्रो विकटास्य-कोटरो 10370022 बृहद्-गलो नील-महाम्बुदोपमः 10370023 दुराशयः कंसहितं चिकीर्षुर् 10370024 व्रजं स नन्दस्य जगाम कम्पयन् 10370031 तं त्रासयन्तं भगवान् स्व-गोकुलं 10370032 तद्-धेषितैर् वाल-विघूर्णिताम्बुदम् 10370033 आत्मानम् आजौ मृगयन्तम् अग्र-णीर् 10370034 उपाह्वयत् स व्यनदन् मृगेन्द्र-वत् 10370041 स तं निशाम्याभिमुखो मुखेन खं 10370042 पिबन्न् इवाभ्यद्रवद् अत्य्-अमर्षणः 10370043 जघान पद्भ्याम् अरविन्द-लोचनं 10370044 दुरासदश् चण्ड-जवो दुरत्ययः 10370051 तद् वञ्चयित्वा तम् अधोक्षजो रुषा 10370052 प्रगृह्य दोर्भ्यां परिविध्य पादयोः 10370053 सावज्ञम् उत्सृज्य धनुः-शतान्तरे 10370054 यथोरगं तार्क्ष्य-सुतो व्यवस्थितः 10370061 सः लब्ध-संज्ञः पुनर् उत्थितो रुषा 10370062 व्यादाय केशी तरसापतद् धरिम् 10370063 सोऽप्य् अस्य वक्त्रे भुजम् उत्तरं स्मयन् 10370064 प्रवेशयाम् आस यथोरगं बिले 10370071 दन्ता निपेतुर् भगवद्-भुज-स्पृशस् 10370072 ते केशिनस् तप्त-मय-स्पृशो यथा 10370073 बाहुश् च तद्-देह-गतो महात्मनो 10370074 यथामयः संववृधे उपेक्षितः 10370081 समेधमानेन स कृष्ण-बाहुना 10370082 निरुद्ध-वायुश् चरणांश् च विक्षिपन् 10370083 प्रस्विन्न-गात्रः परिवृत्त-लोचनः 10370084 पपात लण्डं विसृजन् क्षितौ व्यसुः 10370091 तद्-देहतः कर्कटिका-फलोपमाद् 10370092 व्यसोर् अपाकृष्य भुजं महा-भुजः 10370093 अविस्मितोऽयत्न-हतारिकः सुरैः 10370094 प्रसून-वर्षैर् वर्षद्भिर् ईडितः 10370101 देवर्षिर् उपसङ्गम्य भागवत-प्रवरो नृप 10370103 कृष्णम् अक्लिष्ट-कर्माणं रहस्य् एतद् अभाषत 10370111 कृष्ण कृष्णाप्रमेयात्मन् योगेश जगद्-ईश्वर 10370113 वासुदेवाखिलावास सात्वतां प्रवर प्रभो 10370121 त्वम् आत्मा सर्व-भूतानाम् एको ज्योतिर् इवैधसाम् 10370123 गूठो गुहा-शयः साक्षी महा-पुरुष ईश्वरः 10370131 आत्मनात्माश्रयः पूर्वं मायया ससृजे गुणान् 10370133 तैर् इदं सत्य-सङ्कल्पः सृजस्य् अत्स्य् अवसीश्वरः 10370141 स त्वं भू-धर-भूतानां दैत्य-प्रमथ-रक्षसाम् 10370143 अवतीर्णो विनाशाय साधूनां रक्षणाय च 10370151 दिष्ट्या ते निहतो दैत्यो लीलयायं हयाकृतिः 10370153 यस्य हेषित-सन्त्रस्तास् त्यजन्त्य् अनिमिषा दिवम् 10370161 चाणूरं मुष्टिकं चैव मल्लान् अन्यांश् च हस्तिनम् 10370163 कंसं च निहतं द्रक्ष्ये परश्वोऽहनि ते विभो 10370171 तस्यानु शङ्ख-यवन- मुराणां नरकस्य च 10370173 पारिजातापहरणम् इन्द्रस्य च पराजयम् 10370181 उद्वाहं वीर-कन्यानां वीर्य-शुल्कादि-लक्षणम् 10370183 नृगस्य मोक्षणं शापाद् द्वारकायां जगत्-पते 10370191 स्यमन्तकस्य च मणेर् आदानं सह भार्यया 10370193 मृत-पुत्र-प्रदानं च ब्राह्मणस्य स्व-धामतः 10370201 पौण्ड्रकस्य वधं पश्चात् काशि-पुर्याश् च दीपनम् 10370203 दन्तवक्रस्य निधनं चैद्यस्य च महा-क्रतौ 10370211 यानि चान्यानि वीर्याणि द्वारकाम् आवसन् भवान् 10370213 कर्ता द्रक्ष्याम्य् अहं तानि गेयानि कविभिर् भुवि 10370221 अथ ते काल-रूपस्य क्षपयिष्णोर् अमुष्य वै 10370223 अक्षौहिणीनां निधनं द्रक्ष्याम्य् अर्जुन-सारथेः 10370231 विशुद्ध-विज्ञान-घनं स्व-संस्थया 10370232 समाप्त-सर्वार्थम् अमोघ-वाञ्छितम् 10370233 स्व-तेजसा नित्य-निवृत्त-माया- 10370234 गुण-प्रवाहं भगवन्तम् ईमहि 10370241 त्वाम् ईश्वरं स्वाश्रयम् आत्म-मायया 10370242 विनिर्मिताशेष-विशेष-कल्पनम् 10370243 क्रीडार्थम् अद्यात्त-मनुष्य-विग्रहं 10370244 नतोऽस्मि धुर्यं यदु-वृष्णि-सात्वताम् 1037025 श्री-शुक उवाच 10370251 एवं यदु-पतिं कृष्णं भागवत-प्रवरो मुनिः 10370253 प्रणिपत्याभ्यनुज्ञातो ययौ तद्-दर्शनोत्सवः 10370261 भगवान् अपि गोविन्दो हत्वा केशिनम् आहवे 10370263 पशून् अपालयत् पालैः प्रीतैर् व्रज-सुखावहः 10370271 एकदा ते पशून् पालाश् चारयन्तोऽद्रि-सानुषु 10370273 चक्रुर् निलायन-क्रीडाश् चोर-पालापदेशतः 10370281 तत्रासन् कतिचिच् चोराः पालाश् च कतिचिन् नृप 10370283 मेषायिताश् च तत्रैके विजह्रुर् अकुतो-भयाः 10370291 मय-पुत्रो महा-मायो व्योमो गोपाल-वेष-धृक् 10370293 मेषायितान् अपोवाह प्रायश् चोरायितो बहून् 10370301 गिरि-दर्यां विनिक्षिप्य नीतं नीतं महासुरः 10370303 शिलया पिदधे द्वारं चतुः-पञ्चावशेषिताः 10370311 तस्य तत् कर्म विज्ञाय कृष्णः शरण-दः सताम् 10370313 गोपान् नयन्तं जग्राह वृकं हरिर् इवौजसा 10370321 स निजं रूपम् आस्थाय गिरीन्द्र-सदृशं बली 10370323 इच्छन् विमोक्तुम् आत्मानं नाशक्नोद् ग्रहणातुरः 10370331 तं निगृह्याच्युतो दोर्भ्यां पातयित्वा मही-तले 10370333 पश्यतां दिवि देवानां पशु-मारम् अमारयत् 10370341 गुहा-पिधानं निर्भिद्य गोपान् निःसार्य कृच्छ्रतः 10370343 स्तूयमानः सुरैर् गोपैः प्रविवेश स्व-गोकुलम् 1038001 श्री-शुक उवाच 10380011 अक्रूरोऽपि च तां रात्रिं मधुपुर्यां महा-मतिः 10380013 उषित्वा रथम् आस्थाय प्रययौ नन्द-गोकुलम् 10380021 गच्छन् पथि महा-भागो भगवत्य् अम्बुजेक्षणे 10380023 भक्तिं पराम् उपगत एवम् एतद् अचिन्तयत् 10380031 किं मयाचरितं भद्रं किं तप्तं परमं तपः 10380033 किं वाथाप्य् अर्हते दत्तं यद् द्रक्ष्याम्य् अद्य केशवम् 10380041 ममैतद् दुर्लभं मन्य उत्तमः-श्लोक-दर्शनम् 10380043 विषयात्मनो यथा ब्रह्म- कीर्तनं शूद्र-जन्मनः 10380051 मैवं ममाधमस्यापि स्याद् एवाच्युत-दर्शनम् 10380053 ह्रियमाणः काल-नद्या क्वचित् तरति कश्चन 10380061 ममाद्यामङ्गलं नष्टं फलवांश् चैव मे भवः 10380063 यन् नमस्ये भगवतो योगि-ध्येयाङ्घ्रि-पङ्कजम् 10380071 कंसो बताद्याकृत मेऽत्य्-अनुग्रहं 10380072 द्रक्ष्येऽङ्घ्रि-पद्मं प्रहितोऽमुना हरेः 10380073 कृतावतारस्य दुरत्ययं तमः 10380074 पूर्वेऽतरन् यन्-नख-मण्डल-त्विषा 10380081 यद् अर्चितं ब्रह्म-भवादिभिः सुरैः 10380082 श्रिया च देव्या मुनिभिः स-सात्वतैः 10380083 गो-चारणायानुचरैश् चरद् वने 10380084 यद् गोपिकानां कुच-कुङ्कुमाङ्कितम् 10380091 द्रक्ष्यामि नूनं सु-कपोल-नासिकं 10380092 स्मितावलोकारुण-कञ्ज-लोचनम् 10380093 मुखं मुकुन्दस्य गुडालकावृतं 10380094 प्रदक्षिणं मे प्रचरन्ति वै मृगाः 10380101 अप्य् अद्य विष्णोर् मनुजत्वम् ईयुषो 10380102 भारावताराय भुवो निजेच्छया 10380103 लावण्य-धाम्नो भवितोपलम्भनं 10380104 मह्यं न न स्यात् फलम् अञ्जसा दृशः 10380111 य ईक्षिताहं-रहितोऽप्य् असत्-सतोः 10380112 स्व-तेजसापास्त-तमो-भिदा-भ्रमः 10380113 स्व-माययात्मन् रचितैस् तद्-ईक्षया 10380114 प्राणाक्ष-धीभिः सदनेष्व् अभीयते 10380121 यस्याखिलामीव-हभिः सु-मङ्गलैः 10380122 वाचो विमिश्रा गुण-कर्म-जन्मभिः 10380123 प्राणन्ति शुम्भन्ति पुनन्ति वै जगत् 10380124 यास् तद्-विरक्ताः शव-शोभना मताः 10380131 स चावतीर्णः किल सात्वतान्वये 10380132 स्व-सेतु-पालामर-वर्य-शर्म-कृत् 10380133 यशो वितन्वन् व्रज आस्त ईश्वरो 10380134 गायन्ति देवा यद् अशेष-मङ्गलम् 10380141 तं त्व् अद्य नूनं महतां गतिं गुरुं 10380142 त्रैलोक्य-कान्तं दृशिमन्-महोत्सवम् 10380143 रूपं दधानं श्रिय ईप्सितास्पदं 10380144 द्रक्ष्ये ममासन्न् उषसः सु-दर्शनाः 10380151 अथावरूठः सपदीशयो रथात् 10380152 प्रधान-पुंसोश् चरणं स्व-लब्धये 10380153 धिया धृतं योगिभिर् अप्य् अहं ध्रुवं 10380154 नमस्य आभ्यां च सखीन् वनौकसः 10380161 अप्य् अङ्घ्रि-मूले पतितस्य मे विभुः 10380162 शिरस्य् अधास्यन् निज-हस्त-पङ्कजम् 10380163 दत्ताभयं काल-भुजाङ्ग-रंहसा 10380164 प्रोद्वेजितानां शरणैषिणां नृणाम् 10380171 समर्हणं यत्र निधाय कौशिकस् 10380172 तथा बलिश् चाप जगत्-त्रयेन्द्रताम् 10380173 यद् वा विहारे व्रज-योषितां श्रमं 10380174 स्पर्शेन सौगन्धिक-गन्ध्य् अपानुदत् 10380181 न मय्य् उपैष्यत्य् अरि-बुद्धिम् अच्युतः 10380182 कंसस्य दूतः प्रहितोऽपि विश्व-दृक् 10380183 योऽन्तर् बहिश् चेतस एतद् ईहितं 10380184 क्षेत्र-ज्ञ ईक्षत्य् अमलेन चक्षुषा 10380191 अप्य् अङ्घ्रि-मूलेऽवहितं कृताञ्जलिं 10380192 माम् ईक्षिता स-स्मितम् आर्द्रया दृशा 10380193 सपद्य् अपध्वस्त-समस्त-किल्बिषो 10380194 वोठा मुदं वीत-विशङ्क ऊर्जिताम् 10380201 सुहृत्तमं ज्ञातिम् अनन्य-दैवतं 10380202 दोर्भ्यां बृहद्भ्यां परिरप्स्यतेऽथ माम् 10380203 आत्मा हि तीर्थी-क्रियते तदैव मे 10380204 बन्धश् च कर्मात्मक उच्छ्वसित्य् अतः 10380211 लब्ध्वाङ्ग-सङ्गं प्रणतं कृताञ्जलिं 10380212 मां वक्ष्यतेऽक्रूर ततेत्य् उरुश्रवाः 10380213 तदा वयं जन्म-भृतो महीयसा 10380214 नैवादृतो यो धिग् अमुष्य जन्म तत् 10380221 न तस्य कश्चिद् दयितः सुहृत्तमो 10380222 न चाप्रियो द्वेष्य उपेक्ष्य एव वा 10380223 तथापि भक्तान् भजते यथा तथा 10380224 सुर-द्रुमो यद्वद् उपाश्रितोऽर्थ-दः 10380231 किं चाग्रजो मावनतं यदूत्तमः 10380232 स्मयन् परिष्वज्य गृहीतम् अञ्जलौ 10380233 गृहं प्रवेष्याप्त-समस्त-सत्कृतं 10380234 सम्प्रक्ष्यते कंस-कृतं स्व-बन्धुषु 1038024 श्री-शुक उवाच 10380241 इति सञ्चिन्तयन् कृष्णं श्वफल्क-तनयोऽध्वनि 10380243 रथेन गोकुलं प्राप्तः सूर्यश् चास्त-गिरिं नृप 10380251 पदानि तस्याखिल-लोक-पाल- 10380252 किरीट-जुष्टामल-पाद-रेणोः 10380253 ददर्श गोष्ठे क्षिति-कौतुकानि 10380254 विलक्षितान्य् अब्ज-यवाङ्कुशाद्यैः 10380261 तद्-दर्शनाह्लाद-विवृद्ध-सम्भ्रमः 10380262 प्रेम्णोर्ध्व-रोमाश्रु-कलाकुलेक्षणः 10380263 रथाद् अवस्कन्द्य स तेष्व् अचेष्टत 10380264 प्रभोर् अमून्य् अङ्घ्रि-रजांस्य् अहो इति 10380271 देहं-भृताम् इयान् अर्थो हित्वा दम्भं भियं शुचम् 10380273 सन्देशाद् यो हरेर् लिङ्ग- दर्शन-श्रवणादिभिः 10380281 ददर्श कृष्णं रामं च व्रजे गो-दोहनं गतौ 10380283 पीत-नीलाम्बर-धरौ शरद्-अम्बुरुहेक्षणौ 10380291 किशोरौ श्यामल-श्वेतौ श्री-निकेतौ बृहद्-भुजौ 10380293 सु-मुखौ सुन्दर-वरौ बल-द्विरद-विक्रमौ 10380301 ध्वज-वज्राङ्कुशाम्भोजैश् चिह्नितैर् अङ्घ्रिभिर् व्रजम् 10380303 शोभयन्तौ महात्मानौ सानुक्रोश-स्मितेक्षणौ 10380311 उदार-रुचिर-क्रीडौ स्रग्विणौ वन-मालिनौ 10380313 पुण्य-गन्धानुलिप्ताङ्गौ स्नातौ विरज-वाससौ 10380321 प्रधान-पुरुषाव् आद्यौ जगद्-धेतू जगत्-पती 10380323 अवतीर्णौ जगत्य्-अर्थे स्वांशेन बल-केशवौ 10380331 दिशो वितिमिरा राजन् कुर्वाणौ प्रभया स्वया 10380333 यथा मारकतः शैलो रौप्यश् च कनकाचितौ 10380341 रथात् तूर्णम् अवप्लुत्य सोऽक्रूरः स्नेह-विह्वलः 10380343 पपात चरणोपान्ते दण्ड-वद् राम-कृष्णयोः 10380351 भगवद्-दर्शनाह्लाद- बाष्प-पर्याकुलेक्षणः 10380353 पुलकाचिताङ्ग औत्कण्ठ्यात् स्वाख्याने नाशकन् नृप 10380361 भगवांस् तम् अभिप्रेत्य रथाङ्गाङ्कित-पाणिना 10380363 परिरेभेऽभ्युपाकृष्य प्रीतः प्रणत-वत्सलः 10380371 सङ्कर्षणश् च प्रणतम् उपगुह्य महा-मनाः 10380373 गृहीत्वा पाणिना पाणी अनयत् सानुजो गृहम् 10380381 पृष्ट्वाथ स्व्-आगतं तस्मै निवेद्य च वरासनम् 10380383 प्रक्षाल्य विधि-वत् पादौ मधु-पर्कार्हणम् आहरत् 10380391 निवेद्य गां चातिथये संवाह्य श्रान्तम् आदृतः 10380393 अन्नं बहु-गणं मेध्यं श्रद्धयोपाहरद् विभुः 10380401 तस्मै भुक्तवते प्रीत्या रामः परम-धर्म-वित् 10380403 मुख-वासैर् गन्ध-माल्यैः परां प्रीतिं व्यधात् पुनः 10380411 पप्रच्छ सत्-कृतं नन्दः कथं स्थ निरनुग्रहे 10380413 कंसे जीवति दाशार्ह सौन-पाला इवावयः 10380421 योऽवधीत् स्व-स्वसुस् तोकान् क्रोशन्त्या असु-तृप् खलः 10380423 किं नु स्वित् तत्-प्रजानां वः कुशलं विमृशामहे 10380431 इत्थं सूनृतया वाचा नन्देन सु-सभाजितः 10380433 अक्रूरः परिपृष्टेन जहाव् अध्व-परिश्रमम् 1039001 श्री-शुक उवाच 10390011 सुखोपविष्टः पर्यङ्के राम-कृष्णोरु मानितः 10390013 लेभे मनोरथान् सर्वान् पथि यान् स चकार ह 10390021 किम् अलभ्यं भगवति प्रसन्ने श्री-निकेतने 10390023 तथापि तत्-परा राजन् न हि वाञ्छन्ति किञ्चन 10390031 सायन्तनाशनं कृत्वा भगवान् देवकी-सुतः 10390033 सुहृत्सु वृत्तं कंसस्य पप्रच्छान्यच् चिकीर्षितम् 1039004 श्री-भगवान् उवाच 10390041 तात सौम्यागतः कच्चित् स्व्-आगतं भद्रम् अस्तु वः 10390043 अपि स्व-ज्ञाति-बन्धूनाम् अनमीवम् अनामयम् 10390051 किं नु नः कुशलं पृच्छे एधमाने कुलामये 10390053 कंसे मातुल-नाम्नाङ्ग स्वानां नस् तत्-प्रजासु च 10390061 अहो अस्मद् अभूद् भूरि पित्रोर् वृजिनम् आर्ययोः 10390063 यद्-धेतोः पुत्र-मरणं यद्-धेतोर् बन्धनं तयोः 10390071 दिष्ट्याद्य दर्शनं स्वानां मह्यं वः सौम्य काङ्क्षितम् 10390073 सञ्जातं वर्ण्यतां तात तवागमन-कारणम् 1039008 श्री-शुक उवाच 10390081 पृष्टो भगवता सर्वं वर्णयाम् आस माधवः 10390083 वैरानुबन्धं यदुषु वसुदेव-वधोद्यमम् 10390091 यत्-सन्देशो यद्-अर्थं वा दूतः सम्प्रेषितः स्वयम् 10390093 यद् उक्तं नारदेनास्य स्व-जन्मानकदुन्दुभेः 10390101 श्रुत्वाक्रूर-वचः कृष्णो बलश् च पर-वीर-हा 10390103 प्रहस्य नन्दं पितरं राज्ञा दिष्टं विजज्ञतुः 10390111 गोपान् समादिशत् सोऽपि गृह्यतां सर्व-गो-रसः 10390113 उपायनानि गृह्णीध्वं युज्यन्तां शकटानि च 10390121 यास्यामः श्वो मधु-पुरीं दास्यामो नृपते रसान् 10390123 द्रक्ष्यामः सु-महत् पर्व यान्ति जानपदाः किल 10390125 एवम् आघोषयत् क्षत्रा नन्द-गोपः स्व-गोकुले 10390131 गोप्यस् तास् तद् उपश्रुत्य बभूवुर् व्यथिता भृशम् 10390133 राम-कृष्णौ पुरीं नेतुम् अक्रूरं व्रजम् आगतम् 10390141 काश्चित् तत्-कृत-हृत्-ताप- श्वास-म्लान-मुख-श्रियः 10390143 स्रंसद्-दुकूल-वलय- केश-ग्रन्थ्यश् च काश्चन 10390151 अन्याश् च तद्-अनुध्यान- निवृत्ताशेष-वृत्तयः 10390153 नाभ्यजानन्न् इमं लोकम् आत्म-लोकं गता इव 10390161 स्मरन्त्यश् चापराः शौरेर् अनुराग-स्मितेरिताः 10390163 हृदि-स्पृशश् चित्र-पदा गिरः सम्मुमुहुः स्त्रियः 10390171 गतिं सु-ललितां चेष्टां स्निग्ध-हासावलोकनम् 10390173 शोकापहानि नर्माणि प्रोद्दाम-चरितानि च 10390181 चिन्तयन्त्यो मुकुन्दस्य भीता विरह-कातराः 10390183 समेताः सङ्घशः procur azru-मुख्योऽच्युताशयाः 1039019 श्री-गोप्य ऊचुः 10390191 अहो विधातस् तव न क्वचिद् दया 10390192 संयोज्य मैत्र्या प्रणयेन देहिनः 10390193 तांश् चाकृतार्थान् वियुनङ्क्ष्य् अपार्थकं 10390194 विक्रीडितं तेऽर्भक-चेष्टितं यथा 10390201 यस् त्वं प्रदर्श्यासित-कुन्तलावृतं 10390202 मुकुन्द-वक्त्रं सु-कपोलम् उन्-नसम् 10390203 शोकापनोद-स्मित-लेश-सुन्दरं 10390204 करोषि पारोक्ष्यम् असाधु ते कृतम् 10390211 क्रूरस् त्वम् अक्रूर-समाख्यया स्म नश् 10390212 चक्षुर् हि दत्तं हरसे बताज्ञ-वत् 10390213 येनैक-देशेऽखिल-सर्ग-सौष्ठवं 10390214 त्वदीयम् अद्राक्ष्म वयं मधु-द्विषः 10390221 न नन्द-सूनुः क्षण-भङ्ग-सौहृदः 10390222 समीक्षते नः स्व-कृतातुरा बत 10390223 विहाय गेहान् स्व-जनान् सुतान् पतींस् 10390224 तद्-दास्यम् अद्धोपगता नव-प्रियः 10390231 सुखं प्रभाता रजनीयम् आशिषः 10390232 सत्या बभूवुः पुर-योषितां ध्रुवम् 10390233 याः संप्रविष्टस्य मुखं व्रजस्-पतेः 10390234 पास्यन्त्य् अपाङ्गोत्कलित-स्मितासवम् 10390241 तासां मुकुन्दो मधु-मञ्जु-भाषितैर् 10390242 गृहीत-चित्तः पर-वान् मनस्व्य् अपि 10390243 कथं पुनर् नः प्रतियास्यतेऽबला 10390244 ग्राम्याः सलज्ज-स्मित-विभ्रमैर् भ्रमन् 10390251 अद्य ध्रुवं तत्र दृशो भविष्यते 10390252 दाशार्ह-भोजान्धक-वृष्णि-सात्वताम् 10390253 महोत्सवः श्री-रमणं गुणास्पदं 10390254 द्रक्ष्यन्ति ये चाध्वनि देवकी-सुतम् 10390261 मैतद्-विधस्याकरुणस्य नाम भूद् 10390262 अक्रूर इत्य् एतद् अतीव दारुणः 10390263 योऽसाव् अनाश्वास्य सु-दुःखितं जनं 10390264 प्रियात् प्रियं नेष्यति पारम् अध्वनः 10390271 अनार्द्र-धीर् एष समास्थितो रथं 10390272 तम् अन्व् अमी च त्वरयन्ति दुर्मदाः 10390273 गोपा अनोभिः स्थविरैर् उपेक्षितं 10390274 दैवं च नोऽद्य प्रतिकूलम् ईहते 10390281 निवारयामः समुपेत्य माधवं 10390282 किं नोऽकरिष्यन् कुल-वृद्ध-बान्धवाः 10390283 मुकुन्द-सङ्गान् निमिषार्ध-दुस्त्यजाद् 10390284 दैवेन विध्वंसित-दीन-चेतसाम् 10390291 यस्यानुराग-ललित-स्मित-वल्गु-मन्त्र- 10390292 लीलावलोक-परिरम्भण-रास-गोष्ठाम् 10390293 नीताः स्म नः क्षणम् इव क्षणदा विना तं 10390294 गोप्यः कथं न्व् अतितरेम तमो दुरन्तम् 10390301 योऽह्नः क्षये व्रजम् अनन्त-सखः परीतो 10390302 गोपैर् विशन् खुर-रजश्-छुरितालक-स्रक् 10390303 वेणुं क्वणन् स्मित-कटाक्ष-निरीक्षणेन 10390304 चित्तं क्षिणोत्य् अमुम् ऋते नु कथं भवेम 1039031 श्री-शुक उवाच 10390311 एवं ब्रुवाणा विरहातुरा भृशं 10390312 व्रज-स्त्रियः कृष्ण-विषक्त-मानसाः 10390313 विसृज्य लज्जां रुरुदुः स्म सु-स्वरं 10390314 गोविन्द दामोदर माधवेति 10390321 स्त्रीणाम् एवं रुदन्तीनाम् उदिते सवितर्य् अथ 10390323 अक्रूरश् चोदयाम् आस कृत-मैत्रादिको रथम् 10390331 गोपास् तम् अन्वसज्जन्त नन्दाद्याः शकटैस् ततः 10390333 आदायोपायनं भूरि कुम्भान् गो-रस-सम्भृतान् 10390341 गोप्यश् च दयितं कृष्णम् अनुव्रज्यानुरञ्जिताः 10390343 प्रत्यादेशं भगवतः काङ्क्षन्त्यश् चावतस्थिरे 10390351 तास् तथा तप्यतीर् वीक्ष्य स्व-प्रस्थाने यदूत्तमः 10390353 सान्त्वयाम् आस स-प्रेमैर् आयास्य इति दौत्यकैः 10390361 यावद् आलक्ष्यते केतुर् यावद् रेणू रथस्य च 10390363 अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिताः 10390371 ता निराशा निववृतुर् गोविन्द-विनिवर्तने 10390373 विशोका अहनी निन्युर् गायन्त्यः प्रिय-चेष्टितम् 10390381 भगवान् अपि सम्प्राप्तो रामाक्रूर-युतो नृप 10390383 रथेन वायु-वेगेन कालिन्दीम् अघ-नाशिनीम् 10390391 तत्रोपस्पृश्य पानीयं पीत्वा मृष्टं मणि-प्रभम् 10390393 वृक्ष-षण्डम् उपव्रज्य स-रामो रथम् आविशत् 10390401 अक्रूरस् ताव् उपामन्त्र्य निवेश्य च रथोपरि 10390403 कालिन्द्या ह्रदम् आगत्य स्नानं विधि-वद् आचरत् 10390411 निमज्ज्य तस्मिन् सलिले जपन् ब्रह्म सनातनम् 10390413 ताव् एव ददृशेऽक्रूरो राम-कृष्णौ समन्वितौ 10390421 तौ रथ-स्थौ कथम् इह सुताव् आनकदुन्दुभेः 10390423 तर्हि स्वित् स्यन्दने न स्त इत्य् उन्मज्ज्य व्यचष्ट सः 10390431 तत्रापि च यथा-पूर्वम् आसीनौ पुनर् एव सः 10390433 न्यमज्जद् दर्शनं यन् मे मृषा किं सलिले तयोः 10390441 भूयस् तत्रापि सोऽद्राक्षीत् स्तूयमानम् अहीश्वरम् 10390443 सिद्ध-चारण-गन्धर्वैर् असुरैर् नत-कन्धरैः 10390451 सहस्र-शिरसं देवं सहस्र-फण-मौलिनम् 10390453 नीलाम्बरं विस-श्वेतं शृङ्गैः श्वेतम् इव स्थितम् 10390461 तस्योत्सङ्गे घन-श्यामं पीत-कौशेय-वाससम् 10390463 पुरुषं चतुर्-भुजं शान्तं पद्म-पत्रारुणेक्षणम् 10390471 चारु-प्रसन्न-वदनं चारु-हास-निरीक्षणम् 10390473 सु-भ्रून्नसं चारु-कर्णं सु-कपोलारुणाधरम् 10390481 प्रलम्ब-पीवर-भुजं तुङ्गांसोरः-स्थल-श्रियम् 10390483 कम्बु-कण्ठं निम्न-नाभिं वलिमत्-पल्लवोदरम् 10390491 बृहत्-कटि-तट-श्रोणि- करभोरु-द्वयान्वितम् 10390493 चारु-जानु-युगं चारु- जङ्घा-युगल-संयुतम् 10390501 तुङ्ग-गुल्फारुण-नख- व्रात-दीधितिभिर् वृतम् 10390503 नवाङ्गुल्य्-अङ्गुष्ठ-दलैर् विलसत्-पाद-पङ्कजम् 10390511 सु-महार्ह-मणि-व्रात- किरीट-कटकाङ्गदैः 10390513 कटि-सूत्र-ब्रह्म-सूत्र- हार-नूपुर-कुण्डलैः 10390521 भ्राजमानं पद्म-करं शङ्ख-चक्र-गदा-धरम् 10390523 श्रीवत्स-वक्षसं भ्राजत्- कौस्तुभं वन-मालिनम् 10390531 सुनन्द-नन्द-प्रमुखैः पार्षदैः सनकादिभिः 10390533 सुरेशैर् ब्रह्म-रुद्राद्यैर् नवभिश् च द्विजोत्तमैः 10390541 प्रह्राद-नारद-वसु- प्रमुखैर् भागवतोत्तमैः 10390543 स्तूयमानं पृथग्-भावैर् वचोभिर् अमलात्मभिः 10390551 श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्येलयोर्जया 10390553 विद्ययाविद्यया शक्त्या मायया च निषेवितम् 10390561 विलोक्य सु-भृशं प्रीतो भक्त्या परमया युतः 10390563 हृष्यत्-तनूरुहो भाव- परिक्लिन्नात्म-लोचनः 10390571 गिरा गद्गदयास्तौषीत् सत्त्वम् आलम्ब्य सात्वतः 10390573 प्रणम्य मूर्ध्नावहितः कृताञ्जलि-पुटः शनैः 1040001 श्री-अक्रूर उवाच 10400011 नतोऽस्म्य् अहं त्वाखिल-हेतु-हेतुं 10400012 नारायणं पुरुषम् आद्यम् अव्ययम् 10400013 यन्-नाभि-जाताद् अरविन्द-कोषाद् 10400014 ब्रह्माविरासीद् यत एष लोकः 10400021 भूस् तोयम् अग्निः पवनं खम् आदिर् 10400022 महान् अजादिर् मन इन्द्रियाणि 10400023 सर्वेन्द्रियार्था विबुधाश् च सर्वे 10400024 ये हेतवस् ते जगतोऽङ्ग-भूताः 10400031 नैते स्वरूपं विदुर् आत्मनस् ते 10400032 ह्य् अजादयोऽनात्मतया गृहीताः 10400033 अजोऽनुबद्धः स गुणैर् अजाया 10400034 गुणात् परं वेद न ते स्वरूपम् 10400041 त्वां योगिनो यजन्त्य् अद्धा महा-पुरुषम् ईश्वरम् 10400043 साध्यात्मं साधिभूतं च साधिदैवं च साधवः 10400051 त्रय्या च विद्यया केचित् त्वां वै वैतानिका द्विजाः 10400053 यजन्ते विततैर् यज्ञैर् नाना-रूपामराख्यया 10400061 एके त्वाखिल-कर्माणि सन्न्यस्योपशमं गताः 10400063 ज्ञानिनो ज्ञान-यज्ञेन यजन्ति ज्ञान-विग्रहम् 10400071 अन्ये च संस्कृतात्मानो विधिनाभिहितेन ते 10400073 यजन्ति त्वन्-मयास् त्वां वै बहु-मूर्त्य्-एक-मूर्तिकम् 10400081 त्वाम् एवान्ये शिवोक्तेन मार्गेण शिव-रूपिणम् 10400083 बह्व्-आचार्य-विभेदेन भगवन्तम् उपासते 10400091 सर्व एव यजन्ति त्वां सर्व-देव-मयेश्वरम् 10400093 येऽप्य् अन्य-देवता-भक्ता यद्य् अप्य् अन्य-धियः प्रभो 10400101 यथाद्रि-प्रभवा नद्यः पर्जन्यापूरिताः प्रभो 10400103 विशन्ति सर्वतः सिन्धुं तद्वत् त्वां गतयोऽन्ततः 10400111 सत्त्वं रजस् तम इति भवतः प्रकृतेर् गुणाः 10400113 तेषु हि प्राकृताः प्रोता A-ब्रह्म-स्थावरादयः 10400121 तुभ्यं नमस् ते त्व् अविषक्त-दृष्टये 10400122 सर्वात्मने सर्व-धियां च साक्षिणे 10400123 गुण-प्रवाहोऽयम् अविद्यया कृतः 10400124 प्रवर्तते देव-नृ-तिर्यग्-आत्मसु 10400131 अग्निर् मुखं तेऽवनिर् अङ्घ्रिर् ईक्षणं 10400132 सूर्यो नभो नाभिर् अथो दिशः श्रुतिः 10400133 द्यौः कं सुरेन्द्रास् तव बाहवोऽर्णवाः 10400134 कुक्षिर् मरुत् प्राण-बलं प्रकल्पितम् 10400141 रोमाणि वृक्षौषधयः शिरोरुहा 10400142 मेघाः परस्यास्थि-नखानि तेऽद्रयः 10400143 निमेषणं रात्र्य्-अहनी प्रजापतिर् 10400144 meThras tu वृष्टिस् तव वीर्यम् इष्यते 10400151 त्वय्य् अव्ययात्मन् पुरुषे प्रकल्पिता 10400152 लोकाः स-पाला बहु-जीव-सङ्कुलाः 10400153 यथा जले सञ्जिहते जलौकसो 10400154 ’प्य् उदुम्बरे वा मशका मनो-मये 10400161 यानि यानीह रूपाणि क्रीडनार्थं बिभर्षि हि 10400163 तैर् आमृष्ट-शुचो लोका मुदा गायन्ति ते यशः 10400171 नमः कारण-मत्स्याय प्रलयाब्धि-चराय च 10400173 हयशीर्ष्णे नमस् तुभ्यं मधु-कैटभ-मृत्यवे 10400181 अकूपाराय बृहते नमो मन्दर-धारिणे 10400183 क्षित्य्-उद्धार-विहाराय नमः शूकर-मूर्तये 10400191 नमस् तेऽद्भुत-सिंहाय साधु-लोक-भयापह 10400193 वामनाय नमस् तुभ्यं क्रान्त-त्रिभुवनाय च 10400201 नमो भृगूणां पतये दृप्त-क्षत्र-वन-च्छिदे 10400203 नमस् ते रघु-वर्याय रावणान्तकराय च 10400211 नमस् ते वासुदेवाय नमः सङ्कर्षणाय च 10400213 प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः 10400221 नमो बुद्धाय शुद्धाय दैत्य-दानव-मोहिने 10400223 म्लेच्छ-प्राय-क्षत्र-हन्त्रे नमस् ते कल्कि-रूपिणे 10400231 भगवन् जीव-लोकोऽयं मोहितस् तव मायया 10400233 अहं ममेत्य् असद्-ग्राहो भ्राम्यते कर्म-वर्त्मसु 10400241 अहं चात्मात्मजागार- दारार्थ-स्वजनादिषु 10400243 भ्रमामि स्वप्न-कल्पेषु मूढः सत्य-धिया विभो 10400251 अनित्यानात्म-दुःखेषु विपर्यय-मतिर् ह्य् अहम् 10400253 द्वन्द्वारामस् तमो-विष्टो न जाने त्वात्मनः प्रियम् 10400261 यथाबुधो जलं हित्वा प्रतिच्छन्नं तद्-उद्भवैः 10400263 अभ्येति मृग-तृष्णां वै तद्वत् त्वाहं पराङ्-मुखः 10400271 नोत्सहेऽहं कृपण-धीः काम-कर्म-हतं मनः 10400273 रोद्धुं प्रमाथिभिश् चाक्षैर् ह्रियमाणम् इतस् ततः 10400281 सोऽहं तवाङ्घ्र्य्-उपगतोऽस्म्य् असतां दुरापं 10400282 तच् चाप्य् अहं भवद्-अनुग्रह ईश मन्ये 10400283 पुंसो भवेद् यर्हि संसरणापवर्गस् 10400284 त्वय्य् अब्ज-नाभ सद्-उपासनया मतिः स्यात् 10400291 नमो विज्ञान-मात्राय सर्व-प्रत्यय-हेतवे 10400293 पुरुषेश-प्रधानाय ब्रह्मणेऽनन्त-शक्तये 10400301 नमस् ते वासुदेवाय सर्व-भूत-क्षयाय च 10400303 हृषीकेश नमस् तुभ्यं प्रपन्नं पाहि मां प्रभो 1041001 श्री-शुक उवाच 10410011 स्तुवतस् तस्य भगवान् दर्शयित्वा जले वपुः 10410013 भूयः समाहरत् कृष्णो नटो नाट्यम् इवात्मनः 10410021 सोऽपि चान्तर्हितं वीक्ष्य जलाद् उन्मज्य सत्वरः 10410023 कृत्वा चावश्यकं सर्वं विस्मितो रथम् आगमत् 10410031 तम् अपृच्छद् धृषीकेशः किं ते दृष्टम् इवाद्भुतम् 10410033 भूमौ वियति तोये वा तथा त्वां लक्षयामहे 1041004 श्री-अक्रूर उवाच 10410041 अद्भुतानीह यावन्ति भूमौ वियति वा जले 10410043 त्वयि विश्वात्मके तानि किं मेऽदृष्टं विपश्यतः 10410051 यत्राद्भुतानि सर्वाणि भूमौ वियति वा जले 10410053 तं त्वानुपश्यतो ब्रह्मन् किं मे दृष्टम् इहाद्भुतम् 10410061 इत्य् उक्त्वा चोदयाम् आस स्यन्दनं गान्दिनी-सुतः 10410063 मथुराम् अनयद् रामं कृष्णं चैव दिनात्यये 10410071 मार्गे ग्राम-जना राजंस् तत्र तत्रोपसङ्गताः 10410073 वसुदेव-सुतौ वीक्ष्य प्रीता दृष्टिं न चाददुः 10410081 तावद् व्रजौकसस् तत्र नन्द-गोपादयोऽग्रतः 10410083 पुरोपवनम् आसाद्य प्रतीक्षन्तोऽवतस्थिरे 10410091 तान् समेत्याह भगवान् अक्रूरं जगद्-ईश्वरः 10410093 गृहीत्वा पाणिना पाणिं प्रश्रितं प्रहसन्न् इव 10410101 भवान् प्रविशताम् अग्रे सह-यानः पुरीं गृहम् 10410103 वयं त्व् इहावमुच्याथ ततो द्रक्ष्यामहे पुरीम् 1041011 श्री-अक्रूर उवाच 10410111 नाहं भवद्भ्यां रहितः प्रवेक्ष्ये मथुरां प्रभो 10410113 त्यक्तुं नार्हसि मां नाथ भक्तं ते भक्त-वत्सल 10410121 आगच्छ याम गेहान् नः स-नाथान् कुर्व् अधोक्षज 10410123 सहाग्रजः स-गोपालैः सुहृद्भिश् च सुहृत्तम 10410131 पुनीहि पाद-रजसा गृहान् नो गृह-मेधिनाम् 10410133 यच्-छौचेनानुतृप्यन्ति पितरः साग्नयः सुराः 10410141 अवनिज्याङ्घ्रि-युगलम् आसीत् श्लोक्यो बलिर् महान् 10410143 ऐश्वर्यम् अतुलं लेभे गतिं चैकान्तिनां tu yA 10410151 Apas te’Gghry-avanejanyas trIlM लोकान् शुचयोऽपुनन् 10410153 शिरसाधत्त याः शर्वः स्वर् याताः सगरात्मजाः 10410161 देव-देव जगन्-नाथ पुण्य-श्रवण-कीर्तन 10410163 यदूत्तमोत्तमः-श्लोक नारायण नमोऽस्तु ते 1041017 श्री-भगवान् उवाच 10410171 आयास्ये भवतो गेहम् अहम् आर्य-समन्वितः 10410173 यदु-चक्र-द्रुहं हत्वा वितरिष्ये सुहृत्-प्रियम् 1041018 श्री-शुक उवाच 10410181 एवम् उक्तो भगवता सोऽक्रूरो विमना इव 10410183 पुरीं प्रविष्टः कंसाय कर्मावेद्य गृहं ययौ 10410191 अथापराह्ने भगवान् कृष्णः सङ्कर्षणान्वितः 10410193 मथुरां प्राविशद् गोपैर् दिदृक्षुः परिवारितः 10410201 ददर्श तां स्फाटिक-तुङ्ग-गोपुर- 10410202 द्वारां बृहद्-धेम-कपाट-तोरणाम् 10410203 ताम्रार-कोष्ठां परिखा-दुरासदाम् 10410204 उद्यान-रम्योपवनोपशोभिताम् 10410211 सौवर्ण-शृङ्गाटक-हर्म्य-निष्कुटैः 10410212 श्रेणी-सभाभिर् भवनैर् उपस्कृताम् 10410213 वैदूर्य-वज्रामल-नील-विद्रुमैर् 10410214 मुक्ता-हरिद्भिर् वलभीषु वेदिषु 10410221 जुष्टेषु जालामुख-रन्ध्र-कुट्टिमेष्व् 10410222 आविष्ट-पारावत-बर्हि-नादिताम् 10410223 संसिक्त-रथ्यापण-मार्ग-चत्वरां 10410224 प्रकीर्ण-माल्याङ्कुर-लाज-तण्डुलाम् 10410231 आपूर्ण-कुम्भैर् दधि-चन्दनोक्षितैः 10410232 प्रसून-दीपावलिभिः स-पल्लवैः 10410233 स-वृन्द-रम्भा-क्रमुकैः स-केतुभिः 10410234 स्वलङ्कृत-द्वार-गृहां स-पट्टिकैः 10410241 तां सम्प्रविष्टौ वसुदेव-नन्दनौ 10410242 वृतौ वयस्यैर् नरदेव-वर्त्मना 10410243 द्रष्टुं समीयुस् त्वरिताः पुर-स्त्रियो 10410244 हर्म्याणि चैवारुरुहुर् नृपोत्सुकाः 10410251 काश्चिद् विपर्यग्-धृत-वस्त्र-भूषणा 10410252 विस्मृत्य चैकं युगलेष्व् अथापराः 10410253 कृतैक-पत्र-श्रवणैक-नूपुरा 10410254 नाङ्क्त्वा द्वितीयं त्व् अपराश् च लोचनम् 10410261 अश्नन्त्य एकास् तद् अपास्य सोत्सवा 10410262 अभ्यज्यमाना अकृतोपमज्जनाः 10410263 स्वपन्त्य उत्थाय निशम्य निःस्वनं 10410264 प्रपाययन्त्योऽर्भम् अपोह्य मातरः 10410271 मनांसि तासाम् अरविन्द-लोचनः 10410272 प्रगल्भ-लीला-हसितावलोकैः 10410273 जहार मत्त-द्विरदेन्द्र-विक्रमो 10410274 दृशां ददच् छ्री-रमणात्मनोत्सवम् 10410281 दृष्ट्वा मुहुः श्रुतम् अनुद्रुत-चेतसस् तं 10410282 तत्-प्रेक्षणोत्स्मित-सुधोक्षण-लब्ध-मानाः 10410283 आनन्द-मूर्तिम् उपगुह्य दृशात्म-लब्धं 10410284 हृष्यत्-त्वचो जहुर् अनन्तम् अरिन्दमाधिम् 10410291 प्रासाद-शिखरारूठाः प्रीत्य्-उत्फुल्ल-मुखाम्बुजाः 10410293 अभ्यवर्षन् सौमनस्यैः प्रमदा बल-केशवौ 10410301 दध्य्-अक्षतैः सोद-पात्रैः स्रग्-गन्धैर् अभ्युपायनैः 10410303 ताव् आनर्चुः प्रमुदितास् तत्र तत्र द्विजातयः 10410311 ऊचुः पौरा अहो गोप्यस् तपः किम् अचरन् महत् 10410313 या ह्य् एताव् अनुपश्यन्ति नर-लोक-महोत्सवौ 10410321 रजकं कञ्चिद् आयान्तं रङ्ग-कारं गदाग्रजः 10410323 दृष्ट्वायाचत वासांसि धौतान्य् अत्य्-उत्तमानि च 10410331 देह्य् आवयोः समुचितान्य् अङ्ग वासांसि चार्हतोः 10410333 भविष्यति परं श्रेयो दातुस् ते नात्र संशयः 10410341 स याचितो भगवता परिपूर्णेन सर्वतः 10410343 साक्षेपं रुषितः प्राह भृत्यो राज्ञः सु-दुर्मदः 10410351 ईदृशान्य् एव वासांसि नित्यं गिरि-वने-चराः 10410353 परिधत्त किम् उद्वृत्ता राज-द्रव्याण्य् अभीप्सथ 10410361 याताशु बालिशा मैवं प्रार्थ्यं यदि जिजीविषा 10410363 बध्नन्ति घ्नन्ति लुम्पन्ति दृप्तं राज-कुलानि वै 10410371 एवं विकत्थमानस्य कुपितो देवकी-सुतः 10410373 रजकस्य कराग्रेण शिरः कायाद् अपातयत् 10410381 तस्यानुजीविनः सर्वे वासः-कोशान् विसृज्य वै 10410383 दुद्रुवुः सर्वतो मार्गं वासांसि जगृहेऽच्युतः 10410391 वसित्वात्म-प्रिये वस्त्रे कृष्णः सङ्कर्षणस् तथा 10410393 शेषाण्य् आदत्त गोपेभ्यो विसृज्य भुवि कानिचित् 10410401 ततस् तु वायकः प्रीतस् तयोर् वेषम् अकल्पयत् 10410403 विचित्र-वर्णैश् चैलेयैर् आकल्पैर् अनुरूपतः 10410411 नाना-लक्षण-वेषाभ्यां कृष्ण-रामौ विरेजतुः 10410413 स्व्-अलङ्कृतौ बाल-गजौ पर्वणीव सितेतरौ 10410421 तस्य प्रसन्नो भगवान् प्रादात् सारूप्यम् आत्मनः 10410423 श्रियं च परमां लोके बलैश्वर्य-स्मृतीन्द्रियम् 10410431 ततः सुदाम्नो भवनं माला-कारस्य जग्मतुः 10410433 तौ दृष्ट्वा स समुत्थाय ननाम शिरसा भुवि 10410441 तयोर् आसनम् आनीय पाद्यं चार्घ्यार्हणादिभिः 10410443 पूजां सानुगयोश् चक्रे स्रक्-ताम्बूलानुलेपनैः 10410451 प्राह नः सार्थकं जन्म पावितं च कुलं प्रभो 10410453 पितृ-देवर्षयो मह्यं तुष्टा ह्य् आगमनेन वाम् 10410461 भवन्तौ किल विश्वस्य जगतः कारणं परम् 10410463 अवतीर्णाव् इहांशेन क्षेमाय च भवाय च 10410471 न हि वां विषमा दृष्टिः सुहृदोर् जगद्-आत्मनोः 10410473 समयोः सर्व-भूतेषु भजन्तं भजतोर् अपि 10410481 ताव् आज्ञापयतं भृत्यं किम् अहं करवाणि वाम् 10410483 पुंसोऽत्य्-अनुग्रहो ह्य् एष भवद्भिर् यन् नियुज्यते 10410491 इत्य् अभिप्रेत्य राजेन्द्र सुदामा प्रीत-मानसः 10410493 शस्तैः सु-गन्धैः कुसुमैर् माला विरचिता ददौ 10410501 ताभिः स्व्-अलङ्कृतौ प्रीतौ कृष्ण-रामौ सहानुगौ 10410503 प्रणताय प्रपन्नाय ददतुर् वर-दौ वरान् 10410511 सोऽपि वव्रेऽचलां भक्तिं तस्मिन्न् एवाखिलात्मनि 10410513 तद्-भक्तेषु च सौहार्दं भूतेषु च दयां पराम् 10410521 इति तस्मै वरं दत्त्वा श्रियं चान्वय-वर्धिनीम् 10410523 बलम् आयुर् यशः कान्तिं निर्जगाम सहाग्रजः 1042001 श्री-शुक उवाच 10420011 अथ व्रजन् राज-पथेन माधवः 10420012 स्त्रियं गृहीताङ्ग-विलेप-भाजनाम् 10420013 विलोक्य कुब्जां युवतीं वराननां 10420014 पप्रच्छ यान्तीं प्रहसन् रस-प्रदः 10420021 का त्वं वरोर्व् एतद् उ हानुलेपनं 10420022 कस्याङ्गने वा कथयस्व साधु नःदेह्य् 10420023 आवयोर् अङ्ग-विलेपम् उत्तमं 10420024 श्रेयस् ततस् ते न चिराद् भविष्यति 1042003 सैरन्ध्र्य् उवाच 10420031 दास्य् अस्म्य् अहं सुन्दर कंस-सम्मता 10420032 त्रिवक्र-नामा ह्य् अनुलेप-कर्मणि 10420033 मद्-भावितं भोज-पतेर् अति-प्रियं 10420034 विना युवां कोऽन्यतमस् तद् अर्हति 10420041 रूप-पेशल-माधुर्य- हसितालाप-वीक्षितैः 10420043 धर्षितात्मा ददौ सान्द्रम् उभयोर् अनुलेपनम् 10420051 ततस् ताव् अङ्ग-रागेण स्व-वर्णेतर-शोभिना 10420053 सम्प्राप्त-पर-भागेन शुशुभातेऽनुरञ्जितौ 10420061 प्रसन्नो भगवान् कुब्जां त्रिवक्रां रुचिराननाम् 10420063 ऋज्वीं कर्तुं मनश् चक्रे दर्शयन् दर्शने फलम् 10420071 पद्भ्याम् आक्रम्य प्रपदे द्व्य्-अङ्गुल्य्-उत्तान-पाणिना 10420073 प्रगृह्य चिबुकेऽध्यात्मम् उदनीनमद् अच्युतः 10420081 सा तदर्जु-समानाङ्गी बृहच्-छ्रोणि-पयोधरा 10420083 मुकुन्द-स्पर्शनात् सद्यो बभूव प्रमदोत्तमा 10420091 ततो रूप-गुणौदार्य- सम्पन्ना प्राह केशवम् 10420093 उत्तरीयम् आकृष्य स्मयन्ती जात-हृच्-छया 10420101 एहि वीर गृहं यामो न त्वां त्यक्तुम् इहोत्सहे 10420103 त्वयोन्मथित-चित्तायाः प्रसीद पुरुषर्षभ 10420111 एवं स्त्रिया याच्यमानः कृष्णो रामस्य पश्यतः 10420113 मुखं वीक्ष्यानु गोपानां प्रहसंस् ताम् उवाच ह 10420121 एष्यामि ते गृहं सु-भ्रु पुंसां आधि-विकर्शनम् 10420123 साधितार्थोऽगृहाणां नः पान्थानां त्वं परायणम् 10420131 विसृज्य माध्व्या वाण्या ताम् व्रजन् मार्गे वणिक्-पथैः 10420133 नानोपायन-ताम्बूल- स्रग्-गन्धैः साग्रजोऽर्चितः 10420141 तद्-दर्शन-स्मर-क्षोभाद् आत्मानं नाविदन् स्त्रियः 10420143 विस्रस्त-वासः-कवर- वलया लेख्य-मूर्तयः 10420151 ततः पौरान् पृच्छमानो धनुषः स्थानम् अच्युतः 10420153 तस्मिन् प्रविष्टो ददृशे धनुर् ऐन्द्रम् इवाद्भुतम् 10420161 पुरुषैर् बहुभिर् गुप्तम् अर्चितं परमर्द्धिमत् 10420163 वार्यमाणो नृभिः कृष्णः प्रसह्य धनुर् आददे 10420171 करेण वामेन स-लीलम् उद्धृतं 10420172 सज्यं च कृत्वा निमिषेण पश्यताम् 10420173 नृणां विकृष्य प्रबभञ्ज मध्यतो 10420174 यथेक्षु-दण्डं मद-कर्य् उरुक्रमः 10420181 धनुषो भज्यमानस्य शब्दः खं रोदसी दिशः 10420183 पूरयाम् आस यं श्रुत्वा कंसस् त्रासम् उपागमत् 10420191 तद्-रक्षिणः सानुचरं कुपिता आततायिनः 10420193 गृहीतु-कामा आवव्रुर् गृह्यतां वध्यताम् इति 10420201 अथ तान् दुरभिप्रायान् विलोक्य बल-केशवौ 10420203 क्रुद्धौ धन्वन आदाय शकले तांश् च जघ्नतुः 10420211 बलं च कंस-प्रहितं हत्वा शाला-मुखात् ततः 10420213 निष्क्रम्य चेरतुर् हृष्टौ निरीक्ष्य पुर-सम्पदः 10420221 तयोस् तद् अद्भुतं वीर्यं निशाम्य पुर-वासिनः 10420223 तेजः प्रागल्भ्यं रूपं च मेनिरे विबुधोत्तमौ 10420231 तयोर् विचरतोः स्वैरम् आदित्योऽस्तम् उपेयिवान् 10420233 कृष्ण-रामौ वृतौ गोपैः पुराच् छकटम् ईयतुः 10420241 गोप्यो मुकुन्द-विगमे विरहातुरा या 10420243 आशासताशिष ऋता मधु-पुर्य् अभूवन् 10420243 सम्पश्यतां पुरुष-भूषण-गात्र-लक्ष्मीं 10420244 हित्वेतरान् नु भजतश् चकमेऽयनं श्रीः 10420251 अवनिक्ताङ्घ्रि-युगलौ भुक्त्वा क्षीरोपसेचनम् 10420253 ऊषतुस् तां सुखं रात्रिं ज्ञात्वा कंस-चिकीर्षितम् 10420261 कंसस् तु धनुषो भङ्गं रक्षिणां स्व-बलस्य च 10420263 वधं निशम्य गोविन्द- राम-विक्रीडितं परम् 10420271 दीर्घ-प्रजागरो भीतो दुर्निमित्तानि दुर्मतिः 10420273 बहून्य् अचष्टोभयथा मृत्योर् दौत्य-कराणि च 10420281 अदर्शनं स्व-शिरसः प्रतिरूपे च सत्य् अपि 10420283 असत्य् अपि द्वितीये च द्वै-रूप्यं ज्योतिषां तथा 10420291 छिद्र-प्रतीतिश् छायायां प्राण-घोषानुपश्रुतिः 10420293 स्वर्ण-प्रतीतिर् वृक्षेषु स्व-पदानाम् अदर्शनम् 10420301 स्वप्ने प्रेत-परिष्वङ्गः खर-यानं विषादनम् 10420303 यायान् नलद-माल्य् एकस् तैलाभ्यक्तो दिग्-अम्बरः 10420311 अन्यानि चेत्थं-भूतानि स्वप्न-जागरितानि च 10420313 पश्यन् मरण-सन्त्रस्तो निद्रां लेभे न चिन्तया 10420321 व्युष्टायां निशि कौरव्य सूर्ये चाद्भ्यः समुत्थिते 10420323 कारयाम् आस वै कंसो मल्ल-क्रीडा-महोत्सवम् 10420331 आनर्चुः पुरुषा रङ्गं तूर्य-भेर्यश् च जघ्निरे 10420333 मञ्चाश् चालङ्कृताः स्रग्भिः पताका-चैल-तोरणैः 10420341 तेषु पौरा जानपदा ब्रह्म-क्षत्र-पुरोगमाः 10420343 यथोपजोषं विविशू राजानश् च कृतासनाः 10420351 कंसः परिवृतोऽमात्यै राज-मञ्च उपाविशत् 10420353 मण्डलेश्वर-मध्य-स्थो हृदयेन विदूयता 10420361 वाद्यमानेषु तूर्येषु मल्ल-तालोत्तरेषु च 10420363 मल्लाः स्व्-अलङ्कृताः दृप्ताः सोपाध्यायाः समासत 10420371 चाणूरो मुष्टिकः कूटः शलस् तोशल एव च 10420373 त आसेदुर् उपस्थानं वल्गु-वाद्य-प्रहर्षिताः 10420381 नन्द-गोपादयो गोपा भोज-राज-समाहुताः 10420383 निवेदितोपायनास् त एकस्मिन् मञ्च आविशन् 1043001 श्री-शुक उवाच 10430011 अथ कृष्णश् च रामश् च कृत-शौचौ परन्तप 10430013 मल्ल-दुन्दुभि-निर्घोषं श्रुत्वा द्रष्टुम् उपेयतुः 10430021 रङ्ग-द्वारं समासाद्य तस्मिन् नागम् अवस्थितम् 10430023 अपश्यत् कुवलयापीडं कृष्णोऽम्बष्ठ-प्रचोदितम् 10430031 बद्ध्वा परिकरं शौरिः समुह्य कुटिलालकान् 10430033 उवाच हस्तिपं वाचा मेघ-नाद-गभीरया 10430041 अम्बष्ठाम्बष्ठ मार्गं नौ देह्य् अपक्रम मा चिरम् 10430043 नो चेत् स-कुञ्जरं त्वाद्य नयामि यम-सादनम् 10430051 एवं निर्भर्त्सितोऽम्बष्ठः कुपितः कोपितं गजम् 10430053 चोदयाम् आस कृष्णाय कालान्तक-यमोपमम् 10430061 करीन्द्रस् तम् अभिद्रुत्य करेण तरसाग्रहीत् 10430063 कराद् विगलितः सोऽमुं निहत्याङ्घ्रिष्व् अलीयत 10430071 सङ्क्रुद्धस् तम् अचक्षाणो घ्राण-दृष्टिः स केशवम् 10430073 परामृशत् पुष्करेण स प्रसह्य विनिर्गतः 10430081 पुच्छे प्रगृह्याति-बलं धनुषः पञ्च-विंशतिम् 10430083 विचकर्ष यथा नागं सुपर्ण इव लीलया 10430091 स पर्यावर्तमानेन सव्य-दक्षिणतोऽच्युतः 10430093 बभ्राम भ्राम्यमाणेन गो-वत्सेनेव बालकः 10430101 ततोऽभिमुखम् अभ्येत्य पाणिनाहत्य वारणम् 10430103 प्राद्रवन् पातयाम् आस स्पृश्यमानः पदे पदे 10430111 स धावन् क्रीडया भूमौ पतित्वा सहसोत्थितः 10430113 तं मत्वा पतितं क्रुद्धो दन्ताभ्यां सोऽहनत् क्षितिम् 10430121 स्व-विक्रमे प्रतिहते कुञ्जरेन्द्रोऽत्य्-अमर्षितः 10430123 चोद्यमानो महामात्रैः कृष्णम् अभ्यद्रवद् रुषा 10430131 तम् आपतन्तम् आसाद्य भगवान् मधुसूदनः 10430133 निगृह्य पाणिना हस्तं पातयाम् आस भू-तले 10430141 पतितस्य पदाक्रम्य मृगेन्द्र इव लीलया 10430143 दन्तम् उत्पाट्य तेनेभं हस्तिपांश् चाहनद् धरिः 10430151 मृतकं द्विपम् उत्सृज्य दन्त-पाणिः समाविशत् 10430153 अंस-न्यस्त-विषाणोऽसृङ्- मद-बिन्दुभिर् अङ्कितः 10430155 विरूठ-स्वेद-कणिका- वदनाम्बुरुहो बभौ 10430161 वृतौ गोपैः कतिपयैर् बलदेव-जनार्दनौ 10430163 रङ्गं विविशतू राजन् गज-दन्त-वरायुधौ 10430171 मल्लानाम् अशनिर् नृणां नर-वरः स्त्रीणां स्मरो मूर्तिमान् 10430172 गोपानां स्व-जनोऽसतां क्षिति-भुजां शास्ता स्व-पित्रोः शिशुः 10430173 मृत्युर् भोज-पतेर् विराड् अविदुषां तत्त्वं परं योगिनां 10430174 वृष्णीनां पर-देवतेति विदितो रङ्गं गतः साग्रजः 10430181 हतं कुवलयापीडं दृष्ट्वा ताव् अपि दुर्जयौ 10430183 कंसो मनस्य् अपि तदा भृशम् उद्विविजे नृप 10430191 तौ रेजतू रङ्ग-गतौ महा-भुजौ 10430192 विचित्र-वेषाभरण-स्रग्-अम्बरौ 10430193 यथा नटाव् उत्तम-वेष-धारिणौ 10430194 मनः क्षिपन्तौ प्रभया निरीक्षताम् 10430201 निरीक्ष्य ताव् उत्तम-पुरुषौ जना 10430202 मञ्च-स्थिता नागर-राष्ट्रका नृप 10430203 प्रहर्ष-वेगोत्कलितेक्षणाननाः 10430204 पपुर् न तृप्ता नयनैस् तद्-आननम् 10430211 पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया 10430213 जिघ्रन्त इव नासाभ्यां श्लिष्यन्त इव बाहुभिः 10430221 ऊचुः परस्परं ते वै यथा-दृष्टं यथा-श्रुतम् 10430223 तद्-रूप-गुण-माधुर्य- प्रागल्भ्य-स्मारिता इव 10430231 एतौ भगवतः साक्षाद् धरेर् नारायणस्य हि 10430233 अवतीर्णाव् इहांशेन वसुदेवस्य वेश्मनि 10430241 एष वै किल देवक्यां जातो नीतश् च गोकुलम् 10430243 कालम् एतं वसन् गूठो ववृधे नन्द-वेश्मनि 10430251 पूतनानेन नीतान्तं चक्रवातश् च दानवः 10430253 अर्जुनौ गुह्यकः केशी धेनुकोऽन्ये च तद्-विधाः 10430261 गावः स-पाला एतेन दावाग्नेः परिमोचिताः 10430263 कालियो दमितः सर्प इन्द्रश् च विमदः कृतः 10430271 सप्ताहम् एक-हस्तेन धृतोऽद्रि-प्रवरोऽमुना 10430273 वर्ष-वाताशनिभ्यश् च परित्रातं च गोकुलम् 10430281 गोप्योऽस्य नित्य-मुदित- हसित-प्रेक्षणं मुखम् 10430283 पश्यन्त्यो विविधांस् तापांस् तरन्ति स्माश्रमं मुदा 10430291 वदन्त्य् अनेन वंशोऽयं यदोः सु-बहु-विश्रुतः 10430293 श्रियं यशो महत्त्वं च लप्स्यते परिरक्षितः 10430301 अयं चास्याग्रजः श्रीमान् रामः कमल-लोचनः 10430303 प्रलम्बो निहतो येन वत्सको ये बकादयः 10430311 जनेष्व् एवं ब्रुवाणेषु तूर्येषु निनदत्सु च 10430313 कृष्ण-रामौ समाभाष्य चाणूरो वाक्यम् अब्रवीत् 10430321 हे नन्द-सूनो हे राम भवन्तौ वीर-सम्मतौ 10430323 नियुद्ध-कुशलौ श्रुत्वा राज्ञाहूतौ दिदृक्षुणा 10430331 प्रियं राज्ञः प्रकुर्वत्यः श्रेयो विन्दन्ति वै प्रजाः 10430333 मनसा कर्मणा वाचा विपरीतम् अतोऽन्यथा 10430341 नित्यं प्रमुदिता गोपा वत्स-पाला यथा-स्फुटम् 10430343 वनेषु मल्ल-युद्धेन क्रीडन्तश् चारयन्ति गाः 10430351 तस्माद् राज्ञः प्रियं यूयं वयं च करवाम हे 10430353 भूतानि नः प्रसीदन्ति सर्व-भूत-मयो नृपः 10430361 तन् निशम्याब्रवीत् कृष्णो देश-कालोचितं वचः 10430363 नियुद्धम् आत्मनोऽभीष्टं मन्यमानोऽभिनन्द्य च 10430371 प्रजा भोज-पतेर् अस्य वयं चापि वने-चराः 10430373 करवाम प्रियं नित्यं तन् नः परम् अनुग्रहः 10430381 बाला वयं तुल्य-बलैः क्रीडिष्यामो यथोचितम् 10430383 भवेन् नियुद्धं माधर्मः स्पृशेन् मल्ल-सभा-सदः 1043039 चाणूर उवाच 10430391 न बालो न किशोरस् त्वं बलश् च बलिनां वरः 10430393 लीलयेभो हतो येन सहस्र-द्विप-सत्त्व-भृत् 10430401 तस्माद् भवद्भ्यां बलिभिर् योद्धव्यं नानयोऽत्र वै 10430403 मयि विक्रम वार्ष्णेय बलेन सह मुष्टिकः 1044001 श्री-शुक उवाच 10440011 एवं चर्चित-सङ्कल्पो भगवान् मधुसूदनः 10440013 आससादाथ चाणूरं मुष्टिकं रोहिणी-सुतः 10440021 हस्ताभ्यां हस्तयोर् बद्ध्वा पद्भ्याम् एव च पादयोः 10440023 विचकर्षतुर् अन्योन्यं प्रसह्य विजिगीषया 10440031 अरत्नी द्वे अरत्निभ्यां जानुभ्यां चैव जानुनी 10440033 शिरः शीर्ष्णोरसोरस् ताव् अन्योन्यम् अभिजघ्नतुः 10440041 परिभ्रामण-विक्षेप- परिरम्भावपातनैः 10440043 उत्सर्पणापसर्पणैश् चान्योन्यं प्रत्यरुन्धताम् 10440051 उत्थापनैर् उन्नयनैश् चालनैः स्थापनैर् अपि 10440053 परस्परं जिगीषन्ताव् अपचक्रतुर् आत्मनः 10440061 तद् बलाबलवद् युद्धं समेताः सर्व-योषितः 10440063 ऊचुः परस्परं राजन् सानुकम्पा वरूथशः 10440071 महान् अयं बताधर्म एषां राज-सभा-सदाम् 10440073 ये बलाबलवद्-युद्धं राज्ञोऽन्विच्छन्ति पश्यतः 10440081 क्व वज्र-सार-सर्वाङ्गौ मल्लौ शैलेन्द्र-सन्निभौ 10440083 क्व चाति-सुकुमाराङ्गौ किशोरौ नाप्त-यौवनौ 10440091 धर्म-व्यतिक्रमो ह्य् अस्य समाजस्य ध्रुवं भवेत् 10440093 यत्राधर्म समुत्तिष्ठेन् न स्थेयं तत्र कर्हिचित् 10440101 न सभां प्रविशेत् प्राज्ञः सभ्य-दोषान् अनुस्मरन् 10440103 अब्रुवन् विब्रुवन्न् अज्ञो नरः किल्बिषम् अश्नुते 10440111 वल्गतः शत्रुम् अभितः कृष्णस्य वदनाम्बुजम् 10440113 वीक्ष्यतां श्रम-वार्य्-उप्तं पद्म-कोशम् इवाम्बुभिः 10440121 किं न पश्यत रामस्य मुखम् आताम्र-लोचनम् 10440123 मुष्टिकं प्रति सामर्षं हास-संरम्भ-शोभितम् 10440131 पुण्या बत व्रज-भुवो यद् अयं नृ-लिङ्ग- 10440132 गूढः पुराण-पुरुषो वन-चित्र-माल्यः 10440133 गाः पालयन् सह-बलः क्वणयंश् च वेणुं 10440134 विक्रीडयाञ्चति गिरित्र-रमार्चिताङ्घ्रिः 10440141 गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं 10440142 लावण्य-सारम् असमोर्ध्वम् अनन्य-सिद्धम् 10440143 दृग्भिः पिबन्त्य् अनुसवाभिनवं दुरापम् 10440144 एकान्त-धाम यशसः श्रिय ऐश्वरस्य 10440151 या दोहनेऽवहनने मथनोपलेप- 10440152 प्रेङ्खेङ्खनार्भ-रुदितोक्षण-मार्जनादौ 10440153 गायन्ति चैनम् अनुरक्त-धियोऽश्रु-कण्ठ्यो 10440154 धन्या व्रज-स्त्रिय उरुक्रम-चित्त-यानाः 10440161 प्रातर् व्रजाद् व्रजत आविशतश् च सायं 10440162 गोभिः समं क्वणयतोऽस्य निशम्य वेणुम् 10440163 निर्गम्य तूर्णम् अबलाः पथि भूरि-पुण्याः 10440164 पश्यन्ति स-स्मित-मुखं स-दयावलोकम् 10440171 एवं प्रभाषमाणासु स्त्रीषु योगेश्वरो हरिः 10440173 शत्रुं हन्तुं मनश् चक्रे भगवान् भरतर्षभ 10440181 स-भयाः स्त्री-गिरः श्रुत्वा पुत्र-स्नेह-शुचातुरौ 10440183 पितराव् अन्वतप्येतां पुत्रयोर् अबुधौ बलम् 10440191 तैस् तैर् नियुद्ध-विधिभिर् विविधैर् अच्युतेतरौ 10440193 युयुधाते यथान्योन्यं तथैव बल-मुष्टिकौ 10440201 भगवद्-गात्र-निष्पातैर् वज्र-निष्पेष-निष्ठुरैः 10440203 चाणूरो भज्यमानाङ्गो मुहुर् ग्लानिम् अवाप ह 10440211 स श्येन-वेग उत्पत्य मुष्टी-कृत्य कराव् उभौ 10440213 भगवन्तं वासुदेवं क्रुद्धो वक्षस्य् अबाधत 10440221 नाचलत् तत्-प्रहारेण मालाहत इव द्विपः 10440223 बाह्वोर् निगृह्य चाणूरं बहुशो भ्रामयन् हरिः 10440231 भू-पृष्ठे पोथयाम् आस तरसा क्षीण-जीवितम् 10440233 विस्रस्ताकल्प-केश-स्रग् इन्द्र-ध्वज इवापतत् 10440241 तथैव मुष्टिकः पूर्वं स्व-मुष्ट्याभिहतेन वै 10440243 बलभद्रेण बलिना तलेनाभिहतो भृशम् 10440251 प्रवेपितः स रुधिरम् उद्वमन् मुखतोऽर्दितः 10440253 व्यसुः पपातोर्व्य्-उपस्थे वाताहत इवाङ्घ्रिपः 10440261 ततः कूटम् अनुप्राप्तं रामः प्रहरतां वरः 10440263 अवधील् लीलया राजन् सावज्ञं वाम-मुष्टिना 10440271 तर्ह्य् एव हि शलः कृष्ण- प्रपदाहत-शीर्षकः 10440273 द्विधा विदीर्णस् तोशलक उभाव् अपि निपेततुः 10440281 चाणूरे मुष्टिके कूटे शले तोशलके हते 10440283 शेषाः प्रदुद्रुवुर् मल्लाः सर्वे प्राण-परीप्सवः 10440291 गोपान् वयस्यान् आकृष्य तैः संसृज्य विजह्रतुः 10440293 वाद्यमानेषु तूर्येषु वल्गन्तौ रुत-नूपुरौ 10440301 जनाः प्रजहृषुः सर्वे कर्मणा राम-कृष्णयोः 10440303 ऋते कंसं विप्र-मुख्याः साधवः साधु साध्व् इति 10440311 हतेषु मल्ल-वर्येषु विद्रुतेषु च भोज-राट् 10440313 न्यवारयत् स्व-तूर्याणि वाक्यं चेदम् उवाच ह 10440321 निःसारयत दुर्वृत्तौ वसुदेवात्मजौ पुरात् 10440323 धनं हरत गोपानां नन्दं बध्नीत दुर्मतिम् 10440331 वसुदेवस् तु दुर्मेधा हन्यताम् आश्व् असत्तमः 10440333 उग्रसेनः पिता चापि सानुगः पर-पक्ष-गः 10440341 एवं विकत्थमाने वै कंसे प्रकुपितोऽव्ययः 10440343 लघिम्नोत्पत्य तरसा मञ्चम् उत्तुङ्गम् आरुहत् 10440351 तम् आविशन्तम् आलोक्य मृत्युम् आत्मन आसनात् 10440353 मनस्वी सहसोत्थाय जगृहे सोऽसि-चर्मणी 10440361 तं खड्ग-पाणिं विचरन्तम् आशु 10440362 श्येनं यथा दक्षिण-सव्यम् अम्बरे 10440363 समग्रहीद् दुर्विषहोग्र-तेजा 10440364 यथोरगं तार्क्ष्य-सुतः प्रसह्य 10440371 प्रगृह्य केशेषु चलत्-किरीटं 10440372 निपात्य रङ्गोपरि तुङ्ग-मञ्चात् 10440373 तस्योपरिष्टात् स्वयम् अब्ज-नाभः 10440374 पपात विश्वाश्रय आत्म-तन्त्रः 10440381 तं सम्परेतं विचकर्ष भूमौ 10440382 हरिर् यथेभं जगतो विपश्यतः 10440383 हा हेति शब्दः सु-महांस् तदाभूद् 10440384 उदीरितः सर्व-जनैर् नरेन्द्र 10440391 स नित्यदोद्विग्न-धिया तम् ईश्वरं 10440392 पिबन्न् अदन् वा विचरन् स्वपन् श्वसन् 10440393 ददर्श चक्रायुधम् अग्रतो यतस् 10440394 तद् एव रूपं दुरवापम् आप 10440401 तस्यानुजा भ्रातरोऽष्टौ कङ्क-न्यग्रोधकादयः 10440403 अभ्यधावन्न् अति-क्रुद्धा भ्रातुर् निर्वेश-कारिणः 10440411 तथाति-रभसांस् तांस् तु संयत्तान् रोहिणी-सुतः 10440413 अहन् परिघम् उद्यम्य पशून् इव मृगाधिपः 10440421 नेदुर् दुन्दुभयो व्योम्नि ब्रह्मेशाद्या विभूतयः 10440423 पुष्पैः किरन्तस् तं प्रीताः शशंसुर् ननृतुः स्त्रियः 10440431 तेषां स्त्रियो महा-राज सुहृन्-मरण-दुःखिताः 10440433 तत्राभीयुर् विनिघ्नन्त्यः शीर्षाण्य् अश्रु-विलोचनाः 10440441 शयानान् वीर-शयायां पतीन् आलिङ्ग्य शोचतीः 10440443 विलेपुः सु-स्वरं नार्यो विसृजन्त्यो मुहुः शुचः 10440451 हा नाथ प्रिय धर्म-ज्ञ करुणानाथ-वत्सल 10440453 त्वया हतेन निहता वयं ते स-गृह-प्रजाः 10440461 त्वया विरहिता पत्या पुरीयं पुरुषर्षभ 10440463 न शोभते वयम् इव निवृत्तोत्सव-मङ्गला 10440471 अनागसां त्वं भूतानां कृतवान् द्रोहम् उल्बणम् 10440473 तेनेमां भो दशां नीतो भूत-ध्रुक् को लभेत शम् 10440481 सर्वेषाम् इह भूतानाम् एष हि प्रभवाप्ययः 10440483 गोप्ता च तद्-अवध्यायी न क्वचित् सुखम् एधते 1044049 श्री-शुक उवाच 10440491 राज-योषित आश्वास्य भगवाल्+ लोक-भावनः 10440493 याम् आहुर् लौकिकीं संस्थां हतानां समकारयत् 10440501 मातरं पितरं चैव मोचयित्वाथ बन्धनात् 10440503 कृष्ण-रामौ ववन्दाते शिरसा स्पृश्य पादयोः 10440511 देवकी वसुदेवश् च विज्ञाय जगद्-ईश्वरौ 10440513 कृत-संवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ 1045001 श्री-शुक उवाच 10450011 पितराव् उपलब्धार्थौ विदित्वा पुरुषोत्तमः 10450013 मा भूद् इति निजां मायां ततान जन-मोहिनीम् 10450021 उवाच पितराव् एत्य साग्रजः सात्वतर्षभः 10450023 प्रश्रयावनतः प्रीणन्न् अम्ब तातेति सादरम् 10450031 नास्मत्तो युवयोस् तात नित्योत्कण्ठितयोर् अपि 10450033 बाल्य-पौगण्ड-कैशोराः पुत्राभ्याम् अभवन् क्वचित् 10450041 न लब्धो दैव-हतयोर् वासो नौ भवद्-अन्तिके 10450043 यां बालाः पितृ-गेह-स्था विन्दन्ते लालिता मुदम् 10450051 सर्वार्थ-सम्भवो देहो जनितः पोषितो यतः 10450053 न तयोर् याति निर्वेशं पित्रोर् मर्त्यः शतायुषा 10450061 यस् तयोर् आत्मजः कल्प आत्मना च धनेन च 10450063 वृत्तिं न दद्यात् तं प्रेत्य स्व-मांसं खादयन्ति हि 10450071 मातरं पितरं वृद्धं भार्यां साध्वीं सुतं शिशुम् 10450073 गुरुं विप्रं प्रपन्नं च कल्पोऽबिभ्रच् छ्वसन्-मृतः 10450081 तन् नाव् अकल्पयोः कंसान् नित्यम् उद्विग्न-चेतसोः 10450083 मोघम् एते व्यतिक्रान्ता दिवसा वाम् अनर्चतोः 10450091 तत् क्षन्तुम् अर्हथस् तात मातर् नौ पर-तन्त्रयोः 10450093 अकुर्वतोर् वां शुश्रूषां क्लिष्टयोर् दुर्हृदा भृशम् 1045010 श्री-शुक उवाच 10450101 इति माया-मनुष्यस्य हरेर् विश्वात्मनो गिरा 10450103 मोहिताव् अङ्कम् आरोप्य परिष्वज्यापतुर् मुदम् 10450111 सिञ्चन्ताव् अश्रु-धाराभिः स्नेह-पाशेन चावृतौ 10450113 न किञ्चिद् ऊचतू राजन् बाष्प-कण्ठौ विमोहितौ 10450121 एवम् आश्वास्य पितरौ भगवान् देवकी-सुतः 10450123 मातामहं तूग्रसेनं यदूनाम् अकरोन् नृपम् 10450131 आह चास्मान् महा-राज प्रजाश् चाज्ञप्तुम् अर्हसि 10450133 ययाति-शापाद् यदुभिर् नासितव्यं नृपासने 10450141 मयि भृत्य उपासीने भवतो विबुधादयः 10450143 बलिं हरन्त्य् अवनताः किम् उतान्ये नराधिपाः 10450151 सर्वान् स्वान् ज्ञाति-सम्बन्धान् दिग्भ्यः कंस-भयाकुलान् 10450153 यदु-वृष्ण्य्-अन्धक-मधु- दाशार्ह-कुकुरादिकान् 10450161 सभाजितान् समाश्वास्य विदेशावास-कर्शितान् 10450163 न्यवासयत् स्व-गेहेषु वित्तैः सन्तर्प्य विश्व-कृत् 10450171 कृष्ण-सङ्कर्षण-भुजैर् गुप्ता लब्ध-मनोरथाः 10450173 गृहेषु रेमिरे सिद्धाः कृष्ण-राम-गत-ज्वराः 10450181 वीक्षन्तोऽहर् अहः प्रीता मुकुन्द-वदनाम्बुजम् 10450183 नित्यं प्रमुदितं श्रीमत्- सदय-स्मित-वीक्षणम् 10450191 तत्र प्रवयसोऽप्य् आसन् युवानोऽति-बलौजसः 10450193 पिबन्तोऽक्षैर् मुकुन्दस्य मुखाम्बुज-सुधां मुहुः 10450201 अथ नन्दं समासाद्य भगवान् देवकी-सुतः 10450203 सङ्कर्षणश् च राजेन्द्र परिष्वज्येदम् ऊचतुः 10450211 पितर् युवाभ्यां स्निग्धाभ्यां पोषितौ लालितौ भृशम् 10450213 पित्रोर् अभ्यधिका प्रीतिर् आत्मजेष्व् आत्मनोऽपि हि 10450221 स पिता सा च जननी यौ पुष्णीतां स्व-पुत्र-वत् 10450223 शिशून् बन्धुभिर् उत्सृष्टान् अकल्पैः पोष-रक्षणे 10450231 यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् 10450233 ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् 10450241 एवं सान्त्वय्य भगवान् नन्दं स-व्रजम् अच्युतः 10450243 वासो-'लङ्कार-कुप्याद्यैर् अर्हयाम् आस सादरम् 10450251 इत्य् उक्तस् तौ परिष्वज्य नन्दः प्रणय-विह्वलः 10450253 पूरयन्न् अश्रुभिर् नेत्रे सह गोपैर् व्रजं ययौ 10450261 अथ शूर-सुतो राजन् पुत्रयोः समकारयत् 10450263 पुरोधसा ब्राह्मणैश् च यथावद् द्विज-संस्कृतिम् 10450271 तेभ्योऽदाद् दक्षिणा गावो रुक्म-मालाः स्व्-अलङ्कृताः 10450273 स्व्-अलङ्कृतेभ्यः सम्पूज्य स-वत्साः क्षौम-मालिनीः 10450281 याः कृष्ण-राम-जन्मर्क्षे मनो-दत्ता महा-मतिः 10450283 ताश् चाददाद् अनुस्मृत्य कंसेनाधर्मतो हृताः 10450291 ततश् च लब्ध-संस्कारौ द्विजत्वं प्राप्य सु-व्रतौ 10450293 गर्गाद् यदु-कुलाचार्याद् गायत्रं व्रतम् आस्थितौ 10450301 प्रभवौ सर्व-विद्यानां सर्व-ज्ञौ जगद्-ईश्वरौ 10450303 नान्य-सिद्धामलं ज्ञानं गूहमानौ नरेहितैः 10450311 अथो गुरु-कुले वासम् इच्छन्ताव् उपजग्मतुः 10450313 काश्यं सान्दीपनिं नाम ह्य् अवन्ति-पुर-वासिनम् 10450321 यथोपसाद्य तौ दान्तौ गुरौ वृत्तिम् अनिन्दिताम् 10450323 ग्राहयन्ताव् उपेतौ स्म भक्त्या देवम् इवादृतौ 10450331 तयोर् द्विज-वरस् तुष्टः शुद्ध-भावानुवृत्तिभिः 10450333 प्रोवाच वेदान् अखिलान् सङ्गोपनिषदो गुरुः 10450341 स-रहस्यं धनुर्-वेदं धर्मान् न्याय-पथांस् तथा 10450343 तथा चान्वीक्षिकीं विद्यां राज-नीतिं च षड्-विधाम् 10450351 सर्वं नर-वर-श्रेष्ठौ सर्व-विद्या-प्रवर्तकौ 10450353 सकृन् निगद-मात्रेण तौ सञ्जगृहतुर् नृप 10450361 अहो-रात्रैश् चतुः-षष्ट्या संयत्तौ तावतीः कलाः 10450363 गुरु-दक्षिणयाचार्यं छन्दयाम् आसतुर् नृप 10450371 द्विजस् तयोस् तं महिमानम् अद्भुतं 10450372 संलक्ष्य राजन्न् अति-मानुषीं मतिम् 10450373 सम्मन्त्र्य पत्न्या स महार्णवे मृतं 10450374 बालं प्रभासे वरयां बभूव ह 10450381 तथेत्य् अथारुह्य महा-रथौ रथं 10450382 प्रभासम् आसाद्य दुरन्त-विक्रमौ 10450383 वेलाम् उपव्रज्य निषीदतुः क्षणं 10450384 सिन्धुर् विदित्वार्हणम् आहरत् तयोः 10450391 तम् आह भगवान् आशु गुरु-पुत्रः प्रदीयताम् 10450393 योऽसाव् इह त्वया ग्रस्तो बालको महतोर्मिणा 1045040 श्री-समुद्र उवाच 10450401 न चाहार्षम् अहं देव दैत्यः पञ्चजनो महान् 10450403 अन्तर्-जल-चरः कृष्ण शङ्ख-रूप-धरोऽसुरः 10450411 आस्ते तेनाहृतो नूनं तच् छ्रुत्वा सत्वरं प्रभुः 10450413 जलम् आविश्य तं हत्वा नापश्यद् उदरेऽर्भकम् 10450421 तद्-अङ्ग-प्रभवं शङ्खम् आदाय रथम् आगमत् 10450423 ततः संयमनीं नाम यमस्य दयितां पुरीम् 10450431 गत्वा जनार्दनः शङ्खं प्रदध्मौ स-हलायुधः 10450433 शङ्ख-निर्ह्रादम् आकर्ण्य प्रजा-संयमनो यमः 10450441 तयोः सपर्यां महतीं चक्रे भक्त्य्-उपबृंहिताम् 10450443 उवाचावनतः कृष्णं सर्व-भूताशयालयम् 10450445 लीला-मनुष्ययोर् विष्णो युवयोः करवाम किम् 1045045 श्री-भगवान् उवाच 10450451 गुरु-पुत्रम् इहानीतं निज-कर्म-निबन्धनम् 10450453 आनयस्व महा-राज मच्-छासन-पुरस्कृतः 10450461 तथेति तेनोपानीतं गुरु-पुत्रं यदूत्तमौ 10450463 दत्त्वा स्व-गुरवे भूयो वृणीष्वेति तम् ऊचतुः 1045047 श्री-गुरुर् उवाच 10450471 सम्यक् सम्पादितो वत्स भवद्भ्यां गुरु-निष्क्रयः 10450471 को नु युष्मद्-विध-गुरोः कामानाम् अवशिष्यते 10450481 गच्छतं स्व-गृहं वीरौ कीर्तिर् वाम् अस्तु पावनी 10450483 छन्दांस्य् अयात-यामानि भवन्त्व् इह परत्र च 10450491 गुरुणैवम् अनुज्ञातौ रथेनानिल-रंहसा 10450493 आयातौ स्व-पुरं तात पर्जन्य-निनदेन वै 10450501 समनन्दन् प्रजाः सर्वा दृष्ट्वा राम-जनार्दनौ 10450503 अपश्यन्त्यो बह्व् अहानि नष्ट-लब्ध-धना इव 1046001 श्री-शुक उवाच 10460011 वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयितः सखा 10460013 शिष्यो बृहस्पतेः साक्षाद् उद्धवो बुद्धि-सत्तमः 10460021 तम् आह भगवान् प्रेष्ठं भक्तम् एकान्तिनं क्वचित् 10460023 गृहीत्वा पाणिना पाणिं प्रपन्नार्ति-हरो हरिः 10460031 गच्छोद्धव व्रजं सौम्य पित्रोर् नौ प्रीतिम् आवह 10460033 गोपीनां मद्-वियोगाधिं मत्-सन्देशैर् विमोचय 10460041 ता मन्-मनस्का मत्-प्राणा मद्-अर्थे त्यक्त-दैहिकाः 10460043 माम् एव दयितं प्रेष्ठम् आत्मानं मनसा गताः 10460045 ये त्यक्त-लोक-धर्माश् च मद्-अर्थे तान् बिभर्म्य् अहम् 10460051 मयि ताः प्रेयसां प्रेष्ठे दूर-स्थे गोकुल-स्त्रियः 10460053 स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्य-विह्वलाः 10460061 धारयन्त्य् अति-कृच्छ्रेण प्रायः प्राणान् कथञ्चन 10460063 प्रत्यागमन-सन्देशैर् बल्लव्यो मे मद्-आत्मिकाः 1046007 श्री-शुक उवाच 10460071 इत्य् उक्त उद्धवो राजन् सन्देशं भर्तुर् आदृतः 10460073 आदाय रथम् आरुह्य प्रययौ नन्द-गोकुलम् 10460081 प्राप्तो नन्द-व्रजं श्रीमान् निम्लोचति विभावसौ 10460083 छन्न-यानः प्रविशतां पशूनां खुर-रेणुभिः 10460091 वासितार्थेऽभियुध्यद्भिर् नादितं शुष्मिभिर् वृषैः 10460093 धावन्तीभिश् च वास्राभिर् उधो-भारैः स्व-वत्सकान् 10460101 इतस् ततो विलङ्घद्भिर् गो-वत्सैर् मण्डितं सितैः 10460103 गो-दोह-शब्दाभिरवं वेणूनां निःस्वनेन च 10460111 गायन्तीभिश् च कर्माणि शुभानि बल-कृष्णयोः 10460113 स्व्-अलङ्कृताभिर् गोपीभिर् गोपैश् च सु-विराजितम् 10460121 अग्न्य्-अर्कातिथि-गो-विप्र- पितृ-देवार्चनान्वितैः 10460123 धूप-दीपैश् च माल्यैश् च गोपावासैर् मनो-रमम् 10460131 सर्वतः पुष्पित-वनं द्विजालि-कुल-नादितम् 10460133 हंस-कारण्डवाकीर्णैः पद्म-षण्डैश् च मण्डितम् 10460141 तम् आगतं समागम्य कृष्णस्यानुचरं प्रियम् 10460143 नन्दः प्रीतः परिष्वज्य वासुदेव-धियार्चयत् 10460151 भोजितं परमान्नेन संविष्टं कशिपौ सुखम् 10460153 गत-श्रमं पर्यपृच्छत् पाद-संवाहनादिभिः 10460161 कच्चिद् अङ्ग महा-भाग सखा नः शूर-नन्दनः 10460163 आस्ते कुशल्य् अपत्याद्यैर् युक्तो मुक्तः सुहृद्-व्रतः 10460171 दिष्ट्या कंसो हतः पापः सानुगः स्वेन पाप्मना 10460173 साधूनां धर्म-शीलानां यदूनां द्वेष्टि यः सदा 10460181 अपि स्मरति नः कृष्णो मातरं सुहृदः सखीन् 10460183 गोपान् व्रजं चात्म-नाथं गावो वृन्दावनं गिरिम् 10460191 अप्य् आयास्यति गोविन्दः स्व-जनान् सकृद् ईक्षितुम् 10460193 तर्हि द्रक्ष्याम तद्-वक्त्रं सु-नसं सु-स्मितेक्षणम् 10460201 दावाग्नेर् वात-वर्षाच् च वृष-सर्पाच् च रक्षिताः 10460203 दुरत्ययेभ्यो मृत्युभ्यः कृष्णेन सु-महात्मना 10460211 स्मरतां कृष्ण-वीर्याणि लीलापाङ्ग-निरीक्षितम् 10460213 हसितं भाषितं चाङ्ग सर्वा नः शिथिलाः क्रियाः 10460221 सरिच्-छैल-वनोद्देशान् मुकुन्द-पद-भूषितान् 10460223 आक्रीडान् ईक्ष्यमाणानां मनो याति तद्-आत्मताम् 10460231 मन्ये कृष्णं च रामं च प्राप्ताव् इह सुरोत्तमौ 10460233 सुराणां महद्-अर्थाय गर्गस्य वचनं यथा 10460241 कंसं नागायुत-प्राणं मल्लौ गज-पतिं यथा 10460243 अवधिष्टां लीलयैव पशून् इव मृगाधिपः 10460251 ताल-त्रयं महा-सारं धनुर् यष्टिम् इवेभ-राट् 10460253 बभञ्जइकेन हस्तेन सप्ताहम् अदधाद् गिरिम् 10460261 प्रलम्बो धेनुकोऽरिष्टस् तृणावर्तो बकादयः 10460263 दैत्याः सुरासुर-जितो हता येनेह लीलया 1046027 श्री-शुक उवाच 10460271 इति संस्मृत्य संस्मृत्य नन्दः कृष्णानुरक्त-धीः 10460273 अत्य्-उत्कण्ठोऽभवत् तूष्णीं प्रेम-प्रसर-विह्वलः 10460281 यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च 10460283 शृण्वन्त्य् अश्रूण्य् अवास्राक्षीत् स्नेह-स्नुत-पयोधरा 10460291 तयोर् इत्थं भगवति कृष्णे नन्द-यशोदयोः 10460293 वीक्ष्यानुरागं परमं नन्दम् आहोद्धवो मुदा 1046030 श्री-उद्धव उवाच 10460301 युवां श्लाघ्यतमौ नूनं देहिनाम् इह मान-द 10460303 नारायणेऽखिल-गुरौ यत् कृता मतिर् ईदृशी 10460311 एतौ हि विश्वस्य च बीज-योनी 10460312 रामो मुकुन्दः पुरुषः प्रधानम् 10460313 अन्वीय भूतेषु विलक्षणस्य 10460314 ज्ञानस्य चेशात इमौ पुराणौ 10460321 यस्मिन् जनः प्राण-वियोग-काले 10460322 क्षणं समावेश्य मनोऽविशुद्धम् 10460323 निर्हृत्य कर्माशयम् आशु याति 10460324 परां गतिं ब्रह्म-मयोऽर्क-वर्णः 10460331 तस्मिन् भवन्ताव् अखिलात्म-हेतौ 10460332 नारायणे कारण-मर्त्य-मूर्तौ 10460333 भावं विधत्तां नितरां महात्मन् 10460334 किं वावशिष्टं युवयोः सु-कृत्यम् 10460341 आगमिष्यत्य् अदीर्घेण कालेन व्रजम् अच्युतः 10460343 प्रियं विधास्यते पित्रोर् भगवान् सात्वतां पतिः 10460351 हत्वा कंसं रङ्ग-मध्ये प्रतीपं सर्व-सात्वताम् 10460353 यद् आह वः समागत्य कृष्णः सत्यं करोति तत् 10460361 मा खिद्यतं महा-भागौ द्रक्ष्यथः कृष्णम् अन्तिके 10460363 अन्तर् हृदि स भूतानाम् आस्ते ज्योतिर् इवैधसि 10460371 न ह्य् अस्यास्ति प्रियः कश्चिन् नाप्रियो वास्त्य् अमानिनः 10460373 नोत्तमो नाधमो वापि स-मानस्यासमोऽपि वा 10460381 न माता न पिता तस्य न भार्या न सुतादयः 10460383 नात्मीयो न परश् चापि न देहो जन्म एव च 10460391 न चास्य कर्म वा लोके सद्-असन्-मिश्र-योनिषु 10460393 क्रीडार्थं सोऽपि साधूनां परित्राणाय कल्पते 10460401 सत्त्वं रजस् तम इति भजते निर्गुणो गुणान् 10460403 क्रीडन्न् अतीतोऽपि गुणैः सृजत्य् अवति हन्त्य् अजः 10460411 यथा भ्रमरिका-दृष्ट्या भ्राम्यतीव महीयते 10460413 चित्ते कर्तरि तत्रात्मा कर्तेवाहं-धिया स्मृतः 10460421 युवयोर् एव नैवायम् आत्मजो भगवान् हरिः 10460423 सर्वेषाम् आत्मजो ह्य् आत्मा पिता माता स ईश्वरः 10460431 दृष्टं श्रुतं भूत-भवद्-भविष्यत् 10460432 स्थास्नुश् चरिष्णुर् महद् अल्पकं च 10460433 विनाच्युताद् वस्तु तरां न वाच्यं 10460434 स एव सर्वं परमात्म-भूतः 10460441 एवं निशा सा ब्रुवतोर् व्यतीता 10460442 नन्दस्य कृष्णानुचरस्य राजन् 10460443 गोप्यः समुत्थाय निरूप्य दीपान् 10460444 वास्तून् समभ्यर्च्य दधीन्य् अमन्थन् 10460451 ता दीप-दीप्तैर् मणिभिर् विरेजू 10460452 रज्जूर् विकर्षद्-भुज-कङ्कण-स्रजः 10460453 चलन्-नितम्ब-स्तन-हार-कुण्डल- 10460454 त्विषत्-कपोलारुण-कुङ्कुमाननाः 10460461 उद्गायतीनाम् अरविन्द-लोचनं 10460462 व्रजाङ्गनानां दिवम् अस्पृशद् ध्वनिः 10460463 दध्नश् च निर्मन्थन-शब्द-मिश्रितो 10460464 निरस्यते येन दिशाम् अमङ्गलम् 10460471 भगवत्य् उदिते सूर्ये नन्द-द्वारि व्रजौकसः 10460473 दृष्ट्वा रथं शातकौम्भं कस्यायम् इति चाब्रुवन् 10460481 अक्रूर आगतः किं वा यः कंसस्यार्थ-साधकः 10460483 येन नीतो मधु-पुरीं कृष्णः कमल-लोचनः 10460491 किं साधयिष्यत्य् अस्माभिर् भर्तुः प्रीतस्य निष्कृतिम् 10460493 ततः स्त्रीणां वदन्तीनाम् उद्धवोऽगात् कृताह्निकः 1047001 श्री-शुक उवाच 10470011 तं वीक्ष्य कृष्णानुचरं व्रज-स्त्रियः 10470012 प्रलम्ब-बाहुं नव-कञ्ज-लोचनम् 10470013 पीताम्बरं पुष्कर-मालिनं लसन्- 10470014 मुखारविन्दं परिमृष्ट-कुण्डलम् 10470021 सु-विस्मिताः कोऽयम् अपीव्य-दर्शनः 10470022 कुतश् च कस्याच्युत-वेष-भूषणः 10470023 इति स्म सर्वाः परिवव्रुर् उत्सुकास् 10470024 तम् उत्तमः-श्लोक-पदाम्बुजाश्रयम् 10470031 तं प्रश्रयेणावनताः सु-सत्-कृतं 10470032 स-व्रीड-हासेक्षण-सूनृतादिभिः 10470033 रहस्य् अपृच्छन्न् उपविष्टम् आसने 10470034 विज्ञाय सन्देश-हरं रमा-पतेः 10470041 जानीमस् त्वां यदु-पतेः पार्षदं समुपागतम् 10470043 भर्त्रेह प्रेषितः पित्रोर् भवान् प्रिय-चिकीर्षया 10470051 अन्यथा गो-व्रजे तस्य स्मरणीयं न चक्ष्महे 10470053 स्नेहानुबन्धो बन्धूनां मुनेर् अपि सु-दुस्त्यजः 10470061 अन्येष्व् अर्थ-कृता मैत्री यावद्-अर्थ-विडम्बनम् 10470063 पुम्भिः स्त्रीषु कृता यद्वत् सुमनःस्व् इव षट्पदैः 10470071 निःस्वं त्यजन्ति गणिका अकल्पं नृपतिं प्रजाः 10470073 अधीत-विद्या आचार्यम् ऋत्विजो दत्त-दक्षिणम् 10470081 खगा वीत-फलं वृक्षं भुक्त्वा चातिथयो गृहम् 10470083 दग्धं मृगास् तथारण्यं जारा भुक्त्वा रतां स्त्रियम् 10470091 इति गोप्यो हि गोविन्दे गत-वाक्-काय-मानसाः 10470093 कृष्ण-दूते समायाते उद्धवे त्यक्त-लौकिकाः 10470101 गायन्त्यः प्रिय-कर्माणि रुदन्त्यश् च गत-ह्रियः 10470103 तस्य संस्मृत्य संस्मृत्य यानि कैशोर-बाल्ययोः 10470111 काचिन् मधुकरं दृष्ट्वा ध्यायन्ती कृष्ण-सङ्गमम् 10470113 प्रिय-प्रस्थापितं दूतं कल्पयित्वेदम् अब्रवीत् 1047013 गोप्य् उवाच 10470121 मधुप कितव-बन्धो मा स्पृशाङ्घ्रिं सपत्न्याः 10470122 कुच-विलुलित-माला-कुङ्कुम-श्मश्रुभिर् नः 10470123 वहतु मधु-पतिस् तन्-मानिनीनां प्रसादं 10470124 यदु-सदसि विडम्ब्यं यस्य दूतस् त्वम् ईदृक् 10470131 सकृद् अधर-सुधां स्वां मोहिनीं पाययित्वा 10470132 सुमनस इव सद्यस् तत्यजेऽस्मान् भवादृक् 10470133 परिचरति कथं तत्-पाद-पद्मं नु पद्मा 10470134 ह्य् अपि बत हृत-चेता ह्य् उत्तमः-श्लोक-जल्पैः 10470141 किम् इह बहु षडङ्घ्रे गायसि त्वं यदूनाम् 10470142 अधिपतिम् अगृहाणाम् अग्रतो नः पुराणम् 10470143 विजय-सख-सखीनां गीयतां तत्-प्रसङ्गः 10470144 क्षपित-कुच-रुजस् ते कल्पयन्तीष्टम् इष्टाः 10470151 दिवि भुवि च रसायां काः स्त्रियस् तद्-दुरापाः 10470152 कपट-रुचिर-हास-भ्रू-विजृम्भस्य याः स्युः 10470153 चरण-रज उपास्ते यस्य भूतिर् वयं का 10470154 अपि च कृपण-पक्षे ह्य् उत्तमः-श्लोक-शब्दः 10470161 विसृज शिरसि पादं वेद्म्य् अहं चाटु-कारैर् 10470162 अनुनय-विदुषस् तेऽभ्येत्य दौत्यैर् मुकुन्दात् 10470163 स्व-कृत इह विसृष्टापत्य-पत्य्-अन्य-लोका 10470164 व्यसृजद् अकृत-चेताः किं नु सन्धेयम् अस्मिन् 10470171 मृगयुर् इव कपीन्द्रं विव्यधे लुब्ध-धर्मा 10470172 स्त्रियम् अकृत विरूपां स्त्री-जितः काम-यानाम् 10470173 बलिम् अपि बलिम् अत्त्वावेष्टयद् ध्वाङ्क्ष-वद् यस् 10470174 तद् अलम् असित-सख्यैर् दुस्त्यजस् तत्-कथार्थः 10470181 यद्-अनुचरित-लीला-कर्ण-पीयूष-विप्रुट्- 10470182 सकृद्-अदन-विधूत-द्वन्द्व-धर्मा विनष्टाः 10470183 सपदि गृह-कुटुम्बं दीनम् उत्सृज्य दीना 10470184 बहव इह विहङ्गा भिक्षु-चर्यां चरन्ति 10470191 वयम् ऋतम् इव जिह्म-व्याहृतं श्रद्दधानाः 10470192 कुलिक-रुतम् इवाज्ञाः कृष्ण-वध्वो हरिण्यः 10470193 ददृशुर् असकृद् एतत् तन्-नख-स्पर्श-तीव्र- 10470194 स्मर-रुज उपमन्त्रिन् भण्यताम् अन्य-वार्ता 10470201 प्रिय-सख पुनर् आगाः प्रेयसा प्रेषितः किं 10470202 वरय किम् अनुरुन्धे माननीयोऽसि मेऽङ्ग 10470203 नयसि कथम् इहास्मान् दुस्त्यज-द्वन्द्व-पार्श्वं 10470204 सततम् उरसि सौम्य श्रीर् वधूः साकम् आस्ते 10470211 अपि बत मधु-पुर्याम् आर्य-पुत्रोऽधुनास्ते 10470212 स्मरति स पितृ-गेहान् सौम्य बन्धूंश् च गोपान् 10470213 क्वचिद् अपि स कथां नः किङ्करीणां गृणीते 10470214 भुजम् अगुरु-सुगन्धं मूर्ध्न्य् अधास्यत् कदा नु 1047023 श्री-शुक उवाच 10470221 अथोद्धवो निशम्यैवं कृष्ण-दर्शन-लालसाः 10470223 सान्त्वयन् प्रिय-सन्देशैर् गोपीर् इदम् अभाषत 1047023 श्री-उद्धव उवाच 10470231 अहो यूयं स्म पूर्णार्था भवत्यो लोक-पूजिताः 10470233 वासुदेवे भगवति यासाम् इत्य् अर्पितं मनः 10470241 दान-व्रात-तपो-होम- जप-स्वाध्याय-संयमैः 10470243 श्रेयोभिर् विविधैश् चान्यैः कृष्णे भक्तिर् हि साध्यते 10470251 भगवत्य् उत्तमः-श्लोके भवतीभिर् अनुत्तमा 10470253 भक्तिः प्रवर्तिता दिष्ट्या मुनीनाम् अपि दुर्लभा 10470261 दिष्ट्या पुत्रान् पतीन् देहान् स्व-जनान् भवनानि च 10470263 हित्वावृणीत यूयं यत् कृष्णाख्यं पुरुषं परम् 10470271 सर्वात्म-भावोऽधिकृतो भवतीनाम् अधोक्षजे 10470273 विरहेण महा-भागा महान् मेऽनुग्रहः कृतः 10470281 श्रूयतां प्रिय-सन्देशो भवतीनां सुखावहः 10470283 यम् आदायागतो भद्रा अहं भर्तू रहस्-करः 1047029 श्री-भगवान् उवाच 10470291 भवतीनां वियोगो मे न हि सर्वात्मना क्वचित् 10470293 यथा भूतानि भूतेषु खं वाय्व्-अग्निर् जलं मही 10470295 तथाहं च मनः-प्राण-भूतेन्द्रिय-गुणाश्रयः 10470301 आत्मन्य् एवात्मनात्मानं सृजे हन्म्य् अनुपालये 10470303 आत्म-मायानुभावेन भूतेन्द्रिय-गुणात्मना 10470311 आत्मा ज्ञान-मयः शुद्धो व्यतिरिक्तोऽगुणान्वयः 10470313 सुषुप्ति-स्वप्न-जाग्रद्भिर् माया-वृत्तिभिर् ईयते 10470321 येनेन्द्रियार्थान् ध्यायेत मृषा स्वप्न-वद् उत्थितः 10470323 तन् निरुन्ध्याद् इन्द्रियाणि विनिद्रः प्रत्यपद्यत 10470331 एतद्-अन्तः समाम्नायो योगः साङ्ख्यं मनीषिणाम् 10470333 त्यागस् तपो दमः सत्यं समुद्रान्ता इवापगाः 10470341 यत् त्व् अहं भवतीनां वै दूरे वर्ते प्रियो दृशाम् 10470343 मनसः सन्निकर्षार्थं मद्-अनुध्यान-काम्यया 10470351 यथा दूर-चरे प्रेष्ठे मन आविश्य वर्तते 10470353 स्त्रीणां च न तथा चेतः सन्निकृष्टेऽक्षि-गोचरे 10470361 मय्य् आवेश्य मनः कृत्स्नं विमुक्ताशेष-वृत्ति यत् 10470363 अनुस्मरन्त्यो मां नित्यम् अचिरान् माम् उपैष्यथ 10470371 या मया क्रीडता रात्र्यां वनेऽस्मिन् व्रज आस्थिताः 10470373 अलब्ध-रासाः कल्याण्यो मापुर् मद्-वीर्य-चिन्तया 1047038 श्री-शुक उवाच 10470381 एवं प्रियतमादिष्टम् आकर्ण्य व्रज-योषितः 10470383 ता ऊचुर् उद्धवं प्रीतास् तत्-सन्देशागत-स्मृतीः 1047039 गोप्य ऊचुः 10470391 दिष्ट्याहितो हतः कंसो यदूनां सानुगोऽघ-कृत् 10470393 दिष्ट्याप्तैर् लब्ध-सर्वार्थैः कुशल्य् आस्तेऽच्युतोऽधुना 10470401 कच्चिद् गदाग्रजः सौम्य करोति पुर-योषिताम् 10470403 प्रीतिं नः स्निग्ध-सव्रीड- हासोदारेक्षणार्चितः 10470411 कथं रति-विशेष-ज्ञः प्रियश् च पुर-योषिताम् 10470413 नानुबध्येत तद्-वाक्यैर् विभ्रमैश् चानुभाजितः 10470421 अपि स्मरति नः साधो गोविन्दः प्रस्तुते क्वचित् 10470423 गोष्ठि-मध्ये पुर-स्त्रीणां ग्राम्याः स्वैर-कथान्तरे 10470431 ताः किं निशाः स्मरति यासु तदा प्रियाभिर् 10470432 वृन्दावने कुमुद-कुन्द-शशाङ्क-रम्ये 10470433 रेमे क्वणच्-चरण-नूपुर-रास-गोष्ठ्याम् 10470434 अस्माभिर् ईडित-मनोज्ञ-कथः कदाचित् 10470441 अप्य् एष्यतीह दाशार्हस् तप्ताः स्व-कृतया शुचा 10470443 सञ्जीवयन् नु नो गात्रैर् यथेन्द्रो वनम् अम्बुदैः 10470451 कस्मात् कृष्ण इहायाति प्राप्त-राज्यो हताहितः 10470453 नरेन्द्र-कन्या उद्वाह्य प्रीतः सर्व-सुहृद्-वृतः 10470461 किम् अस्माभिर् वनौकोभिर् अन्याभिर् वा महात्मनः 10470463 श्री-पतेर् आप्त-कामस्य क्रियेतार्थः कृतात्मनः 10470471 परं सौख्यं हि नैराश्यं स्वैरिण्य् अप्य् आह पिङ्गला 10470473 तज्-जानतीनां नः कृष्णे तथाप्य् आशा दुरत्यया 10470481 क उत्सहेत सन्त्यक्तुम् उत्तमःश्लोक-संविदम् 10470483 अनिच्छतोऽपि यस्य श्रीर् अङ्गान् न च्यवते क्वचित् 10470491 सरिच्-छैल-वनोद्देशा गावो वेणु-रवा इमे 10470493 सङ्कर्षण-सहायेन कृष्णेनाचरिताः प्रभो 10470501 पुनः पुनः स्मारयन्ति नन्द-गोप-सुतं बत 10470503 श्री-निकेतैस् तत्-पदकैर् विस्मर्तुं नैव शक्नुमः 10470511 गत्या ललितयोदार- हास-लीलावलोकनैः 10470513 माध्व्या गिरा हृत-धियः कथं तं विस्मराम हे 10470521 हे नाथ हे रमा-नाथ व्रज-नाथार्ति-नाशन 10470523 मग्नम् उद्धर गोविन्द गोकुलं वृजिनार्णवात् 1047053 श्री-शुक उवाच 10470531 ततस् ताः कृष्ण-सन्देशैर् व्यपेत-विरह-ज्वराः 10470533 उद्धवं पूजयां चक्रुर् ज्ञात्वात्मानम् अधोक्षजम् 10470541 उवास कतिचिन् मासान् गोपीनां विनुदन् शुचः 10470543 कृष्ण-लीला-कथां गायन् रमयाम् आस गोकुलम् 10470551 यावन्त्य् अहानि नन्दस्य व्रजेऽवात्सीत् स उद्धवः 10470553 व्रजौकसां क्षण-प्रायाण्य् आसन् कृष्णस्य वार्तया 10470561 सरिद्-वन-गिरि-द्रोणीर् वीक्षन् कुसुमुतान् द्रुमान् 10470563 कृष्णं संस्मारयन् रेमे हरि-दासो व्रजौकसाम् 10470571 दृष्ट्वैवम्-आदि गोपीनां कृष्णावेशात्म-विक्लवम् 10470573 उद्धवः परम-प्रीतस् ता नमस्यन्न् इदं जगौ 10470581 एताः परं तनु-भृतो भुवि गोप-वध्वो 10470582 गोविन्द एव निखिलात्मनि रूठ-भावाः 10470583 वाञ्छन्ति यद् भव-भियो मुनयो वयं च 10470584 किं ब्रह्म-जन्मभिर् अनन्त-कथा-रसस्य 10470591 क्वेमाः स्त्रियो वन-चरीर् व्यभिचार-दुष्टाः 10470592 कृष्णे क्व चैष परमात्मनि रूठ-भावः 10470593 नन्व् ईश्वरोऽनुभजतोऽविदुषोऽपि साक्षाच् 10470594 छ्रेयस् तनोत्य् अगद-राज इवोपयुक्तः 10470601 नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः 10470602 स्वर्-योषितां नलिन-गन्ध-रुचां कुतोऽन्याः 10470603 रासोत्सवेऽस्य भुज-दण्ड-गृहीत-कण्ठ- 10470604 लब्धाशिषां य उदगाद् व्रज-वल्लभीनाम् 10470611 आसाम् अहो चरण-रेणु-जुषाम् अहं स्यां 10470612 वृन्दावने किम् अपि गुल्म-लतौषधीनाम् 10470613 या दुस्त्यजं स्व-जनम् आर्य-पथं च हित्वा 10470614 भेजुर् मुकुन्द-पदवीं श्रुतिभिर् विमृग्याम् 10470621 या वै श्रियार्चितम् अजादिभिर् आप्त-कामैर् 10470622 योगेश्वरैर् अपि यद् आत्मनि रास-गोष्ठ्याम् 10470623 कृष्णस्य तद् भगवतश् चरणारविन्दं 10470624 न्यस्तं स्तनेषु विजहुः परिरभ्य तापम् 10470631 वन्दे नन्द-व्रज-स्त्रीणां पाद-रेणुम् अभीक्ष्णशः 10470633 यासां हरि-कथोद्गीतं पुनाति भुवन-त्रयम् 1047064 श्री-शुक उवाच 10470641 अथ गोपीर् अनुज्ञाप्य यशोदां नन्दम् एव च 10470643 गोपान् आमन्त्र्य दाशार्हो यास्यन्न् आरुरुहे रथम् 10470651 तं निर्गतं समासाद्य नानोपायन-पाणयः 10470653 नन्दादयोऽनुरागेण प्रावोचन्न् अश्रु-लोचनाः 10470661 मनसो वृत्तयो नः स्युः कृष्ण-पादाम्बुजाश्रयाः 10470663 वाचोऽभिधायिनीर् नाम्नां कायस् तत्-प्रह्वणादिषु 10470671 कर्मभिर् भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया 10470673 मङ्गलाचरितैर् दानै रतिर् नः कृष्ण ईश्वरे 10470681 एवं सभाजितो गोपैः कृष्ण-भक्त्या नराधिप 10470683 उद्धवः पुनर् आगच्छन् मथुरां कृष्ण-पालिताम् 10470691 कृष्णाय प्रणिपत्याह भक्त्य्-उद्रेकं व्रजौकसाम् 10470693 वसुदेवाय रामाय राज्ञे चोपायनान्य् अदात् 1048001 श्री-शुक उवाच 10480011 अथ विज्ञाय भगवान् सर्वात्मा सर्व-दर्शनः 10480013 सैरन्ध्र्याः काम-तप्तायाः प्रियम् इच्छन् गृहं ययौ 10480021 महार्होपस्करैर् आठ्यं कामोपायोपबृंहितम् 10480023 मुक्ता-दाम-पताकाभिर् वितान-शयनासनैः 10480025 धूपैः सुरभिभिर् दीपैः स्रग्-गन्धैर् अपि मण्डितम् 10480031 गृहं तम् आयान्तम् आवेक्ष्य सासनात् 10480032 सद्यः समुत्थाय हि जात-सम्भ्रमा 10480033 अथोपसङ्गम्य सखीभिर् अच्युतं 10480034 सभाजयाम् आस सद्-आसनादिभिः 10480041 तथोद्धवः साधुतयाभिपूजितो 10480042 न्यषीदद् उर्व्याम् अभिमृश्य चासनम् 10480043 अकृष्णोऽपि तूर्णं शयनं महा-धनं 10480044 विवेश लोकाचरितान्य् अनुव्रतः 10480051 सा मज्जनालेप-दुकूल-भूषण- 10480052 स्रग्-गन्ध-ताम्बूल-सुधासवादिभिः 10480053 अप्रसाधितात्मोपससार माधवं 10480054 स-व्रीड-लीलोत्स्मित-विभ्रमेक्षितैः 10480061 आहुय कान्तां नव-सङ्गम-ह्रिया 10480062 विशङ्कितां कङ्कण-भूषिते करे 10480063 अप्रगृह्य शय्याम् अधिवेश्य रामया 10480064 रेमेऽनुलेपार्पण-पुण्य-लेशया 10480071 सानङ्ग-तप्त-कुचयोर् उरसस् तथाक्ष्णोर् 10480072 जिघ्रन्त्य् अनन्त-चरणेन रुजो मृजन्ती 10480073 अदोर्भ्यां स्तनान्तर-गतं परिरभ्य कान्तम् 10480074 आनन्द-मूर्तिम् अजहाद् अति-दीर्घ-तापम् 10480081 सैवं कैवल्य-नाथं तं प्राप्य दुष्प्राप्यम् ईश्वरम् 10480083 अङ्ग-रागार्पणेनाहो दुर्भगेदम् अयाचत 10480091 सहोष्यताम् इह प्रेष्ठ दिनानि कतिचिन् मया 10480093 रमस्व नोत्सहे त्यक्तुं सङ्गं तेऽम्बुरुहेक्षण 10480101 तस्यै काम-वरं दत्त्वा मानयित्वा च मान-दः 10480103 सहोद्धवेन सर्वेशः स्व-धामागमद् ऋद्धिमत् 10480111 दुराराध्यं समाराध्य विष्णुं सर्वेश्वरेश्वरम् 10480113 यो वृणीते मनो-ग्राह्यम् असत्त्वात् कुमनीष्य् असौ 10480121 अक्रूर-भवनं कृष्णः सह-रामोद्धवः प्रभुः 10480123 किञ्चिच् चिकीर्षयन् प्रागाद् अक्रूर-प्रिय-काम्यया 10480131 स तान् नर-वर-श्रेष्ठान् आराद् वीक्ष्य स-बान्धवान् 10480133 प्रत्युत्थाय प्रमुदितः परिष्वज्याभिनन्द्य च 10480141 ननाम कृष्णं रामं च स तैर् अप्य् अभिवादितः 10480143 पूजयाम् आस विधि-वत् कृतासन-परिग्रहान् 10480151 पादावनेजनीर् आपो धारयन् शिरसा नृप 10480153 अर्हणेनाम्बरैर् दिव्यैर् गन्ध-स्रग्-भूषणोत्तमैः 10480161 अर्चित्वा शिरसानम्य पादाव् अङ्क-गतौ मृजन् 10480163 प्रश्रयावनतोऽक्रूरः कृष्ण-रामाव् अभाषत 10480171 दिष्ट्या पापो हतः कंसः सानुगो वाम् इदं कुलम् 10480173 भवद्भ्याम् उद्धृतं कृच्छ्राद् दुरन्ताच् च समेधितम् 10480181 युवां प्रधान-पुरुषौ जगद्-धेतू जगन्-मयौ 10480183 भवद्भ्यां न विना किञ्चित् परम् अस्ति न चापरम् 10480191 आत्म-सृष्टम् इदं विश्वम् अन्वाविश्य स्व-शक्तिभिः 10480193 ईयते बहुधा ब्रह्मन् श्रुत-प्रत्यक्ष-गोचरम् 10480201 यथा हि भूतेषु चराचरेषु 10480202 मह्य्-आदयो योनिषु भान्ति नाना 10480203 एवं भवान् केवल आत्म-योनिष्व् 10480204 आत्मात्म-तन्त्रो बहुधा विभाति 10480211 सृजस्य् अथो लुम्पसि पासि विश्वं 10480212 रजस्-तमः-सत्त्व-गुणैः स्व-शक्तिभिः 10480213 अन बध्यसे तद्-गुण-कर्मभिर् वा 10480214 ज्ञानात्मनस् ते क्व च बन्ध-हेतुः 10480221 देहाद्य्-उपाधेर् अनिरूपितत्वाद् 10480222 भवो न साक्षान् न भिदात्मनः स्यात् 10480223 अतो न बन्धस् तव नैव मोक्षः 10480224 स्यातां निकामस् त्वयि नोऽविवेकः 10480231 त्वयोदितोऽयं जगतो हिताय 10480232 यदा यदा वेद-पथः पुराणः 10480233 बाध्येत पाषण्ड-पथैर् असद्भिस् 10480234 तदा भवान् सत्त्व-गुणं बिभर्ति 10480241 स त्वं प्रभोऽद्य वसुदेव-गृहेऽवतीर्णः 10480242 स्वांशेन भारम् अपनेतुम् इहासि भूमेः 10480243 अक्षौहिणी-शत-वधेन सुरेतरांश- 10480244 राज्ञाम् अमुष्य च कुलस्य यशो वितन्वन् 10480251 अद्येश नो वसतयः खलु भूरि-भागा 10480252 यः सर्व-देव-पितृ-भूत-नृ-देव-मूर्तिः 10480253 यत्-पाद-शौच-सलिलं त्रि-जगत् पुनाति 10480254 स त्वं जगद्-गुरुर् अधोक्षज याः प्रविष्टः 10480261 कः पण्डितस् त्वद् अपरं शरणं समीयाद् 10480262 भक्त-प्रियाद् ऋत-गिरः सुहृदः कृत-ज्ञात् 10480263 सर्वान् ददाति सुहृदो भजतोऽभिकामान् 10480264 आत्मनम् अप्य् उपचयापचयौ न यस्य 10480271 दिष्ट्या जनार्दन भवान् इह नः प्रतीतो 10480272 योगेश्वरैर् अपि दुरापगतिः सुरेशैः 10480273 छिन्ध्य् आशु नः सुत-कलत्र-धनाप्त-गेह- 10480274 देहादि-मोह-रशनां भवदीय-मायाम् 10480281 इत्य् अर्चितः संस्तुतश् च भक्तेन भगवान् हरिः 10480283 अक्रूरं स-स्मितं प्राह गीर्भिः सम्मोहयन्न् इव 1048029 श्री-भगवान् उवाच 10480291 त्वं नो गुरुः पितृव्यश् च श्लाघ्यो बन्धुश् च नित्यदा 10480293 वयं तु रक्ष्याः पोष्याश् च अनुकम्प्याः प्रजा हि वः 10480301 भवद्-विधा महा-भागा निषेव्या अर्ह-सत्तमाः 10480303 श्रेयस्-कामैर् नृभिर् नित्यं देवाः स्वार्था न साधवः 10480311 न ह्य् अम्-मयानि तीर्थानि न देवा मृच्-छिला-मयाः 10480313 ते पुनन्त्य् उरु-कालेन दर्शनाद् एव साधवः 10480321 स भवान् सुहृदां वै नः श्रेयान् श्रेयस्-चिकीर्षया 10480323 जिज्ञासार्थं पाण्डवानां गच्छस्व त्वं गजाह्वयम् 10480331 पितर्य् उपरते बालाः सह मात्रा सु-दुःखिताः 10480333 आनीताः स्व-पुरं राज्ञा वसन्त इति शुश्रुम 10480341 तेषु राजाम्बिका-पुत्रो भ्रातृ-पुत्रेषु दीन-धीः 10480343 समो न वर्तते नूनं दुष्पुत्र-वश-गोऽन्ध-दृक् 10480351 गच्छ जानीहि तद्-वृत्तम् अधुना साध्व् असाधु वा 10480353 विज्ञाय तद् विधास्यामो यथा शं सुहृदां भवेत् 10480361 इत्य् अक्रूरं समादिश्य भगवान् हरिर् ईश्वरः 10480363 सङ्कर्षणोद्धवाभ्यां वै ततः स्व-भवनं ययौ 1049001 श्री-शुक उवाच 10490011 स गत्वा हास्तिनपुरं पौरवेन्द्र-यशो-'ङ्कितम् 10490013 ददर्श तत्राम्बिकेयं स-भीष्मं विदुरं पृथाम् 10490021 सह-पुत्रं च बाह्लीकं भारद्वाजं स-गौतमम् 10490023 कर्णं सुयोधनं द्रौणिं पाण्डवान् सुहृदोऽपरान् 10490031 यथावद् उपसङ्गम्य बन्धुभिर् गान्दिनी-सुतः 10490033 सम्पृष्टस् तैः सुहृद्-वार्तां स्वयं चापृच्छद् अव्ययम् 10490041 उवास कतिचिन् मासान् राज्ञो वृत्ति-विवित्सया 10490043 दुष्प्रजस्याल्प-सारस्य खल-च्छन्दानुवर्तिनः 10490051 तेज ओजो बलं वीर्यं प्रश्रयादींश् च सद्-गुणान् 10490053 प्रजानुरागं पार्थेषु न सहद्भिश् चिकीर्षितम् 10490061 कृतं च धार्तराष्ट्रैर् यद् गर-दानाद्य् अपेशलम् 10490063 आचख्यौ सर्वम् एवास्मै पृथा विदुर एव च 10490071 पृथा तु भ्रातरं प्राप्तम् अक्रूरम् उपसृत्य तम् 10490073 उवाच जन्म-निलयं स्मरन्त्य् अश्रु-कलेक्षणा 10490081 अपि स्मरन्ति नः सौम्य पितरौ भ्रातरश् च मे 10490083 भगिन्यौ भ्रातृ-पुत्राश् च जामयः सख्य एव च 10490091 भ्रात्रेयो भगवान् कृष्णः शरण्यो भक्त-वत्सलः 10490093 पैतृ-ष्वस्रेयान् स्मरति रामश् चाम्बुरुहेक्षणः 10490101 सपत्न-मध्ये शोचन्तीं वृकानां हरिणीम् इव 10490103 सान्त्वयिष्यति मां वाक्यैः पितृ-हीनांश् च बालकान् 10490111 कृष्ण कृष्ण महा-योगिन् विश्वात्मन् विश्व-भावन 10490113 प्रपन्नां पाहि गोविन्द शिशुभिश् चावसीदतीम् 10490121 नान्यत् तव पदाम्भोजात् पश्यामि शरणं नृणाम् 10490123 बिभ्यतां मृत्यु-संसाराद् ईश्वरस्यापवर्गिकात् 10490131 नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने 10490133 योगेश्वराय योगाय त्वाम् अहं शरणं गता 1049014 श्री-शुक उवाच 10490141 इत्य् अनुस्मृत्य स्व-जनं कृष्णं च जगद्-ईश्वरम् 10490143 प्रारुदद् दुःखिता राजन् भवतां प्रपितामही 10490151 सम-दुःख-सुखोऽक्रूरो विदुरश् च महा-यशाः 10490153 सान्त्वयाम् आसतुः कुन्तीं तत्-पुत्रोत्पत्ति-हेतुभिः 10490161 यास्यन् राजानम् अभ्येत्य विषमं पुत्र-लालसम् 10490163 अवदत् सुहृदां मध्ये बन्धुभिः सौहृदोदितम् 1049017 अक्रूर उवाच 10490171 भो भो वैचित्रवीर्य त्वं कुरूणां कीर्ति-वर्धन 10490173 भ्रातर्य् उपरते पाण्डाव् अधुनासनम् आस्थितः 10490181 धर्मेण पालयन्न् उर्वीं प्रजाः शीलेन रञ्जयन् 10490183 वर्तमानः समः स्वेषु श्रेयः कीर्तिम् अवाप्स्यसि 10490191 अन्यथा त्व् AcaraŸ लोके गर्हितो यास्यसे तमः 10490193 तस्मात् समत्वे वर्तस्व पाण्डवेष्व् आत्मजेषु च 10490201 नेह चात्यन्त-संवासः कस्यचित् केनचित् सह 10490203 राजन् स्वेनापि देहेन किम् उ जायात्मजादिभिः 10490211 एकः प्रसूयते जन्तुर् एक एव प्रलीयते 10490213 एकोऽनुभुङ्क्ते सुकृतम् एक एव च दुष्कृतम् 10490221 अधर्मोपचितं वित्तं हरन्त्य् अन्येऽल्प-मेधसः 10490223 सम्भोजनीयापदेशैर् जलानीव जलौकसः 10490231 पुष्णाति यान् अधर्मेण स्व-बुद्ध्या तम् अपण्डितम् 10490233 तेऽकृतार्थं प्रहिण्वन्ति प्राणा रायः सुतादयः 10490241 स्वयं किल्बिषम् आदाय तैस् त्यक्तो नार्थ-कोविदः 10490243 असिद्धार्थो विशत्य् अन्धं स्व-धर्म-विमुखस् ततः 10490251 तस्माल् लोकम् इमं राजन् स्वप्न-माया-मनोरथम् 10490253 वीक्ष्यायम्यात्मनात्मानं समः शान्तो भव प्रभो 1049026 धृतराष्ट्र उवाच 10490261 यथा वदति कल्याणीं वाचं दान-पते भवान् 10490263 तथानया न तृप्यामि मर्त्यः प्राप्य यथामृतम् 10490271 तथापि सूनृता सौम्य हृदि न स्थीयते चले 10490273 पुत्रानुराग-विषमे विद्युत् सौदामनी यथा 10490281 ईश्वरस्य विधिं को नु विधुनोत्य् अन्यथा पुमान् 10490283 भूमेर् भारावताराय योऽवतीर्णो यदोः कुले 10490291 यो दुर्व्1इमर्श-पथया निज-माययेदं 10490292 सृष्ट्वा गुणान् विभजते तद्-अनुप्रविष्टः 10490293 तस्मै नमो दुरवबोध-विहार-तन्त्र- 10490294 संसार-चक्र-गतये परमेश्वराय 1049030 श्री-शुक उवाच 10490301 इत्य् अभिप्रेत्य नृपतेर् अभिप्रायं स यादवः 10490303 सुहृद्भिः समनुज्ञातः पुनर् यदु-पुरीम् अगात् 10490311 शशंस राम-कृष्णाभ्यां धृतराष्ट्र-विचेष्टितम् 10490313 पाण्डवान् प्रति कौरव्य यद्-अर्थं प्रेषितः स्वयम् 1050001 श्री-शुक उवाच 10500011 अस्तिः प्राप्तिश् च कंसस्य महिष्यौ भरतर्षभ 10500013 मृते भर्तरि दुःखार्ते ईयतुः स्म पितुर् गृहान् 10500021 पित्रे मगध-राजाय जरासन्धाय दुःखिते 10500023 वेदयां चक्रतुः सर्वम् आत्म-वैधव्य-कारणम् 10500031 स तद् अप्रियम् आकर्ण्य शोकामर्ष-युतो नृप 10500033 अयादवीं महीं कर्तुं चक्रे परमम् उद्यमम् 10500041 अक्षौहिणीभिर् विंसत्या तिसृभिश् चापि संवृतः 10500043 यदु-राजधानीं मथुरां न्यरुधत् सर्वतो दिशम् 10500051 निरीक्ष्य तद्-बलं कृष्ण उद्वेलम् इव सागरम् 10500053 स्व-पुरं तेन संरुद्धं स्व-जनं च भयाकुलम् 10500061 चिन्तयाम् आस भगवान् हरिः कारण-मानुषः 10500063 तद्-देश-कालानुगुणं स्वावतार-प्रयोजनम् 10500071 हनिष्यामि बलं ह्य् एतद् भुवि भारं समाहितम् 10500073 मागधेन समानीतं वश्यानां सर्व-भूभुजाम् 10500081 अक्षौहिणीभिः सङ्ख्यातं भटाश्व-रथ-कुञ्जरैः 10500083 मागधस् तु न हन्तव्यो भूयः कर्ता बलोद्यमम् 10500091 एतद्-अर्थोऽवतारोऽयं भू-भार-हरणाय मे 10500093 संरक्षणाय साधूनां कृतोऽन्येषां वधाय च 10500101 अन्योऽपि धर्म-रक्षायै देहः सम्भ्रियते मया 10500103 विरामायाप्य् अधर्मस्य काले प्रभवतः क्वचित् 10500111 एवं ध्यायति गोविन्द आकाशात् सूर्य-वर्चसौ 10500113 रथाव् उपस्थितौ सद्यः स-सूतौ स-परिच्छदौ 10500121 आयुधानि च दिव्यानि पुराणानि यदृच्छया 10500123 दृष्ट्वा तानि हृषीकेशः सङ्कर्षणम् अथाब्रवीत् 10500131 पश्यार्य व्यसनं प्राप्तं यदूनां त्वावतां प्रभो 10500133 एष ते रथ आयातो दयितान्य् आयुधानि च 10500141 यानम् आस्थाय जह्य् एतद् व्यसनात् स्वान् समुद्धर 10500143 एतद्-अर्थं हि नौ जन्म साधूनाम् ईश शर्म-कृत् 10500151 त्रयो-विंशत्य्-अनीकाख्यं भूमेर् भारम् अपाकुरु 10500153 एवं सम्मन्त्र्य दाशार्हौ दंशितौ रथिनौ पुरात् 10500161 निर्जग्मतुः स्वायुधाठ्यौ बलेनाल्पीयसा वृतौ 10500163 शङ्खं दध्मौ विनिर्गत्य हरिर् दारुक-सारथिः 10500171 ततोऽभूत् पर-सैन्यानां हृदि वित्रास-वेपथुः 10500173 ताव् आह मागधो वीक्ष्य हे कृष्ण पुरुषाधम 10500181 न त्वया योद्धुम् इच्छामि बालेनैकेन लज्जया 10500183 गुप्तेन हि त्वया मन्द न योस्त्ये याहि बन्धु-हन् 10500191 तव राम यदि श्रद्धा युध्यस्व धैर्यम् उद्वह 10500193 हित्वा वा मच्-छरैश् च्छिन्नं देहं स्वर् याहि मां जहि 1050020 श्री-भगवान् उवाच 10500201 न वै शूरा विकत्थन्ते दर्शयन्त्य् एव पौरुषम् 10500203 न गृह्णीमो वचो राजन्न् आतुरस्य मुमूर्षतः 1050021 श्री-शुक उवाच 10500211 जरा-सुतस् ताव् अभिसृत्य माधवौ 10500212 महा-बलौघेन बलीयसावृणोत् 10500213 स-सैन्य-यान-ध्वज-वाजि-सारथी 10500214 सूर्यानलौ वायुर् इवाभ्र-रेणुभिः 10500221 सुपर्ण1-ताल-ध्वज-चिह्नितौ रथाव् 10500222 अलक्षयन्त्यो हरि-रामयोर् मृधे 10500223 अस्त्रियः पुराट्टालक-हर्म्य-गोपुरं 10500224 समाश्रिताः सम्मुमुहुः शुचार्दिताः 10500231 हरिः परानीक-पयोमुचां मुहुः 10500232 शिलीमुखात्य्-उल्बण-वर्ष-पीडितम् 10500233 अस्व-सैन्यम् आलोक्य सुरासुरार्चितं 10500234 व्यस्फूर्जयच् छार्ङ्ग-शरासनोत्तमम् 10500241 गृह्णन् निषङ्गाद् अथ सन्दधच् छरान् 10500242 विकृष्य मुञ्चन् शित-बाण-पूगान् 10500243 अनिघ्नन् रथान् कुञ्जर-वाजि-पत्तीन् 10500244 निरन्तरं यद्वद् अलात-चक्रम् 10500251 निर्भिन्न-कुम्भाः करिणो निपेतुर् 10500252 अनेकशोऽश्वाः शर-वृक्ण-कन्धराः 10500253 अरथा हताश्व-ध्वज-सूत-नायकाः 10500254 पदायतश् छिन्न-भुजोरु-कन्धराः 10500261 सञ्छिद्यमान-द्विपदेभ-वाजिनाम् 10500262 अङ्ग-प्रसूताः शतशोऽसृग्-आपगाः 10500263 अभुजाहयः पूरुष-शीर्ष-कच्छपा 10500264 हत-द्विप-द्वीप-हय-ग्रहाकुलाः 10500271 करोरु-मीना नर-केश-शैवला 10500272 धनुस्-तरङ्गायुध-गुल्म-सङ्कुलाः 10500273 आच्छूरिकावर्त-भयानका महा- 10500274 मणि-प्रवेकाभरणाश्म-शर्कराः 10500281 प्रवर्तिता भीरु-भयावहा मृधे 10500282 मनस्विनां हर्ष-करी परस्परम् 10500283 अविनिघ्नतारीन् मुषलेन दुर्मदान् 10500284 सङ्कर्षणेनापरिमेय-तेजसा 10500291 बलं तद् अङ्गार्णव-दुर्ग-भैरवं 10500292 दुरन्त-पारं मगधेन्द्र-पालितम् 10500293 अक्षयं प्रणीतं वसुदेव-पुत्रयोर् 10500294 विक्रीडितं तज् जगद्-ईशयोः परम् 10500301 स्थित्य्-उद्भवान्तं भुवन-त्रयस्य यः 10500302 समीहितेऽनन्त-गुणः स्व-लीलया 10500303 न तस्य चित्रं पर-पक्ष-निग्रहस् 10500304 तथापि मर्त्यानुविधस्य वर्ण्यते 10500311 जग्राह विरथं रामो जरासन्धं महा-बलम् 10500313 हतानीकावशिष्टासुं सिंहः सिंहम् इवौजसा 10500321 बध्यमानं हतारातिं पाशैर् वारुण-मानुषैः 10500323 वारयाम् आस गोविन्दस् तेन कार्य-चिकीर्षया 10500331 स मुक्तो लोक-नाथाभ्यां व्रीडितो वीर-सम्मतः 10500333 तपसे कृत-सङ्कल्पो वारितः पथि राजभिः 10500341 वाक्यैः पवित्रार्थ-पदैर् नयनैः प्राकृतैर् अपि 10500343 स्व-कर्म-बन्ध-प्राप्तोऽयं यदुभिस् ते पराभवः 10500351 हतेषु सर्वानीकेषु नृपो बार्हद्रथस् तदा 10500353 उपेक्षितो भगवता मगधान् दुर्मना ययौ 10500361 मुकुन्दोऽप्य् अक्षत-बलो निस्तीर्णारि-बलार्णवः 10500363 विकीर्यमाणः कुसुमैस् त्रिदशैर् अनुमोदितः 10500371 माथुरैर् उपसङ्गम्य विज्वरैर् मुदितात्मभिः 10500373 उपगीयमान-विजयः सूत-मागध-वन्दिभिः 10500381 शङ्ख-दुन्दुभयो नेदुर् भेरी-तूर्याण्य् अनेकशः 10500383 वीणा-वेणु-मृदङ्गानि पुरं प्रविशति प्रभौ 10500391 सिक्त-मार्गां हृष्ट-जनां पताकाभिर् अभिलङ्कृताम् 10500393 निर्घुष्टां ब्रह्म-घोषेण कौतुकाबद्ध-तोरणाम् 10500401 निचीयमानो नारीभिर् माल्य-दध्य्-अक्षताङ्कुरैः 10500403 निरीक्ष्यमाणः स-स्नेहं प्रीत्य्-उत्कलित-लोचनैः 10500411 आयोधन-गतं वित्तम् अनन्तं वीर-भूषणम् 10500413 यदु-राजाय तत् सर्वम् आहृतं प्रादिशत् प्रभुः 10500421 एवं सप्तदश-कृत्वस् तावत्य् अक्षौहिणी-बलः 10500423 युयुधे मागधो राजा यदुभिः कृष्ण-पालितैः 10500431 अक्षिण्वंस् तद्-बलं सर्वं वृष्णयः कृष्ण-तेजसा 10500433 हतेषु स्वेष्व् अनीकेषु त्यक्तोऽगाद् अरिभिर् नृपः 10500441 अष्टादशम-सङ्ग्राम आगामिनि तद्-अन्तरा 10500443 नारद-प्रेषितो वीरो यवनः प्रत्यदृश्यत 10500451 रुरोध मथुराम् एत्य तिसृभिर् म्लेच्छ-कोटिभिः 10500453 नृ-लोके चाप्रतिद्वन्द्वो वृष्णीन् श्रुत्वात्म-सम्मितान् 10500461 तं दृष्ट्वाचिन्तयत् कृष्णः सङ्कर्षण-सहायवान् 10500463 अहो यदूनां वृजिनं प्राप्तं ह्य् उभयतो महत् 10500471 यवनोऽयं निरुन्धेऽस्मान् अद्य तावन् महा-बलः 10500473 मागधोऽप्य् अद्य वा श्वो वा परश्वो वागमिष्यति 10500481 आवयोर् युध्यतोर् अस्य यद्य् आगन्ता जरा-सुतः 10500483 बन्धून् हनिष्यत्य् अथ वा नेष्यते स्व-पुरं बली 10500491 तस्माद् अद्य विधास्यामो दुर्गं द्विपद-दुर्गमम् 10500493 तत्र ज्ञातीन् समाधाय यवनं घातयामहे 10500501 इति सम्मन्त्र्य भगवान् दुर्गं द्वादश-योजनम् 10500503 अन्तः-समुद्रे नगरं कृत्स्नाद्भुतम् अचीकरत् 10500511 दृश्यते यत्र हि त्वाष्ट्रं विज्ञानं शिल्प-नैपुणम् 10500513 रथ्या-चत्वर-वीथीभिर् यथा-वास्तु विनिर्मितम् 10500521 सुर-द्रुम-लतोद्यान- विचित्रोपवनान्वितम् 10500523 हेम-शृङ्गैर् दिवि-स्पृग्भिः स्फटिकाट्टाल-गोपुरैः 10500531 राजतारकुटैः कोष्ठैर् हेम-कुम्भैर् अलङ्कृतैः 10500533 रत्न-कूटैर् गृहैर् हेमैर् महा-मारकत-स्थलैः 10500541 वास्तोष्पतीनां च गृहैर् वलभीभिश् च निर्मितम् 10500543 चातुर्-वर्ण्य-जनाकीर्णं यदु-देव-गृहोल्लसत् 10500551 सुधर्मां पारिजातं च महेन्द्रः प्राहिणोद् धरेः 10500553 यत्र चावस्थितो मर्त्यो मर्त्य-धर्मैर् न युज्यते 10500561 श्यामैक-वर्णान् वरुणो हयान् शुक्लान् मनो-जवान् 10500563 अष्टौ निधि-पतिः कोशान् लोक-पालो निजोदयान् 10500571 यद् यद् भगवता दत्तम् आधिपत्यं स्व-सिद्धये 10500573 सर्वं प्रत्यर्पयाम् आसुर् हरौ भूमि-गते नृप 10500581 तत्र योग-प्रभावेन नीत्वा सर्व-जनं हरिः 10500583 प्रजा-पालेन रामेण कृष्णः समनुमन्त्रितः 10500585 निर्जगाम पुर-द्वारात् पद्म-माली निरायुधः 1051001 श्री-शुक उवाच 10510011 तं विलोक्य विनिष्क्रान्तम् उज्जिहानम् इवोडुपम् 10510013 दर्शनीयतमं श्यामं पीत-कौशेय-वाससम् 10510021 श्रीवत्स-वक्षसं भ्राजत्- कौस्तुभामुक्त-कन्धरम् 10510023 पृथु-दीर्घ-चतुर्-बाहुं नव-कञ्जारुणेक्षणम् 10510031 नित्य-प्रमुदितं श्रीमत्- सु-कपोलं शुचि-स्मितम् 10510033 मुखारविन्दं बिभ्राणं स्फुरन्-मकर-कुण्डलम् 10510041 वासुदेवो ह्य् अयम् इति पुमान् श्रीवत्स-लाञ्छनः 10510043 चतुर्-भुजोऽरविन्दाक्षो वन-माल्य् अति-सुन्दरः 10510051 लक्षणैर् नारद-प्रोक्तैर् नान्यो भवितुम् अर्हति 10510053 निरायुधश् चलन् पद्भ्यां योत्स्येऽनेन निरायुधः 10510061 इति निश्चित्य यवनः प्राद्रवद् तं पराङ्-मुखम् 10510063 अन्वधावज् जिघृक्षस् तं दुरापम् अपि योगिनाम् 10510071 हस्त-प्राप्तम् इवात्मानं हरिणा स पदे पदे 10510073 नीतो दर्शयता दूरं यवनेशोऽद्रि-कन्दरम् 10510081 पलायनं यदु-कुले जातस्य तव नोचितम् 10510083 इति क्षिपन्न् अनुगतो नैनं प्रापाहताशुभः 10510091 एवं क्षिप्तोऽपि भगवान् प्राविशद् गिरि-कन्दरम् 10510093 सोऽपि प्रविष्टस् तत्रान्यं शयानं ददृशे नरम् 10510101 नन्व् असौ दूरम् आनीय शेते माम् इह साधु-वत् 10510103 इति मत्वाच्युतं मूढस् तं पदा समताडयत् 10510111 स उत्थाय चिरं सुप्तः शनैर् उन्मील्य लोचने 10510113 दिशो विलोकयन् पार्श्वे तम् अद्राक्षीद् अवस्थितम् 10510121 स तावत् तस्य रुष्टस्य दृष्टि-पातेन भारत 10510123 देह-जेनाग्निना दग्धो भस्म-साद् अभवत् क्षणात् 1051013 श्री-राजोवाच 10510131 को नाम स पुमान् ब्रह्मन् कस्य किं-वीर्य एव च 10510133 कस्माद् गुहां गतः शिष्ये किं-तेजो यवनार्दनः 1051014 श्री-शुक उवाच 10510141 स इक्ष्वाकु-कुले जातो मान्धातृ-तनयो महान् 10510143 मुचुकुन्द इति ख्यातो ब्रह्मण्यः सत्य-सङ्गरः 10510151 स याचितः सुर-गणैर् इन्द्राद्यैर् आत्म-रक्षणे 10510153 असुरेभ्यः परित्रस्तैस् तद्-रक्षां सोऽकरोच् चिरम् 10510161 लब्ध्वा गुहं ते स्वः-पालं मुचुकुन्दम् अथाब्रुवन् 10510163 राजन् विरमतां कृच्छ्राद् भवान् नः परिपालनात् 10510171 नर-लोकं परित्यज्य राज्यं निहत-कण्टकम् 10510173 अस्मान् पालयतो वीर कामास् ते सर्व उज्झिताः 10510181 सुता महिष्यो भवतो ज्ञातयोऽमात्य-मन्त्रिनः 10510183 प्रजाश् च तुल्य-कालीना नाधुना सन्ति कालिताः 10510191 कालो बलीयान् बलिनां भगवान् ईश्वरोऽव्ययः 10510193 प्रजाः कालयते क्रीडन् पशु-पालो यथा पशून् 10510201 वरं वृणीष्व भद्रं ते ऋते कैवल्यम् अद्य नः 10510203 एक एवेश्वरस् तस्य भगवान् विष्णुर् अव्ययः 10510211 एवम् उक्तः स वै देवान् अभिवन्द्य महा-यशाः 10510213 अशयिष्ट गुहा-विष्टो निद्रया देव-दत्तया 10510221 यवने भस्म-सान् नीते भगवान् सात्वतर्षभः 10510223 आत्मानं दर्शयाम् आस मुचुकुन्दाय धीमते 10510231 तम् आलोक्य घन-श्यामं पीत-कौशेय-वाससम् 10510233 श्रीवत्स-वक्षसं भ्राजत्- कौस्तुभेन विराजितम् 10510241 चतुर्-भुजं रोचमानं वैजयन्त्या च मालया 10510243 चारु-प्रसन्न-वदनं स्फुरन्-मकर-कुण्डलम् 10510251 प्रेक्षणीयं नृ-लोकस्य सानुराग-स्मितेक्षणम् 10510253 अपीव्य-वयसं मत्त- मृगेन्द्रोदार-विक्रमम् 10510261 पर्यपृच्छन् महा-बुद्धिस् तेजसा तस्य धर्षितः 10510263 शङ्कितः शनकै राजा दुर्धर्षम् इव तेजसा 1051027 श्री-मुचुकुन्द उवाच 10510271 को भवान् इह सम्प्राप्तो विपिने गिरि-गह्वरे 10510273 पद्भ्यां पद्म-पलाशाभ्यां विचरस्य् उरु-कण्टके 10510281 किं स्वित् तेजस्विनां तेजो भगवान् वा विभावसुः 10510283 सूर्यः सोमो महेन्द्रो वा लोक-पालोऽपरोऽपि वा 10510291 मन्ये त्वां देव-देवानां त्रयाणां पुरुषर्षभम् 10510293 यद् बाधसे गुहा-ध्वान्तं प्रदीपः प्रभया यथा 10510301 शुश्रूषताम् अव्यलीकम् अस्माकं नर-पुङ्गव 10510303 स्व-जन्म कर्म गोत्रं वा कथ्यतां यदि रोचते 10510311 वयं तु पुरुष-व्याघ्र ऐक्ष्वाकाः क्षत्र-बन्धवः 10510313 मुचुकुन्द इति प्रोक्तो यौवनाश्वात्मजः प्रभो 10510321 चिर-प्रजागर-श्रान्तो निद्रयापहतेन्द्रियः 10510323 शयेऽस्मिन् विजने कामं केनाप्य् उत्थापितोऽधुना 10510331 सोऽपि भस्मी-कृतो नूनम् आत्मीयेनैव पाप्मना 10510333 अनन्तरं भवान् zrImAŸ लक्षितोऽमित्र-शासनः 10510341 तेजसा तेऽविषह्येण भूरि द्रष्टुं न शक्नुमः 10510343 हतौजसा महा-भाग माननीयोऽसि देहिनाम् 10510351 एवं सम्भाषितो राज्ञा भगवान् भूत-भावनः 10510353 प्रत्याह प्रहसन् वाण्या मेघ-नाद-गभीरया 1051036 श्री-भगवान् उवाच 10510361 जन्म-कर्माभिधानानि सन्ति मेऽङ्ग सहस्रशः 10510363 न शक्यन्तेऽनुसङ्ख्यातुम् अनन्तत्वान् मयापि हि 10510371 क्वचिद् रजांसि विममे पार्थिवान्य् उरु-जन्मभिः 10510373 गुण-कर्माभिधानानि न मे जन्मानि कर्हिचित् 10510381 काल-त्रयोपपन्नानि जन्म-कर्माणि मे नृप 10510383 अनुक्रमन्तो नैवान्तं गच्छन्ति परमर्षयः 10510391 तथाप्य् अद्यतनान्य् अङ्ग शृणुष्व गदतो मम 10510393 विज्ञापितो विरिञ्चेन पुराहं धर्म-गुप्तये 10510395 भूमेर् भारायमाणानाम् असुराणां क्षयाय च 10510401 अवतीर्णो यदु-कुले गृह आनकदुन्दुभेः 10510403 वदन्ति वासुदेवेति वसुदेव-सुतं हि माम् 10510411 कालनेमिर् हतः कंसः प्रलम्बाद्याश् च सद्-द्विषः 10510413 अयं च यवनो दग्धो राजंस् ते तिग्म-चक्षुषा 10510421 सोऽहं तवानुग्रहार्थं गुहाम् एताम् उपागतः 10510423 प्रार्थितः प्रचुरं पूर्वं त्वयाहं भक्त-वत्सलः 10510431 वरान् वृणीष्व राजर्षे सर्वान् कामान् ददामि ते 10510433 मां प्रसन्नो जनः कश्चिन् न भूयोऽर्हति शोचितुम् 1051044 श्री-शुक उवाच 10510441 इत्य् उक्तस् तं प्रणम्याह मुचुकुन्दो मुदान्वितः 10510443 ज्ञात्वा नारायणं देवं गर्ग-वाक्यम् अनुस्मरन् 1051045 श्री-मुचुकुन्द उवाच 10510451 विमोहितोऽयं जन ईश मायया 10510452 त्वदीयया त्वां न भजत्य् अनर्थ-दृक् 10510453 सुखाय दुःख-प्रभवेषु सज्जते 10510454 गृहेषु योषित् पुरुषश् च वञ्चितः 10510461 लब्ध्वा जनो दुर्लभम् अत्र मानुषं 10510462 कथञ्चिद् अव्यङ्गम् अयत्नतोऽनघ 10510463 अपादारविन्दं न भजत्य् असन्-मतिर् 10510464 गृहान्ध-कूपे पतितो यथा पशुः 10510471 ममैष कालोऽजित निष्फलो गतो 10510472 राज्य-श्रियोन्नद्ध-मदस्य भू-पतेः 10510473 अमर्त्यात्म-बुद्धेः सुत-दार-कोश-भूष्व् 10510474 आसज्जमानस्य दुरन्त-चिन्तया 10510481 कलेवरेऽस्मिन् घट-कुड्य-सन्निभे 10510482 निरूठ-मानो नर-देव इत्य् अहम् 10510483 अवृतो रथेभाश्व-पदात्य्-अनीकपैर् 10510484 गां पर्यटंस् त्वागणयन् सु-दुर्मदः 10510491 प्रमत्तम् उच्चैर् इतिकृत्य-चिन्त्यया 10510492 प्रवृद्ध-लोभं विषयेषु लालसम् 10510493 अत्वम् अप्रमत्तः सहसाभिपद्यसे 10510494 क्षुल्-लेलिहानोऽहिर् इवाखुम् अन्तकः 10510501 पुरा रथैर् हेम-परिष्कृतैश् चरन् 10510502 मतं-गजैर् वा नर-देव-संज्ञितः 10510503 अस एव कालेन दुरत्ययेन ते 10510504 कलेवरो विट्-कृमि-भस्म-संज्ञितः 10510511 निर्जित्य दिक्-चक्रम् अभूत-विग्रहो 10510512 वरासन-स्थः सम-राज-वन्दितः 10510513 अगृहेषु मैथुन्य-सुखेषु योषितां 10510514 क्रीडा-मृगः पुरुष ईश नीयते 10510521 करोति कर्माणि तपः-सुनिष्ठितो 10510522 निवृत्त-भोगस् तद्-अपेक्षयाददत् 10510523 अपुनश् च भूयासम् अहं स्व-राड् इति 10510524 प्रवृद्ध-तर्षो न सुखाय कल्पते 10510531 भवापवर्गो भ्रमतो यदा भवेज् 10510532 जनस्य तर्ह्य् अचुत सत्-समागमः 10510533 सत्-सङ्गमो यर्हि तदैव सद्-गतौ 10510534 परावरेशे त्वयि जायते मतिः 10510541 मन्ये ममानुग्रह ईश ते कृतो 10510542 राज्यानुबन्धापगमो यदृच्छया 10510543 यः प्रार्थ्यते साधुभिर् एक-चर्यया 10510544 वनं विविक्षद्भिर् अखण्ड-भूमि-पैः 10510551 न कामयेऽन्यं तव पाद-सेवनाद् 10510552 अकिञ्चन-प्रार्थ्यतमाद् वरं विभो 10510553 आराध्य कस् त्वां ह्य् अपवर्ग-दं हरे 10510554 वृणीत आर्यो वरम् आत्म-बन्धनम् 10510561 तस्माद् विसृज्याशिष ईश सर्वतो 10510562 रजस्-तमः-सत्त्व-गुणानुबन्धनाः 10510563 निरञ्जनं निर्गुणम् अद्वयं परं 10510564 त्वां ज्ञप्ति-मात्रं पुरुषं व्रजाम्य् अहम् 10510571 चिरम् इह वृजिनार्तस् तप्यमानोऽनुतापैर् 10510572 अवितृष-षड्-अमित्रोऽलब्ध-शान्तिः कथञ्चित् 10510573 अशरण-द समुपेतस् त्वत्-पदाब्जं परात्मन् 10510574 अभयम् अमृतम् अशोकं पाहि मापन्नम् ईश 1051058 श्री-भगवान् उवाच 10510581 सार्वभौम महा-राज मतिस् ते विमलोर्जिता 10510583 वरैः प्रलोभितस्यापि न कामैर् विहता यतः 10510591 प्रलोभितो वरैर् यत् त्वम् अप्रमादाय विद्धि तत् 10510593 न धीर् एकान्त-भक्तानाम् आशीर्भिर् भिद्यते क्वचित् 10510601 युञ्जानानाम् अभक्तानां प्राणायामादिभिर् मनः 10510603 अक्षीण-वासनं राजन् दृश्यते पुनर् उत्थितम् 10510611 विचरस्व महीं कामं मय्य् आवेशित-मानसः 10510613 अस्त्व् एवं नित्यदा तुभ्यं भक्तिर् मय्य् अनपायिनी 10510621 क्षात्र-धर्म-स्थितो जन्तून् न्यवधीर् मृगयादिभिः 10510623 समाहितस् तत् तपसा जह्य् अघं मद्-उपाश्रितः 10510631 जन्मन्य् अनन्तरे राजन् सर्व-भूत-सुहृत्तमः 10510633 भूत्वा द्विज-वरस् त्वं वै माम् उपैष्यसि केवलम् 1052001 श्री-शुक उवाच 10520011 इत्थं सोऽनुग्रहीतोऽङ्ग कृष्णेनेक्ष्वाकु-नन्दनः 10520013 तं परिक्रम्य सन्नम्य निश्चक्राम गुहा-मुखात् 10520021 संवीक्ष्य क्षुल्लकान् मर्त्यान् पशून् वीरुद्-वनस्पतीन् 10520023 मत्वा कलि-युगं प्राप्तं जगाम दिशम् उत्तराम् 10520031 तपः-श्रद्धा-युतो धीरो निःसङ्गो मुक्त-संशयः 10520033 समाधाय मनः कृष्णे प्राविशद् गन्धमादनम् 10520041 बदर्य्-आश्रमम् आसाद्य नर-नारायणालयम् 10520043 सर्व-द्वन्द्व-सहः शान्तस् तपसाराधयद् धरिम् 10520051 भगवान् पुनर् आव्रज्य पुरीं यवन-वेष्टिताम् 10520053 हत्वा म्लेच्छ-बलं निन्ये तदीयं द्वारकां धनम् 10520061 नीयमाने धने गोभिर् नृभिश् चाच्युत-चोदितैः 10520063 आजगाम जरासन्धस् त्रयो-विंशत्य्-अनीक-पः 10520071 विलोक्य वेग-रभसं रिपु-सैन्यस्य माधवौ 10520073 मनुष्य-चेष्टाम् आपन्नौ राजन् दुद्रुवतुर् द्रुतम् 10520081 विहाय वित्तं प्रचुरम् अभीतौ भीरु-भीत-वत् 10520083 पद्भ्यां पद्म-पलाशाभ्यां चेलतुर् बहु-योजनम् 10520091 पलायमानौ तौ दृष्ट्वा मागधः प्रहसन् बली 10520093 अन्वधावद् रथानीकैर् ईशयोर् अप्रमाण-वित् 10520101 प्रद्रुत्य दूरं संश्रान्तौ तुङ्गम् आरुहतां गिरिम् 10520103 प्रवर्षणाख्यं भगवान् नित्यदा यत्र वर्षति 10520111 गिरौ निलीनाव् आज्ञाय नाधिगम्य पदं नृप 10520113 ददाह गिरिम् एधोभिः समन्ताद् अग्निम् उत्सृजन् 10520121 तत उत्पत्य तरसा दह्यमान-तटाद् उभौ 10520123 दशैक-योजनात् तुङ्गान् निपेततुर् अधो भुवि 10520131 अलक्ष्यमाणौ रिपुणा सानुगेन यदूत्तमौ 10520133 स्व-पुरं पुनर् आयातौ समुद्र-परिखां नृप 10520141 सोऽपि दग्धाव् इति मृषा मन्वानो बल-केशवौ 10520143 बलम् आकृष्य सु-महन् मगधान् मागधो ययौ 10520151 आनर्ताधिपतिः श्रीमान् रैवतो रैवतीं सुताम् 10520153 ब्रह्मणा चोदितः प्रादाद् बलायेति पुरोदितम् 10520161 भगवान् अपि गोविन्द उपयेमे कुरूद्वह 10520163 वैदर्भीं भीष्मक-सुतां श्रियो मात्रां स्वयं-वरे 10520171 प्रमथ्य तरसा राज्ञः शाल्वादींश् चैद्य-पक्ष-गान् 10520173 पश्यतां सर्व-लोकानां तार्क्ष्य-पुत्रः सुधाम् इव 1052018 श्री-राजोवाच 10520181 भगवान् भीष्मक-सुतां रुक्मिणीं रुचिराननाम् 10520183 राक्षसेन विधानेन उपयेमे इति श्रुतम् 10520191 भगवन् श्रोतुम् इच्छामि कृष्णस्यामित-तेजसः 10520193 यथा मागध-शाल्वादीन् जित्वा कन्याम् उपाहरत् 10520201 ब्रह्मन् कृष्ण-कथाः पुण्या माध्वीर् लोक-मलापहाः 10520203 को नु तृप्येत शृण्वानः श्रुत-ज्ञो नित्य-नूतनः 1052021 श्री-बादरायणिर् उवाच 10520211 राजासीद् भीष्मको नाम विदर्भाधिपतिर् महान् 10520213 तस्य पञ्चाभवन् पुत्राः कन्यैका च वरानना 10520221 रुक्म्य् अग्रजो रुक्मरथो रुक्मबाहुर् अनन्तरः 10520223 रुक्मकेशो रुक्ममाली रुक्मिण्य् एषा स्वसा सती 10520231 सोपश्रुत्य मुकुन्दस्य रूप-वीर्य-गुण-श्रियः 10520233 गृहागतैर् गीयमानास् तं मेने सदृशं पतिम् 10520241 तां बुद्धि-लक्षणौदार्य- रूप-शील-गुणाश्रयाम् 10520243 कृष्णश् च सदृशीं भार्यां समुद्वोठुं मनो दधे 10520251 बन्धूनाम् इच्छतां दातुं कृष्णाय भगिनीं नृप 10520253 ततो निवार्य कृष्ण-द्विड् रुक्मी चैद्यम् अमन्यत 10520261 तद् अवेत्यासितापाङ्गी वैदर्भी दुर्मना भृशम् 10520263 विचिन्त्याप्तं द्विजं कञ्चित् कृष्णाय प्राहिणोद् द्रुतम् 10520271 द्वारकां स समभ्येत्य प्रतीहारैः प्रवेशितः 10520273 अपश्यद् आद्यं पुरुषम् आसीनं काञ्चनासने 10520281 दृष्ट्वा ब्रह्मण्य-देवस् तम् अवरुह्य निजासनात् 10520283 उपवेश्यार्हयां चक्रे यथात्मानं दिवौकसः 10520291 तं भुक्तवन्तं विश्रान्तम् उपगम्य सतां गतिः 10520293 पाणिनाभिमृशन् पादाव् अव्यग्रस् तम् अपृच्छत 10520301 कच्चिद् द्विज-वर-श्रेष्ठ धर्मस् ते वृद्ध-सम्मतः 10520303 वर्तते नाति-कृच्छ्रेण सन्तुष्ट-मनसः सदा 10520311 सन्तुष्टो यर्हि वर्तेत ब्राह्मणो येन केनचित् 10520313 अहीयमानः स्वाद् धर्मात् स ह्य् अस्याखिल-काम-धुक् 10520321 असन्तुष्टोऽसकृल् लोकान् आप्नोत्य् अपि सुरेश्वरः 10520323 अकिञ्चनोऽपि सन्तुष्टः शेते सर्वाङ्ग-विज्वरः 10520331 विप्रान् स्व-लाभ-सन्तुष्टान् साधून् भूत-सुहृत्तमान् 10520333 निरहङ्कारिणः शान्तान् नमस्ये शिरसासकृत् 10520341 कच्चिद् वः कुशलं ब्रह्मन् राजतो यस्य हि प्रजाः 10520343 सुखं वसन्ति विषये पाल्यमानाः स मे प्रियः 10520351 यतस् त्वम् आगतो दुर्गं निस्तीर्येह यद्-इच्छया 10520353 सर्वं नो ब्रूह्य् अगुह्यं चेत् किं कार्यं करवाम ते 10520361 एवं सम्पृष्ट-सम्प्रश्नो ब्राह्मणः परमेष्ठिना 10520363 लीला-गृहीत-देहेन तस्मै सर्वम् अवर्णयत् 1052037 श्री-रुक्मिण्य् उवाच 10520371 श्रुत्वा गुणान् भुवन-सुन्दर शृण्वतां ते 10520372 निर्विश्य कर्ण-विवरैर् हरतोऽङ्ग-तापम् 10520373 रूपं दृशां दृशिमताम् अखिलार्थ-लाभं 10520374 त्वय्य् अच्युताविशति चित्तम् अपत्रपं मे 10520381 का त्वा मुकुन्द महती कुल-शील-रूप- 10520382 विद्या-वयो-द्रविण-धामभिर् आत्म-तुल्यम् 10520383 धीरा पतिं कुलवती न वृणीत कन्या 10520384 काले नृ-सिंह नर-लोक-मनो-'भिरामम् 10520391 तन् मे भवान् खलु वृतः पतिर् अङ्ग जायाम् 10520392 आत्मार्पितश् च भवतोऽत्र विभो विधेहि 10520393 मा वीर-भागम् अभिमर्शतु चैद्य आराद् 10520394 गोमायु-वन् मृग-पतेर् बलिम् अम्बुजाक्ष 10520401 पूर्तेष्ट-दत्त-नियम-व्रत-देव-विप्र- 10520402 गुर्व्-अर्चनादिभिर् अलं भगवान् परेशः 10520403 आराधितो यदि गदाग्रज एत्य पाणिं 10520404 गृह्णातु मे न दमघोष-सुतादयोऽन्ये 10520411 श्वो भाविनि त्वम् अजितोद्वहने विदर्भान् 10520412 गुप्तः समेत्य पृतना-पतिभिः परीतः 10520413 निर्मथ्य चैद्य-मगधेन्द्र-बलं प्रसह्य 10520414 मां राक्षसेन विधिनोद्वह वीर्य-शुल्काम् 10520421 अन्तः-पुरान्तर-चरीम् अनिहत्य बन्धून् 10520422 त्वाम् उद्वहे कथम् इति प्रवदाम्य् उपायम् 10520423 पूर्वे-द्युर् अस्ति महती कुल-देव-यात्रा 10520424 यस्यां बहिर् नव-वधूर् गिरिजाम् उपेयात् 10520431 यस्याङ्घ्रि-पङ्कज-रजः-स्नपनं महान्तो 10520432 वाञ्छन्त्य् उमा-पतिर् इवात्म-तमो-'पहत्यै 10520433 यर्ह्य् अम्बुजाक्ष न लभेय भवत्-प्रसादं 10520434 जह्याम् असून् व्रत-कृशान् शत-जन्मभिः स्यात् 1052044 ब्राह्मण उवाच 10520441 इत्य् एते गुह्य-सन्देशा यदु-देव मयाहृताः 10520443 विमृश्य कर्तुं यच् चात्र क्रियतां तद् अनन्तरम् 1053001 श्री-शुक उवाच 10530011 वैदर्भ्याः स तु सन्देशं निशम्य यदु-नन्दनः 10530013 प्रगृह्य पाणिना पाणिं प्रहसन्न् इदम् अब्रवीत् 1053003 श्री-भगवान् उवाच 10530021 तथाहम् अपि तच्-चित्तो निद्रां च न लभे निशि 10530023 वेदाहं रुक्मिणा द्वेषान् ममोद्वाहो निवारितः 10530031 ताम् आनयिष्य उन्मथ्य राजन्यापसदान् मृधे 10530033 मत्-पराम् अनवद्याङ्गीम् एधसोऽग्नि-शिखाम् इव 1053004 श्री-शुक उवाच 10530041 उद्वाहर्क्षं च विज्ञाय रुक्मिण्या मधुसूदनः 10530043 रथः संयुज्यताम् आशु दारुकेत्य् आह सारथिम् 10530051 स चाश्वैः शैब्य-सुग्रीव- मेघपुष्प-बलाहकैः 10530053 युक्तं रथम् उपानीय तस्थौ प्राञ्जलिर् अग्रतः 10530061 आरुह्य स्यन्दनं शौरिर् द्विजम् आरोप्य तूर्ण-गैः 10530063 आनर्ताद् एक-रात्रेण विदर्भान् अगमद् धयैः 10530071 राजा स कुण्डिन-पतिः पुत्र-स्नेह-वशानुगः 10530073 शिशुपालाय स्वां कन्यां दास्यन् कर्माण्य् अकारयत् 10530081 पुरं सम्मृष्ट-संसिक्त- मार्ग-रथ्या-चतुष्पथम् 10530083 चित्र-ध्वज-पताकाभिस् तोरणैः समलङ्कृतम् 10530091 स्रग्-गन्ध-माल्याभरणैर् विरजो-'म्बर-भूषितैः 10530093 जुष्टं स्त्री-पुरुषैः श्रीमद्- गृहैर् अगुरु-धूपितैः 10530101 पितॄन् देवान् समभ्यर्च्य विप्रांश् च विधि-वन् नृप 10530103 भोजयित्वा यथा-न्यायं वाचयाम् आस मङ्गलम् 10530111 सु-स्नातां सु-दतीं कन्यां कृत-कौतुक-मङ्गलाम् 10530113 आहतांशुक-युग्मेन भूषितां भूषणोत्तमैः 10530121 चक्रुः साम-rg-yajur-mantrair वध्वा रक्षां द्विजोत्तमाः 10530123 पुरोहितोऽथर्व-विद् वै जुहाव ग्रह-शान्तये 10530131 हिरण्य-रूप्य-वासांसि तिलांश् च गुड-मिश्रितान् 10530133 प्रादाद् धेनूश् च विप्रेभ्यो राजा विधि-विदां वरः 10530141 एवं चेदि-पती राजा दमघोषः सुताय वै 10530143 कारयाम् आस मन्त्र-ज्ञैः सर्वम् अभ्युदयोचितम् 10530151 मद-च्युद्भिर् गजानीकैः स्यन्दनैर् हेम-मालिभिः 10530153 पत्त्य्-अश्व-सङ्कुलैः सैन्यैः परीतः कुण्डिनं ययौ 10530161 तं वै विदर्भाधिपतिः समभ्येत्याभिपूज्य च 10530163 निवेशयाम् आस मुदा कल्पितान्य-निवेशने 10530171 तत्र शाल्वो जरासन्धो दन्तवक्रो विदूरथः 10530173 आजग्मुश् चैद्य-पक्षीयाः पौण्ड्रकाद्याः सहस्रशः 10530181 कृष्ण-राम-द्विषो यत्ताः कन्यां चैद्याय साधितुम् 10530183 यद्य् आगत्य हरेत् कृष्णो रामाद्यैर् यदुभिर् वृतः 10530191 योत्स्यामः संहतास् तेन इति निश्चित-मानसाः 10530193 अजग्मुर् भू-भुजः सर्वे समग्र-बल-वाहनाः 10530201 श्रुत्वैतद् भगवान् रामो विपक्षीय-नृपोद्यमम् 10530203 कृष्णं चैकं गतं हर्तुं कन्यां कलह-शङ्कितः 10530211 बलेन महता सार्धं भ्रातृ-स्नेह-परिप्लुतः 10530213 त्वरितः कुण्डिनं प्रागाद् गजाश्व-रथ-पत्तिभिः 10530221 भीष्म-कन्या वरारोहा काङ्क्षन्त्य् आगमनं हरेः 10530223 प्रत्यापत्तिम् अपश्यन्ती द्विजस्याचिन्तयत् तदा 10530231 अहो त्रि-यामान्तरित उद्वाहो मेऽल्प-राधसः 10530233 नागच्छत्य् अरविन्दाक्षो नाहं वेद्म्य् अत्र कारणम् 10530235 सोऽपि नावर्ततेऽद्यापि मत्-सन्देश-हरो द्विजः 10530241 अपि मय्य् अनवद्यात्मा दृष्ट्वा किञ्चिज् जुगुप्सितम् 10530243 मत्-पाणि-ग्रहणे नूनं नायति हि कृतोद्यमः 10530251 दुर्भगाया न मे धाता नानुकूलो महेश्वरः 10530253 देवी वा विमुखी गौरी रुद्राणी गिरिजा सती 10530261 एवं चिन्तयती बाला गोविन्द-हृत-मानसा 10530263 न्यमीलयत काल-ज्ञा नेत्रे चाश्रु-कलाकुले 10530271 एवं वध्वाः प्रतीक्षन्त्या गोविन्दागमनं नृप 10530273 वाम ऊरुर् भुजो नेत्रम् अस्फुरन् प्रिय-भाषिणः 10530281 अथ कृष्ण-विनिर्दिष्टः स एव द्विज-सत्तमः 10530283 अन्तःपुर-चरीं देवीं राज-पुत्रीं ददर्श ह 10530291 सा तं प्रहृष्ट-वदनम् अव्यग्रात्म-गतिं सती 10530293 आलक्ष्य लक्षणाभिज्ञा समपृच्छच् छुचि-स्मिता 10530301 तस्या आवेदयत् प्राप्तं शशंस यदु-नन्दनम् 10530303 उक्तं च सत्य-वचनम् आत्मोपनयनं प्रति 10530311 तम् आगतं समाज्ञाय वैदर्भी हृष्ट-मानसा 10530313 न पश्यन्ती ब्राह्मणाय प्रियम् अन्यन् ननाम सा 10530321 प्राप्तौ श्रुत्वा स्व-दुहितुर् उद्वाह-प्रेक्षणोत्सुकौ 10530323 अभ्ययात् तूर्य-घोषेण राम-कृष्णौ समर्हणैः 10530331 मधु-पर्कम् उपानीय वासांसि विरजांसि सः 10530333 उपायनान्य् अभीष्टानि विधि-वत् समपूजयत् 10530341 तयोर् निवेशनं श्रीमद् उपाकल्प्य महा-मतिः 10530343 स-सैन्ययोः सानुगयोर् आतिथ्यं विदधे यथा 10530351 एवं राज्ञां समेतानां यथा-वीर्यं यथा-वयः 10530353 यथा-बलं यथा-वित्तं सर्वैः कामैः समर्हयत् 10530361 कृष्णम् आगतम् आकर्ण्य विदर्भ-पुर-वासिनः 10530363 आगत्य नेत्राञ्जलिभिः पपुस् तन्-मुख-पङ्कजम् 10530371 अस्यैव भार्या भवितुं रुक्मिण्य् अर्हति नापरा 10530373 असाव् अप्य् अनवद्यात्मा भैष्म्याः समुचितः पतिः 10530381 किञ्चित् सु-चरितं यन् नस् तेन तुष्टस् त्रि-लोक-कृत् 10530383 अनुगृह्णातु गृह्णातु वैदर्भ्याः पाणिम् अच्युतः 10530391 एवं प्रेम-कला-बद्धा वदन्ति स्म पुरौकसः 10530393 कन्या चान्तः-पुरात् प्रागाद् भटैर् गुप्ताम्बिकालयम् 10530401 पद्भ्यां विनिर्ययौ द्रष्टुं भवान्याः पाद-पल्लवम् 10530403 सा चानुध्यायती सम्यङ् मुकुन्द-चरणाम्बुजम् 10530411 यत-वाङ् मातृभिः सार्धं सखीभिः परिवारिता 10530413 गुप्ता राज-भटैः शूरैः सन्नद्धैर् उद्यतायुधैः 10530415 मृदङ्ग-शङ्ख-पणवास् तूर्य-भेर्यश् च जघ्निरे 10530421 नानोपहार-बलिभिर् वारमुख्याः सहस्रशः 10530423 स्रग्-गन्ध-वस्त्राभरणैर् द्विज-पत्न्यः स्व्-अलङ्कृताः 10530431 गायन्त्यश् च स्तुवन्तश् च गायका वाद्य-वादकाः 10530433 परिवार्य वधूं जग्मुः सूत-मागध-वन्दिनः 10530441 आसाद्य देवी-सदनं धौत-पाद-कराम्बुजा 10530443 उपस्पृश्य शुचिः शान्ता प्रविवेशाम्बिकान्तिकम् 10530451 तां वै प्रवयसो बालां विधि-ज्ञा विप्र-योषितः 10530453 भवानीं वन्दयां चक्रुर् भव-पत्नीं भवान्विताम् 10530461 नमस्ये त्वाम्बिकेऽभीक्ष्णं स्व-सन्तान-युतां शिवाम् 10530463 भूयात् पतिर् मे भगवान् कृष्णस् तद् अनुमोदताम् 10530471 अद्भिर् गन्धाक्षतैर् धूपैर् वासः-स्रङ्-माल्य-भूषणैः 10530473 नानोपहार-बलिभिः प्रदीपावलिभिः पृथक् 10530481 विप्र-स्त्रियः पतिमतीस् तथा तैः समपूजयत् 10530483 लवणापूप-ताम्बूल- कण्ठ-सूत्र-फलेक्षुभिः 10530491 तस्यै स्त्रियस् ताः प्रददुः शेषां युयुजुर् आशिषः 10530493 ताभ्यो देव्यै नमश् चक्रे शेषां च जगृहे वधूः 10530501 मुनि-व्रतम् अथ त्यक्त्वा निश्चक्रामाम्बिका-गृहात् 10530503 प्रगृह्य पाणिना भृत्यां रत्न-मुद्रोपशोभिना 10530511 तां देव-मायाम् इव धीर-मोहिनीं 10530512 सु-मध्यमां कुण्डल-मण्डिताननाम् 10530513 अश्यामां नितम्बार्पित-रत्न-मेखलां 10530514 व्यञ्जत्-स्तनीं कुन्तल-शङ्कितेक्षणाम् 10530515 शुचि-स्मितां बिम्ब-फलाधर-द्युति- 10530516 शोणायमान-द्विज-कुन्द-कुड्मलाम् 10530521 पदा चलन्तीं कल-हंस-गामिनीं 10530522 शिञ्जत्-कला-नूपुर-धाम-शोभिना 10530523 अविलोक्य वीरा मुमुहुः समागता 10530524 यशस्विनस् तत्-कृत-हृच्-छयार्दिताः 10530531 यां वीक्ष्य ते नृपतयस् तद्-उदार-हास- 10530532 व्रीडावलोक-हृत-चेतस उज्झितास्त्राः 10530533 पेतुः क्षितौ गज-रथाश्व-गता विमूढा 10530534 यात्रा-च्छलेन हरयेऽर्पयतीं स्व-शोभाम् 10530541 सैवं शनैश् चलयती चल-पद्म-कोशौ 10530542 प्राप्तिं तदा भगवतः प्रसमीक्षमाणा 10530543 उत्सार्य वाम-करजैर् अलकान् अपाङ्गैः 10530544 प्राप्तान् ह्रियैक्षत नृपान् ददृशेऽच्युतं च 10530551 तां राज-कन्यां रथम् आरुरुक्षतीं 10530553 जहार कृष्णो द्विषतां समीक्षताम् 10530561 रथं समारोप्य सुपर्ण-लक्षणं 10530562 राजन्य-चक्रं परिभूय माधवः 10530563 ततो ययौ राम-पुरोगमः शनैः 10530564 शृगाल-मध्याद् इव भाग-हृद् धरिः 10530571 तं मानिनः स्वाभिभवं यशः-क्षयं 10530572 परे जरासन्ध-मुखा न सेहिरे 10530573 अहो धिग् अस्मान् यश आत्त-धन्वनां 10530574 गोपैर् हृतं केशरिणां मृगैर् इव 1054001 श्री-शुक उवाच 10540011 इति सर्वे सु-संरब्धा वाहान् आरुह्य दंशिताः 10540013 स्वैः स्वैर् बलैः परिक्रान्ता अन्वीयुर् धृत-कार्मुकाः 10540021 तान् आपतत आलोक्य यादवानीक-यूथपाः 10540023 तस्थुस् तत्-सम्मुखा राजन् विस्फूर्ज्य स्व-धनूंषि ते 10540031 अश्व-पृष्ठे गज-स्कन्धे रथोपस्थेऽस्त्र-कोविदाः 10540033 मुमुचुः शर-वर्षाणि मेघा अद्रिष्व् अपो यथा 10540041 पत्युर् बलं शरासारैश् छन्नं वीक्ष्य सु-मध्यमा 10540043 स-व्रीडम् ऐक्षत् तद्-वक्त्रं भय-विह्वल-लोचना 10540051 प्रहस्य भगवान् आह मास्म भैर् वाम-लोचने 10540053 विनङ्क्ष्यत्य् अधुनैवैतत् तावकैः शात्रवं बलम् 10540061 तेषां तद्-विक्रमं वीरा गद-सङ्कर्षणादयः 10540063 अमृष्यमाणा नाराचैर् जघ्नुर् हय-गजान् रथान् 10540071 पेतुः शिरांसि रथिनाम् अश्विनां गजिनां भुवि 10540073 स-कुण्डल-किरीटानि सोष्णीषाणि च कोटिशः 10540081 हस्ताः सासि-गदेष्व्-आसाः करभा ऊरवोऽङ्घ्रयः 10540083 अश्वाश्वतर-नागोष्ट्र- खर-मर्त्य-शिरांसि च 10540091 हन्यमान-बलानीका वृष्णिभिर् जयाकाङ्षिभिः 10540093 राजानो विमुखा जग्मुर् जरासन्ध-पुरः-सराः 10540101 शिशुपालं समभ्येत्य हृत-दारम् इवातुरम् 10540103 नष्ट-त्विषं गतोत्साहं शुष्यद्-वदनम् अब्रुवन् 10540111 भो भोः पुरुष-शार्दूल दौर्मनस्यम् इदं त्यज 10540113 न प्रियाप्रिययो राजन् निष्ठा देहिषु दृश्यते 10540121 यथा दारु-मयी योषित् नृत्यते कुहकेच्छया 10540123 एवम् ईश्वर-तन्त्रोऽयम् ईहते सुख-दुःखयोः 10540131 शौरेः सप्तदशाहं वै संयुगानि पराजितः 10540133 त्रयो-विंशतिभिः सैन्यैर् जिग्ये एकम् अहं परम् 10540141 तथाप्य् अहं न शोचामि न प्रहृष्यामि कर्हिचित् 10540143 कालेन दैव-युक्तेन जानन् विद्रावितं जगत् 10540151 अधुनापि वयं सर्वे वीर-यूथप-यूथपाः 10540153 पराजिताः फल्गु-तन्त्रैर् यदुभिः कृष्ण-पालितैः 10540161 रिपवो जिग्युर् अधुना काल आत्मानुसारिणि 10540163 तदा वयं विजेष्यामो यदा कालः प्रदक्षिणः 1054017 श्री-शुक उवाच 10540171 एवं प्रबोधितो मित्रैश् चैद्योऽगात् सानुगः पुरम् 10540173 हत-शेषाः पुनस् तेऽपि ययुः स्वं स्वं पुरं नृपाः 10540181 रुक्मी तु राक्षसोद्वाहं कृष्ण-द्विड् असहन् स्वसुः 10540183 पृष्ठतोऽन्वगमत् कृष्णम् अक्षौहिण्या वृतो बली 10540191 रुक्म्य् अमर्षी सु-संरब्धः शृण्वतां सर्व-भूभुजाम् 10540193 प्रतिजज्ञे महा-बाहुर् दंशितः स-शरासनः 10540201 अहत्वा समरे कृष्णम् अप्रत्यूह्य च रुक्मिणीम् 10540203 कुण्डिनं न प्रवेक्ष्यामि सत्यम् एतद् ब्रवीमि वः 10540211 इत्य् उक्त्वा रथम् आरुह्य सारथिं प्राह सत्वरः 10540213 चोदयाश्वान् यतः कृष्णस् तस्य मे संयुगं भवेत् 10540221 अद्याहं निशितैर् बाणैर् गोपालस्य सु-दुर्मतेः 10540223 नेष्ये वीर्य-मदं येन स्वसा मे प्रसभं हृता 10540231 विकत्थमानः कुमतिर् ईश्वरस्याप्रमाण-वित् 10540233 रथेनैकेन गोविन्दं तिष्ठ तिष्ठेत्य् अथाह्वयत् 10540241 धनुर् विकृष्य सु-दृढं जघ्ने कृष्णं त्रिभिः शरैः 10540243 आह चात्र क्षणं तिष्ठ यदूनां कुल-पांसन 10540251 यत्र यासि स्वसारं मे मुषित्वा ध्वाङ्क्ष-वद् धविः 10540253 हरिष्येऽद्य मदं मन्द मायिनः कूट-योधिनः 10540261 यावन् न मे हतो बाणैः शयीथा मुञ्च दारिकाम् 10540263 स्मयन् कृष्णो धनुश् छित्त्वा षड्भिर् विव्याध रुक्मिणम् 10540271 अष्टभिश् चतुरो वाहान् द्वाभ्यां सूतं ध्वजं त्रिभिः 10540273 स चान्यद् धनुर् आधाय कृष्णं विव्याध पञ्चभिः 10540281 तैस् ताडितः शरौघैस् तु चिच्छेद धनुर् अच्युतः 10540283 पुनर् अन्यद् उपादत्त तद् अप्य् अच्छिनद् अव्ययः 10540291 परिघं पट्टिशं शूलं चर्मासी शक्ति-तोमरौ 10540293 यद् यद् आयुधम् आदत्त तत् सर्वं सोऽच्छिनद् धरिः 10540301 ततो रथाद् अवप्लुत्य खड्ग-पाणिर् जिघांसया 10540303 कृष्णम् अभ्यद्रवत् क्रुद्धः पतङ्ग इव पावकम् 10540311 तस्य चापततः खड्गं तिलशश् चर्म चेषुभिः 10540313 छित्त्वासिम् आददे तिग्मं रुक्मिणं हन्तुम् उद्यतः 10540321 दृष्ट्वा भ्रातृ-वधोद्योगं रुक्मिणी भय-विह्वला 10540323 पतित्वा पादयोर् भर्तुर् उवाच करुणं सती 1054033 श्री-रुक्मिण्य् उवाच 10540331 योगेश्वराप्रमेयात्मन् देव-देव जगत्-पते 10540333 हन्तुं नार्हसि कल्याण भ्रातरं मे महा-भुज 1054034 श्री-शुक उवाच 10540341 तया परित्रास-विकम्पिताङ्गया 10540342 शुचावशुष्यन्-मुख-रुद्ध-कण्ठया 10540343 कातर्य-विस्रंसित-हेम-मालया 10540344 गृहीत-पादः करुणो न्यवर्तत 10540351 चैलेन बद्ध्वा तम् असाधु-कारिणं 10540352 स-श्मश्रु-केशं प्रवपन् व्यरूपयत् 10540353 अतावन् ममर्दुः पर-सैन्यम् अद्भुतं 10540354 यदु-प्रवीरा नलिनीं यथा गजाः 10540361 कृष्णान्तिकम् उपव्रज्य ददृशुस् तत्र रुक्मिणम् 10540363 तथा-भूतं हत-प्रायं दृष्ट्वा सङ्कर्षणो विभुः 10540365 विमुच्य बद्धं करुणो भगवान् कृष्णम् अब्रवीत् 10540371 असाध्व् इदं त्वया कृष्ण कृतम् अस्मज्-जुगुप्सितम् 10540373 वपनं श्मश्रु-केशानां वैरूप्यं सुहृदो वधः 10540381 मैवास्मान् साध्व्य् असूयेथा भ्रातुर् वैरूप्य-चिन्तया 10540383 सुख-दुःख-दो न चान्योऽस्ति यतः स्व-कृत-भुक् पुमान् 10540391 बन्धुर् वधो-'र्ह-दोषोऽपि न बन्धोर् वधम् अर्हति 10540393 त्याज्यः स्वेनैव दोषेण हतः किं हन्यते पुनः 10540401 क्षत्रियाणाम् अयं धर्मः प्रजापति-विनिर्मितः 10540403 भ्रातापि भ्रातरं हन्याद् येन घोरतमस् ततः 10540411 राज्यस्य भूमेर् वित्तस्य स्त्रियो मानस्य तेजसः 10540413 मानिनोऽन्यस्य वा हेतोः श्री-मदान्धाः क्षिपन्ति हि 10540421 तवेयं विषमा बुद्धिः सर्व-भूतेषु दुर्हृदाम् 10540423 यन् मन्यसे सदाभद्रं सुहृदां भद्रम् अज्ञ-वत् 10540431 आत्म-मोहो नृणाम् एव कल्पते देव-मायया 10540433 सुहृद् दुर्हृद् उदासीन इति देहात्म-मानिनाम् 10540441 एक एव परो ह्य् आत्मा सर्वेषाम् अपि देहिनाम् 10540443 नानेव गृह्यते मूढैर् यथा ज्योतिर् यथा नभः 10540451 देह आद्य्-अन्तवान् एष द्रव्य-प्राण-गुणात्मकः 10540453 आत्मन्य् अविद्यया क्ळ्प्तः संसारयति देहिनम् 10540461 नात्मनोऽन्येन संयोगो वियोगश् चासतः सति 10540463 तद्-धेतुत्वात् तत्-प्रसिद्धेर् दृग्-रूपाभ्यां यथा रवेः 10540471 जन्मादयस् तु देहस्य विक्रिया नात्मनः क्वचित् 10540473 कलानाम् इव नैवेन्दोर् मृतिर् ह्य् अस्य कुहूर् इव 10540481 यथा शयान आत्मानं विषयान् फलम् एव च 10540483 अनुभुङ्क्तेऽप्य् असत्य् अर्थे तथाप्नोत्य् अबुधो भवम् 10540491 तस्माद् अज्ञान-जं शोकम् आत्म-शोष-विमोहनम् 10540493 तत्त्व-ज्ञानेन निर्हृत्य स्व-स्था भव शुचि-स्मिते 1054050 श्री-शुक उवाच 10540501 एवं भगवता तन्वी रामेण प्रतिबोधिता 10540503 वैमनस्यं परित्यज्य मनो बुद्ध्या समादधे 10540511 प्राणावशेष उत्सृष्टो द्विड्भिर् हत-बल-प्रभः 10540513 स्मरन् विरूप-करणं वितथात्म-मनोरथः 10540521 चक्रे भोजकटं नाम निवासाय महत् पुरम् 10540523 अहत्वा दुर्मतिं कृष्णम् अप्रत्यूह्य यवीयसीम् 10540525 कुण्डिनं न प्रवेक्ष्यामीत्य् उक्त्वा तत्रावसद् रुषा 10540531 भगवान् भीष्मक-सुताम् एवं निर्जित्य भूमिपान् 10540533 पुरम् आनीय विधि-वद् उपयेमे कुरूद्वह 10540541 तदा महोत्सवो नॄणां यदु-पुर्यां गृहे गृहे 10540543 अभूद् अनन्य-भावानां कृष्णे यदु-पतौ नृप 10540551 नरा नार्यश् च मुदिताः प्रमृष्ट-मणि-कुण्डलाः 10540553 पारिबर्हम् उपाजह्रुर् वरयोश् चित्र-वाससोः 10540561 सा वृष्णि-पुर्य् उत्तम्भितेन्द्र-केतुभिर् 10540562 विचित्र-माल्याम्बर-रत्न-तोरणैः 10540563 बभौ प्रति-द्वार्य् उपक्ळ्प्त-मङ्गलैर् 10540564 आपूर्ण-कुम्भागुरु-धूप-दीपकैः 10540571 सिक्त-मार्गा मद-च्युद्भिर् आहूत-प्रेष्ठ-भूभुजाम् 10540573 गजैर् द्वाःसु परामृष्ट- रम्भा-पूगोपशोभिता 10540581 कुरु-सृञ्जय-कैकेय- विदर्भ-यदु-कुन्तयः 10540583 मिथो मुमुदिरे तस्मिन् सम्भ्रमात् परिधावताम् 10540591 रुक्मिण्या हरणं श्रुत्वा गीयमानं ततस् ततः 10540593 राजानो राज-कन्याश् च बभूवुर् भृश-विस्मिताः 10540601 द्वारकायाम् अभूद् राजन् महा-मोदः पुरौकसाम् 10540603 रुक्मिण्या रमयोपेतं दृष्ट्वा कृष्णं श्रियः पतिम् 1055001 श्री-शुक उवाच 10550011 कामस् तु वासुदेवांशो दग्धः प्राग् रुद्र-मन्युना 10550013 देहोपपत्तये भूयस् तम् एव प्रत्यपद्यत 10550021 स एव जातो वैदर्भ्यां कृष्ण-वीर्य-समुद्भवः 10550023 प्रद्युम्न इति विख्यातः सर्वतोऽनवमः पितुः 10550031 तं शम्बरः काम-रूपी हृत्वा तोकम् अनिर्दशम् 10550033 स विदित्वात्मनः शत्रुं प्रास्योदन्वत्य् अगाद् गृहम् 10550041 तं निर्जगार बलवान् मीनः सोऽप्य् अपरैः सह 10550043 वृतो जालेन महता गृहीतो मत्स्य-जीविभिः 10550051 तं शम्बराय कैवर्ता उपाजह्रुर् उपायनम् 10550053 सूदा महानसं नीत्वा- वद्यन् सुधितिनाद्भुतम् 10550061 दृष्ट्वा तद्-उदरे बालं मायावत्यै न्यवेदयन् 10550063 नारदोऽकथयत् सर्वं तस्याः शङ्कित-चेतसः 10550065 बालस्य तत्त्वम् उत्पत्तिं मत्स्योदर-निवेशनम् 10550071 सा च कामस्य वै पत्नी रतिर् नाम यशस्विनी 10550073 पत्युर् निर्दग्ध-देहस्य देहोत्पत्तिं प्रतीक्षती 10550081 निरूपिता शम्बरेण सा सूदौदन-साधने 10550083 कामदेवं शिशुं बुद्ध्वा चक्रे स्नेहं तदार्भके 10550091 नाति-दीर्घेण कालेन स कार्ष्णि रूठ-यौवनः 10550093 जनयाम् आस नारीणां वीक्षन्तीनां च विभ्रमम् 10550101 सा तं पतिं पद्म-दलायतेक्षणं 10550102 प्रलम्ब-बाहुं नर-लोक-सुन्दरम् 10550103 अस-व्रीड-हासोत्तभित-भ्रुवेक्षती 10550104 प्रीत्योपतस्थे रतिर् अङ्ग सौरतैः 10550111 ताम् आह भगवान् कार्ष्णिर् मातस् ते मतिर् अन्यथा 10550113 मातृ-भावम् अतिक्रम्य वर्तसे कामिनी यथा 1055012 रतिर् उवाच 10550121 भवान् नारायण-सुतः शम्बरेण हृतो गृहात् 10550123 अहं तेऽधिकृता पत्नी रतिः कामो भवान् प्रभो 10550131 एष त्वानिर्दशं सिन्धाव् अक्षिपच् छम्बरोऽसुरः 10550133 मत्स्योऽग्रसीत् तद्-उदराद् इतः प्राप्तो भवान् प्रभो 10550141 तम् इमं जहि दुर्धर्षं दुर्जयं शत्रुम् आत्मनः 10550143 माया-शत-विदं तं च मायाभिर् मोहनादिभिः 10550151 परिशोचति ते माता कुररीव गत-प्रजा 10550153 पुत्र-स्नेहाकुला दीना विवत्सा गौर् इवातुरा 10550161 प्रभाष्यैवं ददौ विद्यां प्रद्युम्नाय महात्मने 10550163 मायावती महा-मायां सर्व-माया-विनाशिनीम् 10550171 स च शम्बरम् अभ्येत्य संयुगाय समाह्वयत् 10550173 अविषह्यैस् तम् आक्षेपैः क्षिपन् सञ्जनयन् कलिम् 10550181 सोऽधिक्षिप्तो दुर्वाचोभिः पदाहत इवोरगः 10550183 निश्चक्राम गदा-पाणिर् अमर्षात् ताम्र-लोचनः 10550191 गदाम् आविध्य तरसा प्रद्युम्नाय महात्मने 10550193 प्रक्षिप्य व्यनदन् नादं वज्र-निष्पेष-निष्ठुरम् 10550201 ताम् आपतन्तीं भगवान् प्रद्युम्नो गदया गदाम् 10550203 अपास्य शत्रवे क्रुद्धः प्राहिणोत् स्व-गदां नृप 10550211 स च मायां समाश्रित्य दैतेयीं मय-दर्शितम् 10550213 मुमुचेऽस्त्र-मयं वर्षं कार्ष्णौ वैहायसोऽसुरः 10550221 बाध्यमानोऽस्त्र-वर्षेण रौक्मिणेयो महा-रथः 10550223 सत्त्वात्मिकां महा-विद्यां सर्व-मायोपमर्दिनीम् 10550231 ततो गौह्यक-गान्धर्व- पैशाचोरग-राक्षसीः 10550233 प्रायुङ्क्त शतशो दैत्यः कार्ष्णिर् व्यधमयत् स ताः 10550241 निशातम् असिम् उद्यम्य स-किरीटं स-कुण्डलम् 10550243 शम्बरस्य शिरः कायात् ताम्र-श्मश्र्व् ओजसाहरत् 10550251 आकीर्यमाणो दिवि-जैः स्तुवद्भिः कुसुमोत्करैः 10550253 भार्ययाम्बर-चारिण्या पुरं नीतो विहायसा 10550261 अन्तः-पुर-वरं राजन् ललना-शत-सङ्कुलम् 10550263 विवेश पत्न्या गगनाद् विद्युतेव बलाहकः 10550271 तं दृष्ट्वा जलद-श्यामं पीत-कौशेय-वाससम् 10550273 प्रलम्ब-बाहुं ताम्राक्षं सु-स्मितं रुचिराननम् 10550281 स्व्-अलङ्कृत-मुखाम्भोजं नील-वक्रालकालिभिः 10550283 कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युस् तत्र तत्र ह 10550291 अवधार्य शनैर् ईषद् वैलक्षण्येन योषितः 10550293 उपजग्मुः प्रमुदिताः स-स्त्री-रत्नं सु-विस्मिताः 10550301 अथ तत्रासितापाङ्गी वैदर्भी वल्गु-भाषिणी 10550303 अस्मरत् स्व-सुतं नष्टं स्नेह-स्नुत-पयोधरा 10550311 को न्व् अयं नर-वैदूर्यः कस्य वा कमलेक्षणः 10550313 धृतः कया वा जठरे केयं लब्धा त्व् अनेन वा 10550321 मम चाप्य् आत्मजो नष्टो नीतो यः सूतिका-गृहात् 10550323 एतत्-तुल्य-वयो-रूपो यदि जीवति कुत्रचित् 10550331 कथं त्व् अनेन सम्प्राप्तं सारूप्यं शार्ङ्ग-धन्वनः 10550333 आकृत्यावयवैर् गत्या स्वर-हासावलोकनैः 10550341 स एव वा भवेन् नूनं यो मे गर्भे धृतोऽर्भकः 10550343 अमुष्मिन् प्रीतिर् अधिका वामः स्फुरति मे भुजः 10550351 एवं मीमांसमानायां वैदर्भ्यां देवकी-सुतः 10550353 देवक्य्-आनकदुन्दुभ्याम् उत्तमः-श्लोक आगमत् 10550361 विज्ञातार्थोऽपि भगवांस् तूष्णीम् आस जनार्दनः 10550363 नारदोऽकथयत् सर्वं शम्बराहरणादिकम् 10550371 तच् छ्रुत्वा महद् आश्चर्यं कृष्णान्तः-पुर-योषितः 10550373 अभ्यनन्दन् बहून् अब्दान् नष्टं मृतम् इवागतम् 10550381 देवकी वसुदेवश् च कृष्ण-रामौ तथा स्त्रियः 10550383 दम्पती तौ परिष्वज्य रुक्मिणी च ययुर् मुदम् 10550391 नष्टं प्रद्युम्नम् आयातम् आकर्ण्य द्वारकौकसः 10550393 अहो मृत इवायातो बालो दिष्ट्येति हाब्रुवन् 10550401 यं वै मुहुः पितृ-सरूप-निजेश-भावास् 10550402 तन्-मातरो यद् अभजन् रह-रूठ-भावाः 10550403 चित्रं न तत् खलु रमास्पद-बिम्ब-बिम्बे 10550404 कामे स्मरेऽक्ष-विषये किम् उतान्य-नार्यः 1056001 श्री-शुक उवाच 10560011 सत्राजितः स्व-तनयां कृष्णाय कृत-किल्बिषः 10560013 स्यमन्तकेन मणिना स्वयम् उद्यम्य दत्तवान् 1056003 श्री-राजोवाच 10560021 सत्राजितः किम् अकरोद् ब्रह्मन् कृष्णस्य किल्बिषः 10560023 स्यमन्तकः कुतस् तस्य कस्माद् दत्ता सुता हरेः 1056003 श्री-शुक उवाच 10560031 आसीत् सत्राजितः सूर्यो भक्तस्य परमः सखा 10560033 प्रीतस् तस्मै मणिं प्रादात् स च तुष्टः स्यमन्तकम् 10560041 स तं बिभ्रन् मणिं कण्ठे भ्राजमानो यथा रविः 10560043 प्रविष्टो द्वारकां राजन् तेजसा नोपलक्षितः 10560051 तं विलोक्य जना दूरा तेजसा मुष्ट-दृष्टयः 10560053 दीव्यतेऽक्षैर् भगवते शशंसुः सूर्य-शङ्किताः 10560061 नारायण नमस् तेऽस्तु शङ्ख-चक्र-गदा-धर 10560063 दामोदरारविन्दाक्ष गोविन्द यदु-नन्दन 10560071 एष आयाति सविता त्वां दिदृक्षुर् जगत्-पते 10560073 मुष्णन् गभस्ति-चक्रेण नृणां चक्षूंषि तिग्म-गुः 10560081 नन्व् अन्विच्छन्ति ते मार्गं त्रि-लोक्यां विबुधर्षभाः 10560083 ज्ञात्वाद्य गूठं यदुषु द्रष्टुं त्वां यात्य् अजः प्रभो 1056009 श्री-शुक उवाच 10560091 निशम्य बाल-वचनं प्रहस्याम्बुज-लोचनः 10560093 प्राह नासौ रविर् देवः सत्राजिन् मणिना ज्वलन् 10560101 सत्राजित् स्व-गृहं श्रीमत् कृत-कौतुक-मङ्गलम् 10560103 प्रविश्य देव-सदने मणिं विप्रैर् न्यवेशयत् 10560111 दिने दिने स्वर्ण-भारान् अष्टौ स सृजति प्रभो 10560113 दुर्भिक्ष-मार्य्-अरिष्टानि सर्पाधि-व्याधयोऽशुभाः 10560115 न सन्ति मायिनस् तत्र यत्रास्तेऽभ्यर्चितो मणिः 10560121 स याचितो मणिं क्वापि यदु-राजाय शौरिणा 10560123 नैवार्थ-कामुकः प्रादाद् याच्ञा-भङ्गम् अतर्कयन् 10560131 तम् एकदा मणिं कण्ठे प्रतिमुच्य महा-प्रभम् 10560133 प्रसेनो हयम् आरुह्य मृगायां व्यचरद् वने 10560141 प्रसेनं स-हयं हत्वा मणिं आच्छिद्य केशरी 10560143 गिरिं विशन् जाम्बवता निहतो मणिम् इच्छता 10560151 सोऽपि चक्रे कुमारस्य मणिं क्रीडनकं बिले 10560153 अपश्यन् भ्रातरं भ्राता सत्राजित् पर्यतप्यत 10560161 प्रायः कृष्णेन निहतो मणि-ग्रीवो वनं गतः 10560163 भ्राता ममेति तच् छ्रुत्वा कर्णे कर्णेऽजपन् जनाः 10560171 भगवांस् तद् उपश्रुत्य दुर्यशो लिप्तम् आत्मनि 10560173 मार्ष्टुं प्रसेन-पदवीम् अन्वपद्यत नागरैः 10560181 हतं प्रसेनं अश्वं च वीक्ष्य केशरिणा वने 10560183 तं चाद्रि-पृष्ठे निहतम् ऋक्षेण ददृशुर् जनाः 10560191 ऋक्ष-राज-बिलं भीमम् अन्धेन तमसावृतम् 10560193 एको विवेश भगवान् अवस्थाप्य बहिः प्रजाः 10560201 तत्र दृष्ट्वा मणि-प्रेष्ठं बाल-क्रीडनकं कृतम् 10560203 हर्तुं कृत-मतिस् तस्मिन्न् अवतस्थेऽर्भकान्तिके 10560211 तम् अपूर्वं नरं दृष्ट्वा धात्री चुक्रोश भीत-वत् 10560213 तच् छ्रुत्वाभ्यद्रवत् क्रुद्धो जाम्बवान् बलिनां वरः 10560221 स वै भगवता तेन युयुधे स्वामिनात्मनः 10560223 पुरुषं प्राकृतं मत्वा कुपितो नानुभाव-वित् 10560231 द्वन्द्व-युद्धं सु-तुमुलम् उभयोर् विजिगीषतोः 10560233 आयुधाश्म-द्रुमैर् दोर्भिः क्रव्यार्थे श्येनयोर् इव 10560241 आसीत् तद् अष्टा-विंशाहम् इतरेतर-मुष्टिभिः 10560243 वज्र-निष्पेष-परुषैर् अविश्रमम् अहर्-निशम् 10560251 कृष्ण-मुष्टि-विनिष्पात- निष्पिष्टाङ्गोरु-बन्धनः 10560253 क्षीण-सत्त्वः स्विन्न-गात्रस् तम् आहातीव विस्मितः 10560261 जाने त्वां सर्व-भूतानां प्राण ओजः सहो बलम् 10560263 विष्णुं पुराण-पुरुषं प्रभविष्णुम् अधीश्वरम् 10560271 त्वं हि विश्व-सृजां स्रष्टा सृष्टानाम् अपि यच् च सत् 10560273 कालः कलयताम् ईशः पर आत्मा तथात्मनाम् 10560281 यस्येषद्-उत्कलित-रोष-कटाक्ष-मोक्षैर् 10560282 वर्त्मादिशत् क्षुभित-नक्र-तिमिङ्गिलोऽब्धिः 10560283 सेतुः कृतः स्व-यश उज्ज्वलिता च लङ्का 10560284 रक्षः-शिरांसि भुवि पेतुर् इषु-क्षतानि 10560291 इति विज्ञात-विज्ञानम् ऋक्ष-राजानम् अच्युतः 10560293 व्याजहार महा-राज भगवान् देवकी-सुतः 10560301 अभिमृश्यारविन्दाक्षः पाणिना शं-करेण तम् 10560303 कृपया परया भक्तं मेघ-गम्भीरया गिरा 10560311 मणि-हेतोर् इह प्राप्ता वयम् ऋक्ष-पते बिलम् 10560313 मिथ्याभिशापं प्रमृजन्न् आत्मनो मणिनामुना 10560321 इत्य् उक्तः स्वां दुहितरं कन्यां जाम्बवतीं मुदा 10560323 अर्हणार्थं स मणिना कृष्णायोपजहार ह 10560331 अदृष्ट्वा निर्गमं शौरेः प्रविष्टस्य बिलं जनाः 10560333 प्रतीक्ष्य द्वादशाहानि दुःखिताः स्व-पुरं ययुः 10560341 निशम्य देवकी देवी रुक्मिण्य् आनकदुन्दुभिः 10560343 सुहृदो ज्ञातयोऽशोचन् बिलात् कृष्णम् अनिर्गतम् 10560351 सत्राजितं शपन्तस् ते दुःखिता द्वारकौकसः 10560353 उपतस्थुश् चन्द्रभागां दुर्गां कृष्णोपलब्धये 10560361 तेषां तु देव्य्-उपस्थानात् प्रत्यादिष्टाशिषा स च 10560363 प्रादुर्बभूव सिद्धार्थः स-दारो हर्षयन् हरिः 10560371 उपलभ्य हृषीकेशं मृतं पुनर् इवागतम् 10560373 सह पत्न्या मणि-ग्रीवं सर्वे जात-महोत्सवाः 10560381 सत्राजितं समाहूय सभायां राज-सन्निधौ 10560383 प्राप्तिं चाख्याय भगवान् मणिं तस्मै न्यवेदयत् 10560391 स चाति-व्रीडितो रत्नं गृहीत्वावाङ्-मुखस् ततः 10560393 अनुतप्यमानो भवनम् अगमत् स्वेन पाप्मना 10560401 सोऽनुध्यायंस् तद् एवाघं बलवद्-विग्रहाकुलः 10560403 कथं मृजाम्य् आत्म-रजः प्रसीदेद् वाच्युतः कथम् 10560411 किं कृत्वा साधु मह्यं स्यान् न शपेद् वा जनो यथा 10560413 अदीर्घ-दर्शनं क्षुद्रं मूढं द्रविण-लोलुपम् 10560421 दास्ये दुहितरं तस्मै स्त्री-रत्नं रत्नम् एव च 10560423 उपायोऽयं समीचीनस् तस्य शान्तिर् न चान्यथा 10560431 एवं व्यवसितो बुद्ध्या सत्राजित् स्व-सुतां शुभाम् 10560433 मणिं च स्वयम् उद्यम्य कृष्णायोपजहार ह 10560441 तां सत्यभामां भगवान् उपयेमे यथा-विधि 10560443 बहुभिर् याचितां शील- रूपौदार्य-गुणान्विताम् 10560451 भगवान् आह न मणिं प्रतीच्छामो वयं नृप 10560453 तवास्तां देव-भक्तस्य वयं च फल-भागिनः 1057001 श्री-बादरायणिर् उवाच 10570011 विज्ञातार्थोऽपि गोविन्दो दग्धान् आकर्ण्य पाण्डवान् 10570013 कुन्तीं च कुल्य-करणे सह-रामो ययौ कुरून् 10570021 भीष्मं कृपं स-विदुरं गान्धारीं द्रोणम् एव च 10570023 तुल्य-दुःखौ च सङ्गम्य हा कष्टम् इति होचतुः 10570031 लब्ध्वैतद् अन्तरं राजन् शतधन्वानम् ऊचतुः 10570033 अक्रूर-कृतवर्माणौ मणिः कस्मान् न गृह्यते 10570041 योऽस्मभ्यं सम्प्रतिश्रुत्य कन्या-रत्नं विगर्ह्य नः 10570043 कृष्णायादान् न सत्राजित् कस्माद् भ्रातरम् अन्वियात् 10570051 एवं भिन्न-मतिस् ताभ्यां सत्राजितम् असत्तमः 10570053 शयानम् अवधील् लोभात् स पापः क्षीण-जीवितः 10570061 स्त्रीणां विक्रोशमानानां क्रन्दतीनाम् अनाथ-वत् 10570063 हत्वा पशून् सौनिक-वन् मणिम् आदाय जग्मिवान् 10570071 सत्यभामा च पितरं हतं वीक्ष्य शुचार्पिता 10570073 व्यलपत् तात तातेति हा हतास्मीति मुह्यती 10570081 तैल-द्रोण्यां मृतं प्रास्य जगाम गजसाह्वयम् 10570083 कृष्णाय विदितार्थाय तप्ताचख्यौ पितुर् वधम् 10570091 तद् आकर्ण्येश्वरौ राजन्न् अनुसृत्य नृ-लोकताम् 10570093 अहो नः परमं कष्टम् इत्य् अस्राक्षौ विलेपतुः 10570101 आगत्य भगवांस् तस्मात् स-भार्यः साग्रजः पुरम् 10570103 शतधन्वानम् आरेभे हन्तुं हर्तुं मणिं ततः 10570111 सोऽपि कृतोद्यमं ज्ञात्वा भीतः प्राण-परीप्सया 10570113 साहाय्ये कृतवार्माणम् अयाचत स चाब्रवीत् 10570121 नाहम् ईश्वरयोः कुर्यां हेलनं राम-कृष्णयोः 10570123 को नु क्षेमाय कल्पेत तयोर् वृजिनम् आचरन् 10570131 कंसः सहानुगोऽपीतो यद्-द्वेषात् त्याजितः श्रिया 10570133 जरासन्धः सप्तदश- संयुगाद् विरथो गतः 10570141 प्रत्याख्यातः स चाक्रूरं पार्ष्णि-ग्राहम् अयाचत 10570143 सोऽप्य् आह को विरुध्येत विद्वान् ईश्वरयोर् बलम् 10570151 य इदं लीलया विश्वं सृजत्य् अवति हन्ति च 10570153 चेष्टां विश्व-सृजो यस्य न विदुर् मोहिताजया 10570161 यः सप्त-हायनः शैलम् उत्पाट्यैकेन पाणिना 10570163 दधार लीलया बाल उच्छिलीन्ध्रम् इवार्भकः 10570171 नमस् तस्मै भगवते कृष्णायाद्भुत-कर्मणे 10570173 अनन्तायादि-भूताय कूट-स्थायात्मने नमः 10570181 प्रत्याख्यातः स तेनापि शतधन्वा महा-मणिम् 10570183 तस्मिन् न्यस्याश्वम् आरुह्य शत-योजन-गं ययौ 10570191 गरुड-ध्वजम् आरुह्य रथं राम-जनार्दनौ 10570193 अन्वयातां महा-वेगैर् अश्वै राजन् गुरु-द्रुहम् 10570201 मिथिलायाम् उपवने विसृज्य पतितं हयम् 10570203 पद्भ्याम् अधावत् सन्त्रस्तः कृष्णोऽप्य् अन्वद्रवद् रुषा 10570211 पदातेर् भगवांस् तस्य पदातिस् तिग्म-नेमिना 10570213 चक्रेण शिर उत्कृत्य वाससोर् व्यचिनोन् मणिम् 10570221 अलब्ध-मणिर् आगत्य कृष्ण आहाग्रजान्तिकम् 10570223 वृथा हतः शतधनुर् मणिस् तत्र न विद्यते 10570231 तत आह बलो नूनं स मणिः शतधन्वना 10570233 कस्मिंश्चित् पुरुषे न्यस्तस् तम् अन्वेष पुरं व्रज 10570241 अहं वैदेहम् इच्छामि द्रष्टुं प्रियतमं मम 10570243 इत्य् उक्त्वा मिथिलां राजन् विवेश यदु-नन्दनः 10570251 तं दृष्ट्वा सहसोत्थाय मैथिलः प्रीत-मानसः 10570253 अर्हयाम् आस विधि-वद् अर्हणीयं समर्हणैः 10570261 उवास तस्यां कतिचिन् मिथिलायां समा विभुः 10570263 मानितः प्रीति-युक्तेन जनकेन महात्मना 10570265 ततोऽशिक्षद् गदां काले धार्तराष्ट्रः सुयोधनः 10570271 केशवो द्वारकाम् एत्य निधनं शतधन्वनः 10570273 अप्राप्तिं च मणेः प्राह प्रियायाः प्रिय-कृद् विभुः 10570281 ततः स कारयाम् आस क्रिया बन्धोर् हतस्य वै 10570283 साकं सुहृद्भिर् भगवान् या याः स्युः साम्परायिकीः 10570291 अक्रूरः कृतवर्मा च श्रुत्वा शतधनोर् वधम् 10570293 व्यूषतुर् भय-वित्रस्तौ द्वारकायाः प्रयोजकौ 10570301 अक्रूरे प्रोषितेऽरिष्टान्य् आसन् वै द्वारकौकसाम् 10570303 शारीरा मानसास् तापा मुहुर् दैविक-भौतिकाः 10570311 इत्य् अङ्गोपदिशन्त्य् एके विस्मृत्य प्राग् उदाहृतम् 10570313 मुनि-वास-निवासे किं घटेतारिष्ट-दर्शनम् 10570321 देवेऽवर्षति काशीशः श्वफल्कायागताय वै 10570323 स्व-सुतां गान्दिनीं प्रादात् ततोऽवर्षत् स्म काशिषु 10570331 तत्-सुतस् तत्-प्रभावोऽसाव् अक्रूरो यत्र यत्र ह 10570333 देवोऽभिवर्षते तत्र नोपतापा न मारिकाः 10570341 इति वृद्ध-वचः श्रुत्वा नैतावद् इह कारणम् 10570343 इति मत्वा समानाय्य प्राहाक्रूरं जनार्दनः 10570351 पूजयित्वाभिभाष्यैनं कथयित्वा प्रियाः कथाः 10570353 विज्ञाताखिल-चित्त-ज्ञः स्मयमान उवाच ह 10570361 ननु दान-पते न्यस्तस् त्वय्य् आस्ते शतधन्वना 10570363 स्यमन्तको मणिः श्रीमान् विदितः पूर्वम् एव नः 10570371 सत्राजितोऽनपत्यत्वाद् गृह्णीयुर् दुहितुः सुताः 10570373 दायं निनीयापः पिण्डान् विमुच्यर्णं च शेषितम् 10570381 तथापि दुर्धरस् त्व् अन्यैस् त्वय्य् आस्तां सु-व्रते मणिः 10570383 किन्तु माम् अग्रजः सम्यङ् न प्रत्येति मणिं प्रति 10570391 दर्शयस्व महा-भाग बन्धूनां शान्तिम् आवह 10570393 अव्युच्छिन्ना मखास् तेऽद्य वर्तन्ते रुक्म-वेदयः 10570401 एवं सामभिर् आलब्धः श्वफल्क-तनयो मणिम् 10570403 आदाय वाससाच्छन्नो ददौ सूर्य-सम-प्रभम् 10570411 स्यमन्तकं दर्शयित्वा ज्ञातिभ्यो रज आत्मनः 10570413 विमृज्य मणिना भूयस् तस्मै प्रत्यर्पयत् प्रभुः 10570421 यस् त्व् एतद् भगवत ईश्वरस्य विष्णोर् 10570422 वीर्याठ्यं वृजिन-हरं सु-मङ्गलं च 10570423 आख्यानं पठति शृणोत्य् अनुस्मरेद् वा 10570424 दुष्कीर्तिं दुरितम् अपोह्य याति शान्तिम् 1058001 श्री-शुक उवाच 10580011 एकदा पाण्डवान् द्रष्टुं प्रतीतान् पुरुषोत्तमः 10580013 इन्द्रप्रस्थं गतः श्रीमान् युयुधानादिभिर् वृतः 10580021 दृष्ट्वा तम् आगतं पार्था मुकुन्दम् अखिलेश्वरम् 10580023 उत्तस्थुर् युगपद् वीराः प्राणा मुख्यम् इवागतम् 10580031 परिष्वज्याच्युतं वीरा अङ्ग-सङ्ग-हतैनसः 10580033 सानुराग-स्मितं वक्त्रं वीक्ष्य तस्य मुदं ययुः 10580041 युधिष्ठिरस्य भीमस्य कृत्वा पादाभिवन्दनम् 10580043 फाल्गुनं परिरभ्याथ यमाभ्यां चाभिवन्दितः 10580051 परमासन आसीनं कृष्णा कृष्णम् अनिन्दिता 10580053 नवोठा व्रीडिता किञ्चिच् छनैर् एत्याभ्यवन्दत 10580061 तथैव सात्यकिः पार्थैः पूजितश् चाभिवन्दितः 10580063 निषसादासनेऽन्ये च पूजिताः पर्युपासत 10580071 पृथां समागत्य कृताभिवादनस् 10580072 तयाति-हार्दार्द्र-दृशाभिरम्भितः 10580073 आपृष्टवांस् तां कुशलं सह-स्नुषां 10580074 पितृ-ष्वसारं परिपृष्ट-बान्धवः 10580081 तम् आह प्रेम-वैक्लव्य- रुद्ध-कण्ठाश्रु-लोचना 10580083 स्मरन्ती तान् बहून् क्लेशान् क्लेशापायात्म-दर्शनम् 10580091 तदैव कुशलं नोऽभूत् स-नाथास् ते कृता वयम् 10580093 ज्ञातीन् नः स्मरता कृष्ण भ्राता मे प्रेषितस् त्वया 10580101 न तेऽस्ति स्व-पर-भ्रान्तिर् विश्वस्य सुहृद्-आत्मनः 10580103 तथापि स्मरतां शश्वत् क्लेशान् हंसि हृदि स्थितः 1058011 युधिष्ठिर उवाच 10580111 किं न आचरितं श्रेयो न वेदाहम् अधीश्वर 10580113 योगेश्वराणां दुर्दर्शो यन् नो दृष्टः कुमेधसाम् 10580121 इति वै वार्षिकान् मासान् राज्ञा सोऽभ्यर्थितः सुखम् 10580123 जनयन् नयनानन्दम् इन्द्रप्रस्थौकसां विभुः 10580131 एकदा रथम् आरुह्य विजयो वानर-ध्वजम् 10580133 गाण्डीवं धनुर् आदाय तूणौ चाक्षय-सायकौ 10580141 साकं कृष्णेन सन्नद्धो विहर्तुं विपिनं महत् 10580143 बहु-व्याल-मृगाकीर्णं प्राविशत् पर-वीर-हा 10580151 तत्राविध्यच् छरैर् व्याघ्रान् शूकरान् महिषान् रुरून् 10580153 शरभान् गवयान् खड्गान् हरिणान् शश-शल्लकान् 10580161 तान् निन्युः किङ्करा राज्ञे मेध्यान् पर्वण्य् उपागते 10580163 तृट्-परीतः परिश्रान्तो बीभत्सुर् यमुनाम् अगात् 10580171 तत्रोपस्पृश्य विशदं पीत्वा वारि महा-रथौ 10580173 कृष्णौ ददृशतुः कन्यां चरन्तीं चारु-दर्शनाम् 10580181 ताम् आसाद्य वरारोहां सु-द्विजां रुचिराननाम् 10580183 पप्रच्छ प्रेषितः सख्या फाल्गुनः प्रमदोत्तमाम् 10580191 का त्वं कस्यासि सु-श्रोणि कुतो वा किं चिकीर्षसि 10580193 मन्ये त्वां पतिम् इच्छन्तीं सर्वं कथय शोभने 1058020 श्री-कालिन्द्य् उवाच 10580201 अहं देवस्य सवितुर् दुहिता पतिम् इच्छती 10580203 विष्णुं वरेण्यं वर-दं तपः परमम् आस्थितः 10580211 नान्यं पतिं वृणे वीर तम् ऋते श्री-निकेतनम् 10580213 तुष्यतां मे स भगवान् मुकुन्दोऽनाथ-संश्रयः 10580221 कालिन्दीति समाख्याता वसामि यमुना-जले 10580223 निर्मिते भवने पित्रा यावद् अच्युत-दर्शनम् 10580231 तथावदद् गुडाकेशो वासुदेवाय सोऽपि ताम् 10580233 रथम् आरोप्य तद्-विद्वान् धर्म-राजम् उपागमत् 10580241 यदैव कृष्णः सन्दिष्टः पार्थानां परमाद्भुतम् 10580243 कारयाम् आस नगरं विचित्रं विश्वकर्मणा 10580251 भगवांस् तत्र निवसन् स्वानां प्रिय-चिकीर्षया 10580253 अग्नये खाण्डवं दातुम् अर्जुनस्यास सारथिः 10580261 सोऽग्निस् तुष्टो धनुर् अदाद् धयान् श्वेतान् रथं नृप 10580263 अर्जुनायाक्षयौ तूणौ वर्म चाभेद्यम् अस्त्रिभिः 10580271 मयश् च मोचितो वह्नेः सभां सख्य उपाहरत् 10580273 यस्मिन् दुर्योधनस्यासीज् जल-स्थल-दृशि-भ्रमः 10580281 स तेन समनुज्ञातः सुहृद्भिश् चानुमोदितः 10580283 आययौ द्वारकां भूयः सात्यकि-प्रमुखैर् वृतः 10580291 अथोपयेमे कालिन्दीं सु-पुण्य-र्त्व्-ऋक्ष ऊर्जिते 10580293 वितन्वन् परमानन्दं स्वानां परम-मङ्गलः 10580301 विन्द्यानुविन्द्याव् आवन्त्यौ दुर्योधन-वशानुगौ 10580303 स्वयं-वरे स्व-भगिनीं कृष्णे सक्तां न्यषेधताम् 10580311 राजाधिदेव्यास् तनयां मित्रविन्दां पितृ-ष्वसुः 10580313 प्रसह्य हृतवान् कृष्णो राजन् राज्ञां प्रपश्यताम् 10580321 नग्नजिन् नाम कौशल्य आसीद् राजाति-धार्मिकः 10580323 तस्य सत्याभवत् कन्या देवी नाग्नजिती नृप 10580331 न तां शेकुर् नृपा वोठुम् अजित्वा सप्त-गो-वृषान् 10580333 तीक्ष्ण-शृङ्गान् सु-दुर्धर्षान् वीर्य-गन्धासहान् खलान् 10580341 तां श्रुत्वा वृष-जिल्-लभ्यां भगवान् सात्वतां पतिः 10580343 जगाम कौशल्य-पुरं सैन्येन महता वृतः 10580351 स कोशल-पतिः प्रीतः प्रत्युत्थानासनादिभिः 10580353 अर्हणेनापि गुरुणा पूजयन् प्रतिनन्दितः 10580361 वरं विलोक्याभिमतं समागतं 10580362 नरेन्द्र-कन्या चकमे रमा-पतिम् 10580363 अभूयाद् अयं मे पतिर् आशिषोऽनलः 10580364 करोतु सत्या यदि मे धृतो व्रतः 10580371 यत्-पाद-पङ्कज-रजः शिरसा बिभर्ति 10580372 श्रीर् अब्ज-जः स-गिरिशः सह लोक-पालैः 10580373 अलीला-तनुः स्व-कृत-सेतु-परीप्सया यः 10580374 कालेऽदधत् स भगवान् मम केन तुष्येत् 10580381 अर्चितं पुनर् इत्य् आह नारायण जगत्-पते 10580383 आत्मानन्देन पूर्णस्य करवाणि किम् अल्पकः 1058039 श्री-शुक उवाच 10580391 तम् आह भगवान् हृष्टः कृतासन-परिग्रहः 10580393 मेघ-गम्भीरया वाचा स-स्मितं कुरु-नन्दन 1058040 श्री-भगवान् उवाच 10580401 नरेन्द्र याच्ञा कविभिर् विगर्हिता 10580402 राजन्य-बन्धोर् निज-धर्म-वर्तिनः 10580403 तथापि याचे तव सौहृदेच्छया 10580404 कन्यां त्वदीयां न हि शुल्क-दा वयम् 1058041 श्री-राजोवाच 10580411 कोऽन्यस् तेऽभ्यधिको नाथ कन्या-वर इहेप्सितः 10580413 गुणैक-धाम्नो यस्याङ्गे श्रीर् वसत्य् अनपायिनी 10580421 किन्त्व् अस्माभिः कृतः पूर्वं समयः सात्वतर्षभ 10580423 पुंसां वीर्य-परीक्षार्थं कन्या-वर-परीप्सया 10580431 सप्तैते गो-वृषा वीर दुर्दान्ता दुरवग्रहाः 10580433 एतैर् भग्नाः सु-बहवो भिन्न-गात्रा नृपात्मजाः 10580441 यद् इमे निगृहीताः स्युस् त्वयैव यदु-नन्दन 10580443 वरो भवान् अभिमतो दुहितुर् मे श्रियः-पते 10580451 एवं समयम् आकर्ण्य बद्ध्वा परिकरं प्रभुः 10580453 आत्मानं सप्तधा कृत्वा न्यगृह्णाल् लीलयैव तान् 10580461 बद्ध्वा तान् दामभिः शौरिर् भग्न-दर्पान् हतौजसः 10580463 व्यकर्षल् लीलया बद्धान् बालो दारु-मयान् यथा 10580471 ततः प्रीतः सुतां राजा ददौ कृष्णाय विस्मितः 10580473 तां प्रत्यगृह्णाद् भगवान् विधि-वत् सदृशीं प्रभुः 10580481 राज-पत्न्यश् च दुहितुः कृष्णं लब्ध्वा प्रियं पतिम् 10580483 लेभिरे परमानन्दं जातश् च परमोत्सवः 10580491 शङ्ख-bhery-AnakA nedur गीत-वाद्य-द्विजाशिषः 10580493 नरा नार्यः प्रमुदिताः सुवासः-स्रग्-अलङ्कृताः 10580501 दश-धेनु-सहस्राणि पारिबर्हम् अदाद् विभुः 10580503 युवतीनां त्रि-साहस्रं निष्क-ग्रीव-सुवाससम् 10580511 नव-नाग-सहस्राणि नागाच् छत-गुणान् रथान् 10580513 रथाच् छत-गुणान् अश्वान् अश्वाच् छत-गुणान् नरान् 10580521 दम्-पती रथम् आरोप्य महत्या सेनया वृतौ 10580523 स्नेह-प्रक्लिन्न-हृदयो यापयाम् आस कोशलः 10580531 श्रुत्वैतद् रुरुधुर् भूपा नयन्तं पथि कन्यकाम् 10580533 भग्न-वीर्याः सु-दुर्मर्षा यदुभिर् गो-वृषैः पुरा 10580541 तान् अस्यतः शर-व्रातान् बन्धु-प्रिय-कृद् अर्जुनः 10580543 गाण्डीवी कालयाम् आस सिंहः क्षुद्र-मृगान् इव 10580551 पारिबर्हम् उपागृह्य द्वारकाम् एत्य सत्यया 10580553 रेमे यदूनाम् ऋषभो भगवान् देवकी-सुतः 10580561 श्रुतकीर्तेः सुतां भद्रां उपयेमे पितृ-ष्वसुः 10580563 कैकेयीं भ्रातृभिर् दत्तां कृष्णः सन्तर्दनादिभिः 10580571 सुतां च मद्राधिपतेर् लक्ष्मणां लक्षणैर् युताम् 10580573 स्वयं-वरे जहारैकः स सुपर्णः सुधाम् इव 10580581 अन्याश् चैवं-विधा भार्याः कृष्णस्यासन् सहस्रशः 10580583 भौमं हत्वा तन्-निरोधाद् आहृताश् चारु-दर्शनाः 1059001 श्री-राजोवाच 10590011 यथा हतो भगवता भौमो येन च ताः स्त्रियः 10590013 निरुद्धा एतद् आचक्ष्व विक्रमं शार्ङ्ग-धन्वनः 1059002 श्री-शुक उवाच 10590021 इन्द्रेण हृत-छत्रेण हृत-कुण्डल-बन्धुना 10590023 हृतामराद्रि-स्थानेन ज्ञापितो भौम-चेष्टितम् 10590025 स-भार्यो गरुडारूठः प्राग्-ज्योतिष-पुरं ययौ 10590031 गिरि-दुर्गैः शस्त्र-दुर्गैर् जलाग्न्य्-अनिल-दुर्गमम् 10590033 मुर-पाशायुतैर् घोरैर् दृढैः सर्वत आवृतम् 10590041 गदया निर्बिभेदाद्रीन् शस्त्र-दुर्गाणि सायकैः 10590043 चक्रेणाग्निं जलं वायुं मुर-पाशांस् तथासिना 10590051 शङ्ख-नादेन यन्त्राणि हृदयानि मनस्विनाम् 10590053 प्राकारं गदया गुर्व्या निर्बिभेद गदाधरः 10590061 पाञ्चजन्य-ध्वनिं श्रुत्वा युगान्ताशनि-भीषणम् 10590063 मुरः शयान उत्तस्थौ दैत्यः पञ्च-शिरा जलात् 10590071 त्रि-शूलम् उद्यम्य सु-दुर्निरीक्षणो 10590072 युगान्त-सूर्यानल-रोचिर् उल्बणः 10590073 ग्रसंस् त्रि-लोकीम् इव पञ्चभिर् मुखैर् 10590074 अभ्यद्रवत् तार्क्ष्य-सुतं यथोरगः 10590081 आविध्य शूलं तरसा गरुत्मते 10590082 निरस्य वक्त्रैर् व्यनदत् स पञ्चभिः 10590083 स रोदसी सर्व-दिशोऽम्बरं महान् 10590084 आपूरयन्न् अण्ड-कटाहम् आवृणोत् 10590091 तदापतद् वै त्रि-शिखं गरुत्मते 10590092 हरिः शराभ्याम् अभिनत् त्रिधोजसा 10590093 मुखेषु तं चापि शरैर् अताडयत् 10590094 तस्मै गदां सोऽपि रुषा व्यमुञ्चत 10590101 ताम् आपतन्तीं गदया गदां मृधे 10590102 गदाग्रजो निबिभिदे सहस्रधा 10590103 उद्यम्य बाहून् अभिधावतोऽजितः 10590104 शिरांसि चक्रेण जहार लीलया 10590111 व्यसुः पपाताम्भसि कृत्त-शीर्षो 10590112 निकृत्त-शृङ्गोऽद्रिर् इवेन्द्र-तेजसा 10590113 तस्यात्मजाः सप्त पितुर् वधातुराः 10590114 प्रतिक्रियामर्ष-जुषः समुद्यताः 10590121 ताम्रोऽन्तरिक्षः श्रवणो विभावसुर् 10590122 वसुर् नभस्वान् अरुणश् च सप्तमः 10590123 पीठं पुरुस्-कृत्य चमू-पतिं मृधे 10590124 भौम-प्रयुक्ता निरगन् धृतायुधाः 10590131 प्रायुञ्जतासाद्य शरान् असीन् गदाः 10590132 शक्त्य्-ऋष्टि-शूलान्य् अजिते रुषोल्बणाः 10590133 तच्-छस्त्र-कूटं भगवान् स्व-मार्गणैर् 10590134 अमोघ-वीर्यस् तिलशश् चकर्त ह 10590141 तान् पीठ-मुख्यान् अनयद् यम-क्षयं 10590142 निकृत्त-शीर्षोरु-भुजाङ्घ्रि-वर्मणः 10590143 स्वानीक-पान् अच्युत-चक्र-सायकैस् 10590144 तथा निरस्तान् नरको धरा-सुतः 10590145 निरीक्ष्य दुर्मर्षण आस्रवन्-मदैर् 10590146 गजैः पयोधि-प्रभवैर् निराक्रमात् 10590151 दृष्ट्वा स-भार्यं गरुडोपरि स्थितं 10590152 सूर्योपरिष्टात् स-तडिद् घनं यथा 10590153 कृष्णं स तस्मै व्यसृजच् छत-घ्नीं 10590154 योधाश् च सर्वे युगपच् च विव्यधुः 10590161 तद् भौम-सैन्यं भगवान् गदाग्रजो 10590162 विचित्र-वाजैर् निशितैः शिली-मुखैः 10590163 निकृत्त-बाहूरु-शिरोध्र-विग्रहं 10590164 चकार तर्ह्य् एव हाश्व-कुञ्जरम् 10590171 यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह 10590173 हरिस् तान्य् अच्छिनत् तीक्ष्णैः शरैर् एकैकशस् त्रिभिः 10590181 उह्यमानः सौपर्णेन पक्षाभ्यां निघ्नता गजान् 10590183 गरुत्मता हन्यमानास् तुण्ड-पक्ष-नखेर् गजाः 10590191 पुरम् एवाविशन्न् आर्ता नरको युध्य् अयुध्यत 10590193 दृष्ट्वा विद्रावितं सैन्यं गरुडेनार्दितं स्वकं 10590201 तं भौमः प्राहरच् छक्त्या वज्रः प्रतिहतो यतः 10590203 नाकम्पत तया विद्धो मालाहत इव द्विपः 10590211 शूलं भौमोऽच्युतं हन्तुम् आददे वितथोद्यमः 10590213 तद्-विसर्गात् पूर्वम् एव नरकस्य शिरो हरिः 10590215 अपाहरद् गज-स्थस्य चक्रेण क्षुर-नेमिना 10590221 स-कुण्डलं चारु-किरीट-भूषणं 10590222 बभौ पृथिव्यां पतितं समुज्ज्वलम् 10590223 अहा हेति साध्व् इत्य् ऋषयः सुरेश्वरा 10590224 माल्यैर् मुकुन्दं विकिरन्त ईडिरे 10590231 ततश् च भूः कृष्णम् उपेत्य-कुण्डले 10590232 प्रतप्त-जाम्बूनद-रत्न-भास्वरे 10590233 अस-वैजयन्त्या वन-मालयार्पयत् 10590234 प्राचेतसं छत्रम् अथो महा-मणिम् 10590241 अस्तौषीद् अथ विश्वेशं देवी देव-वरार्चितम् 10590243 प्राञ्जलिः प्रणता राजन् भक्ति-प्रवणया धिया 1059025 भूमिर् उवाच 10590251 नमस् ते देव-देवेश शङ्ख-चक्र-गदा-धर 10590253 भक्तेच्छोपात्त-रूपाय परमात्मन् नमोऽस्तु ते 10590261 नमः पङ्कज-नाभाय नमः पङ्कज-मालिने 10590263 नमः पङ्कज-नेत्राय नमस् ते पङ्कजाङ्घ्रये 10590271 नमो भगवते तुभ्यं वासुदेवाय विष्णवे 10590273 पुरुषायादि-बीजाय पूर्ण-बोधाय ते नमः 10590281 अजाय जनयित्रेऽस्य ब्रह्मणेऽनन्त-शक्तये 10590283 परावरात्मन् भूतात्मन् परमात्मन् नमोऽस्तु ते 10590291 त्वं वै सिसृक्षुर् अज उत्कटं प्रभो 10590292 तमो निरोधाय बिभर्ष्य् असंवृतः 10590293 स्थानाय सत्त्वं जगतो जगत्-पते 10590294 कालः प्रधानं पुरुषो भवान् परः 10590301 अहं पयो ज्योतिर् अथानिलो नभो 10590302 मात्राणि देवा मन इन्द्रियाणि 10590303 कर्ता महान् इत्य् अखिलं चराचरं 10590304 त्वय्य् अद्वितीये भगवन्न् अयं भ्रमः 10590311 तस्यात्मजोऽयं तव पाद-पङ्कजं 10590312 भीतः प्रपन्नार्ति-हरोपसादितः 10590313 तत् पालयैनं कुरु हस्त-पङ्कजं 10590314 शिरस्य् अमुष्याखिल-कल्मषापहम् 1059033 श्री-शुक उवाच 10590321 इति भूम्य्-अर्थितो वाग्भिर् भगवान् भक्ति-नम्रया 10590323 दत्त्वाभयं भौम-गृहं प्राविशत् सकलर्द्धि-मत् 10590331 तत्र राजन्य-कन्यानां षट्-सहस्राधिकायुतम् 10590333 भौमाहृतानां विक्रम्य राजभ्यो ददृशे हरिः 10590341 तं प्रविष्टं स्त्रियो वीक्ष्य नर-वर्यं विमोहिताः 10590343 मनसा वव्रिरेऽभीष्टं पतिं दैवोपसादितम् 10590351 भूयात् पतिर् अयं मह्यं धाता तद् अनुमोदताम् 10590353 इति सर्वाः पृथक् कृष्णे भावेन हृदयं दधुः 10590361 ताः प्राहिणोद् द्वारवतीं सु-मृष्ट-विरजो-'म्बराः 10590363 नर-यानैर् महा-कोशान् रथाश्व-द्रविणं महत् 10590371 ऐरावत-कुलेभांश् च चतुर्-दन्तांस् तरस्विनः 10590373 पाण्डुरांश् च चतुः-षष्टिं प्रेरयाम् आस केशवः 10590381 गत्वा सुरेन्द्र-भवनं दत्त्वादित्यै च कुण्डले 10590383 पूजितस् त्रिदशेन्द्रेण महेन्द्राण्या च स-प्रियः 10590391 चोदितो भार्ययोत्पाट्य पारिजातं गरुत्मति 10590393 आरोप्य सेन्द्रान् विबुधान् निर्जित्योपानयत् पुरम् 10590401 स्थापितः सत्यभामाया गृहोद्यानोपशोभनः 10590403 अन्वगुर् भ्रमराः स्वर्गात् तद्-गन्धासव-लम्पटाः 10590411 ययाच आनम्य किरीट-कोटिभिः 10590412 पादौ स्पृशन्न् अच्युतम् अर्थ-साधनम् 10590413 सिद्धार्थ एतेन विगृह्यते महान् 10590414 अहो सुराणां च तमो धिग् आठ्यताम् 10590421 अथो मुहूर्त एकस्मिन् नानागारेषु ताः स्त्रियः 10590423 यथोपयेमे भगवान् तावद्-रूप-धरोऽव्ययः 10590431 गृहेषु तासाम् अनपाय्य् अतर्क-कृन् 10590432 निरस्त-साम्यातिशयेष्व् अवस्थितः 10590433 रेमे रमाभिर् निज-काम-सम्प्लुतो 10590434 यथेतरो गार्हक-मेधिकांश् चरन् 10590441 इत्थं रमा-पतिम् अवाप्य पतिं स्त्रियस् ता 10590442 ब्रह्मादयो पी न विदुः पदवीं यदीयाम् 10590443 भेजुर् मुदाविरतम् एधितयानुराग- 10590444 हासावलोक-नव-सङ्गम-जल्प-लज्जाः 10590451 प्रत्युद्गमासन-वरार्हण-पाद-शौच- 10590452 ताम्बूल-विश्रमण-वीजन-गन्ध-माल्यैः 10590453 केश-प्रसार-शयन-स्नपनोपहार्यैर् 10590454 दासी-शता अपि विभोर् विदधुः स्म दास्यम् 1060001 श्री-बादरायणिर् उवाच 10600011 कर्हिचित् सुखम् आसीनं स्व-तल्प-स्थं जगद्-गुरुम् 10600013 पतिं पर्यचरद् भैष्मी व्यजनेन सखी-जनैः 10600021 यस् त्व् एतल् लीलया विश्वं सृजत्य् अत्त्य् अवतीश्वरः 10600023 स हि जातः स्व-सेतूनां गोपीथाय यदुष्व् अजः 10600031 तस्मिन् अन्तर्-गृहे भ्राजन्- मुक्ता-दाम-विलम्बिना 10600033 विराजिते वितानेन दीपैर् मणि-मयैर् अपि 10600041 मल्लिका-दामभिः पुष्पैर् द्विरेफ-कुल-नादिते 10600043 जाल-रन्ध्र-प्रविष्टैश् च गोभिश् चन्द्रमसोऽमलैः 10600051 पारिजात-वनामोद- वायुनोद्यान-शालिना 10600053 धूपैर् अगुरु-जै राजन् जाल-रन्ध्र-विनिर्गतैः 10600061 पयः-फेन-निभे शुभ्रे पर्यङ्के कशिपूत्तमे 10600063 उपतस्थे सुखासीनं जगताम् ईश्वरं पतिम् 10600071 वाल-व्यजनम् आदाय रत्न-दण्डं सखी-करात् 10600073 तेन वीजयती देवी उपासां चक्र ईश्वरम् 10600081 सोपाच्युतं क्वणयती मणि-नूपुराभ्यां 10600082 रेजेऽङ्गुलीय-वलय-व्यजनाग्र-हस्ता 10600083 वस्त्रान्त-गूठ-कुच-कुङ्कुम-शोण-हार- 10600084 भासा नितम्ब-धृतया च परार्ध्य-काञ्च्या 10600091 तां रूपिणीं श्रियम् अनन्य-गतिं निरीक्ष्य 10600092 या लीलया धृत-तनोर् अनुरूप-रूपा 10600093 प्रीतः स्मयन्न् अलक-कुण्डल-निष्क-कण्ठ- 10600094 वक्त्रोल्लसत्-स्मित-सुधां हरिर् आबभाषे 1060010 श्री-भगवान् उवाच 10600101 राज-पुत्रीप्सिता भू-पैर् लोक-पाल-विभूतिभिः 10600103 महानुभावः श्रीमद्भी रूपौदार्य-बलोर्जितैः 10600111 तान् प्राप्तान् अर्थिनो हित्वा चैद्यादीन् स्मर-दुर्मदान् 10600113 दत्ता भ्रात्रा स्व-पित्रा च कस्मान् नो ववृषेऽसमान् 10600121 राजभ्यो बिभ्यतः सु-भ्रु समुद्रं शरणं गतान् 10600123 बल-वद्भिः कृत-द्वेषान् प्रायस् त्यक्त-नृपासनान् 10600131 अस्पष्ट-वर्त्मनां पुंसाम् अलोक-पथम् ईयुषाम् 10600133 आस्थिताः पदवीं सु-भ्रु प्रायः सीदन्ति योषितः 10600141 निष्किञ्चना वयं शश्वन् निष्किञ्चन-जन-प्रियाः 10600143 तस्मात् प्रायेण न ह्य् आठ्या मां भजन्ति सु-मध्यमे 10600151 ययोर् आत्म-समं वित्तं जन्मैश्वर्याकृतिर् भवः 10600153 तयोर् विवाहो मैत्री च नोत्तमाधमयोः क्वचित् 10600161 वैदर्भ्य् एतद् अविज्ञाय त्वयादीर्घ-समीक्षया 10600163 वृता वयं गुणैर् हीना भिक्षुभिः श्लाघिता मुधा 10600171 अथात्मनोऽनुरूपं वै भजस्व क्षत्रियर्षभम् 10600173 येन त्वम् आशिषः सत्या इहामुत्र च लप्स्यस्ये 10600181 चैद्य-शाल्व-जरासन्ध- दन्तवक्रादयो नृपाः 10600183 मम द्विषन्ति वामोरु रुक्मी चापि तवाग्रजः 10600191 तेषां वीर्य-मदान्धानां दृप्तानां स्मय-नुत्तये 10600193 आनीतासि मया भद्रे तेजोपहरतासताम् 10600201 उदासीना वयं नूनं na stry-अपत्यार्थ-कामुकाः 10600203 आत्म-लब्ध्यास्महे पूर्णा गेहयोर् ज्योतिर् अक्रियाः 1060021 श्री-शुक उवाच 10600211 एतावद् उक्त्वा भगवान् आत्मानं वल्लभाम् इव 10600213 मन्यमानां अविश्लेषात् तद्-दर्पो-घ्न उपारमत् 10600221 इति त्रि-लोकेश-पतेस् तदात्मनः 10600222 प्रियस्य देवि अश्रुत-पूर्वम् अप्रियम् 10600223 आश्रुत्य भीता हृदि जात-वेपथुश् 10600224 चिन्तां दुरन्तां रुदती जगाम ह 10600231 पदा सु-जातेन नखारुण-श्रिया 10600232 भुवं लिखन्त्य् अश्रुभिर् अञ्जनासितैः 10600233 आसिञ्चती कुङ्कुम-रूषितौ स्तनौ 10600234 तस्थाव् अधो-मुख्य् अति-दुःख-रुद्ध-वाक् 10600241 तस्याः सु-दुःख-भय-शोक-विनष्ट-बुद्धेर् 10600242 हस्ताच् छ्लथद्-वलयतो व्यजनं पपात 10600243 देहश् च विक्लव-धियः सहसैव मुह्यन् 10600244 रम्भेव वायु-विहतो प्रविकीर्य केशान् 10600251 तद् दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेम-बन्धनम् 10600253 हास्य-प्रौठिम् अजानन्त्याः करुणः सोऽन्वकम्पत 10600261 पर्यङ्काद् अवरुह्याशु ताम् उत्थाप्य चतुर्-भुजः 10600263 केशान् समुह्य तद्-वक्त्रं प्रामृजत् पद्म-पाणिना 10600271 प्रमृज्याश्रु-कले नेत्रे स्तनौ चोपहतौ शुचा 10600273 आश्लिष्य बाहुना राजन् अनन्य-विषयां सतीम् 10600281 सान्त्वयाम् आस सान्त्व-ज्ञः कृपया कृपणां प्रभुः 10600283 हास्य-प्रौठि-भ्रमच्-चित्ताम् अतद्-अर्हां सतां गतिः 1060029 श्री-भगवान् उवाच 10600291 मा मा वैदर्भ्य् असूयेथा जाने त्वां मत्-परायणाम् 10600293 त्वद्-वचः श्रोतु-कामेन क्ष्वेल्याचरितम् अङ्गने 10600301 मुखं च प्रेम-संरम्भ- स्फुरिताधरम् ईक्षितुम् 10600303 कटाक्षेपारुणापाङ्गं सुन्दर-भ्रु-कुटी-तटम् 10600311 अयं हि परमो लाभो गृहेषु गृह-मेधिनाम् 10600313 यन् नर्मैर् ईयते यामः प्रियया भीरु भामिनि 1060032 श्री-शुक उवाच 10600321 सैवं भगवता राजन् वैदर्भी परिसान्त्विता 10600323 ज्ञात्वा तत्-परिहासोक्तिं प्रिय-त्याग-भयं जहौ 10600331 बभाष ऋषभं पुंसां वीक्षन्ती भगवन्-मुखम् 10600333 स-व्रीड-हास-रुचिर- स्निग्धापाङ्गेन भारत 1060034 श्री-रुक्मिण्य् उवाच 10600341 नन्व् एवम् एतद् अरविन्द-विलोचनाह 10600342 यद् वै भवान् भगवतोऽसदृशी विभूम्नः 10600343 क्व स्वे महिम्न्य् अभिरतो भगवांस् त्र्य्-अधीशः 10600344 क्वाहं गुण-प्रकृतिर् अज्ञ-गृहीत-पादा 10600351 सत्यं भयाद् इव गुणेभ्य उरुक्रमान्तः 10600352 शेते समुद्र उपलम्भन-मात्र आत्मा 10600353 नित्यं कद्-इन्द्रिय-गणैः कृत-विग्रहस् त्वं 10600354 त्वत्-सेवकैर् नृप-पदं विधुतं तमोऽन्धम् 10600361 त्वत्-पाद-पद्म-मकरन्द-जुषां मुनीनां 10600362 वर्त्मास्फुटं नृ-पशुभिर् ननु दुर्विभाव्यम् 10600363 यस्माद् अलौकिकम् इवेहितम् ईश्वरस्य 10600364 भूमंस् तवेहितम् अथो अनु ये भवन्तम् 10600371 निष्किञ्चनो ननु भवान् न यतोऽस्ति किञ्चिद् 10600372 यस्मै बलिं बलि-भुजोऽपि हरन्त्य् अजाद्याः 10600373 न त्वा विदन्त्य् असु-तृपोऽन्तकम् आठ्यतान्धाः 10600374 प्रेष्ठो भवान् बलि-भुजाम् अपि तेऽपि तुभ्यम् 10600381 त्वं वै समस्त-पुरुषार्थ-मयः फलात्मा 10600382 यद्-वाञ्छया सु-मतयो विसृजन्ति कृत्स्नम् 10600383 तेषां विभो समुचितो भवतः समाजः 10600384 पुंसः स्त्रियाश् च रतयोः सुख-दुःखिनोर् न 10600391 त्वं न्यस्त-दण्ड-मुनिभिर् गदितानुभाव 10600392 आत्मात्म-दश् च जगताम् इति मे वृतोऽसि 10600393 हित्वा भवद्-भ्रुव उदीरित-काल-वेग- 10600394 ध्वस्ताशिषोऽब्ज-भव-नाक-पतीन् कुतोऽन्ये 10600401 जाड्यं वचस् तव गदाग्रज यस् तु भू-पान् 10600402 विद्राव्य शार्ङ्ग-निनदेन जहर्थ मां त्वम् 10600403 सिंहो यथा स्व-बलिम् ईश पशून् स्व-भागं 10600404 तेभ्यो भयाद् यद् उदधिं शरणं प्रपन्नः 10600411 यद्-वाञ्छया नृप-शिखामणयोऽङ्ग-वैन्य- 10600412 जायन्त-नाहुष-गयादय ऐक्य-पत्यम् 10600413 राज्यं विसृज्य विविशुर् वनम् अम्बुजाक्ष 10600414 सीदन्ति तेऽनुपदवीं तद् इहास्थिताः किम् 10600421 कान्यं श्रयेत तव पाद-सरोज-गन्धम् 10600422 आघ्राय सन्-मुखरितं जनतापवर्गम् 10600423 लक्ष्म्य्-आलयं त्व् अविगणय्य गुणालयस्य 10600424 मर्त्या सदोरु-भयम् अर्थ-विविक्त-दृष्टिः 10600431 तं त्वानुरूपम् अभजं जगताम् अधीशम् 10600432 आत्मानम् अत्र च परत्र च काम-पूरम् 10600433 स्यान् मे तवाङ्घ्रिर् अरणं सृतिभिर् भ्रमन्त्या 10600434 यो वै भजन्तम् उपयात्य् अनृतापवर्गः 10600441 तस्याः स्युर् अच्युत नृपा भवतोपदिष्टाः 10600442 स्त्रीणां गृहेषु खर-गो-श्व-विडाल-भृत्याः 10600443 यत्-कर्ण-मूलम् अरि-कर्षण नोपयायाद् 10600444 युष्मत्-कथा मृड-विरिञ्च-सभासु गीता 10600451 त्वक्-श्मश्रु-रोम-नख-केश-पिनद्धम् अन्तर् 10600452 मांसास्थि-रक्त-कृमि-विट्-कफ-पित्त-वातम् 10600453 जीवच्-छवं भजति कान्त-मतिर् विमूढा 10600454 या ते पदाब्ज-मकरन्दम् अजिघ्रती स्त्री 10600461 अस्त्व् अम्बुजाक्ष मम ते चरणानुराग 10600462 आत्मन् रतस्य मयि चानतिरिक्त-दृष्टेः 10600463 यर्ह्य् अस्य वृद्धय उपात्त-रजो-'ति-मात्रो 10600464 माम् ईक्षसे तद् उ ह नः परमानुकम्पा 10600471 नैवालीकम् अहं मन्ये वचस् ते मधुसूदन 10600473 अम्बाया एव हि प्रायः कन्यायाः स्याद् रतिः क्वचित् 10600481 व्यूढायाश् चापि पुंश्चल्या मनोऽभ्येति नवं नवम् 10600483 बुधोऽसतीं न बिभृयात् तां बिभ्रद् उभय-च्युतः 1060049 श्री-भगवान् उवाच 10600491 साध्व्य् एतच्-छ्रोतु-कामैस् त्वं राज-पुत्रि प्रलम्भिता 10600493 मयोदितं यद् अन्वात्थ सर्वं तत् सत्यम् एव हि 10600501 यान् यान् कामयसे कामान् मय्य् अकामाय भामिनि 10600503 सन्ति ह्य् एकान्त-भक्तायास् तव कल्याणि नित्यदा 10600511 उपलब्धं पति-प्रेम पाति-व्रत्यं च तेऽनघे 10600513 यद् वाक्यैश् चाल्यमानाया न धीर् मय्य् अपकर्षिता 10600521 ये मां भजन्ति दाम्पत्ये तपसा व्रत-चर्यया 10600523 कामात्मानोऽपवर्गेशं मोहिता मम मायया 10600531 मां प्राप्य मानिन्य् अपवर्ग-सम्पदं 10600532 वाञ्छन्ति ये सम्पद एव तत्-पतिम् 10600533 ते मन्द-भागा निरयेऽपि ये नृणां 10600534 मात्रात्मकत्वान् निरयः सु-सङ्गमः 10600541 दिष्ट्या गृहेश्वर्य् असकृन् मयि त्वया 10600542 कृतानुवृत्तिर् भव-मोचनी खलैः 10600543 सु-दुष्करासौ सुतरां दुराशिषो 10600544 ह्य् असुम्-भराया निकृतिं जुषः स्त्रियाः 10600551 न त्वादृशीं प्रणयिनीं गृहिणीं गृहेषु 10600552 पश्यामि मानिनि यया स्व-विवाह-काले 10600553 प्राप्तान् नृपान् न विगणय्य रहो-हरो मे 10600554 प्रस्थापितो द्विज उपश्रुत-सत्-कथस्य 10600561 भ्रातुर् विरूप-करणं युधि निर्जितस्य 10600562 प्रोद्वाह-पर्वणि च तद्-वधम् अक्ष-गोष्ठ्याम् 10600563 दुःखं समुत्थम् असहोऽस्मद्-वियोग-भीत्या 10600564 नैवाब्रवीः किम् अपि तेन वयं जितस् ते 10600571 दूतस् त्वयात्म-लभने सु-विविक्त-मन्त्रः 10600572 प्रस्थापितो मयि चिरायति शून्यम् एतत् 10600573 मत्वा जिहास इदम् अङ्गम् अनन्य-योग्यं 10600574 तिष्ठेति तत् त्वयि वयं प्रतिनन्दयामः 1060058 श्री-शुक उवाच 10600581 एवं सौरत-संलापैर् भगवान् जगद्-ईश्वरः 10600583 स्व-रतो रमया रेमे नर-लोकं विडम्बयन् 10600591 तथान्यासाम् अपि विभुर् गृहेषु गृह-वान् इव 10600593 आस्थितो गृह-मेधीयान् धर्मान् लोक-गुरुर् हरिः 1061001 श्री-शुक उवाच 10610011 एकैकशस् ताः कृष्णस्य पुत्रान् दश-दशाबलाः 10610013 अजीजनन्न् अनवमान् पितुः सर्वात्म-सम्पदा 10610021 गृहाद् अनपगं वीक्ष्य राज-पुत्र्योऽच्युतं स्थितम् 10610023 प्रेष्ठं न्यमंसत स्वं स्वं न तत्-तत्त्व-विदः स्त्रियः 10610031 चार्व्-अब्ज-कोश-वदनायत-बाहु-नेत्र- 10610032 स-प्रेम-हास-रस-वीक्षित-वल्गु-जल्पैः 10610033 सम्मोहिता भगवतो न मनो विजेतुं 10610034 स्वैर् विभ्रमैः समशकन् वनिता विभूम्नः 10610041 स्मायावलोक-लव-दर्शित-भाव-हारि- 10610042 भ्रू-मण्डल-प्रहित-सौरत-मन्त्र-शौण्डैः 10610043 पत्न्यस् तु षोडश-सहस्रम् अनङ्ग-बाणैर् 10610044 यस्येन्द्रियं विमथितुं करणैर् न शेकुः 10610051 इत्थं रमा-पतिम् अवाप्य पतिं स्त्रियस् ता 10610052 ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम् 10610053 भेजुर् मुदाविरतम् एधितयानुराग- 10610054 हासावलोक-नव-सङ्गम-लालसाद्यम् 10610061 प्रत्युद्गमासन-वरार्हण-पाद-शौच- 10610062 ताम्बूल-विश्रमण-वीजन-गन्ध-माल्यैः 10610063 केश-प्रसार-शयन-स्नपनोपहार्यैर् 10610064 दासी-शता अपि विभोर् विदधुः स्म दास्यम् 10610071 तासां या दश-पुत्राणां कृष्ण-स्त्रीणां पुरोदिताः 10610073 अष्टौ महिष्यस् तत्-पुत्रान् प्रद्युम्नादीन् गृणामि ते 10610081 चारुदेष्णः सुदेष्णश् च चारुदेहश् च वीर्य-वान् 10610083 सुचारुश् चारुगुप्तश् च भद्रचारुस् तथापरः 10610091 चारुचन्द्रो विचारुश् च चारुश् च दशमो हरेः 10610093 प्रद्युम्न-प्रमुखा जाता रुक्मिण्यां नावमाः पितुः 10610101 भानुः सुभानुः स्वर्भानुः प्रभानुर् भानुमांस् तथा 10610103 चन्द्रभानुर् बृहद्भानुर् अतिभानुस् तथाष्टमः 10610111 श्रीभानुः प्रतिभानुश् च सत्यभामात्मजा दश 10610113 साम्बः सुमित्रः पुरुजिच् छतजिच् च सहस्रजित् 10610121 विजयश् चित्रकेतुश् च वसुमान् द्रविडः क्रतुः 10610123 जाम्बवत्याः सुता ह्य् एते साम्बाद्याः पितृ-सम्मताः 10610131 वीरश् चन्द्रोऽश्वसेनश् च चित्रगुर् वेगवान् वृषः 10610133 आमः शङ्कुर् वसुः श्री-मान् कुन्तिर् नाग्नजितेः सुताः 10610141 श्रुतः कविर् वृषो वीरः सुबाहुर् भद्र एकलः 10610143 शान्तिर् दर्शः पूर्णमासः कालिन्द्याः सोमकोऽवरः 10610151 प्रघोषो गात्रवान् सिंहो बलः प्रबल ऊर्धगः 10610153 माद्र्याः पुत्रा महाशक्तिः सह ओजोऽपराजितः 10610161 वृको हर्षोऽनिलो गृध्रो वर्धनोन्नाद एव च 10610163 महांसः पावनो वह्निर् मित्रविन्दात्मजाः क्षुधिः 10610171 सङ्ग्रामजिद् बृहत्सेनः शूरः प्रहरणोऽरिजित् 10610173 जयः सुभद्रो भद्राया वाम आयुश् च सत्यकः 10610181 दीप्तिमांस् ताम्रतप्ताद्या रोहिण्यास् तनया हरेः 10610183 प्रद्युम्नाच् चानिरुद्धोऽभूद् रुक्मवत्यां महा-बलः 10610191 पुत्र्यां तु रुक्मिणो राजन् नाम्ना भोजकटे पुरे 10610193 एतेषां पुत्र-पौत्राश् च बभूवुः कोटिशो नृप 10610193 मातरः कृष्ण-जातीनां सहस्राणि च षोडश 1061020 श्री-राजोवाच 10610201 कथं रुक्म्य् अरि-पुत्राय प्रादाद् दुहितरं युधि 10610203 कृष्णेन परिभूतस् तं हन्तुं रन्ध्रं प्रतीक्षते 10610205 एतद् आख्याहि मे विद्वन् द्विषोर् वैवाहिकं मिथः 10610211 अनागतम् अतीतं च वर्तमानं अतीन्द्रियम् 10610213 विप्रकृष्टं वयवहितं सम्यक् पश्यन्ति योगिनः 1061023 श्री-शुक उवाच 10610221 वृतः स्वयं-वरे साक्षाद् अनङ्गोऽङ्ग-युतस् तया 10610223 राज्ञः समेतान् निर्जित्य जहारैक-रथो युधि 10610231 यद्य् अप्य् अनुस्मरन् वैरं रुक्मी कृष्णावमानितः 10610233 व्यतरद् भागिनेयाय सुतां कुर्वन् स्वसुः प्रियम् 10610241 रुक्मिण्यास् तनयां राजन् कृतवर्म-सुतो बली 10610243 उपयेमे विशालाक्षीं कन्यां चारुमतीं किल 10610251 दौहित्रायानिरुद्धाय पौत्रीं रुक्म्य् आददाद् धरेः 10610253 रोचनां बद्ध-वैरोऽपि स्वसुः प्रिय-चिकीर्षया 10610253 जानन्न् अधर्मं तद् यौनं स्नेह-पाशानुबन्धनः 10610261 तस्मिन्न् अभ्युदये राजन् रुक्मिणी राम-केशवौ 10610263 पुरं भोजकटं जग्मुः साम्ब-प्रद्युम्नकादयः 10610271 तस्मिन् निवृत्त उद्वाहे कालिङ्ग-प्रमुखा नृपाः 10610273 दृप्तास् ते रुक्मिणं procur balam अक्षैर् विनिर्जय 10610281 अनक्ष-ज्ञो ह्य् अयं राजन्न् अपि तद्-व्यसनं महत् 10610283 इत्य् उक्तो बलम् आहूय तेनाक्षैर् रुक्म्य् अदीव्यत 10610291 शतं सहस्रम् अयुतं रामस् तत्राददे पणम् 10610293 तं तु रुक्म्य् अजयत् तत्र कालिङ्गः प्राहसद् बलम् 10610295 दन्तान् सन्दर्शयन्न् उच्चैर् नामृष्यत् तद् धलायुधः 10610301 ततो लक्षं रुक्म्य् अगृह्णाद् ग्लहं तत्राजयद् बलः 10610303 जितवान् अहम् इत्य् आह रुक्मी कैतवम् आश्रितः 10610311 मन्युना क्षुभितः श्रीमान् समुद्र इव पर्वणि 10610313 जात्यारुणाक्षोऽति-रुषा न्यर्बुदं ग्लहम् आददे 10610321 तं चापि जितवान् रामो धर्मेण छलम् आश्रितः 10610323 रुक्मी जितं मयात्रेमे वदन्तु प्राश्निका इति 10610331 तदाब्रवीन् नभो-वाणी बलेनैव जितो ग्लहः 10610333 धर्मतो वचनेनैव रुक्मी वदति वै मृषा 10610341 ताम् अनादृत्य वैदर्भो दुष्ट-राजन्य-चोदितः 10610343 सङ्कर्षणं परिहसन् बभाषे काल-चोदितः 10610351 नैवाक्ष-कोविदा यूयं गोपाल-वन-गोचराः 10610353 अक्षैर् दीव्यन्ति राजानो बाणैश् च न भवादृशाः 10610361 रुक्मिणैवम् अधिक्षिप्तो राजाभिश् चोपहासितः 10610363 क्रुद्धः परिघम् उद्यम्य जघ्ने तं नृम्ण-संसदि 10610371 कलिङ्ग-राजं तरसा गृहीत्वा दशमे पदे 10610373 दन्तान् अपातयत् क्रुद्धो योऽहसद् विवृतैर् द्विजैः 10610381 अन्ये निर्भिन्न-बाहूरु- शिरसो रुधिरोक्षिताः 10610383 राजानो दुद्रुवुर् भीता बलेन परिघार्दिताः 10610391 निहते रुक्मिणि श्याले नाब्रवीत् साध्व् असाधु वा 10610393 रुक्मिणी-बलयो राजन् स्नेह-भङ्ग-भयाद् धरिः 10610401 ततोऽन्1इरुद्धं सह सूर्यया वरं 10610402 रथं समारोप्य ययुः कुशस्थलीम् 10610403 रामादयो भोजकटाद् दशार्हाः 10610404 सिद्धाखिलार्था मधुसूदनाश्रयाः 1062001 श्री-राजोवाच 10620011 बाणस्य तनयाम् ऊषाम् उपयेमे यदूत्तमः 10620013 तत्र युद्धम् अभूद् घोरं हरि-शङ्करयोर् महत् 10620015 एतत् सर्वं महा-योगिन् समाख्यातुं त्वम् अर्हसि 1062003 श्री-शुक उवाच 10620021 बाणः पुत्र-शत-ज्येष्ठो बलेर् आसीन् महात्मनः 10620023 येन वामन-रूपाय हरयेऽदायि मेदिनी 10620031 तस्यौरसः सुतो बाणः शिव-भक्ति-रतः सदा 10620033 मान्यो वदान्यो धी-मांश् च सत्य-सन्धो दृढ-व्रतः 10620041 शोणिताख्ये पुरे रम्ये स राज्यम् अकरोत् पुरा 10620043 तस्य शम्भोः प्रसादेन किङ्करा इव तेऽमराः 10620045 सहस्र-बाहुर् वाद्येन ताण्डवेऽतोषयन् मृडम् 10620051 भगवान् सर्व-भूतेशः शरण्यो भक्त-वत्सलः 10620053 वरेण छन्दयाम् आस स तं वव्रे पुराधिपम् 10620061 स एकदाह गिरिशं पार्श्व-स्थं वीर्य-दुर्मदः 10620063 किरीटेनार्क-वर्णेन संस्पृशंस् तत्-पदाम्बुजम् 10620071 नमस्ये त्वां महा-देव लोकानां गुरुम् ईश्वरम् 10620073 पुंसाम् अपूर्ण-कामानां काम-पूरामराङ्घ्रिपम् 10620081 दोः-सहस्रं त्वया दत्तं परं भार्याय मेऽभवत् 10620083 त्रि-लोक्यां प्रतियोद्धारं न लभे त्वद् ऋते समम् 10620091 कण्डूत्या निभृतैर् दोर्भिर् युयुत्सुर् दिग्-गजान् अहम् 10620093 आद्यायां चूर्णयन्न् अद्रीन् भीतास् तेऽपि प्रदुद्रुवुः 10620101 तच् छ्रुत्वा भगवान् क्रुद्धः केतुस् ते भज्यते यदा 10620103 त्वद्-दर्प-घ्नं भवेन् मूढ संयुगं मत्-समेन ते 10620111 इत्य् उक्तः कु-मतिर् हृष्टः स्व-गृहं प्राविशन् नृप 10620113 प्रतीक्षन् गिरिशादेशं स्व-वीर्य-नशनं कु-धीः 10620121 तस्योषा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम् 10620123 कन्यालभत कान्तेन प्राग् अदृष्ट-श्रुतेन सा 10620131 सा तत्र तम् अपश्यन्ती क्वासि कान्तेति वादिनी 10620133 सखीनां मध्य उत्तस्थौ विह्वला व्रीडिता भृशम् 10620141 बाणस्य मन्त्री कुम्भाण्डश् चित्रलेखा च तत्-सुता 10620143 सख्य् अपृच्छत् सखीम् USAM कौतूहल-समन्विता 10620151 कं त्वं मृगयसे सु-भ्रु कीदृशस् ते मनोरथः 10620153 हस्त-ग्राहं न तेऽद्यापि राज-पुत्र्य् उपलक्षये 10620161 दृष्टः कश्चिन् नरः स्वप्ने श्यामः कमल-लोचनः 10620163 पीत-वासा बृहद्-बाहुर् योषितां हृदयं-गमः 10620171 तम् अहं मृगये कान्तं पाययित्वाधरं मधु 10620173 क्वापि यातः स्पृहयतीं क्षिप्त्वा मां वृजिनार्णवे 1062018 चित्रलेखोवाच 10620181 व्यसनं तेऽपकर्षामि त्रि-लोक्यां यदि भाव्यते 10620183 तम् आनेष्ये वरं यस् ते मनो-हर्ता तम् आदिश 10620191 इत्य् उक्त्वा देव-गन्धर्व- सिद्ध-चारण-पन्नगान् 10620193 दैत्य-विद्याधरान् यक्षान् मनुजांश् च यथालिखत् 10620201 मनुजेषु च सा वृष्णीन् शूरम् आनकदुन्दुभिम् 10620203 व्यलिखद् राम-कृष्णौ च प्रद्युम्नं वीक्ष्य लज्जिता 10620211 अनिरुद्धं विलिखितं वीक्ष्योषावाङ्-मुखी ह्रिया 10620213 सोऽसाव् असाव् इति प्राह स्मयमाना मही-पते 10620221 चित्रलेखा तम् आज्ञाय पौत्रं कृष्णस्य योगिनी 10620223 ययौ विहायसा राजन् द्वारकां कृष्ण-पालिताम् 10620231 तत्र सुप्तं सु-पर्यङ्के प्राद्युम्निं योगम् आस्थिता 10620233 गृहीत्वा शोणित-पुरं सख्यै प्रियम् अदर्शयत् 10620241 सा च तं सुन्दर-वरं विलोक्य मुदितानना 10620243 दुष्प्रेक्ष्ये स्व-गृहे पुम्भी रेमे प्राद्युम्निना समम् 10620251 परार्ध्य-वासः-स्रग्-गन्ध- धूप-दीपासनादिभिः 10620253 पान-भोजन-भक्ष्यैश् च वाक्यैः शुश्रूषणार्चितः 10620261 गूठः कन्या-पुरे शश्वत्- प्रवृद्ध-स्नेहया तया 10620263 नाहर्-गणान् स बुबुधे ऊषयापहृतेन्द्रियः 10620271 तां तथा यदु-वीरेण भुज्यमानां हत-व्रताम् 10620273 हेतुभिर् लक्षयां चक्रुर् आप्रीतां दुरवच्छदैः 10620281 भटा आवेदयां चक्रू राजंस् ते दुहितुर् वयम् 10620283 विचेष्टितं लक्षयाम कन्यायाः कुल-दूषणम् 10620291 अनपायिभिर् अस्माभिर् गुप्तायाश् च गृहे प्रभो 10620293 कन्याया दूषणं पुम्भिर् दुष्प्रेक्ष्याया न विद्महे 10620301 ततः प्रव्यथितो बाणो दुहितुः श्रुत-दूषणः 10620303 त्वरितः कन्यकागारं प्राप्तोऽद्राक्षीद् यदूद्वहम् 10620311 कामात्मजं तं भुवनैक-सुन्दरं 10620312 श्यामं पिशङ्गाम्बरम् अम्बुजेक्षणम् 10620313 बृहद्-भुजं कुण्डल-कुन्तल-त्विषा 10620314 स्मितावलोकेन च मण्डिताननम् 10620321 दीव्यन्तम् अक्षैः प्रिययाभिनृम्णया 10620322 तद्-अङ्ग-सङ्ग-स्तन-कुङ्कुम-स्रजम् 10620323 बाह्वोर् दधानं मधु-मल्लिकाश्रितां 10620324 तस्याग्र आसीनम् अवेक्ष्य विस्मितः 10620331 स तं प्रविष्टं वृतम् आततायिभिर् 10620332 भटैर् अनीकैर् अवलोक्य माधवः 10620333 उद्यम्य मौर्वं परिघं व्यवस्थितो 10620334 यथान्तको दण्ड-धरो जिघांसया 10620341 जिघृक्षया तान् परितः प्रसर्पतः 10620342 शुनो यथा शूकर-यूथपोऽहनत् 10620343 ते हन्यमाना भवनाद् विनिर्गता 10620344 निर्भिन्न-मूर्धोरु-भुजाः प्रदुद्रुवुः 10620351 तं नाग-पाशैर् बलि-नन्दनो बली 10620352 घ्नन्तं स्व-सैन्यं कुपितो बबन्ध ह 10620353 USA भृशं शोक-विषाद-विह्वला 10620354 बद्धं निशम्याश्रु-कलाक्ष्य् अरौत्सीत् 1063001 श्री-शुक उवाच 10630011 अपश्यतां चानिरुद्धं तद्-बन्धूनां च भारत 10630013 चत्वारो वार्षिका मासा व्यतीयुर् अनुशोचताम् 10630021 नारदात् तद् उपाकर्ण्य वार्तां बद्धस्य कर्म च 10630023 प्रययुः शोणित-पुरं वृष्णयः कृष्ण-दैवताः 10630031 प्रद्युम्नो युयुधानश् च गदः साम्बोऽथ सारणः 10630033 नन्दोपनन्द-भद्राद्या राम-कृष्णानुवर्तिनः 10630041 अक्षौहिणीभिर् द्वादशभिः समेताः सर्वतो दिशम् 10630043 रुरुधुर् बाण-नगरं समन्तात् सात्वतर्षभाः 10630051 भज्यमान-पुरोद्यान- प्राकाराट्टाल-गोपुरम् 10630053 प्रेक्षमाणो रुषाविष्टस् तुल्य-सैन्योऽभिनिर्ययौ 10630061 बाणार्थे भगवान् रुद्रः स-सुतः प्रमथैर् वृतः 10630063 आरुह्य नन्दि-वृषभं युयुधे राम-कृष्णयोः 10630071 आसीत् सु-तुमुलं युद्धम् अद्भुतं रोम-हर्षणम् 10630073 कृष्ण-शङ्करयो राजन् प्रद्युम्न-गुहयोर् अपि 10630081 कुम्भाण्ड-कूपकर्णाभ्यां बलेन सह संयुगः 10630083 साम्बस्य बाण-पुत्रेण बाणेन सह सात्यकेः 10630091 ब्रह्मादयः सुराधीशा मुनयः सिद्ध-चारणाः 10630093 गन्धर्वाप्सरसो यक्षा विमानैर् द्रष्टुम् आगमन् 10630101 शङ्करानुचरान् शौरिर् भूत-प्रमथ-गुह्यकान् 10630103 डाकिनीर् यातुधानांश् च वेतालान् स-विनायकान् 10630111 प्रेत-मातृ-पिशाचांश् च कुष्माण्डान् ब्रह्म-राक्षसान् 10630113 द्रावयाम् आस तीक्ष्णाग्रैः शरैः शार्ङ्ग-धनुश्-च्युतैः 10630121 पृथग्-विधानि प्रायुङ्क्त पिनाक्य् अस्त्राणि शार्ङ्गिणे 10630123 प्रत्य्-अस्त्रैः शमयाम् आस शार्ङ्ग-पाणिर् अविस्मितः 10630131 ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् 10630133 आग्नेयस्य च पार्जन्यं नैजं पाशुपतस्य च 10630141 मोहयित्वा तु गिरिशं जृम्भणास्त्रेण जृम्भितम् 10630143 बाणस्य पृतनां शौरिर् जघानासि-गदेषुभिः 10630151 स्कन्धः प्रद्युम्न-बाणौघैर् अर्द्यमानः समन्ततः 10630153 असृग् विमुञ्चन् गात्रेभ्यः शिखिनापाक्रमद् रणात् 10630161 कुम्भाण्ड-कूपकर्णश् च पेततुर् मुषलार्दितौ 10630163 दुद्रुवुस् तद्-अनीकानि हत-नाथानि सर्वतः 10630171 विशीर्यमाणं स्व-बलं दृष्ट्वा बाणोऽत्य्-अमर्षितः 10630173 कृष्णम् अभ्यद्रवत् सङ्ख्ये रथी हित्वैव सात्यकिम् 10630181 धनूंष्य् आकृष्य युगपद् बाणः पञ्च-शतानि वै 10630183 एकैकस्मिन् शरौ द्वौ द्वौ सन्दधे रण-दुर्मदः 10630191 तानि चिच्छेद भगवान् धनूंषि युगपद् धरिः 10630193 सारथिं रथम् अश्वांश् च हत्वा शङ्खम् अपूरयत् 10630201 तन्-माता कोटरा नाम नग्ना मुक्त-शिरोरुहा 10630203 पुरोऽवतस्थे कृष्णस्य पुत्र-प्राण-रिरक्षया 10630211 ततस् तिर्यङ्-मुखो नग्नाम् अनिरीक्षन् गदाग्रजः 10630213 बाणश् च तावद् विरथश् छिन्न-धन्वाविशत् पुरम् 10630221 विद्राविते भूत-गणे ज्वरस् तु त्रि-शिरास् त्रि-पात् 10630223 अभ्यधावत दाशार्हं दहन्न् इव दिशो दश 10630231 अथ नारायणो देवस् तं दृष्ट्वा व्यसृजज् ज्वरम् 10630233 माहेश्वरो वैष्णवश् च युयुधाते ज्वराव् उभौ 10630241 माहेश्वरः समाक्रन्दन् वैष्णवेन बलार्दितः 10630243 अलब्ध्वाभयम् अन्यत्र भीतो माहेश्वरो ज्वरः 10630245 शरणार्थी हृषीकेशं तुष्टाव प्रयताञ्जलिः 1063025 ज्वर उवाच 10630251 नमामि त्वानन्त-शक्तिं परेशं 10630252 सर्वात्मानं केवलं ज्ञप्ति-मात्रम् 10630253 अविश्वोत्पत्ति-स्थान-संरोध-हेतुं 10630254 यत् तद् ब्रह्म ब्रह्म-लिङ्गं प्रशान्तम् 10630261 कालो दैवं कर्म जीवः स्वभावो 10630262 द्रव्यं क्षेत्रं प्राण आत्मा विकारः 10630263 अतत्-सङ्घातो बीज-रोह-प्रवाहस् 10630264 तन्-मायैषा तन्-निषेधं प्रपद्ये 10630271 नाना-भावैर् लीलयैवोपपन्नैर् 10630272 देवान् साधून् लोक-सेतून् बिभर्षि 10630273 अहंस्य् उन्मार्गान् हिंसया वर्तमानान् 10630274 जन्मैतत् ते भार-हाराय भूमेः 10630281 तप्तोऽहं ते तेजसा दुःसहेन 10630282 शान्तोग्रेणात्य्-उल्बणेन ज्वरेण 10630283 अतावत् तापो देहिनां तेऽङ्घ्रि-मूलं 10630284 नो सेवेरन् यावद् आशानुबद्धाः 1063029 श्री-भगवान् उवाच 10630291 त्रि-शिरस् ते प्रसन्नोऽस्मि व्येतु ते मज्-ज्वराद् भयम् 10630293 यो नौ स्मरति संवादं तस्य त्वन् न भवेद् भयम् 10630301 इत्य् उक्तोऽच्युतम् आनम्य गतो माहेश्वरो ज्वरः 10630303 बाणस् तु रथम् आरूठः प्रागाद् योत्स्यन् जनार्दनम् 10630311 ततो बाहु-सहस्रेण नानायुध-धरोऽसुरः 10630313 मुमोच परम-क्रुद्धो बाणांश् चक्रायुधे नृपे 10630321 तस्यास्यतोऽस्त्राण्य् असकृच् चक्रेण क्षुर-नेमिना 10630323 चिच्छेद भगवान् बाहून् शाखा इव वनस्पतेः 10630331 बाहुषु छिद्यमानेषु बाणस्य भगवान् भवः 10630333 भक्तानुकम्प्य् उपव्रज्य चक्रायुधम् अभाषत 1063034 श्री-रुद्र उवाच 10630341 त्वं हि ब्रह्म परं ज्योतिर् गूठं ब्रह्मणि वाङ्-मये 10630343 यं पश्यन्त्य् अमलात्मान आकाशम् इव केवलम् 10630351 नाभिर् नभोऽग्निर् मुखम् अम्बु रेतो 10630352 द्यौः शीर्षम् आशाः श्रुतिर् अङ्घ्रिर् उर्वी 10630353 अचन्द्रो मनो यस्य दृग् अर्क आत्मा 10630354 अहं समुद्रो जठरं भुजेन्द्रः 10630361 रोमाणि यस्यौषधयोऽम्बु-वाहाः 10630362 केशा विरिञ्चो धिषणा विसर्गः 10630363 अप्रजा-पतिर् हृदयं यस्य धर्मः 10630364 स वै भवान् पुरुषो लोक-कल्पः 10630371 तवावतारोऽयम् अकुण्ठ-धामन् 10630372 धर्मस्य गुप्त्यै जगतो हिताय 10630373 अवयं च सर्वे भवतानुभाविता 10630374 विभावयामो भुवनानि सप्त 10630381 त्वम् एक आद्यः पुरुषोऽद्वितीयस् 10630382 तुर्यः स्व-दृग् धेतुर् अहेतुर् ईशः 10630383 अप्रतीयसेऽथापि यथा-विकारं 10630384 स्व-मायया सर्व-गुण-प्रसिद्ध्यै 10630391 यथैव सूर्यः पिहितश् छायया स्वया 10630392 छायां च रूपाणि च सञ्चकास्ति 10630393 अएवं गुणेनापिहितो गुणांस् त्वम् 10630394 आत्म-प्रदीपो गुणिनश् च भूमन् 10630401 यन्-माया-मोहित-धियः पुत्र-दार-गृहादिषु 10630403 उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे 10630411 देव-दत्तम् इमं लब्ध्वा नृ-लोकम् अजितेन्द्रियः 10630413 यो नाद्रियेत त्वत्-पादौ स शोच्यो ह्य् आत्म-वञ्चकः 10630421 यस् त्वां विसृजते मर्त्य आत्मानं प्रियम् ईश्वरम् 10630423 विपर्ययेन्द्रियार्थार्थं विषम् अत्त्य् अमृतं त्यजन् 10630431 अहं ब्रह्माथ विबुधा मुनयश् चामलाशयाः 10630433 सर्वात्मना प्रपन्नास् त्वाम् आत्मानं प्रेष्ठम् ईश्वरम् 10630441 तं त्वा जगत्-स्थित्य्-उदयान्त-हेतुं 10630442 समं प्रशान्तं सुहृद्-आत्म-दैवम् 10630443 आनन्यम् एकं जगद्-आत्म-केतं 10630444 भवापवर्गाय भजाम देवम् 10630451 अयं ममेष्टो दयितोऽनुवर्ती 10630452 मयाभयं दत्तम् अमुष्य देव 10630453 असम्पाद्यतां तद् भवतः प्रसादो 10630454 यथा हि ते दैत्य-पतौ प्रसादः 1063046 श्री-भगवान् उवाच 10630461 यद् आत्थ भगवंस् त्वं नः करवाम प्रियं तव 10630463 भवतो यद् व्यवसितं तन् मे साध्व् अनुमोदितम् 10630471 अवध्योऽयं ममाप्य् एष वैरोचनि-सुतोऽसुरः 10630473 प्रह्रादाय वरो दत्तो न वध्यो मे तवान्वयः 10630481 दर्पोपशमनायास्य प्रवृक्णा बाहवो मया 10630483 सूदितं च बलं भूरि यच् च भारायितं भुवः 10630491 चत्वारोऽस्य भुजाः शिष्टा भविष्यत्य् अजरामरः 10630493 पार्षद-मुख्यो भवतो न कुतश्चिद्-भयोऽसुरः 10630501 इति लब्ध्वाभयं कृष्णं प्रणम्य शिरसासुरः 10630503 प्राद्युम्निं रथम् आरोप्य स-वध्वो समुपानयत् 10630511 अक्षौहिण्या परिवृतं सु-वासः-समलङ्कृतम् 10630513 स-पत्नीकं पुरस्-कृत्य ययौ रुद्रानुमोदितः 10630521 स्व-राजधानीं समलङ्कृतां ध्वजैः 10630522 स-तोरणैर् उक्षित-मार्ग-चत्वराम् 10630523 अविवेश शङ्खानक-दुन्दुभि-स्वनैर् 10630524 अभ्युद्यतः पौर-सुहृद्-द्विजातिभिः 10630531 य एवं कृष्ण-विजयं शङ्करेण च संयुगम् 10630533 संस्मरेत् प्रातर् उत्थाय न तस्य स्यात् पराजयः 1064001 श्री-बादरायणिर् उवाच 10640011 एकदोपवनं राजन् जग्मुर् यदु-कुमारकाः 10640013 विहर्तुं साम्ब-प्रद्युम्न- चारु-भानु-गदादयः 10640021 क्रीडित्वा सु-चिरं तत्र विचिन्वन्तः पिपासिताः 10640023 जलं निरुदके कूपे ददृशुः सत्त्वम् अद्भुतम् 10640031 कृकलासं गिरि-निभं वीक्ष्य विस्मित-मानसाः 10640033 तस्य चोद्धरणे यत्नं चक्रुस् ते कृपयान्विताः 10640041 चर्म-जैस् तान्तवैः पाशैर् बद्ध्वा पतितम् अर्भकाः 10640043 नाशक्नुवन् समुद्धर्तुं कृष्णायाचख्युर् उत्सुकाः 10640051 तत्रागत्यारविन्दाक्षो भगवान् विश्व-भावनः 10640053 वीक्ष्योज्जहार वामेन तं करेण स लीलया 10640061 स उत्तमः-श्लोक-कराभिमृष्टो 10640062 विहाय सद्यः कृकलास-रूपम् 10640063 सन्तप्त-चामीकर-चारु-वर्णः 10640064 स्वर्ग्य् अद्भुतालङ्करणाम्बर-स्रक् 10640071 पप्रच्छ विद्वान् अपि तन्-निदानं 10640072 जनेषु विख्यापयितुं मुकुन्दः 10640073 कस् त्वं महा-भाग वरेण्य-रूपो 10640074 देवोत्तमं त्वां गणयामि नूनम् 10640081 दशाम् इमां वा कतमेन कर्मणा 10640082 सम्प्रापितोऽस्य् अतद्-अर्हः सु-भद्र 10640083 आत्मानम् आख्याहि विवित्सतां नो 10640084 यन् मन्यसे नः क्षमम् अत्र वक्तुम् 1064009 श्री-शुक उवाच 10640091 इति स्म राजा सम्पृष्टः कृष्णेनानन्त-मूर्तिना 10640093 माधवं प्रणिपत्याह किरीटेनार्क-वर्चसा 1064010 नृग उवाच 10640101 नृगो नाम नरेन्द्रोऽहम् इक्ष्वाकु-तनयः प्रभो 10640103 दानिष्व् आख्यायमानेषु यदि ते कर्णम् अस्पृशम् 10640111 किं नु तेऽविदितं नाथ सर्व-भूतात्म-साक्षिणः 10640113 कालेनाव्यहत-दृशो वक्ष्येऽथापि तवाज्ञया 10640121 यावत्यः सिकता भूमेर् यावत्यो दिवि तारकाः 10640123 यावत्यो वर्ष-धाराश् च तावतीर् अददं स्म गाः 10640131 पयस्विनीस् तरुणीः शील-रूप- 10640132 गुणोपप्पनाः कपिला हेम-शृङ्गीः 10640133 अन्यायार्जिता रूप्य-खुराः स-वत्सा 10640134 दुकूल-मालाभरणा ददाव् अहम् 10640141 स्व्-अलङ्कृतेभ्यो गुण-शील-वद्भ्यः 10640142 सीदत्-कुटुम्बेभ्य ऋत-व्रतेभ्यः 10640143 अतपः-श्रुत-ब्रह्म-वदान्य-सद्भ्यः 10640144 प्रादां युवभ्यो द्विज-पुङ्गवेभ्यः 10640151 गो-भू-हिरण्यायतनाश्व-हस्तिनः 10640152 कन्याः स-दासीस् तिल-रूप्य-शय्याः 10640153 अवासांसि रत्नानि परिच्छदान् रथान् 10640154 इष्टं च यज्ञैश् चरितं च पूर्तम् 10640161 कस्यचिद् द्विज-मुख्यस्य भ्रष्टा गौर् मम गो-धने 10640163 सम्पृक्त्वाविदुषा सा च मया दत्ता द्विजातये 10640171 तां नीयमानां तत्-स्वामी दृष्ट्वोवाच ममेति तम् 10640173 ममेति परिग्राह्य् आह नृगो मे दत्तवान् इति 10640181 विप्रौ विवदमानौ माम् ऊचतुः स्वार्थ-साधकौ 10640183 भवान् दातापहर्तेति तच् छ्रुत्वा मेऽभवद् भ्रमः 10640191 अनुनीताव् उभौ विप्रौ धर्म-कृच्छ्र-गतेन वै 10640193 गवां लक्षं प्रकृष्टानां दास्याम्य् एषा प्रदीयताम् 10640201 भवन्ताव् अनुगृह्णीतां किङ्करस्याविजानतः 10640203 समुद्धरतं मां कृच्छ्रात् पतन्तं निरयेऽशुचौ 10640211 नाहं प्रतीच्छे वै राजन्न् इत्य् उक्त्वा स्वाम्य् अपाक्रमत् 10640213 नान्यद् गवाम् अप्य् अयुतम् इच्छामीत्य् अपरो ययौ 10640221 एतस्मिन्न् अन्तरे यामैर् दूतैर् नीतो यम-क्षयम् 10640223 यमेन पृष्टस् तत्राहं देव-देव जगत्-पते 10640231 पूर्वं त्वम् अशुभं भुङ्क्ष उताहो नृपते शुभम् 10640233 नान्तं दानस्य धर्मस्य पश्ये लोकस्य भास्वतः 10640241 पूर्वं देवाशुभं भुञ्ज इति प्राह पतेति सः 10640243 तावद् अद्राक्षम् आत्मानं कृकलासं पतन् प्रभो 10640251 ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव 10640253 स्मृतिर् नाद्यापि विध्वस्ता भवत्-सन्दर्शनार्थिनः 10640261 स त्वं कथं मम विभोऽक्षि-पथः परात्मा 10640262 योगेश्वरः श्रुति-दृशामल-हृद्-विभाव्यः 10640263 साक्षाद् अधोक्षज उरु-व्यसनान्ध-बुद्धेः 10640264 स्यान् मेऽनुदृश्य इह यस्य भवापवर्गः 10640271 देव-देव जगन्-नाथ गोविन्द पुरुषोत्तम 10640273 नारायण हृषीकेश पुण्य-श्लोकाच्युताव्यय 10640281 अनुजानीहि मां कृष्ण यान्तं देव-गतिं प्रभो 10640283 यत्र क्वापि सतश् चेतो भूयान् मे त्वत्-पदास्पदम् 10640291 नमस् ते सर्व-भावाय ब्रह्मणेऽनन्त-शक्तये 10640293 कृष्णाय वासुदेवाय योगानां पतये नमः 10640301 इत्य् उक्त्वा तं परिक्रम्य पादौ स्पृष्ट्वा स्व-मौलिना 10640303 अनुज्ञातो विमानाग्र्यम् आरुहत् पश्यतां नृणाम् 10640311 कृष्णः परिजनं प्राह भगवान् देवकी-सुतः 10640313 ब्रह्मण्य-देवो धर्मात्मा राजन्यान् अनुशिक्षयन् 10640321 दुर्जरं बत ब्रह्म-स्वं भुक्तम् अग्नेर् मनाग् अपि 10640323 तेजीयसोऽपि किम् उत राज्ञाम् ईश्वर-मानिनाम् 10640331 नाहं हालाहलं मन्ये विषं यस्य प्रतिक्रिया 10640333 ब्रह्म-स्वं हि विषं प्रोक्तं नास्य प्रतिविधिर् भुवि 10640341 हिनस्ति विषं अत्तारं वह्निर् अद्भिः प्रशाम्यति 10640343 कुलं स-मूलं दहति ब्रह्म-स्वारणि-पावकः 10640351 ब्रह्म-स्वं दुरनुज्ञातं भुक्तं हन्ति त्रि-पूरुषम् 10640353 प्रसह्य तु बलाद् भुक्तं दश पूर्वान् दशापरान् 10640361 राजानो राज-लक्ष्म्यान्धा नात्म-पातं विचक्षते 10640363 निरयं येऽभिमन्यन्ते ब्रह्म-स्वं साधु बालिशाः 10640371 गृह्णन्ति यावतः पांशून् क्रन्दताम् अश्रु-बिन्दवः 10640373 विप्राणां हृत-वृत्तीनां वदान्यानां कुटुम्बिनाम् 10640381 राजानो राज-कुल्याश् च तावतोऽब्दान् निरङ्कुशाः 10640383 कुम्भी-पाकेषु पच्यन्ते ब्रह्म-दायापहारिणः 10640391 स्व-दत्तां पर-दत्तां वा ब्रह्म-वृत्तिं हरेच् च यः 10640393 षष्टि-वर्ष-सहस्राणि विष्ठायां जायते कृमिः 10640401 न मे ब्रह्म-धनं भूयाद् यद् गृध्वाल्पायुषो नराः 10640403 पराजिताश् च्युता राज्याद् भवन्त्य् उद्वेजिनोऽहयः 10640411 विप्रं कृतागसम् अपि नैव द्रुह्यत मामकाः 10640413 घ्नन्तं बहु शपन्तं वा नमस्-कुरुत नित्यशः 10640421 यथाहं प्रणमे विप्रान् अनुकालं समाहितः 10640423 तथा नमत यूयं च योऽन्यथा मे स दण्ड-भाक् 10640431 ब्रह्मणार्थो ह्य् अपहृतो हर्तारं पातयत्य् अधः 10640433 अजानतम् अपि ह्य् एनं नृगं ब्राह्मण-गौर् इव 10640441 एवं विश्राव्य भगवान् मुकुन्दो द्वारकौकसः 10640443 पावनः सर्व-लोकानां विवेश निज-मन्दिरम् 1065001 श्री-शुक उवाच 10650011 बलभद्रः कुरु-श्रेष्ठ भगवान् रथम् आस्थितः 10650013 सुहृद्-दिदृक्षुर् उत्कण्ठः प्रययौ नन्द-गोकुलम् 10650021 परिष्वक्तश् चिरोत्कण्ठैर् गोपैर् गोपीभिर् एव च 10650023 रामोऽभिवाद्य पितराव् आशीर्भिर् अभिनन्दितः 10650031 चिरं नः पाहि दाशार्ह सानुजो जगद्-ईश्वरः 10650033 इत्य् आरोप्याङ्कम् आलिङ्ग्य नेत्रैः सिषिचतुर् जलैः 10650041 गोप-वृद्धांश् च विधि-वद् यविष्ठैर् अभिवन्दितः 10650043 यथा-वयो यथा-सख्यं यथा-सम्बन्धम् आत्मनः 10650051 समुपेत्याथ गोपालान् हास्य-हस्त-ग्रहादिभिः 10650053 विश्रान्तं सुखम् आसीनं पप्रच्छुः पर्युपागताः 10650061 पृष्टाश् चानामयं स्वेषु प्रेम-गद्गदया गिरा 10650063 कृष्णे कमल-पत्राक्षे सन्न्यस्ताखिल-राधसः 10650071 कच्चिन् नो बान्धवा राम सर्वे कुशलम् आसते 10650073 कच्चित् स्मरथ नो राम यूयं दार-सुतान्विताः 10650081 दिष्ट्या कंसो हतः पापो दिष्ट्या मुक्ताः सुहृज्-जनाः 10650083 निहत्य निर्जित्य रिपून् दिष्ट्या दुर्गं समाश्रिताः 10650091 गोप्यो हसन्त्यः पप्रच्छू राम-सन्दर्शनादृताः 10650093 कच्चिद् आस्ते सुखं कृष्णः पुर-स्त्री-जन-वल्लभः 10650101 कच्चित् स्मरति वा बन्धून् पितरं मातरं च सः 10650103 अप्य् असौ मातरं द्रष्टुं सकृद् अप्य् आगमिष्यति 10650105 अपि वा स्मरतेऽस्माकम् अनुसेवां महा-भुजः 10650111 मातरं पितरं भ्रातॄन् पतीन् पुत्रान् स्वसॄन् अपि 10650113 यद्-अर्थे जहिम दाशार्ह दुस्त्यजान् स्व-जनान् प्रभो 10650121 ता नः सद्यः परित्यज्य गतः सञ्छिन्न-सौहृदः 10650123 कथं नु तादृशं स्त्रीभिर् न श्रद्धीयेत भाषितम् 10650131 कथं नु गृह्णन्त्य् अनवस्थितात्मनो 10650132 वचः कृत-घ्नस्य बुधाः पुर-स्त्रियः 10650133 अगृह्णन्ति वै चित्र-कथस्य सुन्दर- 10650134 स्मितावलोकोच्छ्वसित-स्मरातुराः 10650141 किं नस् तत्-कथया गोप्यः कथाः कथयतापराः 10650143 यात्य् अस्माभिर् विना कालो यदि तस्य तथैव नः 10650151 इति प्रहसितं शौरेर् जल्पितं चारु-वीक्षितम् 10650153 गतिं प्रेम-परिष्वङ्गं स्मरन्त्यो रुरुदुः स्त्रियः 10650161 सङ्कर्षणस् ताः कृष्णस्य सन्देशैर् हृदयं-गमैः 10650163 सान्त्वयाम् आस भगवान् नानानुनय-कोविदः 10650171 द्वौ मासौ तत्र चावात्सीन् मधुं माधवम् एव च 10650173 रामः क्षपासु भगवान् गोपीनां रतिम् आवहन् 10650181 पूर्ण-चन्द्र-कला-मृष्टे कौमुदी-गन्ध-वायुना 10650183 यमुनोपवने रेमे सेविते स्त्री-गणैर् वृतः 10650191 वरुण-प्रेषिता देवी वारुणी वृक्ष-कोटरात् 10650193 पतन्ती तद् वनं सर्वं स्व-गन्धेनाध्यवासयत् 10650201 तं गन्धं मधु-धाराया वायुनोपहृतं बलः 10650203 आघ्रायोपगतस् तत्र ललनाभिः समं पपौ 10650211 उपगीयमानो गन्धर्वैर् वनिता-शोभि-मण्डले 10650213 रेमे करेणु-यूथेशो माहेन्द्र इव वारणः 10650221 नेदुर् दुन्दुभयो व्योम्नि ववृषुः कुसुमैर् मुदा 10650223 गन्धर्वा मुनयो रामं तत्-वीर्यैर् ईडिरे तदा 10650231 उपगीयमान-चरितो वनिताभिर् हलायुधः 10650233 वनेषु व्यचरत् क्षीवो मद-विह्वल-लोचनः 10650241 स्रग्व्य् एक-कुण्डलो मत्तो वैजयन्त्या च मालया 10650243 बिभ्रत् स्मित-मुखाम्भोजं स्वेद-प्रालेय-भूषितम् 10650251 स आजुहाव यमुनां जल-क्रीडार्थम् ईश्वरः 10650253 निजं वाक्यम् अनादृत्य मत्त इत्य् आपगां बलः 10650255 अनागतां हलाग्रेण कुपितो विचकर्ष ह 10650261 पापे त्वं माम् अवज्ञाय यन् नायासि मयाहुता 10650263 नेष्ये त्वां लाङ्गलाग्रेण शतधा काम-चारिणीम् 10650271 एवं निर्भर्त्सिता भीता यमुना यदु-नन्दनम् 10650273 उवाच चकिता वाचं पतिता पादयोर् नृप 10650281 राम राम महा-बाहो न जाने तव विक्रमम् 10650283 यस्यैकांशेन विधृता जगती जगतः पते 10650291 परं भावं भगवतो भगवन् माम् अजानतीम् 10650293 मोक्तुम् अर्हसि विश्वात्मन् प्रपन्नां भक्त-वत्सल 10650301 ततो व्यमुञ्चद् यमुनां याचितो भगवान् बलः 10650303 विजगाह जलं स्त्रीभिः करेणुभिर् इवेभ-राट् 10650311 कामं विहृत्य सलिलाद् उत्तीर्णायासिताम्बरे 10650313 भूषणानि महार्हाणि ददौ कान्तिः शुभां स्रजम् 10650321 वसित्वा वाससी नीले मालाम् आमुच्य काञ्चनीम् 10650323 रेजे स्व्-अलङ्कृतो लिप्तो माहेन्द्र इव वारणः 10650331 अद्यापि दृश्यते राजन् यमुनाकृष्ट-वर्त्मना 10650333 बलस्यानन्त-वीर्यस्य वीर्यं सूचयतीव हि 10650341 एवं सर्वा निशा याता एकेव रमतो व्रजे 10650343 रामस्याकृष्ट-चित्तस्य माधुर्यैर् व्रज-योषिताम् 1066001 श्री-शुक उवाच 10660011 नन्द-व्रजं गते रामे करूषाधिपतिर् नृप 10660013 वासुदेवोऽहम् इत्य् अज्ञो दूतं कृष्णाय प्राहिणोत् 10660021 त्वं वासुदेवो भगवान् अवतीर्णो जगत्-पतिः 10660023 इति प्रस्तोभितो बालैर् मेन आत्मानम् अच्युतम् 10660031 दूतं च प्राहिणोन् मन्दः कृष्णायाव्यक्त-वर्त्मने 10660033 द्वारकायां यथा बालो नृपो बाल-कृतोऽबुधः 10660041 दूतस् तु द्वारकाम् एत्य सभायाम् आस्थितं प्रभुम् 10660043 कृष्णं कमल-पत्राक्षं राज-सन्देशम् अब्रवीत् 10660051 वासुदेवोऽवतीर्णोऽहम् एक एव न चापरः 10660053 भूतानाम् अनुकम्पार्थं त्वं तु मिथ्याभिधं त्यज 10660061 यानि त्वम् अस्मच्-चिह्नानि मौढ्याद् बिभर्षि सात्वत 10660063 त्यक्त्वैहि मां त्वं शरणं नो चेद् देहि ममावहम् 1066007 श्री-शुक उवाच 10660071 कत्थनं तद् उपाकर्ण्य पौण्ड्रकस्याल्प-मेधसः 10660073 उग्रसेनादयः सभ्या उच्चकैर् जहसुस् तदा 10660081 उवाच दूतं भगवान् परिहास-कथाम् अनु 10660083 उत्स्रक्ष्ये मूढ चिह्नानि यैस् त्वम् एवं विकत्थसे 10660091 मुखं तद् अपिधायाज्ञ कङ्क-गृध्र-वटैर् वृतः 10660093 शयिष्यसे हतस् तत्र भविता शरणं शुनाम् 10660101 इति दूतस् तम् आक्षेपं स्वामिने सर्वम् आहरत् 10660103 कृष्णोऽपि रथम् आस्थाय काशीम् उपजगाम ह 10660111 पौण्ड्रकोऽपि तद्-उद्योगम् उपलभ्य महा-रथः 10660113 अक्षौहिणीभ्यां संयुक्तो निश्चक्राम पुराद् द्रुतम् 10660121 तस्य काशी-पतिर् मित्रं पार्ष्णि-ग्राहोऽन्वयान् नृप 10660123 अक्षौहिणीभिस् तिसृभिर् अपश्यत् पौण्ड्रकं हरिः 10660131 शङ्खार्य्-असि-गदा-शार्ङ्ग- श्रीवत्साद्य्-उपलक्षितम् 10660133 बिभ्राणं कौस्तुभ-मणिं वन-माला-विभूषितम् 10660141 कौशेय-वाससी पीते वसानं गरुड-ध्वजम् 10660143 अमूल्य-मौल्य्-आभरणं स्फुरन्-मकर-कुण्डलम् 10660151 दृष्ट्वा तम् आत्मनस् तुल्यं वेषं कृत्रिमम् आस्थितम् 10660153 यथा नटं रङ्ग-गतं विजहास भृशं हरिः 10660161 शूलैर् गदाभिः परिघैः शक्त्य्-ऋष्टि-प्रास-तोमरैः 10660163 असिभिः पट्टिशैर् बाणैः प्राहरन्न् अरयो हरिम् 10660171 कृष्णस् तु तत् पौण्ड्रक-काशि-राजयोर् 10660172 बलं गज-स्यन्दन-वाजि-पत्ति-मत् 10660173 अगदासि-चक्रेषुभिर् आर्दयद् भृशं 10660174 यथा युगान्ते हुत-भुक् पृथक् प्रजाः 10660181 आयोधनं तद् रथ-वाजि-कुञ्जर- 10660182 द्विपत्-खरोष्ट्रैर् अरिणावखण्डितः 10660183 अबभौ चितं मोद-वहं मनस्विनाम् 10660184 आक्रीडनं भूत-पतेर् इवोल्बणम् 10660191 अथाह पुण्ड्रकं शौरिर् भो भो पौण्ड्रक यद् भवान् 10660193 दूत-वाक्येन माम् आह तान्य् अस्त्राण्य् उत्सृजामि ते 10660201 त्याजयिष्येऽभिधानं मे यत् त्वयाज्ञ मृषा धृतम् 10660203 व्रजामि शरणं तेऽद्य यदि नेच्छामि संयुगम् 10660211 इति क्षिप्त्वा शितैर् बाणैर् विरथी-कृत्य पौण्ड्रकम् 10660213 शिरोऽवृश्चद् रथाङ्गेन वज्रेणेन्द्रो यथा गिरेः 10660221 तथा काशि-पतेः कायाच् छिर उत्कृत्य पत्रिभिः 10660223 न्यपातयत् काशि-पुर्यां पद्म-कोशम् इवानिलः 10660231 एवं मत्सरिणं हत्वा पौण्ड्रकं स-सखं हरिः 10660233 द्वारकाम् आविशत् सिद्धैर् गीयमान-कथामृतः 10660241 स नित्यं भगवद्-ध्यान- प्रध्वस्ताखिल-बन्धनः 10660243 बिभ्राणश् च हरे राजन् स्वरूपं तन्-मयोऽभवत् 10660251 शिरः पतितम् आलोक्य राज-द्वारे स-कुण्डलम् 10660253 किम् इदं कस्य वा वक्त्रम् इति संशिशिरे जनाः 10660261 राज्ञः काशी-पतेर् ज्ञात्वा महिष्यः पुत्र-बान्धवाः 10660263 पौराश् च हा हता राजन् नाथ नाथेति प्रारुदन् 10660271 सुदक्षिणस् तस्य सुतः कृत्वा संस्था-विधिं पतेः 10660273 निहत्य पितृ-हन्तारं यास्याम्य् अपचितिं पितुः 10660281 इत्य् आत्मनाभिसन्धाय सोपाध्यायो महेश्वरम् 10660283 सुदक्षिणोऽर्चयाम् आस परमेण समाधिना 10660291 प्रीतोऽविमुक्ते भगवांस् तस्मै वरम् अदाद् विभुः 10660293 पितृ-हन्तृ-वधोपायं स वव्रे वरम् ईप्सितम् 10660301 दक्षिणाग्निं परिचर ब्रह्मणैः समम् ऋत्विजम् 10660303 अभिचार-विधानेन स चाग्निः प्रमथैर् वृतः 10660311 साधयिष्यति सङ्कल्पम् अब्रह्मण्ये प्रयोजितः 10660313 इत्य् आदिष्टस् तथा चक्रे कृष्णायाभिचरन् व्रती 10660321 ततोऽग्निर् उत्थितः कुण्डान् मूर्ति-मान् अति-भीषणः 10660323 तप्त-ताम्र-शिखा-श्मश्रुर् अङ्गारोद्गारि-लोचनः 10660331 दंष्ट्रोग्र-भ्रु-कुटी-दण्ड- कठोरास्यः स्व-जिह्वया 10660333 आलिहन् सृक्वणी नग्नो विधुन्वंस् त्रि-शिखं ज्वलत् 10660341 पद्भ्यां ताल-प्रमाणाभ्यां कम्पयन्न् अवनी-तलम् 10660343 सोऽभ्यधावद् वृतो भूतैर् द्वारकां प्रदहन् दिशः 10660351 तम् आभिचार-दहनम् आयान्तं द्वारकौकसः 10660353 विलोक्य तत्रसुः सर्वे वन-दाहे मृगा यथा 10660361 अक्षैः सभायां क्रीडन्तं भगवन्तं भयातुराः 10660363 त्राहि त्राहि त्रि-लोकेश वह्नेः प्रदहतः पुरम् 10660371 श्रुत्वा तज् जन-वैक्लव्यं दृष्ट्वा स्वानां च साध्वसम् 10660373 शरण्यः सम्प्रहस्याह मा भैष्टेत्य् अवितास्म्य् अहम् 10660381 सर्वस्यान्तर्-बहिः-साक्षी कृत्यां माहेश्वरीं विभुः 10660383 विज्ञाय तद्-विघातार्थं पार्श्व-स्थं चक्रम् आदिशत् 10660391 तत् सूर्य-कोटि-प्रतिमं सुदर्शनं 10660392 जाज्वल्यमानं प्रलयानल-प्रभम् 10660393 अस्व-तेजसा खं ककुभोऽथ रोदसी 10660394 चक्रं मुकुन्दास्त्रम् अथाग्निम् आर्दयत् 10660401 कृत्यानलः प्रतिहतः स रथाङ्ग-पाणेर् 10660402 अस्त्रौजसा स नृप भग्न-मुखो निवृत्तः 10660403 वाराणसीं परिसमेत्य सुदक्षिणं तं 10660404 सर्त्विग्-जनं समदहत् स्व-कृतोऽभिचारः 10660411 चक्रं च विष्णोस् तद्-अनुप्रविष्टं 10660412 वाराणसीं साट्ट-सभालयापणाम् 10660413 स-गोपुराट्टालक-कोष्ठ-सङ्कुलां 10660414 स-कोश-हस्त्य्-अश्व-रथान्न-शालिनीम् 10660421 दग्ध्वा वाराणसीं सर्वां विष्णोश् चक्रं सुदर्शनम् 10660423 भूयः पार्श्वम् उपातिष्ठत् कृष्णस्याक्लिष्ट-कर्मणः 10660431 य एनं श्रावयेन् मर्त्य उत्तमः-श्लोक-विक्रमम् 10660433 समाहितो वा शृणुयात् सर्व-पापैः प्रमुच्यते 1067001 श्री-राजोवाच 10670011 भूयोऽहं श्रोतुम् इच्छामि रामस्याद्भुत-कर्मणः 10670013 अनन्तस्याप्रमेयस्य यद् अन्यत् कृतवान् प्रभुः 1067002 श्री-शुक उवाच 10670021 नरकस्य सखा कश्चिद् द्विविदो नाम वानरः 10670023 सुग्रीव-सचिवः सोऽथ भ्राता मैन्दस्य वीर्य-वान् 10670031 सख्युः सोऽपचितिं कुर्वन् वानरो राष्ट्र-विप्लवम् 10670033 पुर-ग्रामाकरान् घोषान् अदहद् वह्निम् उत्सृजन् 10670041 क्वचित् स शैलान् उत्पात्य तैर् देशान् समचूर्णयत् 10670043 आनर्तान् सुतराम् एव यत्रास्ते मित्र-हा हरिः 10670051 क्वचित् समुद्र-मध्य-स्थो दोर्भ्याम् उत्क्षिप्य तज्-जलम् 10670053 देशान् नागायुत-प्राणो वेला-कूले न्यमज्जयत् 10670061 आश्रमान् ऋषि-मुख्यानां कृत्वा भग्न-वनस्पतीन् 10670063 अदूषयच् छक्र्ण्-मूत्रैर् अग्नीन् वैतानिकान् खलः 10670071 पुरुषान् योषितो दृप्तः क्ष्माभृद्-द्रोणी-गुहासु सः 10670073 निक्षिप्य चाप्यधाच् छैलैः पेशस्कारीव कीटकम् 10670081 एवं देशान् विप्रकुर्वन् दूषयंश् च कुल-स्त्रियः 10670083 श्रुत्वा सु-ललितं गीतं गिरिं रैवतकं ययौ 10670091 तत्रापश्यद् यदु-पतिं रामं पुष्कर-मालिनम् 10670093 सुदर्शनीय-सर्वाङ्गं ललना-यूथ-मध्य-गम् 10670101 गायन्तं वारुणीं पीत्वा मद-विह्वल-लोचनम् 10670103 विभ्राजमानं वपुषा प्रभिन्नम् इव वारणम् 10670111 दुष्टः शाखा-मृगः शाखाम् आरूठः कम्पयन् द्रुमान् 10670113 चक्रे किलकिला-शब्दम् आत्मानं सम्प्रदर्शयन् 10670121 तस्य धार्ष्ट्यं कपेर् वीक्ष्य तरुण्यो जाति-चापलाः 10670123 हास्य-प्रिया विजहसुर् बलदेव-परिग्रहाः 10670131 ता हेलयाम् आस कपिर् भ्रू-क्षेपैः सम्मुखादिभिः 10670133 दर्शयन् स्व-गुदं तासां रामस्य च निरीक्षतः 10670141 तं ग्राव्णा प्राहरत् क्रुद्धो बलः प्रहरतां वरः 10670143 स वञ्चयित्वा ग्रावाणं मदिरा-कलशं कपिः 10670151 गृहीत्वा हेलयाम् आस धूर्तस् तं कोपयन् हसन् 10670153 निर्भिद्य कलशं दुष्टो वासांस्य् आस्फालयद् बलम् 10670161 कदर्थी-कृत्य बल-वान् विप्रचक्रे मदोद्धतः 10670163 तं तस्याविनयं दृष्ट्वा देशांश् च तद्-उपद्रुतान् 10670171 क्रुद्धो मुषलम् आदत्त हलं चारि-जिघांसया 10670173 द्विविदोऽपि महा-वीर्यः शालम् उद्यम्य पाणिना 10670181 अभ्येत्य तरसा तेन बलं मूर्धन्य् अताडयत् 10670183 तं तु सङ्कर्षणो मूर्ध्नि पतन्तम् अचलो यथा 10670191 प्रतिजग्राह बल-वान् सुनन्देनाहनच् च तम् 10670193 मूषलाहत-मस्तिष्को विरेजे रक्त-धारया 10670201 गिरिर् यथा गैरिकया प्रहारं नानुचिन्तयन् 10670203 पुनर् अन्यं समुत्क्षिप्य कृत्वा निष्पत्रम् ओजसा 10670211 तेनाहनत् सु-सङ्क्रुद्धस् तं बलः शतधाच्छिनत् 10670213 ततोऽन्येन रुषा जघ्ने तं चापि शतधाच्छिनत् 10670221 एवं युध्यन् भगवता भग्ने भग्ने पुनः पुनः 10670223 आकृष्य सर्वतो वृक्षान् निर्वृक्षम् अकरोद् वनम् 10670231 ततोऽमुञ्चच् छिला-वर्षं बलस्योपर्य् अमर्षितः 10670233 तत् सर्वं चूर्णयाम् आस लीलया मुषलायुधः 10670241 स बाहू ताल-सङ्काशौ मुष्टी-कृत्य कपीश्वरः 10670243 आसाद्य रोहिणी-पुत्रं ताभ्यां वक्षस्य् अरूरुजत् 10670251 यादवेन्द्रोऽपि तं दोर्भ्यां त्यक्त्वा मुषल-लाङ्गले 10670253 जत्राव् अभ्यर्दयत् क्रुद्धः सोऽपतद् रुधिरं वमन् 10670261 चकम्पे तेन पतता स-टङ्कः स-वनस्पतिः 10670263 पर्वतः कुरु-शार्दूल वायुना नौर् इवाम्भसि 10670271 जय-शब्दो नमः-शब्दः साधु साध्व् इति चाम्बरे 10670273 सुर-सिद्ध-मुनीन्द्राणाम् आसीत् कुसुम-वर्षिणाम् 10670281 एवं निहत्य द्विविदं जगद्-व्यतिकरावहम् 10670283 संस्तूयमानो भगवान् जनैः स्व-पुरम् आविशत् 1068001 श्री-शुक उवाच 10680011 दुर्योधन-सुतां राजन् लक्ष्मणां समितिं-जयः 10680013 स्वयंवर-स्थाम् अहरत् साम्बो जाम्बवती-सुतः 10680021 कौरवाः कुपिता ऊचुर् दुर्विनीतोऽयम् अर्भकः 10680023 कदर्थी-कृत्य नः कन्याम् अकामाम् अहरद् बलात् 10680031 बध्नीतेमं दुर्विनीतं किं करिष्यन्ति वृष्णयः 10680033 येऽस्मत्-प्रसादोपचितां दत्तां नो भुञ्जते महीम् 10680041 निगृहीतं सुतं श्रुत्वा यद्य् एष्यन्तीह वृष्णयः 10680043 भग्न-दर्पाः शमं यान्ति प्राणा इव सु-संयताः 10680051 इति कर्णः शलो भूरिर् यज्ञकेतुः सुयोधनः 10680053 साम्बम् आरेभिरे योद्धुं कुरु-वृद्धानुमोदिताः 10680061 दृष्ट्वानुधावतः साम्बो धार्तराष्ट्रान् महा-रथः 10680063 प्रगृह्य रुचिरं चापं तस्थौ सिंह इवैकलः 10680071 तं ते जिघृक्षवः क्रुद्धास् तिष्ठ तिष्ठेति भाषिणः 10680073 आसाद्य धन्विनो बाणैः कर्णाग्रण्यः समाकिरन् 10680081 सोऽपविद्धः कुरु-श्रेष्ठ कुरुभिर् यदु-नन्दनः 10680083 नामृष्यत् तद् अचिन्त्यार्भः सिंह क्षुद्र-मृगैर् इव 10680091 विस्फूर्ज्य रुचिरं चापं सर्वान् विव्याध सायकैः 10680093 कर्णादीन् षड् रथान् वीरस् तावद्भिर् युगपत् पृथक् 10680101 चतुर्भिश् चतुरो वाहान् एकैकेन च सारथीन् 10680103 रथिनश् च महेष्व्-आसांस् तस्य तत् तेऽभ्यपूजयन् 10680111 तं तु ते विरथं चक्रुश् चत्वारश् चतुरो हयान् 10680113 एकस् तु सारथिं जघ्ने चिच्छेदान्यः शरासनम् 10680121 तं बद्ध्वा विरथी-कृत्य कृच्छ्रेण कुरवो युधि 10680123 कुमारं स्वस्य कन्यां च स्व-पुरं जयिनोऽविशन् 10680131 तच् छ्रुत्वा नारदोक्तेन राजन् सञ्जात-मन्यवः 10680133 कुरून् प्रत्य् उद्यमं चक्रुर् उग्रसेन-प्रचोदिताः 10680141 सान्त्वयित्वा तु तान् रामः सन्नद्धान् वृष्णि-पुङ्गवान् 10680143 नैच्छत् कुरूणां वृष्णीनां कलिं कलि-मलापहः 10680151 जगाम हास्तिनपुरं रथेनादित्य-वर्चसा 10680153 ब्राह्मणैः कुल-वृद्धैश् च वृतश् चन्द्र इव ग्रहैः 10680161 गत्वा गजाह्वयं रामो बाह्योपवनम् आस्थितः 10680163 उद्धवं प्रेषयाम् आस धृतराष्ट्रं बुभुत्सया 10680171 सोऽभिवन्द्याम्बिका-पुत्रं भीष्मं द्रोणं च बाह्लिकम् 10680173 दुर्योधनं च विधि-वद् रामम् आगतम् अब्रवीत् 10680181 तेऽति-प्रीतास् तम् आकर्ण्य प्राप्तं रामं सुहृत्-तमम् 10680183 तम् अर्चयित्वाभिययुः सर्वे मङ्गल-पाणयः 10680191 तं सङ्गम्य यथा-न्यायं गाम् अर्घ्यं च न्यवेदयन् 10680193 तेषां ये तत्-प्रभाव-ज्ञाः प्रणेमुः शिरसा बलम् 10680201 बन्धून् कुशलिनः श्रुत्वा पृष्ट्वा शिवम् अनामयम् 10680203 परस्परम् अथो रामो बभाषेऽविक्लवं वचः 10680211 उग्रसेनः क्षितेशेशो यद् व आज्ञापयत् प्रभुः 10680213 तद् अव्यग्र-धियः श्रुत्वा कुरुध्वम् अविलम्बितम् 10680221 यद् यूयं बहवस् त्व् एकं जित्वाधर्मेण धार्मिकम् 10680223 अबध्नीताथ तन् मृष्ये बन्धूनाम् ऐक्य-काम्यया 10680231 वीर्य-शौर्य-बलोन्नद्धम् आत्म-शक्ति-समं वचः 10680233 कुरवो बलदेवस्य निशम्योचुः प्रकोपिताः 10680241 अहो महच् चित्रम् इदं काल-गत्या दुरत्यया 10680243 आरुरुक्षत्य् उपानद् वै शिरो मुकुट-सेवितम् 10680251 एते यौनेन सम्बद्धाः सह-शय्यासनाशनैः 10680253 वृष्णयस् तुल्यतां नीता अस्मद्-दत्त-नृपासनाः 10680261 चामर-व्यजने शङ्खम् आतपत्रं च पाण्डुरम् 10680263 किरीटम् आसनं शय्यां भुञ्जतेऽस्मद्-उपेक्षया 10680271 अलं यदूनां नरदेव-लाञ्छनैर् 10680272 दातुः प्रतीपैः फणिनाम् इवामृतम् 10680273 अयेऽस्मत्-प्रसादोपचिता हि यादवा 10680274 आज्यापयन्त्य् अद्य गत-त्रपा बत 10680281 कथम् इन्द्रोऽपि कुरुभिर् भीष्म-द्रोणार्जुनादिभिः 10680283 अदत्तम् अवरुन्धीत सिंह-ग्रस्तम् इवोरणः 1068029 श्री-बादरायणिर् उवाच 10680291 जन्म-बन्धु-श्रियोन्नद्ध- मदास् ते भरतर्षभ 10680293 आश्राव्य रामं दुर्वाच्यम् असभ्याः पुरम् आविशन् 10680301 दृष्ट्वा कुरूणां दौःशील्यं श्रुत्वावाच्यानि चाच्युतः 10680303 अवोचत् कोप-संरब्धो दुष्प्रेक्ष्यः प्रहसन् मुहुः 10680311 नूनं नाना-मदोन्नद्धाः शान्तिं नेच्छन्त्य् असाधवः 10680313 तेषां हि प्रशमो दण्डः पशूनां लगुडो यथा 10680321 अहो यदून् सु-संरब्धान् कृष्णं च कुपितं शनैः 10680323 सान्त्वयित्वाहम् एतेषां शमम् इच्छन्न् इहागतः 10680331 त इमे मन्द-मतयः कलहाभिरताः खलाः 10680333 तं माम् अवज्ञाय मुहुर् दुर्भाषान् मानिनोऽब्रुवन् 10680341 नोग्रसेनः किल विभुर् भोज-वृष्ण्य्-अन्धकेश्वरः 10680343 शक्रादयो लोक-पाला यस्यादेशानुवर्तिनः 10680351 सुधर्माक्रम्यते येन पारिजातोऽमराङ्घ्रिपः 10680353 आनीय भुज्यते सोऽसौ न किलाध्यासनार्हणः 10680361 यस्य पाद-युगं साक्षाच् छ्रीर् उपास्तेऽखिलेश्वरी 10680363 स नार्हति किल श्रीशो नरदेव-परिच्छदान् 10680371 यस्याङ्घ्रि-पङ्कज-रजोऽखिल-लोक-पालैर् 10680372 मौल्य्-उत्तमैर् धृतम् उपासित-तीर्थ-तीर्थम् 10680373 ब्रह्मा भवोऽहम् अपि यस्य कलाः कलायाः 10680374 श्रीश् चोद्वहेम चिरम् अस्य नृपासनं क्व 10680381 भुञ्जते कुरुभिर् दत्तं भू-खण्डं वृष्णयः किल 10680383 उपानहः किल वयं स्वयं तु कुरवः शिरः 10680391 अहो ऐश्वर्य-मत्तानां मत्तानाम् इव मानिनाम् 10680393 असम्बद्धा गिरो रूक्षाः कः सहेतानुशासिता 10680401 अद्य निष्कौरवं पृथ्वीं करिष्यामीत्य् अमर्षितः 10680403 गृहीत्वा हलम् उत्तस्थौ दहन्न् इव जगत्-त्रयम् 10680411 लाङ्गलाग्रेण नगरम् उद्विदार्य गजाह्वयम् 10680413 विचकर्ष स गङ्गायां प्रहरिष्यन्न् अमर्षितः 10680421 जल-यानम् इवाघूर्णां गङ्गायां नगरं प्रति 10680423 आकृष्यमाणम् आलोक्य कौरवा जात-सम्भ्रमाः 10680431 तम् एव शरणं जग्मुः स-कुटुम्बा जिजीषवः 10680433 स-लक्ष्मणं पुरस्-कृत्य साम्बं प्राञ्जलयः प्रभुम् 10680441 राम रामाखिलाधार प्रभावं न विदाम ते 10680443 मूढानां नः कु-बुद्धीनां क्षन्तुम् अर्हस्य् अतिक्रमम् 10680451 स्थित्य्-उत्पत्त्य्-अप्ययानां त्वम् एको हेतुर् निराश्रयः 10680453 लोकान् क्रीडनकान् ईश क्रीडतस् ते वदन्ति हि 10680461 त्वम् एव मूर्ध्नीदम् अनन्त लीलया 10680462 भू-मण्डलं बिभर्षि सहस्र-मूर्धन् 10680463 अन्ते च यः स्वात्म-निरुद्ध-विश्वः 10680464 शेषेऽद्वितीयः परिशिष्यमाणः 10680471 कोपस् तेऽखिल-शिक्षार्थं न द्वेषान् न च मत्सरात् 10680473 बिभ्रतो भगवन् सत्त्वं स्थिति-पालन-तत्परः 10680481 नमस् ते सर्व-भूतात्मन् सर्व-शक्ति-धराव्यय 10680483 विश्व-कर्मन् नमस् तेऽस्तु त्वां वयं शरणं गताः 1068049 श्री-शुक उवाच 10680491 एवं प्रपन्नाः संविग्नैर् वेपमानायनैर् बलः 10680493 प्रसादितः सु-प्रसन्नो मा भैष्टेत्य् अभयं ददौ 10680501 दुर्योधनः पारिबर्हं कुञ्जरान् षष्टि-हायनान् 10680503 ददौ च द्वादश-शतान्य् अयुतानि तुरङ्गमान् 10680511 रथानां षट्-सहस्राणि रौक्माणां सूर्य-वर्चसाम् 10680513 दासीनां निष्क-कण्ठीनां सहस्रं दुहितृ-वत्सलः 10680521 प्रतिगृह्य तु तत् सर्वं भगवान् सात्वतर्षभः 10680523 स-सुतः स-स्नुषः प्रायात् सुहृद्भिर् अभिनन्दितः 10680531 ततः प्रविष्टाः स्व-पुरं हलायुधः 10680532 समेत्य बन्धून् अनुरक्त-चेतसः 10680533 शशंस सर्वं यदु-पुङ्गवानां 10680534 मध्ये सभायां कुरुषु स्व-चेष्टितम् 10680541 अद्यापि च पुरं ह्य् एतत् सूचयद् राम-विक्रमम् 10680543 समुन्नतं दक्षिणतो गङ्गायाम् अनुदृश्यते 1069001 श्री-शुक उवाच 10690011 नरकं निहतं श्रुत्वा तथोद्वाहं च योषिताम् 10690013 कृष्णेनैकेन बह्वीनां तद्-दिदृक्षुः स्म नारदः 10690021 चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् 10690023 गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत् 10690031 इत्य् उत्सुको द्वारवतीं देवर्षिर् द्रष्टुम् आगमत् 10690033 पुष्पितोपवनाराम- द्विजालि-कुल-नादिताम् 10690041 उत्फुल्लेन्दीवराम्भोज- कह्लार-कुमुदोत्पलैः 10690043 छुरितेषु सरःसूच्चैः कूजितां हंस-सारसैः 10690051 प्रासाद-लक्षैर् नवभिर् जुष्टां स्फाटिक-राजतैः 10690053 महा-मरकत-प्रख्यैः स्वर्ण-रत्न-परिच्छदैः 10690061 विभक्त-रथ्या-पथ-चत्वापणैः 10690062 शाला-सभाभी रुचिरां सुरालयैः 10690063 संसिक्त-मार्गाङ्गन-वीथि-देहलीं 10690064 पतत्-पताक-ध्वज-वारितातपाम् 10690071 तस्याम् अन्तः-पुरम् श्रीमद् अर्चितं सर्व-धिष्ण्य-पैः 10690073 हरेः स्व-कुशलं यत्र त्वष्ट्रा कार्त्स्न्येन दर्शितम् 10690081 तत्र षोडशभिः सद्म- सहस्रैः समलङ्कृतम् 10690083 विवेशैकतमं शौरेः पत्नीनां भवनं महत् 10690091 विष्टब्धं विद्रुम-स्तम्भैर् वैदूर्य-फलकोत्तमैः 10690093 इन्द्रनील-मयैः कुड्यैर् जगत्या चाहत-त्विषा 10690101 वितानैर् निर्मितैस् त्वष्ट्रा मुक्ता-दाम-विलम्बिभिः 10690103 दान्तैर् आसन-पर्यङ्कैर् मण्य्-उत्तम-परिष्कृतैः 10690111 दासीभिर् निष्क-कण्ठीभिः सु-वासोभिर् अलङ्कृतम् 10690113 पुम्भिः स-कञ्चुकोष्णीष- सु-वस्त्र-मणि-कुण्डलैः 10690121 रत्न-प्रदीप-निकर-द्युतिभिर् निरस्त- 10690122 ध्वान्तं विचित्र-वलभीषु शिखण्डिनोऽङ्ग 10690123 नृत्यन्ति यत्र विहितागुरु-धूपम् अक्षैर् 10690124 निर्यान्तम् ईक्ष्य घन-बुद्धय उन्नदन्तः 10690131 तस्मिन् समान-गुण-रूप-वयः-सु-वेष- 10690132 दासी-सहस्र-युतयानुसवं गृहिण्या 10690133 विप्रो ददर्श चमर-व्यजनेन रुक्म- 10690134 दण्डेन सात्वत-पतिं परिवीजयन्त्या 10690141 तं सन्निरीक्ष्य भगवान् सहसोत्थित- श्री- 10690142 पर्यङ्कतः सकल-धर्म-भृतां वरिष्ठः 10690143 आनम्य पाद-युगलं शिरसा किरीट- 10690144 जुष्टेन साञ्जलिर् अवीविशद् आसने स्वे 10690151 तस्यावनिज्य चरणौ तद्-अपः स्व-मूर्ध्ना 10690152 बिभ्रज् जगद्-गुरु-तमोऽपि सतां पतिर् हि 10690153 ब्रह्मण्य-देव इति यद् गुण-नाम युक्तं 10690154 तस्यैव यच्-चरण-शौचम् अशेष-तीर्थम् 10690161 सम्पूज्य देव-ऋषि-वर्यम् ऋषिः पुराणो 10690162 नारायणो नर-सखो विधिनोदितेन 10690163 वाण्याभिभाष्य मितयामृत-मिष्टया तं 10690164 प्राह प्रभो भगवते करवाम हे किम् 1069017 श्री-नारद उवाच 10690171 नैवाद्भुतं त्वयि विभोऽखिल-लोक-नाथे 10690172 मैत्री जनेषु सकलेषु दमः खलानाम् 10690173 निःश्रेयसाय हि जगत्-स्थिति-रक्षणाभ्यां 10690174 स्वैरावतार उरुगाय विदाम सुष्ठु 10690181 दृष्टं तवाङ्घ्रि-युगलं जनतापवर्गं 10690182 ब्रह्मादिभिर् हृदि विचिन्त्यम् अगाध-बोधैः 10690183 संसार-कूप-पतितोत्तरणावलम्बं 10690184 ध्यायंश् चराम्य् अनुगृहाण यथा स्मृतिः स्यात् 10690191 tataH’nyad आविशद् गेहं कृष्ण-पत्न्याः स नारदः 10690193 योगेश्वरेश्वरस्याङ्ग योग-माया-विवित्सया 10690201 दीव्यन्तम् अक्षैस् तत्रापि प्रियया चोद्धवेन च 10690203 पूजितः परया भक्त्या प्रत्युत्थानासनादिभिः 10690211 पृष्टश् चाविदुषेवासौ कदायातो भवान् इति 10690213 क्रियते किं नु पूर्णानाम् अपूर्णैर् अस्मद्-आदिभिः 10690221 अथापि ब्रूहि नो ब्रह्मन् जन्मैतच् छोभनं कुरु 10690223 स तु विस्मित उत्थाय तूष्णीम् अन्यद् अगाद् गृहम् 10690231 तत्राप्य् अचष्ट गोविन्दं लालयन्तं सुतान् शिशून् 10690233 ततोऽन्यस्मिन् गृहेऽपश्यन् मज्जनाय कृतोद्यमम् 10690241 जुह्वन्तं च वितानाग्नीन् यजन्तं पञ्चभिर् मखैः 10690243 भोजयन्तं द्विजान् क्वापि भुञ्जानम् अवशेषितम् 10690251 क्वापि सन्ध्याम् उपासीनं जपन्तं ब्रह्म वाग्-यतम् 10690253 एकत्र चासि-चर्माभ्यां चरन्तम् असि-वर्त्मसु 10690261 अश्वैर् गजइ रथैः क्वापि विचरन्तं गदाग्रजम् 10690263 क्वचिच् छयानं पर्यङ्के स्तूयमानं च वन्दिभिः 10690271 मन्त्रयन्तं च कस्मिंश्चिन् मन्त्रिभिश् चोद्धवादिभिः 10690273 जल-क्रीडा-रतं क्वापि वार-मुख्याबलावृतम् 10690281 कुत्रचिद् द्विज-मुख्येभ्यो ददतं गाः स्व्-अलङ्कृताः 10690283 इतिहास-पुराणानि शृण्वन्तं मङ्गलानि च 10690291 हसन्तं हास-कथया कदाचित् प्रियया गृहे 10690293 क्वापि धर्मं सेवमानम् अर्थ-कामौ च कुत्रचित् 10690301 ध्यायन्तम् एकम् आसीनं पुरुषं प्रकृतेः परम् 10690303 शुश्रूषन्तं गुरून् क्वापि कामैर् भोगैः सपर्यया 10690311 कुर्वन्तं विग्रहं कैश्चित् सन्धिं चान्यत्र केशवम् 10690313 कुत्रापि सह रामेण चिन्तयन्तं सतां शिवम् 10690321 पुत्राणां दुहितॄणां च काले विध्य्-उपयापनम् 10690323 दारैर् वरैस् तद्-सदृशैः कल्पयन्तं विभूतिभिः 10690331 प्रस्थापनोपनयनैर् अपत्यानां महोत्सवान् 10690333 वीक्ष्य योगेश्वरेशस्य येषां लोका विसिस्मिरे 10690341 यजन्तं सकलान् देवान् क्वापि क्रतुभिर् ऊर्जितैः 10690343 पूर्तयन्तं क्वचिद् धर्मं कूर्पाराम-मठादिभिः 10690351 चरन्तं मृगयां क्वापि हयम् आरुह्य सैन्धवम् 10690353 घ्नन्तं तत्र पशून् मेध्यान् परीतं यदु-पुङ्गवैः 10690361 अव्यक्त-लिङ्गं प्रकृतिष्व् अन्तः-पुर-गृहादिषु 10690363 क्वचिच् चरन्तं योगेशं तत्-तद्-भाव-बुभुत्सया 10690371 अथोवाच हृषीकेशं नारदः प्रहसन्न् इव 10690373 योग-मायोदयं वीक्ष्य मानुषीम् ईयुषो गतिम् 10690381 विदां योग-मायास् ते दुर्दर्शा अपि मायिनाम् 10690383 योगेश्वरात्मन् निर्भाता भवत्-पाद-निषेवया 10690391 अनुजानीहि मां देव लोकांस् ते यशसाप्लुतान् 10690393 पर्यटामि तवोद्गायन् लीला भुवन-पावनीः 1069040 श्री-भगवान् उवाच 10690401 ब्रह्मन् धर्मस्य वक्ताहं कर्ता तद्-अनुमोदिता 10690403 तच् छिक्षयन् लोकम् इमम् आस्थितः पुत्र मा खिदः 1069041 श्री-शुक उवाच 10690411 इत्य् आचरन्तं सद्-धर्मान् पावनान् गृह-मेधिनाम् 10690413 तम् एव सर्व-गेहेषु सन्तम् एकं ददर्श ह 10690421 कृष्णस्यानन्त-वीर्यस्य योग-माया-महोदयम् 10690423 मुहुर् दृष्ट्वा ऋषिर् अभूद् विस्मितो जात-कौतुकः 10690431 इत्य् अर्थ-काम-धर्मेषु कृष्णेन श्रद्धितात्मना 10690433 सम्यक् सभाजितः प्रीतस् तम् एवानुस्मरन् ययौ 10690441 एवं मनुष्य-पदवीम् अनुवर्तमानो 10690442 नारायणोऽखिल-भवाय गृहीत-शक्तिः 10690443 रेमेऽङ्ग षोडश-सहस्र-वराङ्गनानां 10690444 स-व्रीड-सौहृद-निरीक्षण-हास-जुष्टः 10690451 यानीह विश्व-विलयोद्भव-वृत्ति-हेतुः 10690452 कर्माण्य् अनन्य-विषयाणि हरिश् चकार 10690453 यस् त्व् अङ्ग गायति शृणोत्य् अनुमोदते वा 10690454 भक्तिर् भवेद् भगवति ह्य् अपवर्ग-मार्गे 1070001 श्री-शुक उवाच 10700011 अथोषस्य् उपवृत्तायां कुक्कुटान् कूजतोऽशपन् 10700013 गृहीत-कण्ठ्यः पतिभिर् माधव्यो विरहातुराः 10700021 वयांस्य् अरोरुवन् कृष्णं बोधयन्तीव वन्दिनः 10700023 गायत्स्व् अलिष्व् अनिद्राणि मन्दार-वन-वायुभिः 10700031 मुहूर्तं तं तु वैदर्भी नामृष्यद् अति-शोभनम् 10700033 परिरम्भण-विश्लेषात् प्रिय-बाह्व्-अन्तरं गता 10700041 ब्राह्मे मुहूर्त उत्थाय वार्य् उपस्पृश्य माधवः 10700043 दध्यौ प्रसन्न-करण आत्मानं तमसः परम् 10700051 एकं स्वयं-ज्योतिर् अनन्यम् अव्ययं 10700052 स्व-संस्थया नित्य-निरस्त-कल्मषम् 10700053 ब्रह्माख्यम् अस्योद्भव-नाश-हेतुभिः 10700054 स्व-शक्तिभिर् लक्षित-भाव-निर्वृतिम् 10700061 अथाप्लुतोऽम्भस्य् अमले यथा-विधि 10700062 क्रिया-कलापं परिधाय वाससी 10700063 चकार सन्ध्योपगमादि सत्तमो 10700064 हुतानलो ब्रह्म जजाप वाग्-यतः 10700071 उपस्थायार्कम् उद्यन्तं तर्पयित्वात्मनः कलाः 10700073 देवान् ऋषीन् पितॄन् वृद्धान् विप्रान् अभ्यर्च्य चात्मवान् 10700081 धेनूनां रुक्म-शृङ्गीनां साध्वीनां मौक्तिक-स्रजाम् 10700083 पयस्विनीनां गृष्टीनां स-वत्सानां सु-वाससाम् 10700091 ददौ रूप्य-खुराग्राणां क्षौमाजिन-तिलैः सह 10700093 अलङ्कृतेभ्यो विप्रेभ्यो बद्वं बद्वं दिने दिने 10700101 गो-विप्र-देवता-वृद्ध- गुरून् भूतानि सर्वशः 10700103 नमस्कृत्यात्म-सम्भूतीर् मङ्गलानि समस्पृशत् 10700111 आत्मानं भूषयाम् आस नर-लोक-विभूषणम् 10700113 वासोभिर् भूषणैः स्वीयैर् दिव्य-स्रग्-अनुलेपनैः 10700121 अवेक्ष्याज्यं तथादर्शं गो-वृष-द्विज-देवताः 10700123 कामांश् च सर्व-वर्णानां पौरान्तः-पुर-चारिणाम् 10700125 प्रदाप्य प्रकृतीः कामैः प्रतोष्य प्रत्यनन्दत 10700131 संविभज्याग्रतो विप्रान् स्रक्-ताम्बूलानुलेपनैः 10700133 सुहृदः प्रकृतीर् दारान् उपायुङ्क्त ततः स्वयम् 10700141 तावत् सूत उपानीय स्यन्दनं परमाद्भुतम् 10700143 सुग्रीवाद्यैर् हयैर् युक्तं प्रणम्यावस्थितोऽग्रतः 10700151 गृहीत्वा पाणिना पाणी सारथेस् तम् अथारुहत् 10700153 सात्यक्य्-उद्धव-संयुक्तः पूर्वाद्रिम् इव भास्करः 10700161 ईक्षितोऽन्तः-पुर-स्त्रीणां स-व्रीड-प्रेम-वीक्षितैः 10700163 कृच्छ्राद् विसृष्टो निरगाज् जात-हासो हरन् मनः 10700171 सुधर्माख्यां सभां सर्वैर् वृष्णिभिः परिवारितः 10700173 प्राविशद् यन्-निविष्टानां न सन्त्य् अङ्ग षड् ऊर्मयः 10700181 तत्रोपविष्टः परमासने विभुर् 10700182 बभौ स्व-भासा ककुभोऽवभासयन् 10700183 वृतो नृ-सिंहैर् यदुभिर् यदूत्तमो 10700184 यथोडु-राजो दिवि तारका-गणैः 10700191 तत्रोपमन्त्रिणो राजन् नाना-हास्य-रसैर् विभुम् 10700193 उपतस्थुर् नटाचार्या नर्तक्यस् ताण्डवैः पृथक् 10700201 मृदङ्ग-वीणा-मुरज- वेणु-ताल-दर-स्वनैः 10700203 ननृतुर् जगुस् तुष्टुवुश् च सूत-मागध-वन्दिनः 10700211 तत्राहुर् ब्राह्मणाः केचिद् आसीना ब्रह्म-वादिनः 10700213 पूर्वेषां पुण्य-यशसां राज्ञां चाकथयन् कथाः 10700221 तत्रैकः पुरुषो राजन्न् आगतोऽपूर्व-दर्शनः 10700223 विज्ञापितो भगवते प्रतीहारैः प्रवेशितः 10700231 स नमस्कृत्य कृष्णाय परेशाय कृताञ्जलिः 10700233 राज्ञाम् आवेदयद् दुःखं जरासन्ध-निरोध-जम् 10700241 ये च दिग्-विजये तस्य सन्नतिं न ययुर् नृपाः 10700243 प्रसह्य रुद्धास् तेनासन्न् अयुते द्वे गिरिव्रजे 1070025 राजान ऊचुः 10700251 कृष्ण कृष्णाप्रमेयात्मन् प्रपन्न-भय-भञ्जन 10700253 वयं त्वां शरणं यामो भव-भीताः पृथग्-धियः 10700261 लोको विकर्म-निरतः कुशले प्रमत्तः 10700262 कर्मण्य् अयं त्वद्-उदिते भवद्-अर्चने स्वे 10700263 यस् तावद् अस्य बलवान् इह जीविताशां 10700264 सद्यश् छिनत्त्य् अनिमिषाय नमोऽस्तु तस्मै 10700271 लोके भवाञ् जगद्-इनः कलयावतीर्णः 10700272 सद्-रक्षणाय खल-निग्रहणाय चान्यः 10700273 कश्चित् त्वदीयम् अतियाति निदेशम् ईश 10700274 किं वा जनः स्व-कृतम् ऋच्छति तन् न विद्मः 10700281 स्वप्नायितं नृप-सुखं पर-तन्त्रम् ईश 10700282 शश्वद्-भयेन मृतकेन धुरं वहामः 10700283 हित्वा तद् आत्मनि सुखं त्वद्-अनीह-लभ्यं 10700284 क्लिश्यामहेऽति-कृपणास् तव माययेह 10700291 तन् नो भवान् प्रणत-शोक-हराङ्घ्रि-युग्मो 10700292 बद्धान् वियुङ्क्ष्व मगधाह्वय-कर्म-पाशात् 10700293 यो भू-भुजोऽयुत-मतङ्गज-वीर्यम् एको 10700294 बिभ्रद् रुरोध भवने मृग-राड् इवावीः 10700301 यो वै त्वया द्वि-नव-कृत्व उदात्त-चक्र 10700302 भग्नो मृधे खलु भवन्तम् अनन्त-वीर्यम् 10700303 जित्वा नृ-लोक-निरतं सकृद् ऊठ-दर्पो 10700304 युष्मत्-प्रजा रुजति नोऽजित तद् विधेहि 1070031 दूत उवाच 10700311 इति मागध-संरुद्धा भवद्-दर्शन-काङ्क्षिणः 10700313 प्रपन्नाः पाद-मूलं ते दीनानां शं विधीयताम् 1070032 श्री-शुक उवाच 10700321 राज-दूते ब्रुवत्य् एवं देवर्षिः परम-द्युतिः 10700323 बिभ्रत् पिङ्ग-जटा-भारं प्रादुरासीद् यथा रविः 10700331 तं दृष्ट्वा भगवान् कृष्णः सर्व-लोकेश्वरेश्वरः 10700333 ववन्द उत्थितः शीर्ष्णा स-सभ्यः सानुगो मुदा 10700341 सभाजयित्वा विधि-वत् कृतासन-परिग्रहम् 10700343 बभाषे सुनृतैर् वाक्यैः श्रद्धया तर्पयन् मुनिम् 10700351 अपि स्विद् अद्य लोकानां त्रयाणाम् अकुतो-भयम् 10700353 ननु भूयान् भगवतो लोकान् पर्यटतो गुणः 10700361 न हि तेऽविदितं किञ्चिल् लोकेष्व् ईश्वर-कर्तृषु 10700363 अथ पृच्छामहे युष्मान् पाण्डवानां चिकीर्षितम् 1070037 श्री-नारद उवाच 10700371 दृष्टा मया ते बहुशो दुरत्यया 10700372 माया विभो विश्व-सृजश् च मायिनः 10700373 भूतेषु भूमंश् चरतः स्व-शक्तिभिर् 10700374 वह्नेर् इव च्छन्न-रुचो न मेऽद्भुतम् 10700381 तवेहितं कोऽर्हति साधु वेदितुं 10700382 स्व-माययेदं सृजतो नियच्छतः 10700383 यद् विद्यमानात्मतयावभासते 10700384 तस्मै नमस् ते स्व-विलक्षणात्मने 10700391 जीवस्य यः संसरतो विमोक्षणं 10700392 न जानतोऽनर्थ-वहाच् छरीरतः 10700393 लीलावतारैः स्व-यशः प्रदीपकं 10700394 प्राज्वालयत् त्वा तम् अहं प्रपद्ये 10700401 अथाप्य् आश्रावये ब्रह्म नर-लोक-विडम्बनम् 10700403 राज्ञः पैतृ-ष्वस्रेयस्य भक्तस्य च चिकीर्षितम् 10700411 यक्ष्यति त्वां मखेन्द्रेण राजसूयेन पाण्डवः 10700413 पारमेष्ठ्य-कामो नृपतिस् तद् भवान् अनुमोदताम् 10700421 तस्मिन् देव क्रतु-वरे भवन्तं वै सुरादयः 10700423 दिदृक्षवः समेष्यन्ति राजानश् च यशस्विनः 10700431 श्रवणात् कीर्तनाद् ध्यानात् पूयन्तेऽन्ते-वसायिनः 10700433 तव ब्रह्म-मयस्येश किम् उतेक्षाभिमर्शिनः 10700441 यस्यामलं दिवि यशः प्रथितं रसायां 10700443 भूमौ च ते भुवन-मङ्गल दिग्-वितानम् 10700441 मन्दाकिनीति दिवि भोगवतीति चाधो 10700443 गङ्गेति चेह चरणाम्बु पुनाति विश्वम् 1070045 श्री-शुक उवाच 10700451 तत्र तेष्व् आत्म-पक्षेष्व् a- गृणत्सु विजिगीषया 10700453 वाचः पेशैः स्मयन् भृत्यम् उद्धवं प्राह केशवः 1070046 श्री-भगवान् उवाच 10700461 त्वं हि नः परमं चक्षुः सुहृन् मन्त्रार्थ-तत्त्व-वित् 10700463 अथात्र ब्रूह्य् अनुष्ठेयं श्रद्दध्मः करवाम तत् 10700471 इत्य् उपामन्त्रितो भर्त्रा सर्व-ज्ञेनापि मुग्ध-वत् 10700473 निदेशं शिरसाधाय उद्धवः प्रत्यभाषत 1071001 श्री-शुक उवाच 10710011 इत्य् उदीरितम् आकर्ण्य देवर्षेर् उद्धवोऽब्रवीत् 10710013 सभ्यानां मतम् आज्ञाय कृष्णस्य च महा-मतिः 1071002 श्री-उद्धव उवाच 10710021 यद् उक्तम् ऋषिणा देव साचिव्यं यक्ष्यतस् त्वया 10710023 कार्यं पैतृ-ष्वस्रेयस्य रक्षा च शरणैषिणाम् 10710031 यष्टव्यं राजसूयेन दिक्-चक्र-जयिना विभो 10710033 अतो जरा-सुत-जय उभयार्थो मतो मम 10710041 अस्माकं च महान् अर्थो ह्य् एतेनैव भविष्यति 10710043 यशश् च तव गोविन्द राज्ञो बद्धान् विमुञ्चतः 10710051 स वै दुर्विषहो राजा नागायुत-समो बले 10710053 बलिनाम् अपि चान्येषां भीमं सम-बलं विना 10710061 द्वै-रथे स तु जेतव्यो मा शताक्षौहिणी-युतः 10710063 ब्रह्मण्योऽभ्यर्थितो विप्रैर् न प्रत्याख्याति कर्हिचित् 10710071 ब्रह्म-वेष-धरो गत्वा तं भिक्षेत वृकोदरः 10710073 हनिष्यति न सन्देहो द्वै-रथे तव सन्निधौ 10710081 निमित्तं परम् ईशस्य विश्व-सर्ग-निरोधयोः 10710083 हिरण्यगर्भः शर्वश् च कालस्यारूपिणस् तव 10710091 गायन्ति ते विशद-कर्म गृहेषु देव्यो 10710092 राज्ञां स्व-शत्रु-वधम् आत्म-विमोक्षणं च 10710093 गोप्यश् च कुञ्जर-पतेर् जनकात्मजायाः 10710094 पित्रोश् च लब्ध-शरणो मुनयो वयं च 10710101 जरासन्ध-वधः कृष्ण भूर्य्-अर्थायोपकल्पते 10710103 प्रायः पाक-विपाकेन तव चाभिमतः क्रतुः 1071011 श्री-शुक उवाच 10710111 इत्य् उद्धव-वचो राजन् सर्वतो-भद्रम् अच्युतम् 10710113 देवर्षिर् यदु-वृद्धाश् च कृष्णश् च प्रत्यपूजयन् 10710121 अथादिशत् प्रयाणाय भगवान् देवकी-सुतः 10710123 भृत्यान् दारुक-जैत्रादीन् अनुज्ञाप्य गुरून् विभुः 10710131 निर्गमय्यावरोधान् स्वान् स-सुतान् स-परिच्छदान् 10710132 सङ्कर्षणम् अनुज्ञाप्य यदु-राजं च शत्रु-हन् 10710133 सूतोपनीतं स्व-रथम् आरुहद् गरुड-ध्वजम् 10710141 ततो रथ-द्विप-भट-सादि-नायकैः 10710142 करालया परिवृत आत्म-सेनया 10710143 मृदङ्ग-भेर्य्-आनक-शङ्ख-गोमुखैः 10710144 प्रघोष-घोषित-ककुभो निरक्रमत् 10710151 नृ-वाजि-काञ्चन-शिबिकाभिर् अच्युतं 10710152 सहात्मजाः पतिम् अनु सु-व्रता ययुः 10710153 वराम्बराभरण-विलेपन-स्रजः 10710154 सु-संवृता नृभिर् असि-चर्म-पाणिभिः 10710161 नरोष्ट्र-गो-महिष-खराश्वतर्य्-अनः- 10710162 करेणुभिः परिजन-वार-योषितः 10710163 स्व्-अलङ्कृताः कट-कुटि-कम्बलाम्बराद्य्- 10710164 उपस्करा ययुर् अधियुज्य सर्वतः 10710171 बलं बृहद्-ध्वज-पट-छत्र-चामरैर् 10710172 वरायुधाभरण-किरीट-वर्मभिः 10710173 दिवांशुभिस् तुमुल-रवं बभौ रवेर् 10710174 यथार्णवः क्षुभित-तिमिङ्गिलोर्मिभिः 10710181 अथो मुनिर् यदु-पतिना सभाजितः 10710182 प्रणम्य तं हृदि विदधद् विहायसा 10710183 निशम्य तद्-व्यवसितम् आहृतार्हणो 10710184 मुकुन्द-सन्दरशन-निर्वृतेन्द्रियः 10710191 राज-दूतम् उवाचेदं भगवान् प्रीणयन् गिरा 10710193 मा भैष्ट दूत भद्रं वो घातयिष्यामि मागधम् 10710201 इत्य् उक्तः प्रस्थितो दूतो यथा-वद् अवदन् नृपान् 10710203 तेऽपि सन्दर्शनं शौरेः प्रत्यैक्षन् यन् मुमुक्षवः 10710211 आनर्त-सौवीर-मरूंस् तीर्त्वा विनशनं हरिः 10710213 गिरीन् नदीर् अतीयाय पुर-ग्राम-व्रजाकरान् 10710221 ततो दृषद्वतीं तीर्त्वा मुकुन्दोऽथ सरस्वतीम् 10710223 पञ्चालान् अथ मत्स्यांश् च शक्र-प्रस्थम् अथागमत् 10710231 तम् उपागतम् आकर्ण्य प्रीतो दुर्दर्शनं नृणाम् 10710233 अजात-शत्रुर् निरगात् सोपाध्यायः सुहृद्-वृतः 10710241 गीत-वादित्र-घोषेण ब्रह्म-घोषेण भूयसा 10710243 अभ्ययात् स हृषीकेशं प्राणाः प्राणम् इवादृतः 10710251 दृष्ट्वा विक्लिन्न-हृदयः कृष्णं स्नेहेन पाण्डवः 10710253 चिराद् दृष्टं प्रियतमं सस्वजेऽथ पुनः पुनः 10710261 दोर्भ्यां परिष्वज्य रमामलालयं 10710262 मुकुन्द-गात्रं नृ-पतिर् हताशुभः 10710263 लेभे परां निर्वृतिम् अश्रु-लोचनो 10710264 हृष्यत्-तनुर् विस्मृत-लोक-विभ्रमः 10710271 तं मातुलेयं परिरभ्य निर्वृतो 10710272 भीमः स्मयन् प्रेम-जलाकुलेन्द्रियः 10710273 यमौ किरीटी च सुहृत्तमं मुदा 10710274 प्रवृद्ध-बाष्पाः परिरेभिरेऽच्युतम् 10710281 अर्जुनेन परिष्वक्तो यमाभ्याम् अभिवादितः 10710283 ब्राह्मणेभ्यो नमस्कृत्य वृद्धेभ्यश् च यथार्हतः 10710291 मानिनो मानयाम् आस कुरु-सृञ्जय-कैकयान् 10710293 सूत-मागध-गन्धर्वा वन्दिनश् चोपमन्त्रिणः 10710301 मृदङ्ग-शङ्ख-पटह- वीणा-पणव-गोमुखैः 10710303 ब्राह्मणाश् चारविन्दाक्षं तुष्टुवुर् ननृतुर् जगुः 10710311 एवं सुहृद्भिः पर्यस्तः पुण्य-श्लोक-शिखामणिः 10710313 संस्तूयमानो भगवान् विवेशालङ्कृतं पुरम् 10710321 संसिक्त-वर्त्म करिणां मद-गन्ध-तोयैश् 10710322 चित्र-ध्वजैः कनक-तोरण-पूर्ण-कुम्भैः 10710323 मृष्टात्मभिर् नव-दुकूल-विभूषण-स्रग्- 10710324 गन्धैर् नृभिर् युवतिभिश् च विराजमानम् 10710331 उद्दीप्त-दीप-बलिभिः प्रति-सद्म जाल- 10710332 निर्यात-धूप-रुचिरं विलसत्-पताकम् 10710333 मूर्धन्य-हेम-कलशै रजतोरु-शृङ्गैर् 10710334 जुष्टं ददर्श भवनैः कुरु-राज-धाम 10710341 प्राप्तं निशम्य नर-लोचन-पान-पात्रम् 10710342 औत्सुक्य-विश्लथित-केश-दुकूल-बन्धाः 10710343 सद्यो विसृज्य गृह-कर्म पतींश् च तल्पे 10710344 द्रष्टुं ययुर् युवतयः स्म नरेन्द्र-मार्गे 10710351 तस्मिन् सु-सङ्कुल इभाश्व-रथ-द्विपद्भिः 10710352 कृष्णं स-भार्यम् उपलभ्य गृहाधिरूठाः 10710353 नार्यो विकीर्य कुसुमैर् मनसोपगुह्य 10710354 सु-स्वागतं विदधुर् उत्स्मय-वीक्षितेन 10710361 ऊचुः स्त्रियः पथि निरीक्ष्य मुकुन्द-पत्नीस् 10710362 तारा यथोडुप-सहाः किम् अकार्य् अमूभिः 10710363 यच् चक्षुषां पुरुष-मौलिर् उदार-हास- 10710364 लीलावलोक-कलयोत्सवम् आतनोति 10710371 तत्र तत्रोपसङ्गम्य पौरा मङ्गल-पाणयः 10710373 चक्रुः सपर्यां कृष्णाय श्रेणी-मुख्या हतैनसः 10710381 अन्तः-पुर-जनैः प्रीत्या मुकुन्दः फुल्ल-लोचनैः 10710383 स-सम्भ्रमैर् अभ्युपेतः प्राविशद् राज-मन्दिरम् 10710391 पृथा विलोक्य भ्रात्रेयं कृष्णं त्रि-भुवनेश्वरम् 10710393 प्रीतात्मोत्थाय पर्यङ्कात् स-स्नुषा परिषस्वजे 10710401 गोविन्दं गृहम् आनीय देव-देवेशम् आदृतः 10710403 पूजायां नाविदत् कृत्यं प्रमोदोपहतो नृपः 10710411 पितृ-ष्वसुर् गुरु-स्त्रीणां कृष्णश् चक्रेऽभिवादनम् 10710413 स्वयं च कृष्णया राजन् भगिन्या चाभिवन्दितः 10710421 श्वश्र्वा सञ्चोदिता कृष्णा कृष्ण-पत्नीश् च सर्वशः 10710423 आनर्च रुक्मिणीं सत्यां भद्रां जाम्बवतीं तथा 10710431 कालिन्दीं मित्रविन्दां च शैब्यां नाग्नजितीं सतीम् 10710433 अन्याश् चाभ्यागता यास् तु वासः-स्रङ्-मण्डनादिभिः 10710441 सुखं निवासयाम् आस धर्म-राजो जनार्दनम् 10710443 स-सैन्यं सानुगामात्यं स-भार्यं च नवं नवम् 10710451 तर्पयित्वा खाण्डवेन वह्निं फाल्गुन-संयुतः 10710453 मोचयित्वा मयं येन राज्ञे दिव्या सभा कृता 10710461 उवास कतिचिन् मासान् राज्ञः प्रिय-चिकीर्षया 10710463 विहरन् रथम् आरुह्य फाल्गुनेन भटैर् वृतः 1072001 श्री-शुक उवाच 10720011 एकदा तु सभा-मध्य आस्थितो मुनिभिर् वृतः 10720013 ब्राह्मणैः क्षत्रियैर् वैश्यैर् भ्रातृभिश् च युधिष्ठिरः 10720021 आचार्यैः कुल-वृद्धैश् च ज्ञाति-सम्बन्धि-बान्धवैः 10720023 शृण्वताम् एव चैतेषाम् आभाष्येदम् उवाच ह 1072003 श्री-युधिष्ठिर उवाच 10720031 क्रतु-राजेन गोविन्द राजसूयेन पावनीः 10720033 यक्ष्ये विभूतीर् भवतस् तत् सम्पादय नः प्रभो 10720041 त्वत्-पादुके अविरतं परि ये चरन्ति 10720042 ध्यायन्त्य् अभद्र-नशने शुचयो गृणन्ति 10720043 विन्दन्ति ते कमल-नाभ भवापवर्गम् 10720044 आशासते यदि त आशिष ईश नान्ये 10720051 तद् देव-देव भवतश् चरणारविन्द- 10720052 सेवानुभावम् इह पश्यतु लोक एषः 10720053 ये त्वां भजन्ति न भजन्त्य् उत वोभयेषां 10720054 निष्ठां प्रदर्शय विभो कुरु-सृञ्जयानाम् 10720061 न ब्रह्मणः स्व-पर-भेद-मतिस् तव स्यात् 10720062 सर्वात्मनः सम-दृशः स्व-सुखानुभूतेः 10720063 संसेवतां सुर-तरोर् इव ते प्रसादः 10720064 सेवानुरूपम् उदयो न विपर्ययोऽत्र 1072007 श्री-भगवान् उवाच 10720071 सम्यग् व्यवसितं राजन् भवता शत्रु-कर्शन 10720073 कल्याणी येन ते कीर्तिर् लोकान् अनुभविष्यति 10720081 RSINAM पितृ-देवानां सुहृदाम् अपि नः प्रभो 10720083 सर्वेषाम् अपि भूतानाम् ईप्सितः क्रतु-राड् अयम् 10720091 विजित्य नृपतीन् सर्वान् कृत्वा च जगतीं वशे 10720093 सम्भृत्य सर्व-सम्भारान् आहरस्व महा-क्रतुम् 10720101 एते ते भ्रातरो राजन् लोक-पालांश-सम्भवाः 10720103 जितोऽस्म्य् आत्मवता तेऽहं दुर्जयो योऽकृतात्मभिः 10720111 न कश्चिन् मत्-परं लोके तेजसा यशसा श्रिया 10720113 विभूतिभिर् वाभिभवेद् देवोऽपि किम् उ पार्थिवः 1072012 श्री-शुक उवाच 10720121 निशम्य भगवद्-गीतं प्रीतः फुल्ल-मुखाम्बुजः 10720123 भ्रातॄन् दिग्-विजयेऽयुङ्क्त विष्णु-तेजोपबृंहितान् 10720131 सहदेवं दक्षिणस्याम् आदिशत् सह सृञ्जयैः 10720132 दिशि प्रतीच्यां नकुलम् उदीच्यां सव्यसाचिनम् 10720133 प्राच्यां वृकोदरं मत्स्यैः केकयैः सह मद्रकैः 10720141 ते विजित्य नृपान् वीरा आजह्रुर् दिग्भ्य ओजसा 10720143 अजात-शत्रवे भूरि द्रविणं नृप यक्ष्यते 10720151 श्रुत्वाजितं जरासन्धं नृपतेर् ध्यायतो हरिः 10720153 आहोपायं तम् एवाद्य उद्धवो यम् उवाच ह 10720161 भीमसेनोऽर्जुनः कृष्णो ब्रह्म-लिङ्ग-धरास् त्रयः 10720163 जग्मुर् गिरिव्रजं तात बृहद्रथ-सुतो यतः 10720171 ते गत्वातिथ्य-वेलायां गृहेषु गृह-मेधिनम् 10720173 ब्रह्मण्यं समयाचेरन् राजन्या ब्रह्म-लिङ्गिनः 10720181 राजन् विद्ध्य् अतिथीन् प्राप्तान् अर्थिनो दूरम् आगतान् 10720183 तन् नः प्रयच्छ भद्रं ते यद् वयं कामयामहे 10720191 किं दुर्मर्षं तितिक्षूणां किम् अकार्यम् असाधुभिः 10720193 किं न देयं वदान्यानां कः परः सम-दर्शिनाम् 10720201 योऽनित्येन शरीरेण सतां गेयं यशो ध्रुवम् 10720203 नाचिनोति स्वयं कल्पः स वाच्यः शोच्य एव सः 10720211 हरिश्चन्द्रो रन्तिदेव उञ्छवृत्तिः शिबिर् बलिः 10720213 व्याधः कपोतो बहवो ह्य् अध्रुवेण ध्रुवं गताः 1072022 श्री-शुक उवाच 10720221 स्वरैर् आकृतिभिस् तांस् तु प्रकोष्ठैर् ज्या-हतैर् अपि 10720223 राजन्य-बन्धून् विज्ञाय दृष्ट-पूर्वान् अचिन्तयत् 10720231 राजन्य-बन्धवो ह्य् एते ब्रह्म-लिङ्गानि बिभ्रति 10720233 ददानि भिक्षितं तेभ्य आत्मानम् अपि दुस्त्यजम् 10720241 बलेर् नु श्रूयते कीर्तिर् वितता दिक्ष्व् अकल्मषा 10720243 ऐश्वर्याद् भ्रंशितस्यापि विप्र-व्याजेन विष्णुना 10720251 श्रियं जिहीर्षतेन्द्रस्य विष्णवे द्विज-रूपिणे 10720253 जानन्न् अपि महीं प्रादाद् वार्यमाणोऽपि दैत्य-राट् 10720261 जीवता ब्राह्मणार्थाय को न्व् अर्थः क्षत्र-बन्धुना 10720263 देहेन पतमानेन नेहता विपुलं यशः 10720271 इत्य् उदार-मतिः प्राह कृष्णार्जुन-वृकोदरान् 10720273 हे विप्रा व्रियतां कामो ददाम्य् आत्म-शिरोऽपि वः 1072028 श्री-भगवान् उवाच 10720281 युद्धं नो देहि राजेन्द्र द्वन्द्वशो यदि मन्यसे 10720283 युद्धार्थिनो वयं प्राप्ता राजन्या नान्य-काङ्क्षिणः 10720291 असौ वृकोदरः पार्थस् तस्य भ्रातार्जुनो ह्य् अयम् 10720293 अनयोर् मातुलेयं मां कृष्णं जानीहि ते रिपुम् 10720301 एवम् आवेदितो राजा जहासोच्चैः स्म मागधः 10720303 आह चामर्षितो मन्दा युद्धं तर्हि ददामि वः 10720311 न त्वया भीरुणा योत्स्ये युधि विक्लव-तेजसा 10720313 मथुरां स्व-पुरीं त्यक्त्वा समुद्रं शरणं गतः 10720321 अयं तु वयसातुल्यो नाति-सत्त्वो न मे समः 10720323 अर्जुनो न भवेद् योद्धा भीमस् तुल्य-बलो मम 10720331 इत्य् उक्त्वा भीमसेनाय प्रादाय महतीं गदाम् 10720333 द्वितीयां स्वयम् आदाय निर्जगाम पुराद् बहिः 10720341 ततः समेखले वीरौ संयुक्ताव् इतरेतरम् 10720343 जघ्नतुर् वज्र-कल्पाभ्यां गदाभ्यां रण-दुर्मदौ 10720351 मण्डलानि विचित्राणि सव्यं दक्षिणम् एव च 10720353 चरतोः शुशुभे युद्धं नटयोर् इव रङ्गिणोः 10720361 ततश् चट-चटा-शब्दो वज्र-निष्पेष-सन्निभः 10720363 गदयोः क्षिप्तयो राजन् दन्तयोर् इव दन्तिनोः 10720371 ते वै गदे भुज-जवेन निपात्यमाने 10720372 अन्योन्यतोऽंस-कटि-पाद-करोरु-जत्रुम् 10720373 चूर्णी-बभूवतुर् उपेत्य यथार्क-शाखे 10720374 संयुध्यतोर् द्विरदयोर् इव दीप्त-मन्व्योः 10720381 इत्थं तयोः प्रहतयोर् गदयोर् नृ-वीरौ 10720382 क्रुद्धौ स्व-मुष्टिभिर् अयः-स्परशैर् अपिष्टाम् 10720383 शब्दस् तयोः प्रहरतोर् इभयोर् इवासीन् 10720384 निर्घात-वज्र-परुषस् तल-ताडनोत्थः 10720391 तयोर् एवं प्रहरतोः सम-शिक्षा-बलौजसोः 10720393 निर्विशेषम् अभूद् युद्धम् अक्षीण-जवयोर् नृप [10720401 एवं तयोर् महाआज युध्यतोः सप्त-विंशतिः 10720403 दिनानि निरगंस् तत्र सुहृद्वन् निशि तिष्ठतोः 10720411 एकदा मातुलेयं वै प्राह राजन् वृकोदरः 10720413 न शक्तोऽहं जरासन्धं निजेतुं युधि माधव] 10720421 शत्रोर् जन्म-मृती विद्वाञ् जीवितं च जरा-कृतम् 10720423 पार्थम् आप्याययन् स्वेन तेजसाचिन्तयद् धरिः 10720431 सञ्चिन्त्यारि-वधोपायं भीमस्यामोघ-दर्शनः 10720433 दर्शयाम् आस विटपं पाटयन्न् इव संज्ञया 10720441 तद् विज्ञाय महा-सत्त्वो भीमः प्रहरतां वरः 10720443 गृहीत्वा पादयोः शत्रुं पातयाम् आस भू-तले 10720451 एकं पादं पदाक्रम्य दोर्भ्याम् अन्यं प्रगृह्य सः 10720453 गुदतः पाटयाम् आस शाखाम् इव महा-गजः 10720461 एक-पादोरु-वृषण- कटि-पृष्ठ-स्तनांसके 10720463 एक-बाह्व्-अक्षि-भ्रू-कर्णे शकले ददृशुः प्रजाः 10720471 हाहा-कारो महान् आसीन् निहते मगधेश्वरे 10720473 पूजयाम् आसतुर् भीमं परिरभ्य जयाच्युतौ 10720481 सहदेवं तत्-तनयं भगवान् भूत-भावनः 10720483 अभ्यषिञ्चद् अमेयात्मा मगधानां पतिं प्रभुः 10720485 मोचयाम् आस राजन्यान् संरुद्धा मागधेन ये 1073001 श्री-शुक उवाच 10730011 अयुते द्वे शतान्य् अष्टौ निरुद्धा युधि निर्जिताः 10730013 ते निर्गता गिरिद्रोण्यां मलिना मल-वाससः 10730021 क्षुत्-क्षामाः शुष्क-वदनाः संरोध-परिकर्शिताः 10730023 ददृशुस् ते घन-श्यामं पीत-कौशेय-वाससम् 10730031 श्रीवत्साङ्कं चतुर्-बाहुं पद्म-गर्भारुणेक्षणम् 10730033 चारु-प्रसन्न-वदनं स्फुरन्-मकर-कुण्डलम् 10730041 पद्म-हस्तं गदा-शङ्ख- रथाङ्गैर् उपलक्षितम् 10730043 किरीट-हार-कटक- कटि-सूत्राङ्गदाञ्चितम् 10730051 भ्राजद्-वर-मणि-ग्रीवं निवीतं वन-मालया 10730053 पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया 10730061 जिघ्रन्त इव नासाभ्यां रम्भन्त इव बाहुभिः 10730063 प्रणेमुर् हत-पाप्मानो मूर्धभिः पादयोर् हरेः 10730071 कृष्ण-सन्दर्शनाह्लाद- ध्वस्त-संरोधन-क्लमाः 10730073 प्रशशंसुर् हृषीकेशं गीर्भिः प्राञ्जलयो नृपाः 1073008 राजान ऊचुः 10730081 नमस् ते देव-देवेश प्रपन्नार्ति-हराव्यय 10730083 प्रपन्नान् पाहि नः कृष्ण निर्विण्णान् घोर-संसृतेः 10730091 नैनं नाथान्वसूयामो मागधं मधुसूदन 10730093 अनुग्रहो यद् भवतो राज्ञां राज्य-च्युतिर् विभो 10730101 राज्यैश्वर्य-मदोन्नद्धो न श्रेयो विन्दते नृपः 10730103 त्वन्-माया-मोहितोऽनित्या मन्यते सम्पदोऽचलाः 10730111 मृग-तृष्णां यथा बाला मन्यन्त उदकाशयम् 10730113 एवं वैकारिकीं मायाम् अयुक्ता वस्तु चक्षते 10730121 वयं पुरा श्री-मद-नष्ट-दृष्टयो 10730122 जिगीषयास्या इतरेतर-स्पृधः 10730123 घ्नन्तः प्रजाः स्वा अति-निर्घृणाः प्रभो 10730124 मृत्युं पुरस् त्वाविगणय्य दुर्मदाः 10730131 त एव कृष्णाद्य गभीर-रंहसा 10730132 दुरन्त-वीर्येण विचालिताः श्रियः 10730133 कालेन तन्वा भवतोऽनुकम्पया 10730134 विनष्ट-दर्पाश् चरणौ स्मराम ते 10730141 अथो न राज्यं मृग-तृष्णि-रूपितं 10730142 देहेन शश्वत् पतता रुजां भुवा 10730143 उपासितव्यं स्पृहयामहे विभो 10730144 क्रिया-फलं प्रेत्य च कर्ण-रोचनम् 10730151 तं नः समादिशोपायं येन ते चरणाब्जयोः 10730153 स्मृतिर् यथा न विरमेद् अपि संसरताम् इह 10730161 कृष्णाय वासुदेवाय हरये परमात्मने 10730163 प्रणत-क्लेश-नाशाय गोविन्दाय नमो नमः 1073017 श्री-शुक उवाच 10730171 संस्तूयमानो भगवान् राजभिर् मुक्त-बन्धनैः 10730173 तान् आह करुणस् तात शरण्यः श्लक्ष्णया गिरा 1073018 श्री-भगवान् उवाच 10730181 अद्य प्रभृति वो भूपा मय्य् आत्मन्य् अखिलेश्वरे 10730183 सु-दृढा जायते भक्तिर् बाठम् आशंसितं तथा 10730191 दिष्ट्या व्यवसितं भूपा भवन्त ऋत-भाषिणः 10730193 श्रीय्-ऐश्वर्य-मदोन्नाहं पश्य उन्मादकं नृणाम् 10730201 हैहयो नहुषो वेणो रावणो नरकोऽपरे 10730203 श्री-मदाद् भ्रंशिताः स्थानाद् देव-दैत्य-नरेश्वराः 10730211 भवन्त एतद् विज्ञाय देहाद्य् उत्पाद्यम् अन्त-वत् 10730213 मां यजन्तोऽध्वरैर् युक्ताः प्रजा धर्मेण रक्ष्यथ 10730221 सन्तन्वन्तः प्रजा-तन्तून् सुखं दुःखं भवाभवौ 10730223 प्राप्तं प्राप्तं च सेवन्तो मच्-चित्ता विचरिष्यथ 10730231 उदासीनाश् च देहादाव् आत्मारामा धृत-व्रताः 10730233 मय्य् आवेश्य मनः सम्यङ् माम् अन्ते ब्रह्म यास्यथ 1073024 श्री-शुक उवाच 10730241 इत्य् आदिश्य नृपान् कृष्णो भगवान् भुवनेश्वरः 10730243 तेषां न्ययुङ्क्त पुरुषान् स्त्रियो मज्जन-कर्मणि 10730251 सपर्यां कारयाम् आस सहदेवेन भारत 10730253 नरदेवोचितैर् वस्त्रैर् भूषणैः स्रग्-विलेपनैः 10730261 भोजयित्वा वरान्नेन सु-स्नातान् समलङ्कृतान् 10730263 भोगैश् च विविधैर् युक्तांस् ताम्बूलाद्यैर् नृपोचितैः 10730271 ते पूजिता मुकुन्देन राजानो मृष्ट-कुण्डलाः 10730273 विरेजुर् मोचिताः क्लेशात् प्रावृड्-अन्ते यथा ग्रहाः 10730281 रथान् सद्-अश्वान् आरोप्य मणि-काञ्चन-भूषितान् 10730283 प्रीणय्य सु-नृतैर् वाक्यैः स्व-देशान् प्रत्ययापयत् 10730291 त एवं मोचिताः कृच्छ्रात् कृष्णेन सु-महात्मना 10730293 ययुस् तम् एव ध्यायन्तः कृतानि च जगत्-पतेः 10730301 जगदुः प्रकृतिभ्यस् ते महा-पुरुष-चेष्टितम् 10730303 यथान्वशासद् भगवांस् तथा चक्रुर् अतन्द्रिताः 10730311 जरासन्धं घातयित्वा भीमसेनेन केशवः 10730313 पार्थाभ्यां संयुतः प्रायात् सहदेवेन पूजितः 10730321 गत्वा ते खाण्डव-प्रस्थं शङ्खान् दध्मुर् जितारयः 10730323 हर्षयन्तः स्व-सुहृदो दुर्हृदां चासुखावहाः 10730331 तच् छ्रुत्वा प्रीत-मनस इन्द्रप्रस्थ-निवासिनः 10730333 मेनिरे मागधं शान्तं राजा चाप्त-मनोरथः 10730341 अभिवन्द्याथ राजानं भीमार्जुन-जनार्दनाः 10730343 सर्वम् आश्रावयां चक्रुर् आत्मना यद् अनुष्ठितम् 10730351 निशम्य धर्म-राजस् तत् केशवेनानुकम्पितम् 10730353 आनन्दाश्रु-कलां मुञ्चन् प्रेम्णा नोवाच किञ्चन 1074001 श्री-शुक उवाच 10740011 एवं युधिष्ठिरो राजा जरासन्ध-वधं विभोः 10740013 कृष्णस्य चानुभावं तं श्रुत्वा प्रीतस् तम् अब्रवीत् 1074002 श्री-युधिष्ठिर उवाच 10740021 ये स्युस् त्रै-लोक्य-गुरवः सर्वे लोका महेश्वराः 10740023 वहन्ति दुर्लभं लब्ध्वा शिरसैवानुशासनम् 10740031 स भवान् अरविन्दाक्षो दीनानाम् ईश-मानिनाम् 10740033 धत्तेऽनुशासनं भूमंस् तद् अत्यन्त-विडम्बनम् 10740041 न ह्य् एकस्याद्वितीयस्य ब्रह्मणः परमात्मनः 10740043 कर्मभिर् वर्धते तेजो ह्रसते च यथा रवेः 10740051 न वै तेऽजित भक्तानां ममाहम् इति माधव 10740053 त्वं तवेति च नाना-धीः पशूनाम् इव वैकृती 1074006 श्री-शुक उवाच 10740061 इत्य् उक्त्वा यज्ञिये काले वव्रे युक्तान् स ऋत्विजः 10740063 कृष्णानुमोदितः पार्थो ब्राह्मणान् ब्रह्म-वादिनः 10740071 द्वैपायनो भरद्वाजः सुमन्तुर् गोतमोऽसितः 10740073 वसिष्ठश् च्यवनः कण्वो मैत्रेयः कवषस् त्रितः 10740081 विश्वामित्रो वामदेवः सुमतिर् जैमिनिः क्रतुः 10740083 पैलः पराशरो गर्गो वैशम्पायन एव च 10740091 अथर्वा कश्यपो धौम्यो रामो भार्गव आसुरिः 10740093 वीतिहोत्रो मधुच्छन्दा वीरसेनोऽकृतव्रणः 10740101 उपहूतास् तथा चान्ये द्रोण-भीष्म-कृपादयः 10740103 धृतराष्ट्रः सह-सुतो विदुरश् च महा-मतिः 10740111 ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा यज्ञ-दिदृक्षवः 10740113 तत्रेयुः सर्व-राजानो राज्ञां प्रकृतयो नृप 10740121 ततस् ते देव-यजनं ब्राह्मणाः स्वर्ण-लाङ्गलैः 10740123 कृष्ट्वा तत्र यथाम्नायं दीक्षयां चक्रिरे नृपम् 10740131 हैमाः किलोपकरणा वरुणस्य यथा पुरा 10740133 इन्द्रादयो लोक-पाला विरिञ्चि-भव-संयुताः 10740141 स-गणाः सिद्ध-गन्धर्वा विद्याधर-महोरगाः 10740143 मुनयो यक्ष-रक्षांसि खग-किन्नर-चारणाः 10740151 राजानश् च समाहूता राज-पत्न्यश् च सर्वशः 10740153 राजसूयं समीयुः स्म राज्ञः पाण्डु-सुतस्य वै 10740161 मेनिरे कृष्ण-भक्तस्य सूपपन्नम् अविस्मिताः 10740163 अयाजयन् महा-राजं याजका देव-वर्चसः 10740165 राजसूयेन विधि-वत् प्रचेतसम् इवामराः 10740171 सूत्येऽहन्य् अवनी-पालो याजकान् सदसस्-पतीन् 10740173 अपूजयन् महा-भागान् यथा-वत् सु-समाहितः 10740181 सदस्याग्र्यार्हणार्हं वै विमृशन्तः सभा-सदः 10740183 नाध्यगच्छन्न् अनैकान्त्यात् सहदेवस् तदाब्रवीत् 10740191 अर्हति ह्य् अच्युतः श्रैष्ठ्यं भगवान् सात्वतां पतिः 10740193 एष वै देवताः सर्वा देश-काल-धनादयः 10740201 यद्-आत्मकम् इदं विश्वं क्रतवश् च यद्-आत्मकाः 10740203 अग्निर् आहुतयो मन्त्रा साङ्ख्यं योगश् च यत्-परः 10740211 एक एवाद्वितीयोऽसाव् ऐतद्-आत्म्यम् इदं जगत् 10740213 आत्मनात्माश्रयः सभ्याः सृजत्य् अवति हन्त्य् अजः 10740221 विविधानीह कर्माणि जनयन् यद्-अवेक्षया 10740223 ईहते यद् अयं सर्वः श्रेयो धर्मादि-लक्षणम् 10740231 तस्मात् कृष्णाय महते दीयतां परमार्हणम् 10740233 एवं चेत् सर्व-भूतानाम् आत्मनश् चार्हणं भवेत् 10740241 सर्व-भूतात्म-भूताय कृष्णायानन्य-दर्शिने 10740243 देयं शान्ताय पूर्णाय दत्तस्यानन्त्यम् इच्छता 10740251 इत्य् उक्त्वा सहदेवोऽभूत् तूष्णीं कृष्णानुभाव-वित् 10740253 तच् छ्रुत्वा तुष्टुवुः सर्वे साधु साध्व् इति सत्तमाः 10740261 श्रुत्वा द्विजेरितं राजा ज्ञात्वा हार्दं सभा-सदाम् 10740263 समर्हयद् धृषीकेशं प्रीतः प्रणय-विह्वलः 10740271 तत्-पादाव् अवनिज्यापः शिरसा लोक-पावनीः 10740273 स-भार्यः सानुजामात्यः स-कुटुम्बो वहन् मुदा 10740281 वासोभिः पीत-कौषेयैर् भूषणैश् च महा-धनैः 10740283 अर्हयित्वाश्रु-पूर्णाक्षो नाशकत् समवेक्षितुम् 10740291 इत्थं सभाजितं वीक्ष्य सर्वे प्राञ्जलयो जनाः 10740293 नमो जयेति नेमुस् तं निपेतुः पुष्प-वृष्टयः 10740301 इत्थं निशम्य दमघोष-सुतः स्व-पीठाद् 10740302 उत्थाय कृष्ण-गुण-वर्णन-जात-मन्युः 10740303 उत्क्षिप्य बाहुम् इदम् आह सदस्य् अमर्षी 10740304 संश्रावयन् भगवते परुषाण्य् अभीतः 10740311 ईशो दुरत्ययः काल इति सत्यवती श्रुतिः 10740313 वृद्धानाम् अपि यद् बुद्धिर् बाल-वाक्यैर् विभिद्यते 10740321 यूयं पात्र-विदां श्रेष्ठा मा मन्ध्वं बाल-भाषितम् 10740323 सदसस्-पतयः सर्वे कृष्णो यत् सम्मतोऽर्हणे 10740331 तपो-विद्या-व्रत-धरान् ज्ञान-विध्वस्त-कल्मषान् 10740333 परमर्षीन् ब्रह्म-niSThAŸ लोक-पालैश् च पूजितान् 10740341 सदस्-पतीन् अतिक्रम्य गोपालः कुल-पांसनः 10740343 यथा काकः पुरोडाशं सपर्यां कथम् अर्हति 10740351 वर्णाश्रम-कुलापेतः सर्व-धर्म-बहिष्-कृतः 10740353 स्वैर-वर्ती गुणैर् हीनः सपर्यां कथम् अर्हति 10740361 ययातिनैषां हि कुलं शप्तं सद्भिर् बहिष्-कृतम् 10740363 वृथा-पान-रतं शश्वत् सपर्यां कथम् अर्हति 10740371 ब्रह्मर्षि-सेवितान् देशान् हित्वैतेऽब्रह्म-वर्चसम् 10740373 समुद्रं दुर्गम् आश्रित्य बाधन्ते दस्यवः प्रजाः 10740381 एवम्-आदीन्य् अभद्राणि बभाषे नष्ट-मङ्गलः 10740383 नोवाच किञ्चिद् भगवान् यथा सिंहः शिवा-रुतम् 10740391 भगवन्-निन्दनं श्रुत्वा दुःसहं तत् सभा-सदः 10740393 कर्णौ पिधाय निर्जग्मुः शपन्तश् चेदि-पं रुषा 10740401 निन्दां भगवतः शृण्वंस् तत्-परस्य जनस्य वा 10740403 ततो नापैति यः सोऽपि यात्य् अधः सुकृताच् च्युतः 10740411 ततः पाण्डु-सुताः क्रुद्धा मत्स्य-कैकय-सृञ्जयाः 10740413 उदायुधाः समुत्तस्थुः शिशुपाल-जिघांसवः 10740421 ततश् चैद्यस् त्व् असम्भ्रान्तो जगृहे खड्ग-चर्मणी 10740423 भर्त्सयन् कृष्ण-पक्षीयान् राज्ञः सदसि भारत 10740431 तावद् उत्थाय भगवान् स्वान् निवार्य स्वयं रुषा 10740433 शिरः क्षुरान्त-चक्रेण जहार पततो रिपोः 10740441 शब्दः कोलाहलोऽथासीच् छिशुपाले हते महान् 10740443 तस्यानुयायिनो भूपा दुद्रुवुर् जीवितैषिणः 10740451 चैद्य-देहोत्थितं ज्योतिर् वासुदेवम् उपाविशत् 10740453 पश्यतां सर्व-भूतानाम् उल्केव भुवि खाच् च्युता 10740461 जन्म-त्रयानुगुणित- वैर-संरब्धया धिया 10740463 ध्यायंस् तन्-मयतां यातो भावो हि भव-कारणम् 10740471 ऋत्विग्भ्यः स-सदस्येभ्यो दक्षिणां विपुलाम् अदात् 10740473 सर्वान् सम्पूज्य विधि-वच् चक्रेऽवभृथम् एक-राट् 10740481 साधयित्वा क्रतू राज्ञः कृष्णो योगेश्वरेश्वरः 10740483 उवास कतिचिन् मासान् सुहृद्भिर् अभियाचितः 10740491 ततोऽनुज्ञाप्य राजानम् अनिच्छन्तम् अपीश्वरः 10740493 ययौ स-भार्यः सामात्यः स्व-पुरं देवकी-सुतः 10740501 वर्णितं तद् उपाख्यानं मया ते बहु-विस्तरम् 10740503 वैकुण्ठ-वासिनोर् जन्म विप्र-शापात् पुनः पुनः 10740511 राजसूयावभृथ्येन स्नातो राजा युधिष्ठिरः 10740513 ब्रह्म-क्षत्र-सभा-मध्ये शुशुभे सुर-राड् इव 10740521 राज्ञा सभाजिताः सर्वे सुर-मानव-खेचराः 10740523 कृष्णं क्रतुं च शंसन्तः स्व-धामानि ययुर् मुदा 10740531 दुर्योधनम् ऋते पापं कलिं कुरु-कुलामयम् 10740533 यो न सेहे श्रियं स्फीतां दृष्ट्वा पाण्डु-सुतस्य ताम् 10740541 य इदं कीर्तयेद् विष्णोः कर्म चैद्य-वधादिकम् 10740543 राज-मोक्षं वितानं च सर्व-पापैः प्रमुच्यते 1075001 श्री-राजोवाच 10750011 अजात-शत्रोस् तं दृष्ट्वा राजसूय-महोदयम् 10750013 सर्वे मुमुदिरे ब्रह्मन् नृ-देवा ये समागताः 10750021 दुर्योधनं वर्जयित्वा राजानः सर्षयः सुराः 10750023 इति श्रुतं नो भगवंस् तत्र कारणम् उच्यताम् 1075003 श्री-बादरायणिर् उवाच 10750031 पितामहस्य ते यज्ञे राजसूये महात्मनः 10750033 बान्धवाः परिचर्यायां तस्यासन् प्रेम-बन्धनाः 10750041 भीमो महानसाध्यक्षो धनाध्यक्षः सुयोधनः 10750043 सहदेवस् तु पूजायां नकुलो द्रव्य-साधने 10750051 गुरु-शुश्रूषणे जिष्णुः कृष्णः पादावनेजने 10750053 परिवेषणे द्रुपद-जा कर्णो दाने महा-मनाः 10750061 युयुधानो विकर्णश् च हार्दिक्यो विदुरादयः 10750063 बाह्लीक-पुत्रा भूर्य्-आद्या ये च सन्तर्दनादयः 10750071 निरूपिता महा-यज्ञे नाना-कर्मसु ते तदा 10750073 प्रवर्तन्ते स्म राजेन्द्र राज्ञः प्रिय-चिकीर्षवः 10750081 ऋत्विक्-सदस्य-बहु-वित्सु सुहृत्तमेषु 10750082 स्व्-इष्टेषु सूनृत-समर्हण-दक्षिणाभिः 10750083 चैद्ये च सात्वत-पतेश् चरणं प्रविष्टे 10750084 चक्रुस् ततस् त्व् अवभृथ-स्नपनं द्यु-नद्याम् 10750091 मृदङ्ग-शङ्ख-पणव- धुन्धुर्य्-आनक-गोमुखाः 10750093 वादित्राणि विचित्राणि नेदुर् आवभृथोत्सवे 10750101 नार्तक्यो ननृतुर् हृष्टा गायका यूथशो जगुः 10750103 वीणा-वेणु-तलोन्नादस् तेषां स दिवम् अस्पृशत् 10750111 चित्र-ध्वज-पताकाग्रैर् इभेन्द्र-स्यन्दनार्वभिः 10750113 स्व्-अलङ्कृतैर् भटैर् भूपा निर्ययू रुक्म-मालिनः 10750121 यदु-सृञ्जय-काम्बोज- कुरु-केकय-कोशलाः 10750123 कम्पयन्तो भुवं सैन्यैर् यजमान-पुरः-सराः 10750131 सदस्यर्त्विग्-द्विज-श्रेष्ठा ब्रह्म-घोषेण भूयसा 10750133 देवर्षि-पितृ-गन्धर्वास् तुष्टुवुः पुष्प-वर्षिणः 10750141 स्व्-अलङ्कृता नरा नार्यो गन्ध-स्रग्-भूषणाम्बरैः 10750143 विलिम्पन्त्योऽभिषिञ्चन्त्यो विजह्रुर् विविधै रसैः 10750151 तैल-गोरस-गन्धोद- हरिद्रा-सान्द्र-कुङ्कुमैः 10750153 पुम्भिर् लिप्ताः प्रलिम्पन्त्यो विजह्रुर् वार-योषितः 10750161 गुप्ता नृभिर् निरगमन्न् उपलब्धुम् एतद् 10750162 देव्यो यथा दिवि विमान-वरैर् नृ-देव्यो 10750163 ता मातुलेय-सखिभिः परिषिच्यमानाः 10750164 स-व्रीड-हास-विकसद्-वदना विरेजुः 10750171 ता देवरान् उत सखीन् सिषिचुर् दृतीभिः 10750172 क्लिन्नाम्बरा विवृत-गात्र-कुचोरु-मध्याः 10750173 औत्सुक्य-मुक्त-कवराच् च्यवमान-माल्याः 10750174 क्षोभं दधुर् मल-धियां रुचिरैर् विहारैः 10750181 स सम्राड् रथम् आरूठः सद्-अश्वं रुक्म-मालिनम् 10750183 व्यरोचत स्व-पत्नीभिः क्रियाभिः क्रतु-राड् इव 10750191 पत्नी-संयाजावभृथ्यैश् चरित्वा ते तम् ऋत्विजः 10750193 आचान्तं स्नापयां चक्रुर् गङ्गायां सह कृष्णया 10750201 देव-दुन्दुभयो नेदुर् नर-दुन्दुभिभिः समम् 10750203 मुमुचुः पुष्प-वर्षाणि देवर्षि-पितृ-मानवाः 10750211 सस्नुस् तत्र ततः सर्वे वर्णाश्रम-युता नराः 10750213 महा-पातक्य् अपि यतः सद्यो मुच्येत किल्बिषात् 10750221 अथ राजाहते क्षौमे परिधाय स्व्-अलङ्कृतः 10750223 ऋत्विक्-सदस्य-विप्रादीन् आनर्चाभरणाम्बरैः 10750231 बन्धूञ् ज्ञातीन् नृपान् मित्र- सुहृदोऽन्यांश् च सर्वशः 10750233 अभीक्ष्णं पूजयाम् आस नारायण-परो नृपः 10750241 सर्वे जनाः सुर-रुचो मणि-कुण्डल-स्रग्- 10750242 उष्णीष-कञ्चुक-दुकूल-महार्घ्य-हाराः 10750243 नार्यश् च कुण्डल-युगालक-वृन्द-जुष्ट- 10750244 वक्त्र-श्रियः कनक-मेखलया विरेजुः 10750251 अथर्त्विजो महा-शीलाः सदस्या ब्रह्म-वादिनः 10750253 ब्रह्म-क्षत्रिय-विट्-शूद्रा राजानो ये समागताः 10750261 देवर्षि-पितृ-भूतानि लोक-पालाः सहानुगाः 10750263 पूजितास् तम् अनुज्ञाप्य स्व-धामानि ययुर् नृप 10750271 हरि-दासस्य राजर्षे राजसूय-महोदयम् 10750273 नैवातृप्यन् प्रशंसन्तः पिबन् मर्त्योऽमृतं यथा 10750281 ततो युधिष्ठिरो राजा सुहृत्-सम्बन्धि-बान्धवान् 10750283 प्रेम्णा निवारयाम् आस कृष्णं च त्याग-कातराः 10750291 भगवान् अपि तत्राङ्ग न्यावात्सीत् तत्-प्रियं-करः 10750293 प्रस्थाप्य यदु-वीरांश् च साम्बादींश् च कुशस्थलीम् 10750301 इत्थं राजा धर्म-सुतो मनोरथ-महार्णवम् 10750303 सु-दुस्तरं समुत्तीर्य कृष्णेनासीद् गत-ज्वरः 10750311 एकदान्तः-पुरे तस्य वीक्ष्य दुर्योधनः श्रियम् 10750313 अतप्यद् राजसूयस्य महित्वं चाच्युतात्मनः 10750321 यस्मिन् नरेन्द्र-दितिजेन्द्र-सुरेन्द्र-लक्ष्मीर् 10750322 नाना विभान्ति किल विश्व-सृजोपक्ळ्प्ताः 10750323 ताभिः पतीन् द्रुपद-राज-सुतोपतस्थे 10750324 यस्यां विषक्त-हृदयः कुरु-राड् अतप्यत् 10750331 यस्मिंस् तदा मधु-पतेर् महिषी-सहस्रं 10750332 श्रोणी-भरेण शनकैः क्वणद्-अङ्घ्रि-शोभम् 10750333 मध्ये सु-चारु कुच-कुङ्कुम-शोण-हारं 10750334 श्रीमन्-मुखं प्रचल-कुण्डल-कुन्तलाठ्यम् 10750341 सभायां मय-क्ळ्प्तायां क्वापि धर्म-सुतोऽधिराट् 10750343 वृतोऽनुगैर् बन्धुभिश् च कृष्णेनापि स्व-चक्षुषा 10750351 आसीनः काञ्चने साक्षाद् आसने मघवान् इव 10750353 पारमेष्ठ्य-श्रिया जुष्टः स्तूयमानश् च वन्दिभिः 10750361 तत्र दुर्योधनो मानी परीतो भ्रातृभिर् नृप 10750363 किरीट-माली न्यविशद् असि-हस्तः क्षिपन् रुषा 10750371 स्थलेऽभ्यगृह्णाद् वस्त्रान्तं जलं मत्वा स्थलेऽपतत् 10750373 जले च स्थल-वद् भ्रान्त्या मय-माया-विमोहितः 10750381 जहास भीमस् तं दृष्ट्वा स्त्रियो नृपतयोऽपरे 10750383 निवार्यमाणा अप्य् अङ्ग राज्ञा कृष्णानुमोदिताः 10750391 स व्रीडितोऽवाग्-वदनो रुषा ज्वलन् 10750392 निष्क्रम्य तूष्णीं प्रययौ गजाह्वयम् 10750393 हा-हेति शब्दः सु-महान् अभूत् सताम् 10750394 अजात-शत्रुर् विमना इवाभवत् 10750395 बभूव तूष्णीं भगवान् भुवो भरं 10750396 समुज्जिहीर्षुर् भ्रमति स्म यद्-दृशा 10750401 एतत् तेऽभिहितं राजन् यत् पृष्टोऽहम् इह त्वया 10750403 सुयोधनस्य दौरात्म्यं राजसूये महा-क्रतौ 1076001 श्री-शुक उवाच 10760011 अथान्यद् अपि कृष्णस्य शृणु कर्माद्भुतं नृप 10760013 क्रीडा-नर-शरीरस्य यथा सौभ-पतिर् हतः 10760021 शिशुपाल-सखः शाल्वो रुक्मिण्य्-उद्वाह आगतः 10760023 यदुभिर् निर्जितः सङ्ख्ये जरासन्धादयस् तथा 10760031 शाल्वः प्रतिज्ञाम् अकरोच् छृण्वतां सर्व-भूभुजाम् 10760033 अयादवां क्ष्मां करिष्ये पौरुषं मम पश्यत 10760041 इति मूढः प्रतिज्ञाय देवं पशु-पतिं प्रभुम् 10760043 आराधयाम् आस नृपः पांशु-मुष्टिं सकृद् ग्रसन् 10760051 संवत्सरान्ते भगवान् आशु-तोष उमा-पतिः 10760053 वरेण च्छन्दयाम् आस शाल्वं शरणम् आगतम् 10760061 देवासुर-मनुष्याणां गन्धर्वोरग-रक्षसाम् 10760063 अभेद्यं काम-गं वव्रे स यानं वृष्णि-भीषणम् 10760071 तथेति गिरिशादिष्टो मयः पर-पुरं-जयः 10760073 पुरं निर्माय शाल्वाय प्रादात् सौभम् अयस्-मयम् 10760081 स लब्ध्वा काम-गं यानं तमो-धाम दुरासदम् 10760083 ययौ द्वारवतीं शाल्वो वैरं वृष्णि-कृतं स्मरन् 10760091 निरुध्य सेनया शाल्वो महत्या भरतर्षभ 10760093 पुरीं बभञ्जोपवनान् उद्यानानि च सर्वशः 10760101 स-गोपुराणि द्वाराणि प्रासादाट्टाल-तोलिकाः 10760103 विहारान् स विमानाग्र्यान् निपेतुः शस्त्र-वृष्टयः 10760111 शिला-द्रुमाश् चाशनयः सर्पा आसार-शर्कराः 10760113 प्रचण्डश् चक्रवातोऽभूद् रजसाच्छादिता दिशः 10760121 इत्य् अर्द्यमाना सौभेन कृष्णस्य नगरी भृशम् 10760123 नाभ्यपद्यत शं राजंस् त्रि-पुरेण यथा मही 10760131 प्रद्युम्नो भगवान् वीक्ष्य बाध्यमाना निजाः प्रजाः 10760133 मा भैष्टेत्य् अभ्यधाद् वीरो रथारूठो महा-यशाः 10760141 सात्यकिश् चारुदेष्णश् च साम्बोऽक्रूरः सहानुजः 10760143 हार्दिक्यो भानुविन्दश् च गदश् च शुक-सारणौ 10760151 अपरे च महेष्व्-आसा रथ-यूथप-यूथपाः 10760153 निर्ययुर् दंशिता गुप्ता रथेभाश्व-पदातिभिः 10760161 ततः प्रववृते युद्धं शाल्वानां यदुभिः सह 10760163 यथासुराणां विबुधैस् तुमुलं लोम-हर्षणम् 10760171 ताश् च सौभ-पतेर् माया दिव्यास्त्रै रुक्मिणी-सुतः 10760173 क्षणेन नाशयाम् आस नैशं तम इवोष्ण-गुः 10760181 विव्याध पञ्च-विंशत्या स्वर्ण-पुङ्खैर् अयो-मुखैः 10760183 शाल्वस्य ध्वजिनी-पालं शरैः सन्नत-पर्वभिः 10760191 शतेनाताडयच् छाल्वम् एकैकेनास्य सैनिकान् 10760193 दशभिर् दशभिर् नेतॄन् वाहनानि त्रिभिस् त्रिभिः 10760201 तद् अद्भुतं महत् कर्म प्रद्युम्नस्य महात्मनः 10760203 दृष्ट्वा तं पूजयाम् आसुः सर्वे स्व-पर-सैनिकाः 10760211 बहु-रूपैक-रूपं तद् दृश्यते न च दृश्यते 10760213 माया-मयं मय-कृतं दुर्विभाव्यं परैर् अभूत् 10760221 क्वचिद् भूमौ क्वचिद् व्योम्नि गिरि-मूर्ध्नि जले क्वचित् 10760223 अलात-चक्र-वद् भ्राम्यत् सौभं तद् दुरवस्थितम् 10760231 यत्र यत्रोपलक्ष्येत स-सौभः सह-सैनिकः 10760233 शाल्वस् ततस् ततोऽमुञ्चञ् छरान् सात्वत-यूथपाः 10760241 शरैर् अग्न्य्-अर्क-संस्पर्शैर् आशी-विष-दुरासदैः 10760243 पीड्यमान-पुरानीकः शाल्वोऽमुह्यत् परेरितैः 10760251 शाल्वानीकप-शस्त्रौघैर् वृष्णि-वीरा भृशार्दिताः 10760253 न तत्यजू रणं स्वं स्वं लोक-द्वय-जिगीषवः 10760261 शाल्वामात्यो द्युमान् नाम प्रद्युम्नं प्राक् प्रपीडितः 10760263 आसाद्य गदया मौर्व्या व्याहत्य व्यनदद् बली 10760271 प्रद्युम्नं गदया शीर्ण- वक्षः-स्थलम् अरिं-दमम् 10760273 अपोवाह रणात् सूतो धर्म-विद् दारुकात्मजः 10760281 लब्ध-संज्ञो मुहूर्तेन कार्ष्णिः सारथिम् अब्रवीत् 10760283 अहो असाध्व् इदं सूत यद् रणान् मेऽपसर्पणम् 10760291 न यदूनां कुले जातः श्रूयते रण-विच्युतः 10760293 विना मत् क्लीब-चित्तेन सूतेन प्राप्त-किल्बिषात् 10760301 किं नु वक्ष्येऽभिसङ्गम्य पितरौ राम-केशवौ 10760303 युद्धात् सम्यग् अपक्रान्तः पृष्टस् तत्रात्मनः क्षमम् 10760311 व्यक्तं मे कथयिष्यन्ति हसन्त्यो भ्रातृ-जामयः 10760313 क्लैब्यं कथं कथं वीर तवान्यैः कथ्यतां मृधे 1076032 सारथिर् उवाच 10760321 धर्मं विजानतायुष्मन् कृतम् एतन् मया विभो 10760323 सूतः कृच्छ्र-गतं रक्षेद् रथिनं सारथिं रथी 10760331 एतद् विदित्वा तु भवान् मयापोवाहितो रणात् 10760333 उपसृष्टः परेणेति मूर्च्छितो गदया हतः 1077001 श्री-शुक उवाच 10770011 स उपस्पृश्य सलिलं दंशितो धृत-कार्मुकः 10770013 नय मां द्युमतः पार्श्वं वीरस्येत्य् आह सारथिम् 10770021 विधमन्तं स्व-सैन्यानि द्युमन्तं रुक्मिणी-सुतः 10770023 प्रतिहत्य प्रत्यविध्यान् नाराचैर् अष्टभिः स्मयन् 10770031 चतुर्भिश् चतुरो वाहान् सूतम् एकेन चाहनत् 10770033 द्वाभ्यां धनुश् च केतुं च शरेणान्येन वै शिरः 10770041 गद-सात्यकि-साम्बाद्या जघ्नुः सौभ-पतेर् बलम् 10770043 पेतुः समुद्रे सौभेयाः सर्वे सञ्छिन्न-कन्धराः 10770051 एवं यदूनां शाल्वानां निघ्नताम् इतरेतरम् 10770053 युद्धं त्रि-नव-रात्रं तद् अभूत् तुमुलम् उल्बणम् 10770061 इन्द्रप्रस्थं गतः कृष्ण आहूतो धर्म-सूनुना 10770063 राजसूयेऽथ निवृत्ते शिशुपाले च संस्थिते 10770071 कुरु-वृद्धान् अनुज्ञाप्य मुनींश् च स-सुतां पृथाम् 10770073 निमित्तान्य् अति-घोराणि पश्यन् द्वारवतीं ययौ 10770081 आह चाहम् इहायात आर्य-मिश्राभिसङ्गतः 10770083 राजन्याश् चैद्य-पक्षीया नूनं हन्युः पुरीं मम 10770091 वीक्ष्य तत् कदनं स्वानां निरूप्य पुर-रक्षणम् 10770093 सौभं च शाल्व-राजं च दारुकं प्राह केशवः 10770101 रथं प्रापय मे सूत शाल्वस्यान्तिकम् आशु वै 10770103 सम्भ्रमस् ते न कर्तव्यो मायावी सौभ-राड् अयम् 10770111 इत्य् उक्तश् चोदयाम् आस रथम् आस्थाय दारुकः 10770113 विशन्तं ददृशुः सर्वे स्वे परे चारुणानुजम् 10770121 शाल्वश् च कृष्णम् आलोक्य हत-प्राय-बलेश्वरः 10770123 प्राहरत् कृष्ण-सूताय शक्तिं भीम-रवां मृधे 10770131 ताम् आपतन्तीं नभसि महोल्काम् इव रंहसा 10770133 भासयन्तीं दिशः शौरिः सायकैः शतधाच्छिनत् 10770141 तं च षोडशभिर् विद्ध्वा बाणैः सौभं च खे भ्रमत् 10770143 अविध्यच् छर-सन्दोहैः खं सूर्य इव रश्मिभिः 10770151 शाल्वः शौरेस् तु दोः सव्यं स-शार्ङ्गं शार्ङ्ग-धन्वनः 10770153 बिभेद न्यपतद् धस्ताच् छार्ङ्गम् आसीत् तद् अद्भुतम् 10770161 हाहा-कारो महान् आसीद् भूतानां तत्र पश्यताम् 10770163 निनद्य सौभ-राड् उच्चैर् इदम् आह जनार्दनम् 10770171 यत् त्वया मूढ नः सख्युर् भ्रातुर् भार्या हृतेक्षताम् 10770173 प्रमत्तः स सभा-मध्ये त्वया व्यापादितः सखा 10770181 तं त्वाद्य निशितैर् बाणैर् अपराजित-मानिनम् 10770183 नयाम्य् अपुनर्-आवृत्तिं यदि तिष्ठेर् ममाग्रतः 1077019 श्री-भगवान् उवाच 10770191 वृथा त्वं कत्थसे मन्द न पश्यस्य् अन्तिकेऽन्तकम् 10770193 पौरुषं दर्शयन्ति स्म शूरा न बहु-भाषिणः 10770201 इत्य् उक्त्वा भगवाञ् छाल्वं गदया भीम-वेगया 10770203 तताड जत्रौ संरब्धः स चकम्पे वमन्न् असृक् 10770211 गदायां सन्निवृत्तायां शाल्वस् त्व् अन्तरधीयत 10770213 ततो मुहूर्त आगत्य पुरुषः शिरसाच्युतम् 10770215 देवक्या प्रहितोऽस्मीति नत्वा प्राह वचो रुदन् 10770221 कृष्ण कृष्ण महा-बाहो पिता ते पितृ-वत्सल 10770223 बद्ध्वापनीतः शाल्वेन सौनिकेन यथा पशुः 10770231 निशम्य विप्रियं कृष्णो मानुषीं प्रकृतिं गतः 10770233 विमनस्को घृणी स्नेहाद् बभाषे प्राकृतो यथा 10770241 कथं रामम् असम्भ्रान्तं जित्वाजेयं सुरासुरैः 10770243 शाल्वेनाल्पीयसा नीतः पिता मे बलवान् विधिः 10770251 इति ब्रुवाणे गोविन्दे सौभ-राट् प्रत्युपस्थितः 10770253 वसुदेवम् इवानीय कृष्णं चेदम् उवाच सः 10770261 एष ते जनिता तातो यद्-अर्थम् इह जीवसि 10770263 वधिष्ये वीक्षतस् तेऽमुम् ईशश् चेत् पाहि बालिश 10770271 एवं निर्भर्त्स्य मायावी खड्गेनानकदुन्दुभेः 10770273 उत्कृत्य शिर आदाय ख-स्थं सौभं समाविशत् 10770281 ततो मुहूर्तं प्रकृताव् उपप्लुतः 10770282 स्व-बोध आस्ते स्व-जनानुषङ्गतः 10770283 महानुभावस् तद् अबुध्यद् आसुरीं 10770284 मायां स शाल्व-प्रसृतां मयोदिताम् 10770291 न तत्र दूतं न पितुः कलेवरं 10770292 प्रबुद्ध आजौ समपश्यद् अच्युतः 10770292 स्वाप्नं यथा चाम्बर-चारिणं रिपुं 10770294 सौभ-स्थम् आलोक्य निहन्तुम् उद्यतः 10770301 एवं वदन्ति राजर्षे ऋषयः के च नान्विताः 10770303 यत् स्व-वाचो विरुध्येत नूनं ते न स्मरन्त्य् उत 10770311 क्व शोक-मोहौ स्नेहो वा भयं वा येऽज्ञ-सम्भवाः 10770313 क्व चाखण्डित-विज्ञान- ज्ञानैश्वर्यस् त्व् अखण्डितः 10770321 यत्-पाद-सेवोर्जितयात्म-विद्यया 10770322 हिन्वन्त्य् अनाद्यात्म-विपर्यय-ग्रहम् 10770323 लभन्त आत्मीयम् अनन्तम् ऐश्वरं 10770324 कुतो नु मोहः परमस्य सद्-गतेः 10770331 तं शस्त्र-पूगैः प्रहरन्तम् ओजसा 10770332 शाल्वं शरैः शौरिर् अमोघ-विक्रमः 10770333 विद्ध्वाच्छिनद् वर्म धनुः शिरो-मणिं 10770334 सौभं च शत्रोर् गदया रुरोज ह 10770341 तत् कृष्ण-हस्तेरितया विचूर्णितं 10770342 पपात तोये गदया सहस्रधा 10770343 विसृज्य तद् भू-तलम् आस्थितो गदाम् 10770344 उद्यम्य शाल्वोऽच्युतम् अभ्यगाद् द्रुतम् 10770351 आधावतः स-गदं तस्य बाहुं 10770352 भल्लेन छित्त्वाथ रथाङ्गम् अद्भुतम् 10770353 वधाय शाल्वस्य लयार्क-सन्निभं 10770354 बिभ्रद् बभौ सार्क इवोदयाचलः 10770361 जहार तेनैव शिरः स-कुण्डलं 10770362 किरीट-युक्तं पुरु-मायिनो हरिः 10770363 वज्रेण वृत्रस्य यथा पुरन्दरो 10770364 बभूव हाहेति वचस् तदा नृणाम् 10770371 तस्मिन् निपतिते पापे सौभे च गदया hate 10770373 nedur dundubhayo राजन् व्योम्नि देव-गणेरिताः 10770375 सखीनाम् अपचितिं कुर्वन् दन्तवक्रो रुषाभ्यगात् 1078001 श्री-शुक उवाच 10780011 शिशुपालस्य शाल्वस्य पौण्ड्रकस्यापि दुर्मतिः 10780013 पर-लोक-गतानां च कुर्वन् पारोक्ष्य-सौहृदम् 10780021 एकः पदातिः सङ्क्रुद्धो गदा-पाणिः प्रकम्पयन् 10780023 पद्भ्याम् इमां महा-राज महा-सत्त्वो व्यदृश्यत 10780031 तं तथायान्तम् आलोक्य गदाम् आदाय सत्वरः 10780033 अवप्लुत्य रथात् कृष्णः सिन्धुं वेलेव प्रत्यधात् 10780041 गदाम् उद्यम्य कारूषो मुकुन्दं प्राह दुर्मदः 10780043 दिष्ट्या दिष्ट्या भवान् अद्य मम दृष्टि-पथं गतः 10780051 त्वं मातुलेयो नः कृष्ण मित्र-ध्रुङ् मां जिघांससि 10780053 अतस् त्वां गदया मन्द हनिष्ये वज्र-कल्पया 10780061 तर्ह्य् आनृण्यम् उपैम्य् अज्ञ मित्राणां मित्र-वत्सलः 10780063 बन्धु-रूपम् अरिं हत्वा व्याधिं देह-चरं यथा 10780071 एवं रूक्षैस् तुदन् वाक्यैः कृष्णं तोत्रैर् इव द्विपम् 10780073 गदयाताडयन् मूर्ध्नि सिंह-वद् व्यनदच् च सः 10780081 गदयाभिहतोऽप्य् आजौ न चचाल यदूद्वहः 10780083 कृष्णोऽपि तम् अहन् गुर्व्या कौमोदक्या स्तनान्तरे 10780091 गदा-निर्भिन्न-हृदय उद्वमन् रुधिरं मुखात् 10780093 प्रसार्य केश-बाह्व्-अङ्घ्रीन् धरण्यां न्यपतद् व्यसुः 10780101 ततः सूक्ष्मतरं ज्योतिः कृष्णम् आविशद् अद्भुतम् 10780103 पश्यतां सर्व-भूतानां यथा चैद्य-वधे नृप 10780111 विदूरथस् तु तद्-भ्राता भ्रातृ-शोक-परिप्लुतः 10780113 आगच्छद् असि-चर्माभ्याम् उच्छ्वसंस् तज्-जिघांसया 10780121 तस्य चापततः कृष्णश् चक्रेण क्षुर-नेमिना 10780123 शिरो जहार राजेन्द्र स-किरीटं स-कुण्डलम् 10780131 एवं सौभं च शाल्वं च दन्तवक्रं सहानुजम् 10780133 हत्वा दुर्विषहान् अन्यैर् ईडितः सुर-मानवैः 10780141 मुनिभिः सिद्ध-गन्धर्वैर् विद्याधर-महोरगैः 10780143 अप्सरोभिः पितृ-गणैर् यक्षैः किन्नर-चारणैः 10780151 उपगीयमान-विजयः कुसुमैर् अभिवर्षितः 10780153 वृतश् च वृष्णि-प्रवरैर् विवेशालङ्कृतां पुरीम् 10780161 एवं योगेश्वरः कृष्णो भगवान् जगद्-ईश्वरः 10780163 ईयते पशु-दृष्टीनां निर्जितो जयतीति सः 10780171 श्रुत्वा युद्धोद्यमं रामः कुरूणां सह पाण्डवैः 10780173 तीर्थाभिषेक-व्याजेन मध्य-स्थः प्रययौ किल 10780181 स्नात्वा प्रभासे सन्तर्प्य देवर्षि-पितृ-मानवान् 10780183 सरस्वतीं प्रति-स्रोतं ययौ ब्राह्मण-संवृतः 10780191 पृथूदकं बिन्दु-सरस् त्रितकूपं सुदर्शनम् 10780193 विशालं ब्रह्म-तीर्थं च चक्रं प्राचीं सरस्वतीम् 10780201 यमुनाम् अनु यान्य् एव गङ्गाम् अनु च भारत 10780203 जगाम नैमिषं यत्र ऋषयः सत्रम् आसते 10780211 तम् आगतम् अभिप्रेत्य मुनयो दीर्घ-सत्रिणः 10780213 अभिनन्द्य यथा-न्यायं प्रणम्योत्थाय चार्चयन् 10780221 सोऽर्चितः स-परीवारः कृतासन-परिग्रहः 10780223 रोमहर्षणम् आसीनं महर्षेः शिष्यम् ऐक्षत 10780231 अप्रत्युत्थायिनं सूतम् अकृत-प्रह्वणाञ्जलिम् 10780233 अध्यासीनं च तान् विप्रांश् चुकोपोद्वीक्ष्य माधवः 10780241 यस्माद् असाव् इमान् विप्रान् अध्यास्ते प्रतिलोम-जः 10780243 धर्म-पालांस् तथैवास्मान् वधम् अर्हति दुर्मतिः 10780251 ऋषेर् भगवतो भूत्वा शिष्योऽधीत्य बहूनि च 10780253 सेतिहास-पुराणानि धर्म-शास्त्राणि सर्वशः 10780261 अदान्तस्याविनीतस्य वृथा पण्डित-मानिनः 10780263 न गुणाय भवन्ति स्म नटस्येवाजितात्मनः 10780271 एतद्-अर्थो हि लोकेऽस्मिन्न् अवतारो मया कृतः 10780273 वध्या मे धर्म-ध्वजिनस् ते हि पातकिनोऽधिकाः 10780281 एतावद् उक्त्वा भगवान् निवृत्तोऽसद्-वधाद् अपि 10780283 भावित्वात् तं कुशाग्रेण कर-स्थेनाहनत् प्रभुः 10780291 हाहेति-वादिनः सर्वे मुनयः खिन्न-मानसाः 10780293 ऊचुः सङ्कर्षणं देवम् अधर्मस् ते कृतः प्रभो 10780301 अस्य ब्रह्मासनं दत्तम् अस्माभिर् यदु-नन्दन 10780303 आयुश् चात्माक्लमं तावद् यावत् सत्रं समाप्यते 10780311 अजानतैवाचरितस् त्वया ब्रह्म-वधो यथा 10780313 योगेश्वरस्य भवतो नाम्नायोऽपि नियामकः 10780321 यद्य् एतद्-ब्रह्म-हत्यायाः पावनं लोक-पावन 10780323 चरिष्यति bhavAŸ लोक- सङ्ग्रहोऽनन्य-चोदितः 1078033 श्री-भगवान् उवाच 10780331 चरिष्ये वध-निर्वेशं लोकानुग्रह-काम्यया 10780333 नियमः प्रथमे कल्पे यावान् स तु विधीयताम् 10780341 दीर्घम् आयुर् बतैतस्य सत्त्वम् इन्द्रियम् एव च 10780343 आशासितं यत् तद् ब्रूते साधये योग-मायया 1078035 ऋषय ऊचुः 10780351 अस्त्रस्य तव वीर्यस्य मृत्योर् अस्माकम् एव च 10780353 यथा भवेद् वचः सत्यं तथा राम विधीयताम् 1078036 श्री-भगवान् उवाच 10780361 आत्मा वै पुत्र उत्पन्न इति वेदानुशासनम् 10780363 तस्माद् अस्य भवेद् वक्ता आयुर्-इन्द्रिय-सत्त्व-वान् 10780371 किं वः कामो मुनि-श्रेष्ठा ब्रूताहं करवाण्य् अथ 10780373 अजानतस् त्व् अपचितिं यथा मे चिन्त्यतां बुधाः 1078038 ऋषय ऊचुः 10780381 इल्वलस्य सुतो घोरो बल्वलो नाम दानवः 10780383 स दूषयति नः सत्रम् एत्य पर्वणि पर्वणि 10780391 तं पापं जहि दाशार्ह तन् नः शुश्रूषणं परम् 10780393 पूय-शोणित-विन्-मूत्र- सुरा-मांसाभिवर्षिणम् 10780401 ततश् च भारतं वर्षं परीत्य सु-समाहितः 10780403 चरित्वा द्वादश-मासांस् तीर्थ-स्नायी विशुध्यसि 1079001 श्री-शुक उवाच 10790011 ततः पर्वण्य् उपावृत्ते प्रचण्डः पांशु-वर्षणः 10790013 भीमो वायुर् अभूद् राजन् पूय-गन्धस् तु सर्वशः 10790021 ततोऽमेध्य-मयं वर्षं बल्वलेन विनिर्मितम् 10790023 अभवद् यज्ञ-शालायां सोऽन्वदृश्यत शूल-धृक् 10790031 तं विलोक्य बृहत्-कायं भिन्नाञ्जन-चयोपमम् 10790033 तप्त-ताम्र-शिखा-श्मश्रुं दंष्ट्रोग्र-भ्रू-कुटी-मुखम् 10790041 सस्मार मूषलं रामः पर-सैन्य-विदारणम् 10790043 हलं च दैत्य-दमनं ते तूर्णम् उपतस्थतुः 10790051 तम् आकृष्य हलाग्रेण बल्वलं गगने-चरम् 10790053 मूषलेनाहनत् क्रुद्धो मूर्ध्नि ब्रह्म-द्रुहं बलः 10790061 सोऽपतद् भुवि निर्भिन्न- ललाटोऽसृक् समुत्सृजन् 10790063 मुञ्चन्न् आर्त-स्वरं शैलो यथा वज्र-हतोऽरुणः 10790071 संस्तुत्य मुनयो रामं प्रयुज्यावितथाशिषः 10790073 अभ्यषिञ्चन् महा-भागा वृत्र-घ्नं विबुधा यथा 10790081 वैजयन्तीं ददुर् मालां श्री-धामाम्लान-पङ्कजाम् 10790083 रामाय वाससी दिव्ये दिव्यान्य् आभरणानि च 10790091 अथ तैर् अभ्यनुज्ञातः कौशिकीम् एत्य ब्राह्मणैः 10790093 स्नात्वा सरोवरम् अगाद् यतः सरयूर् आस्रवत् 10790101 अनु-स्रोतेन सरयूं प्रयागम् उपगम्य सः 10790103 स्नात्वा सन्तर्प्य देवादीन् जगाम पुलहाश्रमम् 10790111 गोमतीं गण्डकीं स्नात्वा विपाशां शोण आप्लुतः 10790113 गयां गत्वा पितॄन् इष्ट्वा गङ्गा-सागर-सङ्गमे 10790121 उपस्पृश्य महेन्द्राद्रौ रामं दृष्ट्वाभिवाद्य च 10790123 सप्त-गोदावरीं वेणां पम्पां भीमरथीं ततः 10790131 स्कन्दं दृष्ट्वा ययौ रामः श्री-शैलं गिरिशालयम् 10790133 द्रविडेषु महा-पुण्यं दृष्ट्वाद्रिं वेङ्कटं प्रभुः 10790141 कामकोष्णीं पुरीं काञ्चीं कावेरीं च सरिद्-वराम् 10790143 श्री-रङ्गाख्यं महा-पुण्यं यत्र सन्निहितो हरिः 10790151 ऋषभाद्रिं हरेः क्षेत्रं दक्षिणां मथुरां तथा 10790153 सामुद्रं सेतुम् अगमद् महा-पातक-नाशनम् 10790161 तत्रायुतम् अदाद् धेनूर् ब्राह्मणेभ्यो हलायुधः 10790163 कृतमालां ताम्रपर्णीं मलयं च कुलाचलम् 10790171 तत्रागस्त्यं समासीनं नमस्कृत्याभिवाद्य च 10790173 योजितस् तेन चाशीर्भिर् अनुज्ञातो गतोऽर्णवम् 10790175 दक्षिणं तत्र कन्याख्यां दुर्गां देवीं ददर्श सः 10790181 ततः फाल्गुनम् आसाद्य पञ्चाप्सरसम् उत्तमम् 10790183 विष्णुः सन्निहितो यत्र स्नात्वास्पर्शद् गवायुतम् 10790191 ततोऽभिव्रज्य भगवान् केरलांस् तु त्रिगर्तकान् 10790193 गोकर्णाख्यं शिव-क्षेत्रं सान्निध्यं यत्र धूर्जटेः 10790201 आर्यां द्वैपायनीं दृष्ट्वा शूर्पारकम् अगाद् बलः 10790203 तापीं पयोष्णीं निर्विन्ध्याम् उपस्पृश्याथ दण्डकम् 10790211 प्रविश्य रेवाम् अगमद् यत्र माहीष्मती पुरी 10790213 मनु-तीर्थम् उपस्पृश्य प्रभासं पुनर् आगमत् 10790221 श्रुत्वा द्विजैः कथ्यमानं कुरु-पाण्डव-संयुगे 10790223 सर्व-राजन्य-निधनं भारं मेने हृतं भुवः 10790231 स भीम-दुर्योधनयोर् गदाभ्यां युध्यतोर् मृधे 10790233 वारयिष्यन् विनशनं जगाम यदु-नन्दनः 10790241 युधिष्ठिरस् तु तं दृष्ट्वा यमौ कृष्णार्जुनाव् अपि 10790243 अभिवाद्याभवंस् तूष्णीं किं विवक्षुर् इहागतः 10790251 गदा-पाणी उभौ दृष्ट्वा संरब्धौ विजयैषिणौ 10790253 मण्डलानि विचित्राणि चरन्ताव् इदम् अब्रवीत् 10790261 युवां तुल्य-बलौ वीरौ हे राजन् हे वृकोदर 10790263 एकं प्राणाधिकं मन्ये उतैकं शिक्षयाधिकम् 10790271 तस्माद् एकतरस्येह युवयोः सम-वीर्ययोः 10790273 न लक्ष्यते जयोऽन्यो वा विरमत्व् अफलो रणः 10790281 न तद्-वाक्यं जगृहतुर् बद्ध-वैरौ नृपार्थवत् 10790283 अनुस्मरन्ताव् अन्योन्यं दुरुक्तं दुष्कृतानि च 10790291 दिष्टं तद् अनुमन्वानो रामो द्वारवतीं ययौ 10790293 उग्रसेनादिभिः प्रीतैर् ज्ञातिभिः समुपागतः 10790301 तं पुनर् नैमिषं प्राप्तम् ऋषयोऽयाजयन् मुदा 10790303 क्रत्व्-अङ्गं क्रतुभिः सर्वैर् निवृत्ताखिल-विग्रहम् 10790311 तेभ्यो विशुद्धं विज्ञानं भगवान् व्यतरद् विभुः 10790313 येनैवात्मन्य् अदो विश्वम् आत्मानं विश्व-गं विदुः 10790321 स्व-पत्यावभृथ-स्नातो ज्ञाति-बन्धु-सुहृद्-वृतः 10790323 रेजे स्व-ज्योत्स्नयेवेन्दुः सु-वासाः सुष्ठ्व् अलङ्कृतः 10790331 ईदृग्-विधान्य् असङ्ख्यानि बलस्य बल-शालिनः 10790333 अनन्तस्याप्रमेयस्य माया-मर्त्यस्य सन्ति हि 10790341 योऽनुस्मरेत रामस्य कर्माण्य् अद्भुत-कर्मणः 10790343 सायं प्रातर् अनन्तस्य विष्णोः स दयितो भवेत् 1080001 श्री-राजोवाच 10800011 भगवन् यानि चान्यानि मुकुन्दस्य महात्मनः 10800013 वीर्याण्य् अनन्त-वीर्यस्य श्रोतुम् इच्छामि हे प्रभो 10800021 को नु श्रुत्वासकृद् ब्रह्मन्न् उत्तमःश्लोक-सत्-कथाः 10800023 विरमेत विशेष-ज्ञो विषण्णः काम-मार्गणैः 10800031 सा वाग् यया तस्य गुणान् गृणीते 10800032 करौ च तत्-कर्म-करौ मनश् च 10800033 स्मरेद् वसन्तं स्थिर-जङ्गमेषु 10800034 शृणोति तत्-पुण्य-कथाः स कर्णः 10800041 शिरस् तु तस्योभय-लिङ्गम् आनमेत् 10800042 तद् एव यत् पश्यति तद् धि चक्षुः 10800043 अङ्गानि विष्णोर् अथ तज्-जनानां 10800044 पादोदकं यानि भजन्ति नित्यम् 1080005 सूत उवाच 10800051 विष्णु-रातेन सम्पृष्टो भगवान् बादरायणिः 10800053 वासुदेवे भगवति निमग्न-हृदयोऽब्रवीत् 1080006 श्री-शुक उवाच 10800061 कृष्णस्यासीत् सखा कश्चिद् ब्राह्मणो ब्रह्म-वित्तमः 10800063 विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रियः 10800071 यदृच्छयोपपन्नेन वर्तमानो गृहाश्रमी 10800073 तस्य भार्या कु-चैलस्य क्षुत्-क्षामा च तथा-विधा 10800081 पति-व्रता पतिं प्राह म्लायता वदनेन सा 10800083 दरिद्रं सीदमाना वै वेपमानाभिगम्य च 10800091 ननु ब्रह्मन् भगवतः सखा साक्षाच् छ्रियः पतिः 10800093 ब्रह्मण्यश् च शरण्यश् च भगवान् सात्वतर्षभः 10800101 तम् उपैहि महा-भाग साधूनां च परायणम् 10800103 दास्यति द्रविणं भूरि सीदते ते कुटुम्बिने 10800111 आस्तेऽधुना द्वारवत्यां भोज-वृष्ण्य्-अन्धकेश्वरः 10800113 स्मरतः पाद-कमलम् आत्मानम् अपि यच्छति 10800115 किं न्व् अर्थ-कामान् भजतो नात्य्-अभीष्टान् जगद्-गुरुः 10800121 स एवं भार्यया विप्रो बहुशः प्रार्थितो मुहुः 10800123 अयं हि परमो लाभ उत्तमःश्लोक-दर्शनम् 10800131 इति सञ्चिन्त्य मनसा गमनाय मतिं दधे 10800133 अप्य् अस्त्य् उपायनं किञ्चिद् गृहे कल्याणि दीयताम् 10800141 याचित्वा चतुरो मुष्टीन् विप्रान् पृथुक-तण्डुलान् 10800143 चैल-खण्डेन तान् बद्ध्वा भर्त्रे प्रादाद् उपायनम् 10800151 स तान् आदाय विप्राग्र्यः प्रययौ द्वारकां किल 10800153 कृष्ण-सन्दर्शनं मह्यं कथं स्याद् इति चिन्तयन् 10800161 त्रीणि गुल्मान्य् अतीयाय तिस्रः कक्षाश् च स-द्विजः 10800163 विप्रोऽगम्यान्धक-वृष्णीनां गृहेष्व् अच्युत-धर्मिणाम् 10800171 गृहं द्व्य्-अष्ट-सहस्राणां महिषीणां हरेर् द्विजः 10800173 विवेशैकतमं श्रीमद् ब्रह्मानन्दं गतो यथा 10800181 तं विलोक्याच्युतो दूरात् प्रिया-पर्यङ्कम् आस्थितः 10800183 सहसोत्थाय चाभ्येत्य दोर्भ्यां पर्यग्रहीन् मुदा 10800191 सख्युः प्रियस्य विप्रर्षेर् अङ्ग-सङ्गाति-निर्वृतः 10800193 प्रीतो व्यमुञ्चद् अब्-बिन्दून् नेत्राभ्यां पुष्करेक्षणः 10800201 अथोपवेश्य पर्यङ्के स्वयं सख्युः समर्हणम् 10800203 उपहृत्यावनिज्यास्य पादौ पादावनेजनीः 10800211 अग्रहीच् छिरसा राजन् bhagavAŸ लोक-पावनः 10800213 व्यलिम्पद् दिव्य-गन्धेन चन्दनागुरु-कुङ्कुमैः 10800221 धूपैः सुरभिभिर् मित्रं प्रदीपावलिभिर् मुदा 10800223 अर्चित्वावेद्य ताम्बूलं गां च स्वागतम् अब्रवीत् 10800231 कु-चैलं मलिनं क्षामं द्विजं धमनि-सन्ततम् 10800233 देवी पर्यचरत् साक्षाच् चामर-व्यजनेन वै 10800241 अन्तः-पुर-जनो दृष्ट्वा कृष्णेनामल-कीर्तिना 10800243 विस्मितोऽभूद् अति-प्रीत्या अवधूतं सभाजितम् 10800251 किम् अनेन कृतं पुण्यम् अवधूतेन भिक्षुणा 10800253 श्रिया हीनेन लोकेऽस्मिन् गर्हितेनाधमेन च 10800261 योऽसौ त्रि-लोक-गुरुणा श्री-निवासेन सम्भृतः 10800263 पर्यङ्क-स्थां श्रियं हित्वा परिष्वक्तोऽग्र-जो यथा 10800271 कथयां चक्रतुर् गाथाः पूर्वा गुरु-कुले सतोः 10800273 आत्मनोर् ललिता राजन् करौ गृह्य परस्परम् 1080028 श्री-भगवान् उवाच 10800281 अपि ब्रह्मन् गुरु-कुलाद् भवता लब्ध-दक्षिणात् 10800283 समावृत्तेन धर्म-ज्ञ भार्योठा सदृशी न वा 10800291 प्रायो गृहेषु ते चित्तम् अकाम-विहितं तथा 10800293 नैवाति-प्रीयसे विद्वन् धनेषु विदितं हि मे 10800301 केचित् कुर्वन्ति कर्माणि कामैर् अहत-चेतसः 10800303 त्यजन्तः प्रकृतीर् दैवीर् यथाहं लोक-सङ्ग्रहम् 10800311 कच्चिद् गुरु-कुले वासं ब्रह्मन् स्मरसि नौ यतः 10800313 द्विजो विज्ञाय विज्ञेयं तमसः पारम् अश्नुते 10800321 स वै सत्-कर्मणां साक्षाद् द्विजातेर् इह सम्भवः 10800323 आद्योऽङ्ग यत्राश्रमिणां यथाहं ज्ञान-दो गुरुः 10800331 नन्व् अर्थ-कोविदा ब्रह्मन् वर्णाश्रम-वताम् इह 10800333 ये मया गुरुणा वाचा तरन्त्य् अञ्जो भवार्णवम् 10800341 नाहम् इज्या-प्रजातिभ्यां तपसोपशमेन वा 10800343 तुष्येयं सर्व-भूतात्मा गुरु-शुश्रूषया यथा 10800351 अपि नः स्मर्यते ब्रह्मन् वृत्तं निवसतां गुरौ 10800353 गुरु-दारैश् चोदितानाम् इन्धनानयने क्वचित् 10800361 प्रविष्टानां महारण्यम् अपर्तौ सु-महद् द्विज 10800363 वात-वर्षम् अभूत् तीव्रं निष्ठुराः स्तनयित्नवः 10800371 सूर्यश् चास्तं गतस् तावत् तमसा चावृता दिशः 10800373 निम्नं कूलं जल-मयं न प्राज्ञायत किञ्चन 10800381 वयं भृशं तत्र महानिलाम्बुभिर् 10800382 निहन्यमाना मुहुर् अम्बु-सम्प्लवे 10800383 दिशोऽविदन्तोऽथ परस्परं वने 10800384 गृहीत-हस्ताः परिबभ्रिमातुराः 10800391 एतद् विदित्वा उदिते रवौ सान्दीपनिर् गुरुः 10800393 अन्वेषमाणो नः शिष्यान् आचार्योऽपश्यद् आतुरान् 10800401 अहो हे पुत्रका यूयम् अस्मद्-अर्थेऽति-दुःखिताः 10800403 आत्मा वै प्राणिनां प्रेष्ठस् तम् अनादृत्य मत्-पराः 10800411 एतद् एव हि सच्-छिष्यैः कर्तव्यं गुरु-निष्कृतम् 10800413 यद् वै विशुद्ध-भावेन सर्वार्थात्मार्पणं गुरौ 10800421 तुष्टोऽहं भो द्विज-श्रेष्ठाः सत्याः सन्तु मनोरथाः 10800423 छन्दांस्य् अयात-यामानि भवन्त्व् इह परत्र च 10800431 इत्थं-विधान्य् अनेकानि वसतां गुरु-वेश्मनि 10800433 गुरोर् अनुग्रहेणैव पुमान् पूर्णः प्रशान्तये 1080044 श्री-ब्राह्मण उवाच 10800441 किम् अस्माभिर् अनिर्वृत्तं देव-देव जगद्-गुरो 10800443 भवता सत्य-कामेन येषां वासो गुरोर् अभूत् 10800451 यस्य च्छन्दो-मयं ब्रह्म देह आवपनं विभो 10800453 श्रेयसां तस्य गुरुषु वासोऽत्यन्त-विडम्बनम् 1081001 श्री-शुक उवाच 10810011 स इत्थं द्विज-मुख्येन सह सङ्कथयन् हरिः 10810013 सर्व-भूत-मनो-'भिज्ञः स्मयमान उवाच तम् 10810021 ब्रह्मण्यो ब्राह्मणं कृष्णो भगवान् प्रहसन् प्रियम् 10810023 प्रेम्णा निरीक्षणेनैव प्रेक्षन् खलु सतां गतिः 1081003 श्री-भगवान् उवाच 10810031 किम् उपायनम् आनीतं ब्रह्मन् मे भवता गृहात् 10810033 अण्व् अप्य् उपाहृतं भक्तैः प्रेम्णा भूर्य् एव मे भवेत् 10810035 भूर्य् अप्य् अभक्तोपहृतं न मे तोषाय कल्पते 10810041 पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति 10810043 तद् अहं भक्त्य्-उपहृतम् अश्नामि प्रयतात्मनः 10810051 इत्य् उक्तोऽपि द्विजस् तस्मै व्रीडितः पतये श्रियः 10810053 पृथुक-प्रसृतिं राजन् न प्रायच्छद् अवाङ्-मुखः 10810061 सर्व-भूतात्म-दृक् साक्षात् तस्यागमन-कारणम् 10810063 विज्ञायाचिन्तयन् नायं श्री-कामो माभजत् पुरा 10810071 पत्न्याः पति-व्रतायास् तु सखा प्रिय-चिकीर्षया 10810073 प्राप्तो माम् अस्य दास्यामि सम्पदोऽमर्त्य-दुर्लभाः 10810081 इत्थं विचिन्त्य वसनाच् चीर-बद्धान् द्वि-जन्मनः 10810083 स्वयं जहार किम् इदम् इति पृथुक-तण्डुलान् 10810091 नन्व् एतद् उपनीतं मे परम-प्रीणनं सखे 10810093 तर्पयन्त्य् अङ्ग मां विश्वम् एते पृथुक-तण्डुलाः 10810101 इति मुष्टिं सकृज् जग्ध्वा द्वितीयां जग्धुम् आददे 10810103 तावच् छ्रीर् जगृहे हस्तं तत्-परा परमेष्ठिनः 10810111 एतावतालं विश्वात्मन् सर्व-सम्पत्-समृद्धये 10810113 अस्मिन् लोकेऽथ वामुष्मिन् पुंसस् त्वत्-तोष-कारणम् 10810121 ब्राह्मणस् तां तु रजनीम् उषित्वाच्युत-मन्दिरे 10810123 भुक्त्वा पीत्वा सुखं मेने आत्मानं स्वर्-गतं यथा 10810131 श्वो-भूते विश्व-भावेन स्व-सुखेनाभिवन्दितः 10810133 जगाम स्वालयं तात पथ्य् अनुव्रज्य नन्दितः 10810141 स चालब्ध्वा धनं कृष्णान् न तु याचितवान् स्वयम् 10810143 स्व-गृहान् व्रीडितोऽगच्छन् महद्-दर्शन-निर्वृतः 10810151 अहो ब्रह्मण्य-देवस्य दृष्टा ब्रह्मण्यता मया 10810153 यद् दरिद्रतमो लक्ष्मीम् आश्लिष्टो बिभ्रतोरसि 10810161 क्वाहं दरिद्रः पापीयान् क्व कृष्णः श्री-निकेतनः 10810163 ब्रह्म-बन्धुर् इति स्माहं बाहुभ्यां परिरम्भितः 10810171 निवासितः प्रिया-जुष्टे पर्यङ्के भ्रातरो यथा 10810173 महिष्या वीजितः श्रान्तो बाल-व्यजन-हस्तया 10810181 शुश्रूषया परमया पाद-संवाहनादिभिः 10810183 पूजितो देव-देवेन विप्र-देवेन देव-वत् 10810191 स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् 10810193 सर्वासाम् अपि सिद्धीनां मूलं तच्-चरणार्चनम् 10810201 अधनोऽयं धनं प्राप्य माद्यन्न् उच्चैर् न मां स्मरेत् 10810203 इति कारुणिको नूनं धनं मेऽभूरि नाददात् 10810211 इति तच् चिन्तयन्न् अन्तः प्राप्तो निज-गृहान्तिकम् 10810213 सूर्यानलेन्दु-सङ्काशैर् विमानैः सर्वतो वृतम् 10810221 विचित्रोपवनोद्यानैः कूजद्-द्विज-कुलाकुलैः 10810223 प्रोत्फुल्ल-कुमुदाम्भोज- कह्लारोत्पल-वारिभिः 10810231 जुष्टं स्व्-अलङ्कृतैः पुम्भिः स्त्रीभिश् च हरिणाक्षिभिः 10810233 किम् इदं कस्य वा स्थानं कथं तद् इदम् इत्य् अभूत् 10810241 एवं मीमांसमानं तं नरा नार्योऽमर-प्रभाः 10810243 प्रत्यगृह्णन् महा-भागं गीत-वाद्येन भूयसा 10810251 पतिम् आगतम् आकर्ण्य पत्न्य् उद्धर्षाति-सम्भ्रमा 10810253 निश्चक्राम गृहात् तूर्णं रूपिणी श्रीर् इवालयात् 10810261 पति-व्रता पतिं दृष्ट्वा प्रेमोत्कण्ठाश्रु-लोचना 10810263 मीलिताक्ष्य् अनमद् बुद्ध्या मनसा परिषस्वजे 10810271 पत्नीं वीक्ष्य विस्फुरन्तीं देवीं वैमानिकीम् इव 10810273 दासीनां निष्क-कण्ठीनां मध्ये भान्तीं स विस्मितः 10810281 प्रीतः स्वयं तया युक्तः प्रविष्टो निज-मन्दिरम् 10810283 मणि-स्तम्भ-शतोपेतं महेन्द्र-भवनं यथा 10810291 पयः-फेन-निभाः शय्या दान्ता रुक्म-परिच्छदाः 10810293 पर्यङ्का हेम-दण्डानि चामर-व्यजनानि च 10810301 आसनानि च हैमानि मृदूपस्तरणानि च 10810303 मुक्तादाम-विलम्बीनि वितानानि द्युमन्ति च 10810311 स्वच्छ-स्फटिक-कुड्येषु महा-मारकतेषु च 10810313 रत्न-दीपान् भ्राजमानान् ललना रत्न-संयुताः 10810321 विलोक्य ब्राह्मणस् तत्र समृद्धीः सर्व-सम्पदाम् 10810323 तर्कयाम् आस निर्व्यग्रः स्व-समृद्धिम् अहइतुकीम् 10810331 नूनं b1अतैतन्-मम दुर्भगस्य 10810332 शश्वद् दरिद्रस्य समृद्धि-हेतुः 10810333 महा-विभूतेर् अवलोकतोऽन्यो 10810334 नैवोपपद्येत यदूत्तमस्य 10810341 नन्व् अब्रुवाणो दिशते समक्षं 10810342 याचिष्णवे भूर्य् अपि भूरि-भोजः 10810343 पर्जन्य-वत् तत् स्वयम् ईक्षमाणो 10810344 दाशार्हकाणाम् ऋषभः सखा मे 10810351 किञ्चित् करोत्य् उर्व् अपि यत् स्व-दत्तं 10810352 सुहृत्-कृतं फल्ग्व् अपि भूरि-कारी 10810353 मयोपनीतं पृथुकैक-मुष्टिं 10810354 प्रत्यग्रहीत् प्रीति-युतो महात्मा 10810361 तस्यैव मे सौहृद-सख्य-मैत्री- 10810362 दास्यं पुनर् जन्मनि जन्मनि स्यात् 10810363 महानुभावेन गुणालयेन 10810364 विषज्जतस् तत्-पुरुष-प्रसङ्गः 10810371 भक्ताय चित्रा भगवान् हि सम्पदो 10810372 राज्यं विभूतीर् न समर्थयत्य् अजः 10810373 अदीर्घ-बोधाय विचक्षणः स्वयं 10810374 पश्यन् निपातं धनिनां मदोद्भवम् 10810381 इत्थं व्यवसितो बुद्ध्या भक्तोऽतीव जनार्दने 10810383 विषयान् जायया त्यक्ष्यन् बुभुजे नाति-लम्पटः 10810391 तस्य वै देव-देवस्य हरेर् यज्ञ-पतेः प्रभोः 10810393 ब्राह्मणाः प्रभवो दैवं न तेभ्यो विद्यते परम् 10810401 एवं स विप्रो भगवत्-सुहृत् तदा 10810402 दृष्ट्वा स्व-भृत्यैर् अजितं पराजितम् 10810403 तद्-ध्यान-वेगोद्ग्रथितात्म-बन्धनस् 10810404 तद्-धाम लेभेऽचिरतः सतां गतिम् 10810411 एतद् ब्रह्मण्य-देवस्य श्रुत्वा ब्रह्मण्यतां नरः 10810413 लब्ध-भावो भगवति कर्म-बन्धाद् विमुच्यते 1082001 श्री-शुक उवाच 10820011 अथैकदा द्वारवत्यां वसतो राम-कृष्णयोः 10820013 सूर्योपरागः सु-महान् आसीत् कल्प-क्षये यथा 10820021 तं ज्ञात्वा मनुजा राजन् पुरस्ताद् एव सर्वतः 10820023 समन्त-पञ्चकं क्षेत्रं ययुः श्रेयो-विधित्सया 10820031 निःक्षत्रियां महीं कुर्वन् रामः शस्त्र-भृतां वरः 10820033 नृपाणां रुधिरौघेण यत्र चक्रे महा-ह्रदान् 10820041 ईजे च भगवान् रामो यत्रास्पृष्टोऽपि कर्मणा 10820043 लोकं सङ्ग्राहयन्न् ईशो यथान्योऽघापनुत्तये 10820051 महत्यां तीर्थ-यात्रायां तत्रागन् भारतीः प्रजाः 10820053 वृष्णयश् च तथाक्रूर- वसुदेवाहुकादयः 10820061 ययुर् भारत तत् क्षेत्रं स्वम् अघं क्षपयिष्णवः 10820063 गद-प्रद्युम्न-साम्बाद्याः सुचन्द्र-शुक-सारणैः 10820071 आस्तेऽनिरुद्धो रक्षायां कृतवर्मा च यूथ-पः 10820073 ते रथैर् देव-धिष्ण्याभैर् हयैश् च तरल-प्लवैः 10820081 गजैर् नदद्भिर् अभ्राभैर् नृभिर् विद्याधर-द्युभिः 10820083 व्यरोचन्त महा-तेजाः पथि काञ्चन-मालिनः 10820091 दिव्य-स्रग्-वस्त्र-सन्नाहाः कलत्रैः खे-चरा इव 10820093 तत्र स्नात्वा महा-भागा उपोष्य सु-समाहिताः 10820101 ब्राह्मणेभ्यो ददुर् धेनूर् वासः-स्रग्-रुक्म-मालिनीः 10820103 राम-ह्रदेषु विधि-वत् पुनर् आप्लुत्य वृष्णयः 10820111 ददुः स्व्-अन्नं द्विजाग्र्येभ्यः कृष्णे नो भक्तिर् अस्त्व् इति 10820113 स्वयं च तद्-अनुज्ञाता वृष्णयः कृष्ण-देवताः 10820121 भुक्त्वोपविविशुः कामं स्निग्ध-च्छायाङ्घ्रिपाङ्घ्रिषु 10820123 तत्रागतांस् ते ददृशुः सुहृत्-सम्बन्धिनो नृपान् 10820131 मत्स्योशीनर-कौशल्य- विदर्भ-कुरु-सृञ्जयान् 10820133 काम्बोज-कैकयान् मद्रान् कुन्तीन् आनर्त-केरलान् 10820141 अन्यांश् चैवात्म-पक्षीयान् परांश् च शतशो नृप 10820143 नन्दादीन् सुहृदो गोपान् गोपीश् चोत्कण्ठिताश् चिरम् 108201411 अन्योन्य-सन्दर्शन-हर्ष-रंहसा 108201413 प्रोत्फुल्ल-हृद्-वक्त्र-सरोरुह-श्रियः 108201411 आश्लिष्य गाठं नयनैः स्रवज्-जला 108201411 हृष्यत्-त्वचो रुद्ध-गिरो ययुर् मुदम् 10820151 स्त्रियश् च संवीक्ष्य मिथोऽति-सौहृद- 10820153 स्मितामलापाङ्ग-दृशोऽभिरेभिरे 10820151 स्तनैः स्तनान् कुङ्कुम-पङ्क-रूषितान् 10820151 निहत्य दोर्भिः प्रणयाश्रु-लोचनाः 10820161 ततोऽभिवाद्य ते वृद्धान् यविष्ठैर् अभिवादिताः 10820163 स्व्-आगतं कुशलं पृष्ट्वा चक्रुः कृष्ण-कथा मिथः 10820171 पृथा भ्रातॄन् स्वसॄर् वीक्ष्य तत्-पुत्रान् पितराव् अपि 10820173 भ्रातृ-पत्नीर् मुकुन्दं च जहौ सङ्कथया शुचः 1082018कुन्त्य् उवाच 10820181 आर्य भ्रातर् अहं मन्ये आत्मानम् अकृताशिषम् 10820183 यद् वा आपत्सु मद्-वार्तां नानुस्मरथ सत्तमाः 10820191 सुहृदो ज्ञातयः पुत्रा भ्रातरः पितराव् अपि 10820193 नानुस्मरन्ति स्व-जनं यस्य दैवम् अदक्षिणम् 1082020 श्री-वसुदेव उवाच 10820201 अम्ब मास्मान् असूयेथा दैव-क्रीडनकान् नरान् 10820203 ईशस्य हि वशे लोकः कुरुते कार्यतेऽथ वा 10820211 कंस-प्रतापिताः सर्वे वयं याता दिशं दिशम् 10820213 एतर्ह्य् एव पुनः स्थानं दैवेनासादिताः स्वसः 1082022 श्री-शुक उवाच 10820221 वसुदेवोग्रसेनाद्यैर् यदुभिस् तेऽर्चिता नृपाः 10820223 आसन्न् अच्युत-सन्दर्श- परमानन्द-निर्वृताः 10820231 भीष्मो द्रोणोऽम्बिका-पुत्रो गान्धारी स-सुता तथा 10820233 स-दाराः पाण्डवाः कुन्ती सञ्जयो विदुरः कृपः 10820241 कुन्तीभोजो विराटश् च भीष्मको नग्नजिन् महान् 10820243 पुरुजिद् द्रुपदः शल्यो धृष्टकेतुः स काशि-राट् 10820251 दमघोषो विशालाक्षो मैथिलो मद्र-केकयौ 10820253 युधामन्युः सुशर्मा च स-सुता बाह्लिकादयः 10820261 राजानो ये च राजेन्द्र युधिष्ठिरम् अनुव्रताः 10820263 श्री-निकेतं वपुः शौरेः स-स्त्रीकं वीक्ष्य विस्मिताः 10820271 अथ ते राम-कृष्णाभ्यां सम्यक् प्राप्त-समर्हणाः 10820273 प्रशशंसुर् मुदा युक्ता वृष्णीन् कृष्ण-परिग्रहान् 10820281 अहो भोज-पते यूयं जन्म-भाजो नृणाम् इह 10820283 यत् पश्यथासकृत् कृष्णं दुर्दर्शम् अपि योगिनाम् 10820291 यद्-विश्रुतिः श्रुति-नुतेदम् अलं पुनाति 10820293 पादावनेजन-पयश् च वचश् च शास्त्रम् 10820291 भूः काल-भर्जित-भगापि यद्-अङ्घ्रि-पद्म- 10820291 स्पर्शोत्थ-शक्तिर् अभिवर्षति नोऽखिलार्थान् 10820301 तद्-दर्शन-स्पर्शनानुपथ-प्रजल्प- 10820303 शय्यासनाशन-सयौन-सपिण्ड-बन्धः 10820301 येषां गृहे निरय-वर्त्मनि वर्ततां वः 10820301 स्वर्गापवर्ग-विरमः स्वयम् आस विष्णुः 1082031 श्री-शुक उवाच 10820311 नन्दस् तत्र यदून् प्राप्तान् ज्ञात्वा कृष्ण-पुरोगमान् 10820313 तत्रागमद् वृतो गोपैर् अनः-स्थार्थैर् दिदृक्षया 10820321 तं दृष्ट्वा वृष्णयो हृष्टास् तन्वः प्राणम् इवोत्थिताः 10820323 परिषस्वजिरे गाठं चिर-दर्शन-कातराः 10820331 वसुदेवः परिष्वज्य सम्प्रीतः प्रेम-विह्वलः 10820333 स्मरन् कंस-कृतान् क्लेशान् पुत्र-न्यासं च गोकुले 10820341 कृष्ण-रामौ परिष्वज्य पितराव् अभिवाद्य च 10820343 न किञ्चनोचतुः प्रेम्णा साश्रु-कण्ठौ कुरूद्वह 10820351 ताव् आत्मासनम् आरोप्य बाहुभ्यां परिरभ्य च 10820353 यशोदा च महा-भागा सुतौ विजहतुः शुचः 10820361 रोहिणी देवकी चाथ परिष्वज्य व्रजेश्वरीम् 10820363 स्मरन्त्यौ तत्-कृतां मैत्रीं बाष्प-कण्ठ्यौ समूचतुः 10820371 का विस्मरेत वां मैत्रीम् अनिवृत्तां व्रजेश्वरि 10820373 अवाप्याप्य् ऐन्द्रम् ऐश्वर्यं यस्या नेह प्रतिक्रिया 10820381 एताव् अदृष्ट-पितरौ युवयोः स्म पित्रोः 10820382 सम्प्रीणनाभ्युदय-पोषण-पालनानि 10820383 प्राप्योषतुर् भवति पक्ष्म ह यद्वद् अक्ष्णोर् 10820384 न्यस्ताव् अकुत्र च भयौ न सतां परः स्वः 1082039 श्री-शुक उवाच 10820391 गोप्यश् च कृष्णम् उपलभ्य चिराद् अभीष्टं 10820392 यत्-प्रेक्षणे दृशिषु पक्ष्म-कृतं शपन्ति 10820393 दृग्भिर् हृदी-कृतम् अलं परिरभ्य सर्वास् 10820394 तद्-भावम् आपुर् अपि नित्य-युजां दुरापम् 10820401 भगवांस् तास् तथा-भूता विविक्त उपसङ्गतः 10820403 आश्लिष्यानामयं पृष्ट्वा प्रहसन्न् इदम् अब्रवीत् 10820411 अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया 10820413 गतांश् चिरायिताञ् छत्रु- पक्ष-क्षपण-चेतसः 10820421 अप्य् अवध्यायथास्मान् स्विद् अकृत-ज्ञाविशङ्कया 10820423 नूनं भूतानि भगवान् युनक्ति वियुनक्ति च 10820431 वायुर् यथा घनानीकं तृणं तूलं रजांसि च 10820433 संयोज्याक्षिपते भूयस् तथा भूतानि भूत-कृत् 10820441 मयि भक्तिर् हि भूतानाम् अमृतत्वाय कल्पते 10820443 दिष्ट्या यद् आसीन् मत्-स्नेहो भवतीनां मद्-आपनः 10820451 अहं हि सर्व-भूतानाम् आदिर् अन्तोऽन्तरं बहिः 10820453 भौतिकानां यथा खं वार् भूर् वायुर् ज्योतिर् अङ्गनाः 10820461 एवं ह्य् एतानि भूतानि भूतेष्व् आत्मात्मना ततः 10820463 उभयं मय्य् अथ परे पश्यताभातम् अक्षरे 1082047 श्री-शुक उवाच 10820471 अध्यात्म-शिक्षया गोप्य एवं कृष्णेन शिक्षिताः 10820473 तद्-अनुस्मरण-ध्वस्त- जीव-कोशास् तम् अध्यगन् 10820481 आहुश् च ते नलिन-नाभ पदारविन्दं 10820482 योगेश्वरैर् हृदि विचिन्त्यम् अगाध-बोधैः 10820483 संसार-कूप-पतितोत्तरणावलम्बं 10820484 गेहं जुषाम् अपि मनस्य् उदियात् सदा नः 1083001 श्री-शुक उवाच 10830011 तथानुगृह्य भगवान् गोपीनां स गुरुर् गतिः 10830013 युधिष्ठिरम् अथापृच्छत् सर्वांश् च सुहृदोऽव्ययम् 10830021 त एवं लोक-नाथेन परिपृष्टाः सु-सत्-कृताः 10830023 प्रत्यूचुर् हृष्ट-मनसस् तत्-पादेक्षा-हतांहसः 10830031 कुतोऽशिवं त्वच्-चरणाम्बुजासवं 10830032 महन्-मनस्तो मुख-निःसृतं क्वचित् 10830032 पिबन्ति ये कर्ण-पुटैर् अलं प्रभो 10830034 देहं-भृतां देह-कृद्-अस्मृति-च्छिदम् 10830041 हि त्वात्म-धाम-विधुतात्म-कृत-त्र्य्-अवस्थाम् 10830042 आनन्द-सम्प्लवम् अखण्डम् अकुण्ठ-बोधम् 10830043 कालोपसृष्ट-निगमावन आत्त-योग- 10830044 मायाकृतिं परमहंस-गतिं नताः स्म 1083005 श्री-ऋषिर् उवाच 10830051 इत्य् उत्तमः-श्लोक-शिखा-मणिं जनेष्व् 10830052 अभिष्टुवत्स्व् अन्धक-कौरव-स्त्रियः 10830053 समेत्य गोविन्द-कथा मिथोऽगृणंस् 10830054 त्रि-लोक-गीताः शृणु वर्णयामि ते 1083006 श्री-द्रौपद्य् उवाच 10830061 हे वैदर्भ्य् अच्युतो भद्रे हे जाम्बवति कौशले 10830063 हे सत्यभामे कालिन्दि शैब्ये रोहिणि लक्ष्मणे 10830071 हे कृष्ण-पत्न्य एतन् नो ब्रूते वो भगवान् स्वयम् 10830073 उपयेमे यथा लोकम् अनुकुर्वन् स्व-मायया 1083008 श्री-रुक्मिण्य् उवाच 10830081 चैद्याय मार्पयितुम् उद्यत-कार्मुकेषु 10830082 राजस्व् अजेय-भट-शेखरिताङ्घ्रि-रेणुः 10830083 निन्ये मृगेन्द्र इव भागम् अजावि-यूथात् 10830084 तच्-छ्री-निकेत-चरणोऽस्तु ममार्चनाय 1083009 श्री-सत्यभामोवाच 10830091 यो मे सनाभि-वध-तप्त-हृदा ततेन 10830092 लिप्ताभिशापम् अपमार्ष्टुम् उपाजहार 10830093जित्वर्क्ष-राजम् अथ रत्नम् अदात् स तेन 10830094 भीतः पितादिशत मां प्रभवेऽपि दत्ताम् 1083010 श्री-जाम्बवत्य् उवाच 10830101 प्राज्ञाय देह-कृद् अमुं निज-नाथ-दैवं 10830102 सीता-पतिं त्रि-नवहान्य् अमुनाभ्ययुध्यत् 10830103ज्ञात्वा परीक्षित उपाहरद् अर्हणं मां 10830104 पादौ प्रगृह्य मणिनाहम् अमुष्य दासी 1083011 श्री-कालिन्द्य् उवाच 10830111 तपश् चरन्तीम् आज्ञाय स्व-पाद-स्पर्शनाशया 10830113 सख्योपेत्याग्रहीत् पाणिं योऽहं तद्-गृह-मार्जनी 1083012 श्री-मित्रविन्दोवाच 10830121 यो मां स्वयं-वर उपेत्य विजित्य भू-पान् 10830122 निन्ये श्व-यूथ-गम् इवात्म-बलिं द्विपारिः 10830123 भ्रातॄंश् च मेऽपकुरुतः स्व-पुरं श्रियौकस् 10830124 तस्यास्तु मेऽनु-भवम् अङ्घ्र्य्-अवनेजनत्वम् 1083013 श्री-सत्योवाच 10830131 सप्तोक्षणोऽति-बल-वीर्य-सु-तीक्ष्ण-शृङ्गान् 10830132 पित्रा कृतान् क्षितिप-वीर्य-परीक्षणाय 10830133 तान् वीर-दुर्मद-हनस् तरसा निगृह्य 10830134 क्रीडन् बबन्ध ह यथा शिशवोऽज-तोकान् 10830141 य इत्थं वीर्य-शुल्कां मां दासीभिश् चतुर्-अङ्गिणीम् 10830143 पथि निर्जित्य राजन्यान् निन्ये तद्-दास्यम् अस्तु मे 1083015 श्री-भद्रोवाच 10830151 पिता मे मातुलेयाय स्वयम् आहूय दत्तवान् 10830153 कृष्णे कृष्णाय तच्-चित्ताम् अक्षौहिण्या सखी-जनैः 10830161 अस्य मे पाद-संस्पर्शो भवेज् जन्मनि जन्मनि 10830163 कर्मभिर् भ्राम्यमाणाया येन तच् छ्रेय आत्मनः 1083017 श्री-लक्ष्मणोवाच 10830171 ममापि राज्ञ्य् अच्युत-जन्म-कर्म 10830172 श्रुत्वा मुहुर् नारद-गीतम् आस ह 10830173 चित्तं मुकुन्दे किल पद्म-हस्तया 10830174 वृतः सु-सम्मृश्य विहाय लोक-पान् 10830181 ज्ञात्वा मम मतं साध्वि पिता दुहितृ-वत्सलः 10830183 बृहत्सेन इति ख्यातस् तत्रोपायम् अचीकरत् 10830191 यथा स्वयं-वरे राज्ञि मत्स्यः पार्थेप्सया कृतः 10830193 अयं तु बहिर् आच्छन्नो दृश्यते स जले परम् 10830201 श्रुत्वैतत् सर्वतो भू-पा आययुर् मत्-पितुः पुरम् 10830203 सर्वास्त्र-शस्त्र-तत्त्व-ज्ञाः सोपाध्यायाः सहस्रशः 10830211 पित्रा सम्पूजिताः सर्वे यथा-वीर्यं यथा-वयः 10830213 आददुः स-शरं चापं वेद्धुं पर्षदि मद्-धियः 10830221 आदाय व्यसृजन् केचित् सज्यं कर्तुम् अनीश्वराः 10830223 A-कोष्ठं ज्यां समुत्कृष्य पेतुर् एकेऽमुनाहताः 10830231 सज्यं कृत्वापरे वीरा मागधाम्बष्ठ-चेदिपाः 10830233 भीमो दुर्योधनः कर्णो नाविदंस् तद्-अवस्थितिम् 10830241 मत्स्याभासं जले वीक्ष्य ज्ञात्वा च तद्-अवस्थितिम् 10830243 पार्थो यत्तोऽसृजद् बाणं नाच्छिनत् पस्पृशे परम् 10830251 राजन्येषु निवृत्तेषु भग्नमानेषु मानिषु 10830253 भगवान् धनुर् आदाय सज्यं कृत्वाथ लीलया 10830261 तस्मिन् सन्धाय विशिखं मत्स्यं वीक्ष्य सकृज् जले 10830263 छित्त्वेषुणापातयत् तं सूर्ये चाभिजिति स्थिते 10830271 दिवि दुन्दुभयो नेदुर् जय-शब्द-युता भुवि 10830273 देवाश् च कुसुमासारान् मुमुचुर् हर्ष-विह्वलाः 10830281 तद् रङ्गम् आविशम् अहं कल-नूपुराभ्यां 10830282 पद्भ्यां प्रगृह्य कनकोज्ज्वल-रत्न-मालाम् 10830283 नूत्ने निवीय परिधाय च कौशिकाग्र्ये 10830284 स-व्रीड-हास-वदना कवरी-धृत-स्रक् 10830291 उन्नीय वक्त्रम् उरु-कुन्तल-कुण्डल-त्विड्- 10830292 गण्ड-स्थलं शिशिर-हास-कटाक्ष-मोक्षैः 10830293 राज्ञो निरीक्ष्य परितः शनकैर् मुरारेर् 10830294 अंसेऽनुरक्त-हृदया निदधे स्व-मालाम् 10830301 तावन् मृदङ्ग-पटहाः शङ्ख-भेर्य्-आनकादयः 10830303 निनेदुर् नट-नर्तक्यो ननृतुर् गायका जगुः 10830311 एवं वृते भगवति मयेशे नृप-यूथपाः 10830313 न सेहिरे याज्ञसेनि स्पर्धन्तो हृच्-छयातुराः 10830321 मां तावद् रथम् आरोप्य हय-रत्न-चतुष्टयम् 10830323 शार्ङ्गम् उद्यम्य सन्नद्धस् तस्थाव् आजौ चतुर्-भुजः 10830331 दारुकश् चोदयाम् आस काञ्चनोपस्करं रथम् 10830333 मिषतां भू-भुजां राज्ञि मृगाणां मृग-राड् इव 10830341 तेऽन्वसज्जन्त राजन्या निषेद्धुं पथि केचन 10830343 संयत्ता उद्धृतेष्व्-आसा ग्राम-सिंहा यथा हरिम् 10830351 ते शार्ङ्ग-च्युत-बाणौघैः कृत्त-बाह्व्-अङ्घ्रि-कन्धराः 10830353 निपेतुः प्रधने केचिद् एके सन्त्यज्य दुद्रुवुः 10830361 ततः पुरीं यदु-पतिर् अत्य्-अलङ्कृतां 10830362 रवि-च्छद-ध्वज-पट-चित्र-तोरणाम् 10830363 कुशस्थलीं दिवि भुवि चाभिसंस्तुतां 10830364 समाविशत् तरणिर् इव स्व-केतनम् 10830371 पिता मे पूजयाम् आस सुहृत्-सम्बन्धि-बान्धवान् 10830373 महार्ह-वासो-'लङ्कारैः शय्यासन-परिच्छदैः 10830381 दासीभिः सर्व-सम्पद्भिर् भटेभ-रथ-वाजिभिः 10830383 आयुधानि महार्हाणि ददौ पूर्णस्य भक्तितः 10830391 आत्मारामस्य तस्येमा वयं वै गृह-दासिकाः 10830393 सर्व-सङ्ग-निवृत्त्याद्धा तपसा च बभूविम 1083040 महिष्य ऊचुः 10830401 भौमं निहत्य स-गणं युधि तेन रुद्धा 10830402 ज्ञात्वाथ नः क्षिति-जये जित-राज-कन्याः 10830403 निर्मुच्य संसृति-विमोक्षम् अनुस्मरन्तीः 10830404 पादाम्बुजं परिणिनाय य आप्त-कामः 10830411 न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यम् अप्य् उत 10830413 वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम् 10830421 कामयामह एतस्य श्रीमत्-पाद-रजः श्रियः 10830423 कुच-कुङ्कुम-गन्धाठ्यं मूर्ध्ना वोठुं गदा-भृतः 10830431 व्रज-स्त्रियो यद् वाञ्छन्ति पुलिन्द्यस् तृण-वीरुधः 10830433 गावश् चारयतो गोपाः पाद-स्पर्शं महात्मनः 1084001 श्री-शुक उवाच 10840011 श्रुत्वा पृथा सुबल-पुत्र्य् अथ याज्ञसेनी 10840012 माधव्य् अथ क्षितिप-पत्न्य उत स्व-गोप्यः 10840013 कृष्णेऽखिलात्मनि हरौ प्रणयानुबन्धं 10840014 सर्वा विसिस्म्युर् अलम् अश्रु-कलाकुलाक्ष्यः 10840021 इति सम्भाषमाणासु स्त्रीभिः स्त्रीषु नृभिर् नृषु 10840023 आययुर् मुनयस् तत्र कृष्ण-राम-दिदृक्षया 10840031 द्वैपायनो नारदश् च च्यवनो देवलोऽसितः 10840033 विश्वामित्रः शतानन्दो भरद्वाजोऽथ गौतमः 10840041 रामः स-शिष्यो भगवान् वसिष्ठो गालवो भृगुः 10840043 पुलस्त्यः कश्यपोऽत्रिश् च मार्कण्डेयो बृहस्पतिः 10840051 द्वितस् त्रितश् चैकतश् च ब्रह्म-पुत्रास् तथाङ्गिराः 10840053 अगस्त्यो याज्ञवल्क्यश् च वामदेवादयोऽपरे 10840061 तान् दृष्ट्वा सहसोत्थाय प्राग् आसीना नृपादयः 10840063 पाण्डवाः कृष्ण-रामौ च प्रणेमुर् विश्व-वन्दितान् 10840071 तान् आनर्चुर् यथा सर्वे सह-रामोऽच्युतोऽर्चयत् 10840073 स्वागतासन-पाद्यार्घ्य- माल्य-धूपानुलेपनैः 10840081 उवाच सुखम् आसीनान् भगवान् धर्म-गुप्-तनुः 10840083 सदसस् तस्य महतो यत-वाचोऽनुशृण्वतः 1084009 श्री-भगवान् उवाच 10840091 अहो वयं जन्म-भृतो लब्धं कार्त्स्न्येन तत्-फलम् 10840093 देवानाम् अपि दुष्प्रापं यद् योगेश्वर-दर्शनम् 10840101 किं स्वल्प-तपसां नॄणाम् अर्चायां देव-चक्षुषाम् 10840103 दर्शन-स्पर्शन-प्रश्न- प्रह्व-पादार्चनादिकम् 10840111 न ह्य् अम्-मयानि तीर्थानि न देवा मृच्-छिला-मयाः 10840113 ते पुनन्त्य् उरु-कालेन दर्शनाद् एव साधवः 10840121 नाग्निर् न सूर्यो न च चन्द्र-तारका 10840122 न भूर् जलं खं श्वसनोऽथ वाङ् मनः 10840123 उपासिता भेद-कृतो हरन्त्य् अघं 10840124 विपश्चितो घ्नन्ति मुहूर्त-सेवया 10840131 यस्यात्म-बुद्धिः कुणपे त्रि-धातुके 10840132 स्व-धीः कलत्रादिषु भौम इज्य-धीः 10840133 यत्-तीर्थ-बुद्धिः सलिले न कर्हिचिज् 10840134 जनेष्व् अभिज्ञेषु स एव गो-खरः 1084014 श्री-शुक उवाच 10840141 निशम्येत्थं भगवतः कृष्णस्याकुण्ठ-मेधसः 10840143 वचो दुरन्वयं विप्रास् तूष्णीम् आसन् भ्रमद्-धियः 10840151 चिरं विमृश्य मुनय ईश्वरस्येशितव्यताम् 10840153 जन-सङ्ग्रह इत्य् ऊचुः स्मयन्तस् तं जगद्-गुरुम् 1084016 श्री-मुनय ऊचुः 10840161 यन्-मायया तत्त्व-विद्-उत्तमा वयं 10840162 विमोहिता विश्व-सृजाम् अधीश्वराः 10840162 यद् ईशितव्यायति गूठ ईहया 10840164 अहो विचित्रं भगवद्-विचेष्टितम् 10840171 अनीह एतद् बहुधैक आत्मना 10840172 सृजत्य् अवत्य् अत्ति न बध्यते यथा 10840172 भौमैर् हि भूमिर् बहु-नाम-रूपिणी 10840174 अहो विभूम्नश् चरितं विडम्बनम् 10840181 अथापि काले स्व-जनाभिगुप्तये 10840182 बिभर्षि सत्त्वं खल-निग्रहाय च 10840182 स्व-लीलया वेद-पथं सनातनं 10840184 वर्णाश्रमात्मा पुरुषः परो भवान् 10840191 ब्रह्म ते हृदयं शुक्लं तपः-स्वाध्याय-संयमैः 10840193 यत्रोपलब्धं सद् व्यक्तम् अव्यक्तं च ततः परम् 10840201 तस्माद् ब्रह्म-कुलं ब्रह्मन् शास्त्र-योनेस् त्वम् आत्मनः 10840203 सभाजयसि सद् धाम तद् ब्रह्मण्याग्रणीर् भवान् 10840211 अद्य नो जन्म-साफल्यं विद्यायास् तपसो दृशः 10840213 त्वया सङ्गम्य सद्-गत्या यद् अन्तः श्रेयसां परः 10840221 नमस् तस्मै भगवते कृष्णायाकुण्ठ-मेधसे 10840223 स्व-योगमाययाच्छन्न- महिम्ने परमात्मने 10840231 न यं विदन्त्य् अमी भू-पा एकारामाश् च वृष्णयः 10840233 माया-जवनिकाच्छन्नम् आत्मानं कालम् ईश्वरम् 10840241 यथा शयानः पुरुष आत्मानं गुण-तत्त्व-दृक् 10840243 नाम-मात्रेन्द्रियाभातं न वेद रहितं परम् 10840251 एवं त्वा नाम-मात्रेषु विषयेष्व् इन्द्रियेहया 10840253 मायया विभ्रमच्-चित्तो न वेद स्मृत्य्-उपप्लवात् 10840261 तस्याद्य ते ददृशिमाङ्घ्रिम् अघौघ-मर्ष- 10840262 तीर्थास्पदं हृदि कृतं सु-विपक्व-योगैः 10840263 उत्सिक्त-भक्त्य्-उपहताशय-जीव-कोशा 10840264 आपुर् भवद्-गतिम् अथानुगृहाण भक्तान् 1084027 श्री-शुक उवाच 10840271 इत्य् अनुज्ञाप्य दाशार्हं धृतराष्ट्रं युधिष्ठिरम् 10840273 राजर्षे स्वाश्रमान् गन्तुं मुनयो दधिरे मनः 10840281 तद् वीक्ष्य तान् उपव्रज्य वसुदेवो महा-यशाः 10840283 प्रणम्य चोपसङ्गृह्य बभाषेदं सु-यन्त्रितः 1084029 श्री-वसुदेव उवाच 10840291 नमो वः सर्व-देवेभ्य ऋषयः श्रोतुम् अर्हथ 10840293 कर्मणा कर्म-निर्हारो यथा स्यान् नस् तद् उच्यताम् 1084030 श्री-नारद उवाच 10840301 नातिचित्रम् इदं विप्रा वसुदेवो बुभुत्सया 10840303 कृष्णं मत्वार्भकं यन् नः पृच्छति श्रेय आत्मनः 10840311 सन्निकर्षोऽत्र मर्त्यानाम् अनादरण-कारणम् 10840313 गाङ्गं हित्वा यथान्याम्भस् तत्रत्यो याति शुद्धये 10840321 यस्यानुभूतिः कालेन लयोत्पत्त्य्-आदिनास्य वै 10840323 स्वतोऽन्यस्माच् च गुणतो न कुतश्चन रिष्यति 10840331 तं क्लेश-कर्म-परिपाक-गुण-प्रवाहैर् 10840332 अव्याहतानुभवम् ईश्वरम् अद्वितीयम् 10840333 प्राणादिभिः स्व-विभवैर् उपगूठम् अन्यो 10840334 मन्येत सूर्यम् इव मेघ-हिमोपरागैः 10840341 अथोचुर् मुनयो राजन्न् आभाष्यानकदुन्दुभिम् 10840343 सर्वेषां शृण्वतां राज्ञां तथैवाच्युत-रामयोः 10840351 कर्मणा कर्म-निर्हार एष साधु-निरूपितः 10840353 यच् छ्रद्धया यजेद् विष्णुं सर्व-यज्ञेश्वरं मखैः 10840361 चित्तस्योपशमोऽयं वै कविभिः शास्त्र-चक्षुषा 10840363 दर्शितः सु-गमो योगो धर्मश् चात्म-मुद्-आवहः 10840371 अयं स्वस्त्य्-अयनः पन्था द्वि-जातेर् गृह-मेधिनः 10840373 यच् छ्रद्धयाप्त-वित्तेन शुक्लेनेज्येत पूरुषः 10840381 वित्तैषणां यज्ञ-दानैर् गृहैर् दार-सुतेषणाम् 10840383 आत्म-लोकैषणां देव कालेन विसृजेद् बुधः 10840385 ग्रामे त्यक्तैषणाः सर्वे ययुर् धीरास् तपो-वनम् 10840391 ऋणैस् त्रिभिर् द्विजो जातो देवर्षि-पितॄणां प्रभो 10840393 यज्ञाध्ययन-पुत्रैस् तान्य् अनिस्तीर्य त्यजन् पतेत् 10840401 त्वं त्व् अद्य मुक्तो द्वाभ्यां वै ऋषि-पित्रोर् महा-मते 10840403 यज्ञैर् देवर्णम् उन्मुच्य निरृणोऽशरणो भव 10840411 वसुदेव भवान् नूनं भक्त्या परमया हरिम् 10840413 जगताम् ईश्वरं प्रार्चः स यद् वां पुत्रतां गतः 1084042 श्री-शुक उवाच 10840421 इति तद्-वचनं श्रुत्वा वसुदेवो महा-मनाः 10840423 तान् ऋषीन् ऋत्विजो वव्रे मूर्ध्नानम्य प्रसाद्य च 10840431 त एनम् ऋषयो राजन् वृता धर्मेण धार्मिकम् 10840433 तस्मिन्न् अयाजयन् क्षेत्रे मखैर् उत्तम-कल्पकैः 10840441 तद्-दीक्षायां प्रवृत्तायां वृष्णयः पुष्कर-स्रजः 10840443 स्नाताः सु-वाससो राजन् राजानः सुष्ठ्व्-अलङ्कृताः 10840451 तन्-महिष्यश् च मुदिता निष्क-कण्ठ्यः सु-वाससः 10840453 दीक्षा-शालाम् उपाजग्मुर् आलिप्ता वस्तु-पाणयः 10840461 नेदुर् मृदङ्ग-पटह- शङ्ख-भेर्य्-आनकादयः 10840463 ननृतुर् नट-नर्तक्यस् तुष्टुवुः सूत-मागधाः 10840465 जगुः सु-कण्ठ्यो गन्धर्व्यः सङ्गीतं सह-भर्तृकाः 10840471 तम् अभ्यषिञ्चन् विधि-वद् अक्तम् अभ्यक्तम् ऋत्विजः 10840473 पत्नीभिर् अष्टा-दशभिः सोम-राजम् इवोडुभिः 10840481 ताभिर् दुकूल-वलयैर् हार-नूपुर-कुण्डलैः 10840483 स्व्-अलङ्कृताभिर् विबभौ दीक्षितोऽजिन-संवृतः 10840491 तस्यर्त्विजो महा-राज रत्न-कौशेय-वाससः 10840493 स-सदस्या विरेजुस् ते यथा वृत्र-हणोऽध्वरे 10840501 तदा रामश् च कृष्णश् च स्वैः स्वैर् बन्धुभिर् अन्वितौ 10840503 रेजतुः स्व-सुतैर् दारैर् जीवेशौ स्व-विभूतिभिः 10840511 ईजेऽनु-यज्ञं विधिना अग्नि-होत्रादि-लक्षणैः 10840513 प्राकृतैर् वैकृतैर् यज्ञैर् द्रव्य-ज्ञान-क्रियेश्वरम् 10840521 अथर्त्विग्भ्योऽददात् काले यथाम्नातं स दक्षिणाः 10840523 स्व्-अलङ्कृतेभ्योऽलङ्कृत्य गो-भू-कन्या महा-धनाः 10840531 पत्नी-संयाजावभृथ्यैश् चरित्वा ते महर्षयः 10840533 सस्नू राम-ह्रदे विप्रा यजमान-पुरः-सराः 10840541 स्नातोऽलङ्कार-वासांसि वन्दिभ्योऽदात् तथा स्त्रियः 10840543 ततः स्व्-अलङ्कृतो वर्णान् A-श्वभ्योऽन्नेन पूजयत् 10840551 बन्धून् स-दारान् स-सुतान् पारिबर्हेण भूयसा 10840553 विदर्भ-कोशल-कुरून् काशि-केकय-सृञ्जयान् 10840561 सदस्यर्त्विक्-सुर-गणान् नृ-भूत-पितृ-चारणान् 10840563 श्री-निकेतम् अनुज्ञाप्य शंसन्तः प्रययुः क्रतुम् 10840571 धृतराष्ट्रोऽनुजः पार्था भीष्मो द्रोणः पृथा यमौ 10840573 नारदो भगवान् व्यासः सुहृत्-सम्बन्धि-बान्धवाः 10840581 बन्धून् परिष्वज्य यदून् सौहृदाक्लिन्न-चेतसः 10840583 ययुर् विरह-कृच्छ्रेण स्व-देशांश् चापरे जनाः 10840591 नन्दस् तु सह गोपालैर् बृहत्या पूजयार्चितः 10840593 कृष्ण-रामोग्रसेनाद्यैर् न्यवात्सीद् बन्धु-वत्सलः 10840601 वसुदेवोऽञ्जसोत्तीर्य मनोरथ-महार्णवम् 10840603 सुहृद्-वृतः प्रीत-मना नन्दम् आह करे स्पृशन् 1084061 श्री-वसुदेव उवाच 10840611 भ्रातर् ईश-कृतः पाशो नृणां यः स्नेह-संज्ञितः 10840613 तं दुस्त्यजम् अहं मन्ये शूराणाम् अपि योगिनाम् 10840621 अस्मास्व् अप्रतिकल्पेयं यत् कृताज्ञेषु सत्तमैः 10840623 मैत्र्य् अर्पिताफला चापि न निवर्तेत कर्हिचित् 10840631 प्राग् अकल्पाच् च कुशलं भ्रातर् वो नाचराम हि 10840633 अधुना श्री-मदान्धाक्षा न पश्यामः पुरः सतः 10840641 मा राज्य- श्रीर् अभूत् पुंसः श्रेयस्-कामस्य मान-द 10840643 स्व-जनान् उत बन्धून् वा न पश्यति ययान्ध-दृक् 1084065 श्री-शुक उवाच 10840651 एवं सौहृद-शैथिल्य- चित्त आनकदुन्दुभिः 10840653 रुरोद तत्-कृतां मैत्रीं स्मरन्न् अश्रु-विलोचनः 10840661 नन्दस् तु सख्युः प्रिय-कृत् प्रेम्णा गोविन्द-रामयोः 10840663 अद्य श्व इति मासांस् त्रीन् यदुभिर् मानितोऽवसत् 10840671 ततः कामैः पूर्यमाणः स-व्रजः सह-बान्धवः 10840673 परार्ध्याभरण-क्षौम- नानानर्घ्य-परिच्छदैः 10840681 वसुदेवोग्रसेनाभ्यां कृष्णोद्धव-बलादिभिः 10840683 दत्तम् आदाय पारिबर्हं यापितो यदुभिर् ययौ 10840691 नन्दो गोपाश् च गोप्यश् च गोविन्द-चरणाम्बुजे 10840693 मनः क्षिप्तं पुनर् हर्तुम् अनीशा मथुरां ययुः 10840701 बन्धुषु प्रतियातेषु वृष्णयः कृष्ण-देवताः 10840703 वीक्ष्य प्रावृषम् आसन्नाद् ययुर् द्वारवतीं पुनः 10840711 जनेभ्यः कथयां चक्रुर् यदु-देव-महोत्सवम् 10840713 यद् आसीत् तीर्थ-यात्रायां सुहृत्-सन्दर्शनादिकम् 1085001 श्री-बादरायणिर् उवाच 10850011 अथैकदात्मजौ प्राप्तौ कृत-पादाभिवन्दनौ 10850013 वसुदेवोऽभिनन्द्याह प्रीत्या सङ्कर्षणाच्युतौ 10850021 मुनीनां स वचः श्रुत्वा पुत्रयोर् धाम-सूचकम् 10850023 तद्-वीर्यैर् जात-विश्रम्भः परिभाष्याभ्यभाषत 10850031 कृष्ण कृष्ण महा-योगिन् सङ्कर्षण सनातन 10850033 जाने वाम् अस्य यत् साक्षात् प्रधान-पुरुषौ परौ 10850041 यत्र येन यतो यस्य यस्मै यद् यद् यथा यदा 10850043 स्याद् इदं भगवान् साक्षात् प्रधान-पुरुषेश्वरः 10850051 एतन् नाना-विधं विश्वम् आत्म-सृष्टम् अधोक्षज 10850053 आत्मनानुप्रविश्यात्मन् प्राणो जीवो बिभर्ष्य् अज 10850061 प्राणादीनां विश्व-सृजां शक्तयो याः परस्य ताः 10850063 पारतन्त्र्याद् वैसादृश्याद् द्वयोश् चेष्टैव चेष्टताम् 10850071 कान्तिस् तेजः प्रभा सत्ता चन्द्राग्न्य्-अर्कर्क्ष-विद्युताम् 10850073 यत् स्थैर्यं भूभृतां भूमेर् वृत्तिर् गन्धोऽर्थतो भवान् 10850081 तर्पणं प्राणनम् अपां देव त्वं ताश् च तद्-रसः 10850083 ओजः सहो बलं चेष्टा गतिर् वायोस् तवेश्वर 10850091 दिशां त्वम् अवकाशोऽसि दिशः खं स्फोट आश्रयः 10850093 नादो वर्णस् त्वम् ओं-कार आकृतीनां पृथक्-कृतिः 10850101 इन्द्रियं त्व् इन्द्रियाणां त्वं देवाश् च तद्-अनुग्रहः 10850103 अवबोधो भवान् बुद्धेर् जीवस्यानुस्मृतिः सती 10850111 भूतानाम् असि भूतादिर् इन्द्रियाणां च तैजसः 10850113 वैकारिको विकल्पानां प्रधानम् अनुशायिनम् 10850121 नश्वरेष्व् इह भावेषु तद् असि त्वम् अनश्वरम् 10850123 यथा द्रव्य-विकारेषु द्रव्य-मात्रं निरूपितम् 10850131 सत्त्वं रजस् तम इति गुणास् तद्-वृत्तयश् च याः 10850133 त्वय्य् अद्धा ब्रह्मणि परे कल्पिता योग-मायया 10850141 तस्मान् न सन्त्य् अमी भावा यर्हि त्वयि विकल्पिताः 10850143 त्वं चामीषु विकारेषु ह्य् अन्यदाव्यावहारिकः 10850151 गुण-प्रवाह एतस्मिन्न् अबुधास् त्व् अखिलात्मनः 10850153 गतिं सूक्ष्माम् अबोधेन संसरन्तीह कर्मभिः 10850161 यदृच्छया नृतां प्राप्य सु-कल्पाम् इह दुर्लभाम् 10850163 स्वार्थे प्रमत्तस्य वयो गतं त्वन्-माययेश्वर 10850171 असाव् अहं ममैवैते देहे चास्यान्वयादिषु 10850173 स्नेह-पाशैर् निबध्नाति भवान् सर्वम् इदं जगत् 10850181 युवां न नः सुतौ साक्षात् प्रधान-पुरुषेश्वरौ 10850183 भू-भार-क्षत्र-क्षपण अवतीर्णौ तथात्थ ह 10850191 तत् ते गतोऽस्म्य् अरणम् अद्य पदारविन्दम् 10850192 आपन्न-संसृति-भयापहम् आर्त-बन्धो 10850193 एतावतालम् अलम् इन्द्रिय-लालसेन 10850194 मर्त्यात्म-दृक् त्वयि परे यद् अपत्य-बुद्धिः 10850201 सूती-गृहे ननु जगाद भवान् अजो नौ 10850202 सञ्जज्ञ इत्य् अनु-युगं निज-धर्म-गुप्त्यै 10850203 नाना-तनूर् गगन-वद् विदधज् जहासि 10850204 को वेद भूम्न उरु-गाय विभूति-मायाम् 1085021 श्री-शुक उवाच 10850211 आकर्ण्येत्थं पितुर् वाक्यं भगवान् सात्वतर्षभः 10850213 प्रत्याह प्रश्रयानम्रः प्रहसन् श्लक्ष्णया गिरा 1085022 श्री-भगवान् उवाच 10850221 वचो वः समवेतार्थं तातैतद् उपमन्महे 10850223 यन् नः पुत्रान् समुद्दिश्य तत्त्व-ग्राम उदाहृतः 10850231 अहं यूयम् असाव् आर्य इमे च द्वारकौकसः 10850233 सर्वेऽप्य् एवं यदु-श्रेष्ठ विमृग्याः स-चराचरम् 10850241 आत्मा ह्य् एकः स्वयं-ज्योतिर् नित्योऽन्यो निर्गुणो गुणैः 10850243 आत्म-सृष्टैस् तत्-कृतेषु भूतेषु बहुधेयते 10850251 खं वायुर् ज्योतिर् आपो भूस् तत्-कृतेषु यथाशयम् 10850253 आविस्-तिरो-'ल्प-भूर्य् एको नानात्वं यात्य् असाव् अपि 1085026 श्री-शुक उवाच 10850261 एवं भगवता राजन् वसुदेव उदाहृतः 10850263 श्रुत्वा विनष्ट-नाना-धीस् तूष्णीं प्रीत-मना अभूत् 10850271 अथ तत्र कुरु-श्रेष्ठ देवकी सर्व-देवता 10850273 श्रुत्वानीतं गुरोः पुत्रम् आत्मजाभ्यां सु-विस्मिता 10850281 कृष्ण-रामौ समाश्राव्य पुत्रान् कंस-विहिंसितान् 10850283 स्मरन्ती कृपणं प्राह वैक्लव्याद् अश्रु-लोचना 1085029 श्री-देवक्य् उवाच 10850291 राम रामाप्रमेयात्मन् कृष्ण योगेश्वरेश्वर 10850293 वेदाहं वां विश्व-सृजाम् ईश्वराव् आदि-पूरुषौ 10850301 काल-विध्वस्त-सत्त्वानां राज्ञाम् उच्छास्त्र-वर्तिनाम् 10850303 भूमेर् भारायमाणानाम् अवतीर्णौ किलाद्य मे 10850311 यस्यांशांशांश-भागेन विश्वोत्पत्ति-लयोदयाः 10850313 भवन्ति किल विश्वात्मंस् तं त्वाद्याहं गतिं गता 10850321 चिरान् मृत-सुतादाने गुरुणा किल चोदितौ 10850323 आनिन्यथुः पितृ-स्थानाद् गुरवे गुरु-दक्षिणाम् 10850331 तथा मे कुरुतं कामं युवां योगेश्वरेश्वरौ 10850333 भोज-राज-हतान् पुत्रान् कामये द्रष्टुम् आहृतान् 1085034 ऋषिर् उवाच 10850341 एवं सञ्चोदितौ मात्रा रामः कृष्णश् च भारत 10850343 सुतलं संविविशतुर् योग-मायाम् उपाश्रितौ 10850351 तस्मिन् प्रविष्टाव् उपलभ्य दैत्य-राड् 10850352 विश्वात्म-दैवं सुतरां तथात्मनः 10850353 तद्-दर्शनाह्लाद-परिप्लुताशयः 10850354 सद्यः समुत्थाय ननाम सान्वयः 10850361 तयोः समानीय वरासनं मुदा 10850362 निविष्टयोस् तत्र महात्मनोस् तयोः 10850363 दधार पादाव् अवनिज्य तज् जलं 10850364 स-वृन्द A-ब्रह्म पुनद् यद् अम्बु ह 10850371 समर्हयाम् आस स तौ विभूतिभिर् 10850372 महार्ह-वस्त्राभरणानुलेपनैः 10850373 ताम्बूल-दीपामृत-भक्षणादिभिः 10850374 स्व-गोत्र-वित्तात्म-समर्पणेन च 10850381 स इन्द्रसेनो भगवत्-पदाम्बुजं 10850382 बिभ्रन् मुहुः प्रेम-विभिन्नया धिया 10850383 उवाच हानन्द-जलाकुलेक्षणः 10850384 प्रहृष्ट-रोमा नृप गद्गदाक्षरम् 1085039 बलिर् उवाच 10850391 नमोऽनन्ताय बृहते नमः कृष्णाय वेधसे 10850393 साङ्ख्य-योग-वितानाय ब्रह्मणे परमात्मने 10850401 दर्शनं वां हि भूतानां दुष्प्रापं चाप्य् अदुर्लभम् 10850403 रजस्-तमः-स्वभावानां यन् नः प्राप्तौ यदृच्छया 10850411 दैत्य-दानव-गन्धर्वाः सिद्ध-विद्याध्र-चारणाः 10850413 यक्ष-रक्षः-पिशाचाश् च भूत-प्रमथ-नायकाः 10850421 विशुद्ध-सत्त्व-धाम्न्य् अद्धा त्वयि शास्त्र-शरीरिणि 10850423 नित्यं निबद्ध-वैरास् ते वयं चान्ये च तादृशाः 10850431 केचनोद्बद्ध-वैरेण भक्त्या केचन कामतः 10850433 न तथा सत्त्व-संरब्धाः सन्निकृष्टाः सुरादयः 10850441 इदम् इत्थम् इति प्रायस् तव योगेश्वरेश्वर 10850443 न विदन्त्य् अपि योगेशा योग-मायां कुतो वयम् 10850451 तन् नः प्रसीद निरपेक्ष-विमृग्य-युष्मत्- 10850452 पादारविन्द-धिषणान्य-गृहान्ध-कूपात् 10850453 निष्क्रम्य विश्व-शरणाङ्घ्र्य्-उपलब्ध-वृत्तिः 10850454 शान्तो यथैक उत सर्व-सखैश् चरामि 10850461 शाध्य् अस्मान् ईशितव्येश निष्पापान् कुरु नः प्रभो 10850463 पुमान् यच् छ्रद्धयातिष्ठंश् चोदनाया विमुच्यते 1085047 श्री-भगवान् उवाच 10850471 आसन् मरीचेः षट् पुत्रा ऊर्णायां प्रथमेऽन्तरे 10850473 देवाः कं जहसुर् वीक्ष्य सुतां यभितुम् उद्यतम् 10850481 तेनासुरीम् अगन् योनिम् अधुनावद्य-कर्मणा 10850483 हिरण्यकशिपोर् जाता नीतास् ते योग-मायया 10850491 देवक्या उदरे जाता राजन् कंस-विहिंसिताः 10850493 सा तान् शोचत्य् आत्मजान् स्वांस् त इमेऽध्यासतेऽन्तिके 10850501 इत एतान् प्रणेष्यामो मातृ-शोकापनुत्तये 10850503 ततः शापाद् विनिर्मुक्ता लोकं यास्यन्ति विज्वराः 10850511 स्मरोद्गीथः परिष्वङ्गः पतङ्गः क्षुद्रभृद् घृणी 10850513 षड् इमे मत्-प्रसादेन पुनर् यास्यन्ति सद्-गतिम् 10850521 इत्य् उक्त्वा तान् समादाय इन्द्रसेनेन पूजितौ 10850523 पुनर् द्वारवतीम् एत्य मातुः पुत्रान् अयच्छताम् 10850531 तान् दृष्ट्वा बालकान् देवी पुत्र-स्नेह-स्नुत-स्तनी 10850533 परिष्वज्याङ्कम् आरोप्य मूर्ध्न्य् अजिघ्रद् अभीक्ष्णशः 10850541 अपाययत् स्तनं प्रीता सुत-स्पर्श-परिस्नुतम् 10850543 मोहिता मायया विष्णोर् यया सृष्टिः प्रवर्तते 10850551 पीत्वामृतं पयस् तस्याः पीत-शेषं गदा-भृतः 10850553 नारायणाङ्ग-संस्पर्श- प्रतिलब्धात्म-दर्शनाः 10850561 ते नमस्कृत्य गोविन्दं देवकीं पितरं बलम् 10850563 मिषतां सर्व-भूतानां ययुर् धाम दिवौकसाम् 10850571 तं दृष्ट्वा देवकी देवी मृतागमन-निर्गमम् 10850573 मेने सु-विस्मिता मायां कृष्णस्य रचितां नृप 10850581 एवं-विधान्य् अद्भुतानि कृष्णस्य परमात्मनः 10850583 वीर्याण्य् अनन्त-वीर्यस्य सन्त्य् अनन्तानि भारत 1085059 श्री-सूत उवाच 10850591 य इदम् अनुशृणोति श्रावयेद् वा मुरारेश् 10850592 चरितम् अमृत-कीर्तेर् वर्णितं व्यास-पुत्रैः 10850593 जगद्-अघ-भिद् अलं तद्-भक्त-सत्-कर्ण-पूरं 10850594 भगवति कृत-चित्तो याति तत्-क्षेम-धाम 1086001 श्री-राजोवाच 10860011 ब्रह्मन् वेदितुम् इच्छामः स्वसारं राम-कृष्णयोः 10860013 यथोपयेमे विजयो या ममासीत् पितामही 1086002 श्री-शुक उवाच 10860021 अर्जुनस् तीर्थ-यात्रायां पर्यटन्न् अवनीं प्रभुः 10860023 गतः प्रभासम् अशृणोन् मातुलेयीं स आत्मनः 10860031 दुर्योधनाय रामस् तां दास्यतीति न चापरे 10860033 तल्-लिप्सुः स यतिर् भूत्वा त्रि-दण्डी द्वारकाम् अगात् 10860041 तत्र वै वार्षिकान् मासान् अवात्सीत् स्वार्थ-साधकः 10860043 पौरैः सभाजितोऽभीक्ष्णं रामेणाजानता च सः 10860051 एकदा गृहम् आनीय आतिथ्येन निमन्त्र्य तम् 10860053 श्रद्धयोपहृतं भैक्ष्यं बलेन बुभुजे किल 10860061 सोऽपश्यत् तत्र महतीं कन्यां वीर-मनो-हराम् 10860063 प्रीत्य्-उत्फुल्लेक्षणस् तस्यां भाव-क्षुब्धं मनो दधे 10860071 सापि तं चकमे वीक्ष्य नारीणां हृदयं-गमम् 10860073 हसन्ती व्रीडितापाङ्गी तन्-न्यस्त-हृदयेक्षणा 10860081 तां परं समनुध्यायन्न् अन्तरं प्रेप्सुर् अर्जुनः 10860083 न लेभे शं भ्रमच्-चित्तः कामेनाति-बलीयसा 10860091 महत्यां देव-यात्रायां रथ-स्थां दुर्ग-निर्गताम् 10860093 जहारानुमतः पित्रोः कृष्णस्य च महा-रथः 10860101 रथ-स्थो धनुर् आदाय शूरांश् चारुन्धतो भटान् 10860103 विद्राव्य क्रोशतां स्वानां स्व-भागं मृग-राड् इव 10860111 तच् छ्रुत्वा क्षुभितो रामः पर्वणीव महार्णवः 10860113 गृहीत-पादः कृष्णेन सुहृद्भिश् चानुसान्त्वितः 10860121 प्राहिणोत् पारिबर्हाणि वर-वध्वोर् मुदा बलः 10860123 महा-धनोपस्करेभ- रथाश्व-नर-योषितः 1086013 श्री-शुक उवाच 10860131 कृष्णस्यासीद् द्विज-श्रेष्ठः श्रुतदेव इति श्रुतः 10860133 कृष्णैक-भक्त्या पूर्णार्थः शान्तः कविर् अलम्पटः 10860141 स उवास विदेहेषु मिथिलायां गृहाश्रमी 10860143 अनीहयागताहार्य- निर्वर्तित-निज-क्रियः 10860151 यात्रा-मात्रं त्व् अहर् अहर् दैवाद् उपनमत्य् उत 10860153 नाधिकं तावता तुष्टः क्रिया चक्रे यथोचिताः 10860161 तथा तद्-राष्ट्र-पालोऽङ्ग बहुलाश्व इति श्रुतः 10860163 मैथिलो निरहम्-मान उभाव् अप्य् अच्युत-प्रियौ 10860171 तयोः प्रसन्नो भगवान् दारुकेणाहृतं रथम् 10860173 आरुह्य साकं मुनिभिर् विदेहान् प्रययौ प्रभुः 10860181 नारदो वामदेवोऽत्रिः कृष्णो रामोऽसितोऽरुणिः 10860183 अहं बृहस्पतिः कण्वो मैत्रेयश् च्यवनादयः 10860191 तत्र तत्र तम् आयान्तं पौरा जानपदा नृप 10860193 उपतस्थुः सार्घ्य-हस्ता ग्रहैः सूर्यम् इवोदितम् 10860201 आनर्त-धन्व-कुरु-जाङ्गल-कङ्क-मत्स्य- 10860202 पाञ्चाल-कुन्ति-मधु-केकय-कोशलार्णाः 10860203 अन्ये च तन्-मुख-सरोजम् उदार-हास- 10860204 स्निग्धेक्षणं नृप पपुर् दृशिभिर् नृ-नार्यः 10860211 तेभ्यः स्व-वीक्षण-विनष्ट-तमिस्र-दृग्भ्यः 10860212 क्षेमं त्रि-लोक-गुरुर् अर्थ-दृशं च यच्छन् 10860213 शृण्वन् दिग्-अन्त-धवलं स्व-यशोऽशुभ-घ्नं 10860214 गीतं सुरैर् नृभिर् अगाच् छनकैर् विदेहान् 10860221 तेऽच्युतं प्राप्तम् आकर्ण्य पौरा जानपदा नृप 10860223 अभीयुर् मुदितास् तस्मै गृहीतार्हण-पाणयः 10860231 दृष्ट्वा त उत्तमः-श्लोकं प्रीत्य्-उत्फुल्लाननाशयाः 10860233 कैर् धृताञ्जलिभिर् नेमुः श्रुत-पूर्वांस् तथा मुनीन् 10860241 स्वानुग्रहाय सम्प्राप्तं मन्वानौ तं जगद्-गुरुम् 10860243 मैथिलः श्रुतदेवश् च पादयोः पेततुः प्रभोः 10860251 न्यमन्त्रयेतां दाशार्हम् आतिथ्येन सह द्विजैः 10860253 मैथिलः श्रुतदेवश् च युगपत् संहताञ्जली 10860261 भगवांस् तद् अभिप्रेत्य द्वयोः प्रिय-चिकीर्षया 10860263 उभयोर् आविशद् गेहम् उभाभ्यां तद्-अलक्षितः 10860271 शान्तान् अप्य् अथ तान् दूराज् जनकः स्व-गृहागतान् 10860273 आनीतेष्व् आसनाग्र्येषु सुखासीनान् महा-मनाः 10860281 प्रवृद्ध-भक्त्या उद्धर्ष- हृदयास्राविलेक्षणः 10860283 नत्वा तद्-अङ्घ्रीन् प्रक्षाल्य तद्-अपो लोक-पावनीः 10860291 स-कुटुम्बो वहन् मूर्ध्ना पूजयां चक्र ईश्वरान् 10860293 गन्ध-माल्याम्बराकल्प- धूप-दीपार्घ्य-गो-वृषैः 10860301 वाचा मधुरया प्रीणन्न् इदम् आहान्न-तर्पितान् 10860303 पादाव् अङ्क-गतौ विष्णोः संस्पृशञ् छनकैर् मुदा 1086031 श्री-बहुलाश्व उवाच 10860311 भवान् हि सर्व-भूतानाम् आत्मा साक्षी स्व-दृग् विभो 10860313 अथ नस् त्वत्-पदाम्भोजं स्मरतां दर्शनं गतः 10860321 स्व-वचस् तद् ऋतं कर्तुम् अस्मद्-दृग्-गोचरो भवान् 10860323 यद् आत्थैकान्त-भक्तान् मे नानन्तः श्रीर् अजः प्रियः 10860331 को नु त्वच्-चरणाम्भोजम् एवं-विद् विसृजेत् पुमान् 10860333 निष्किञ्चनानां शान्तानां मुनीनां यस् त्वम् आत्म-दः 10860341 योऽवतीर्य यदोर् वंशे नृणां संसरताम् इह 10860343 यशो वितेने तच्-छान्त्यै त्रै-लोक्य-वृजिनापहम् 10860351 नमस् तुभ्यं भगवते कृष्णायाकुण्ठ-मेधसे 10860353 नारायणाय ऋषये सु-शान्तं तप ईयुषे 10860361 दिनानि कतिचिद् भूमन् गृहान् नो निवस द्विजैः 10860363 समेतः पाद-रजसा पुनीहीदं निमेः कुलम् 10860371 इत्य् उपामन्त्रितो राज्ञा bhagavAŸ लोक-भावनः 10860373 उवास कुर्वन् कल्याणं मिथिला-नर-योषिताम् 10860381 श्रुतदेवोऽच्युतं प्राप्तं स्व-गृहाञ् जनको यथा 10860383 नत्वा मुनीन् सु-संहृष्टो धुन्वन् वासो ननर्त ह 10860391 तृण-पीठ-बृषीष्व् एतान् आनीतेषूपवेश्य सः 10860393 स्वागतेनाभिनन्द्याङ्घ्रीन् स-भार्योऽवनिजे मुदा 10860401 तद्-अम्भसा महा-भाग आत्मानं स-गृहान्वयम् 10860403 स्नापयां चक्र उद्धर्षो लब्ध-सर्व-मनोरथः 10860411 फलार्हणोशीर-शिवामृताम्बुभिर् 10860412 मृदा सुरभ्या तुलसी-कुशाम्बुजैः 10860413 आराधयाम् आस यथोपपन्नया 10860414 सपर्यया सत्त्व-विवर्धनान्धसा 10860421 स तर्कयाम् आस कुतो ममान्व् अभूद् 10860422 गृहान्ध-कूपे पतितस्य सङ्गमः 10860423 यः सर्व-तीर्थास्पद-पाद-रेणुभिः 10860424 कृष्णेन चास्यात्म-निकेत-भूसुरैः 10860431 सूपविष्टान् कृतातिथ्यान् श्रुतदेव उपस्थितः 10860433 स-भार्य-स्वजनापत्य उवाचाङ्घ्र्य्-अभिमर्शनः 1086044श्रुतदेव उवाच 10860441 नाद्य नो दर्शनं प्राप्तः परं परम-पूरुषः 10860443 यर्हीदं शक्तिभिः सृष्ट्वा प्रविष्टो ह्य् आत्म-सत्तया 10860451 यथा शयानः पुरुषो मनसैवात्म-मायया 10860453 सृष्ट्वा लोकं परं स्वाप्नम् अनुविश्यावभासते 10860461 शृण्वतां गदतां शश्वद् अर्चतां त्वाभिवन्दताम् 10860463 नृणां संवदताम् अन्तर् हृदि भास्य् अमलात्मनाम् 10860471 हृदि-स्थोऽप्य् अति-दूर-स्थः कर्म-विक्षिप्त-चेतसाम् 10860473 आत्म-शक्तिभिर् अग्राह्योऽप्य् अन्त्य् उपेत-गुणात्मनाम् 10860481 नमोऽस्तु तेऽध्यात्म-विदां परात्मने 10860482 अनात्मने स्वात्म-विभक्त-मृत्यवे 10860483 स-कारणाकारण-लिङ्गम् ईयुषे 10860484 स्व-माययासंवृत-रुद्ध-दृष्टये 10860491 स त्वं शाधि स्व-भृत्यान् नः किं देव करवाम हे 10860493 एतद्-अन्तो नृणां क्लेशो यद् भवान् अक्षि-गोचरः 1086050 श्री-शुक उवाच 10860501 तद्-उक्तम् इत्य् उपाकर्ण्य भगवान् प्रणतार्ति-हा 10860503 गृहीत्वा पाणिना पाणिं प्रहसंस् तम् उवाच ह 1086051 श्री-भगवान् उवाच 10860511 ब्रह्मंस् तेऽनुग्रहार्थाय सम्प्राप्तान् विद्ध्य् अमून् मुनीन् 10860513 सञ्चरन्ति मया लोकान् पुनन्तः पाद-रेणुभिः 10860521 देवाः क्षेत्राणि तीर्थानि दर्शन-स्पर्शनार्चनैः 10860523 शनैः पुनन्ति कालेन तद् अप्य् अर्हत्तमेक्षया 10860531 ब्राह्मणो जन्मना श्रेयान् सर्वेषां प्राणिनाम् इह 10860533 तपसा विद्यया तुष्ट्या किम् उ मत्-कलया युतः 10860541 न ब्राह्मणान् मे दयितं रूपम् एतच् चतुर्-भुजम् 10860543 सर्व-वेद-मयो विप्रः सर्व-देव-मयो ह्य् अहम् 10860551 दुष्प्रज्ञा अविदित्वैवम् अवजानन्त्य् असूयवः 10860553 गुरुं मां विप्रम् आत्मानम् अर्चादाव् इज्य-दृष्टयः 10860561 चराचरम् इदं विश्वं भावा ये चास्य हेतवः 10860563 मद्-रूपाणीति चेतस्य् A- धत्ते विप्रो मद्-ईक्षया 10860571 तस्माद् ब्रह्म-ऋषीन् एतान् ब्रह्मन् मच्-छ्रद्धयार्चय 10860573 एवं चेद् अर्चितोऽस्म्य् अद्धा नान्यथा भूरि-भूतिभिः 1086058 श्री-शुक उवाच 10860581 स इत्थं प्रभुनादिष्टः सह-कृष्णान् द्विजोत्तमान् 10860583 आराध्यैकात्म-भावेन मैथिलश् चाप सद्-गतिम् 10860591 एवं स्व-भक्तयो राजन् भगवान् भक्त-भक्तिमान् 10860593 उषित्वादिश्य सन्-मार्गं पुनर् द्वारवतीम् अगात् 1087001 श्री-परीक्षिद् उवाच 10870011 ब्रह्मन् ब्रह्मण्य् अनिर्देश्ये निर्गुणे गुण-वृत्तयः 10870013 कथं चरन्ति श्रुतयः साक्षात् सद्-असतः परे 1087002 श्री-शुक उवाच 10870021 बुद्धीन्द्रिय-मनः-प्राणान् जनानाम् असृजत् प्रभुः 10870023 मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च 10870031 सैषा ह्य् उपनिषद् ब्राह्मी पूर्वेषां पूर्व-जैर् धृता 10870033 श्रद्धया धारयेद् यस् तां क्षेमं गच्छेद् अकिञ्चनः 10870041 अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम् 10870043 नारदस्य च संवादम् ऋषेर् नारायणस्य च 10870051 एकदा नारदो लोकान् पर्यटन् भगवत्-प्रियः 10870053 सनातनम् ऋषिं द्रष्टुं ययौ नारायणाश्रमम् 10870061 यो वै भारत-वर्षेऽस्मिन् क्षेमाय स्वस्तये नृणाम् 10870063 धर्म-ज्ञान-शमोपेतम् A-कल्पाद् आस्थितस् तपः 10870071 तत्रोपविष्टम् ऋषिभिः कलाप-ग्राम-वासिभिः 10870073 परीतं प्रणतोऽपृच्छद् इदम् एव कुरूद्वह 10870081 तस्मै ह्य् अवोचद् भगवान् RSINAM शृण्वताम् इदम् 10870083 यो ब्रह्म-वादः पूर्वेषां जन-लोक-निवासिनाम् 1087009 श्री-भगवान् उवाच 10870091 स्वायम्भुव ब्रह्म-सत्रं जन-लोकेऽभवत् पुरा 10870093 तत्र-स्थानां मानसानां मुनीनाम् ऊर्ध्व-रेतसाम् 10870101 श्वेतद्वीपं गतवति त्वयि द्रष्टुं तद्-ईश्वरम् 10870103 ब्रह्म-वादः सु-संवृत्तः श्रुतयो यत्र शेरते 10870105 तत्र हायम् अभूत् प्रश्नस् त्वं मां यम् अनुपृच्छसि 10870111 तुल्य-श्रुत-तपः-शीलास् तुल्य-स्वीयारि-मध्यमाः 10870113 अपि चक्रुः प्रवचनम् एकं शुश्रूषवोऽपरे 1087012 श्री-सनन्दन उवाच 10870121 स्व-सृष्टम् इदम् आपीय शयानं सह शक्तिभिः 10870123 तद्-अन्ते बोधयां चक्रुस् तल्-लिङ्गैः श्रुतयः परम् 10870131 यथा शयानं सम्राजं वन्दिनस् तत्-पराक्रमैः 10870133 प्रत्यूषेऽभ्येत्य सु-श्लोकैर् बोधयन्त्य् अनुजीविनः 1087014 श्री-श्रुतय ऊचुः 10870141 जय जय जह्य् अजाम् अजित दोष-गृभीत-गुणां 10870142 त्वम् असि यद् आत्मना समवरुद्ध-समस्त-भगः 10870143 अग-जगद्-ओकसाम् अखिल-शक्त्य्-अवबोधक ते 10870144 क्वचिद् अजयात्मना च चरतोऽनुचरेन् निगमः 10870151 बृहद् उपलब्धम् एतद् अवयन्त्य् अवशेषतया 10870152 यत उदयास्तम्-अयौ विकृतेर् मृदि वाविकृतात् 10870153 अत ऋषयो दधुस् त्वयि मनो-वचनाचरितं 10870154 कथम् अयथा भवन्ति भुवि दत्त-पदानि नृणाम् 10870161 इति तव सूरयस् त्र्य्-अधिपतेऽखिल-लोक-मल- 10870162 क्षपण-कथामृताब्धिम् अवगाह्य तपांसि जहुः 10870163 किम् उत पुनः स्व-धाम-विधूताशय-काल-गुणाः 10870164 परम भजन्ति ये पदम् अजस्र-सुखानुभवम् 10870171 दृतय इव श्वसन्त्य् असु-भृतो यदि तेऽनुविधा 10870172 महद्-अहम्-आदयोऽण्डम् असृजन् यद्-अनुग्रहतः 10870173 पुरुष-विधोऽन्वयोऽत्र चरमोऽन्न-मयादिषु यः 10870174 सद्-असतः परं त्वम् अथ यद् एष्व् अवशेषम् ऋतम् 10870181 उदरम् उपासते य ऋषि-वर्त्मसु कूर्प-दृशः 10870182 परिसर-पद्धतिं हृदयम् आरुणयो दहरम् 10870183 तत उदगाद् अनन्त तव धाम शिरः परमं 10870184 पुनर् इह यत् समेत्य न पतन्ति कृतान्त-मुखे 10870191 स्व-कृत-विचित्र-योनिषु विशन्न् इव हेतुतया 10870192 तरतमतश् चकास्य् अनल-वत् स्व-कृतानुकृतिः 10870193 अथ वितथास्व् अमूष्व् अवितथं तव धाम समं 10870194 विरज-धियोऽनुयन्त्य् अभिविपण्यव एक-रसम् 10870201 स्व-कृत-पुरेष्व् अमीष्व् अबहिर्-अन्तर-संवरणं 10870202 तव पुरुषं वदन्त्य् अखिल-शक्ति-धृतोऽंश-कृतम् 10870203 इति नृ-गतिं विविच्य कवयो निगमावपनं 10870204 भवत उपासतेऽङ्घ्रिम् अभवं भुवि विश्वसिताः 10870211 दुरवगमात्म-तत्त्व-निगमाय तवात्त-तनोश् 10870212 चरित-महामृताब्धि-परिवर्त-परिश्रमणाः 10870213 न परिलषन्ति केचिद् अपवर्गम् अपीश्वर ते 10870214 चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहाः 10870221 त्वद्-अनुपथं कुलायम् इदम् आत्म-सुहृत्-प्रिय-वच् 10870222 चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च 10870223 न बत रमन्त्य् अहो असद्-उपासनयात्म-हनो 10870224 यद्-अनुशया भ्रमन्त्य् उरु-भये कु-शरीर-भृतः 10870231 निभृत-मरुन्-मनो-'क्ष-दृढ-योग-युजो हृदि यन् 10870232 मुनय उपासते तद् अरयोऽपि ययुः स्मरणात् 10870233 स्त्रिय उरगेन्द्र-भोग-भुज-दण्ड-विषक्त-धियो 10870234 वयम् अपि ते समाः सम-दृशोऽङ्घ्रि-सरोज-सुधाः 10870241 क इह नु वेद बतावर-जन्म-लयोऽग्र-सरं 10870242 यत उदगाद् ऋषिर् यम् अनु देव-गणा उभये 10870243 तर्हि न सन् न चासद् उभयं न च काल-जवः 10870244 किम् अपि न तत्र शास्त्रम् अवकृष्य शयीत यदा 10870251 जनिम् असतः सतो मृतिम् उतात्मनि ये च भिदां 10870252 विपणम् ऋतं स्मरन्त्य् उपदिशन्ति त आरुपितैः 10870253 त्रि-गुण-मयः पुमान् इति भिदा यद् एवाबोध-कृता 10870254 त्वयि न ततः परत्र स भवेद् अवबोध-रसे 10870261 सद् इव मनस् त्रि-वृत् त्वयि विभात्य् A-मनुजात् 10870262 सद् अभिमृशन्त्य् अशेषम् इदम् आत्मतयात्म-विदः 10870263 न हि विकृतिं त्यजन्ति कनकस्य तद्-आत्मतया 10870264 स्व-कृतम् अनुप्रविष्टम् इदम् आत्मतयावसितम् 10870271 तव परि ये चरन्त्य् अखिल-सत्त्व-निकेततया 10870272 त उत पदाक्रमन्त्य् अविगणय्य शिरो निरृतेः 10870273 परिवयसे पशून् इव गिरा विबुधान् अपि तांस् 10870274 त्वयि कृत-सौहृदाः खलु पुनन्ति न ये विमुखाः 10870281 त्वम् अकरणः स्व-राड् अखिल-कारक-शक्ति-धरस् 10870282 तव बलिम् उद्वहन्ति समदन्त्य् अजयानिमिषाः 10870283 वर्ष-भुजोऽखिल-क्षिति-पतेर् इव विश्व-सृजो 10870284 विदधति यत्र ये त्व् अधिकृता भवतश् चकिताः 10870291 स्थिर-चर-जातयः स्युर् अजयोत्थ-निमित्त-युजो 10870292 विहर उदीक्षया यदि परस्य विमुक्त ततः 10870293 न हि परमस्य कश्चिद् अपरो न परश् च भवेद् 10870294 वियत इवापदस्य तव शून्य-तुलां दधतः 10870301 अपरिमिता ध्रुवास् तनु-भृतो यदि सर्व-गतास् 10870302 तर्हि न शस्यतेति नियमो ध्रुव नेतरथा 10870303 अजनि च यन्-मयं तद् अविमुच्य नियन्तृ भवेत् 10870304 समम् अनुजानतां यद् अमतं मत-दुष्टतया 10870311 न घटत उद्भवः प्रकृति-पुरुषयोर् अजयोर् 10870312 उभय-युजा भवन्त्य् असु-भृतो जल-बुद्बुद-वत् 10870313 त्वयि त इमे ततो विविध-नाम-गुणैः परमे 10870314 सरित इवार्णवे मधुनि लिल्युर् अशेष-रसाः 10870321 नृषु तव मायया भ्रमम् अमीष्व् अवगत्य भृशं 10870322 त्वयि सु-धियोऽभवे दधति भावम् अनुप्रभवम् 10870323 कथम् अनुवर्ततां भव-भयं तव यद् भ्रू-कुटिः 10870324 सृजति muhus tri-nemir abhavac-छरणेषु भयम् 10870331 विजित-हृषीक-वायुभिर् अदान्त-मनस् तुरगं 10870332 य इह यतन्ति यन्तुम् अति-लोलम् उपाय-खिदः 10870333 व्यसन-शतान्विताः समवहाय गुरोश् चरणं 10870334 वणिज इवाज सन्त्य् अकृत-कर्ण-धरा जलधौ 10870341 स्वजन-सुतात्म-दार-धन-धाम-धरासु-रथैस् 10870342 त्वयि सति किं नृणां श्रयत आत्मनि सर्व-रसे 10870343 इति सद् अजानतां मिथुनतो रतये चरतां 10870344 सुखयति को न्व् इह स्व-विहते स्व-निरस्त-भगे 10870351 भुवि पुरु-पुण्य-तीर्थ-सदनान्य् ऋषयो विमदास् 10870352 त उत भवत्-पदाम्बुज-हृदोऽघ-भिद्-अङ्घ्रि-जलाः 10870353 दधति सकृन् मनस् त्वयि य आत्मनि नित्य-सुखे 10870354 न पुनर् उपासते पुरुष-सार-हरावसथान् 10870361 सत इदम् उत्थितं सद् इति चेन् ननु तर्क-हतं 10870362 व्यभिचरति क्व च क्व च मृषा न तथोभय-युक् 10870363 व्यवहृतये विकल्प इषितोऽन्ध-परम्परया 10870364 भ्रमयति भारती त उरु-वृत्तिभिर् उक्थ-जडान् 10870371 न यद् इदम् अग्र आस न भविष्यद् अतो निधनाद् 10870372 अनु मितम् अन्तरा त्वयि विभाति मृषैक-रसे 10870373 अत उपमीयते द्रविण-जाति-विकल्प-पथैर् 10870374 वितथ-मनो-विलासम् ऋतम् इत्य् अवयन्त्य् अबुधाः 10870381 स यद् अजया त्व् अजाम् अनुशयीत गुणांश् च जुषन् 10870382 भजति सरूपतां तद् अनु मृत्युम् अपेत-भगः 10870383 त्वम् उत जहासि ताम् अहिर् इव त्वचम् आत्त-भगो 10870384 महसि महीयसेऽष्ट-गुणितेऽपरिमेय-भगः 10870391 यदि न समुद्धरन्ति यतयो हृदि काम-जटा 10870392 दुरधिगमोऽसतां हृदि गतोऽस्मृत-कण्ठ-मणिः 10870393 असु-तृप-योगिनाम् उभयतोऽप्य् असुखं भगवन्न् 10870394 अनपगतान्तकाद् अनधिरूठ-पदाद् भवतः 10870401 त्वद्-अवगमी न वेत्ति भवद्-उत्थ-शुभाशुभयोर् 10870402 गुण-विगुणान्वयांस् तर्हि देह-भृतां च गिरः 10870403 अनु-युगम् अन्व्-अहं स-गुण गीत-परम्परया 10870404 श्रवण-भृतो यतस् त्वम् अपवर्ग-गतिर् मनु-जैः 10870411 द्यु-पतय एव ते न ययुर् अन्तम् अनन्ततया 10870412 त्वम् अपि यद्-अन्तराण्ड-निचया ननु सावरणाः 10870413 ख इव रजांसि वान्ति वयसा सह यच् छ्रुतयस् 10870414 त्वयि हि फलन्त्य् अतन्-निरसनेन भवन्-निधनाः 1087042 श्री-भगवान् उवाच 10870421 इत्य् एतद् ब्रह्मणः पुत्रा आश्रुत्यात्मानुशासनम् 10870423 सनन्दनम् अथानर्चुः सिद्धा ज्ञात्वात्मनो गतिम् 10870431 इत्य् अशेष-समाम्नाय- पुराणोपनिषद्-रसः 10870433 समुद्धृतः पूर्व-जातैर् व्योम-यानैर् महात्मभिः 10870441 त्वं चैतद् ब्रह्म-दायाद श्रद्धयात्मानुशासनम् 10870443 धारयंश् चर गां कामं कामानां भर्जनं नृणाम् 1087045 श्री-शुक उवाच 10870451 एवं स ऋषिणादिष्टं गृहीत्वा श्रद्धयात्मवान् 10870453 पूर्णः श्रुत-धरो राजन्न् आह वीर-व्रतो मुनिः 1087046 श्री-नारद उवाच 10870461 नमस् तस्मै भगवते कृष्णायामल-कीर्तये 10870463 यो धत्ते सर्व-भूतानाम् अभवायोशतीः कलाः 10870471 इत्य् आद्यम् ऋषिम् आनम्य तच्-छिष्यांश् च महात्मनः 10870473 ततोऽगाद् आश्रमं साक्षात् पितुर् द्वैपायनस्य मे 10870481 सभाजितो भगवता कृतासन-परिग्रहः 10870483 तस्मै तद् वर्णयाम् आस नारायण-मुखाच् छ्रुतम् 10870491 इत्य् एतद् वर्णितं राजन् यन् नः प्रश्नः कृतस् त्वया 10870493 यथा ब्रह्मण्य् अनिर्देश्ये निर्गुणेऽपि मनश् चरेत् 10870501 योऽस्योत्प्रेक्षक आदि-मध्य-निधने योऽव्यक्त-जीवेश्वरो 10870502 यः सृष्ट्वेदम् अनुप्रविश्य ऋषिणा चक्रे पुरः शास्ति ताः 10870503 यं सम्पद्य जहात्य् अजाम् अनुशयी सुप्तः कुलायं यथा 10870504 तं कैवल्य-निरस्त-योनिम् अभयं ध्यायेद् अजस्रं हरिम् 1088001 श्री-राजोवाच 10880011 देवासुर-मनुष्येषु ये भजन्त्य् अशिवं शिवम् 10880013 प्रायस् ते धनिनो भोजा न तु लक्ष्म्याः पतिं हरिम् 10880021 एतद् वेदितुम् इच्छामः सन्देहोऽत्र महान् हि नः 10880023 विरुद्ध-शीलयोः प्रभ्वोर् विरुद्धा भजतां गतिः 1088003 श्री-शुक उवाच 10880031 शिवः शक्ति-युतः शश्वत् त्रि-लिङ्गो गुण-संवृतः 10880033 वैकारिकस् तैजसश् च तामसश् चेत्य् अहं त्रिधा 10880041 ततो विकारा अभवन् षोडशामीषु कञ्चन 10880043 उपधावन् विभूतीनां सर्वासाम् अश्नुते गतिम् 10880051 हरिर् हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः 10880053 स सर्व-दृग् उपद्रष्टा तं भजन् निर्गुणो भवेत् 10880061 निवृत्तेष्व् अश्वमेधेषु राजा युष्मत्-पितामहः 10880063 शृण्वन् भगवतो धर्मान् अपृच्छद् इदम् अच्युतम् 10880071 स आह भगवांस् तस्मै प्रीतः शुश्रूषवे प्रभुः 10880073 नृणां निःश्रेयसार्थाय योऽवतीर्णो यदोः कुले 1088008 श्री-भगवान् उवाच 10880081 यस्याहम् अनुगृह्णामि हरिष्ये तद्-धनं शनैः 10880083 ततोऽधनं त्यजन्त्य् अस्य स्व-जना दुःख-दुःखितम् 10880091 स यदा वितथोद्योगो निर्विण्णः स्याद् धनेहया 10880093 मत्-परैः कृत-मैत्रस्य करिष्ये मद्-अनुग्रहम् 10880101 तद् ब्रह्म परमं सूक्ष्मं चिन्-मात्रं सद् अनन्तकम् 10880103 विज्ञायात्मतया धीरः संसारात् परिमुच्यते 10880111 अतो मां सु-दुराराध्यं हित्वान्यान् भजते जनः 10880113 ततस् त आशु-तोषेभ्यो लब्ध-राज्य-श्रियोद्धताः 10880115 मत्ताः प्रमत्ता वर-दान् विस्मयन्त्य् अवजानते 1088012 श्री-शुक उवाच 10880121 शाप-प्रसादयोर् ईशा ब्रह्म-विष्णु-शिवादयः 10880123 सद्यः शाप-प्रसादोऽङ्ग शिवो ब्रह्मा न चाच्युतः 10880131 अत्र चोदाहरन्तीमम् इतिहासं पुरातनम् 10880133 वृकासुराय गिरिशो वरं दत्त्वाप सङ्कटम् 10880141 वृको नामासुरः पुत्रः शकुनेः पथि नारदम् 10880143 दृष्ट्वाशु-तोषं पप्रच्छ देवेषु त्रिषु दुर्मतिः 10880151 स आह देवं गिरिशम् उपाधावाशु सिध्यसि 10880153 योऽल्पाभ्यां गुण-दोषाभ्याम् आशु तुष्यति कुप्यति 10880161 दशास्य-बाणयोस् तुष्टः स्तुवतोर् वन्दिनोर् इव 10880163 ऐश्वर्यम् अतुलं दत्त्वा तत आप सु-सङ्कटम् 10880171 इत्य् आदिष्टस् तम् असुर उपाधावत् स्व-गात्रतः 10880173 केदार आत्म-क्रव्येण जुह्वानोऽग्नि-मुखं हरम् 10880181 देवोपलब्धिम् अप्राप्य निर्वेदात् सप्तमेऽहनि 10880183 शिरोऽवृश्चत् सुधितिना तत्-तीर्थ-क्लिन्न-मूर्धजम् 10880191 तदा महा-कारुणिको स धूर्जटिर् 10880192 यथा वयं चाग्निर् इवोत्थितोऽनलात् 10880192 निगृह्य दोर्भ्यां भुजयोर् न्यवारयत् 10880194 तत्-स्पर्शनाद् भूय उपस्कृताकृतिः 10880201 तम् आह चाङ्गालम् अलं वृणीष्व मे 10880202 यथाभिकामं वितरामि ते वरम् 10880202 प्रीयेय तोयेन नृणां प्रपद्यताम् 10880204 अहो त्वयात्मा भृशम् अर्द्यते वृथा 10880211 देवं स वव्रे पापीयान् वरं भूत-भयावहम् 10880213 यस्य यस्य करं शीर्ष्णि धास्ये स म्रियताम् इति 10880221 तच् छ्रुत्वा भगवान् रुद्रो दुर्मना इव भारत 10880223 ओम् इति प्रहसंस् तस्मै ददेऽहेर् अमृतं यथा 10880231 स तद्-वर-परीक्षार्थं शम्भोर् मूर्ध्नि किलासुरः 10880233 स्व-हस्तं धातुम् आरेभे सोऽबिभ्यत् स्व-कृताच् छिवः 10880241 तेनोपसृष्टः सन्त्रस्तः पराधावन् स-वेपथुः 10880243 यावद् अन्तं दिवो भूमेः काष्ठानाम् उदगाद् उदक् 10880251 अजानन्तः प्रति-विधिं तूष्णीम् आसन् सुरेश्वराः 10880253 ततो वैकुण्ठम् अगमद् भास्वरं तमसः परम् 10880261 यत्र नारायणः साक्षान् न्यासिनां परमो गतिः 10880263 शान्तानां न्यस्त-दण्डानां यतो नावर्तते गतः 10880271 तं तथा व्यसनं दृष्ट्वा भगवान् वृजिनार्दनः 10880273 दूरात् प्रत्युदियाद् भूत्वा बटुको योग-मायया 10880281 मेखलाजिन-दण्डाक्षैस् तेजसाग्निर् इव ज्वलन् 10880283 अभिवादयाम् आस च तं कुश-पाणिर् विनीत-वत् 1088029 श्री-भगवान् उवाच 10880291 शाकुनेय भवान् व्यक्तं श्रान्तः किं दूरम् आगतः 10880293 क्षणं विश्रम्यतां पुंस आत्मायं सर्व-काम-धुक् 10880301 यदि नः श्रवणायालं युष्मद्-व्यवसितं विभो 10880303 भण्यतां प्रायशः पुम्भिर् धृतैः स्वार्थान् समीहते 1088031 श्री-शुक उवाच 10880311 एवं भगवता पृष्टो वचसामृत-वर्षिणा 10880313 गत-क्लमोऽब्रवीत् तस्मै यथा-पूर्वम् अनुष्ठितम् 1088032 श्री-भगवान् उवाच 10880321 एवं चेत् तर्हि तद्-वाक्यं न वयं श्रद्दधीमहि 10880323 यो दक्ष-शापात् पैशाच्यं प्राप्तः प्रेत-पिशाच-राट् 10880331 यदि वस् तत्र विश्रम्भो दानवेन्द्र जगद्-गुरौ 10880333 तर्ह्य् अङ्गाशु स्व-शिरसि हस्तं न्यस्य प्रतीयताम् 10880341 यद्य् असत्यं वचः शम्भोः कथञ्चिद् दानवर्षभ 10880343 तदैनं जह्य् असद्-वाचं न यद् वक्तानृतं पुनः 10880351 इत्थं भगवतश् चित्रैर् वचोभिः स सु-पेशलैः 10880353 भिन्न-धीर् विस्मृतः शीर्ष्णि स्व-हस्तं कुमतिर् न्यधात् 10880361 अथापतद् भिन्न-शिरा वज्राहत इव क्षणात् 10880363 जय-शब्दो नमः-शब्दः साधु-शब्दोऽभवद् दिवि 10880371 मुमुचुः पुष्प-वर्षाणि हते पापे वृकासुरे 10880373 देवर्षि-पितृ-गन्धर्वा मोचितः सङ्कटाच् छिवः 10880381 मुक्तं गिरिशम् अभ्याह भगवान् पुरुषोत्तमः 10880383 अहो देव महा-देव पापोऽयं स्वेन पाप्मना 10880391 हतः को नु महत्स्व् ईश जन्तुर् वै कृत-किल्बिषः 10880393 क्षेमी स्यात् किम् उ विश्वेशे कृतागस्को जगद्-गुरौ 10880401 य एवम् अव्याकृत-शक्त्य्-उदन्वतः 10880402 परस्य साक्षात् परमात्मनो हरेः 10880403 गिरित्र-मोक्षं कथयेच् छृणोति वा 10880404 विमुच्यते संसृतिभिस् तथारिभिः 1089001 श्री-शुक उवाच 10890011 सरस्वत्यास् तटे राजन्न् ऋषयः सत्रम् आसत 10890013 वितर्कः समभूत् तेषां त्रिष्व् अधीशेषु को महान् 10890021 तस्य जिज्ञासया ते वै भृगुं ब्रह्म-सुतं नृप 10890023 तज्-ज्ञप्त्यै प्रेषयाम् आसुः सोऽभ्यगाद् ब्रह्मणः सभाम् 10890031 न तस्मै प्रह्वणं स्तोत्रं चक्रे सत्त्व-परीक्षया 10890033 तस्मै चुक्रोध भगवान् प्रज्वलन् स्वेन तेजसा 10890041 स आत्मन्य् उत्थितं मन्युम् आत्मजायात्मना प्रभुः 10890043 अशीशमद् यथा वह्निं स्व-योन्या वारिणात्म-भूः 10890051 ततः कैलासम् अगमत् स तं देवो महेश्वरः 10890053 परिरब्धुं समारेभ उत्थाय भ्रातरं मुदा 10890061 नैच्छत् त्वम् अस्य् उत्पथ-ग इति देवश् चुकोप ह 10890063 शूलम् उद्यम्य तं हन्तुम् आरेभे तिग्म-लोचनः 10890071 पतित्वा पादयोर् देवी सान्त्वयाम् आस तं गिरा 10890073 अथो जगाम वैकुण्ठं यत्र देवो जनार्दनः 10890081 शयानं श्रिय उत्सङ्गे पदा वक्षस्य् अताडयत् 10890083 तत उत्थाय भगवान् सह लक्ष्म्या सतां गतिः 10890091 स्व-तल्पाद् अवरुह्याथ ननाम शिरसा मुनिम् 10890093 आह ते स्वागतं ब्रह्मन् निषीदात्रासने क्षणम् 10890095 अजानताम् आगतान् वः क्षन्तुम् अर्हथ नः प्रभो [10890101 अतीव-कोमलौ तात चरणौ ते महामुने 10890103 इत्य् उक्त्वा विप्र-चरणौ मर्दयन् स्वेन पाणिना] 10890111 पुनीहि सह-लोकं मां लोक-पालांश् च मद्-गतान् 10890113 पादोदकेन भवतस् तीर्थानां तीर्थ-कारिणा 10890121 अद्याहं bhagavaŸ लक्ष्म्या आसम् एकान्त-भाजनम् 10890123 वत्स्यत्य् उरसि मे भूतिर् भवत्-पाद-हतांहसः 1089013 श्री-शुक उवाच 10890131 एवं ब्रुवाणे वैकुण्ठे भृगुस् तन्-मन्द्रया गिरा 10890133 निर्वृतस् तर्पितस् तूष्णीं भक्त्य्-उत्कण्ठोऽश्रु-लोचनः 10890141 पुनश् च सत्रम् आव्रज्य मुनीनां ब्रह्म-वादिनाम् 10890143 स्वानुभूतम् अशेषेण राजन् भृगुर् अवर्णयत् 10890151 तन् निशम्याथ मुनयो विस्मिता मुक्त-संशयाः 10890153 भूयांसं श्रद्दधुर् विष्णुं यतः शान्तिर् यतोऽभयम् 10890161 धर्मः साक्षाद् यतो ज्ञानं वैराग्यं च तद्-अन्वितम् 10890163 ऐश्वर्यं चाष्टधा यस्माद् यशश् चात्म-मलापहम् 10890171 मुनीनां न्यस्त-दण्डानां शान्तानां सम-चेतसाम् 10890173 अकिञ्चनानां साधूनां यम् आहुः परमां गतिम् 10890181 सत्त्वं यस्य प्रिया मूर्तिर् ब्राह्मणास् त्व् इष्ट-देवताः 10890183 भजन्त्य् अनाशिषः शान्ता यं वा निपुण-बुद्धयः 10890191 त्रि-विधाकृतयस् तस्य राक्षसा असुराः सुराः 10890193 गुणिन्या मायया सृष्टाः सत्त्वं तत् तीर्थ-साधनम् 1089020 श्री-शुक उवाच 10890201 इत्थं सारस्वता विप्रा नृणां संशय-नुत्तये 10890203 पुरुषस्य पदाम्भोज- सेवया तद्-गतिं गताः 1089021 श्री-सूत उवाच 10890211 इत्य् एतन् मुनि-तनयास्य-पद्म-गन्ध- 10890212 पीयूषं भव-भय-भित् परस्य पुंसः 10890213 सु-श्लोकं श्रवण-पुटैः पिबत्य् अभीक्ष्णं 10890214 पान्थोऽध्व-भ्रमण-परिश्रमं जहाति 1089022 श्री-शुक उवाच 10890221 एकदा द्वारवत्यां तु विप्र-पत्न्याः कुमारकः 10890223 जात-मात्रो भुवं स्पृष्ट्वा ममार किल भारत 10890231 विप्रो गृहीत्वा मृतकं राज-द्वार्य् उपधाय सः 10890233 इदं प्रोवाच विलपन्न् आतुरो दीन-मानसः 10890241 ब्रह्म-द्विषः शठ-धियो लुब्धस्य विषयात्मनः 10890243 क्षत्र-बन्धोः कर्म-दोषात् पञ्चत्वं मे गतोऽर्भकः 10890251 हिंसा-विहारं नृपतिं दुःशीलम् अजितेन्द्रियम् 10890253 प्रजा भजन्त्यः सीदन्ति दरिद्रा नित्य-दुःखिताः 10890261 एवं द्वितीयं विप्रर्षिस् तृतीयं त्व् एवम् एव च 10890263 विसृज्य स नृप-द्वारि तां गाथां समगायत 10890271 ताम् अर्जुन उपश्रुत्य कर्हिचित् केशवान्तिके 10890273 परेते नवमे बाले ब्राह्मणं समभाषत 10890281 किं स्विद् ब्रह्मंस् त्वन्-निवासे इह नास्ति धनुर्-धरः 10890283 राजन्य-बन्धुर् एते वै ब्राह्मणाः सत्र आसते 10890291 धन-दारात्मजापृक्ता यत्र शोचन्ति ब्राह्मणाः 10890293 ते वै राजन्य-वेषेण नटा जीवन्त्य् असुम्-भराः 10890301 अहं प्रजा वां भगवन् रक्षिष्ये दीनयोर् इह 10890303 अनिस्तीर्ण-प्रतिज्ञोऽग्निं प्रवेक्ष्ये हत-कल्मषः 1089031 श्री-ब्राह्मण उवाच 10890311 सङ्कर्षणो वासुदेवः प्रद्युम्नो धन्विनां वरः 10890313 अनिरुद्धोऽप्रति-रथो न त्रातुं शक्नुवन्ति यत् 10890321 तत् कथं नु भवान् कर्म दुष्करं जगद्-ईश्वरैः 10890323 त्वं चिकीर्षसि बालिश्यात् तन् न श्रद्दध्महे वयम् 1089033 श्री-अर्जुन उवाच 10890331 नाहं सङ्कर्षणो ब्रह्मन् न कृष्णः कार्ष्णिर् एव च 10890333 अहं वा अर्जुनो नाम गाण्डीवं यस्य वै धनुः 10890341 मावमंस्था मम ब्रह्मन् वीर्यं त्र्यम्बक-तोषणम् 10890343 मृत्युं विजित्य प्रधने आनेष्ये ते प्रजाः प्रभो 10890351 एवं विश्रम्भितो विप्रः फाल्गुनेन परन्-तप 10890353 जगाम स्व-गृहं प्रीतः पार्थ-वीर्यं निशामयन् 10890361 प्रसूति-काल आसन्ने भार्याया द्विज-सत्तमः 10890363 पाहि पाहि प्रजां मृत्योर् इत्य् आहार्जुनम् आतुरः 10890371 स उपस्पृश्य शुच्य् अम्भो नमस्कृत्य महेश्वरम् 10890373 दिव्यान्य् अस्त्राणि संस्मृत्य सज्यं गाण्डीवम् आददे 10890381 न्यरुणत् सूतिकागारं शरैर् नानास्त्र-योजितैः 10890383 तिर्यग् ऊर्ध्वम् अधः पार्थश् चकार शर-पञ्जरम् 10890391 ततः कुमारः सञ्जातो विप्र-पत्न्या रुदन् मुहुः 10890393 सद्योऽदर्शनम् आपेदे स-शरीरो विहायसा 10890401 तदाह विप्रो विजयं विनिन्दन् कृष्ण-सन्निधौ 10890403 मौढ्यं पश्यत मे योऽहं श्रद्दधे क्लीब-कथनम् 10890411 न प्रद्युम्नो नानिरुद्धो न रामो न च केशवः 10890413 यस्य शेकुः परित्रातुं कोऽन्यस् तद्-अवितेश्वरः 10890421 धिग् अर्जुनं मृषा-वादं धिग् आत्म-श्लाघिनो धनुः 10890423 दैवोपसृष्टं यो मौढ्याद् आनिनीषति दुर्मतिः 10890431 एवं शपति विप्रर्षौ विद्याम् आस्थाय फाल्गुनः 10890433 ययौ संयमनीम् आशु यत्रास्ते भगवान् यमः 10890441 विप्रापत्यम् अचक्षाणस् तत ऐन्द्रीम् अगात् पुरीम् 10890443 आग्नेयीं नैरृतीं सौम्यां वायव्यां वारुणीम् अथ 10890445 रसातलं नाक-पृष्ठं धिष्ण्यान्य् अन्यान्य् उदायुधः 10890451 ततोऽलब्ध-द्विज-सुतो ह्य् अनिस्तीर्ण-प्रतिश्रुतः 10890453 अग्निं विविक्षुः कृष्णेन प्रत्युक्तः प्रतिषेधता 10890461 दर्शये द्विज-सूनूंस् ते मावज्ञात्मानम् आत्मना 10890463 ये ते नः कीर्तिं विमलां मनुष्याः स्थापयिष्यन्ति 10890471 इति सम्भाष्य भगवान् अर्जुनेन सहेश्वरः 10890473 दिव्यं स्व-रथम् आस्थाय प्रतीचीं दिशम् आविशत् 10890481 सप्त द्वीपान् स-सिन्धूंश् च सप्त सप्त गिरीन् अथ 10890483 लोकालोकं तथातीत्य विवेश सु-महत् तमः 10890491 तत्राश्वाः शैब्य-सुग्रीव- मेघपुष्प-बलाहकाः 10890493 तमसि भ्रष्ट-गतयो बभूवुर् भरतर्षभ 10890501 तान् दृष्ट्वा भगवान् कृष्णो महा-योगेश्वरेश्वरः 10890503 सहस्रादित्य-सङ्काशं स्व-चक्रं प्राहिणोत् पुरः 10890511 तमः सु-घोरं गहनं कृतं महद् 10890512 विदारयद् भूरि-तरेण रोचिषा 10890513 मनो-जवं निर्विविशे सुदर्शनं 10890514 गुण-च्युतो राम-शरो यथा चमूः 10890521 द्वारेण चक्रानुपथेन तत् तमः 10890522 परं परं ज्योतिर् अनन्त-पारम् 10890523 समश्नुवानं प्रसमीक्ष्य फाल्गुनः 10890524 प्रताडिताक्षोऽपिदधेऽक्षिणी उभे 10890531 ततः प्रविष्टः सलिलं नभस्वता 10890532 बलीयसैजद्-बृहद्-ऊर्मि-भूषणम् 10890533 तत्राद्भुतं वै भवनं द्युमत्तमं 10890534 भ्राजन्-मणि-स्तम्भ-सहस्र-शोभितम् 10890541 तस्मिन् महा-भोगम् अनन्तम् अद्भुतं 10890542 सहस्र-मूर्धन्य-फणा-मणि-द्युभिः 10890543 विभ्राजमानं द्वि-गुणेक्षणोल्बणं 10890544 सिताचलाभं शिति-कण्ठ-जिह्वम् 10890551 ददर्श तद्-भोग-सुखासनं विभुं 10890552 महानुभावं पुरुषोत्तमोत्तमम् 10890553 सान्द्राम्बुदाभं सु-पिशङ्ग-वाससं 10890554 प्रसन्न-वक्त्रं रुचिरायतेक्षणम् 10890561 महा-मणि-व्रात-किरीट-कुण्डल- 10890562 प्रभा-परिक्षिप्त-सहस्र-कुन्तलम् 10890563 प्रलम्ब-चार्व्-अष्ट-भुजं स-कौस्तुभं 10890564 श्रीवत्स-लक्ष्मं वन-मालयावृतम् 10890571 सुनन्द-नन्द-प्रमुखैः स्व-पार्षदैश् 10890572 चक्रादिभिर् मूर्ति-धरैर् निजायुधैः 10890573 पुष्ट्या श्रिया कीर्त्य्-अजयाखिलर्द्धिभिर् 10890574 निषेव्यमानं परमे-ष्ठिनां पतिम् 10890581 ववन्द आत्मानम् अनन्तम् अच्युतो 10890582 जिष्णुश् च तद्-दर्शन-जात-साध्वसः 10890583 ताव् आह भूमा परमेष्ठिनां प्रभुर् 10890584 बद्धाञ्जली स-स्मितम् ऊर्जया गिरा 10890591 द्विजात्मजा मे युवयोर् दिदृक्षुणा 10890592 मयोपनीता भुवि धर्म-गुप्तये 10890593 कलावतीर्णाव् अवनेर् भरासुरान् 10890594 हत्वेह भूयस् त्वरयेतम् अन्ति मे 10890601 पूर्ण-कामाव् अपि युवां नर-नारायणाव् RSI 10890603 धर्मम् आचरतां स्थित्यै ऋषभौ लोक-सङ्ग्रहम् 10890611 इत्य् आदिष्टौ भगवता तौ कृष्णौ परमे-ष्ठिना 10890613 ओम् इत्य् आनम्य भूमानम् आदाय द्विज-दारकान् 10890621 न्यवर्तेतां स्वकं धाम सम्प्रहृष्टौ यथा-गतम् 10890623 विप्राय ददतुः पुत्रान् यथा-रूपं यथा-वयः 10890631 निशाम्य वैष्णवं धाम पार्थः परम-विस्मितः 10890633 यत् किञ्चित् पौरुषं पुंसां मेने कृष्णानुकम्पितम् 10890641 इतीदृशान्य् अनेकानि वीर्याणीह प्रदर्शयन् 10890643 बुभुजे विषयान् ग्राम्यान् ईजे चात्य्-ऊर्जितैर् मखैः 10890651 प्रववर्षाखिलान् कामान् प्रजासु ब्राह्मणादिषु 10890653 यथा-कालं तथैवेन्द्रो भगवान् श्रैष्ठ्यम् आस्थितः 10890661 हत्वा नृपान् अधर्मिष्ठान् घातयित्वार्जुनादिभिः 10890663 अञ्जसा वर्तयाम् आस धर्मं धर्म-सुतादिभिः 1090001 श्री-शुक उवाच 10900011 सुखं स्व-पुर्यां निवसन् द्वारकायां श्रियः पतिः 10900013 सर्व-सम्पत्-समृद्धायां जुष्टायां वृष्णि-पुङ्गवैः 10900021 स्त्रीभिश् चोत्तम-वेषाभिर् नव-यौवन-कान्तिभिः 10900023 कन्दुकादिभिर् हर्म्येषु क्रीडन्तीभिस् तडिद्-द्युभिः 10900031 नित्यं सङ्कुल-मार्गायां मद-च्युद्भिर् मतङ्-गजैः 10900033 स्व्-अलङ्कृतैर् भटैर् अश्वै रथैश् च कनकोज्ज्वलैः 10900041 उद्यानोपवनाठ्यायां पुष्पित-द्रुम-राजिषु 10900043 निर्विशद्-भृङ्ग-विहगैर् नादितायां समन्ततः 10900051 रेमे षोडश-साहस्र- पत्नीनाम् एक-वल्लभः 10900053 तावद् विचित्र-रूपोऽसौ तद्-गेहेषु महर्द्धिषु 10900061 प्रोत्फुल्लोत्पल-कह्लार- कुमुदाम्भोज-रेणुभिः 10900063 वासितामल-तोयेषु कूजद्-द्विज-कुलेषु च 10900071 विजहार विगाह्याम्भो ह्रदिनीषु महोदयः 10900073 कुच-कुङ्कुम-लिप्ताङ्गः परिरब्धश् च योषिताम् 10900081 उपगीयमानो गन्धर्वैर् मृदङ्ग-पणवानकान् 10900083 वादयद्भिर् मुदा वीणां सूत-मागध-वन्दिभिः 10900091 सिच्यमानोऽच्युतस् ताभिर् हसन्तीभिः स्म रेचकैः 10900093 प्रतिषिञ्चन् विचिक्रीडे यक्षीभिर् यक्ष-राड् इव 10900101 ताः क्लिन्न-वस्त्र-विवृतोरु-कुच-प्रदेशाः 10900102 सिञ्चन्त्य उद्धृत-बृहत्-कवर-प्रसूनाः 10900103 कान्तं स्म रेचक-जिहीर्षययोपगुह्य 10900104 जात-स्मरोत्स्मय-लसद्-वदना विरेजुः 10900111 कृष्णस् तु तत्-स्तन-विषज्जित-कुङ्कुम-स्रक् 10900112 क्रीडाभिषङ्ग-धुत-कुन्तल-वृन्द-बन्धः 10900113 सिञ्चन् मुहुर् युवतिभिः प्रतिषिच्यमानो 10900114 रेमे करेणुभिर् इवेभ-पतिः परीतः 10900121 नटानां नर्तकीनां च गीत-वाद्योपजीविनाम् 10900123 क्रीडालङ्कार-वासांसि कृष्णोऽदात् तस्य च स्त्रियः 10900131 कृष्णस्यैवं विहरतो गत्य्-आलापेक्षित-स्मितैः 10900133 नर्म-क्ष्वेलि-परिष्वङ्गैः स्त्रीणां किल हृता धियः 10900141 ऊचुर् मुकुन्दैक-धियो गिर उन्मत्त-वज् जडम् 10900143 चिन्तयन्त्योऽरविन्दाक्षं तानि मे गदतः शृणु 1090015 महिष्य ऊचुः 10900151 कुररि विलपसि त्वं वीत-निद्रा न शेषे 10900152 स्वपिति जगति रात्र्याम् ईश्वरो गुप्त-बोधः 10900153 वयम् इव सखि कच्चिद् गाठ-निर्विद्ध-चेता 10900154 नलिन-नयन-हासोदार-लीलेक्षितेन 10900161 नेत्रे निमीलयसि नक्तम् अदृष्ट-बन्धुस् 10900162 त्वं रोरवीषि करुणं बत चक्रवाकि 10900163 दास्यं गता वयम् इवाच्युत-पाद-जुष्टां 10900164 किं वा स्रजं स्पृहयसे कवरेण वोठुम् 10900171 भो भोः सदा निष्टनसे उदन्वन्न् 10900172 अलब्ध-निद्रोऽधिगत-प्रजागरः 10900173 किं वा मुकुन्दापहृतात्म-लाञ्छनः 10900174 प्राप्तां दशां त्वं च गतो दुरत्ययाम् 10900181 त्वं यक्ष्मणा बलवतासि गृहीत इन्दो 10900182 क्षीणस् तमो न निज-दीधितिभिः क्षिणोषि 10900183 कच्चिन् मुकुन्द-गदितानि यथा वयं त्वं 10900184 विस्मृत्य भोः स्थगित-गीर् उपलक्ष्यसे नः 10900191 किं न्व् आचरितम् अस्माभिर् मलयानिल तेऽप्रियम् 10900193 गोविन्दापाङ्ग-निर्भिन्ने हृदीरयसि नः स्मरम् 10900201 मेघ श्रीमंस् त्वम् असि दयितो यादवेन्द्रस्य नूनं 10900202 श्रीवत्साङ्कं वयम् इव भवान् धायति प्रेम-बद्धः 10900203 अत्य्-उत्कण्ठः शवल-हृदयोऽस्मद्-विधो बाष्प-धाराः 10900204 स्मृत्वा स्मृत्वा विसृजसि मुहुर् दुःख-दस् तत्-प्रसङ्गः 10900211 प्रिय-राव-पदानि भाषसे 10900212 मृत-सञ्जीविकयानया गिरा 10900213 करवाणि किम् अद्य ते प्रियं 10900214 वद मे वल्गित-कण्ठ कोकिल 10900221 न चलसि न वदस्य् उदार-बुद्धे 10900222 क्षिति-धर चिन्तयसे महान्तम् अर्थम् 10900223 अपि बत वसुदेव-नन्दनाङ्घ्रिं 10900224 वयम् इव कामयसे स्तनैर् विधर्तुम् 10900231 शुष्यद्-ध्रदाः करशिता बत सिन्धु-पत्न्यः 10900232 सम्प्रत्य् अपास्त-कमल-श्रिय इष्ट-भर्तुः 10900233 यद्वद् वयं मधु-पतेः प्रणयावलोकम् 10900234 अप्राप्य मुष्ट-हृदयाः पुरु-कर्शिताः स्म 10900241 हंस स्वागतम् आस्यतां पिब पयो ब्रूह्य् अङ्ग शौरेः कथां 10900242 दूतं त्वां नु विदाम कच्चिद् अजितः स्वस्त्य् आस्त उक्तं पुरा 10900243 किं वा नश् चल-सौहृदः स्मरति तं कस्माद् भजामो वयं 10900244 क्षौद्रालापय काम-दं श्रियम् ऋते सैवैक-निष्ठा स्त्रियाम् 1090025 श्री-शुक उवाच 10900251 इतीदृशेन भावेन कृष्णे योगेश्वरेश्वरे 10900253 क्रियमाणेन माधव्यो लेभिरे परमां गतिम् 10900261 श्रुत-मात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः 10900263 उरु-गायोरु-गीतो वा पश्यन्तीनां च किं पुनः 10900271 याः सम्पर्यचरन् प्रेम्णा पाद-संवाहनादिभिः 10900273 जगद्-गुरुं भर्तृ-बुद्ध्या तासां किं वर्ण्यते तपः 10900281 एवं वेदोदितं धर्मम् अनुतिष्ठन् सतां गतिः 10900283 गृहं धर्मार्थ-कामानां मुहुश् चादार्शयत् पदम् 10900291 आस्थितस्य परं धर्मं कृष्णस्य गृह-मेधिनाम् 10900293 आसन् षोडश-साहस्रं महिष्यश् च शताधिकम् 10900301 तासां स्त्री-रत्न-भूतानाम् अष्टौ याः प्राग् उदाहृताः 10900303 रुक्मिणी-प्रमुखा राजंस् तत्-पुत्राश् चानुपूर्वशः 10900311 एकैकस्यां दश दश कृष्णोऽजीजनद् आत्मजान् 10900313 यावत्य आत्मनो भार्या अमोघ-गतिर् ईश्वरः 10900321 तेषाम् उद्दाम-वीर्याणाम् अष्टा-दश महा-रथाः 10900323 आसन्न् उदार-यशसस् तेषां नामानि मे शृणु 10900331 प्रद्युम्नश् चानिरुद्धश् च दीप्तिमान् भानुर् एव च 10900333 साम्बो मधुर् बृहद्भानुश् चित्रभानुर् वृकोऽरुणः 10900341 पुष्करो वेदबाहुश् च श्रुतदेवः सुनन्दनः 10900343 चित्रबाहुर् विरूपश् च कविर् न्यग्रोध एव च 10900351 एतेषाम् अपि राजेन्द्र तनु-जानां मधु-द्विषः 10900353 प्रद्युम्न आसीत् प्रथमः पितृ-वद् रुक्मिणी-सुतः 10900361 स रुक्मिणो दुहितरम् उपयेमे महा-रथः 10900363 तस्यां ततोऽनिरुद्धोऽभूत् नागायुत-बलान्वितः 10900371 स चापि रुक्मिणः पौत्रीं दौहित्रो जगृहे ततः 10900373 वज्रस् तस्याभवद् यस् तु मौषलाद् अवशेषितः 10900381 प्रतिबाहुर् अभूत् तस्मात् सुबाहुस् तस्य चात्मजः 10900383 सुबाहोः शान्तसेनोऽभूच् छतसेनस् तु तत्-सुतः 10900391 न ह्य् एतस्मिन् कुले जाता अधना अबहु-प्रजाः 10900393 अल्पायुषोऽल्प-वीर्याश् च अब्राह्मण्याश् च जज्ञिरे 10900401 यदु-वंश-प्रसूतानां पुंसां विख्यात-कर्मणाम् 10900403 सङ्ख्या न शक्यते कर्तुम् अपि वर्षायुतैर् नृप 10900411 तिस्रः कोट्यः सहस्राणाम् अष्टाशीति-शतानि च 10900413 आसन् यदु-कुलाचार्याः कुमाराणाम् इति श्रुतम् 10900421 सङ्ख्यानं यादवानां कः करिष्यति महात्मनाम् 10900423 यत्रायुतानाम् अयुत- लक्षेणास्ते स आहुकः 10900431 देवासुराहव-हता दैतेया ये सु-दारुणाः 10900433 ते चोत्पन्ना मनुष्येषु प्रजा दृप्ता बबाधिरे 10900441 तन्-निग्रहाय हरिणा प्रोक्ता देवा यदोः कुले 10900443 अवतीर्णाः कुल-शतं तेषाम् एकाधिकं नृप 10900451 तेषां प्रमाणं भगवान् प्रभुत्वेनाभवद् धरिः 10900453 ये चानुवर्तिनस् तस्य ववृधुः सर्व-यादवाः 10900461 शय्यासनाटनालाप- क्रीडा-स्नानादि-कर्मसु 10900463 न विदुः सन्तम् आत्मानं वृष्णयः कृष्ण-चेतसः 10900471 तीर्थं चक्रे नृपोनं यद् अजनि यदुषु स्वः-सरित् पाद-शौचं 10900472 विद्विट्-स्निग्धाः स्वरूपं ययुर् अजित-परा श्रीर् यद्-अर्थेऽन्य-यत्नः 10900473 यन्-नामामङ्गल-घ्नं श्रुतम् अथ गदितं यत्-कृतो गोत्र-धर्मः 10900474 कृष्णस्यैतन् न चित्रं क्षिति-भर-हरणं काल-चक्रायुधस्य 10900481 जयति जन-निवासो देवकी-जन्म-वादो 10900482 यदु-वर-परिषत् स्वैर् दोर्भिर् अस्यन्न् अधर्मम् 10900483 स्थिर-चर-वृजिन-घ्नः सु-स्मित- श्री-मुखेन 10900484 व्रज-पुर-वनितानां वर्धयन् काम-देवम् 10900491 इत्थं परस्य निज-वर्त्म-रिरक्षयात्त- 10900492 लीला-तनोस् तद्-अनुरूप-विडम्बनानि 10900493 कर्माणि कर्म-कषणानि यदूत्तमस्य 10900494 श्रूयाद् अमुष्य पदयोर् अनुवृत्तिम् इच्छन् 10900501 मर्त्यस् तयानुसवम् एधितया मुकुन्द- 10900502 श्रीमत्-कथा-श्रवण-कीर्तन-चिन्तयैति 10900503 तद्-धाम दुस्तर-कृतान्त-जवापवर्गं 10900504 ग्रामाद् वनं क्षिति-भुजोऽपि ययुर् यद्-अर्थाः 1101001 श्री-शुक उवाच 11010011 कृत्वा दैत्य-वधं कृष्णः स-रामो यदुभिर् वृतः 11010013 भुवोऽवतारयद् भारं जविष्ठं जनयन् कलिम् 11010021 ये कोपिताः सु-बहु पाण्डु-सुताः सपत्नैर् 11010022 दुर्द्यूत-हेलन-कच-ग्रहणादिभिस् तान् 11010023 कृत्वा निमित्तम् इतरेतरतः समेतान् 11010024 हत्वा नृपान् निरहरत् क्षिति-भारम् ईशः 11010031 भू-भार-राज-पृतना यदुभिर् निरस्य 11010032 गुप्तैः स्व-बाहुभिर् अचिन्तयद् अप्रमेयः 11010033 मन्येऽवनेर् ननु गतोऽप्य् अगतं हि भारं 11010034 यद् यादवं कुलम् अहो अविषह्यम् आस्ते 11010041 नैवान्यतः परिभवोऽस्य भवेत् कथञ्चिन् 11010042 मत्-संश्रयस्य विभवोन्नहनस्य नित्यम् 11010043 अन्तः कलिं यदु-कुलस्य विधाय वेणु- 11010044 स्तम्बस्य वह्निम् इव शान्तिम् उपैमि धाम 11010051 एवं व्यवसितो राजन् सत्य-सङ्कल्प ईश्वरः 11010053 शाप-व्याजेन विप्राणां सञ्जह्रे स्व-कुलं विभुः 11010061 स्व-मूर्त्या लोक-लावण्य- निर्मुक्त्या लोचनं नृणाम् 11010063 गीर्भिस् ताः स्मरतां चित्तं पदैस् तान् ईक्षतां क्रियाः 11010071 आच्छिद्य कीर्तिं सु-श्लोकां वितत्य ह्य् अञ्जसा नु कौ 11010073 तमोऽनया तरिष्यन्तीत्य् अगात् स्वं पदम् ईश्वरः 1101008 श्री-राजोवाच 11010081 ब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनाम् 11010083 विप्र-शापः कथम् अभूद् वृष्णीनां कृष्ण-चेतसाम् 11010091 यन्-निमित्तः स वै शापो यादृशो द्विज-सत्तम 11010093 कथम् एकात्मनां भेद एतत् सर्वं वदस्व मे 1101010 श्री-बादरायणिर् उवाच 11010101 बिभ्रद् वपुः सकल-सुन्दर-सन्निवेशं 11010102 कर्माचरन् भुवि सु-मङ्गलम् आप्त-कामः 11010103 आस्थाय धाम रममाण उदार-कीर्तिः 11010104 संहर्तुम् ऐच्छत कुलं स्थित-कृत्य-शेषः 11010111 कर्माणि पुण्य-निवहानि सु-मङ्गलानि 11010112 गायज्-जगत्-कलि-मलापहराणि कृत्वा 11010113 कालात्मना निवसता यदु-देव-गेहे 11010114 पिण्डारकं समगमन् मुनयो निसृष्टाः 11010121 विश्वामित्रोऽसितः कण्वो दुर्वासा भृगुर् अङ्गिराः 11010123 कश्यपो वामदेवोऽत्रिर् वसिष्ठो नारदादयः 11010131 क्रीडन्तस् तान् उपव्रज्य कुमारा यदु-नन्दनाः 11010133 उपसङ्गृह्य पप्रच्छुर् अविनीता विनीत-वत् 11010141 ते वेषयित्वा स्त्री-वेषैः साम्बं जाम्बवती-सुतः 11010143 एषा पृच्छति वो विप्रा अन्तर्-वत्न्य् असितेक्षणा 11010151 प्रष्टुं विलज्जती साक्षात् प्रब्रूतामोघ-दर्शनाः 11010153 प्रसोष्यन्ती पुत्र-कामा किं स्वित् सञ्जनयिष्यति 11010161 एवं प्रलब्धा मुनयस् तान् ऊचुः कुपिता नृप 11010163 जनयिष्यति वो मन्दा मुषलं कुल-नाशनम् 11010171 तच् छ्रुत्वा तेऽति-सन्त्रस्ता विमुच्य सहसोदरम् 11010173 साम्बस्य ददृशुस् तस्मिन् मुषलं खल्व् अयस्-मयम् 11010181 किं कृतं मन्द-भाग्यैर् नः किं वदिष्यन्ति नो जनाः 11010183 इति विह्वलिता गेहान् आदाय मुषलं ययुः 11010191 तच् चोपनीय सदसि परिम्लान-मुख-श्रियः 11010193 राज्ञ आवेदयां चक्रुः सर्व-यादव-सन्निधौ 11010201 श्रुत्वामोघं विप्र-शापं दृष्ट्वा च मुषलं नृप 11010203 विस्मिता भय-सन्त्रस्ता बभूवुर् द्वारकौकसः 11010211 तच् चूर्णयित्वा मुषलं यदु-राजः स आहुकः 11010213 समुद्र-सलिले प्रास्यल् लोहं चास्यावशेषितम् 11010221 कश्चिन् मत्स्योऽग्रसील् लोहं चूर्णानि तरलैस् ततः 11010223 उह्यमानानि वेलायां लग्नान्य् आसन् किलैरकाः 11010231 मत्स्यो गृहीतो मत्स्य-घ्नैर् जालेनान्यैः सहार्णवे 11010233 तस्योदर-गतं लोहं स शल्ये लुब्धकोऽकरोत् 11010241 भगवाञ् ज्ञात-सर्वार्थ ईश्वरोऽपि तद् अन्यथा 11010243 कर्तुं नैच्छद् विप्र-शापं काल-रूप्य् अन्वमोदत 1102001 श्री-शुक उवाच 11020011 गोविन्द-भुज-गुप्तायां द्वारवत्यां कुरूद्वह 11020013 अवात्सीन् नारदोऽभीक्ष्णंकृष्णोपासन-लालसः 11020021 को नु राजन्न् इन्द्रिय-वान् मुकुन्द-चरणाम्बुजम् 11020023 न भजेत् सर्वतो-मृत्युर् उपास्यन् अमरोत्तमैः 11020031 तम् एकदा तु देवर्षिं वसुदेवो गृहागतम् 11020033 अर्चितं सुखम् आसीनम् अभिवाद्येदम् अब्रवीत् 1102004 श्री-वसुदेव उवाच 11020041 भगवन् भवतो यात्रा स्वस्तये सर्व-देहिनाम् 11020043 कृपणानां यथा पित्रोर् उत्तम-श्लोक-वर्त्मनाम् 11020051 भूतानां देव-चरितं दुःखाय च सुखाय च 11020053 सुखायैव हि साधूनां त्वादृशाम् अच्युतात्मनाम् 11020061 भजन्ति ये यथा देवान् देवा अपि तथैव तान् 11020063 छायेव कर्म-सचिवाः साधवो दीन-वत्सलाः 11020071 ब्रह्मंस् तथापि पृच्छामो धर्मान् भागवतांस् तव 11020073 यान् श्रुत्वा श्रद्धया मर्त्यो मुच्यते सर्वतो भयात् 11020081 अहं किल पुरानन्तं प्रजार्थो भुवि मुक्ति-दम् 11020083 अपूजयं न मोक्षाय मोहितो देव-मायया 11020091 यथा विचित्र-व्यसनाद् भवद्भिर् विश्वतो-भयात् 11020093 मुच्येम ह्य् अञ्जसैवाद्धा तथा नः शाधि सु-व्रत 1102010 श्री-शुक उवाच 11020101 राजन्न् एवं कृत-प्रश्नो वसुदेवेन धी-मता 11020103 प्रीतस् तम् आह देवर्षिर् हरेः संस्मारितो गुणैः 1102011 श्री-नारद उवाच 11020111 सम्यग् एतद् व्यवसितं भवता सात्वतर्षभ 11020113 यत् पृच्छसे भागवतान् धर्मांस् त्वं विश्व-भावनान् 11020121 श्रुतोऽनुपठितो ध्यात आदृतो वानुमोदितः 11020123 सद्यः पुनाति सद्-धर्मो देव-विश्व-द्रुहोऽपि हि 11020131 त्वया परम-कल्याणः पुण्य-श्रवण-कीर्तनः 11020133 स्मारितो भगवान् अद्य देवो नारायणो मम 11020141 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 11020143 आर्षभाणां च संवादं विदेहस्य महात्मनः 11020151 प्रियव्रतो नाम सुतो मनोः स्वायम्भुवस्य यः 11020153 तस्याग्नीध्रस् ततो नाभिर् ऋषभस् तत्-सुतः स्मृतः 11020161 तम् आहुर् वासुदेवांशं मोक्ष-धर्म-विवक्षया 11020163 अवतीर्णं सुत-शतं तस्यासीद् ब्रह्म-पार-गम् 11020171 तेषां वै भरतो ज्येष्ठो नारायण-परायणः 11020173 विख्यातं वर्षम् एतद् यन्- नाम्ना भारतम् अद्भुतम् 11020181 स भुक्त-भोगां त्यक्त्वेमां निर्गतस् तपसा हरिम् 11020183 उपासीनस् तत्-पदवीं लेभे वै जन्मभिस् त्रिभिः 11020191 तेषां नव नव-द्वीप- पतयोऽस्य समन्ततः 11020193 कर्म-तन्त्र-प्रणेतार एकाशीतिर् द्वि-जातयः 11020201 नवाभवन् महा-भागा मुनयो ह्य् अर्थ-शंसिनः 11020203 श्रमणा वात-रसना आत्म-विद्या-विशारदाः 11020211 कविर् हविर् अन्तरीक्षः प्रबुद्धः पिप्पलायनः 11020213 आविर्होत्रोऽथ द्रुमिलश् चमसः करभाजनः 11020221 त एते भगवद्-रूपं विश्वं सद्-असद्-आत्मकम् 11020223 आत्मनोऽव्यतिरेकेण पश्यन्तो व्यचरन् महीम् 11020231 अव्याहतेष्ट-गतयः सुर-सिद्ध-साध्य- 11020232 गन्धर्व-यक्ष-नर-किन्नर-नाग-लोकान् 11020233 मुक्ताश् चरन्ति मुनि-चारण-भूतनाथ- 11020234 विद्याधर-द्विज-गवां भुवनानि कामम् 11020241 त एकदा निमेः सत्रम् उपजग्मुर् यदृच्छया 11020243 वितायमाना ऋषिभिर् अजनाभे महात्मनः 11020251 तान् दृष्ट्वा सूर्य-सङ्काशान् महा-भागवतान् नृप 11020253 यजमानोऽग्नयो विप्राः सर्व एवोपतस्थिरे 11020261 विदेहस् तान् अभिप्रेत्य नारायण-परायणान् 11020263 प्रीतः सम्पूजयां चक्रे आसन-स्थान् यथार्हतः 11020271 तान् रोचमानान् स्व-रुचा ब्रह्म-पुत्रोपमान् नव 11020273 पप्रच्छ परम-प्रीतः प्रश्रयावनतो नृपः 1102028 श्री-विदेह उवाच 11020281 मन्ये भगवतः साक्षात् पार्षदान् वो मधु-द्विषः 11020283 विष्णोर् भूतानि लोकानां पावनाय चरन्ति हि 11020291 दुर्लभो मानुषो देहो देहिनां क्षण-भङ्गुरः 11020293 तत्रापि दुर्लभं मन्ये वैकुण्ठ-प्रिय-दर्शनम् 11020301 अत आत्यन्तिको क्षेमं पृच्छामो भवतोऽनघाः 11020303 संसारेऽस्मिन् क्षणार्धोऽपि सत्-सङ्गः शेवधिर् नृणाम् 11020311 धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम् 11020313 यैः प्रसन्नः प्रपन्नाय दास्यत्य् आत्मानम् अप्य् अजः 1102032 श्री-नारद उवाच 11020321 एवं ते निमिना पृष्टा वसुदेव महत्-तमाः 11020323 प्रतिपूज्याब्रुवन् प्रीत्या स-सदस्यर्त्विजं नृपम् 1102033 श्री-कविर् उवाच 11020331 मन्येऽकुतश्चिद्-भयम् अच्युतस्य 11020332 पादाम्बुजोपासनम् अत्र नित्यम् 11020333 उद्विग्न-बुद्धेर् असद्-आत्म-भावाद् 11020334 विश्वात्मना यत्र निवर्तते भीः 11020341 ये वै भगवता प्रोक्ता उपाया ह्य् आत्म-लब्धये 11020343 अञ्जः पुंसाम् अविदुषां विद्धि भागवतान् हि तान् 11020351 यान् आस्थाय नरो राजन् न प्रमाद्येत कर्हिचित् 11020353 धावन् निमील्य वा नेत्रे न स्खलेन् न पतेद् इह 11020361 कायेन वाचा मनसेन्द्रियैर् वा 11020362 बुद्ध्यात्मना वानुसृत-स्वभावात् 11020363 करोति यद् यत् सकलं परस्मै 11020364 नारायणायेति समर्पयेत् तत् 11020371 भयं द्वितीयाभिनिवेशतः स्याद् 11020372 ईशाद् अपेतस्य विपर्ययोऽस्मृतिः 11020373 तन्-माययातो बुध आभजेत् तं 11020374 भक्त्यैकयेशं गुरु-देवतात्मा 11020381 अविद्यमानोऽप्य् अवभाति हि द्वयो 11020382 ध्यातुर् धिया स्वप्न-मनोरथौ यथा 11020383 तत् कर्म-सङ्कल्प-विकल्पकं मनो 11020384 बुधो निरुन्ध्याद् अभयं ततः स्यात् 11020391 शृण्वन् सु-भद्राणि रथाङ्ग-पाणेर् 11020392 जन्मानि कर्माणि च यानि लोके 11020393 गीतानि नामानि तद्-अर्थकानि 11020394 गायन् विलज्जो विचरेद् असङ्गः 11020401 एवं-व्रतः स्व-प्रिय-नाम-कीर्त्या 11020402 जातानुरागो द्रुत-चित्त उच्चैः 11020403 हसत्य् अथो रोदिति रौति गायत्य् 11020404 उन्माद-वन् नृत्यति लोक-बाह्यः 11020411 खं वायुम् अग्निं सलिलं महीं च 11020412 ज्योतींषि सत्त्वानि दिशो द्रुमादीन् 11020413 सरित्-समुद्रांश् च हरेः शरीरं 11020414 यत् किं च भूतं प्रणमेद् अनन्यः 11020421 भक्तिः परेशानुभवो विरक्तिर् 11020422 अन्यत्र चैष त्रिक एक-कालः 11020423 प्रपद्यमानस्य यथाश्नतः स्युस् 11020424 तुष्टिः पुष्टिः क्षुद्-अपायोऽनु-घासम् 11020431 इत्य् अच्युताङ्घ्रिं भजतोऽनुवृत्त्या 11020432 भक्तिर् विरक्तिर् भगवत्-प्रबोधः 11020433 भवन्ति वै भागवतस्य राजंस् 11020434 ततः परां शान्तिम् उपैति साक्षात् 1102044 श्री-राजोवाच 11020441 अथ भागवतं ब्रूत यद्-धर्मो यादृशो नृणाम् 11020443 यथार्चरति यद् ब्रूते यैर् लिङ्गैर् भगवत्-प्रियः 1102045 श्री-हविर् उवाच 11020451 सर्व-भूतेषु यः पश्येद् भगवद्-भावम् आत्मनः 11020453 भूतानि भगवत्य् आत्मन्य् एष भागवतोत्तमः 11020461 ईश्वरे तद्-अधीनेषु बालिशेषु द्विषत्सु च 11020463 प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः 11020471 अर्चायाम् एव हरये पूजां यः श्रद्धयेहते 11020473 न तद्-भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः 11020481 गृहीत्वापीन्द्रियैर् अर्थान् यो न द्वेष्टि न हृष्यति 11020483 विष्णोर् मायाम् इदं पश्यन् स वै भागवतोत्तमः 11020491 देहेन्द्रिय-प्राण-मनो-धियां यो 11020492 जन्माप्यय-क्षुद्-भय-तर्ष-कृच्छ्रैः 11020493 संसार-धर्मैर् अविमुह्यमानः 11020494 स्मृत्या हरेर् भागवत-प्रधानः 11020501 न काम-कर्म-बीजानां यस्य चेतसि सम्भवः 11020503 वासुदेवैक-निलयः स वै भागवतोत्तमः 11020511 न यस्य जन्म-कर्मभ्यां न वर्णाश्रम-जातिभिः 11020513 सज्जतेऽस्मिन्न् अहम्-भावो देहे वै स हरेः प्रियः 11020521 न यस्य स्वः पर इति वित्तेष्व् आत्मनि वा भिदा 11020523 सर्व-भूत-समः शान्तः स वै भागवतोत्तमः 11020531 त्रि-भुवन-विभव-हेतवेऽप्य् अकुण्ठ- 11020532 स्मृतिर् अजितात्म-सुरादिभिर् विमृग्यात् 11020533 न चलति भगवत्-पदारविन्दाल् 11020534 लव-निमिषार्धम् अपि यः स वैष्णवाग्र्यः 11020541 भगवत उरु-विक्रमाङ्घ्रि-शाखा- 11020542 नख-मणि-चन्द्रिकया निरस्त-तापे 11020543 हृदि कथम् उपसीदतां पुनः स 11020544 प्रभवति चन्द्र इवोदितेऽर्क-तापः 11020551 विसृजति हृदयं न यस्य साक्षाद् 11020552 धरिर् अवशाभिहितोऽप्य् अघौघ-नाशः 11020553 प्रणय-रसनया धृताङ्घ्रि-पद्मः 11020554 स भवति भागवत-प्रधान उक्तः 1103001 श्री-राजोवाच 11030011 परस्य विष्णोर् ईशस्य मायिनां अपि मोहिनीम् 11030013 मायां वेदितुम् इच्छामो भगवन्तो ब्रुवन्तु नः 11030021 नानुतृप्ये जुषन् युष्मद्- वचो हरि-कथामृतम् 11030023 संसार-ताप-निस्तप्तो मर्त्यस् तत्-ताप-भेषजम् 1103003 श्री-अन्तरीक्ष उवाच 11030031 एभिर् भूतानि भूतात्मा महा-भूतैर् महा-भुज 11030033 ससर्जोच्चावचान्य् आद्यः स्व-मात्रात्म-प्रसिद्धये 11030041 एवं सृष्टानि भूतानि प्रविष्टः पञ्च-धातुभिः 11030043 एकधा दशधात्मानं विभजन् जुषते गुणान् 11030051 गुणैर् गुणान् स भुञ्जान आत्म-प्रद्योतितैः प्रभुः 11030053 मन्यमान इदं सृष्टम् आत्मानम् इह सज्जते 11030061 कर्माणि कर्मभिः कुर्वन् स-निमित्तानि देह-भृत् 11030063 तत् तत् कर्म-फलं गृह्णन् भ्रमतीह सुखेतरम् 11030071 इत्थं कर्म-गतीर् गच्छन् बह्व्-अभद्र-वहाः पुमान् 11030073 A-भूत-सम्प्लवात् सर्ग- प्रलयाव् अश्नुतेऽवशः 11030081 धातूपप्लव आसन्ने व्यक्तं द्रव्य-गुणात्मकम् 11030083 अनादि-निधनः कालो ह्य् अव्यक्तायापकर्षति 11030091 शत-वर्षा ह्य् अनावृष्टिर् भविष्यत्य् उल्बणा भुवि 11030093 तत्-कालोपचितोष्णार्को लोकांस् त्रीन् प्रतपिष्यति 11030101 पाताल-तलम् आरभ्य सङ्कर्षण-मुखानलः 11030103 दहन्न् ऊर्ध्व-शिखो विष्वग् वर्धते वायुनेरितः 11030111 संवर्तको मेघ-गणो वर्षति स्म शतं समाः 11030113 धाराभिर् हस्ति-हस्ताभिर् लीयते सलिले विराट् 11030121 ततो विराजम् उत्सृज्य वैराजः पुरुषो नृप 11030123 अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः 11030131 वायुना हृत-गन्धा भूः सलिलत्वाय कल्पते 11030133 सलिलं तद्-धृत-रसं ज्योतिष्ट्वायोपकल्पते 11030141 हृत-रूपं तु तमसा वायौ ज्योतिः प्रलीयते 11030143 हृत-स्पर्शोऽवकाशेन वायुर् नभसि लीयते 11030151 कालात्मना हृत-गुणं नभ आत्मनि लीयते 11030153 इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर् नृप 11030155 प्रविशन्ति ह्य् अहङ्कारं स्व-गुणैर् अहम् आत्मनि 11030161 एषा माया भगवतः सर्ग-स्थित्य्-अन्त-कारिणी 11030163 त्रि-वर्णा वर्णितास्माभिः किं भूयः श्रोतुम् इच्छसि 1103017 श्री-राजोवाच 11030171 यथैताम् ऐश्वरीं मायां दुस्तराम् अकृतात्मभिः 11030173 तरन्त्य् अञ्जः स्थूल-धियो महर्ष इदम् उच्यताम् 1103018 श्री-प्रबुद्ध उवाच 11030181 कर्माण्य् आरभमाणानां दुःख-हत्यै सुखाय च 11030183 पश्येत् पाक-विपर्यासं मिथुनी-चारिणां नृणाम् 11030191 नित्यार्ति-देन वित्तेन दुर्लभेनात्म-मृत्युना 11030193 गृहापत्याप्त-पशुभिः का प्रीतिः साधितैश् चलैः 11030201 एवं लोकं परं विद्यान् नश्वरं कर्म-निर्मितम् 11030203 स-तुल्यातिशय-ध्वंसं यथा मण्डल-वर्तिनाम् 11030211 तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् 11030213 शाब्दे परे च निष्णातं ब्रह्मण्य् उपशमाश्रयम् 11030221 तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः 11030223 अमाययानुवृत्त्या यैस् तुष्येद् आत्मात्म-दो हरिः 11030231 सर्वतो मनसोऽसङ्गम् आदौ सङ्गं च साधुषु 11030233 दयां मैत्रीं प्रश्रयं च भूतेष्व् अद्धा यथोचितम् 11030241 शौचं तपस् तितिक्षां च मौनं स्वाध्यायम् आर्जवम् 11030243 ब्रह्म-चर्यम् अहिंसां च समत्वं द्वन्द्व-संज्ञयोः 11030251 सर्वत्रात्मेश्वरान्वीक्षां कैवल्यम् अनिकेतताम् 11030253 विविक्त-चीर-वसनं सन्तोषं येन केनचित् 11030261 श्रद्धां भागवते शास्त्रेऽनिन्दाम् अन्यत्र चापि हि 11030263 मनो-वाक्-कर्म-दण्डं च सत्यं शम-दमाव् अपि 11030271 श्रवणं कीर्तनं ध्यानं हरेर् अद्भुत-कर्मणः 11030273 जन्म-कर्म-गुणानां च तद्-अर्थेऽखिल-चेष्टितम् 11030281 इष्टं दत्तं तपो जप्तं वृत्तं यच् चात्मनः प्रियम् 11030283 दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम् 11030291 एवं कृष्णात्म-नाथेषु मनुष्येषु च सौहृदम् 11030293 परिचर्यां चोभयत्र महत्सु नृषु साधुषु 11030301 परस्परानुकथनं पावनं भगवद्-यशः 11030303 mitho ratir mithas तुष्टिर् निवृत्तिर् मिथ आत्मनः 11030311 स्मरन्तः स्मारयन्तश् च मिथोऽघौघ-हरं हरिम् 11030313 भक्त्या सञ्जातया भक्त्या बिभ्रत्य् उत्पुलकां तनुम् 11030321 क्वचिद् रुदन्त्य् अच्युत-चिन्तया क्वचिद् 11030322 धसन्ति नन्दन्ति वदन्त्य् अलौकिकाः 11030323 नृत्यन्ति गायन्त्य् अनुशीलयन्त्य् अजं 11030324 भवन्ति तूष्णीं परम् एत्य निर्वृताः 11030331 इति भागवतान् धर्मान् शिक्षन् भक्त्या तद्-उत्थया 11030333 नारायण-परो मायाम् अञ्जस् तरति दुस्तराम् 1103034 श्री-राजोवाच 11030341 नारायणाभिधानस्य ब्रह्मणः परमात्मनः 11030343 निष्ठाम् अर्हथ नो वक्तुं यूयं हि ब्रह्म-वित्तमाः 1103035 श्री-पिप्पलायन उवाच 11030351 स्थित्य्-उद्भव-प्रलय-हेतुर् अहेतुर् अस्य 11030352 यत् स्वप्न-जागर-सुषुप्तिषु सद् बहिश् च 11030353 देहेन्द्रियासु-हृदयानि चरन्ति येन 11030354 सञ्जीवितानि तद् अवेहि परं नरेन्द्र 11030361 नैतन् मनो विशति वाग् उत चक्षुर् आत्मा 11030362 प्राणेन्द्रियाणि च यथानलम् अर्चिषः स्वाः 11030363 शब्दोऽपि बोधक-निषेधतयात्म-मूलम् 11030364 अर्थोक्तम् आह यद्-ऋते न निषेध-सिद्धिः 11030371 सत्त्वं रजस् तम इति त्रि-वृद् एकम् आदौ 11030372 सूत्रं महान् अहम् इति प्रवदन्ति जीवम् 11030373 ज्ञान-क्रियार्थ-फल-रूपतयोरु-शक्ति 11030374 ब्रह्मैव भाति सद् असच् च तयोः परं यत् 11030381 आत्मा जजान न मरिष्यति नैधतेऽसौ 11030382 न क्षीयते सवन-विद् व्यभिचारिणां हि 11030383 सर्वत्र शश्वद् अनपाय्य् उपलब्धि-मात्रं 11030384 प्राणो यथेन्द्रिय-बलेन विकल्पितं सत् 11030391 अण्डेषु पेशिषु तरुष्व् अविनिश्चितेषु 11030392 प्राणो हि जीवम् उपधावति तत्र तत्र 11030393 सन्ने यद् इन्द्रिय-गणेऽहमि च प्रसुप्ते 11030394 कूट-स्थ आशयम् ऋते तद्-अनुस्मृतिर् नः 11030401 यर्ह्य् अब्ज-नाभ-चरणैषणयोरु-भक्त्या 11030402 चेतो-मलानि विधमेद् गुण-कर्म-जानि 11030403 तस्मिन् विशुद्ध उपलभ्यत आत्म-तत्त्वं 11030404 साक्षाद् यथामल-दृशोः सवितृ-प्रकाशः 1103041 श्री-राजोवाच 11030411 कर्म-योगं वदत नः पुरुषो येन संस्कृतः 11030413 विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते परम् 11030421 एवं प्रश्नं ऋषीन् पूर्वम् अपृच्छं पितुर् अन्तिके 11030423 नाब्रुवन् ब्रह्मणः पुत्रास् तत्र कारणम् उच्यताम् 1103043 श्री-आविर्होत्र उवाच 11030431 कर्माकर्म विकर्मेति वेद-वादो न लौकिकः 11030433 वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः 11030441 परोक्ष-वादो वेदोऽयं बालानाम् अनुशासनम् 11030443 कर्म-मोक्षाय कर्माणि विधत्ते ह्य् अगदं यथा 11030451 नाचरेद् यस् तु वेदोक्तं स्वयम् अज्ञोऽजितेन्द्रियः 11030453 विकर्मणा ह्य् अधर्मेण मृत्योर् मृत्युम् उपैति सः 11030461 वेदोक्तम् एव कुर्वाणो निःसङ्गोऽर्पितम् ईश्वरे 11030463 नैष्कर्म्यं लभते सिद्धिं रोचनार्था फल-श्रुतिः 11030471 य आशु हृदय-ग्रन्थिं निर्जिहीर्षुः परात्मनः 11030473 विधिनोपचरेद् देवं तन्त्रोक्तेन च केशवम् 11030481 लब्ध्वानुग्रह आचार्यात् तेन सन्दर्शितागमः 11030483 महा-पुरुषम् अभ्यर्चेन् मूर्त्याभिमतयात्मनः 11030491 शुचिः सम्मुखम् आसीनः प्राण-संयमनादिभिः 11030493 पिण्डं विशोध्य सन्न्यास- कृत-रक्षोऽर्चयेद् धरिम् 11030501 अर्चादौ हृदये चापि यथा-लब्धोपचारकैः 11030503 द्रव्य-क्षित्य्-आत्म-लिङ्गानि निष्पाद्य प्रोक्ष्य चासनम् 11030511 पाद्यादीन् उपकल्प्याथ सन्निधाप्य समाहितः 11030513 हृद्-आदिभिः कृत-न्यासो मूल-मन्त्रेण चार्चयेत् 11030521 साङ्गोपाङ्गां स-पार्षदां तां तां मूर्तिं स्व-मन्त्रतः 11030523 पाद्यार्घ्याचमनीयाद्यैः स्नान-वासो-विभूषणैः 11030531 गन्ध-माल्याक्षत-स्रग्भिर् धूप-दीपोपहारकैः 11030533 साङ्गं सम्पूज्य विधि-वत् स्तवैः स्तुत्वा नमेद् धरिम् 11030541 आत्मानं तन्-मयं ध्यायन् मूर्तिं सम्पूजयेद् धरिम् 11030543 शेषाम् आधाय शिरसास्व-धाम्न्य् उद्वास्य सत्-कृतम् 11030551 एवम् अग्न्य्-अर्क-तोयादाव् अतिथौ हृदये च यः 11030553 यजतीश्वरम् आत्मानम् अचिरान् मुच्यते हि सः 1104001 श्री-राजोवाच 11040011 यानि यानीह कर्माणि यैर् यैः स्वच्छन्द-जन्मभिः 11040013 चक्रे करोति कर्ता वा हरिस् तानि ब्रुवन्तु नः 1104002 श्री-द्रुमिल उवाच 11040021 यो वा अनन्तस्य गुणान् अनन्तान् 11040022 अनुक्रमिष्यन् स तु बाल-बुद्धिः 11040023 रजांसि भूमेर् गणयेत् कथञ्चित् 11040024 कालेन नैवाखिल-शक्ति-धाम्नः 11040031 भूतैर् यदा पञ्चभिर् आत्म-सृष्टैः 11040032 पुरं विराजं विरचय्य तस्मिन् 11040033 स्वांशेन विष्टः पुरुषाभिधानम् 11040034 अवाप नारायण आदि-देवः 11040041 यत्-काय एष भुवन-त्रय-सन्निवेशो 11040042 यस्येन्द्रियैस् तनु-भृताम् उभयेन्द्रियाणि 11040043 ज्ञानं स्वतः श्वसनतो बलम् ओज ईहा 11040044 सत्त्वादिभिः स्थिति-लयोद्भव आदि-कर्ता 11040051 आदाव् अभूच् छत-धृती रजसास्य सर्गे 11040052 विष्णुः स्थितौ क्रतु-पतिर् द्विज-धर्म-सेतुः 11040053 रुद्रोऽप्ययाय तमसा पुरुषः स आद्य 11040054 इत्य् उद्भव-स्थिति-लयः सततं प्रजासु 11040061 धर्मस्य दक्ष-दुहितर्य् अजनिष्ट मूर्त्यां 11040062 नारायणो नर ऋषि-प्रवरः प्रशान्तः 11040063 नैष्कर्म्य-लक्षणम् उवाच चचार कर्म 11040064 योऽद्यापि चास्त ऋषि-वर्य-निषेविताङ्घ्रिः 11040071 इन्द्रो विशङ्क्य मम धाम जिघृक्षतीति 11040072 कामं न्ययुङ्क्त स-गणं स बदर्य्-उपाख्यम् 11040073 गत्वाप्सरो-गण-वसन्त-सुमन्द-वातैः 11040074 स्त्री-प्रेक्षणेषुभिर् अविध्यद् अतन्-महि-ज्ञः 11040081 विज्ञाय शक्र-कृतम् अक्रमम् आदि-देवः 11040082 प्राह प्रहस्य गत-विस्मय एजमानान् 11040083 मा भैर् विभो मदन मारुत देव-वध्वो 11040084 गृह्णीत नो बलिम् अशून्यम् इमं कुरुध्वम् 11040091 इत्थं ब्रुवत्य् अभय-दे नर-देव देवाः 11040092 स-व्रीड-नम्र-शिरसः स-घृणं तम् ऊचुः 11040093 नैतद् विभो त्वयि pari’vikRte विचित्रं 11040094 स्वाराम-धीर-निकरानत-पाद-पद्मे 11040101 त्वां सेवतां सुर-कृता बहवोऽन्तरायाः 11040102 स्वौको विलङ्घ्य परमं व्रजतां पदं ते 11040103 नान्यस्य बर्हिषि बलीन् ददतः स्व-भागान् 11040104 धत्ते पदं त्वम् अविता यदि विघ्न-मूर्ध्नि 11040111 क्षुत्-तृत्-त्रि-काल-गुण-मारुत-जैह्व-शैष्णान् 11040112 अस्मान् अपार-जलधीन् अतितीर्य केचित् 11040113 क्रोधस्य यान्ति विफलस्य वशं पदे गोर् 11040114 मज्जन्ति दुश्चर-तपश् च वृथोत्सृजन्ति 11040121 इति प्रगृणतां तेषां स्त्रियोऽत्य्-अद्भुत-दर्शनाः 11040123 दर्शयाम् आस शुश्रूषां स्व्-अर्चिताः कुर्वतीर् विभुः 11040131 ते देवानुचरा दृष्ट्वा स्त्रियः श्रीर् इव रूपिणीः 11040133 गन्धेन मुमुहुस् तासां रूपौदार्य-हत-श्रियः 11040141 तान् आह देव-देवेशः प्रणतान् प्रहसन्न् इव 11040143 आसाम् एकतमां वृङ्ध्वं स-वर्णां स्वर्ग-भूषणाम् 11040151 ओम् इत्य् आदेशम् आदाय नत्वा तं सुर-वन्दिनः 11040153 उर्वशीम् अप्सरः-श्रेष्ठां पुरस्-कृत्य दिवं ययुः 11040161 इन्द्रायानम्य सदसि शृण्वतां त्रि-दिवौकसाम् 11040163 ऊचुर् नारायण-बलं शक्रस् तत्रास विस्मितः 11040171 हंस-स्वरूप्य् अवदद् अच्युत आत्म-योगं 11040172 दत्तः कुमार ऋषभो भगवान् पिता नः 11040173 विष्णुः शिवाय जगतां कलयावतीर्णस् 11040174 तेनाहृता मधु-भिदा श्रुतयो हयास्ये 11040181 गुप्तोऽप्यये मनुर् इलौषधयश् च मात्स्ये 11040182 क्रौडे हतो दिति-ज उद्धरताम्भसः क्ष्माम् 11040183 कौर्मे धृतोऽद्रिर् अमृतोन्मथने स्व-पृष्ठे 11040184 ग्राहात् प्रपन्नम् इभ-राजम् अमुञ्चद् आर्तम् 11040191 संस्तुन्वतो निपतितान् श्रमणान् ऋषींश् च 11040192 शक्रं च वृत्र-वधतस् तमसि प्रविष्टम् 11040193 देव-स्त्रियोऽसुर-गृहे पिहिता अनाथा 11040194 जघ्नेऽसुरेन्द्रम् अभयाय सतां नृसिंहे 11040201 देवासुरे युधि च दैत्य-पतीन् सुरार्थे 11040202 हत्वान्तरेषु भुवनान्य् अदधात् कलाभिः 11040203 भूत्वाथ वामन इमां अहरद् बलेः क्ष्मां 11040204 याच्ञा-च्छलेन समदाद् अदितेः सुतेभ्यः 11040211 निःक्षत्रियाम् अकृत गां च त्रिः-सप्त-कृत्वो 11040212 रामस् तु हैहय-कुलाप्यय-भार्गवाग्निः 11040213 सोऽब्धिं बबन्ध दश-वक्त्रम् अहन् स-लङ्कं 11040214 सीता-पतिर् जयति लोक-मल-घ्न-कीर्तिः 11040221 भूमेर् भरावतरणाय यदुष्व् अजन्मा 11040222 जातः करिष्यति सुरैर् अपि दुष्कराणि 11040223 वादैर् विमोहयति यज्ञ-कृतोऽतद्-अर्हान् 11040224 शूद्रान् कलौ क्षिति-भुजो न्यहनिष्यद् अन्ते 11040231 एवं-विधानि जन्मानि कर्माणि च जगत्-पतेः 11040233 भूरीणि भूरि-यशसो वर्णितानि महा-भुज 1105001 श्री-राजोवाच 11050011 भगवन्तं हरिं प्रायो न भजन्त्य् आत्म-वित्-तमाः 11050013 तेषाम् अशान्त-कामानां का निष्ठाविजितात्मनाम् 1105002 श्री-चमस उवाच 11050021 मुख-बाहूरु-पादेभ्यः पुरुषस्याश्रमैः सह 11050023 चत्वारो जज्ञिरे वर्णा गुणैर् विप्रादयः पृथक् 11050031 य एषां पुरुषं साक्षाद् आत्म-प्रभवम् ईश्वरम् 11050033 न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः 11050041 दूरे हरि-कथाः केचिद् दूरे चाच्युत-कीर्तनाः 11050043 स्त्रियः शूद्रादयश् चैव तेऽनुकम्प्या भवादृशाम् 11050051 विप्रो राजन्य-वैश्यौ वा हरेः प्राप्ताः पदान्तिकम् 11050053 श्रौतेन जन्मनाथापि मुह्यन्त्य् आम्नाय-वादिनः 11050061 कर्मण्य् अकोविदाः स्तब्धा मूर्खाः पण्डित-मानिनः 11050063 वदन्ति चाटुकान् मूढा यया माध्व्या गिरोत्सुकाः 11050071 रजसा घोर-सङ्कल्पाः कामुका अहि-मन्यवः 11050073 दाम्भिका मानिनः पापा विहसन्त्य् अच्युत-प्रियान् 11050081 वदन्ति तेऽन्योन्यम् उपासित-स्त्रियो 11050082 गृहेषु मैथुन्य-परेषु चाशिषः 11050083 यजन्त्य् असृष्टान्न-विधान-दक्षिणं 11050084 वृत्त्यै परं घ्नन्ति पशून् अतद्-विदः 11050091 श्रिया विभूत्याभिजनेन विद्यया 11050092 त्यागेन रूपेण बलेन कर्मणा 11050093 जात-स्मयेनान्ध-धियः सहेश्वरान् 11050094 सतोऽवमन्यन्ति हरि-प्रियान् खलाः 11050101 सर्वेषु शश्वत् तनु-भृत्स्व् अवस्थितं 11050102 यथा खम् आत्मानम् अभीष्टम् ईश्वरम् 11050103 वेदोपगीतं च न शृण्वतेऽबुधा 11050104 मनो-रथानां प्रवदन्ति वार्तया 11050111 लोके व्यवायामिष-मद्य-सेवा 11050112 नित्या हि जन्तोर् न हि तत्र चोदना 11050113 व्यवस्थितिस् तेषु विवाह-यज्ञ- 11050114 सुरा-ग्रहैर् आसु निवृत्तिर् इष्टा 11050121 धनं च धर्मैक-फलं यतो वै 11050122 ज्ञानं च स-विज्ञानम् अनुप्रशान्ति 11050123 गृहेषु युञ्जन्ति कलेवरस्य 11050124 मृत्युं न पश्यन्ति दुरन्त-वीर्यम् 11050131 यद् घ्राण-भक्षो विहितः सुरायास् 11050132 तथा पशोर् आलभनं न हिंसा 11050133 एवं व्यवायः प्रजया न रत्या 11050134 इमं विशुद्धं न विदुः स्व-धर्मम् 11050141 ये त्व् अनेवं-विदोऽसन्तः स्तब्धाः सद्-अभिमानिनः 11050143 पशून् द्रुह्यन्ति विश्रब्धाः प्रेत्य खादन्ति ते च तान् 11050151 द्विषन्तः पर-कायेषु स्वात्मानं हरिम् ईश्वरम् 11050153 मृतके सानुबन्धेऽस्मिन् बद्ध-स्नेहाः पतन्त्य् अधः 11050161 ये कैवल्यम् असम्प्राप्ता ये चातीताश् च मूढताम् 11050163 त्रै-वर्गिका ह्य् अक्षणिका आत्मानं घातयन्ति ते 11050171 एत आत्म-हनोऽशान्ता अज्ञाने ज्ञान-मानिनः 11050173 सीदन्त्य् अकृत-कृत्या वै काल-ध्वस्त-मनोरथाः 11050181 हित्वात्म-माया-रचिता गृहापत्य-सुहृत्-स्त्रियः 11050183 तमो विशन्त्य् अनिच्छन्तो वासुदेव-पराङ्-मुखाः 1105019 श्री-राजोवाच 11050191 कस्मिन् काले स भगवान् किं वर्णः कीदृशो नृभिः 11050193 नाम्ना वा केन विधिना पूज्यते तद् इहोच्यताम् 1105020 श्री-करभाजन उवाच 11050201 कृतं त्रेता द्वापरं च कलिर् इत्य् एषु केशवः 11050203 नाना-वर्णाभिधाकारो नानैव विधिनेज्यते 11050211 कृते शुक्लश् चतुर्-बाहुर् जटिलो वल्कलाम्बरः 11050213 कृष्णाजिनोपवीताक्षान् बिभ्रद् दण्ड-कमण्डलू 11050221 मनुष्यास् तु तदा शान्ता निर्वैराः सुहृदः समाः 11050223 यजन्ति तपसा देवं शमेन च दमेन च 11050231 हंसः सुपर्णो वैकुण्ठो धर्मो योगेश्वरोऽमलः 11050233 ईश्वरः पुरुषोऽव्यक्तः परमात्मेति गीयते 11050241 त्रेतायां रक्त-वर्णोऽसौ चतुर्-बाहुस् त्रि-मेखलः 11050243 हिरण्य-केशस् त्रय्य्-आत्मा स्रुक्-स्रुवाद्य्-उपलक्षणः 11050251 तं तदा मनुजा देवं सर्व-देव-मयं हरिम् 11050253 यजन्ति विद्यया त्रय्या धर्मिष्ठा ब्रह्म-वादिनः 11050261 विष्णुर् यज्ञः पृश्निगर्भः सर्वदेव उरुक्रमः 11050263 वृषाकपिर् जयन्तश् च उरुगाय इतीर्यते 11050271 द्वापरे भगवाञ् श्यामः पीत-वासा निजायुधः 11050273 श्रीवत्सादिभिर् अङ्कैश् च लक्षणैर् उपलक्षितः 11050281 तं तदा पुरुषं मर्त्या महा-राजोपलक्षणम् 11050283 यजन्ति वेद-तन्त्राभ्यां परं जिज्ञासवो नृप 11050291 नमस् ते वासुदेवाय नमः सङ्कर्षणाय च 11050293 प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नमः 11050301 नारायणाय ऋषये पुरुषाय महात्मने 11050303 विश्वेश्वराय विश्वाय सर्व-भूतात्मने नमः 11050311 इति द्वापर उर्व्-ईश स्तुवन्ति जगद्-ईश्वरम् 11050313 नाना-तन्त्र-विधानेन कलाव् अपि तथा शृणु 11050321 कृष्ण-वर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र-पार्षदम् 11050323 यज्ञैः सङ्कीर्तन-प्रायैर् यजन्ति हि सु-मेधसः 11050331 ध्येयं सदा परिभव-घ्नम् अभीष्ट-दोहं 11050332 तीर्थास्पदं शिव-विरिञ्चि-नुतं शरण्यं 11050333 भृत्यार्ति-हं प्रणत-पाल भवाब्धि-पोतं 11050334 वन्दे महा-पुरुष ते चरणारविन्दम् 11050341 त्यक्त्वा सु-दुस्त्यज-सुरेप्सित-राज्य-लक्ष्मीं 11050342 धर्मिष्ठ आर्य-वचसा यद् अगाद् अरण्यम् 11050343 माया-मृगं दयितयेप्सितम् अन्वधावद् 11050344 वन्दे महा-पुरुष ते चरणारविन्दम् 11050351 एवं युगानुरूपाभ्यां भगवान् युग-वर्तिभिः 11050353 मनुजैर् इज्यते राजन् श्रेयसाम् ईश्वरो हरिः 11050361 कलिं सभाजयन्त्य् आर्या गुण-ज्ञाः सार-भागिनः 11050363 यत्र सङ्कीर्तनेनैव सर्व-स्वार्थोऽभिलभ्यते 11050371 न ह्य् अतः परमो लाभो देहिनां भ्राम्यताम् इह 11050373 यतो विन्देत परमां शान्तिं नश्यति संसृतिः 11050381 कृतादिषु प्रजा राजन् कलाव् इच्छन्ति सम्भवम् 11050383 कलौ खलु भविष्यन्ति नारायण-परायणाः 11050391 क्वचित् क्वचिन् महा-राज द्रविडेषु च भूरिशः 11050393 ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी 11050401 कावेरी च महा-पुण्या प्रतीची च महा-नदी 11050403 ये पिबन्ति जलं तासां मनुजा मनुजेश्वर 11050405 प्रायो भक्ता भगवति वासुदेवेऽमलाशयाः 11050411 देवर्षि-भूताप्त-नृणां पितॄणां 11050412 न किङ्करो नायम् RNI च राजन् 11050413 सर्वात्मना यः शरणं शरण्यं 11050414 गतो मुकुन्दं परिहृत्य कर्तम् 11050421 स्व-पाद-मूलं भजतः प्रियस्य 11050422 त्यक्तान्य-भावस्य हरिः परेशः 11050423 विकर्म यच् चोत्पतितं कथञ्चिद् 11050424 धुनोति सर्वं हृदि सन्निविष्टः 1105043 श्री-नारद उवाच 11050431 धर्मान् भागवतान् इत्थं श्रुत्वाथ मिथिलेश्वरः 11050433 जायन्तेयान् मुनीन् प्रीतः सोपाध्यायो ह्य् अपूजयत् 11050441 ततोऽन्तर्दधिरे सिद्धाः सर्व-लोकस्य पश्यतः 11050443 राजा धर्मान् उपातिष्ठन्न् अवाप परमां गतिम् 11050451 त्वम् अप्य् एतान् महा-भाग धर्मान् भागवतान् श्रुतान् 11050453 आस्थितः श्रद्धया युक्तो निःसङ्गो यास्यसे परम् 11050461 युवयोः खलु दम्-पत्योर् यशसा पूरितं जगत् 11050463 पुत्रताम् अगमद् यद् वां भगवान् ईश्वरो हरिः 11050471 दर्शनालिङ्गनालापैः शयनासन-भोजनैः 11050473 आत्मा वां पावितः कृष्णे पुत्र-स्नेहं प्रकुर्वतः 11050481 वैरेण यं नृपतयः शिशुपाल-पौण्ड्र- 11050482 शाल्वादयो गति-विलास-विलोकनाद्यैः 11050483 ध्यायन्त आकृत-धियः शयनासनादौ 11050484 तत्-साम्यम् आपुर् अनुरक्त-धियां पुनः किम् 11050491 मापत्य-बुद्धिम् अकृथाः कृष्णे सर्वात्मनीश्वरे 11050493 माया-मनुष्य-भावेन गूठैश्वर्ये परेऽव्यये 11050501 भू-भारासुर-राजन्य- हन्तवे गुप्तये सताम् 11050503 अवतीर्णस्य निर्वृत्यै यशो लोके वितन्यते 1105051 श्री-शुक उवाच 11050511 एतच् छ्रुत्वा महा-भागो vasudeva’ti-विस्मितः 11050513 देवकी च महा-भागा जहतुर् मोहम् आत्मनः 11050521 इतिहासम् इमं पुण्यं धारयेद् यः समाहितः 11050523 स विधूयेह शमलं ब्रह्म-भूयाय कल्पते 1106001 श्री-शुक उवाच 11060011 अथ ब्रह्मात्म-जैर् देवैः प्रजेशैर् आवृतोऽभ्यगात् 11060013 भवश् च भूत-भव्येशो ययौ भूत-गणैर् वृतः 11060021 इन्द्रो मरुद्भिर् भगवान् आदित्या वसवोऽश्विनौ 11060023 ऋभवोऽङ्गिरसो रुद्रा विश्वे साध्याश् च देवताः 11060031 गन्धर्वाप्सरसो नागाः सिद्ध-चारण-गुह्यकाः 11060033 ऋषयः पितरश् चैव स-विद्याधर-किन्नराः 11060041 द्वारकाम् उपसङ्गम्य सर्वे कृष्ण-दिदृक्षवः 11060043 वपुषा येन भगवान् नर-लोक-मनोरमः 11060045 यशो वितेने लोकेषु सर्व-लोक-मलापहम् 11060051 तस्यां विभ्राजमानायां समृद्धायां महर्द्धिभिः 11060053 व्यचक्षतावितृप्ताक्षः कृष्णम् अद्भुत-दर्शनम् 11060061 स्वर्गोद्यानोपगैर् माल्यैश् छादयन्तो यदूत्तमम् 11060063 गीर्भिश् चित्र-पदार्थाभिस् तुष्टुवुर् जगद्-ईश्वरम् 1106007 श्री-देवा ऊचुः 11060071 नताः स्म ते नाथ पदारविन्दं 11060072 बुद्धीन्द्रिय-प्राण-मनो-वचोभिः 11060073 यच् चिन्त्यतेऽन्तर् हृदि भाव-युक्तैर् 11060074 मुमुक्षुभिः कर्म-मयोरु-पाशात् 11060081 त्वं मायया त्रि-गुणयात्मनि दुर्विभाव्यं 11060082 व्यक्तं सृजस्य् अवसि लुम्पसि तद्-गुण-स्थः 11060083 नैतैर् भवान् अजित कर्मभिर् अज्यते वै 11060084 यत् स्वे सुखेऽव्यवहितेऽभिरतोऽनवद्यः 11060091 शुद्धिर् नृणां न तु तथेड्य दुराशयानां 11060092 विद्या-श्रुताध्ययन-दान-तपः-क्रियाभिः 11060093 सत्त्वात्मनाम् ऋषभ ते यशसि प्रवृद्ध- 11060094 सच्-छ्रद्धया श्रवण-सम्भृतया यथा स्यात् 11060101 स्यान् नस् तवाङ्घ्रिर् अशुभाशय-धूमकेतुः 11060102 क्षेमाय यो मुनिभिर् आर्द्र-हृदोह्यमानः 11060103 यः सात्वतैः सम-विभूतय आत्म-वद्भिर् 11060104 व्यूहेऽर्चितः सवनशः स्वर्-अतिक्रमाय 11060111 यश् चिन्त्यते प्रयत-पाणिभिर् अध्वराग्नौ 11060112 त्रय्या निरुक्त-विधिनेश हविर् गृहीत्वा 11060113 अध्यात्म-योग उत योगिभिर् आत्म-मायां 11060114 जिज्ञासुभिः परम-भागवतैः परीष्टः 11060121 पर्युष्टया तव विभो वन-मालयेयं 11060122 संस्पार्धिनी भगवती प्रतिपत्नी-वच् छ्रीः 11060123 यः सु-प्रणीतम् अमुयार्हणम् आददन् नो 11060124 भूयात् सदाङ्घ्रिर् अशुभाशय-धूमकेतुः 11060131 केतुस् त्रि-विक्रम-युतस् त्रि-पतत्-पताको 11060132 यस् ते भयाभय-करोऽसुर-देव-चम्वोः 11060133 स्वर्गाय साधुषु खलेष्व् इतराय भूमन् 11060134 पादः पुनातु भगवन् भजताम् अघं नः 11060141 नस्य् ओत-गाव इव यस्य वशे भवन्ति 11060142 ब्रह्मादयस् तनु-भृतो मिथुर् अर्द्यमानाः 11060143 कालस्य ते प्रकृति-पूरुषयोः परस्य 11060144 शं नस् तनोतु चरणः पुरुषोत्तमस्य 11060151 अस्यासि हेतुर् उदय-स्थिति-संयमानाम् 11060152 अव्यक्त-जीव-महताम् अपि कालम् आहुः 11060153 सोऽयं त्रि-नाभिर् अखिलापचये प्रवृत्तः 11060154 कालो गभीर-रय उत्तम-पूरुषस् त्वम् 11060161 त्वत्तः पुमान् समधिगम्य ययास्य वीर्यं 11060162 धत्ते महान्तम् इव गर्भम् अमोघ-वीर्यः 11060163 सोऽयं तयानुगत आत्मन आण्ड-कोशं 11060164 हैमं ससर्ज बहिर् आवरणैर् उपेतम् 11060171 तत् तस्थूषश् च जगतश् च भवान् अधीशो 11060172 यन् माययोत्थ-गुण-विक्रिययोपनीतान् 11060173 अर्थाञ् जुषन्न् अपि हृषीक-पते न लिप्तो 11060174 येऽन्ये स्वतः परिहृताद् अपि बिभ्यति स्म 11060181 स्मायावलोक-लव-दर्शित-भाव-हारि- 11060182 भ्रू-मण्डल-प्रहित-सौरत-मन्त्र-शौण्डैः 11060183 पत्न्यस् तु षोडश-सहस्रम् अनङ्ग-बाणैर् 11060184 यस्येन्द्रियं विमथितुं करणैर् न विभ्व्यः 11060191 विभ्व्यस् तवामृत-कथोद-वहास् त्रि-लोक्याः 11060192 पादावने-ज-सरितः शमलानि हन्तुम् 11060193 आनुश्रवं श्रुतिभिर् अङ्घ्रि-जम् अङ्ग-सङ्गैस् 11060194 तीर्थ-द्वयं शुचि-षदस् त उपस्पृशन्ति 1106020 श्री-बादरायणिर् उवाच 11060201 इत्य् अभिष्टूय विबुधैः सेशः शतधृतिर् हरिम् 11060203 अभ्यभाषत गोविन्दं प्रणम्याम्बरम् आश्रितः 1106021 श्री-ब्रह्मोवाच 11060211 भूमेर् भारावताराय पुरा विज्ञापितः प्रभो 11060213 त्वम् अस्माभिर् अशेषात्मन् तत् तथैवोपपादितम् 11060221 धर्मश् च स्थापितः सत्सु सत्य-सन्धेषु वै त्वया 11060223 कीर्तिश् च दिक्षु विक्षिप्ता सर्व-लोक-मलापहा 11060231 अवतीर्य यदोर् वंशे बिभ्रद् रूपम् अनुत्तमम् 11060233 कर्माण्य् उद्दाम-वृत्तानि हिताय जगतोऽकृथाः 11060241 यानि ते चरितानीश मनुष्याः साधवः कलौ 11060243 शृण्वन्तः कीर्तयन्तश् च तरिष्यन्त्य् अञ्जसा तमः 11060251 यदु-वंशेऽवतीर्णस्य भवतः पुरुषोत्तम 11060253 शरच्-छतं व्यतीयाय पञ्च-विंशाधिकं प्रभो 11060261 नाधुना तेऽखिलाधार देव-कार्यावशेषितम् 11060263 कुलं च विप्र-शापेन नष्ट-प्रायम् अभूद् इदम् 11060271 ततः स्व-धाम परमं विशस्व यदि मन्यसे 11060273 स-लोकान् लोक-पालान् नः पाहि वैकुण्ठ-किङ्करान् 1106028 श्री-भगवान् उवाच 11060281 अवधारित एतन् मे यद् आत्थ विबुधेश्वर 11060283 कृतं वः कार्यम् अखिलं भूमेर् भारोऽवतारितः 11060291 तद् इदं यादव-कुलं वीर्य-शौर्य-श्रियोद्धतम् 11060293 लोकं जिघृक्षद् रुद्धं मे वेलयेव महार्णवः 11060301 यद्य् असंहृत्य दृप्तानां यदूनां विपुलं कुलम् 11060303 गन्तास्मि अनेन लोकोऽयम् उद्वेलेन विनङ्क्ष्यति 11060311 इदानीं नाश आरब्धः कुलस्य द्विज-शाप-जः 11060313 यास्यामि भवनं ब्रह्मन्न् एतद्-अन्ते तवानघ 1106032 श्री-शुक उवाच 11060321 इत्य् उक्तो लोक-नाथेन स्वयम्-भूः प्रणिपत्य तम् 11060323 सह देव-गणैर् देवः स्व-धाम समपद्यत 11060331 अथ तस्यां महोत्पातान् द्वारवत्यां समुत्थितान् 11060333 विलोक्य भगवान् आह यदु-वृद्धान् समागतान् 1106034 श्री-भगवान् उवाच 11060341 एते वै सु-महोत्पाता व्युत्तिष्ठन्तीह सर्वतः 11060343 शापाश् च नः कुलस्यासीद् ब्राह्मणेभ्यो दुरत्ययः 11060351 न वस्तव्यम् इहास्माभिर् जिजीविषुभिर् आर्यकाः 11060353 प्रभासं सु-महत्-पुण्यं यास्यामोऽद्यैव मा चिरम् 11060361 यत्र स्नात्वा दक्ष-शापाद् गृहीतो यक्ष्मणोडु-राट् 11060363 विमुक्तः किल्बिषात् सद्यो भेजे भूयः कलोदयम् 11060371 वयं च तस्मिन्न् आप्लुत्य तर्पयित्वा पितॄन् सुरान् 11060373 भोजयित्वोशिजो विप्रान् नाना-गुण-वतान्धसा 11060381 तेषु दानानि पात्रेषु श्रद्धयोप्त्वा महान्ति वै 11060383 वृजिनानि तरिष्यामो दानैर् नौभिर् इवार्णवम् 1106039 श्री-शुक उवाच 11060391 एवं भगवतादिष्टा यादवाः कुरु-नन्दन 11060393 गन्तुं कृत-धियस् तीर्थं स्यन्दनान् समयूयुजन् 11060401 तन् निरीक्ष्योद्धवो राजन् श्रुत्वा भगवतोदितम् 11060403 दृष्ट्वारिष्टानि घोराणि नित्यं कृष्णम् अनुव्रतः 11060411 विविक्त उपसङ्गम्य जगताम् ईश्वरेश्वरम् 11060413 प्रणम्य शिरसा पादौ प्राञ्जलिस् तम् अभाषत 1106042 श्री-उद्धव उवाच 11060421 देव-देवेश योगेश पुण्य-श्रवण-कीर्तन 11060423 संहृत्यैतत् कुलं नूनं लोकं सन्त्यक्ष्यते भवान् 11060425 विप्र-शापं समर्थोऽपि प्रत्यहन् न यद् ईश्वरः 11060431 नाहं तवाङ्घ्रि-कमलं क्षणार्धम् अपि केशव 11060433 त्यक्तुं समुत्सहे नाथ स्व-धाम नय माम् अपि 11060441 तव विक्रीडितं कृष्ण नृणां परम-मङ्गलम् 11060443 कर्ण-पीयूषम् आसाद्य त्यजन्त्य् अन्य-स्पृहां जनाः 11060451 शय्यासनाटन-स्थान- स्नान-क्रीडाशनादिषु 11060453 कथं त्वां प्रियम् आत्मानं वयं भक्तास् त्यजेम हि 11060461 त्वयोपभुक्त-स्रग्-गन्ध- वासो-'लङ्कार-चर्चिताः 11060463 उच्छिष्ट-भोजिनो दासास् तव मायां जयेम हि 11060471 वात-वसना य ऋषयः श्रमणा ऊर्ध्व-मन्थिनः 11060473 ब्रह्माख्यं धाम ते यान्ति शान्ताः सन्न्यासिनोऽमलाः 11060481 वयं त्व् इह महा-योगिन् भ्रमन्तः कर्म-वर्त्मसु 11060483 त्वद्-वार्तया तरिष्यामस् तावकैर् दुस्तरं तमः 11060491 स्मरन्तः कीर्तयन्तस् ते कृतानि गदितानि च 11060493 गत्य्-उत्स्मितेक्षण-क्ष्वेलि यन् नृ-लोक-विडम्बनम् 1106050 श्री-शुक उवाच 11060501 एवं विज्ञापितो राजन् भगवान् देवकी-सुतः 11060503 एकान्तिनं प्रियं भृत्यम् उद्धवं समभाषत 1107001 श्री-भगवान् उवाच 11070011 यद् आत्थ मां महा-भाग तच् चिकीर्षितम् एव मे 11070013 ब्रह्मा भवो लोक-पालाः स्वर्-वासं मेऽभिकाङ्क्षिणः 11070021 मया निष्पादितं ह्य् अत्र देव-कार्यम् अशेषतः 11070023 यद्-अर्थम् अवतीर्णोऽहम् अंशेन ब्रह्मणार्थितः 11070031 कुलं वै शाप-निर्दग्धं नङ्क्ष्यत्य् अन्योन्य-विग्रहात् 11070033 समुद्रः सप्तमे ह्य् एनां पुरीं च प्लावयिष्यति 11070041 यर्ह्य् एवायं मया त्यक्तो लोकोऽयं नष्ट-मङ्गलः 11070043 भविष्यत्य् अचिर्तात् साधो कलिनापि निराकृतः 11070051 न वस्तव्यं त्वयैवेह मया त्यक्ते मही-तले 11070053 जनोऽभद्र-रुचिर् भद्र भविष्यति कलौ युगे 11070061 त्वं तु सर्वं परित्यज्य स्नेहं स्व-जन-बन्धुषु 11070063 मय्य् आवेश्य मनः सम्यक् सम-दृग् विचरस्व गाम् 11070071 यद् इदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः 11070073 नश्वरं गृह्यमाणं च विद्धि माया-मनो-मयम् 11070081 पुंसोऽयुक्तस्य नानार्थो भ्रमः स गुण-दोष-भाक् 11070083 कर्माकर्म विकर्मेतिगुण-दोष-धियो भिदा 11070091 तस्माद् युक्तेन्द्रिय-ग्रामो युक्त-चित्त इदं जगत् 11070093 आत्मनीक्षस्व विततम् आत्मानं मय्य् अधीश्वरे 11070101 ज्ञान-विज्ञान-संयुक्त आत्म-भूतः शरीरिणाम् 11070103 आत्मानुभाव-तुष्टात्मा नान्तरायैर् विहन्यसे 11070111 दोष-बुद्ध्योभयातीतो निषेधान् न निवर्तते 11070113 गुण-बुद्ध्या च विहितं न करोति यथार्भकः 11070121 सर्व-भूत-सुहृच् छान्तो ज्ञान-विज्ञान-निश्चयः 11070123 पश्यन् मद्-आत्मकं विश्वं न विपद्येत वै पुनः 1107013 श्री-शुक उवाच 11070131 इत्य् आदिष्टो भगवता महा-भागवतो नृप 11070133 उद्धवः प्रणिपत्याह तत्त्वं जिज्ञासुर् अच्युतम् 1107014 श्री-उद्धव उवाच 11070141 योगेश योग-निन्यास योगात्मन् योग-सम्भव 11070143 निःश्रेयसाय मे प्रोक्तस् त्यागः सन्न्यास-लक्षणः 11070151 त्यागोऽयं दुष्करो भूमन् कामानां विषयात्मभिः 11070153 सुतरां त्वयि सर्वात्मन्न् अभक्तैर् इति मे मतिः 11070161 सोऽहं ममाहम् इति मूढ-मतिर् विगाठस् 11070162 त्वन्-मायया विरचितात्मनि सानुबन्धे 11070163 तत् त्व् अञ्जसा निगदितं भवता यथाहं 11070164 संसाधयामि भगवन्न् अनुशाधि भृत्यम् 11070171 सत्यस्य ते स्व-दृश आत्मन आत्मनोऽन्यं 11070172 वक्तारम् ईश विबुधेष्व् अपि नानुचक्षे 11070173 सर्वे विमोहित-धियस् तव माययेमे 11070174 ब्रह्मादयस् तनु-भृतो बहिर्-अर्थ-भावाः 11070181 तस्माद् भवन्तम् अनवद्यम् अनन्त-पारं 11070182 सर्व-ज्ञम् ईश्वरम् अकुण्ठ-विकुण्ठ-धिष्ण्यम् 11070183 निर्विण्ण-धीर् अहम् उ हे वृजिनाभितप्तो 11070184 नारायणं नर-सखं शरणं प्रपद्ये 1107019 श्री-भगवान् उवाच 11070191 प्रायेण मनुजा लोके लोक-तत्त्व-विचक्षणाः 11070193 समुद्धरन्ति ह्य् आत्मानम् आत्मनैवाशुभाशयात् 11070201 आत्मनो गुरु आत्मैव पुरुषस्य विशेषतः 11070203 यत् प्रत्यक्षानुमानाभ्यां श्रेयोऽसाव् अनुविन्दते 11070211 पुरुषत्वे च मां धीराः साङ्ख्य-योग-विशारदाः 11070213 आविस्तरां प्रपश्यन्ति सर्व-शक्त्य्-उपबृंहितम् 11070221 एक-द्वि-त्रि-चतुष्-पादो बहु-पादस् तथापदः 11070223 बह्व्यः सन्ति पुरः सृष्टास् तासां मे पौरुषी प्रिया 11070231 अत्र मां मृगयन्त्य् अद्धा युक्ता हेतुभिर् ईश्वरम् 11070233 गृह्यमाणैर् गुणैर् लिङ्गैर् अग्राह्यम् अनुमानतः 11070241 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 11070243 अवधूतस्य संवादं यदोर् अमित-तेजसः 11070251 अवधूतं द्विजं कञ्चिच् चरन्तम् अकुतो-भयम् 11070253 कविं निरीक्ष्य तरुणं यदुः पप्रच्छ धर्म-वित् 1107026 श्री-यदुर् उवाच 11070261 कुतो बुद्धिर् इयं ब्रह्मन्न् अकर्तुः सु-विशारदा 11070263 याम् आसाद्य bhavAŸ लोकं विद्वांश् चरति बाल-वत् 11070271 प्रायो धर्मार्थ-कामेषु विवित्सायां च मानवाः 11070273 हेतुनैव समीहन्त आयुषो यशसः श्रियः 11070281 त्वं तु कल्पः कविर् दक्षः सु-भगोऽमृत-भाषणः 11070283 न कर्ता नेहसे किञ्चिज् जडोन्मत्त-पिशाच-वत् 11070291 जनेषु दह्यमानेषु काम-लोभ-दवाग्निना 11070293 न तप्यसेऽग्निना मुक्तो गङ्गाम्भः-स्थ इव द्विपः 11070301 त्वं हि नः पृच्छतां ब्रह्मन्न् आत्मन्य् आनन्द-कारणम् 11070303 ब्रूहि स्पर्श-विहीनस्य भवतः केवलात्मनः 1107031 श्री-भगवान् उवाच 11070311 यदुनैवं महा-भागो ब्रह्मण्येन सु-मेधसा 11070313 पृष्टः सभाजितः प्राह प्रश्रयावनतं द्विजः 1107032 श्री-ब्राह्मण उवाच 11070321 सन्ति मे गुरवो राजन् बहवो बुद्ध्य्-उपाश्रिताः 11070323 यतो बुद्धिम् उपादाय मुक्तोऽटामीह तान् शृणु 11070331 पृथिवी वायुर् आकाशम् आपोऽग्निश् चन्द्रमा रविः 11070333 कपोतोऽजगरः सिन्धुः पतङ्गो मधु-कृद् गजः 11070341 मधु-हा हरिणो मीनः पिङ्गला कुररोऽर्भकः 11070343 कुमारी शर-कृत् सर्प ऊर्णनाभिः सुपेश-कृत् 11070351 एते मे गुरवो राजन् चतुर्-विंशतिर् आश्रिताः 11070353 शिक्षा वृत्तिभिर् एतेषाम् अन्वशिक्षम् इहात्मनः 11070361 यतो यद् अनुशिक्षामि यथा वा नाहुषात्मज 11070363 तत् तथा पुरुष-व्याघ्र निबोध कथयामि ते 11070371 भूतैर् आक्रम्यमाणोऽपि धीरो दैव-वशानुगैः 11070373 तद् विद्वान् न चलेन् मार्गाद् अन्वशिक्षं क्षितेर् व्रतम् 11070381 शश्वत् परार्थ-सर्वेहः परार्थैकान्त-सम्भवः 11070383 साधुः शिक्षेत भूभृत्तो नग-शिष्यः परात्मताम् 11070391 प्राण-वृत्त्यैव सन्तुष्येन् मुनिर् नैवेन्द्रिय-प्रियैः 11070393 ज्ञानं यथा न नश्येत नावकीर्येत वाङ्-मनः 11070401 विषयेष्व् आविशन् योगी नाना-धर्मेषु सर्वतः 11070403 गुण-दोष-व्यपेतात्मा न विषज्जेत वायु-वत् 11070411 पार्थिवेष्व् इह देहेषु प्रविष्टस् तद्-गुणाश्रयः 11070413 गुणैर् न युज्यते योगी गन्धैर् वायुर् इवात्म-दृक् 11070421 अन्तर्हितश् च स्थिर-जङ्गमेषु 11070422 ब्रह्मात्म-भावेन समन्वयेन 11070422 व्याप्त्याव्यवच्छेदम् असङ्गम् आत्मनो 11070424 मुनिर् नभस्त्वं विततस्य भावयेत् 11070431 तेजो-'b-अन्न-मयैर् भावैर् मेघाद्यैर् वायुनेरितैः 11070433 न स्पृश्यते नभस् तद्वत् काल-सृष्टैर् गुणैः पुमान् 11070441 स्वच्छः प्रकृतितः स्निग्धो माधुर्यस् तीर्थ-भूर् नृणाम् 11070443 मुनिः पुनात्य् अपां मित्रम् ईक्षोपस्पर्श-कीर्तनैः 11070451 तेजस्वी तपसा दीप्तो दुर्धर्षोदर-भाजनः 11070453 सर्व-भक्ष्योऽपि युक्तात्मा नादत्ते मलम् अग्नि-वत् 11070461 क्वचिच् छन्नः क्वचित् स्पष्ट उपास्यः श्रेय इच्छताम् 11070463 भुङ्क्ते सर्वत्र दातॄणां दहन् प्राग्-उत्तराशुभम् 11070471 स्व-मायया सृष्टम् इदं सद्-असल्-लक्षणं विभुः 11070473 प्रविष्ट ईयते तत्-तत्- स्वरूपोऽग्निर् इवैधसि 11070481 विसर्गाद्याः श्मशानान्ता भावा देहस्य नात्मनः 11070483 कलानाम् इव चन्द्रस्य कालेनाव्यक्त-वर्त्मना 11070491 कालेन ह्य् ओघ-वेगेन भूतानां प्रभवाप्ययौ 11070493 नित्याव् अपि न दृश्येते आत्मनोऽग्नेर् यथार्चिषाम् 11070501 गुणैर् गुणान् उपादत्ते यथा-कालं विमुञ्चति 11070503 न तेषु युज्यते योगी गोभिर् गा इव गो-पतिःच् 11070511 बुध्यते स्वे न भेदेन व्यक्ति-स्थ इव तद्-गतः 11070513 लक्ष्यते स्थूल-मतिभिर् आत्मा चावस्थितोऽर्क-वत् 11070521 नाति-स्नेहः प्रसङ्गो वा कर्तव्यः क्वापि केनचित् 11070523 कुर्वन् विन्देत सन्तापं कपोत इव दीन-धीः 11070531 कपोतः कश्चनारण्ये कृत-नीडो वनस्पतौ 11070533 कपोत्या भार्यया सार्धम् उवास कतिचित् समाः 11070541 कपोतौ स्नेह-गुणित- हृदयौ गृह-धर्मिणौ 11070543 दृष्टिं दृष्ट्याङ्गम् अङ्गेन बुद्धिं बुद्ध्या बबन्धतुः 11070551 शय्यासनाटन-स्थान- वार्ता-क्रीडाशनादिकम् 11070553 मिथुनी-भूय विश्रब्धौ चेरतुर् वन-राजिषु 11070561 यं यं वाञ्छति सा राजन् तर्पयन्त्य् अनुकम्पिता 11070563 तं तं समनयत् कामं कृच्छ्रेणाप्य् अजितेन्द्रियः 11070571 कपोती प्रथमं गर्भं गृह्णन्ती काल आगते 11070573 अण्डानि सुषुवे नीडे स्व-पत्युः सन्निधौ सती 11070581 तेषु काले व्यजायन्त रचितावयवा हरेः 11070583 शक्तिभिर् दुर्विभाव्याभिः कोमलाङ्ग-तनूरुहाः 11070591 प्रजाः पुपुषतुः प्रीतौ दम्-पती पुत्र-वत्सलौ 11070593 शृण्वन्तौ कूजितं तासां निर्वृतौ कल-भाषिणः 11070601 तासां पतत्रैः सु-स्पर्शैः कूजितैर् मुग्ध-चेष्टितैः 11070603 प्रत्युद्गमैर् अदीनानां पितरौ मुदम् आपतुः 11070611 स्नेहानुबद्ध-हृदयाव् अन्योन्यं विष्णु-मायया 11070613 विमोहितौ दीन-धियौ शिशून् पुपुषतुः प्रजाः 11070621 एकदा जग्मतुस् तासाम् अन्नार्थं तौ कुटुम्बिनौ 11070623 परितः कानने तस्मिन्न् अर्थिनौ चेरतुश् चिरम् 11070631 दृष्ट्वा तान् लुब्धकः कश्चिद् यदृच्छातो वने-चरः 11070633 जगृहे जालम् आतत्य चरतः स्वालयान्तिके 11070641 कपोतश् च कपोती च प्रजा-पोषे सदोत्सुके 11070643 गतौ पोषणम् आदाय स्व-नीडम् उपजग्मतुः 11070651 कपोती स्वात्मजान् वीक्ष्य बालकान् जाल-संवृतान् 11070653 तान् अभ्यधावत् क्रोशन्ती क्रोशतो भृश-दुःखिता 11070661 सासकृत् स्नेह-गुणिता दीन-चित्ताज-मायया 11070663 स्वयं चाबध्यत शिचा बद्धान् पश्यन्त्य् अपस्मृतिः 11070671 कपोतः स्वात्मजान् बद्धान् आत्मनोऽप्य् अधिकान् प्रियान् 11070673 भार्यां चात्म-समां दीनो विललापाति-दुःखितः 11070681 अहो मे पश्यतापायम् अल्प-पुण्यस्य दुर्मतेः 11070683 अतृप्तस्याकृतार्थस्य गृहस् त्रै-वर्गिको हतः 11070691 अनुरूपानुकूला च यस्य मे पति-देवता 11070693 शून्ये गृहे मां सन्त्यज्य पुत्रैः स्वर् याति साधुभिः 11070701 सोऽहं शून्ये गृहे दीनो मृत-दारो मृत-प्रजः 11070703 जिजीविषे किम् अर्थं वा विधुरो दुःख-जीवितः 11070711 तांस् तथैवावृतान् शिग्भिर् मृत्यु-ग्रस्तान् विचेष्टतः 11070713 स्वयं च कृपणः शिक्षु पश्यन्न् अप्य् अबुधोऽपतत् 11070721 तं लब्ध्वा लुब्धकः क्रूरः कपोतं गृह-मेधिनम् 11070723 कपोतकान् कपोतीं च सिद्धार्थः प्रययौ गृहम् 11070731 एवं कुटुम्ब्य् अशान्तात्मा द्वन्द्वारामः पतत्रि-वत् 11070733 पुष्णन् कुटुम्बं कृपणः सानुबन्धोऽवसीदति 11070741 यः प्राप्य मानुषं लोकं मुक्ति-द्वारम् अपावृतम् 11070743 गृहेषु खग-वत् सक्तस् तम् आरूठ-च्युतं विदुः 1108001 श्री-ब्राह्मण उवाच 11080011 सुखम् ऐन्द्रियकं राजन् स्वर्गे नरक एव च 11080013 देहिनां यद् यथा दुःखं तस्मान् नेच्छेत तद्-बुधः 11080021 ग्रासं सु-मृष्टं विरसं महान्तं स्तोकम् एव वा 11080023 यदृच्छयैवापतितं ग्रसेद् आजगरोऽक्रियः 11080031 शयीताहानि भूरीणि निराहारोऽनुपक्रमः 11080033 यदि नोपनयेद् ग्रासो महाहिर् इव दिष्ट-भुक् 11080041 ओजः-सहो-बल-युतं बिभ्रद् देहम् अकर्मकम् 11080043 शयानो वीत-निद्राश् च नेहेतेन्द्रिय-वान् अपि 11080051 मुनिः प्रसन्न-गम्भीरो दुर्विगाह्यो दुरत्ययः 11080053 अनन्त-पारो ह्य् अक्षोभ्यः स्तिमितोद इवार्णवः 11080061 समृद्ध-कामो हीनो वा नारायण-परो मुनिः 11080063 नोत्सर्पेत न शुष्येत सरिद्भिर् इव सागरः 11080071 दृष्ट्वा स्त्रियं देव-मायां तद्-भावैर् अजितेन्द्रियः 11080073 प्रलोभितः पतत्य् अन्धे तमस्य् अग्नौ पतङ्ग-वत् 11080081 योषिद्-धिरण्याभरणाम्बरादि- 11080082 द्रव्येषु माया-रचितेषु मूढः 11080083 प्रलोभितात्मा ह्य् उपभोग-बुद्ध्या 11080084 पतङ्ग-वन् नश्यति नष्ट-दृष्टिः 11080091 स्तोकं स्तोकं ग्रसेद् ग्रासं देहो वर्तेत यावता 11080093 गृहान् अहिंसन्न् आतिष्ठेद् वृत्तिं माधु-करीं मुनिः 11080101 अणुभ्यश् च महद्भ्यश् च शास्त्रेभ्यः कुशलो नरः 11080103 सर्वतः सारम् आदद्यात् पुष्पेभ्य इव षट्पदः 11080111 सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षितम् 11080113 पाणि-पात्रोदरामत्रो मक्षिकेव न सङ्ग्रही 11080121 सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षुकः 11080123 मक्षिका इव सङ्गृह्णन् सह तेन विनश्यति 11080131 पदापि युवतीं भिक्षुर् न स्पृशेद् दारवीम् अपि 11080133 स्पृशन् करीव बध्येत करिण्या अङ्ग-सङ्गतः 11080141 नाधिगच्छेत् स्त्रियं प्राज्ञः कर्हिचिन् मृत्युम् आत्मनः 11080143 बलाधिकः स हन्येत गजैर् अन्यैर् गजो यथा 11080151 न देयं नोपभोग्यं च लुब्धैर् यद् दुःख-सञ्चितम् 11080153 भुङ्क्ते तद् अपि तच् चान्यो मधु-हेवार्थ-विन् मधु 11080161 सु-दुःखोपार्जितैर् वित्तैर् आशासानां गृहाशिषः 11080163 मधु-हेवाग्रतो भुङ्क्ते यतिर् वै गृह-मेधिनाम् 11080171 ग्राम्य-गीतं न शृणुयाद् यतिर् वन-चरः क्वचित् 11080173 शिक्षेत हरिणाद् बद्धान् मृगयोर् गीत-मोहितात् 11080181 नृत्य-वादित्र-गीतानि जुषन् ग्राम्यानि योषिताम् 11080183 आसां क्रीडनको वश्य ऋष्यशृङ्गो मृगी-सुतः 11080191 जिह्वयाति-प्रमाथिन्या जनो रस-विमोहितः 11080193 मृत्युम् ऋच्छत्य् असद्-बुद्धिर् मीनस् तु बडिशैर् यथा 11080201 इन्द्रियाणि जयन्त्य् आशु निराहारा मनीषिणः 11080203 वर्जयित्वा तु रसनं तन् निरन्नस्य वर्धते 11080211 तावज् जितेन्द्रियो न स्याद् विजितान्येन्द्रियः पुमान् 11080213 न जयेद् रसनं यावज् जितं सर्वं जिते रसे 11080221 पिङ्गला नाम वेश्यासीद् विदेह-नगरे पुरा 11080223 तस्या मे शिक्षितं किञ्चिन् निबोध नृप-नन्दन 11080231 सा स्वैरिण्य् एकदा कान्तं सङ्केत उपनेष्यती 11080233 अभूत् काले बहिर् द्वारे बिभ्रती रूपम् उत्तमम् 11080241 मार्ग आगच्छतो वीक्ष्य पुरुषान् पुरुषर्षभ 11080243 तान् शुल्क-दान् वित्त-वतः कान्तान् मेनेऽर्थ-कामुकी 11080251 आगतेष्व् अपयातेषु सा सङ्केतोपजीविनी 11080253 अप्य् अन्यो वित्त-वान् कोऽपि माम् उपैष्यति भूरि-दः 11080261 एवं दुराशया ध्वस्त- निद्रा द्वार्य् अवलम्बती 11080263 निर्गच्छन्ती प्रविशती निशीथं समपद्यत 11080271 तस्या वित्ताशया शुष्यद्- वक्त्राया दीन-चेतसः 11080273 निर्वेदः परमो जज्ञे चिन्ता-हेतुः सुखावहः 11080281 तस्या निर्विण्ण-चित्ताया गीतं शृणु यथा मम 11080283 निर्वेद आशा-पाशानां पुरुषस्य यथा ह्य् असिः 11080291 न ह्य् अङ्गाजात-निर्वेदो देह-बन्धं जिहासति 11080293 यथा विज्ञान-रहितो मनुजो ममतां नृप 1108030 पिङ्गलोवाच 11080301 अहो मे मोह-विततिं पश्यताविजितात्मनः 11080303 या कान्ताद् असतः कामं कामये येन बालिशा 11080311 सन्तं समीपे रमणं रति-प्रदं 11080312 वित्त-प्रदं नित्यम् इमं विहाय 11080313 अकाम-दं दुःख-भयाधि-शोक- 11080314 मोह-प्रदं तुच्छम् अहं भजेऽज्ञा 11080321 अहो मयात्मा परितापितो वृथा 11080322 साङ्केत्य-वृत्त्याति-विगर्ह्य-वार्तया 11080323 स्त्रैणान् नराद् यार्थ-तृषोऽनुशोच्यात् 11080324 क्रीतेन वित्तं रतिम् आत्मनेच्छती 11080331 यद् अस्थिभिर् निर्मित-वंश-वंश्य- 11080332 स्थूणं त्वचा रोम-नखैः पिनद्धम् 11080333 क्षरन्-नव-द्वारम् अगारम् एतद् 11080334 विण्-मूत्र-पूर्णं मद् उपैति कान्या 11080341 विदेहानां पुरे ह्य् अस्मिन्न् अहम् एकैव मूढ-धीः 11080343 यान्यम् इच्छन्त्य् असत्य् अस्माद् आत्म-दात् कामम् अच्युतात् 11080351 सुहृत् प्रेष्ठ-तमो नाथ आत्मा चायं शरीरिणाम् 11080353 तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा 11080361 कियत् प्रियं ते व्यभजन् कामा ये काम-दा नराः 11080363 आद्य्-अन्त-वन्तो भार्याया देवा वा काल-विद्रुताः 11080371 नूनं मे भगवान् प्रीतो विष्णुः केनापि कर्मणा 11080373 निर्वेदोऽयं दुराशाया यन् मे जातः सुखावहः 11080381 मैवं स्युर् मन्द-भाग्यायाः क्लेशा निर्वेद-हेतवः 11080383 येनानुबन्धं निर्हृत्य पुरुषः शमम् ऋच्छति 11080391 तेनोपकृतम् आदाय शिरसा ग्राम्य-सङ्गतः 11080393 त्यक्त्वा दुराशाः शरणं व्रजामि तम् अधीश्वरम् 11080401 सन्तुष्टा श्रद्दधत्य् एतद् यथा-लाभेन जीवती 11080403 विहराम्य् अमुनैवाहम् आत्मना रमणेन वै 11080411 संसार-कूपे पतितं विषयैर् मुषितेक्षणम् 11080413 ग्रस्तं कालाहिनात्मानं कोऽन्यस् त्रातुम् अधीश्वरः 11080421 आत्मैव ह्य् आत्मनो गोप्ता निर्विद्येत यदाखिलात् 11080423 अप्रमत्त इदं पश्येद् ग्रस्तं कालाहिना जगत् 1108043 श्री-ब्राह्मण उवाच 11080431 एवं व्यवसित-मतिर् दुराशां कान्त-तर्ष-जाम् 11080433 छित्त्वोपशमम् आस्थाय शय्याम् उपविवेश सा 11080441 आशा हि परमं दुःखं नैराश्यं परमं सुखम् 11080443 यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला 1109001 श्री-ब्राह्मण उवाच 11090011 परिग्रहो हि दुःखाय यद् यत् प्रिय-तमं नृणाम् 11090013 अनन्तं सुखम् आप्नोतितद् विद्वान् यस् त्व् अकिञ्चनः 11090021 सामिषं कुररं जघ्नुर् बलिनोऽन्ये निरामिषाः 11090023 तदामिषं परित्यज्य स सुखं समविन्दत 11090031 न मे मानापमानौ स्तो न चिन्ता गेह-पुत्रिणाम् 11090033 आत्म-क्रीड आत्म-रतिर् विचरामीह बाल-वत् 11090041 द्वाव् एव चिन्तया मुक्तौ परमानन्द आप्लुतौ 11090043 यो विमुग्धो जडो बालो यो गुणेभ्यः परं गतः 11090051 क्वचित् कुमारी त्व् आत्मानं वृणानान् गृहम् आगतान् 11090053 स्वयं तान् अर्हयाम् आस क्वापि यातेषु बन्धुषु 11090061 तेषाम् अभ्यवहारार्थं शालीन् रहसि पार्थिव 11090063 अवघ्नन्त्याः प्रकोष्ठ-स्थाश् चक्रुः शङ्खाः स्वनं महत् 11090071 सा तज् जुगुप्सितं मत्वा महती व्रीडिता ततः 11090073 बभञ्जैकैकशः शङ्खान् द्वौ द्वौ पाण्योर् अशेषयत् 11090081 उभयोर् अप्य् अभूद् घोषो ह्य् अवघ्नन्त्याः स्व-शङ्खयोः 11090083 तत्राप्य् एकं निरभिदद् एकस्मान् नाभवद् ध्वनिः 11090091 अन्वशिक्षम् इमं तस्या उपदेशम् अरिन्-दम 11090093 लोकान् अनुचरन्न् एतान् लोक-तत्त्व-विवित्सया 11090101 वासे बहूनां कलहो भवेद् वार्ता द्वयोर् अपि 11090103 एक एव वसेत् तस्मात् कुमार्या इव कङ्कणः 11090111 मन एकत्र संयुञ्ज्याज् जित-श्वासो जितासनः 11090113 वैराग्याभ्यास-योगेन ध्रियमाणम् अतन्द्रितः 11090121 यस्मिन् मनो लब्ध-पदं यद् एतच् 11090122 छनैः शनैर् मुञ्चति कर्म-रेणून् 11090123 सत्त्वेन वृद्धेन रजस् तमश् च 11090124 विधूय निर्वाणम् उपैत्य् अनिन्धनम् 11090131 तदैवम् आत्मन्य् अवरुद्ध-चित्तो 11090132 न वेद किञ्चिद् बहिर् अन्तरं वा 11090133 यथेषु-कारो नृपतिं व्रजन्तं 11090134 इषौ गतात्मा न ददर्श पार्श्वे 11090141 एक-चार्य् अनिकेतः स्याद् अप्रमत्तो गुहाशयः 11090143 अलक्ष्यमाण आचारैर् मुनिर् एकोऽल्प-भाषणः 11090151 गृहारम्भो हि दुःखाय विफलश् चाध्रुवात्मनः 11090153 सर्पः पर-कृतं वेश्म प्रविश्य सुखम् एधते 11090161 एको नारायणो देवः पूर्व-सृष्टं स्व-मायया 11090163 संहृत्य काल-कलया कल्पान्त इदम् ईश्वरः 11090171 एक एवाद्वितीयोऽभूद् आत्माधारोऽखिलाश्रयः 11090173 कालेनात्मनुभावेन साम्यं नीतासु शक्तिषु 11090175 सत्त्वादिष्व् आदि-पुरुषः प्रधान-पुरुषेश्वरः 11090181 परावराणां परम आस्ते कैवल्य-संज्ञितः 11090183 केवलानुभवानन्द- सन्दोहो निरुपाधिकः 11090191 केवलात्मानुभावेन स्व-मायां त्रि-गुणात्मकम् 11090193 सङ्क्षोभयन् सृजत्य् आदौ तया सूत्रम् अरिन्-दम 11090201 ताम् आहुस् त्रि-गुण-व्यक्तिं सृजन्तीं विश्वतो-मुखम् 11090203 यस्मिन् प्रोतम् इदं विश्वं येन संसरते पुमान् 11090211 यथोर्णनाभिर् हृदयाद् ऊर्णां सन्तत्य वक्त्रतः 11090213 तया विहृत्य भूयस् तां ग्रसत्य् एवं महेश्वरः 11090221 यत्र यत्र मनो देही धारयेत् सकलं धिया 11090223 स्नेहाद् द्वेषाद् भयाद् वापि यात् तत्-तत्-स्वरूपताम् 11090231 कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः 11090233 याति तत्-सात्मतां राजन् पूर्व-रूपम् असन्त्यजन् 11090241 एवं गुरुभ्य एतेभ्य एषा मे शिक्षिता मतिः 11090243 स्वात्मोपशिक्षितां बुद्धिं शृणु मे वदतः प्रभो 11090251 देहो गुरु मम विरक्ति-विवेक-हेतुर् 11090252 बिभ्रत् स्म सत्त्व-निधनं सततार्त्य्-उदर्कम् 11090253 तत्त्वान्य् अनेन विमृशामि यथा तथापि 11090254 पारक्यम् इत्य् अवसितो विचराम्य् असङ्गः 11090261 जायात्मजार्थ-पशु-भृत्य-गृहाप्त-वर्गान् 11090262 पुष्णाति यत्-प्रिय-चिकीर्षया वितन्वन् 11090263 स्वान्ते स-कृच्छ्रम् अवरुद्ध-धनः स देहः 11090264 सृष्ट्वास्य बीजम् अवसीदति वृक्ष-धर्मः 11090271 जिह्वैकतोऽमुम् अपकर्षति कर्हि तर्षा 11090272 शिश्नोऽन्यतस् त्वग् उदरं श्रवणं कुतश्चित् 11090273 घ्राणोऽन्यतश् चपल-दृक् क्व च कर्म-शक्तिर् 11090274 बह्व्यः सपत्न्य इव गेह-पतिं लुनन्ति 11090281 सृष्ट्वा पुराणि विविधान्य् अजयात्म-शक्त्या 11090282 वृक्षान् सरीसृप-पशून् खग-दन्दशूकान् 11090283 तैस् तैर् अतुष्टा-हृदयः पुरुषं विधाय 11090284 ब्रह्मावलोक-धिषणं मुदम् आप देवः 11090291 लब्ध्वा सु-दुर्लभम् इदं बहु-सम्भवान्ते 11090292 मानुष्यम् अर्थ-दम् अनित्यम् अपीह धीरः 11090293 तूर्णं yateta na pated anu-मृत्यु यावन् 11090294 निःश्रेयसाय विषयः खलु सर्वतः स्यात् 11090301 एवं सञ्जात-वैराग्यो विज्ञानालोक आत्मनि 11090303 विचरामि महीम् एतां मुक्त-सङ्गोऽनहङ्कृतः 11090311 न ह्य् एकस्माद् गुरोर् ज्ञानं सु-स्थिरं स्यात् सु-पुष्कलम् 11090313 ब्रह्मैतद् अद्वितीयं वै गीयते बहुधर्षिभिः 1109032 श्री-भगवान् उवाच 11090321 इत्य् उक्त्वा स यदुं विप्रस् तम् आमन्त्र्य गभीर-धीः 11090323 वन्दितः स्व्-अर्चितो राज्ञा ययौ प्रीतो यथागतम् 11090331 अवधूत-वचः श्रुत्वा पूर्वेषां नः स पूर्व-जः 11090333 सर्व-सङ्ग-विनिर्मुक्तः सम-चित्तो बभूव ह 1110001 श्री-भगवान् उवाच 11100011 मयोदितेष्व् अवहितः स्व-धर्मेषु मद्-आश्रयः 11100013 वर्णाश्रम-कुलाचारम् अकामात्मा समाचरेत् 11100021 अन्वीक्षेत विशुद्धात्मा देहिनां विषयात्मनाम् 11100023 गुणेषु तत्त्व-ध्यानेन सर्वारम्भ-विपर्ययम् 11100031 सुप्तस्य विषयालोको ध्यायतो वा मनोरथः 11100033 नानात्मकत्वाद् विफलस् तथा भेदात्म-धीर् गुणैः 11100041 निवृत्तं कर्म सेवेत प्रवृत्तं मत्-परस् त्यजेत् 11100043 जिज्ञासायां सम्प्रवृत्तो नाद्रियेत् कर्म-चोदनाम् 11100051 यमान् अभीक्ष्णं सेवेत नियमान् मत्-परः क्वचित् 11100053 मद्-अभिज्ञं गुरुं शान्तम् उपासीत मद्-आत्मकम् 11100061 अमान्य् अमत्सरो दक्षो निर्ममो दृढ-सौहृदः 11100063 असत्वरोऽर्थ-जिज्ञासुर् अनसूयुर् अमोघ-वाक् 11100071 जायापत्य-गृह-क्षेत्र- स्वजन-द्रविणादिषु 11100073 उदासीनः समं पश्यन् सर्वेष्व् अर्थम् इवात्मनः 11100081 विलक्षणः स्थूल-सूक्ष्माद् देहाद् आत्मेक्षिता स्व-दृक् 11100083 यथाग्निर् दारुणो दाह्याद् दाहकोऽन्यः प्रकाशकः 11100091 निरोधोत्पत्त्य्-अणु-बृहन्- नानात्वं तत्-कृतान् गुणान् 11100093 अन्तः प्रविष्ट आधत्त एवं देह-गुणान् परः 11100101 योऽसौ गुणैर् विरचितो देहोऽयं पुरुषस्य हि 11100103 संसारस् तन्-निबन्धोऽयं पुंसो विद्या च्छिद् आत्मनः 11100111 तस्माज् जिज्ञासयात्मानम् आत्म-स्थं केवलं परम् 11100113 सङ्गम्य निरसेद् एतद् वस्तु-बुद्धिं यथा-क्रमम् 11100121 आचार्योऽरणिर् आद्यः स्याद् अन्ते-वास्य् उत्तरारणिः 11100123 तत्-सन्धानं प्रवचनं विद्या-सन्धिः सुखावहः 11100131 वैशारदी साति-विशुद्ध-बुद्धिर् 11100132 धुनोति मायां गुण-सम्प्रसूताम् 11100133 गुणांश् च सन्दह्य यद्-आत्मम् एतत् 11100134 स्वयं च शांयत्य् असमिद् यथाग्निः 11100141 अथैषां कर्म-कर्तॄणां भोक्तॄणां सुख-दुःखयोः 11100143 नानात्वम् अथ नित्यत्वं लोक-कालागमात्मनाम् 11100151 मन्यसे सर्व-भावानां संस्था ह्य् औत्पत्तिकी यथा 11100153 तत्-तद्-आकृति-भेदेन जायते भिद्यते च धीः 11100161 एवम् अप्य् अङ्ग सर्वेषां देहिनां देह-योगतः 11100163 कालावयवतः सन्ति भावा जन्मादयोऽसकृत् 11100171 तत्रापि कर्मणां कर्तुर् अस्वातन्त्र्यं च लक्ष्यते 11100173 भोक्तुश् च दुःख-सुखयोः को न्व् अर्थो विवशं भजेत् 11100181 न देहिनां सुखं किञ्चिद् विद्यते विदुषाम् अपि 11100183 तथा च दुःखं मूढानां वृथाहङ्करणं परम् 11100191 यदि प्राप्तिं विघातं च जानन्ति सुख-दुःखयोः 11100193 तेऽप्य् अद्धा न विदुर् योगं मृत्युर् न प्रभवेद् यथा 11100201 कोऽन्व् अर्थः सुखयत्य् एनं कामो वा मृत्युर् अन्तिके 11100203 आघातं नीयमानस्य वध्यस्येव न तुष्टि-दः 11100211 श्रुतं च दृष्ट-वद् दुष्टं स्पर्धासूयात्यय-व्ययैः 11100213 बह्व्-अन्तराय-कामत्वात् कृषि-वच् चापि निष्फलम् 11100221 अन्तरायैर् अविहितो यदि धर्मः स्व्-अनुष्ठितः 11100223 तेनापि निर्जितं स्थानं यथा गच्छति तच् छृणु 11100231 इष्ट्वेह देवता यज्ञैः स्वर्-लोकं याति याज्ञिकः 11100233 भुञ्जीत देव-वत् तत्र भोगान् दिव्यान् निजार्जितान् 11100241 स्व-पुण्योपचिते शुभ्रे विमान उपगीयते 11100243 गन्धर्वैर् विहरन् मध्ये देवीनां हृद्य-वेष-धृक् 11100251 स्त्रीभिः कामग-यानेन किङ्किणी-जाल-मालिना 11100253 क्रीडन् न वेदात्म-पातं सुराक्रीडेषु निर्वृतः 11100261 तावत् स मोदते स्वर्गे यावत् पुण्यं समाप्यते 11100263 क्षीण-पुण्यः पतत्य् अर्वाग् अनिच्छन् काल-चालितः 11100271 यद्य् अधर्म-रतः सङ्गाद् असतां वाजितेन्द्रियः 11100273 कामात्मा कृपणो लुब्धः स्त्रैणो भूत-विहिंसकः 11100281 पशून् अविधिनालभ्य प्रेत-भूत-गणान् यजन् 11100283 नरकान् अवशो जन्तुर् गत्वा यात्य् उल्बणं तमः 11100291 कर्माणि दुःखोदर्काणि कुर्वन् देहेन तैः पुनः 11100293 देहम् आभजते तत्र किं सुखं मर्त्य-धर्मिणः 11100301 लोकानां लोक-पालानां मद्-भयं कल्प-जीविनाम् 11100303 ब्रह्मणोऽपि भयं मत्तो द्वि-परार्ध-परायुषः 11100311 गुणाः सृजन्ति कर्माणि गुणोऽनुसृजते गुणान् 11100313 जीवस् तु गुण-संयुक्तो भुङ्क्ते कर्म-फलान्य् असौ 11100321 यावत् स्याद् गुण-वैषम्यं तावन् नानात्वम् आत्मनः 11100323 नानात्वम् आत्मनो यावत् पारतन्त्र्यं तदैव हि 11100331 यावद् अस्यास्वतन्त्रत्वं तावद् ईश्वरतो भयम् 11100333 य एतत् समुपासीरंस् ते मुह्यन्ति शुचार्पिताः 11100341 काल आत्मागमो लोकः स्वभावो धर्म एव च 11100343 इति मां बहुधा प्राहुर् गुण-व्यतिकरे सति 1110035 श्री-उद्धव उवाच 11100351 गुणेषु वर्तमानोऽपि देह-जेष्व् अनपावृतः 11100353 गुणैर् न बध्यते देही बध्यते वा कथं विभो 11100361 कथं वर्तेत विहरेत् कैर् वा ज्ञायेत लक्षणैः 11100363 किं भुञ्जीतोत विसृजेच् छयीतासीत याति वा 11100371 एतद् अच्युत मे ब्रूहि प्रश्नं प्रश्न-विदां वर 11100373 नित्य-बद्धो नित्य-मुक्त एक एवेति मे भ्रमः 1111001 श्री-भगवान् उवाच 11110011 बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः 11110013 गुणस्य माया-मूलत्वान् न मे मोक्षो न बन्धनम् 11110021 शोक-मोहौ सुखं दुःखं देहापत्तिश् च मायया 11110023 स्वप्नो यथात्मनः ख्यातिः संसृतिर् न तु वास्तवी 11110031 विद्याविद्ये मम तनू विद्ध्य् उद्धव शरीरिणाम् 11110033 मोक्ष-बन्ध-करी आद्ये मायया मे विनिर्मिते 11110041 एकस्यैव ममांशस्य जीवस्यैव महा-मते 11110043 बन्धोऽस्याविद्ययानादिर् विद्यया च तथेतरः 11110051 अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते 11110053 विरुद्ध-धर्मिणोस् तात स्थितयोर् एक-धर्मिणि 11110061 सुपर्णाव् एतौ सदृशौ सखायौ 11110062 यदृच्छयैतौ कृत-नीडौ च वृक्षे 11110063 एकस् तयोः खादति पिप्पलान्नम् 11110064 अन्यो निरन्नोऽपि बलेन भूयान् 11110071 आत्मानम् अन्यं च स वेद विद्वान् 11110072 अपिप्पलादो न तु पिप्पलादः 11110073 योऽविद्यया युक् स तु नित्य-बद्धो 11110074 विद्या-मयो यः स तु नित्य-मुक्तः 11110081 देह-स्थोऽपि न देह-स्थो विद्वान् स्वप्नाद् यथोत्थितः 11110083 अदेह-स्थोऽपि देह-स्थः कु-मतिः स्वप्न-दृग् यथा 11110091 इन्द्रियैर् इन्द्रियार्थेषु गुणैर् अपि गुणेषु च 11110093 गृह्यमाणेष्व् अहं कुर्यान् न विद्वान् यस् त्व् अविक्रियः 11110101 दैवाधीने शरीरेऽस्मिन् गुण-भाव्येन कर्मणा 11110103 वर्तमानोऽबुधस् तत्र कर्तास्मीति निबध्यते 11110111 एवं विरक्तः शयन आसनाटन-मज्जने 11110113 दर्शन-स्पर्शन-घ्राण- भोजन-श्रवणादिषु 11110121 न तथा बध्यते विद्वान् तत्र तत्रादयन् गुणान् 11110123 प्रकृति-स्थोऽप्य् असंसक्तो यथा खं सवितानिलः 11110131 वैशारद्येक्षयासङ्ग- शितया छिन्न-संशयः 11110133 प्रतिबुद्ध इव स्वप्नान् नानात्वाद् विनिवर्तते 11110141 यस्य स्युर् वीत-सङ्कल्पाः प्राणेन्द्रिय-मनो-धियाम् 11110143 वृत्तयः स विनिर्मुक्तो देह-स्थोऽपि हि तद्-गुणैः 11110151 यस्यात्मा हिंस्यते हिंस्रैर् येन किञ्चिद् यदृच्छया 11110153 अर्च्यते वा क्वचित् तत्र न व्यतिक्रियते बुधः 11110161 न स्तुवीत न निन्देत कुर्वतः साध्व् असाधु वा 11110163 वदतो गुण-दोषाभ्यां वर्जितः सम-दृङ् मुनिः 11110171 न कुर्यान् न वदेत् किञ्चिन् न ध्यायेत् साध्व् असाधु वा 11110173 आत्मारामोऽनया वृत्त्या विचरेज् जड-वन् मुनिः 11110181 शब्द-ब्रह्मणि निष्णातो न निष्णायात् परे यदि 11110183 श्रमस् तस्य श्रम-फलो ह्य् अधेनुम् इव रक्षतः 11110191 गां दुग्ध-दोहाम् असतीं च भार्यां 11110192 देहं पराधीनम् असत्-प्रजां च 11110193 वित्तं त्व् अतीर्थी-कृतम् अङ्ग वाचं 11110194 हीनं मया रक्षति दुःख-दुःखी 11110201 यस्यां न मे पावनम् अङ्ग कर्म 11110202 स्थित्य्-उद्भव-प्राण-निरोधम् अस्य 11110203 लीलावतारेप्सित-जन्म वा स्याद् 11110204 वन्ध्यां गिरं तां बिभृयान् न धीरः 11110211 एवं जिज्ञासयापोह्य नानात्व-भ्रमम् आत्मनि 11110213 उपारमेत विरजं मनो मय्य् अर्प्य सर्व-गे 11110221 यद्य् अनीशो धारयितुं मनो ब्रह्मणि निश्चलम् 11110223 मयि सर्वाणि कर्माणि निरपेक्षः समाचर 11110231 श्रद्धालुर् मत्-कथाः शृण्वन् सु-भद्रा लोक-पावनीः 11110233 गायन्न् अनुस्मरन् कर्म जन्म चाभिनयन् मुहुः 11110241 मद्-अर्थे धर्म-कामार्थान् आचरन् मद्-अपाश्रयः 11110243 लभते निश्चलां भक्तिं मय्य् उद्धव सनातने 11110251 सत्-सङ्ग-लब्धया भक्त्या मयि मां स उपासिता 11110253 स व मे दर्शितं सद्भिर् अञ्जसा विन्दते पदम् 1111026 श्री-उद्धव उवाच 11110261 साधुस् तवोत्तम-श्लोक मतः कीदृग्-विधः प्रभो 11110263 भक्ति त्वय्य् उपयुज्येत कीदृशी सद्भिर् आदृता 11110271 एतन् मे पुरुषाध्यक्ष लोकाध्यक्ष जगत्-प्रभो 11110273 प्रणतायानुरक्ताय प्रपन्नाय च कथ्यताम् 11110281 त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः 11110283 अवतीर्णोऽसि भगवन् स्वेच्छोपात्त-पृथग्-वपुः 1111029 श्री-भगवान् उवाच 11110291 कृपालुर् अकृत-द्रोहस् तितिक्षुः सर्व-देहिनाम् 11110293 सत्य-सारोऽनवद्यात्मा समः सर्वोपकारकः 11110301 कामैर् अहत-धीर् दान्तो मृदुः शुचिर् अकिञ्चनः 11110303 अनीहो मित-भुक् शान्तः स्थिरो मच्-छरणो मुनिः 11110311 अप्रमत्तो गभीरात्मा धृति-माञ् जित-षड्-गुणः 11110313 अमानी मान-दः कल्यो मैत्रः कारुणिकः कविः 11110321 आज्ञायैवं गुणान् दोषान् मयादिष्टान् अपि स्वकान् 11110323 धर्मान् सन्त्यज्य यः सर्वान् मां भजेत स तु सत्तमः 11110331 ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश् चास्मि यादृशः 11110333 भजन्त्य् अनन्य-भावेन ते मे भक्त-तमा मताः 11110341 मल्-लिङ्ग-मद्-भक्त-जन- दर्शन-स्पर्शनार्चनम् 11110343 परिचर्या स्तुतिः प्रह्व- गुण-कर्मानुकीर्तनम् 11110351 मत्-कथा-श्रवणे श्रद्धा मद्-अनुध्यानम् उद्धव 11110353 सर्व-लाभोपहरणं दास्येनात्म-निवेदनम् 11110361 मज्-जन्म-कर्म-कथनं मम पर्वानुमोदनम् 11110363 गीत-ताण्डव-वादित्र- गोष्ठीभिर् मद्-गृहोत्सवः 11110371 यात्रा बलि-विधानं च सर्व-वार्षिक-पर्वसु 11110373 वैदिकी तान्त्रिकी दीक्षा मदीय-व्रत-धारणम् 11110381 ममार्चा-स्थापने श्रद्धा स्वतः संहत्य चोद्यमः 11110383 उद्यानोपवनाक्रीड- पुर-मन्दिर-कर्मणि 11110391 सम्मार्जनोपलेपाभ्यां सेक-मण्डल-वर्तनैः 11110393 गृह-शुश्रूषणं मह्यं दास-वद् यद् अमायया 11110401 अमानित्वम् अदम्भित्वं कृतस्यापरिकीर्तनम् 11110403 अपि दीपावलोकं मे नोपयुञ्ज्यान् निवेदितम् 11110411 यद् यद् इष्टतमं लोके यच् चाति-प्रियम् आत्मनः 11110413 तत् तन् निवेदयेन् मह्यं तद् आनन्त्याय कल्पते 11110421 सूर्योऽग्निर् ब्राह्मणा गावो वैष्णवः खं मरुज् जलम् 11110423 भूर् आत्मा सर्व-भूतानि भद्र पूजा-पदानि मे 11110431 सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् 11110433 आतिथ्येन तु विप्राग्र्ये गोष्व् अङ्ग यवसादिना 11110441 वैष्णवे बन्धु-सत्-कृत्या हृदि खे ध्यान-निष्ठया 11110443 वायौ मुख्य-धिया तोये द्रव्यैस् तोय-पुरः-सरैः 11110451 स्थण्डिले मन्त्र-हृदयैर् भोगैर् आत्मानम् आत्मनि 11110453 क्षेत्र-ज्ञं सर्व-भूतेषु समत्वेन यजेत माम् 11110461 धिष्ण्येष्व् इत्य् एषु मद्-रूपं शङ्ख-चक्र-गदाम्बुजैः 11110463 युक्तं चतुर्-भुजं शान्तं ध्यायन्न् अर्चेत् समाहितः 11110471 इष्टा-पूर्तेन माम् एवं यो यजेत समाहितः 11110473 लभते मयि सद्-भक्तिं मत्-स्मृतिः साधु-सेवया 11110481 प्रायेण भक्ति-योगेन सत्-सङ्गेन विनोद्धव 11110483 नोपायो विद्यते सम्यक् प्रायणं हि सताम् अहम् 11110491 अथैतत् परमं गुह्यं शृण्वतो यदु-नन्दन 11110493 सुगोप्यम् अपि वक्ष्यामि त्वं मे भृत्यः सुहृत् सखा 1112001 श्री-भगवान् उवाच 11120011 नो रोधयति मां योगो न साङ्ख्यं धर्म एव च 11120013 न स्वाध्यायस् तपस् त्यागो नेष्टा-पूर्तं न दक्षिणा 11120021 व्रतानि यज्ञश् छन्दांसि तीर्थानि नियमा यमाः 11120023 यथावरुन्धे सत्-सङ्गः सर्व-सङ्गापहो हि माम् 11120031 सत्-सङ्गेन हि दैतेया यातुधाना मृगाः खगाः 11120033 गन्धर्वाप्सरसो नागाः सिद्धाश् चारण-गुह्यकाः 11120041 विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियोऽन्त्यजाः 11120043 रजस्-तमः-प्रकृतय तस्मिंस् तस्मिन् युगे युगे 11120051 बहवो मत्-पदं प्राप्तास् त्वाष्ट्र-कायाधवादयः 11120053 वृषपर्वा बलिर् बाणो मयश् चाथ विभीषणः 11120061 सुग्रीवो हनुमान् ऋक्षो गजो गृध्रो वणिक्-पथः 11120063 व्याधः कुब्जा व्रजे गोप्यो यज्ञ-पत्न्यस् तथापरे 11120071 ते नाधीत-श्रुति-गणा नोपासित-महत्-तमाः 11120073 अव्रतातप्त-तपसो मत्-सङ्गान् माम् उपागताः 11120081 केवलेन हि भावेन गोप्यो गावो नगा मृगाः 11120083 येऽन्ये मूढ-धियो नागाः सिद्धा माम् ईयुर् अञ्जसा 11120091 यं न योगेन साङ्ख्येन दान-व्रत-तपो-'ध्वरैः 11120093 व्याख्या-स्वाध्याय-सन्न्यासैः प्राप्नुयाद् यत्नवान् अपि 11120101 रामेण सार्धं मथुरां प्रणीते 11120102 श्वाफल्किना मय्य् अनुरक्त-चित्ताः 11120103 विगाठ-भावेन न मे वियोग- 11120104 तीव्राधयोऽन्यं ददृशुः सुखाय 11120111 तास् ताः क्षपाः प्रेष्ठ-तमेन नीता 11120112 मयैव वृन्दावन-गोचरेण 11120113 क्षणार्ध-वत् ताः पुनर् अङ्ग तासां 11120114 हीना मया कल्प-समा बभूवुः 11120121 ता नाविदन् मय्य् अनुषङ्ग-बद्ध- 11120122 धियः स्वम् आत्मानम् अदस् तथेदम् 11120123 यथा समाधौ मुनयोऽब्धि-तोये 11120124 नद्यः प्रविष्टा इव नाम-रूपे 11120131 मत्-कामा रमणं जारम् अस्वरूप-विदोऽबलाः 11120133 ब्रह्म मां परमं प्रापुः सङ्गाच् छत-सहस्रशः 11120141 तस्मात् त्वम् उद्धवोत्सृज्य चोदनां प्रतिचोदनाम् 11120143 प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतम् एव च 11120151 माम् एकम् एव शरणम् आत्मानं सर्व-देहिनाम् 11120153 याहि सर्वात्म-भावेन मया स्या ह्य् अकुतो-भयः 1112016 श्री-उद्धव उवाच 11120161 संशयः शृण्वतो वाचं तव योगेश्वरेश्वर 11120163 न निवर्तत आत्म-स्थो येन भ्राम्यति मे मनः 1112017 श्री-भगवान् उवाच 11120171 स एष जीवो विवर-प्रसूतिः 11120172 प्राणेन घोषेण गुहां प्रविष्टः 11120173 मनो-मयं सूक्ष्मम् उपेत्य 11120174 रूपं मात्रा स्वरो वर्ण इति स्थविष्ठः 11120181 यथानलः खेऽनिल-बन्धुर् उष्मा 11120182 बलेन दारुण्य् अधिमथ्यमानः 11120183 अणुः प्रजातो हविषा समेधते 11120184 तथैव मे व्यक्तिर् इयं हि वाणी 11120191 एवं गदिः कर्म गतिर् विसर्गो 11120192 घ्राणो रसो दृक् स्पर्शः श्रुतिश् च 11120193 सङ्कल्प-विज्ञानम् अथाभिमानः 11120194 सूत्रं रजः-सत्त्व-तमो-विकारः 11120201 अयं हि जीवस् त्रि-वृद् अब्ज-योनिर् 11120202 अव्यक्त एको वयसा स आद्यः 11120203 विश्लिष्ट-शक्तिर् बहुधेव भाति 11120204 बीजानि योनिं प्रतिपद्य यद्वत् 11120211 यस्मिन्न् इदं प्रोतम् अशेषम् ओतं 11120212 पटो यथा तन्तु-वितान-संस्थः 11120213 य एष संसार-तरुः पुराणः 11120214 कर्मात्मकः पुष्प-फले प्रसूते 11120221 द्वे अस्य बीजे शत-मूलस् त्रि-नालः 11120222 पञ्च-स्कन्धः पञ्च-रस-प्रसूतिः 11120223 दशैक-शाखो द्वि-सुपर्ण-नीडस् 11120224 त्रि-वल्कलो द्वि-फलोऽर्कं प्रविष्टः 11120231 अदन्ति चैकं फलम् अस्य गृध्रा 11120232 ग्रामे-चरा एकम् अरण्य-वासाः 11120233 हंसा य एकं बहु-रूपम् इज्यैर् 11120234 माया-मयं वेद स वेद वेदम् 11120241 एवं गुरूपासनयैक-भक्त्या 11120242 विद्या-कुठारेण शितेन धीरः 11120243 विवृश्च्य जीवाशयम् अप्रमत्तः 11120244 सम्पद्य चात्मानम् अथ त्यजास्त्रम् 1113001 श्री-भगवान् उवाच 11130011 सत्त्वं रजस् तम इति गुणा बुद्धेर् न चात्मनः 11130013 सत्त्वेनान्यतमौ हन्यात् सत्त्वं सत्त्वेन चैव हि 11130021 सत्त्वाद् धर्मो भवेद् वृद्धात् पुंसो मद्-भक्ति-लक्षणः 11130023 सात्त्विकोपासया सत्त्वं ततो धर्मः प्रवर्तते 11130031 धर्मो रजस् तमो हन्यात् सत्त्व-वृद्धिर् अनुत्तमः 11130033 आशु नश्यति तन्-मूलो ह्य् अधर्म उभये हते 11130041 आगमोऽपः प्रजा देशः कालः कर्म च जन्म च 11130043 ध्यानं मन्त्रोऽथ संस्कारो दशैते गुण-हेतवः 11130051 तत् तत् सात्त्विकम् एवैषां यद् यद् वृद्धाः प्रचक्षते 11130053 निन्दन्ति तामसं तत् तद् राजसं तद्-उपेक्षितम् 11130061 सात्त्विकान्य् एव सेवेत पुमान् सत्त्व-विवृद्धये 11130063 ततो धर्मस् ततो ज्ञानं यावत् स्मृतिर् अपोहनम् 11130071 वेणु-सङ्घर्ष-जो वह्निर् दग्ध्वा शाम्यति तद् वनम् 11130073 एवं गुण-व्यत्यय-जो देहः शाम्यति तत्-क्रियः 1113008 श्री-उद्धव उवाच 11130081 विदन्ति मर्त्याः प्रायेण विषयान् पदम् आपदाम् 11130083 तथापि भुञ्जते कृष्ण तत् कथं श्व-खराज-वत् 1113009 श्री-भगवान् उवाच 11130091 अहम् इत्य् अन्यथा-बुद्धिः प्रमत्तस्य यथा हृदि 11130093 उत्सर्पति रजो घोरं ततो वैकारिकं मनः 11130101 रजो-युक्तस्य मनसः सङ्कल्पः स-विकल्पकः 11130103 ततः कामो गुण-ध्यानाद् दुःसहः स्याद् धि दुर्मतेः 11130111 करोति काम-वश-गः कर्माण्य् अविजितेन्द्रियः 11130113 दुःखोदर्काणि सम्पश्यन् रजो-वेग-विमोहितः 11130121 रजस्-तमोभ्यां यद् अपि विद्वान् विक्षिप्त-धीः पुनः 11130123 अतन्द्रितो मनो युञ्जन् दोष-दृष्टिर् न सज्जते 11130131 अप्रमत्तोऽनुयुञ्जीत मनो मय्य् अर्पयञ् छनैः 11130133 अनिर्विण्णो यथा-कालं जित-श्वासो जितासनः 11130141 एतावान् योग आदिष्टो मच्-छिष्यैः सनकादिभिः 11130143 सर्वतो मन आकृष्य मय्य् अद्धावेश्यते मनः 1113015 श्री-उद्धव उवाच 11130151 यदा त्वं सनकादिभ्यो येन रूपेण केशव 11130153 योगम् आदिष्टवान् एतद् रूपम् इच्छामि वेदितुम् 1113016 श्री-भगवान् उवाच 11130161 पुत्रा हिरण्यगर्भस्य मानसाः सनकादयः 11130163 पप्रच्छुः पितरं सूक्ष्मां योगस्यैकान्तिकीं गतिम् 1113017 सनकादय ऊचुः 11130171 गुणेष्व् आविशते चेतो गुणाश् चेतसि च प्रभो 11130173 कथम् अन्योन्य-सन्त्यागो मुकुक्षोर् अतितितीर्षोः 1113018 श्री-भगवान् उवाच 11130181 एवं पृष्टो महा-देवः स्वयम्-भूर् भूत-भावनः 11130183 ध्यायमानः प्रश्न-बीजं नाभ्यपद्यत कर्म-धीः 11130191 स माम् अचिन्तयद् देवः प्रश्न-पार-तितीर्षया 11130193 तस्याहं हंस-रूपेण सकाशम् अगमं तदा 11130201 दृष्ट्वा मां त उपव्रज्य कृत्वा पादाभिवन्दनम् 11130203 ब्रह्माणम् अग्रतः कृत्वा पप्रच्छुः को भवान् इति 11130211 इत्य् अहं मुनिभिः पृष्टस् तत्त्व-जिज्ञासुभिस् तदा 11130213 यद् अवोचम् अहं तेभ्यस् तद् उद्धव निबोध मे 11130221 वस्तुनो यद्य् अनानात्व आत्मनः प्रश्न ईदृशः 11130223 कथं घटेत वो विप्रा वक्तुर् वा मे क आश्रयः 11130231 पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः 11130233 को भवान् इति वः प्रश्नो वाचारम्भो ह्य् अनर्थकः 11130241 मनसा वचसा दृष्ट्या गृह्यतेऽन्यैर् अपीन्द्रियैः 11130243 अहम् एव न मत्तोऽन्यद् इति बुध्यध्वम् अञ्जसा 11130251 गुणेष्व् आविशते चेतो गुणाश् चेतसि च प्रजाः 11130253 जीवस्य देह उभयं गुणाश् चेतो मद्-आत्मनः 11130261 गुणेषु चाविशच् चित्तम् अभीक्ष्णं गुण-सेवया 11130263 गुणाश् च चित्त-प्रभवा मद्-रूप उभयं त्यजेत् 11130271 जाग्रत् स्वप्नः सुषुप्तं च गुणतो बुद्धि-वृत्तयः 11130273 तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः 11130281 यर्हि संसृति-बन्धोऽयम् आत्मनो गुण-वृत्ति-दः 11130283 मयि तुर्ये स्थितो जह्यात् त्यागस् तद् गुण-चेतसाम् 11130291 अहङ्कार-कृतं बन्धम् आत्मनोऽर्थ-विपर्ययम् 11130293 विद्वान् निर्विद्य संसार- चिन्तां तुर्ये स्थितस् त्यजेत् 11130301 यावन् नानार्थ-धीः पुंसो न निवर्तेत युक्तिभिः 11130303 जागर्त्य् अपि स्वपन्न् अज्ञः स्वप्ने जागरणं यथा 11130311 असत्त्वाद् आत्मनोऽन्येषां भावानां तत्-कृता भिदा 11130313 गतयो हेतवश् चास्य मृषा स्वप्न-दृशो यथा 11130321 यो जागरे बहिर् अनुक्षण-धर्मिणोऽर्थान् 11130322 भुङ्क्ते समस्त-करणैर् हृदि तत्-सदृक्षान् 11130323 स्वप्ने सुषुप्त उपसंहरते स एकः 11130324 स्मृत्य्-अन्वयात् त्रि-गुण-वृत्ति-दृग् इन्द्रियेशः 11130331 एवं विमृश्य गुणतो manasas try-अवस्था 11130332 मन्-मायया मयि कृता इति निश्चितार्थाः 11130333 सञ्छिद्य हार्दम् अनुमान-सद्-उक्ति-तीक्ष्ण- 11130334 ज्ञानासिना भजत माखिल-संशयाधिम् 11130341 ईक्षेत विभ्रमम् इदं मनसो विलासं 11130342 दृष्टं विनष्टम् अति-लोलम् अलात-चक्रम् 11130343 विज्ञानम् एकम् उरुधेव विभाति माया 11130344 स्वप्नस् त्रिधा गुण-विसर्ग-कृतो विकल्पः 11130351 दृष्टिं ततः प्रतिनिवर्त्य निवृत्त-तृष्णस् 11130352 तूष्णीं भवेन् निज-सुखानुभवो निरीहः 11130353 सन्दृश्यते क्व च यदीदम् अवस्तु-बुद्ध्या 11130354 त्यक्तं भ्रमाय न भवेत् स्मृतिर् A-निपातात् 11130361 देहं च नश्वरम् अवस्थितम् उत्थितं वा 11130362 सिद्धो न पश्यति यतोऽध्यगमत् स्वरूपम् 11130363 दैवाद् अपेतम् अथ दैव-वशाद् उपेतं 11130364 वासो यथा परिकृतं मदिरा-मदान्धः 11130371 देहोऽपि दैव-वश-गः खलु कर्म यावत् 11130372 स्वारम्भकं प्रतिसमीक्षत एव सासुः 11130373 तं स-प्रपञ्चम् अधिरूठ-समाधि-योगः 11130374 स्वाप्नं पुनर् न भजते प्रतिबुद्ध-वस्तुः 11130381 मयैतद् उक्तं वो विप्रा गुह्यं यत् साङ्ख्य-योगयोः 11130383 जानीत मागतं यज्ञं युष्मद्-धर्म-विवक्षया 11130391 अहं योगस्य साङ्ख्यस्य सत्यस्यर्तस्य तेजसः 11130393 परायणं द्विज-श्रेष्ठाः श्रियः कीर्तेर् दमस्य च 11130401 मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् 11130403 सुहृदं प्रियम् आत्मानं साम्यासङ्गादयोऽगुणाः 11130411 इति मे छिन्न-सन्देहा मुनयः सनकादयः 11130413 सभाजयित्वा परया भक्त्यागृणत संस्तवैः 11130421 तैर् अहं पूजितः सम्यक् संस्तुतः परमर्षिभिः 11130423 प्रत्येयाय स्वकं धाम पश्यतः परमेष्ठिनः 1114001 श्री-उद्धव उवाच 11140011 वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्म-वादिनः 11140013 तेषां विकल्प-प्राधान्यम् उताहो एक-मुख्यता 11140021 भवतोदाहृतः स्वामिन् भक्ति-योगोऽनपेक्षितः 11140023 निरस्य सर्वतः सङ्गं येन त्वय्य् आविशेन् मनः 1114003 श्री-भगवान् उवाच 11140031 कालेन नष्टा प्रलये वाणीयं वेद-संज्ञिता 11140033 मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद्-आत्मकः 11140041 तेन प्रोक्ता स्व-पुत्राय मनवे पूर्व-जाय सा 11140043 ततो भृग्व्-आदयोऽगृह्णन् सप्त ब्रह्म-महर्षयः 11140051 तेभ्यः पितृभ्यस् तत्-पुत्रा देव-दानव-गुह्यकाः 11140053 मनुष्याः सिद्ध-गन्धर्वाः स-विद्याधर-चारणाः 11140061 किन्देवाः किन्नरा नागा रक्षः-किम्पुरुषादयः 11140063 बह्व्यस् तेषां प्रकृतयो रजः-सत्त्व-तमो-भुवः 11140071 याभिर् भूतानि भिद्यन्ते भूतानां पतयस् तथा 11140073 यथा-प्रकृति सर्वेषां चित्रा वाचः स्रवन्ति हि 11140081 एवं प्रकृति-वैचित्र्याद् भिद्यन्ते मतयो नृणाम् 11140083 पारम्पर्येण केषाञ्चित् पाषण्ड-मतयोऽपरे 11140091 मन्-माया-मोहित-धियः पुरुषाः पुरुषर्षभ 11140093 श्रेयो वदन्त्य् अनेकान्तं यथा-कर्म यथ-रुचि 11140101 धर्मम् एके यशश् चान्ये कामं सत्यं दमं शमम् 11140103 अन्ये वदन्ति स्वार्थं वा ऐश्वर्यं त्याग-भोजनम् 11140111 केचिद् यज्ञं तपो दानं व्रतानि नियमान् यमान् 11140113 आद्य्-अन्त-वन्त एवैषां लोकाः कर्म-विनिर्मिताः 11140115 दुःखोदर्कास् तमो-निष्ठाः क्षुद्रा मन्दाः शुचार्पिताः 11140121 मय्य् अर्पितात्मनः सभ्य निरपेक्षस्य सर्वतः 11140123 मयात्मना सुखं यत् तत् कुतः स्याद् विषयात्मनाम् 11140131 अकिञ्चनस्य दान्तस्य शान्तस्य सम-चेतसः 11140133 मया सन्तुष्ट-मनसः सर्वाः सुख-मया दिशः 11140141 न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं 11140142 न सार्वभौमं न रसाधिपत्यम् 11140143 न योग-सिद्धीर् अपुनर्-भवं वा 11140144 मय्य् अर्पितात्मेच्छति मद् विनान्यत् 11140151 न तथा मे प्रियतम आत्म-योनिर् न शङ्करः 11140153 न च सङ्कर्षणो न श्रीर् नैवात्मा च यथा भवान् 11140161 निरपेक्षं मुनिं शान्तं निर्वैरं सम-दर्शनम् 11140163 अनुव्रजाम्य् अहं नित्यं पूयेयेत्य् अङ्घ्रि-रेणुभिः 11140171 निष्किञ्चना मय्य् अनुरक्त-चेतसः 11140172 शान्ता महान्तोऽखिल-जीव-वत्सलाः 11140173 कामैर् अनालब्ध-धियो जुषन्ति ते 11140174 यन् नैरपेक्ष्यं न विदुः सुखं मम 11140181 बाध्यमानोऽपि मद्-भक्तो विषयैर् अजितेन्द्रियः 11140183 प्रायः प्रगल्भया भक्त्या विषयैर् नाभिभूयते 11140191 यथाग्निः सु-समृद्धार्चिः करोत्य् एधांसि भस्मसात् 11140193 तथा मद्-विषया भक्तिर् उद्धवैनांसि कृत्स्नशः 11140201 न साधयति मां योगो न साङ्ख्यं धर्म उद्धव 11140203 न स्वाध्यायस् तपस् त्यागो यथा भक्तिर् ममोर्जिता 11140211 भक्त्याहम् एकया ग्राह्यः श्रद्धयात्मा प्रियः सताम् 11140213 भक्तिः पुनाति मन्-निष्ठा श्व-पाकान् अपि सम्भवात् 11140221 धर्मः सत्य-दयोपेतो विद्या वा तपसान्विता 11140223 मद्-भक्त्यापेतम् आत्मानं न सम्यक् प्रपुनाति हि 11140231 कथं विना रोम-हर्षं द्रवता चेतसा विना 11140233 विनानन्दाश्रु-कलया शुध्येद् भक्त्या विनाशयः 11140241 वाग् गद्गदा द्रवते यस्य चित्तं 11140242 रुदत्य् अभीक्ष्णं हसति क्वचिच् च 11140243 विलज्ज उद्गायति नृत्यते च 11140244 मद्-भक्ति-युक्तो भुवनं पुनाति 11140251 यथाग्निना हेम मलं जहाति 11140252 ध्मातं पुनः स्वं भजते च रूपम् 11140253 आत्मा च कर्मानुशयं विधूय 11140254 मद्-भक्ति-योगेन भजत्य् अथो माम् 11140261 यथा यथात्मा परिमृज्यतेऽसौ 11140262 मत्-पुण्य-गाथा-श्रवणाभिधानैः 11140263 तथा तथा पश्यति वस्तु सूक्ष्मं 11140264 चक्षुर् यथैवाञ्जन-सम्प्रयुक्तम् 11140271 विषयान् ध्यायतश् चित्तं विषयेषु विषज्जते 11140273 माम् अनुस्मरतश् चित्तं मय्य् एव प्रविलीयते 11140281 तस्माद् असद्-अभिध्यानं यथा स्वप्न-मनोरथम् 11140283 हित्वा मयि समाधत्स्व मनो मद्-भाव-भावितम् 11140291 स्त्रीणां स्त्री-सङ्गिनां सङ्गं त्यक्त्वा दूरत आत्म-वान् 11140293 क्षेमे विविक्त आसीनश् चिन्तयेन् माम् अतन्द्रितः 11140301 न तथास्य भवेत् क्लेशो बन्धश् चान्य-प्रसङ्गतः 11140303 योषित्-सङ्गाद् यथा पुंसो यथा तत्-सङ्गि-सङ्गतः 1114031 श्री-उद्धव उवाच 11140311 यथा त्वाम् अरविन्दाक्ष यादृशं वा यद्-आत्मकम् 11140313 ध्यायेन् मुमुक्षुर् एतन् मे ध्यानं त्वं वक्तुम् अर्हसि 1114032 श्री-भगवान् उवाच 11140321 सम आसन आसीनः सह-कायो यथा-सुखम् 11140323 हस्ताव् उत्सङ्ग आधाय स्व-नासाग्र-कृतेक्षणः 11140331 प्राणस्य शोधयेन् मार्गं पूर-कुम्भक-रेचकैः 11140333 विपर्ययेणापि शनैर् अभ्यसेन् निर्जितेन्द्रियः 11140341 हृद्य् अविच्छिन्नम् ओं-कारं घण्टा-नादं बिसोर्ण-वत् 11140343 प्राणेनोदीर्य तत्राथ पुनः संवेशयेत् स्वरम् 11140351 एवं प्रणव-संयुक्तं प्राणम् एव समभ्यसेत् 11140353 दश-कृत्वस् त्रि-षवणं मासाद् अर्वाग् जितानिलः 11140361 हृत्-पुण्डरीकम् अन्तः-स्थम् ऊर्ध्व-नालम् अधो-मुखम् 11140363 ध्यात्वोर्ध्व-मुखम् उन्निद्रम् अष्ट-पत्रं स-कर्णिकम् 11140371 कर्णिकायां न्यसेत् सूर्य- सोमाग्नीन् उत्तरोत्तरम् 11140373 वह्नि-मध्ये स्मरेद् रूपं ममैतद् ध्यान-मङ्गलम् 11140381 समं प्रशान्तं सु-मुखं दीर्घ-चारु-चतुर्-भुजम् 11140383 सु-चारु-सुन्दर-ग्रीवं सु-कपोलं शुचि-स्मितम् 11140391 समान-कर्ण-विन्यस्त- स्फुरन्-मकर-कुण्डलम् 11140393 हेमाम्बरं घन-श्यामं श्रीवत्स- श्री-निकेतनम् 11140401 शङ्ख-चक्र-गदा-पद्म- वम-माला-विभूषितम् 11140403 नूपुरैर् विलसत्-पादं कौस्तुभ-प्रभया युतम् 11140411 द्युमत्-किरीट-कटक- कटि-सूत्राङ्गदायुतम् 11140413 सर्वाङ्ग-सुन्दरं हृद्यं प्रसाद-सुमुखेक्षणम् 11140415 सु-कुमारम् अभिध्यायेत् सर्वाङ्गेषु मनो दधत् 11140421 इन्द्रियाणीन्द्रियार्थेभ्यो मनसाकृष्य तन् मनः 11140423 बुद्ध्या सारथिना धीरः प्रणयेन् मयि सर्वतः 11140431 तत् सर्व-व्यापकं चित्तम् आकृष्यैकत्र धारयेत् 11140433 नान्यानि चिन्तयेद् भूयः सु-स्मितं भावयेन् मुखम् 11140441 तत्र लब्ध-पदं चित्तम् आकृष्य व्योम्नि धारयेत् 11140443 तच् च त्यक्त्वा मद्-आरोहो न किञ्चिद् अपि चिन्तयेत् 11140451 एवं समाहित-मतिर् माम् एवात्मानम् आत्मनि 11140453 विचष्टे मयि सर्वात्मन् ज्योतिर् ज्योतिषि संयुतम् 11140461 ध्यानेनेत्थं सु-तीव्रेण युञ्जतो योगिनो मनः 11140463 संयास्यत्य् आशु निर्वाणं द्रव्य-ज्ञान-क्रिया-भ्रमः 1115001 श्री-भगवान् उवाच 11150011 जितेन्द्रियस्य युक्तस्य जित-श्वासस्य योगिनः 11150013 मयि धारयतश् चेत उपतिष्ठन्ति सिद्धयः 1115002 श्री-उद्धव उवाच 11150021 कया धारणया का स्वित् कथं वा सिद्धिर् अच्युत 11150023 कति वा सिद्धयो ब्रूहि योगिनां सिद्धि-दो भवान् 1115003 श्री-भगवान् उवाच 11150031 सिद्धयोऽष्टादश प्रोक्ता धारणा योग-पार-गैः 11150033 तासाम् अष्टौ मत्-प्रधाना दशैव गुण-हेतवः 11150041 अणिमा महिमा मूर्तेर् लघिमा प्राप्तिर् इन्द्रियैः 11150043 प्राकाम्यं श्रुत-दृष्टेषु शक्ति-प्रेरणम् ईशिता 11150051 गुणेष्व् असङ्गो वशिता यत्-कामस् तद् अवस्यति 11150053 एता मे सिद्धयः सौम्य अष्टाव् औत्पत्तिका मताः 11150061 अनूर्मि-मत्त्वं देहेऽस्मिन् दूर-श्रवण-दर्शनम् 11150063 मनो-जवः काम-रूपं पर-काय-प्रवेशनम् 11150071 स्वच्छन्द-मृत्युर् देवानां सह-क्रीडानुदर्शनम् 11150073 यथा-सङ्कल्प-संसिद्धिर् आज्ञाप्रतिहता गतिः 11150081 त्रि-काल-ज्ञत्वम् अद्वन्द्वं पर-चित्ताद्य्-अभिज्ञता 11150083 अग्न्य्-अर्काम्बु-विषादीनां प्रतिष्टम्भोऽपराजयः 11150091 एताश् चोद्देशतः प्रोक्ता योग-धारण-सिद्धयः 11150093 यया धारणया या स्याद् यथा वा स्यान् निबोध मे 11150101 भूत-सूक्ष्मात्मनि मयि तन्-मात्रं धारयेन् मनः 11150103 अणिमानम् अवाप्नोति तन्-मात्रोपासको मम 11150111 महत्-तत्त्वात्मनि मयि यथा-संस्थं मनो दधत् 11150113 महिमानम् अवाप्नोति भूतानां च पृथक् पृथक् 11150121 परमाणु-मये चित्तं भूतानां मयि रञ्जयन् 11150123 काल-सूक्ष्मार्थतां योगी लघिमानम् अवाप्नुयात् 11150131 धारयन् मय्य् अहं-तत्त्वे मनो वैकारिकेऽखिलम् 11150133 सर्वेन्द्रियाणाम् आत्मत्वं प्राप्तिं प्राप्नोति मन्-मनाः 11150141 महत्य् आत्मनि यः सूत्रे धारयेन् मयि मानसम् 11150143 प्राकाम्यं पारमेष्ठ्यं मे विन्दतेऽव्यक्त-जन्मनः 11150151 विष्णौ त्र्य्-अधीश्वरे चित्तं धारयेत् काल-विग्रहे 11150153 स ईशित्वम् अवाप्नोति क्षेत्रज्ञ-क्षेत्र-चोदनाम् 11150161 नारायणे तुरीयाख्ये भगवच्-छब्द-शब्दिते 11150163 मनो मय्य् आदधद् योगी मद्-धर्मा वशिताम् इयात् 11150171 निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः 11150173 परमानन्दम् आप्नोति यत्र कामोऽवसीयते 11150181 श्वेतद्वीप-पतौ चित्तं शुद्धे धर्म-मये मयि 11150183 धारयञ् छ्वेततां याति षड्-ऊर्मि-रहितो नरः 11150191 मय्य् आकाशात्मनि प्राणे मनसा घोषम् उद्वहन् 11150193 तत्रोपलब्धा भूतानां हंसो वाचः शृणोत्य् असौ 11150201 चक्षुस् त्वष्टरि संयोज्य त्वष्टारम् अपि चक्षुसि 11150203 मां तत्र मनसा ध्यायन् विश्वं पश्यति दूरतः 11150211 मनो मयि सु-संयोज्य देहं तद्-अनुवायुना 11150213 मद्-धारणानुभावेन तत्रात्मा यत्र वै मनः 11150221 यदा मन उपादाय यद् यद् रूपं बुभूषति 11150223 तत् तद् भवेन् मनो-रूपं मद्-योग-बलम् आश्रयः 11150231 पर-कायं विशन् सिद्ध आत्मानं तत्र भावयेत् 11150233 पिण्डं हित्वा विशेत् प्राणो वायु-भूतः षडङ्घ्रि-वत् 11150241 पार्ष्ण्यापीड्य गुदं प्राणं हृद्-उरः-कण्ठ-मूर्धसु 11150243 आरोप्य ब्रह्म-रन्ध्रेण ब्रह्म नीत्वोत्सृजेत् तनुम् 11150251 विहरिष्यन् सुराक्रीडे मत्-स्थं सत्त्वं विभावयेत् 11150253 विमानेनोपतिष्ठन्ति सत्त्व-वृत्तीः सुर-स्त्रियः 11150261 यथा सङ्कल्पयेद् बुद्ध्या यदा वा मत्-परः पुमान् 11150263 मयि सत्ये मनो युञ्जंस् तथा तत् समुपाश्नुते 11150271 यो वै मद्-भावम् आपन्न ईशितुर् वशितुः पुमान् 11150273 कुतश्चिन् न विहन्येत तस्य चाज्ञा यथा मम 11150281 मद्-भक्त्या शुद्ध-सत्त्वस्य योगिनो धारणा-विदः 11150283 तस्य त्रै-कालिकी बुद्धिर् जन्म-मृत्यूपबृंहिता 11150291 अग्न्य्-आदिभिर् न हन्येत मुनेर् योग-मयं वपुः 11150293 मद्-योग-शान्त-चित्तस्य यादसाम् उदकं यथा 11150301 मद्-विभूतीर् अभिध्यायन् श्रीवत्सास्त्र-विभूषिताः 11150303 ध्वजातपत्र-व्यजनैः स भवेद् अपराजितः 11150311 उपासकस्य माम् एवं योग-धारणया मुनेः 11150313 सिद्धयः पूर्व-कथिता उपतिष्ठन्त्य् अशेषतः 11150321 जितेन्द्रियस्य दान्तस्य जित-श्वासात्मनो मुनेः 11150323 मद्-धारणां धारयतः का सा सिद्धिः सु-दुर्लभा 11150331 अन्तरायान् वदन्त्य् एता युञ्जतो योगम् उत्तमम् 11150333 मया सम्पद्यमानस्य काल-क्षपण-हेतवः 11150341 जन्मौषधि-तपो-मन्त्रैर् यावतीर् इह सिद्धयः 11150343 योगेनाप्नोति ताः सर्वा नान्यैर् योग-गतिं व्रजेत् 11150351 सर्वासाम् अपि सिद्धीनां हेतुः पतिर् अहं प्रभुः 11150353 अहं योगस्य साङ्ख्यस्य धर्मस्य ब्रह्म-वादिनाम् 11150361 अहम् आत्मान्तरो बाह्योऽनावृतः सर्व-देहिनाम् 11150363 यथा भूतानि भूतेषु बहिर् अन्तः स्वयं तथा 1116001 श्री-उद्धव उवाच 11160011 त्वं ब्रह्म परमं साक्षाद् अनाद्य्-अन्तम् अपावृतम् 11160013 सर्वेषाम् अपि भावानां त्राण-स्थित्य्-अप्ययोद्भवः 11160021 उच्चावचेषु भूतेषु दुर्ज्ञेयम् अकृतात्मभिः 11160023 उपासते त्वां भगवन् याथा-तथ्येन ब्राह्मणाः 11160031 येषु येषु च भूतेषु भक्त्या त्वां परमर्षयः 11160033 उपासीनाः प्रपद्यन्ते संसिद्धिं तद् वदस्व मे 11160041 गूठश् चरसि भूतात्मा भूतानां भूत-भावन 11160043 न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते 11160051 याः काश् च भूमौ दिवि वै रसायां 11160052 विभूतयो दिक्षु महा-विभूते 11160053 ता मह्यम् आख्यह्य् अनुभावितास् ते 11160054 नमामि ते तीर्थ-पदाङ्घ्रि-पद्मम् 1116006 श्री-भगवान् उवाच 11160061 एवम् एतद् अहं पृष्टः प्रश्नं प्रश्न-विदां वर 11160063 युयुत्सुना विनशने सपत्नैर् अर्जुनेन वै 11160071 ज्ञात्वा ज्ञाति-वधं गर्ह्यम् अधर्मं राज्य-हेतुकम् 11160073 ततो निवृत्तो हन्ताहं हतोऽयम् इति लौकिकः 11160081 स तदा पुरुष-व्याघ्रो युक्त्या मे प्रतिबोधितः 11160083 अभ्यभाषत माम् एवं यथा त्वं रण-मूर्धनि 11160091 अहम् आत्मोद्धवामीषां भूतानां सुहृद् ईश्वरः 11160093 अहं सर्वाणि भूतानि तेषां स्थित्य्-उद्भवाप्ययः 11160101 अहं गतिर् गति-मतां कालः कलयताम् अहम् 11160103 गुणानां चाप्य् अहं साम्यं गुणिन्य् औत्पत्तिको गुणः 11160111 गुणिनाम् अप्य् अहं सूत्रं महतां च महान् अहम् 11160113 सूक्ष्माणाम् अप्य् अहं जीवो दुर्जयानाम् अहं मनः 11160121 हिरण्यगर्भो वेदानां मन्त्राणां प्रणवस् त्रि-वृत् 11160123 अक्षराणाम् a-कारोऽस्मि पदानि च्छन्दसाम् अहम् 11160131 इन्द्रोऽहं सर्व-देवानां वसूनाम् अस्मि हव्य-वाट् 11160133 आदित्यानाम् अहं विष्णू रुद्राणां नील-लोहितः 11160141 ब्रह्मर्षीणां भृगुर् अहं राजर्षीणाम् अहं मनुः 11160143 देवर्षीणां नारदोऽहं हविर्धान्य् अस्मि धेनुषु 11160151 सिद्धेश्वराणां कपिलः सुपर्णोऽहं पतत्रिणाम् 11160153 प्रजापतीनां दक्षोऽहं पितॄणाम् अहम् अर्यमा 11160161 मां विद्ध्य् उद्धव दैत्यानां प्रह्लादम् असुरेश्वरम् 11160163 सोमं नक्षत्रौषधीनां धनेशं यक्ष-रक्षसाम् 11160171 ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुम् 11160173 तपतां द्यु-मतां सूर्यं मनुष्याणं च भू-पतिम् 11160181 उच्चैःश्रवास् तुरङ्गाणां धातूनाम् अस्मि काञ्चनम् 11160183 यमः संयमतां चाहं सर्पाणाम् अस्मि वासुकिः 11160191 नागेन्द्राणाम् अनन्तोऽहं मृगेन्द्रः शृङ्गि-दंष्ट्रिणाम् 11160193 आश्रमाणाम् अहं तुर्यो वर्णानां प्रथमोऽनघ 11160201 तीर्थानां स्रोतसां गङ्गा समुद्रः सरसाम् अहम् 11160203 आयुधानां धनुर् अहं त्रिपुर-घ्नो धनुष्-मताम् 11160211 धिष्ण्यानाम् अस्म्य् अहं मेरुर् गहनानां हिमालयः 11160213 वनस्पतीनाम् अश्वत्थ ओषधीनाम् अहं यवः 11160221 पुरोधसां वसिष्ठोऽहं ब्रह्मिष्ठानां बृहस्पतिः 11160223 स्कन्दोऽहं सर्व-सेनान्याम् अग्रण्यां भगवान् अजः 11160231 यज्ञानां ब्रह्म-यज्ञोऽहं व्रतानाम् अविहिंसनम् 11160233 वाय्व्-अग्न्य्-अर्काम्बु-वाग्-आत्मा शुचीनाम् अप्य् अहं शुचिः 11160241 योगानाम् आत्म-संरोधो मन्त्रोऽस्मि विजिगीषताम् 11160243 आन्वीक्षिकी कौशलानां विकल्पः ख्याति-वादिनाम् 11160251 स्त्रीणां तु शतरूपाहं पुंसां स्वायम्भुवो मनुः 11160253 नारायणो मुनीनां च कुमारो ब्रह्मचारिणाम् 11160261 धर्माणाम् अस्मि सन्न्यासः क्षेमाणाम् अबहिर्-मतिः 11160263 गुह्यानां सु-नृतं मौनं मिथुनानाम् अजस् त्व् अहम् 11160271 संवत्सरोऽस्म्य् अनिमिषाम् ऋतूनां मधु-माधवौ 11160273 मासानां मार्गशीर्षोऽहं नक्षत्राणां तथाभिजित् 11160281 अहं युगानां च कृतं धीराणां देवलोऽसितः 11160283 द्वैपायनोऽस्मि व्यासानां कवीनां काव्य आत्म-वान् 11160291 वासुदेवो भगवतां त्वं तु भागवतेष्व् अहम् 11160293 किम्पुरुषाणां हनुमान् विद्याध्राणां सुदर्शनः 11160301 रत्नानां पद्मरागोऽस्मि पद्म-कोशः सु-पेशसाम् 11160303 कुशोऽस्मि दर्भ-जातीनां गव्यम् आज्यं हविःस्व् अहम् 11160311 व्यवसायिनाम् अहं लक्ष्मीः कितवानां छल-ग्रहः 11160313 तितिक्षास्मि तितिक्षूणां सत्त्वं सत्त्व-वताम् अहम् 11160321 ओजः सहो बल-वतां कर्माहं विद्धि सात्वताम् 11160323 सात्वतां नव-मूर्तीनाम् आदि-मूर्तिर् अहं परा 11160331 विश्वावसुः पूर्वचित्त्तिर् गन्धर्वाप्सरसाम् अहम् 11160333 भूधराणाम् अहं स्थैर्यं गन्ध-मात्रम् अहं भुवः 11160341 अपां रसश् च परमस् तेजिष्ठानां विभावसुः 11160343 प्रभा सूर्येन्दु-ताराणां शब्दोऽहं नभसः परः 11160351 ब्रह्मण्यानां बलिर् अहं वीराणाम् अहम् अर्जुनः 11160353 भूतानां स्थितिर् उत्पत्तिर् अहं वै प्रतिसङ्क्रमः 11160361 गत्य्-उक्त्य्-उत्सर्गोपादानम् आनन्द-स्पर्श-लक्षणम् 11160363 आस्वाद-श्रुत्य्-अवघ्राणम् अहं सर्वेन्द्रियेन्द्रियम् 11160371 पृथिवी वायुर् आकाश आपो ज्योतिर् अहं महान् 11160373 विकारः पुरुषोऽव्यक्तं रजः सत्त्वं तमः परम् 11160381 अहम् एतत् प्रसङ्ख्यानं ज्ञानं तत्त्व-विनिश्चयः 11160383 मयेश्वरेण जीवेन गुणेन गुणिना विना 11160385 सर्वात्मनापि सर्वेण न भावो विद्यते क्वचित् 11160391 सङ्ख्यानं परमाणूनां कालेन क्रियते मया 11160393 न तथा मे विभूतीनां सृजतोऽण्डानि कोटिशः 11160401 तेजः श्रीः कीर्तिर् ऐश्वर्यं ह्रीस् त्यागः सौभगं भगः 11160403 वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मेऽंशकः 11160411 एतास् ते कीर्तिताः सर्वाः सङ्क्षेपेण विभूतयः 11160413 मनो-विकारा एवैते यथा वाचाभिधीयते 11160421 वाचं यच्छ मनो यच्छ प्राणान् यच्छेन्द्रियाणि च 11160423 आत्मानम् आत्मना यच्छ न भूयः कल्पसेऽध्वने 11160431 यो वै वाङ्-मनसी सम्यग् असंयच्छन् धिया यतिः 11160433 तस्य व्रतं तपो दानं स्रवत्य् आम-घटाम्बु-वत् 11160441 तस्माद् वचो मनः प्राणान् नियच्छेन् मत्-परायणः 11160443 मद्-भक्ति-युक्तया बुद्ध्या ततः परिसमाप्यते 1117001 श्री-उद्धव उवाच 11170011 यस् त्वयाभिहितः पूर्वं धर्मस् त्वद्-भक्ति-लक्षणः 11170013 वर्णाश्रमाचार-वतां सर्वेषां द्वि-पदाम् अपि 11170021 यथानुष्ठीयमानेन त्वयि भक्तिर् नृणां भवेत् 11170023 स्व-धर्मेणारविन्दाक्ष तन् ममाख्यातुम् अर्हसि 11170031 पुरा किल महा-बाहो धर्मं परमकं प्रभो 11170033 यत् तेन हंस-रूपेण ब्रह्मणेऽभ्यात्थ माधव 11170041 स इदानीं सु-महता कालेनामित्र-कर्शन 11170043 न प्रायो भविता मर्त्य- लोके प्राग् अनुशासितः 11170051 वक्ता कर्ताविता नान्यो धर्मस्याच्युत ते भुवि 11170053 सभायाम् अपि वैरिञ्च्यां यत्र मूर्ति-धराः कलाः 11170061 कर्त्रावित्रा प्रवक्त्रा च भवता मधुसूदन 11170063 त्यक्ते मही-तले देव विनष्टं कः प्रवक्ष्यति 11170071 तत् त्वं नः सर्व-धर्म-ज्ञ धर्मस् त्वद्-भक्ति-लक्षणः 11170073 यथा यस्य विधीयेत तथा वर्णय मे प्रभो 1117008 श्री-शुक उवाच 11170081 इत्थं स्व-भृत्य-मुख्येन पृष्टः स भगवान् हरिः 11170083 प्रीतः क्षेमाय मर्त्यानां धर्मान् आह सनातनान् 1117009 श्री-भगवान् उवाच 11170091 धर्म्य एष तव प्रश्नो नैःश्रेयस-करो नृणाम् 11170093 वर्णाश्रमाचार-वतां तम् उद्धव निबोध मे 11170101 आदौ कृत-युगे वर्णो नृणां हंस इति स्मृतः 11170103 कृत-कृत्याः प्रजा जात्या तस्मात् कृत-युगं विदुः 11170111 वेदः प्रणव एवाग्रे धर्मोऽहं वृष-रूप-धृक् 11170113 उपासते तपो-निष्ठा हंसं मां मुक्त-किल्बिषाः 11170121 त्रेता-मुखे महा-भाग प्राणान् मे हृदयात् त्रयी 11170123 विद्या प्रादुरभूत् तस्या अहम् आसं त्रि-वृन् मखः 11170131 विप्र-क्षत्रिय-विट्-शूद्रा मुख-बाहूरु-पाद-जाः 11170133 वैराजात् पुरुषाज् जाता य आत्माचार-लक्षणाः 11170141 गृहाश्रमो जघनतो ब्रह्मचर्यं हृदो मम 11170143 वक्षः-स्थलाद् वने-वासः सन्न्यासः शिरसि स्थितः 11170151 वर्णानाम् आश्रमाणां च जन्म-भूम्य्-अनुसारिणीः 11170153 आसन् प्रकृतयो नॄणां नीचैर् नीचोत्तमोत्तमाः 11170161 शमो दमस् तपः शौचं सन्तोषः क्षान्तिर् आर्जवम् 11170163 मद्-भक्तिश् च दया सत्यं ब्रह्म-प्रकृतयस् त्व् इमाः 11170171 तेजो बलं धृतिः शौर्यं तितिक्षौदार्यम् उद्यमः 11170173 स्थैर्यं ब्रह्मण्यम् ऐश्वर्यं क्षत्र-प्रकृतयस् त्व् इमाः 11170181 आस्तिक्यं दान-निष्ठा च अदम्भो ब्रह्म-सेवनम् 11170183 अतुष्टिर् अर्थोपचयैर् वैश्य-प्रकृतयस् त्व् इमाः 11170191 शुश्रूषणं द्विज-गवां देवानां चाप्य् अमायया 11170193 तत्र लब्धेन सन्तोषः शूद्र-प्रकृतयस् त्व् इमाः 11170201 अशौचम् अनृतं स्तेयं नास्तिक्यं शुष्क-विग्रहः 11170203 कामः क्रोधश् च तर्षश् च स भावोऽन्त्यावसायिनाम् 11170211 अहिंसा सत्यम् अस्तेयम् अकाम-क्रोध-लोभता 11170213 भूत-प्रिय-हितेहा च धर्मोऽयं सर्व-वर्णिकः 11170221 द्वितीयं प्राप्यानुपूर्व्याज् जन्मोपनयनं द्विजः 11170223 वसन् गुरु-कुले दान्तो ब्रह्माधीयीत चाहूतः 11170231 मेखलाजिन-दण्डाक्ष- ब्रह्म-सूत्र-कमण्डलून् 11170233 जटिलोऽधौत-दद्-वासोऽरक्त-पीठः कुशान् दधत् 11170241 स्नान-भोजन-होमेषु जपोच्चारे च वाग्-यतः 11170243 न च्छिन्द्यान् नख-रोमाणि कक्षोपस्थ-गतान्य् अपि 11170251 रेतो नावकिरेज् जातु ब्रह्म-व्रत-धरः स्वयम् 11170253 अवकीर्णेऽवगाह्याप्सु यतासुस् त्रि-पदां जपेत् 11170261 अग्न्य्-अर्काचार्य-गो-विप्र- गुरु-वृद्ध-सुराञ् शुचिः 11170263 समाहित उपासीत सन्ध्ये द्वे यत-वाग् जपन् 11170271 आचार्यं मां विजानीयान् नावमन्येत कर्हिचित् 11170273 न मर्त्य-बुद्ध्यासूयेत सर्व-देव-मयो गुरुः 11170281 सायं प्रातर् उपानीय भैक्ष्यं तस्मै निवेदयेत् 11170283 यच् चान्यद् अप्य् अनुज्ञातम् उपयुञ्जीत संयतः 11170291 शुश्रूषमाण आचार्यं सदोपासीत नीच-वत् 11170293 यान-शय्यासन-स्थानैर् नाति-दूरे कृताञ्जलिः 11170301 एवं-वृत्तो गुरु-कुले वसेद् भोग-विवर्जितः 11170303 विद्या समाप्यते यावद् बिभ्रद् व्रतम् अखण्डितम् 11170311 यद्य् असौ छन्दसां लोकम् आरोक्ष्यन् ब्रह्म-विष्टपम् 11170313 गुरवे विन्यसेद् देहं स्वाध्यायार्थं बृहद्-व्रतः 11170321 अग्नौ गुराव् आत्मनि च सर्व-भूतेषु मां परम् 11170323 अपृथग्-धीर् उपासीत ब्रह्म-वर्चस्य् अकल्मषः 11170331 स्त्रीणां निरीक्षण-स्पर्श- संलाप-क्ष्वेलनादिकम् 11170333 प्राणिनो मिथुनी-भूतान् अगृह-स्थोऽग्रतस् त्यजेत् 11170341 शौचम् आचमनं स्नानं सन्ध्योपास्तिर् ममार्चनम् 11170343 तीर्थ-सेवा जपोऽस्पृश्य- भक्ष्यासम्भाष्य-वर्जनम् 11170351 सर्वाश्रम-प्रयुक्तोऽयं नियमः कुल-नन्दन 11170353 मद्-भावः सर्व-भूतेषु मनो-वाक्-काय-संयमः 11170361 एवं बृहद्-व्रत-धरो ब्राह्मणोऽग्निर् इव ज्वलन् 11170363 मद्-भक्तस् तीव्र-तपसा दग्ध-कर्माशयोऽमलः 11170371 अथानन्तरम् आवेक्ष्यन् यथा-जिज्ञासितागमः 11170373 गुरवे दक्षिणां दत्त्वा स्नायाद् गुर्व्-अनुमोदितः 11170381 गृहं वनं वोपविशेत् प्रव्रजेद् वा द्विजोत्तमः 11170383 आश्रमाद् आश्रमं गच्छेन् नान्यथामत्-परश् चरेत् 11170391 गृहार्थी सदृशीं भार्याम् उद्वहेद् अजुगुप्सिताम् 11170393 यवीयसीं तु वयसा यां स-वर्णां अनु क्रमात् 11170401 इज्याध्ययन-दानानि सर्वेषां च द्वि-जन्मनाम् 11170403 प्रतिग्रहोऽध्यापनं च ब्राह्मणस्यैव याजनम् 11170411 प्रतिग्रहं मन्यमानस् तपस्-तेजो-यशो-नुदम् 11170413 अन्याभ्याम् एव जीवेत शिलैर् वा दोष-दृक् तयोः 11170421 ब्राह्मणस्य हि देहोऽयं क्षुद्र-कामाय नेष्यते 11170423 कृच्छ्राय तपसे चेह प्रेत्यानन्त-सुखाय च 11170431 शिलोञ्छ-वृत्त्या परितुष्ट-चित्तो 11170432 धर्मं महान्तं विरजं जुषाणः 11170433 मय्य् अर्पितात्मा गृह एव तिष्ठन् 11170434 नाति-प्रसक्तः समुपैति शान्तिम् 11170441 समुद्धरन्ति ये विप्रं सीदन्तं मत्-परायणम् 11170443 तान् उद्धरिष्ये न चिराद् आपद्भ्यो नौर् इवार्णवात् 11170451 सर्वाः समुद्धरेद् राजा पितेव व्यसनात् प्रजाः 11170453 आत्मानम् आत्मना धीरो यथा गज-पतिर् गजान् 11170461 एवं-विधो नर-पतिर् विमानेनार्क-वर्चसा 11170463 विधूयेहाशुभं कृत्स्नम् इन्द्रेण सह मोदते 11170471 सीदन् विप्रो वणिग्-वृत्त्या पण्यैर् एवापदं तरेत् 11170473 खड्गेन वापदाक्रान्तो न श्व-वृत्त्या कथञ्चन 11170481 वैश्य-वृत्त्या तु राजान्यो जीवेन् मृगययापदि 11170483 चरेद् वा विप्र-रूपेण न श्व-वृत्त्या कथञ्चन 11170491 शूद्र-वृत्तिं भजेद् वैश्यः शूद्रः कारु-कट-क्रियाम् 11170493 कृच्छ्रान् मुक्तो न गर्ह्येण वृत्तिं लिप्सेत कर्मणा 11170501 वेदाध्याय-स्वधा-स्वाहा- बल्य्-अन्नाद्यैर् यथोदयम् 11170503 देवर्षि-पितृ-भूतानि मद्-रूपाण्य् अन्व्-अहं यजेत् 11170511 यदृच्छयोपपन्नेन शुक्लेनोपार्जितेन वा 11170513 धनेनापीडयन् भृत्यान् न्यायेनैवाहरेत् क्रतून् 11170521 कुटुम्बेषु न सज्जेत न प्रमाद्येत् कुटुम्ब्य् अपि 11170523 विपश्चिन् नश्वरं पश्येद् अदृष्टम् अपि दृष्ट-वत् 11170531 पुत्र-दाराप्त-बन्धूनां सङ्गमः पान्थ-सङ्गमः 11170533 अनु-देहं वियन्त्य् एते स्वप्नो निद्रानुगो यथा 11170541 इत्थं परिमृशन् मुक्तो गृहेष्व् अतिथि-वद् वसन् 11170543 न गृहैर् अनुबध्येत निर्ममो निरहङ्कृतः 11170551 कर्मभिर् गृह-मेधीयैर् इष्ट्वा माम् एव भक्ति-मान् 11170553 तिष्ठेद् वनं वोपविशेत् प्रजा-वान् वा परिव्रजेत् 11170561 यस् त्व् आसक्त-मतिर् गेहे पुत्र-वित्तैषणातुरः 11170563 स्त्रैणः कृपण-धीर् मूढो ममाहम् इति बध्यते 11170571 अहो मे पितरौ वृद्धौ भार्या बालात्मजात्मजाः 11170573 अनाथा माम् ऋते दीनाः कथं जीवन्ति दुःखिताः 11170581 एवं गृहाशयाक्षिप्त- हृदयो मूढ-धीर् अयम् 11170583 अतृप्तस् तान् अनुध्यायन् मृतोऽन्धं विशते तमः 1118001 श्री-भगवान् उवाच 11180011 वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सहैव वा 11180013 वन एव वसेच् छान्तस् तृतीयं भागम् आयुषः 11180021 कन्द-मूल-फलैर् वन्यैर् मेध्यैर् वृत्तिं प्रकल्पयेत् 11180023 वसीत वल्कलं वासस् तृण-पर्णाजिनानि वा 11180031 केश-रोम-नख-श्मश्रु- मलानि बिभृयाद् दतः 11180033 न धावेद् अप्सु मज्जेत त्रि-कालं स्थण्डिले-शयः 11180041 ग्रीष्मे तप्येत पञ्चाग्नीन् वर्षाव् आसार-SAD जले 11180043 A-कण्ठ-मग्नः शिशिर एवं वृत्तस् तपश् चरेत् 11180051 अग्नि-पक्वं समश्नीयात् काल-पक्वम् अथापि वा 11180053 उलूखलाश्म-कुट्टो वा दन्तोलूखल एव वा 11180061 स्वयं सञ्चिनुयात् सर्वम् आत्मनो वृत्ति-कारणम् 11180063 देश-काल-बलाभिज्ञो नाददीतान्यदाहृतम् 11180071 वन्यैश् चरु-पुरोडाशैर् निर्वपेत् काल-चोदितान् 11180073 न तु श्रौतेन पशुना मां यजेत वनाश्रमी 11180081 अग्निहोत्रं च दर्शश् च पौर्णमासश् च पूर्व-वत् 11180083 चातुर्मास्यानि च मुनेर् आम्नातानि च नैगमः 11180091 एवं चीर्णेन तपसा मुनिर् धमनि-सन्ततः 11180093 मां तपो-मयम् आराध्य ऋषि-लोकाद् उपैति माम् 11180101 यस् त्व् एतत् कृच्छ्रतश् चीर्णं तपो निःश्रेयसं महत् 11180103 कामायाल्पीयसे युञ्ज्याद् बालिशः कोऽपरस् ततः 11180111 यदासु नियमेऽकल्पो जरया जात-वेपथुः 11180113 आत्मन्य् अग्नीन् समारोप्य मच्-चित्तोऽग्निं समाविशेत् 11180121 यदा कर्म-विपाकेषु लोकेषु निरयात्मसु 11180123 विरागो जायते सम्यङ् न्यस्ताग्निः प्रव्रजेत् ततः 11180131 इष्ट्वा यथोपदेशं मां दत्त्वा सर्व-स्वम् ऋत्विजे 11180133 अग्नीन् स्व-प्राण आवेश्य निरपेक्षः परिव्रजेत् 11180141 विप्रस्य वै सन्न्यसतो देवा दारादि-रूपिणः 11180143 विघ्नान् कुर्वन्त्य् अयं ह्य् अस्मान् आक्रम्य समियात् परम् 11180151 बिभृयाच् चेन् मुनिर् वासः कौपीनाच्छादनं परम् 11180153 त्यक्तं न दण्ड-पात्राभ्याम् अन्यत् किञ्चिद् अनापदि 11180161 दृष्टि-पूतं न्यसेत् पादं वस्त्र-पूतं पिबेज् जलम् 11180163 सत्य-पूतां वदेद् वाचं मनः-पूतं समाचरेत् 11180171 मौनानीहानिलायामा दण्डा वाग्-देह-चेतसाम् 11180173 न ह्य् एते यस्य सन्त्य् अङ्ग वेणुभिर् न भवेद् यतिः 11180181 भिक्षां चतुर्षु वर्णेषु विगर्ह्यान् वर्जयंश् चरेत् 11180183 सप्तागारान् असङ्क्ळ्प्तांस् तुष्येल् लब्धेन तावता 11180191 बहिर् जलाशयं गत्वा तत्रोपस्पृश्य वाग्-यतः 11180193 विभज्य पावितं शेषं भुञ्जीताशेषम् आहृतम् 11180201 एकश् चरेन् महीम् एतां निःसङ्गः संयतेन्द्रियः 11180203 आत्म-क्रीड आत्म-रत आत्म-वान् सम-दर्शनः 11180211 विविक्त-क्षेम-शरणो मद्-भाव-विमलाशयः 11180213 आत्मानं चिन्तयेद् एकम् अभेदेन मया मुनिः 11180221 अन्वीक्षेतात्मनो बन्धं मोक्षं च ज्ञान-निष्ठया 11180223 बन्ध इन्द्रिय-विक्षेपो मोक्ष एषां च संयमः 11180231 तस्मान् नियम्य षड्-वर्गं मद्-भावेन चरेन् मुनिः 11180233 विरक्तः क्षुद्र-कामेभ्यो लब्ध्वात्मनि सुखं महत् 11180241 पुर-ग्राम-व्रजान् सार्थान् भिक्षार्थं प्रविशंश् चरेत् 11180243 पुण्य-देश-सरिच्-छैल- वनाश्रम-वतीं महीम् 11180251 वानप्रस्थाश्रम-पदेष्व् अभीक्ष्णं भैक्ष्यम् आचरेत् 11180253 संसिध्यत्य् आशु असम्मोहः शुद्ध-सत्त्वः शिलान्धसा 11180261 नैतद् वस्तुतया पश्येद् दृश्यमानं विनश्यति 11180263 असक्त-चित्तो विरमेद् इहामुत्र-चिकीर्षितात् 11180271 यद् एतद् आत्मनि जगद् मनो-वाक्-प्राण-संहतम् 11180273 सर्वं मायेति तर्केण स्व-स्थस् त्यक्त्वा न तत् स्मरेत् 11180281 ज्ञान-निष्ठो विरक्तो वा मद्-भक्तो वानपेक्षकः 11180283 स-लिङ्गान् आश्रमांस् त्यक्त्वा चरेद् अविधि-गोचरः 11180291 बुधो बालक-वत् क्रीडेत् कुशलो जड-vac caret 11180293 vaded unmatta-vad विद्वान् गो-चर्यां नैगमश् चरेत् 11180301 वेद-वाद-रतो न स्यान् न पाषण्डी न हैतुकः 11180303 शुष्क-वाद-विवादे नकञ्चित् पक्षं समाश्रयेत् 11180311 नोद्विजेत जनाद् धीरो जनं चोद्वेजयेन् न तु 11180313 अति-वादांस् तितिक्षेत नावमन्येत कञ्चन 11180315 देहम् उद्दिश्य पशु-वद् वैरं कुर्यान् न केनचित् 11180321 एक एव परो ह्य् आत्मा भूतेष्व् आत्मन्य् अवस्थितः 11180323 यथेन्दुर् उद-पात्रेषु भूतान्य् एकात्मकानि च 11180331 अलब्ध्वा न विषीदेत काले कालेऽशनं क्वचित् 11180333 लब्ध्वा न हृष्येद् धृति-मान् उभयं दैव-तन्त्रितम् 11180341 आहारार्थं समीहेत युक्तं तत्-प्राण-धारणम् 11180343 तत्त्वं विमृश्यते तेन तद् विज्ञाय विमुच्यते 11180351 यदृच्छयोपपन्नान्नम् अद्याच् छ्रेष्ठम् उतापरम् 11180353 तथा वासस् तथा शय्यां प्राप्तं प्राप्तं भजेन् मुनिः 11180361 शौचम् आचमनं स्नानं न तु चोदनया चरेत् 11180363 अन्यांश् च नियमाञ् ज्ञानी यथाहं लीलयेश्वरः 11180371 न हि तस्य विकल्पाख्या या च मद्-वीक्षया हता 11180373 A-देहान्तात् क्वचित् ख्यातिस् ततः सम्पद्यते मया 11180381 दुःखोदर्केषु कामेषु जात-निर्वेद आत्म-वान् 11180383 अजिज्ञासित-मद्-धर्मो मुनिं गुरुम् उपव्रजेत् 11180391 तावत् परिचरेद् भक्तः श्रद्धा-वान् अनसूयकः 11180393 यावद् ब्रह्म विजानीयान् माम् एव गुरुम् आदृतः 11180401 यस् त्व् असंयत-षड्-वर्गः प्रचण्डेन्द्रिय-सारथिः 11180403 ज्ञान-वैराग्य-रहितस् त्रि-दण्डम् उपजीवति 11180411 सुरान् आत्मानम् आत्म-स्थं निह्नुते मां च धर्म-हा 11180413 अविपक्व-कषायोऽस्माद् अमुष्माच् च विहीयते 11180421 भिक्षोर् धर्मः शमोऽहिंसा तप ईक्षा वनौकसः 11180423 गृहिणो भूत-रक्षेज्या द्विजस्याचार्य-सेवनम् 11180431 ब्रह्म-चर्यं तपः शौचं सन्तोषो भूत-सौहृदम् 11180433 गृह-स्थस्याप्य् ऋतौ गन्तुः सर्वेषां मद्-उपासनम् 11180441 इति मां यः स्व-धर्मेण भजेन् नित्यम् अनय-भाक् 11180443 सर्व-भूतेषु मद्-भावो मद्-भक्तिं विन्दते दृढाम् 11180451 भक्त्योद्धवानपायिन्या सर्व-लोक-महेश्वरम् 11180453 सर्वोत्पत्त्य्-अप्ययं ब्रह्म कारणं मोपयाति सः 11180461 इति स्व-धर्म-निर्णिक्त- सत्त्वो निर्ज्ञात-मद्-गतिः 11180463 ज्ञान-विज्ञान-सम्पन्नो न चिरात् समुपैति माम् 11180471 वर्णाश्रम-वतां धर्म एष आचार-लक्षणः 11180473 स एव मद्-भक्ति-युतो निःश्रेयस-करः परः 11180481 एतत् तेऽभिहितं साधो भवान् पृच्छति यच् च माम् 11180483 यथा स्व-धर्म-संयुक्तो भक्तो मां समियात् परम् 1119001 श्री-भगवान् उवाच 11190011 यो विद्या-श्रुत-सम्पन्न आत्म-वान् नानुमानिकः 11190013 माया-मात्रम् इदं ज्ञात्वा ज्ञानं च मयि सन्न्यसेत् 11190021 ज्ञानिनस् त्व् अहम् एवेष्टः स्वार्थो हेतुश् च सम्मतः 11190023 स्वर्गश् चैवापवर्गश् च नान्योऽर्थो मद्-ऋते प्रियः 11190031 ज्ञान-वैराग्य-संसिद्धाः पदं श्रेष्ठं विदुर् मम 11190033 ज्ञानी प्रिय-तमोऽतो मे ज्ञानेनासौ बिभर्ति माम् 11190041 तपस् तीर्थं जपो दानं पवित्राणीतराणि च 11190043 नालं कुर्वन्ति तां सिद्धिं या ज्ञान-कलया कृता 11190051 तस्माज् ज्ञानेन सहितं ज्ञात्वा स्वात्मानम् उद्धव 11190053 ज्ञान-विज्ञान-सम्पन्नो भज मां भक्ति-भावतः 11190061 ज्ञान-विज्ञान-यज्ञेन माम् इष्ट्वात्मानम् आत्मनि 11190063 सर्व-यज्ञ-पतिं मां वै संसिद्धिं मुनयोऽगमन् 11190071 त्वय्य् उद्धवाश्रयति यस् त्रि-विधो विकारो 11190072 मायान्तरापतति नाद्य्-अपवर्गयोर् यत् 11190073 जन्मादयोऽस्य यद् अमी तव तस्य किं स्युर् 11190074 आद्य्-अन्तयोर् यद् असतोऽस्ति तद् एव मध्ये 1119008 श्री-उद्धव उवाच 11190081 ज्ञानं विशुद्धं विपुलं यथैतद् 11190082 वैराग्य-विज्ञान-युतं पुराणम् 11190083 आख्याहि विश्वेश्वर विश्व-मूर्ते 11190084 त्वद्-भक्ति-योगं च महद्-विमृग्यम् 11190091 ताप-त्रयेणाभिहतस्य घोरे 11190092 सन्तप्यमानस्य भवाध्वनीश 11190093 पश्यामि नान्यच् छरणं तवाङ्घ्रि- 11190094 द्वन्द्वातपत्राद् अमृताभिवर्षात् 11190101 दष्टं जनं सम्पतितं बिलेऽस्मिन् 11190102 कालाहिना क्षुद्र-सुखोरु-तर्षम् 11190103 समुद्धरैनं कृपयापवर्ग्यैर् 11190104 वचोभिर् आसिञ्च महानुभाव 1119011 श्री-भगवान् उवाच 11190111 इत्थम् एतत् पुरा राजाभीष्मं धर्म-भृतां वरम् 11190113 अजात-शत्रुः पप्रच्छ सर्वेषां नोऽनुशृण्वताम् 11190121 निवृत्ते भारते युद्धे सुहृन्-निधन-विह्वलः 11190123 श्रुत्वा धर्मान् बहून् पश्चान् मोक्ष-धर्मान् अपृच्छत 11190131 तान् अहं तेऽभिधास्यामि देव-व्रत-मुखाच् छ्रुतान् 11190133 ज्ञान-वैराग्य-विज्ञान- श्रद्धा-भक्त्य्-उपबृंहितान् 11190141 नैवैकादश पञ्च त्रीन् भावान् भूतेषु येन वै 11190143 ईक्षेताथैकम् अप्य् एषु तज् ज्ञानं मम निश्चितम् 11190151 एतद् एव हि विज्ञानं न तथैकेन येन यत् 11190153 स्थित्य्-उत्पत्त्य्-अप्ययान् पश्येद् भावानां त्रि-गुणात्मनाम् 11190161 आदाव् अन्ते च मध्ये च सृज्यात् सृज्यं यद् अन्वियात् 11190163 पुनस् तत्-प्रतिसङ्क्रामे यच् छिष्येत तद् एव सत् 11190171 श्रुतिः प्रत्यक्षम् ऐतिह्यम् अनुमानं चतुष्टयम् 11190173 प्रमाणेष्व् अनवस्थानाद् विकल्पात् स विरज्यते 11190181 कर्मणां परिणामित्वाद् A-विरिञ्च्याद् अमङ्गलम् 11190183 विपश्चिन् नश्वरं पश्येद् अदृष्टम् अपि दृष्ट-वत् 11190191 भक्ति-योगः पुरैवोक्तः प्रीयमाणाय तेऽनघ 11190193 पुनश् च कथयिष्यामि मद्-भक्तेः कारणं परम् 11190201 श्रद्धामृत-कथायां मे शश्वन् मद्-अनुकीर्तनम् 11190203 परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम 11190211 आदरः परिचर्यायां सर्वाङ्गैर् अभिवन्दनम् 11190213 मद्-भक्त-पूजाभ्यधिका सर्व-भूतेषु मन्-मतिः 11190221 मद्-अर्थेष्व् अङ्ग-चेष्टा च वचसा मद्-गुणेरणम् 11190223 मय्य् अर्पणं च मनसः सर्व-काम-विवर्जनम् 11190231 मद्-अर्थेऽर्थ-परित्यागो भोगस्य च सुखस्य च 11190233 इष्टं दत्तं हुतं जप्तं मद्-अर्थं यद् व्रतं तपः 11190241 एवं धर्मैर् मनुष्याणाम् उद्धवात्म-निवेदिनाम् 11190243 मयि सञ्जायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते 11190251 यदात्मन्य् अर्पितं चित्तं शान्तं सत्त्वोपबृंहितम् 11190253 धर्मं ज्ञानं स वैराग्यम् ऐश्वर्यं चाभिपद्यते 11190261 यद् अर्पितं तद् विकल्पे इन्द्रियैः परिधावति 11190263 रजस्-वलं चासन्-निष्ठं चित्तं विद्धि विपर्ययम् 11190271 धर्मो मद्-भक्ति-कृत् प्रोक्तो ज्ञानं चैकात्म्य-दर्शनम् 11190273 गुणेष्व् असङ्गो वैराग्यम् ऐश्वर्यं चाणिमादयः 1119028 श्री-उद्धव उवाच 11190281 यमः कति-विधः प्रोक्तो नियमो वारि-कर्षण 11190283 कः शमः को दमः कृष्ण का तितिक्षा धृतिः प्रभो 11190291 किं दानं किं तपः शौर्यं किं सत्यम् ऋतम् उच्यते 11190293 कस् त्यागः किं धनं चेष्टं को यज्ञः का च दक्षिणा 11190301 पुंसः किं स्विद् बलं श्रीमान् भगो लाभश् च केशव 11190303 का विद्या ह्रीः परा का श्रीः किं सुखं दुःखम् एव च 11190311 कः पण्डितः कश् च मूर्खः कः पन्था उत्पथश् च कः 11190313 कः स्वर्गो नरकः कः स्वित् को बन्धुर् उत किं गृहम् 11190321 क आठ्यः को दरिद्रो वा कृपणः कः क ईश्वरः 11190323 एतान् प्रश्नान् मम ब्रूहि विपरीतांश् च सत्-पते 1119033 श्री-भगवान् उवाच 11190331 अहिंसा सत्यम् अस्तेयम् असङ्गो ह्रीर् असञ्चयः 11190333 आस्तिक्यं ब्रह्म-चर्यं च मौनं स्थैर्यं क्षमाभयम् 11190341 शौचं जपस् तपो होमः श्रद्धातिथ्यं मद्-अर्चनम् 11190343 तीर्थाटनं परार्थेहा तुष्टिर् आचार्य-सेवनम् 11190351 एते यमाः स-नियमा उभयोर् द्वादश स्मृताः 11190353 पुंसाम् उपासितास् तात यथा-कामं दुहन्ति हि 11190361 शमो मन्-निष्ठता बुद्धेर् दम इन्द्रिय-संयमः 11190363 तितिक्षा दुःख-सम्मर्षो जिह्वोपस्थ-जयो धृतिः 11190371 दण्ड-न्यासः परं दानं काम-त्यागस् तपः स्मृतम् 11190373 स्वभाव-विजयः शौर्यं सत्यं च सम-दर्शनम् 11190381 अन्यच् च सुनृता वाणी कविभिः परिकीर्तिता 11190383 कर्मस्व् असङ्गमः शौचं त्यागः सन्न्यास उच्यते 11190391 धर्म इष्टं धनं नॄणां यज्ञोऽहं भगवत्-तमः 11190393 दक्षिणा ज्ञान-सन्देशः प्राणायामः परं बलम् 11190401 भगो म ऐश्वरो भावो लाभो मद्-भक्तिर् उत्तमः 11190403 विद्यात्मनि भिदा-बाधो जुगुप्सा ह्रीर् अकर्मसु 11190411 श्री गुणा नैरपेक्ष्याद्याः सुखं दुःख-सुखात्ययः 11190413 दुःखं काम-सुखापेक्षा पण्डितो बन्ध-मोक्ष-वित् 11190421 मूर्खो देहाद्य्-अहं-बुद्धिः पन्था मन्-निगमः स्मृतः 11190423 उत्पथश् चित्त-विक्षेपः स्वर्गः सत्त्व-गुणोदयः 11190431 नरकस् तम-उन्नाहो बन्धुर् गुरुर् अहं सखे 11190433 गृहं शरीरं मानुष्यं गुणाठ्यो ह्य् आठ्य उच्यते 11190441 दरिद्रो यस् त्व् असन्तुष्टः कृपणो योऽजितेन्द्रियः 11190443 गुणेष्व् असक्त-धीर् ईशो गुण-सङ्गो विपर्ययः 11190451 एत उद्धव ते प्रश्नाः सर्वे साधु निरूपिताः 11190453 किं वर्णितेन बहुना लक्षणं गुण-दोषयोः 11190455 गुण-दोष-दृशिर् दोषो गुणस् तूभय-वर्जितः 1120001 श्री-उद्धव उवाच 11200011 विधिश् च प्रतिषेधश् च निगमो हीश्वरस्य ते 11200013 अवेक्षतेऽरविन्दाक्ष गुणं दोषं च कर्मणाम् 11200021 वर्णाश्रम-विकल्पं च प्रतिलोमानुलोम-जम् 11200023 द्रव्य-देश-वयः-कालान् स्वर्गं नरकम् एव च 11200031 गुण-दोष-भिदा-दृष्टिम् अन्तरेण वचस् तव 11200033 निःश्रेयसं कथं नॄणां निषेध-विद्धि-लक्षणम् 11200041 पितृ-देव-मनुष्याणां वेदश् चक्षुर् तवेश्वर 11200043 श्रेयस् त्व् अनुपलब्धेऽर्थे साध्य-साधनयोर् अपि 11200051 गुण-दोष-भिदा-दृष्टिर् निगमात् ते न हि स्वतः 11200053 निगमेनापवादश् च भिदाया इति ह भ्रमः 1120006 श्री-भगवान् उवाच 11200061 योगास् त्रयो मया प्रोक्ता नॄणां श्रेयो-विधित्सया 11200063 ज्ञानं कर्म च भक्तिश् च नोपायोऽन्योऽस्ति कुत्रचित् 11200071 निर्विण्णानां ज्ञान-योगो न्यासिनाम् इह कर्मसु 11200073 तेष्व् अनिर्विण्ण-चित्तानां कर्म-योगस् तु कामिनाम् 11200081 यदृच्छया मत्-कथादौ जात-श्रद्धस् तु यः पुमान् 11200083 न निर्विण्णो नाति-सक्तो भक्ति-योगोऽस्य सिद्धि-दः 11200091 तावत् कर्माणि कुर्वीत न निर्विद्येत यावता 11200093 मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते 11200101 स्व-धर्म-स्थो यजन् यज्ञैर् अनाशीः-काम उद्धव 11200103 न याति स्वर्ग-नरकौ यद्य् अन्यन् न समाचरेत् 11200111 अस्मिन् लोके वर्तमानः स्व-धर्म-स्थोऽनघः शुचिः 11200113 ज्ञानं विशुद्धम् आप्नोति मद्-भक्तिं वा यदृच्छया 11200121 स्वर्गिणोऽप्य् एतम् इच्छन्ति लोकं निरयिणस् तथा 11200123 साधकं ज्ञान-भक्तिभ्याम् उभयं तद्-असाधकम् 11200131 न नरः स्वर्-गतिं काङ्क्षेन् नारकीं वा विचक्षणः 11200133 नेमं लोकं च काङ्क्षेत देवावेशात् प्रमाद्यति 11200141 एतद् विद्वान् पुरा मृत्योर् अभवाय घटेत सः 11200143 अप्रमत्त इदं ज्ञात्वा मर्त्यम् अप्य् अर्थ-सिद्धि-दम् 11200151 छिद्यमानं यमैर् एतैः कृत-नीडं वनस्पतिम् 11200153 खगः स्व-केतम् उत्सृज्य क्षेमं याति ह्य् अलम्पटः 11200161 अहो-रात्रैश् छिद्यमानं बुद्ध्वायुर् भय-वेपथुः 11200163 मुक्त-सङ्गः परं बुद्ध्वा निरीह उपशाम्यति 11200171 नृ-देहम् आद्यं सु-लभं सु-दुर्लभं 11200172 प्लवं सु-कल्पं गुरु-कर्ण-धारम् 11200173 मयानुकूलेन नभस्वतेरितं 11200174 पुमान् भवाब्धिं न तरेत् स आत्म-हा 11200181 यदारम्भेषु निर्विण्णो विरक्तः संयतेन्द्रियः 11200183 अभ्यासेनात्मनो योगी धारयेद् अचलं मनः 11200191 धार्यमाणं मनो यर्हि भ्राम्यद् आश्व् अनवस्थितम् 11200193 अतन्द्रितोऽनुरोधेन मार्गेणात्म-वशं नयेत् 11200201 मनो-गतिं न विसृजेज् जित-प्राणो जितेन्द्रियः 11200203 सत्त्व-सम्पन्नया बुद्ध्या मन आत्म-वशं नयेत् 11200211 एष वै परमो योगो मनसः सङ्ग्रहः स्मृतः 11200213 हृदय-ज्ञत्वम् अन्विच्छन् दम्यस्येवार्वतो मुहुः 11200221 साङ्ख्येन सर्व-भावानां प्रतिलोमानुलोमतः 11200223 भवाप्ययाव् अनुध्यायेन् मनो यावत् प्रसीदति 11200231 निर्विण्णस्य विरक्तस्य पुरुषस्योक्त-वेदिनः 11200233 मनस् त्यजति दौरात्म्यं चिन्तितस्यानुचिन्तया 11200241 यमादिभिर् योग-पथैर् आन्वीक्षिक्या च विद्यया 11200243 ममार्चोपासनाभिर् वा नान्यैर् योग्यं स्मरेन् मनः 11200251 यदि कुर्यात् प्रमादेन योगी कर्म विगर्हितम् 11200253 योगेनैव दहेद् अंहो नान्यत् तत्र कदाचन 11200261 स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः 11200263 कर्मणां जात्य्-अशुद्धानाम् अनेन नियमः कृतः 11200265 गुण-दोष-विधानेन सङ्गानां त्याजनेच्छया 11200271 जात-श्रद्धो मत्-कथासु निर्विण्णः सर्व-कर्मसु 11200273 वेद दुःखात्मकं कामान् परित्यागेऽप्य् अनीश्वरः 11200281 ततो भजेत मां प्रीतः श्रद्धालुर् दृढ-निश्चयः 11200283 जुषमाणश् च तान् कामान् दुःखोदर्कांश् च गर्हयन् 11200291 प्रोक्तेन भक्ति-योगेन भजतो मासकृन् मुनेः 11200293 कामा हृदय्या नश्यन्ति सर्वे मयि हृदि स्थिते 11200301 भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः 11200303 क्षीयन्ते चास्य कर्माणि मयि दृष्टेऽखिलात्मनि 11200311 तस्मान् मद्-भक्ति-युक्तस्य योगिनो वै मद्-आत्मनः 11200313 न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह 11200321 यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् 11200323 योगेन दाम-धर्मेण श्रेयोभिर् इतरैर् अपि 11200331 सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभतेऽञ्जसा 11200333 स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि वाञ्छति 11200341 न किञ्चित् साधवो धीरा भक्ता ह्य् एकान्तिनो मम 11200343 वाञ्छन्त्य् अपि मया दत्तं कैवल्यम् अपुनर्-भवम् 11200351 नैरपेक्ष्यं परं प्राहुर् निःश्रेयसम् अनल्पकम् 11200353 तस्मान् निराशिषो भक्तिर् निरपेक्षस्य मे भवेत् 11200361 न मय्य् एकान्त-भक्तानां गुण-दोषोद्भवा गुणाः 11200363 साधूनां सम-चित्तानां बुद्धेः परम् उपेयुषाम् 11200371 एवम् एतान् मया दिष्टान् अनुतिष्ठन्ति मे पथः 11200373 क्षेमं विन्दन्ति मत्-स्थानं यद् ब्रह्म परमं विदुः 1121001 श्री-भगवान् उवाच 11210011 य एतान् मत्-पथो हित्वा भक्ति-ज्ञान-क्रियात्मकान् 11210013 क्षुद्रान् कामांश् चलैः प्राणैर् जुषन्तः संसरन्ति हि 11210021 स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः 11210023 विपर्ययस् तु दोषः स्याद् उभयोर् एष निश्चयः 11210031 शुद्ध्य्-अशुद्धी विधीयेते समानेष्व् अपि वस्तुषु 11210033 द्रव्यस्य विचिकित्सार्थं गुण-दोषौ शुभाशुभौ 11210041 धर्मार्थं व्यवहारार्थं यात्रार्थम् इति चानघ 11210043 दर्शितोऽयं मयाचारो धर्मम् उद्वहतां धुरम् 11210051 भूम्य्-अम्ब्व्-अग्न्य्-अनिलाकाशा भूतानां पञ्च-धातवः 11210053 A-ब्रह्म-स्थावरादीनां शारीरा आत्म-संयुताः 11210061 वेदेन नाम-रूपाणि विषमाणि समेष्व् अपि 11210063 धातुषूद्धव कल्प्यन्त एतेषां स्वार्थ-सिद्धये 11210071 देश-कालादि-भावानां वस्तूनां मम सत्तम 11210073 गुण-दोषौ विधीयेते नियमार्थं हि कर्मणाम् 11210081 अकृष्ण-सारो देशानाम् अब्रह्मण्योऽशुचिर् भवेत् 11210083 कृष्ण-सारोऽप्य् असौवीर- कीकटासंस्कृतेरिणम् 11210091 कर्मण्यो गुण-वान् कालो द्रव्यतः स्वत एव वा 11210093 यतो निवर्तते कर्म स दोषोऽकर्मकः स्मृतः 11210101 द्रव्यस्य शुद्ध्य्-अशुद्धी च द्रव्येण वचनेन च 11210103 संस्कारेणाथ कालेन महत्त्वाल्पतयाथ वा 11210111 शक्त्याशक्त्याथ वा बुद्ध्या समृद्ध्या च यद् आत्मने 11210113 अघं कुर्वन्ति हि यथा देशावस्थानुसारतः 11210121 धान्य-दार्व्-अस्थि-तन्तूनां रस-तैजस-चर्मणाम् 11210123 काल-वाय्व्-अग्नि-मृत्-तोयैः पार्थिवानां युतायुतैः 11210131 अमेध्य-लिप्तं यद् येन गन्ध-लेपं व्यपोहति 11210133 भजते प्रकृतिं तस्य तच् छौचं तावद् इष्यते 11210141 स्नान-दान-तपो-'वस्था- वीर्य-संस्कार-कर्मभिः 11210143 मत्-स्मृत्या चात्मनः शौचं शुद्धः कर्माचरेद् द्विजः 11210151 मन्त्रस्य च परिज्ञानं कर्म-शुद्धिर् मद्-अर्पणम् 11210153 धर्मः सम्पद्यते षड्भिर् अधर्मस् तु विपर्ययः 11210161 क्वचिद् गुणोऽपि दोषः स्याद् दोषोऽपि विधिना गुणः 11210163 गुण-दोषार्थ-नियमस् तद्-भिदाम् एव बाधते 11210171 समान-कर्माचरणं पतितानां न पातकम् 11210173 औत्पत्तिको गुणः सङ्गो न शयानः पतत्य् अधः 11210181 यतो यतो निवर्तेत विमुच्येत ततस् ततः 11210183 एष धर्मो नृणां क्षेमः शोक-मोह-भयापहः 11210191 विषयेषु गुणाध्यासात् पुंसः सङ्गस् ततो भवेत् 11210193 सङ्गात् तत्र भवेत् कामः कामाद् एव कलिर् नृणाम् 11210201 कलेर् दुर्विषहः क्रोधस् तमस् तम् अनुवर्तते 11210203 तमसा ग्रस्यते पुंसश् चेतना व्यापिनी द्रुतम् 11210211 तया विरहितः साधो जन्तुः शून्याय कल्पते 11210213 ततोऽस्य स्वार्थ-विभ्रंशो मूर्च्छितस्य मृतस्य च 11210221 विषयाभिनिवेशेन नात्मानं वेद नापरम् 11210223 वृक्ष-जीविकया जीवन् व्यर्थं भस्त्रेव यः श्वसन् 11210231 फल-श्रुतिर् इयं नॄणां न श्रेयो रोचनं परम् 11210233 श्रेयो-विवक्षया प्रोक्तं यथा भैषज्य-रोचनम् 11210241 उत्पत्त्यैव हि कामेषु प्राणेषु स्व-जनेषु च 11210243 आसक्त-मनसो मर्त्या आत्मनोऽनर्थ-हेतुषु 11210251 नतान् अविदुषः स्वार्थं भ्राम्यतो वृजिनाध्वनि 11210253 कथं युञ्ज्यात् पुनस् तेषु तांस् तमो विशतो बुधः 11210261 एवं व्यवसितं केचिद् अविज्ञाय कुबुद्धयः 11210263 फल-श्रुतिं कुसुमितां न वेद-ज्ञा वदन्ति हि 11210271 कामिनः कृपणा लुब्धाः पुष्पेषु फल-बुद्धयः 11210273 अग्नि-मुग्धा धूमतान्ताः स्वं लोकं न विदन्ति ते 11210281 न ते माम् अङ्ग जानन्ति हृदि-स्थं य इदं यतः 11210283 उक्थ-शस्त्रा ह्य् असु-तृपो यथा नीहार-चक्षुषः 11210291 ते मे मतम् अविज्ञाय परोक्षं विषयात्मकाः 11210293 हिंसायां यदि रागः स्याद् यज्ञ एव न चोदना 11210301 हिंसा-विहारा ह्य् आलब्धैः पशुभिः स्व-सुखेच्छया 11210303 यजन्ते देवता यज्ञैः पितृ-भूत-पतीन् खलाः 11210311 स्वप्नोपमम् अमुं लोकम् असन्तं श्रवण-प्रियम् 11210313 आशिषो हृदि सङ्कल्प्य त्यजन्त्य् अर्थान् यथा वणिक् 11210321 रजः-सत्त्व-तमो-निष्ठा रजः-सत्त्व-तमो-जुषः 11210323 उपासत इन्द्र-मुख्यान् देवादीन् न यथैव माम् 11210331 इष्ट्वेह देवता यज्ञैर् गत्वा रंस्यामहे दिवि 11210333 तस्यान्त इह भूयास्म महा-शाला महा-कुलाः 11210341 एवं पुष्पितया वाचा व्याक्षिप्त-मनसां नृणाम् 11210343 मानिनां चाति-लुब्धानां मद्-वार्तापि न रोचते 11210351 वेदा ब्रह्मात्म-विषयास् त्रि-काण्ड-विषया इमे 11210353 परोक्ष-वादा ऋषयः परोक्षं मम च प्रियम् 11210361 शब्द-ब्रह्म सु-दुर्बोधं प्राणेन्द्रिय-मनो-मयम् 11210363 अनन्त-पारं गम्भीरं दुर्विगाह्यं समुद्र-वत् 11210371 मयोपबृंहितं भूम्ना ब्रह्मणानन्त-शक्तिना 11210373 भूतेषु घोष-रूपेण विसेषूर्णेव लक्ष्यते 11210381 यथोर्णनाभिर् हृदयाद् ऊर्णाम् उद्वमते मुखात् 11210383 आकाशाद् घोष-वान् प्राणो मनसा स्पर्श-रूपिणा 11210391 छन्दो-मयोऽमृत-मयः सहस्र-पदवीं प्रभुः 11210393 ओं-काराद् व्यञ्जित-स्पर्श- स्वरोष्मान्तस्थ-भूषितम् 11210401 विचित्र-भाषा-विततां छन्दोभिश् चतुर्-उत्तरैः 11210403 अनन्त-पारां बृहतीं सृजत्य् आक्षिपते स्वयम् 11210411 गायत्र्य् उष्णिग् अनुष्टुप् च बृहती पङ्क्तिर् एव च 11210413 त्रिष्टुब् जगत्य् अतिच्छन्दो ह्य् अत्यष्ट्य्-अतिजगद्-विराट् 11210421 किं विधत्ते किम् आचष्टे किम् अनूद्य विकल्पयेत् 11210423 इत्य् अस्या हृदयं लोके नान्यो मद् वेद कश्चन 11210431 मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते त्व् अहम् 11210433 एतावान् सर्व-वेदार्थः शब्द आस्थाय मां भिदाम् 11210435 माया-मात्रम् अनूद्यान्ते प्रतिषिध्य प्रसीदति 1122001 श्री-उद्धव उवाच 11220011 कति तत्त्वानि विश्वेश सङ्ख्यातान्य् ऋषिभिः प्रभो 11220013 नवैकादश पञ्च त्रीण्य् आत्थ त्वम् इह शुश्रुम 11220021 केचित् षड्-विंशतिं प्राहुर् अपरे पञ्च-विंशतिम् 11220023 सप्तैके नव षट् केचिच् चत्वार्य् एकादशापरे 11220031 केचित् सप्तदश प्राहुः षोडशैके त्रयोदश 11220033 एतावत्त्वं हि सङ्ख्यानाम् ऋषयो यद्-विवक्षया 11220035 गायन्ति पृथग् आयुष्मन्न् इदं नो वक्तुम् अर्हसि 1122004 श्री-भगवान् उवाच 11220041 युक्तं च सन्ति सर्वत्र भाषन्ते ब्राह्मणा यथा 11220043 मायां मदीयाम् उद्गृह्य वदतां किं नु दुर्घटम् 11220051 नैतद् एवं यथात्थ त्वं यद् अहं वच्मि तत् तथा 11220053 एवं विवदतां हेतुं शक्तयो मे दुरत्ययाः 11220061 यासां व्यतिकराद् आसीद् विकल्पो वदतां पदम् 11220063 प्राप्ते शम-दमेऽप्येति वादस् तम् अनु शाम्यति 11220071 परस्परानुप्रवेशात् तत्त्वानां पुरुषर्षभ 11220073 पौर्वापर्य-प्रसङ्ख्यानं यथा वक्तुर् विवक्षितम् 11220081 एकस्मिन्न् अपि दृश्यन्ते प्रविष्टानीतराणि च 11220083 पूर्वसिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वशः 11220091 पौर्वापर्यम् अतोऽमीषां प्रसङ्ख्यानम् अभीप्सतम् 11220093 यथा विविक्तं यद्-वक्त्रं गृह्णीमो युक्ति-सम्भवात् 11220101 अनाद्य्-अविद्या-युक्तस्य पुरुषस्यात्म-वेदनम् 11220103 स्वतो न सम्भवाद् अन्यस् तत्त्व-ज्ञो ज्ञान-दो भवेत् 11220111 पुरुषेश्वरयोर् अत्र न वैलक्षण्यम् अण्व् अपि 11220113 तद्-अन्य-कल्पनापार्था ज्ञानं च प्रकृतेर् गुणः 11220121 प्रकृतिर् गुण-साम्यं वै प्रकृतेर् नात्मनो गुणाः 11220123 सत्त्वं रजस् तम इति स्थित्य्-उत्पत्त्य्-अन्त-हेतवः 11220131 सत्त्वं ज्ञानं रजः कर्म तमोऽज्ञानम् इहोच्यते 11220133 गुण-व्यतिकरः कालः स्वभावः सूत्रम् एव च 11220141 पुरुषः प्रकृतिर् व्यक्तम् अहङ्कारो नभोऽनिलः 11220143 ज्योतिर् आपः क्षितिर् इति तत्त्वान्य् उक्तानि मे नव 11220151 श्रोत्रं त्वग् दर्शनं घ्राणो जिह्वेति ज्ञान-शक्तयः 11220153 वाक्-पाण्य्-उपस्थ-पाय्व्-अङ्घ्रिः कर्माण्य् अङ्गोभयं मनः 11220161 शब्दः स्पर्शो रसो गन्धो रूपं चेत्य् अर्थ-जातयः 11220163 गत्य्-उक्त्य्-उत्सर्ग-शिल्पानि कर्मायतन-सिद्धयः 11220171 सर्गादौ प्रकृतिर् ह्य् अस्य कार्य-कारण-रूपिणी 11220173 सत्त्वादिभिर् गुणैर् धत्ते पुरुषोऽव्यक्त ईक्षते 11220181 व्यक्तादयो विकुर्वाणा धातवः पुरुषेक्षया 11220183 लब्ध-वीर्याः सृजन्त्य् अण्डं संहताः प्रकृतेर् बलात् 11220191 सप्तैव धातव इति तत्रार्थाः पञ्च खादयः 11220193 ज्ञानम् आत्मोभयाधारस् तद् देहेन्द्रियासवः 11220201 षड् इत्य् अत्रापि भूतानि पञ्च षष्ठः परः पुमान् 11220203 तैर् युक्त आत्म-सम्भूतः सृष्ट्वेदं समुपाविशत् 11220211 चत्वार्य् एवेति तत्रापि तेज आपोऽन्नम् आत्मनः 11220213 जातानि तैर् इदं जातं जन्मावयविनः खलु 11220221 सङ्ख्याने सप्तदशके भूत-मात्रेन्द्रियाणि च 11220223 पञ्च पञ्चैक-मनसा आत्मा सप्तदश स्मृतः 11220231 तद्वत् षोडश-सङ्ख्याने आत्मैव मन उच्यते 11220233 भूतेन्द्रियाणि पञ्चैव मन आत्मा त्रयोदश 11220241 एकादशत्व आत्मासौ महा-भूतेन्द्रियाणि च 11220243 अष्टौ प्रकृतयश् चैव पुरुषश् च नवेत्य् अथ 11220251 इति नाना-प्रसङ्ख्यानं तत्त्वानाम् ऋषिभिः कृतम् 11220253 सर्वं न्याय्यं युक्ति-मत्त्वाद् विदुषां किम् अशोभनम् 1122026 श्री-उद्धव उवाच 11220261 प्रकृतिः पुरुषश् चोभौ यद्य् अप्य् आत्म-विलक्षणौ 11220263 अन्योन्यापाश्रयात् कृष्ण दृश्यते न भिदा तयोः 11220271 प्रकृतौ लक्ष्यते ह्य् आत्मा प्रकृतिश् च तथात्मनि 11220273 एवं मे पुण्डरीकाक्ष महान्तं संशयं हृदि 11220275 छेत्तुम् अर्हसि सर्व-ज्ञ वचोभिर् नय-नैपुणैः 11220281 त्वत्तो ज्ञानं हि जीवानां प्रमोषस् तेऽत्र शक्तितः 11220283 त्वम् एव ह्य् आत्म-मायाया गतिं वेत्थ न चापरः 1122029 श्री-भगवान् उवाच 11220291 प्रकृतिः पुरुषश् चेति विकल्पः पुरुषर्षभ 11220293 एष वैकारिकः सर्गो गुण-व्यतिकरात्मकः 11220301 ममाङ्ग माया गुण-मय्य् अनेकधा 11220302 विकल्प-बुद्धिश् च गुणैर् विधत्ते 11220303 वैकारिकस् त्रि-विधोऽध्यात्मम् एकम् 11220304 अथाधिदैवम् अधिभूतम् अन्यत् 11220311 दृग् रूपम् आर्कं वपुर् अत्र रन्ध्रे 11220312 परस्परं सिध्यति यः स्वतः खे 11220313 आत्मा यद् एषाम् अपरो य आद्यः 11220314 स्वयानुभूत्याखिल-सिद्ध-सिद्धिः 11220315 एवं त्वग्-आदि श्रवणादि चक्षुर् 11220316 जिह्वादि नासादि च चित्त-युक्तम् 11220321 योऽसौ गुण-क्षोभ-कृतो विकारः 11220322 प्रधान-मूलान् महतः प्रसूतः 11220323 अहं त्रि-वृन् मोह-विकल्प-हेतुर् 11220324 वैकारिकस् तामस ऐन्द्रियश् च 11220331 आत्मापरिज्ञान-मयो विवादो 11220332 ह्य् अस्तीति नास्तीति भिदार्थ-निष्ठः 11220333 व्यर्थोऽपि नैवोपरमेत पुंसां 11220334 मत्तः परावृत्त-धियां स्व-लोकात् 1122034 श्री-उद्धव उवाच 11220341 त्वत्तः परावृत्त-धियः स्व-कृतैः कर्मभिः प्रभो 11220343 उच्चावचान् यथा देहान् गृह्णन्ति विसृजन्ति च 11220351 तन् ममाख्याहि गोविन्द दुर्विभाव्यं अनात्मभिः 11220353 न ह्य् एतत् प्रायशो लोके विद्वांसः सन्ति वञ्चिताः 1122036 श्री-भगवान् उवाच 11220361 मनः कर्म-मयं नॄणां इन्द्रियैः पञ्चभिर् युतम् 11220363 लोकाल् लोकं प्रयात्य् अन्य आत्मा तद् अनुवर्तते 11220371 ध्यायन् मनोऽनु विषयान् दृष्टान् वानुश्रुतान् अथ 11220373 उद्यत् सीदत् कर्म-तन्त्रं स्मृतिस् तद् अनु शाम्यति 11220391 विषयाभिनिवेशेन नात्मानं यत् स्मरेत् पुनः 11220393 जन्तोर् वै कस्यचिद् धेतोर् मृत्युर् अत्यन्त-विस्मृतिः 11220401 जन्म त्व् आत्मतया पुंसः सर्व-भावेन भूरि-द 11220403 विषय-स्वीकृतिं प्राहुर् यथा स्वप्न-मनोरथः 11220411 स्वप्नं मनोरथं चेत्थं प्राक्तनं न स्मरत्य् असौ 11220413 तत्र पूर्वम् इवात्मानम् अपूर्वं चानुपश्यति 11220421 इन्द्रियायन-सृष्ट्येदं त्रै-विध्यं भाति वस्तुनि 11220423 बहिर्-अन्तर्-भिदा-हेतुर् जनोऽसज्-जन-कृद् यथा 11220431 नित्यदा ह्य् अङ्ग भूतानि भवन्ति न भवन्ति च 11220433 कालेनालक्ष्य-वेगेन सूक्ष्मत्वात् तन् न दृश्यते 11220441 यथार्चिषां स्रोतसां च फलानां वा वनस्पतेः 11220443 तथैव सर्व-भूतानां वयो-'वस्थादयः कृताः 11220451 सोऽयं दीपोऽर्चिषां यद्वत् स्रोतसां तद् इदं जलम् 11220453 सोऽयं पुमान् इति नृणां मृषा गीर् धीर् मृषायुषाम् 11220461 मा स्वस्य कर्म-बीजेन जायते सोऽप्य् अयं पुमान् 11220463 म्रियते वामरो भ्रान्त्या यथाग्निर् दारु-संयुतः 11220471 निषेक-गर्भ-जन्मानि बाल्य-कौमार-यौवनम् 11220473 वयो-मध्यं जरा मृत्युर् इत्य् अवस्थास् तनोर् नव 11220481 एता मनोरथ-मयीर् हान्यस्योच्चावचास् तनूः 11220483 गुण-सङ्गाद् उपादत्ते क्वचित् कश्चिज् जहाति च 11220491 आत्मनः पितृ-पुत्राभ्याम् अनुमेयौ भवाप्ययौ 11220493 न भवाप्यय-वस्तूनाम् अभिज्ञो द्वय-लक्षणः 11220501 तरोर् बीज-विपाकाभ्यां यो विद्वाञ् जन्म-संयमौ 11220503 तरो विलक्षणो द्रष्टा एवं द्रष्टा तनोः पृथक् 11220511 प्रकृतेर् एवम् आत्मानम् अविविच्याबुधः पुमान् 11220513 तत्त्वेन स्पर्श-सम्मूढः संसारं प्रतिपद्यते 11220521 सत्त्व-सङ्गाद् ऋषीन् देवान् रजसासुर-मानुषान् 11220523 तमसा भूत-तिर्यक्त्वं भ्रामितो याति कर्मभिः 11220531 नृत्यतो गायतः पश्यन् यथैवानुकरोति तान् 11220533 एवं बुद्धि-गुणान् पश्यन्न् अनीहोऽप्य् अनुकार्यते 11220541 यथाम्भसा प्रचलता तरवोऽपि चला इव 11220543 चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमतीव भूः 11220551 यथा मनोरथ-धियो विषयानुभवो मृषा 11220553 स्वप्न-दृष्टाश् च दाशार्ह तथा संसार आत्मनः 11220561 अर्थे ह्य् अविद्यमानेऽपि संसृतिर् न निवर्तते 11220563 ध्यायतो विषयान् अस्य स्वप्नेऽनर्थागमो यथा 11220571 तस्माद् उद्धव मा भुङ्क्ष्व विषयान् असद्-इन्द्रियैः 11220573 आत्माग्रहण-निर्भातं पश्य वैकल्पिकं भ्रमम् 11220581 क्षिप्तोऽवमानितोऽसद्भिः प्रलब्धोऽसूयितोऽथ वा 11220583 ताडितः सन्निरुद्धो वा वृत्त्या वा परिहापितः 11220591 निष्ठ्युतो मूत्रितो वाज्ञैर् बहुधैवं प्रकम्पितः 11220593 श्रेयस्-कामः कृच्छ्र-गत आत्मनात्मानम् उद्धरेत् 1122060 श्री-उद्धव उवाच 11220601 यथैवम् अनुबुध्येयं वद नो वदतां वर 11220603 सु-दुःसहम् इमं मन्य आत्मन्य् असद्-अतिक्रमम् 11220611 विदुषाम् अपि विश्वात्मन् प्रकृतिर् हि बलीयसी 11220613 ऋते त्वद्-धर्म-निरतान् शान्तांस् ते चरणालयान् 1123001 श्री-बादरायणिर् उवाच 11230011 स एवम् आशंसित उद्धवेन 11230012 भागवत-मुख्येन दाशार्ह-मुख्यः 11230013 सभाजयन् भृत्य-वचो मुकुन्दस् 11230014 तम् आबभाषे श्रवणीय-वीर्यः 1123002 श्री-भगवान् उवाच 11230021 बार्हस्पत्य स नास्त्य् अत्र साधुर् वै दुर्जनेरितैः 11230023 दुरुक्तैर् भिन्नम् आत्मानं यः समाधातुम् ईश्वरः 11230031 न तथा तप्यते विद्धः पुमान् बाणैस् तु मर्म-गैः 11230033 यथा तुदन्ति मर्म-स्था ह्य् असतां परुषेषवः 11230041 कथयन्ति महत् पुण्यम् इतिहासम् इहोद्धव 11230043 तम् अहं वर्णयिष्यामि निबोध सु-समाहितः 11230051 केनचिद् भिक्षुणा गीतं परिभूतेन दुर्जनैः 11230053 स्मरता धृति-युक्तेन विपाकं निज-कर्मणाम् 11230061 अवन्तिषु द्विजः कश्चिद् आसीद् आठ्य-तमः श्रिया 11230063 वार्ता-वृत्तिः कदर्यस् तु कामी लुब्धोऽति-कोपनः 11230071 ज्ञातयोऽतिथयस् तस्य वाङ्-मात्रेणापि नार्चिताः 11230073 शून्यावसथ आत्मापि काले कामैर् अनर्चितः 11230081 दुःशीलस्य कदर्यस्य द्रुह्यन्ते पुत्र-बान्धवाः 11230083 दारा दुहितरो भृत्या विषण्णा नाचरन् प्रियम् 11230091 तस्यैवं यक्ष-वित्तस्य च्युतस्योभय-लोकतः 11230093 धर्म-काम-विहीनस्य चुक्रुधुः पञ्च-भागिनः 11230101 तद्-अवध्यान-विस्रस्त- पुण्य-स्कन्धस्य भूरि-द 11230103 अर्थोऽप्य् अगच्छन् निधनं बह्व्-आयास-परिश्रमः 11230111 ज्ञातयो जगृहुः किञ्चित् किञ्चिद् दस्यव उद्धव 11230113 दैवतः कालतः किञ्चिद् ब्रह्म-बन्धोर् नृ-पार्थिवात् 11230121 स एवं द्रविणे नष्टे धर्म-काम-विवर्जितः 11230123 उपेक्षितश् च स्व-जनैश् चिन्ताम् आप दुरत्ययाम् 11230131 तस्यैवं ध्यायतो दीर्घं नष्ट-रायस् तपस्विनः 11230133 खिद्यतो बाष्प-कण्ठस्य निर्वेदः सु-महान् अभूत् 11230141 स चाहेदम् अहो कष्टं वृथात्मा मेऽनुतापितः 11230143 स धर्माय न कामाय यस्यार्थायास ईदृशः 11230151 प्रायेणार्थाः कदर्याणां न सुखाय कदाचन 11230153 इह चात्मोपतापाय मृतस्य नरकाय च 11230161 यशो यशस्विनां शुद्धं श्लाघ्या ये गुणिनां गुणाः 11230163 लोभः स्व्-अल्पोऽप्य् तान् हन्ति श्वित्रो रूपम् इवेप्सितम् 11230171 अर्थस्य साधने सिद्धे उत्कर्षे रक्षणे व्यये 11230173 नाशोपभोग आयासस् त्रासश् चिन्ता भ्रमो नृणाम् 11230181 स्तेयं हिंसानृतं दम्भः कामः क्रोधः स्मयो मदः 11230183 भेदो वैरम् अविश्वासः संस्पर्धा व्यसनानि च 11230191 एते पञ्चदशानर्था ह्य् अर्थ-मूला मता नृणाम् 11230193 तस्माद् अनर्थम् अर्थाख्यं श्रेयो-'र्थी दूरतस् त्यजेत् 11230201 भिद्यते भ्रातरो दाराः पितरः सुहृदस् तथा 11230203 एकास्निग्धाः काकिणिना सद्यः सर्वेऽरयः कृताः 11230211 अर्थेनाल्पीयसा ह्य् एते संरब्धा दीप्त-मन्यवः 11230213 त्यजन्त्य् आशु स्पृधो घ्नन्ति सहसोत्सृज्य सौहृदम् 11230221 लब्ध्वा जन्मामर-प्रार्थ्यं मानुष्यं तद् द्विजाग्र्यताम् 11230223 तद् अनादृत्य ये स्वार्थं घ्नन्ति यान्त्य् अशुभां गतिम् 11230231 स्वर्गापवर्गयोर् द्वारं प्राप्य लोकम् इमं पुमान् 11230233 द्रविणे कोऽनुषज्जेत मर्त्योऽनर्थस्य धामनि 11230241 देवर्षि-पितृ-भूतानि ज्ञातीन् बन्धूंश् च भागिनः 11230243 असंविभज्य चात्मानं यक्ष-वित्तः पतत्य् अधः 11230251 व्यर्थयार्थेहया वित्तं प्रमत्तस्य वयो बलम् 11230253 कुशला येन सिध्यन्ति जरठः किं नु साधये 11230261 कस्मात् सङ्क्लिश्यते विद्वान् व्यर्थयार्थेहयासकृत् 11230263 कस्यचिन् मायया नूनं लोकोऽयं सु-विमोहितः 11230271 किं धनैर् धन-दैर् वा किं कामैर् वा काम-दैर् उत 11230273 मृत्युना ग्रस्यमानस्य कर्मभिर् वोत जन्म-दैः 11230281 नूनं मे भगवांस् तुष्टः सर्व-देव-मयो हरिः 11230283 येन नीतो दशाम् एतां निर्वेदश् चात्मनः प्लवः 11230291 सोऽहं कालावशेषेण शोषयिष्येऽङ्गम् आत्मनः 11230293 अप्रमत्तोऽखिल-स्वार्थे यदि स्यात् सिद्ध आत्मनि 11230301 तत्र माम् अनुमोदेरन् देवास् त्रि-भुवनेश्वराः 11230303 मुहूर्तेन ब्रह्म-लोकं खट्वाङ्गः समसाधयत् 1123031 श्री-भगवान् उवाच 11230311 इत्य् अभिप्रेत्य मनसा ह्य् आवन्त्यो द्विज-सत्तमः 11230313 उन्मुच्य हृदय-ग्रन्थीन् शान्तो भिक्षुर् अभून् मुनिः 11230321 स चचार महीम् एतां संयतात्मेन्द्रियानिलः 11230323 भिक्षार्थं नगर-ग्रामान् असङ्गोऽलक्षितोऽविशत् 11230331 तं वै प्रवयसं भिक्षुम् अवधूतम् असज्-जनाः 11230333 दृष्ट्वा पर्यभवन् भद्र बह्वीभिः परिभूतिभिः 11230341 केचित् त्रि-वेणुं जगृहुर् एके पात्रं कमण्डलुम् 11230343 पीठं चैकेऽक्ष-सूत्रं च कन्थां चीराणि केचन 11230351 प्रदाय च पुनस् तानि दर्शितान्य् आददुर् मुनेः 11230353 अन्नं च भैक्ष्य-सम्पन्नं भुञ्जानस्य सरित्-तटे 11230361 मूत्रयन्ति च पापिष्ठाः ष्ठीवन्त्य् अस्य च मूर्धनि 11230363 यत-वाचं वाचयन्ति ताडयन्ति न वक्ति चेत् 11230371 तर्जयन्त्य् अपरे वाग्भिः स्तेनोऽयम् इति वादिनः 11230373 बध्नन्ति रज्ज्वा तं केचिद् बध्यतां बध्यताम् इति 11230381 क्षिपन्त्य् एकेऽवजानन्त एष धर्म-ध्वजः शठः 11230383 क्षीण-वित्त इमां वृत्तिम् अग्रहीत् स्व-जनोज्झितः 11230391 अहो एष महा-सारो धृति-मान् गिरि-राड् इव 11230393 मौनेन साधयत्य् अर्थं बक-वद् दृढ-निश्चयः 11230401 इत्य् एके विहसन्त्य् एनम् एके दुर्वातयन्ति च 11230403 तं बबन्धुर् निरुरुधुर् यथा क्रीडनकं द्विजम् 11230411 एवं स भौतिकं दुःखं दैविकं दैहिकं च यत् 11230413 भोक्तव्यम् आत्मनो दिष्टं प्राप्तं प्राप्तम् अबुध्यत 11230421 परिभूत इमां गाथाम् अगायत नराधमैः 11230423 पातयद्भिः स्व-धर्म-स्थो धृतिम् आस्थाय सात्त्विकीम् 1123043 द्विज उवाच 11230431 नायं जन मे सुख-दुःख-हेतुर् 11230432 न देवतात्मा ग्रह-कर्म-कालाः 11230433 मनः परं कारणम् आमनन्ति 11230434 संसार-चक्रं परिवर्तयेद् यत् 11230441 मनो गुणान् वै सृजते बलीयस् 11230442 ततश् च कर्माणि विलक्षणानि 11230443 शुक्लानि कृष्णान्य् अथ लोहितानि 11230444 तेभ्यः स-वर्णाः सृतयो भवन्ति 11230451 अनीह आत्मा मनसा समीहता 11230452 हिरण्-मयो मत्-सख उद्विचष्टे 11230453 मनः स्व-लिङ्गं परिगृह्य कामान् 11230454 जुषन् निबद्धो गुण-सङ्गतोऽसौ 11230461 दानं स्व-धर्मो नियमो यमश् च 11230462 श्रुतं च कर्माणि च सद्-व्रतानि 11230463 सर्वे मनो-निग्रह-लक्षणान्ताः 11230464 परो हि योगो मनसः समाधिः 11230471 समाहितं यस्य मनः प्रशान्तं 11230472 दानादिभिः किं वद तस्य कृत्यम् 11230473 असंयतं यस्य मनो विनश्यद् 11230474 दानादिभिश् चेद् अपरं किम् एभिः 11230481 मनो-वशेऽन्ये ह्य् अभवन् स्म देवा 11230482 मनश् च नान्यस्य वशं समेति 11230483 भीष्मो हि देवः सहसः सहीयान् 11230484 युञ्ज्याद् वशे तं स हि देव-देवः 11230491 तं दुर्जयं शत्रुम् असह्य-वेगम् 11230492 अरुन्-तुदं तन् न विजित्य केचित् 11230493 कुर्वन्त्य् असद्-विग्रहम् अत्र मर्त्यैर् 11230494 मित्राण्य् उदासीन-रिपून् विमूढाः 11230501 देहं मनो-मात्रम् इमं गृहीत्वा 11230502 ममाहम् इत्य् अन्ध-धियो मनुष्याः 11230503 एषोऽहम् अन्योऽहम् इति भ्रमेण 11230504 दुरन्त-पारे तमसि भ्रमन्ति 11230511 जनस् तु हेतुः सुख-दुःखयोश् चेत् 11230512 किम् आत्मनश् चात्र हि भौमयोस् तत् 11230513 जिह्वां क्वचित् सन्दशति स्व-दद्भिस् 11230514 तद्-वेदनायां कतमाय कुप्येत् 11230521 दुःखस्य हेतुर् यदि देवतास् तु 11230522 किम् आत्मनस् तत्र विकारयोस् तत् 11230523 यद् अङ्गम् अङ्गेन निहन्यते क्वचित् 11230524 क्रुध्येत कस्मै पुरुषः स्व-देहे 11230531 आत्मा यदि स्यात् सुख-दुःख-हेतुः 11230532 किम् अन्यतस् तत्र निज-स्वभावः 11230533 न ह्य् आत्मनोऽन्यद् यदि तन् मृषा स्यात् 11230534 क्रुध्येत कस्मान् न सुखं न दुःखम् 11230541 ग्रहा निमित्तं सुख-दुःखयोश् चेत् 11230542 किम् आत्मनोऽजस्य जनस्य ते वै 11230543 ग्रहैर् ग्रहस्यैव वदन्ति पीडां 11230544 क्रुध्येत कस्मै पुरुषस् ततोऽन्यः 11230551 कर्मास्तु हेतुः सुख-दुःखयोश् चेत् 11230552 किम् आत्मनस् तद् धि जडाजडत्वे 11230553 देहस् त्व् अचित् पुरुषोऽयं सुपर्णः 11230554 क्रुध्येत कस्मै न हि कर्म मूलम् 11230561 कालस् तु हेतुः सुख-दुःखयोश् चेत् 11230562 किम् आत्मनस् तत्र तद्-आत्मकोऽसौ 11230563 नाग्नेर् हि तापो न हिमस्य तत् स्यात् 11230564 क्रुध्येत कस्मै न परस्य द्वन्द्वम् 11230571 न केनचित् क्वापि कथञ्चनास्य 11230572 द्वन्द्वोपरागः परतः परस्य 11230573 यथाहमः संसृति-रूपिणः स्याद् 11230574 एवं प्रबुद्धो न बिभेति भूतैः 11230581 एतां स आस्थाय परात्म-निष्ठाम् 11230582 अध्यासितां पूर्व-तमैर् महर्षिभिः 11230583 अहं तरिष्यामि दुरन्त-पारं 11230584 तमो मुकुन्दाङ्घ्रि-निषेवयैव 1123059 श्री-भगवान् उवाच 11230591 निर्विद्य नष्ट-द्रविणे गत-क्लमः 11230592 प्रव्रज्य गां पर्यटमान इत्थम् 11230593 निराकृतोऽसद्भिर् अपि स्व-धर्माद् 11230594 अकम्पितोऽमूं मुनिर् आह गाथाम् 11230601 सुख-दुःख-प्रदो नान्यः पुरुषस्यात्म-विभ्रमः 11230603 मित्रोदासीन-रिपवः संसारस् तमसः कृतः 11230611 तस्मात् सर्वात्मना तात निगृहाण मनो धिया 11230613 मय्य् आवेशितया युक्त एतावान् योग-सङ्ग्रहः 11230621 य एतां भिक्षुणा गीतां ब्रह्म-निष्ठां समाहितः 11230623 धारयञ् छ्रावयञ् छृण्वन् द्वन्द्वैर् नैवाभिभूयते 1124001 श्री-भगवान् उवाच 11240011 अथ ते सम्प्रवक्ष्यामि साङ्ख्यं पूर्वैर् विनिश्चितम् 11240013 यद् विज्ञाय पुमान् सद्यो जह्याद् वैकल्पिकं भ्रमम् 11240021 आसीज् ज्ञानम् अथो अर्थ एकम् एवाविकल्पितम् 11240023 यदा विवेक-निपुणा आदौ कृत-युगेऽयुगे 11240031 तन् माया-फल-रूपेण केवलं निर्विकल्पितम् 11240033 वाङ्-मनो-'गोचरं सत्यं द्विधा समभवद् बृहत् 11240041 तयोर् एकतरो ह्य् अर्थः प्रकृतिः सोभयात्मिका 11240043 ज्ञानं त्व् अन्यतमो भावः पुरुषः सोऽभिधीयते 11240051 तमो रजः सत्त्वम् इति प्रकृतेर् अभवन् गुणाः 11240053 मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन च 11240061 तेभ्यः समभवत् सूत्रं महान् सूत्रेण संयुतः 11240063 ततो विकुर्वतो जातो योऽहङ्कारो विमोहनः 11240071 वैकारिकस् तैजसश् च तामसश् चेत्य् अहं त्रि-वृत् 11240073 तन्-मात्रेन्द्रिय-मनसां कारणं चिद्-अचिन्-मयः 11240081 अर्थस् तन्-मात्रिकाज् जज्ञे तामसाद् इन्द्रियाणि च 11240083 तैजसाद् देवता आसन्न् एकादश च वैकृतात् 11240091 मया सञ्चोदिता भावाः सर्वे संहत्य-कारिणः 11240093 अण्डम् उत्पादयाम् आसुर् ममायतनम् उत्तमम् 11240101 तस्मिन्न् अहं समभवम् अण्डे सलिल-संस्थितौ 11240103 मम नाभ्याम् अभूत् पद्मं विश्वाख्यं तत्र चात्म-भूः 11240111 सोऽसृजत् तपसा युक्तो रजसा मद्-अनुग्रहात् 11240113 लोकान् स-पालान् विश्वात्मा भूर् भुवः स्वर् इति त्रिधा 11240121 देवानाम् ओक आसीत् स्वर् भूतानां च भुवः पदम् 11240123 मर्त्यादीनां च भूर् लोकः सिद्धानां त्रितयात् परम् 11240131 अधोऽसुराणां नागानां भूमेर् ओकोऽसृजत् प्रभुः 11240133 त्रि-लोक्यां गतयः सर्वाः कर्मणां त्रि-गुणात्मनाम् 11240141 योगस्य तपसश् चैव न्यासस्य गतयोऽमलाः 11240143 महर् जनस् तपः सत्यं भक्ति-योगस्य मद्-गतिः 11240151 मया कालात्मना धात्रा कर्म-युक्तम् इदं जगत् 11240153 गुण-प्रवाह एतस्मिन्न् उन्मज्जति निमज्जति 11240161 अणुर् बृहत् कृशः स्थूलो यो यो भावः प्रसिध्यति 11240163 सर्वोऽप्य् उभय-संयुक्तः प्रकृत्या पुरुषेण च 11240171 यस् तु यस्यादिर् अन्तश् च स वै मध्यं च तस्य सन् 11240173 विकारो व्यवहारार्थो यथा तैजस-पार्थिवाः 11240181 यद् उपादाय पूर्वस् तु भावो विकुरुतेऽपरम् 11240183 आदिर् अन्तो यदा यस्य तत् सत्यम् अभिधीयते 11240191 प्रकृतिर् यस्योपादानम् आधारः पुरुषः परः 11240193 सतोऽभिव्यञ्जकः कालो ब्रह्म तत् त्रितयं त्व् अहम् 11240201 सर्गः प्रवर्तते तावत् पौर्वापर्येण नित्यशः 11240203 महान् गुण-विसर्गार्थः स्थित्य्-अन्तो यावद् ईक्षणम् 11240211 विरां मयासाद्यमानो लोक-कल्प-विकल्पकः 11240213 पञ्चत्वाय विशेषाय कल्पते भुवनैः सह 11240221 अन्ने प्रलीयते मर्त्यम् अन्नं धानासु लीयते 11240223 धाना भूमौ प्रलीयन्ते भूमिर् गन्धे प्रलीयते 11240231 अप्सु प्रलीयते गन्ध आपश् च स्व-गुणे रसे 11240233 लीयते ज्योतिषि रसो ज्योती रूपे प्रलीयते 11240241 रूपं वायौ च स स्पर्शे लीयते सोऽपि चाम्बरे 11240243 अम्बरं शब्द-तन्-मात्र इन्द्रियाणि स्व-योनिषु 11240251 योनिर् वैकारिके सौम्य लीयते मनसीश्वरे 11240253 शब्दो भूतादिम् अप्येति भूतादिर् महति प्रभुः 11240261 स लीयते महान् स्वेषु गुणेषु गुण-वत्तमः 11240263 तेऽव्यक्ते सम्प्रलीयन्ते तत् काले लीयतेऽव्यये 11240271 कालो माया-मये जीवे जीव आत्मनि मय्य् अजे 11240273 आत्मा केवल आत्म-स्थो विकल्पापाय-लक्षणः 11240281 एवम् अन्वीक्षमाणस्य कथं वैकल्पिको भ्रमः 11240283 मनसो हृदि तिष्ठेत व्योम्नीवार्कोदये तमः 11240291 एष साङ्ख्य-विधिः प्रोक्तः संशय-ग्रन्थि-भेदनः 11240293 प्रतिलोमानुलोमाभ्यां परावर-दृशा मया 1125001 श्री-भगवान् उवाच 11250011 गुणानाम् असम्मिश्राणां पुमान् येन यथा भवेत् 11250013 तन् मे पुरुष-वर्येदम् उपधारय शंसतः 11250021 शमो दमस् तितिक्षेक्षा तपः सत्यं दया स्मृतिः 11250023 उष्टिस् त्यागोऽस्पृहा श्रद्धा ह्रीर् दयादिः स्व-निर्वृतिः 11250031 काम ईहा मदस् तृष्णा स्तम्भ आशीर् भिदा सुखम् 11250033 मदोत्साहो यशः-प्रीतिर् हास्यं वीर्यं बलोद्यमः 11250041 क्रोधो लोभोऽनृतं हिंसा याच्ञा दम्भः क्लमः कलिः 11250043 शोक-मोहौ विषादार्ती निद्राशा भीर् अनुद्यमः 11250051 सत्त्वस्य रजसश् चैतास् तमसश् चानुपूर्वशः 11250053 वृत्तयो वर्णित-प्रायाः सन्निपातम् अथो शृणु 11250061 सन्निपातस् त्व् अहम् इति ममेत्य् उद्धव या मतिः 11250063 व्यवहारः सन्निपातो मनो-मात्रेन्द्रियासुभिः 11250071 धर्मे चार्थे च कामे च यदासौ परिनिष्ठितः 11250073 गुणानां सन्निकर्षोऽयं श्रद्धा-रति-धनावहः 11250081 प्रवृत्ति-लक्षणे निष्ठा पुमान् यर्हि गृहाश्रमे 11250083 स्व-धर्मे चानु तिष्ठेत गुणानां समितिर् हि सा 11250091 पुरुषं सत्त्व-संयुक्तम् अनुमीयाच् छमादिभिः 11250093 कामादिभी रजो-युक्तं क्रोधाद्यैस् तमसा युतम् 11250101 यदा भजति मां भक्त्या निरपेक्षः स्व-कर्मभिः 11250103 तं सत्त्व-प्रकृतिं विद्यात् पुरुषं स्त्रियम् एव वा 11250111 यदा आशिष आशास्य मां भजेत स्व-कर्मभिः 11250113 तं रजः-प्रकृतिं विद्याद् हिंसाम् आशास्य तामसम् 11250121 सत्त्वं रजस् तम इति गुणा जीवस्य नैव मे 11250123 चित्त-जा यैस् तु भूतानां सज्जमानो निबध्यते 11250131 यदेतरौ जयेत् सत्त्वं भास्वरं विशदं शिवम् 11250133 तदा सुखेन युज्येत धर्म-ज्ञानादिभिः पुमान् 11250141 यदा जयेत् तमः सत्त्वं रजः सङ्गं भिदा चलम् 11250143 तदा दुःखेन युज्येत कर्मणा यशसा श्रिया 11250151 यदा जयेद् रजः सत्त्वं तमो मूढं लयं जडम् 11250153 युज्येत शोक-मोहाभ्यां निद्रया हिंसयाशया 11250161 यदा चित्तं प्रसीदेत इन्द्रियाणां च निर्वृतिः 11250163 देहेऽभयं मनो-'सङ्गं तत् सत्त्वं विद्धि मत्-पदम् 11250171 विकुर्वन् क्रियया चा-धीर् अनिवृत्तिश् च चेतसाम् 11250173 गात्रास्वास्थ्यं मनो भ्रान्तं रज एतैर् निशामय 11250181 सीदच् चित्तं विलीयेत चेतसो ग्रहणेऽक्षमम् 11250183 मनो नष्टं तमो ग्लानिस् तमस् तद् उपधारय 11250191 एधमाने गुणे सत्त्वे देवानां बलम् एधते 11250193 असुराणां च रजसि तमस्य् उद्धव रक्षसाम् 11250201 सत्त्वाज् जागरणं विद्याद् रजसा स्वप्नम् आदिशेत् 11250203 प्रस्वापं तमसा जन्तोस् तुरीयं त्रिषु सन्ततम् 11250211 उपर्य् उपरि गच्छन्ति सत्त्वेन ब्राह्मणा जनाः 11250213 तमसाधोऽध A-मुख्याद् रजसान्तर-चारिणः 11250221 सत्त्वे प्रलीनाः स्वर् यान्ति नर-लोकं रजो-लयाः 11250223 तमो-लयास् तु निरयं यान्ति माम् एव निर्गुणाः 11250231 मद्-अर्पणं निष्फलं वा सात्त्विकं निज-कर्म तत् 11250233 राजसं फल-सङ्कल्पं हिंसा-प्रायादि तामसम् 11250241 कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं च यत् 11250243 प्राकृतं तामसं ज्ञानं मन्-निष्ठं निर्गुणं स्मृतम् 11250251 वनं तु सात्त्विको वासो ग्रामो राजस उच्यते 11250253 तामसं द्यूत-सदनं मन्-निकेतं तु निर्गुणम् 11250261 सात्त्विकः कारकोऽसङ्गी रागान्धो राजसः स्मृतः 11250263 तामसः स्मृति-विभ्रष्टो निर्गुणो मद्-अपाश्रयः 11250271 सात्त्विक्य् आध्यात्मिकी श्रद्धा कर्म-श्रद्धा तु राजसी 11250273 तामस्य् अधर्मे या श्रद्धा मत्-सेवायां तु निर्गुणा 11250281 पथ्यं पूतम् अनायस्तम् आहार्यं सात्त्विकं स्मृतम् 11250283 राजसं चेन्द्रिय-प्रेष्ठं तामसं चार्ति-दाशुचि 11250291 सात्त्विकं सुखम् आत्मोत्थं विषयोत्थं तु राजसम् 11250293 तामसं मोह-दैन्योत्थं निर्गुणं मद्-अपाश्रयम् 11250301 द्रव्यं देशः फलं कालो ज्ञानं कर्म च कारकः 11250303 श्रद्धावस्थाकृतिर् निष्ठा त्रै-गुण्यः सर्व एव हि 11250311 सर्वे गुण-मया भावाः पुरुषाव्यक्त-धिष्ठिताः 11250313 दृष्टं श्रुतम् अनुध्यातं बुद्ध्या वा पुरुषर्षभ 11250321 एताः संसृतयः पुंसो गुण-कर्म-निबन्धनाः 11250323 येनेमे निर्जिताः सौम्य गुणा जीवेन चित्त-जाः 11250325 भक्ति-योगेन मन्-निष्ठो मद्-भावाय प्रपद्यते 11250331 तस्माद् देहम् इमं लब्ध्वा ज्ञान-विज्ञान-सम्भवम् 11250333 गुण-सङ्गं विनिर्धूय मां भजन्तु विचक्षणाः 11250341 निःसङ्गो मां भजेद् विद्वान् अप्रमत्तो जितेन्द्रियः 11250343 रजस् तमश् चाभिजयेत् सत्त्व-संसेवया मुनिः 11250351 सत्त्वं चाभिजयेद् युक्तो नैरपेक्ष्येण शान्त-धीः 11250353 सम्पद्यते गुणैर् मुक्तो जीवो जीवं विहाय माम् 11250361 जीवो जीव-विनिर्मुक्तो गुणैश् चाशय-सम्भवैः 11250363 मयैव ब्रह्मणा पूर्णो न बहिर् नान्तरश् चरेत् 1126001 श्री-भगवान् उवाच 11260011 मल्-लक्षणम् इमं कायं लब्ध्वा मद्-धर्म आस्थितः 11260013 आनन्दं परमात्मानम् आत्म-स्थं समुपैति माम् 11260021 गुण-मय्या जीव-योन्या विमुक्तो ज्ञान-निष्ठया 11260023 गुणेषु माया-मात्रेषु दृश्यमानेष्व् अवस्तुतः 11260025 वर्तमानोऽपि न पुमान् युज्यतेऽवस्तुभिर् गुणैः 11260031 सङ्गं न कुर्याद् असतां शिश्नोदर-तृपां क्वचित् 11260033 तस्यानुगस् तमस्य् अन्धे पतत्य् अन्धानुगान्ध-वत् 11260041 ऐलः सम्राड् इमां गाथाम् अगायत बृहच्-छ्रवाः 11260043 उर्वशी-विरहान् मुह्यन् निर्विण्णः शोक-संयमे 11260051 त्यक्त्वात्मानं व्रजन्तीं तां नग्न उन्मत्त-वन् नृपः 11260053 विलपन्न् अन्वगाज् जाये घोरे तिष्ठेति विक्लवः 11260061 कामान् अतृप्तोऽनुजुषन् क्षुल्लकान् वर्ष-यामिनीः 11260063 न वेद यान्तीर् नायान्तीर् उर्वश्य्-आकृष्ट-चेतनः 1126007 ऐल उवाच 11260071 अहो मे मोह-विस्तारः काम-कश्मल-चेतसः 11260073 देव्या गृहीत-कण्ठस्य नायुः-खण्डा इमे स्मृताः 11260081 नाहं वेदाभिनिर्मुक्तः सूर्यो वाभ्युदितोऽमुया 11260083 मूषितो वर्ष-पूगानां बताहानि गतान्य् उत 11260091 अहो मे आत्म-सम्मोहो येनात्मा योषितां कृतः 11260093 क्रीडा-मृगश् चक्रवर्ती नरदेव-शिखामणिः 11260101 स-परिच्छदम् आत्मानं हित्वा तृणम् इवेश्वरम् 11260103 यान्तीं स्त्रियं चान्वगमं नग्न उन्मत्त-वद् रुदन् 11260111 कुतस् तस्यानुभावः स्यात् तेज ईशत्वम् एव वा 11260113 योऽन्वगच्छन् स्त्रियं यान्तीं खर-वत् पाद-ताडितः 11260121 किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा 11260123 किं विविक्तेन मौनेन स्त्रीभिर् यस्य मनो हृतम् 11260131 स्वार्थस्याकोविदं धिङ् मां मूर्खं पण्डित-मानिनम् 11260133 योऽहम् ईश्वरतां प्राप्य स्त्रीभिर् गो-खर-वज् जितः 11260141 सेवतो वर्ष-पूगान् मे उर्वश्या अधरासवम् 11260143 न तृप्यत्य् आत्म-भूः कामो वह्निर् आहुतिभिर् यथा 11260151 पुंश्चल्यापहृतं चित्तं को न्व् अन्यो मोचितुं प्रभुः 11260153 आत्मारामेश्वरम् ऋते भगवन्तम् अधोक्षजम् 11260161 बोधितस्यापि देव्या मे सूक्त-वाक्येन दुर्मतेः 11260163 मनो-गतो महा-मोहो नापयात्य् अजितात्मनः 11260171 किम् एतया नोऽपकृतं रज्ज्वा वा सर्प-चेतसः 11260173 द्रष्टुः स्वरूपाविदुषो योऽहं यद् अजितेन्द्रियः 11260181 क्वायं मलीमसः कायो दौर्गन्ध्याद्य्-आत्मकोऽशुचिः 11260183 क्व गुणाः सौमनस्याद्या ह्य् अध्यासोऽविद्यया कृतः 11260191 पित्रोः किं स्वं नु भार्यायाः स्वामिनोऽग्नेः श्व-गृध्रयोः 11260193 किम् आत्मनः किं सुहृदाम् इति यो नावसीयते 11260201 तस्मिन् कलेवरेऽमेध्ये तुच्छ-निष्ठे विषज्जते 11260203 अहो सु-भद्रं सु-नसं सु-स्मितं च मुखं स्त्रियः 11260211 त्वङ्-मांस-रुधिर-स्नायु- मेदो-मज्जास्थि-संहतौ 11260213 विङ्-मूत्र-पूये रमतां कृमीणां कियद् अन्तरम् 11260221 अथापि नोपसज्जेत स्त्रीषु स्त्रैणेषु चार्थ-वित् 11260223 विषयेन्द्रिय-संयोगान् मनः क्षुभ्यति नान्यथा 11260231 अदृष्टाद् अश्रुताद् भावान् न भाव उपजायते 11260233 असम्प्रयुञ्जतः प्राणान् शाम्यति स्तिमितं मनः 11260241 तस्मात् सङ्गो न कर्तव्यः स्त्रीषु स्त्रैणेषु चेन्द्रियैः 11260243 विदुषां चाप्य् अविस्रब्धः षड्-वर्गः किम् उ मादृशाम् 1126025 श्री-भगवान् उवाच 11260251 एवं प्रगायन् नृप-देव-देवः 11260252 स उर्वशी-लोकम् अथो विहाय 11260253 आत्मानम् आत्मन्य् अवगम्य मां वै 11260254 उपारमज् ज्ञान-विधूत-मोहः 11260261 ततो दुःसङ्गम् उत्सृज्य सत्सु सज्जेत बुद्धिमान् 11260263 सन्त एवास्य छिन्दन्ति मनो-व्यासङ्गम् उक्तिभिः 11260271 सन्तोऽनपेक्षा मच्-चित्ताः प्रशान्ताः सम-दर्शिनः 11260273 निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः 11260281 तेषु नित्यं महा-भाग महा-भागेषु मत्-कथाः 11260283 सम्भवन्ति हि ता n.NAM जुषतां प्रपुनन्त्य् अघम् 11260291 ता ये शृण्वन्ति गायन्ति ह्य् अनुमोदन्ति चादृताः 11260293 मत्-पराः श्रद्दधानाश् च भक्तिं विन्दन्ति ते मयि 11260301 भक्तिं लब्धवतः साधोः किम् अन्यद् अवशिष्यते 11260303 मय्य् अनन्त-गुणे ब्रह्मण्य् आनन्दानुभवात्मनि 11260311 यथोपश्रयमाणस्य भगवन्तं विभावसुम् 11260313 शीतं भयं तमोऽप्येति साधून् संसेवतस् तथा 11260321 निमज्ज्योन्मज्जतां घोरे भवाब्धौ परमायणम् 11260323 सन्तो ब्रह्म-विदः शान्ता नौर् दृढेवाप्सु मज्जताम् 11260331 अन्नं हि प्राणिनां प्राण आर्तानां शरणं त्व् अहम् 11260333 धर्मो वित्तं नृणां प्रेत्य सन्तोऽर्वाग् बिभ्यतोऽरणम् 11260341 सन्तो दिशन्ति चक्षूंषि बहिर् अर्कः समुत्थितः 11260343 देवता बान्धवाः सन्तः सन्त आत्माहम् एव च 11260351 वैतसेनस् ततोऽप्य् एवम् उर्वश्या लोक-निष्पृहः 11260353 मुक्त-सङ्गो महीम् एताम् आत्मारामश् चचार ह 1127001 श्री-उद्धव उवाच 11270011 क्रिया-योगं समाचक्ष्व भवद्-आराधनं प्रभो 11270013 यस्मात् त्वां ये यथार्चन्ति सात्वताः सात्वतर्षभ 11270021 एतद् वदन्ति मुनयो मुहुर् निःश्रेयसं नृणाम् 11270023 नारदो भगवान् व्यास आचार्योऽङ्गिरसः सुतः 11270031 निःसृतं ते मुखाम्भोजाद् यद् आह भगवान् अजः 11270033 पुत्रेभ्यो भृगु-मुख्येभ्यो देव्यै च भगवान् भवः 11270041 एतद् वै सर्व-वर्णानाम् आश्रमाणां च सम्मतम् 11270043 श्रेयसाम् उत्तमं मन्ये स्त्री-शूद्राणां च मान-द 11270051 एतत् कमल-पत्राक्ष कर्म-बन्ध-विमोचनम् 11270053 भक्ताय चानुरक्ताय ब्रूहि विश्वेश्वरेश्वर 1127006 श्री-भगवान् उवाच 11270061 न ह्य् अन्तोऽनन्त-पारस्य कर्म-काण्डस्य चोद्धव 11270063 सङ्क्षिप्तं वर्णयिष्यामि यथावद् अनुपूर्वशः 11270071 वैदिकस् तान्त्रिको मिश्र इति मे त्रि-विधो मखः 11270073 त्रयाणाम् ईप्सितेनैव विधिना मां समर्चयेत् 11270081 यदा स्व-निगमेनोक्तं द्विजत्वं प्राप्य पूरुषः 11270083 यथा यजेत मां भक्त्या श्रद्धया तन् निबोध मे 11270091 अर्चायां स्थण्डिलेऽग्नौ वा सूर्ये वाप्सु हृदि द्विजः 11270093 द्रव्येण भक्ति-युक्तोऽर्चेत् स्व-गुरुं माम् अमायया 11270101 पूर्वं स्नानं प्रकुर्वीत धौत-दन्तोऽङ्ग-शुद्धये 11270103 उभयैर् अपि च स्नानं मन्त्रैर् मृद्-ग्रहणादिना 11270111 सन्ध्योपास्त्यादि-कर्माणि वेदेनाचोदितानि मे 11270113 पूजां तैः कल्पयेत् सम्यक्- सङ्कल्पः कर्म-पावनीम् 11270121 शैली दारु-मयी लौही लेप्या लेख्या च सैकती 11270123 मनो-मयी मणि-मयी प्रतिमाष्ट-विधा स्मृता 11270131 चलाचलेति द्वि-विधा प्रतिष्ठा जीव-मन्दिरम् 11270133 उद्वासावाहने न स्तः स्थिरायाम् उद्धवार्चने 11270141 अस्थिरायां विकल्पः स्यात् स्थण्डिले तु भवेद् द्वयम् 11270143 स्नपनं त्व् अविलेप्यायाम् अन्यत्र परिमार्जनम् 11270151 द्रव्यैः प्रसिद्धैर् मद्-यागः प्रतिमादिष्व् अमायिनः 11270153 भक्तस्य च यथा-लब्धैर् हृदि भावेन चैव हि 11270161 स्नानालङ्करणं प्रेष्ठम् अर्चायाम् एव तूद्धव 11270163 स्थण्डिले तत्त्व-विन्यासो वह्नाव् आज्य-प्लुतं हविः 11270171 सूर्ये चाभ्यर्हणं प्रेष्ठं सलिले सलिलादिभिः 11270173 श्रद्धयोपाहृतं प्रेष्ठं भक्तेन मम वार्य् अपि 11270181 भूर्य् अप्य् अभक्तोपहृतं न मे तोषाय कल्पते 11270183 गन्धो धूपः सुमनसो दीपोऽन्नाद्यं च किं पुनः 11270191 शुचिः सम्भृत-सम्भारः प्राग्-दर्भैः कल्पितासनः 11270193 आसीनः प्राग् उदग् वार्चेद् अर्चायां त्व् अथ सम्मुखः 11270201 कृत-न्यासः कृत-न्यासां मद्-अर्चां पाणिनामृजेत् 11270203 कलशं प्रोक्षणीयं च यथावद् उपसाधयेत् 11270211 तद्-अद्भिर् देव-यजनं द्रव्याण्य् आत्मानम् एव च 11270213 प्रोक्ष्य पात्राणि त्रीण्य् अद्भिस् तैस् तैर् द्रव्यैश् च साधयेत् 11270221 पाद्यार्घ्याचमनीयार्थं त्रीणि पात्राणि देशिकः 11270223 हृदा शीर्ष्णाथ शिखया गायत्र्या चाभिमन्त्रयेत् 11270231 पिण्डे वाय्व्-अग्नि-संशुद्धे हृत्-पद्म-स्थां परां मम 11270233 अण्वीं जीव-कलां ध्यायेन् नादान्ते सिद्ध-भाविताम् 11270241 तयात्म-भूतया पिण्डे व्याप्ते सम्पूज्य तन्-मयः 11270243 आवाह्यार्चादिषु स्थाप्य न्यस्ताङ्गं मां प्रपूजयेत् 11270251 पाद्योपस्पर्शार्हणादीन् उपचारान् प्रकल्पयेत् 11270253 धर्मादिभिश् च नवभिः कल्पयित्वासनं मम 11270261 पद्मम् अष्ट-दलं तत्र कर्णिका-केसरोज्ज्वलम् 11270263 उभाभ्यां वेद-तन्त्राभ्यां मह्यं तूभय-सिद्धये 11270271 सुदर्शनं पाञ्चजन्यं गदासीषु-धनुर्-हलान् 11270273 मुषलं कौस्तुभं मालां श्रीवत्सं चानुपूजयेत् 11270281 नन्दं सुनन्दं गरुडं प्रचण्डं चण्डम् एव च 11270283 महाबलं बलं चैव कुमुदं कुमुदेक्षणम् 11270291 दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून् सुरान् 11270293 स्वे स्वे स्थाने त्व् अभिमुखान् पूजयेत् प्रोक्षणादिभिः 11270301 चन्दनोशीर-कर्पूर- कुङ्कुमागुरु-वासितैः 11270303 सलिलैः स्नापयेन् मन्त्रैर् नित्यदा विभवे सति 11270311 स्वर्ण-घर्मानुवाकेन महापुरुष-विद्यया 11270313 पौरुषेणापि सूक्तेन सामभी राजनादिभिः 11270321 वस्त्रोपवीताभरण- पत्र-स्रग्-गन्ध-लेपनैः 11270323 अलङ्कुर्वीत स-प्रेम मद्-भक्तो मां यथोचितम् 11270331 पाद्यम् आचमनीयं च गन्धं सुमनसोऽक्षतान् 11270333 धूप-दीपोपहार्याणि दद्यान् मे श्रद्धयार्चकः 11270341 गुड-पायस-सर्पींषि शष्कुल्य्-आपूप-मोदकान् 11270343 संयाव-दधि-सूपांश् च नैवेद्यं सति कल्पयेत् 11270351 अभ्यङ्गोन्मर्दनादर्श- दन्त-धावाभिषेचनम् 11270353 अन्नाद्य-गीत-नृत्यानि पर्वणि स्युर् उतान्व्-अहम् 11270361 विधिना विहिते कुण्डे मेखला-गर्त-वेदिभिः 11270363 अग्निम् आधाय परितः समूहेत् पाणिनोदितम् 11270371 परिस्तीर्याथ पर्युक्षेद् अन्वाधाय यथा-विधि 11270373 प्रोक्षण्यासाद्य द्रव्याणि प्रोक्ष्याग्नौ भावयेत माम् 11270381 तप्त-जाम्बूनद-प्रख्यं शङ्ख-चक्र-गदाम्बुजैः 11270383 लसच्-चतुर्-भुजं शान्तं पद्म-किञ्जल्क-वाससम् 11270391 स्फुरत्-किरीट-कटक- कटि-सूत्र-वराङ्गदम् 11270393 श्रीवत्स-वक्षसं भ्राजत्- कौस्तुभं वन-मालिनम् 11270401 ध्यायन्न् अभ्यर्च्य दारूणि हविषाभिघृतानि च 11270403 प्रास्याज्य-भागाव् आघारौ दत्त्वा चाज्य-प्लुतं हविः 11270411 जुहुयान् मूल-मन्त्रेण षोडशर्चावदानतः 11270413 धर्मादिभ्यो यथा-न्यायं मन्त्रैः स्विष्टि-कृतं बुधः 11270421 अभ्यर्च्याथ नमस्कृत्य पार्षदेभ्यो बलिं हरेत् 11270423 मूल-मन्त्रं जपेद् ब्रह्म स्मरन् नारायणात्मकम् 11270431 दत्त्वाचमनम् उच्छेषं विष्वक्सेनाय कल्पयेत् 11270433 मुख-वासं सुरभिमत् ताम्बूलाद्यम् अथार्हयेत् 11270441 उपगायन् गृणन् नृत्यन् कर्माण्य् अभिनयन् मम 11270443 मत्-कथाः श्रावयन् शृण्वन् मुहूर्तं क्षणिको भवेत् 11270451 स्तवैर् उच्चावचैः स्तोत्रैः पौराणैः प्राकृतैर् अपि 11270453 स्तुत्वा प्रसीद भगवन्न् इति वन्देत दण्ड-वत् 11270461 शिरो मत्-पादयोः कृत्वा बाहुभ्यां च परस्परम् 11270463 प्रपन्नं पाहि माम् ईश भीतं मृत्यु-ग्रहार्णवात् 11270471 इति शेषां मया दत्तां शिरस्य् आधाय सादरम् 11270473 उद्वासयेच् चेद् उद्वास्यं ज्योतिर् ज्योतिषि तत् पुनः 11270481 अर्चादिषु यदा यत्र श्रद्धा मां तत्र चार्चयेत् 11270483 सर्व-भूतेष्व् आत्मनि च सर्वात्माहम् अवस्थितः 11270491 एवं क्रिया-योग-पथैः पुमान् वैदिक-तान्त्रिकैः 11270493 अर्चन्न् उभयतः सिद्धिं मत्तो विन्दत्य् अभीप्सिताम् 11270501 मद्-अर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेद् दृढम् 11270503 पुष्पोद्यानानि रम्याणि पूजा-यात्रोत्सवाश्रितान् 11270511 पूजादीनां प्रवाहार्थं महा-पर्वस्व् अथान्व्-अहम् 11270513 क्षेत्रापण-पुर-ग्रामान् दत्त्वा मत्-सार्ष्टिताम् इयात् 11270521 प्रतिष्ठया सार्वभौमं सद्मना भुवन-त्रयम् 11270523 पूजादिना ब्रह्म-लोकं त्रिभिर् मत्-साम्यताम् इयात् 11270531 माम् एव नैरपेक्ष्येण भक्ति-योगेन विन्दति 11270533 भक्ति-योगं स लभत एवं यः पूजयेत माम् 11270541 यः स्व-दत्तां परैर् दत्तां हरेत सुर-विप्रयोः 11270543 वृत्तिं स जायते विड्-भुग् वर्षाणाम् अयुतायुतम् 11270551 कर्तुश् च सारथेर् हेतोर् अनुमोदितुर् एव च 11270553 कर्मणां भागिनः प्रेत्य भूयो भूयसि तत्-फलम् 1128001 श्री-भगवान् उवाच 11280011 पर-स्वभाव-कर्माणि न प्रशंसेन् न गर्हयेत् 11280013 विश्वम् एकात्मकं पश्यन् प्रकृत्या पुरुषेण च 11280021 पर-स्वभाव-कर्माणि यः प्रशंसति निन्दति 11280023 स आशु भ्रश्यते स्वार्थाद् असत्य् अभिनिवेशतः 11280031 तैजसे निद्रयापन्ने पिण्ड-स्थो नष्ट-चेतनः 11280033 मायां प्राप्नोति मृत्युं वा तद्वन् नानार्थ-दृक् पुमान् 11280041 किं भद्रं किम् अभद्रं वा द्वैतस्यावस्तुनः कियत् 11280043 वाचोदितं तद् अनृतं मनसा ध्यातम् एव च 11280051 छाया-प्रत्याह्वयाभासा ह्य् असन्तोऽप्य् अर्थ-कारिणः 11280053 एवं देहादयो भावा यच्छन्त्य् A-मृत्युतो भयम् 11280061 आत्मैव तद् इदं विश्वं सृज्यते सृजति प्रभुः 11280063 त्रायते त्राति विश्वात्मा ह्रियते हरतीश्वरः 11280071 तस्मान् न ह्य् आत्मनोऽन्यस्माद् अन्यो भावो निरूपितः 11280073 निरूपितेऽयं त्रि-विधा निर्मूला भातिर् आत्मनि 11280075 इदं गुण-मयं विद्धि त्रि-विधं मायया कृतम् 11280081 एतद् विद्वान् मद्-उदितं ज्ञान-विज्ञान-नैपुणम् 11280083 न निन्दति न च स्तौति लोके चरति सूर्य-वत् 11280091 प्रत्यक्षेणानुमानेन निगमेनात्म-संविदा 11280093 आद्य्-अन्तवद् असज् ज्ञात्वा निःसङ्गो विचरेद् इह 1128010 श्री-उद्धव उवाच 11280101 नैवात्मनो न देहस्य संसृतिर् द्रष्टृ-दृश्ययोः 11280103 अनात्म-स्व-दृशोर् ईश कस्य स्याद् उपलभ्यते 11280111 आत्माव्ययोऽगुणः शुद्धः स्वयं-ज्योतिर् अनावृतः 11280113 अग्नि-वद् दारु-वद् अचिद् देहः कस्येह संसृतिः 1128012 श्री-भगवान् उवाच 11280121 यावद् देहेन्द्रिय-प्राणैर् आत्मनः सन्निकर्षणम् 11280123 संसारः फलवांस् तावद् अपार्थोऽप्य् अविवेकिनः 11280131 अर्थे ह्य् अविद्यमानेऽपि संसृतिर् न निवर्तते 11280133 ध्यायतो विषयान् अस्य स्वप्नेऽनर्थागमो यथा 11280141 यथा ह्य् अप्रतिबुद्धस्य प्रस्वापो बह्व्-अनर्थ-भृत् 11280143 स एव प्रतिबुद्धस्य न वै मोहाय कल्पते 11280151 शोक-हर्ष-भय-क्रोध- लोभ-मोह-स्पृहादयः 11280153 अहङ्कारस्य दृश्यन्ते जन्म-मृत्युश् च नात्मनः 11280161 देहेन्द्रिय-प्राण-मनो-'भिमानो 11280162 जीवोऽन्तर्-आत्मा गुण-कर्म-मूर्तिः 11280163 सूत्रं महान् इत्य् उरुधेव गीतः 11280164 संसार आधावति काल-तन्त्रः 11280171 अमूलम् एतद् बहु-रूप-रूपितं 11280172 मनो-वचः-प्राण-शरीर-कर्म 11280173 ज्ञानासिनोपासनया शितेन 11280174 च्छित्त्वा मुनिर् गां विचरत्य् अतृष्णः 11280181 ज्ञानं विवेको निगमस् तपश् च 11280182 प्रत्यक्षम् ऐतिह्यम् अथानुमानम् 11280183 आद्य्-अन्तयोर् अस्य यद् एव केवलं 11280184 कालश् च हेतुश् च तद् एव मध्ये 11280191 यथा हिरण्यं स्व्-अकृतं पुरस्तात् 11280192 पश्चाच् च सर्वस्य हिरण्-मयस्य 11280193 तद् एव मध्ये व्यवहार्यमाणं 11280194 नानापदेशैर् अहम् अस्य तद्वत् 11280201 विज्ञानम् एतत् त्रिय्-अवस्थम् अङ्ग 11280202 गुण-त्रयं कारण-कार्य-कर्तृ 11280203 समन्वयेन व्यतिरेकतश् च 11280204 येनैव तुर्येण तद् एव सत्यम् 11280211 न यत् पुरस्ताद् उत यन् न पश्चान् 11280212 मध्ये च तन् न व्यपदेश-मात्रम् 11280213 भूतं प्रसिद्धं च परेण यद् यत् 11280214 तद् एव तत् स्याद् इति मे मनीषा 11280221 अविद्यमानोऽप्य् अवभासते यो 11280222 वैकारिको राजस-सर्ग एषः 11280223 ब्रह्म स्वयं ज्योतिर् अतो विभाति 11280224 ब्रह्मेन्द्रियार्थात्म-विकार-चित्रम् 11280231 एवं स्फुटं ब्रह्म-विवेक-हेतुभिः 11280232 परापवादेन विशारदेन 11280233 छित्त्वात्म-सन्देहम् उपारमेत 11280234 स्वानन्द-तुष्टोऽखिल-कामुकेभ्यः 11280241 नात्मा वपुः पार्थिवम् इन्द्रियाणि 11280242 देवा ह्य् असुर् वायुर्-जलं हुताशः 11280243 मनोऽन्न-मात्रं धिषणा च सत्त्वम् 11280244 अहङ्कृतिः खं क्षितिर् अर्थ-साम्यम् 11280251 समाहितैः कः करणैर् गुणात्मभिर् 11280252 गुणो भवेन् मत्-सुविविक्त-धाम्नः 11280253 विक्षिप्यमाणैर् उत किं नु दूषणं 11280254 घनैर् उपेतैर् विगतै रवेः किम् 11280261 यथा नभो वाय्व्-अनलाम्बु-भू-गुणैर् 11280262 गतागतैर् वर्तु-गुणैर् न सज्जते 11280263 तथाक्षरं सत्त्व-रजस्-तमो-मलैर् 11280264 अहं-मतेः संसृति-हेतुभिः परम् 11280271 तथापि सङ्गः परिवर्जनीयो 11280272 गुणेषु माया-रचितेषु तावत् 11280273 मद्-भक्ति-योगेन दृढेन यावद् 11280274 रजो निरस्येत मनः-कषायः 11280281 यथामयोऽसाधु चिकित्सितो नृणां 11280282 पुनः पुनः सन्तुदति प्ररोहन् 11280283 एवं मनोऽपक्व-कषाय-कर्म 11280284 कुयोगिनं विध्यति सर्व-सङ्गम् 11280291 कुयोगिनो ये विहितान्तरायैर् 11280292 मनुष्य-भूतैस् त्रिदशोपसृष्टैः 11280293 ते प्राक्तनाभ्यास-बलेन भूयो 11280294 युञ्जन्ति योगं न तु कर्म-तन्त्रम् 11280301 करोति कर्म क्रियते च जन्तुः 11280302 केनाप्य् असौ चोदित A-निपातात् 11280303 न तत्र विद्वान् प्रकृतौ स्थितोऽपि 11280304 निवृत्त-तृष्णः स्व-सुखानुभूत्या 11280311 तिष्ठन्तम् आसीनम् उत व्रजन्तं 11280312 शयानम् उक्षन्तम् अदन्तम् अन्नम् 11280313 स्वभावम् अन्यत् किम् अपीहमानम् 11280314 आत्मानम् आत्म-स्थ-मतिर् न वेद 11280321 यदि स्म पश्यत्य् असद्-इन्द्रियार्थं 11280322 नानानुमानेन विरुद्धम् अन्यत् 11280323 न मन्यते वस्तुतया मनीषी 11280324 स्वाप्नं यथोत्थाय तिरोदधानम् 11280331 पूर्वं गृहीतं गुण-कर्म-चित्रम् 11280332 अज्ञानम् आत्मन्य् अविविक्तम् अङ्ग 11280333 निवर्तते तत् पुनर् ईक्षयैव 11280334 न गृह्यते नापि विसृज्य आत्मा 11280341 यथा हि भानोर् उदयो नृ-चक्षुषां 11280342 तमो निहन्यान् न तु सद् विधत्ते 11280343 एवं समीक्षा निपुणा सती मे 11280344 हन्यात् तमिस्रं पुरुषस्य बुद्धेः 11280351 एष स्वयं-ज्योतिर् अजोऽप्रमेयो 11280352 महानुभूतिः सकलानुभूतिः 11280353 एकोऽद्वितीयो वचसां विरामे 11280354 येनेषिता वाग्-असवश् चरन्ति 11280361 एतावान् आत्म-सम्मोहो यद् विकल्पस् तु केवले 11280363 आत्मन् ऋते स्वम् आत्मानम् अवलम्बो न यस्य हि 11280371 यन् नामाकृतिभिर् ग्राह्यं पञ्च-वर्णम् अबाधितम् 11280373 व्यर्थेनाप्य् अर्थ-वादोऽयं द्वयं पण्डित-मानिनाम् 11280381 योगिनोऽपक्व-योगस्य युञ्जतः काय उत्थितैः 11280383 उपसर्गैर् विहन्येत तत्रायं विहितो विधिः 11280391 योग-धारणया कांश्चिद् आसनैर् धारणान्वितैः 11280393 तपो-मन्त्रौषधैः कांश्चिद् उपसर्गान् विनिर्दहेत् 11280401 कांश्चिन् ममानुध्यानेन नाम-सङ्कीर्तनादिभिः 11280403 योगेश्वरानुवृत्त्या वा हन्याद् अशुभ-दान् शनैः 11280411 केचिद् देहम् इमं धीराः सु-कल्पं वयसि स्थिरम् 11280413 विधाय विविधोपायैर् अथ युञ्जन्ति सिद्धये 11280421 न हि तत् कुशलादृत्यं तद्-आयासो ह्य् अपार्थकः 11280423 अन्तवत्त्वाच् छरीरस्य फलस्येव वनस्पतेः 11280431 योगं निषेवतो नित्यं कायश् चेत् कल्पताम् इयात् 11280433 तच् छ्रद्दध्यान् न मतिमान् योगम् उत्सृज्य मत्-परः 11280441 योग-चर्याम् इमां योगी विचरन् मद्-अपाश्रयः 11280443 नान्तरायैर् विहन्येत निःस्पृहः स्व-सुखानुभूः 1129001 श्री-उद्धव उवाच 11290011 सु-दुस्तराम् इमां मन्ये योग-चर्याम् अनात्मनः 11290013 यथाञ्जसा पुमान् सिध्येत् तन् मे ब्रूह्य् अञ्जसाच्युत 11290021 प्रायशः पुण्डरीकाक्ष युञ्जन्तो योगिनो मनः 11290023 विषीदन्त्य् असमाधानान् मनो-निग्रह-कर्शिताः 11290031 अथात आनन्द-दुघं पदाम्बुजं 11290032 हंसाः श्रयेरन्न् अरविन्द-लोचन 11290033 सुखं नु विश्वेश्वर योग-कर्मभिस् 11290034 त्वन्-माययामी विहता न मानिनः 11290041 किं चित्रम् अच्युत तवैतद् अशेष-बन्धो 11290042 दासेष्व् अनन्य-शरणेषु यद् आत्म-सात्त्वम् 11290043 योऽरोचयत् सह मृगैः स्वयम् ईश्वराणां 11290044 श्रीमत्-किरीट-तट-पीडित-पाद-पीठः 11290051 तं त्वाखिलात्म-दयितेश्वरम् आश्रितानां 11290052 सर्वार्थ-दं स्व-कृत-विद् विसृजेत को नु 11290053 को वा भजेत् किम् अपि विस्मृतयेऽनु भूत्यै 11290054 किं वा भवेन् न तव पाद-रजो-जुषां नः 11290061 नैवोपयन्त्य् अपचितिं कवयस् तवेश 11290062 ब्रह्मायुषापि कृतम् ऋद्ध-मुदः स्मरन्तः 11290063 योऽन्तर् बहिस् तनु-भृताम् अशुभं विधुन्वन्न् 11290064 आचार्य-चैत्त्य-वपुषा स्व-गतिं व्यनक्ति 1129007 श्री-शुक उवाच 11290071 इत्य् उद्धवेनात्य्-अनुरक्त-चेतसा 11290072 पृष्टो जगत्-क्रीडनकः स्व-शक्तिभिः 11290073 गृहीत-मूर्ति-त्रय ईश्वरेश्वरो 11290074 जगाद स-प्रेम-मनोहर-स्मितः 1129008 श्री-भगवान् उवाच 11290081 हन्त ते कथयिष्यामि मम धर्मान् सु-मङ्गलान् 11290083 यान् श्रद्धयाचरन् मर्त्यो मृत्युं जयति दुर्जयम् 11290091 कुर्यात् सर्वाणि कर्माणि मद्-अर्थं शनकैः स्मरन् 11290093 मय्य् अर्पित-मनश्-चित्तो मद्-धर्मात्म-मनो-रतिः 11290101 देशान् पुण्यान् आश्रयेत मद्-भक्तैः साधुभिः श्रितान् 11290103 देवासुर-मनुष्येषु मद्-भक्ताचरितानि च 11290111 पृथक् सत्रेण वा मह्यं पर्व-यात्रा-महोत्सवान् 11290113 कारयेद् गीत-नृत्याद्यैर् महाराज-विभूतिभिः 11290121 माम् एव सर्व-भूतेषु बहिर् अन्तर् अपावृतम् 11290123 ईक्षेतात्मनि चात्मानं यथा खम् अमलाशयः 11290131 इति सर्वाणि भूतानि मद्-भावेन महा-द्युते 11290133 सभाजयन् मन्यमानो ज्ञानं केवलम् आश्रितः 11290141 ब्राह्मणे पुक्कसे स्तेने ब्रह्मण्येऽर्के स्फुलिङ्गके 11290143 अक्रूरे क्रूरके चैव सम-दृक् पण्डितो मतः 11290151 नरेष्व् अभीक्ष्णं मद्-भावं पुंसो भावयतोऽचिरात् 11290153 स्पर्धासूया-तिरस्काराः साहङ्कारा वियन्ति हि 11290161 विसृज्य स्मयमानान् स्वान् दृशं व्रीडां च दैहिकीम् 11290163 प्रणमेद् दण्ड-वद् भूमाव् A-श्व-चाण्डाल-गो-खरम् 11290171 यावत् सर्वेषु भूतेषु मद्-भावो नोपजायते 11290173 तावद् एवम् उपासीत वाङ्-मनः-काय-वृत्तिभिः 11290181 सर्वं ब्रह्मात्मकं तस्य विद्ययात्म-मनीषया 11290183 परिपश्यन्न् उपरमेत् सर्वतो मुक्त-संशयः 11290191 अयं हि सर्व-कल्पानां सध्रीचीनो मतो मम 11290193 मद्-भावः सर्व-भूतेषु मनो-वाक्-काय-वृत्तिभिः 11290201 न ह्य् अङ्गोपक्रमे ध्वंसो मद्-धर्मस्योद्धवाण्व् अपि 11290203 मया व्यवसितः सम्यङ् निर्गुणत्वाद् अनाशिषः 11290211 यो यो मयि परे धर्मः कल्प्यते निष्फलाय चेत् 11290213 तद्-आयासो निरर्थः स्याद् भयादेर् इव सत्तम 11290221 एषा बुद्धिमतां बुद्धिर् मनीषा च मनीषिणाम् 11290223 यत् सत्यम् अनृतेनेह मर्त्येनाप्नोति मामृतम् 11290231 एष तेऽभिहितः कृत्स्नो ब्रह्म-वादस्य सङ्ग्रहः 11290233 समास-व्यास-विधिना देवानाम् अपि दुर्गमः 11290241 अभीक्ष्णशस् ते गदितं ज्ञानं विस्पष्ट-युक्तिमत् 11290243 एतद् विज्ञाय मुच्येत पुरुषो नष्ट-संशयः 11290251 सु-विविक्तं तव प्रश्नं मयैतद् अपि धारयेत् 11290253 सनातनं ब्रह्म-गुह्यं परं ब्रह्माधिगच्छति 11290261 य एतन् मम भक्तेषु सम्प्रदद्यात् सु-पुष्कलम् 11290263 तस्याहं ब्रह्म-दायस्य ददाम्य् आत्मानम् आत्मना 11290271 य एतत् समधीयीत पवित्रं परमं शुचि 11290273 स पूयेताहर् अहर् मां ज्ञान-दीपेन दर्शयन् 11290281 य एतच् छ्रद्धया नित्यम् अव्यग्रः शृणुयान् नरः 11290283 मयि भक्तिं परां कुर्वन् कर्मभिर् न स बध्यते 11290291 अप्य् उद्धव त्वया ब्रह्म सखे समवधारितम् 11290293 अपि ते विगतो मोहः शोकश् चासौ मनो-भवः 11290301 नैतत् त्वया दाम्भिकाय नास्तिकाय शठाय च 11290303 अशुश्रूषोर् अभक्ताय दुर्विनीताय दीयताम् 11290311 एतैर् दोषैर् विहीनाय ब्रह्मण्याय प्रियाय च 11290313 साधवे शुचये ब्रूयाद् भक्तिः स्याच् छूद्र-योषिताम् 11290321 नैतद् विज्ञाय जिज्ञासोर् ज्ञातव्यम् अवशिष्यते 11290323 पीत्वा पीयूषम् अमृतं पातव्यं नावशिष्यते 11290331 ज्ञाने कर्मणि योगे च वार्तायां दण्ड-धारणे 11290333 यावान् अर्थो नृणां तात तावांस् तेऽहं चतुर्-विधः 11290341 मर्त्यो यदा त्यक्त-समस्त-कर्मा 11290342 निवेदितात्मा विचिकीर्षितो मे 11290343 तदामृतत्वं प्रतिपद्यमानो 11290344 मयात्म-भूयाय च कल्पते वै 1129035 श्री-शुक उवाच 11290351 स एवम् आदर्शित-योग-मार्गस् 11290352 तदोत्तमःश्लोक-वचो निशम्य 11290353 बद्धाञ्जलिः प्रीत्य्-उपरुद्ध-कण्ठो 11290354 न किञ्चिद् ऊचेऽश्रु-परिप्लुताक्षः 11290361 विष्टभ्य चित्तं प्रणयावघूर्णं 11290362 धैर्येण राजन् बहु-मन्यमानः 11290363 कृताञ्जलिः प्राह यदु-प्रवीरं 11290364 शीर्ष्णा स्पृशंस् तच्-चरणारविन्दम् 1129037 श्री-उद्धव उवाच 11290371 विद्रावितो मोह-महान्धकारो 11290372 य आश्रितो मे तव सन्निधानात् 11290373 विभावसोः किं नु समीप-गस्य 11290374 शीतं तमो भीः प्रभवन्त्य् अजाद्य 11290381 प्रत्यर्पितो मे भवतानुकम्पिना 11290382 भृत्याय विज्ञान-मयः प्रदीपः 11290383 हित्वा कृत-ज्ञस् तव पाद-मूलं 11290384 कोऽन्यं समीयाच् छरणं त्वदीयम् 11290391 वृक्णश् च मे सु-दृढः स्नेह-पाशो 11290392 दाशार्ह-वृष्ण्य्-अन्धक-सात्वतेषु 11290393 प्रसारितः सृष्टि-विवृद्धये त्वया 11290394 स्व-मायया ह्य् आत्म-सुबोध-हेतिना 11290401 नमोऽस्तु ते महा-योगिन् प्रपन्नम् अनुशाधि माम् 11290403 यथा त्वच्-चरणाम्भोजे रतिः स्याद् अनपायिनी 1129041 श्री-भगवान् उवाच 11290411 गच्छोद्धव मयादिष्टो बदर्य्-आख्यं ममाश्रमम् 11290413 तत्र मत्-पाद-तीर्थोदे स्नानोपस्पर्शनैः शुचिः 11290421 ईक्षयालकनन्दाया विधूताशेष-कल्मषः 11290423 वसानो वल्कलान्य् अङ्ग वन्य-भुक् सुख-निःस्पृहः 11290431 तितिक्षुर् द्वन्द्व-मात्राणां सुशीलः संयतेन्द्रियः 11290433 शान्तः समाहित-धिया ज्ञान-विज्ञान-संयुतः 11290441 मत्तोऽनुशिक्षितं यत् ते विविक्तम् अनुभावयन् 11290443 मय्य् आवेशित-वाक्-चित्तो मद्-धर्म-निरतो भव 11290445 अतिव्रज्य गतीस् तिस्रो माम् एष्यसि ततः परम् 1129045 श्री-शुक उवाच 11290451 स एवम् उक्तो हरि-मेधसोद्धवः 11290452 प्रदक्षिणं तं परिसृत्य पादयोः 11290453 शिरो निधायाश्रु-कलाभिर् आर्द्र-धीर् 11290454 न्यषिञ्चद् अद्वन्द्व-परोऽप्य् अपक्रमे 11290461 सु-दुस्त्यज-स्नेह-वियोग-कातरो 11290462 न शक्नुवंस् तं परिहातुम् आतुरः 11290463 कृच्छ्रं ययौ मूर्धनि भर्तृ-पादुके 11290464 बिभ्रन् नमस्कृत्य ययौ पुनः पुनः 11290471 ततस् तम् अन्तर् हृदि सन्निवेश्य 11290472 गतो महा-भागवतो विशालाम् 11290473 यथोपदिष्टां जगद्-एक-बन्धुना 11290474 तपः समास्थाय हरेर् अगाद् गतिम् 11290481 य एतद् आनन्द-समुद्र-सम्भृतं 11290482 ज्ञानामृतं भागवताय भाषितम् 11290483 कृष्णेन योगेश्वर-सेविताङ्घ्रिणा 11290484 सच्-छ्रद्धयासेव्य जगद् विमुच्यते 11290491 भव-भयम् अपहन्तुं ज्ञान-विज्ञान-सारं 11290492 निगम-कृद् उपजह्रे भृङ्ग-वद् वेद-सारम् 11290493 अमृतम् उदधितश् चापाययद् भृत्य-वर्गान् 11290494 पुरुषम् ऋषभम् आद्यं कृष्ण-संज्ञं नतोऽस्मि 1130001 श्री-राजोवाच 11300011 ततो महा-भागवत उद्धवे निर्गते वनम् 11300013 द्वारवत्यां किम् अकरोद् भगवान् भूत-भावनः 11300021 ब्रह्म-शापोपसंसृष्टे स्व-कुले यादवर्षभः 11300023 प्रेयसीं सर्व-नेत्राणां तनुं स कथम् अत्यजत् 11300031 प्रत्याक्रष्टुं नयनम् अबला यत्र लग्नं न शेकुः 11300032 कर्णाविष्टं न सरति ततो यत् सताम् आत्म-लग्नम् 11300033 यच्-छ्रीर् वाचां जनयति रतिं किं नु मानं कवीनां 11300034 दृष्ट्वा जिष्णोर् युधि रथ-गतं यच् च तत्-साम्यम् ईयुः 1130004 श्री-ऋषिर् उवाच 11300041 दिवि भुव्य् अन्तरिक्षे च महोत्पातान् समुत्थितान् 11300043 दृष्ट्वासीनान् सु-धर्मायां कृष्णः प्राह यदून् इदम् 1130005 श्री-भगवान् उवाच 11300051 एते घोरा महोत्पाता द्वार्वत्यां यम-केतवः 11300053 मुहूर्तम् अपि न स्थेयम् अत्र नो यदु-पुङ्गवाः 11300061 स्त्रियो बालाश् च वृद्धाश् च शङ्खोद्धारं व्रजन्त्व् इतः 11300063 वयं प्रभासं यास्यामो यत्र प्रत्यक् सरस्वती 11300071 तत्राभिषिच्य शुचय उपोष्य सु-समाहिताः 11300073 देवताः पूजयिष्यामः स्नपनालेपनार्हणैः 11300081 ब्राह्मणांस् तु महा-भागान् कृत-स्वस्त्ययना वयम् 11300083 गो-भू-हिरण्य-वासोभिर् गजाश्व-रथ-वेश्मभिः 11300091 विधिर् एष ह्य् अरिष्ट-घ्नो मङ्गलायनम् उत्तमम् 11300093 देव-द्विज-गवां पूजा भूतेषु परमो भवः 11300101 इति सर्वे समाकर्ण्य यदु-वृद्धा मधु-द्विषः 11300103 तथेति नौभिर् उत्तीर्य प्रभासं प्रययू रथैः 11300111 तस्मिन् भगवतादिष्टं यदु-देवेन यादवाः 11300113 चक्रुः परमया भक्त्या सर्व-श्रेयोपबृंहितम् 11300121 ततस् तस्मिन् महा-पानं पपुर् मैरेयकं मधु 11300123 दिष्ट-विभ्रंशित-धियो यद्-द्रवैर् भ्रश्यते मतिः 11300131 महा-पानाभिमत्तानां वीराणां दृप्त-चेतसाम् 11300133 कृष्ण-माया-विमूढानां सङ्घर्षः सु-महान् अभूत् 11300141 युयुधुः क्रोध-संरब्धा वेलायाम् आततायिनः 11300143 धनुर्भिर् असिभिर् भल्लैर् गदाभिस् तोमरर्ष्टिभिः 11300151 पतत्-पताकै रथ-कुञ्जरादिभिः 11300152 खरोष्ट्र-गोभिर् महिषैर् नरैर् अपि 11300153 मिथः समेत्याश्वतरैः सु-दुर्मदा 11300154 न्यहन् शरैर् दद्भिर् इव द्विपा वने 11300161 प्रद्युम्न-साम्बौ युधि रूठ-मत्सराव् 11300162 अक्रूर-भोजाव् अनिरुद्ध-सात्यकी 11300163 सुभद्र-सङ्ग्रामजितौ सु-दारुणौ 11300164 गदौ सुमित्रा-सुरथौ समीयतुः 11300171 अन्ये च ये वै निशठोल्मुकादयः 11300172 सहस्रजिच्-छतजिद्-भानु-मुख्याः 11300173 अन्योन्यम् आसाद्य मदान्ध-कारिता 11300174 जघ्नुर् मुकुन्देन विमोहिता भृशम् 11300181 दाशार्ह-वृष्ण्य्-अन्धक-भोज-सात्वता 11300182 मध्व्-अर्बुदा माथुर-शूरसेनाः 11300183 विसर्जनाः कुकुराः कुन्तयश् च 11300184 मिथस् तु जघ्नुः सु-विसृज्य सौहृदम् 11300191 पुत्रा अयुध्यन् पितृभिर् भ्रातृभिश् च 11300192 स्वस्रीय-दौहित्र-पितृव्य-मातुलैः 11300193 मित्राणि मित्रैः सुहृदः सुहृद्भिर् 11300194 ज्ञातींस् त्व् अहन् ज्ञातय एव मूढाः 11300201 शरेषु हीयमानेषु भज्यमानेषु धन्वसु 11300203 शस्त्रेषु क्षीयमानेषु मुष्टिभिर् जह्रुर् एरकाः 11300211 ता वज्र-कल्पा ह्य् अभवन् परिघा मुष्टिना भृताः 11300213 जघ्नुर् द्विषस् तैः कृष्णेन वार्यमाणास् तु तं च ते 11300221 प्रत्यनीकं मन्यमाना बलभद्रं च मोहिताः 11300223 हन्तुं कृत-धियो राजन्न् आपन्ना आततायिनः 11300231 अथ ताव् अपि सङ्क्रुद्धाव् उद्यम्य कुरु-नन्दन 11300233 एरका-मुष्टि-परिघौ चरन्तौ जघ्नतुर् युधि 11300241 ब्रह्म-शापोपसृष्टानां कृष्ण-मायावृतात्मनाम् 11300243 स्पर्धा-क्रोधः क्षयं निन्ये वैणवोऽग्निर् यथा वनम् 11300251 एवं नष्टेषु सर्वेषु कुलेषु स्वेषु केशवः 11300253 अवतारितो भुवो भार इति मेनेऽवशेषितः 11300261 रामः समुद्र-वेलायां योगम् आस्थाय पौरुषम् 11300263 तत्याज लोकं मानुष्यं संयोज्यात्मानम् आत्मनि 11300271 राम-निर्याणम् आलोक्य भगवान् देवकी-सुतः 11300273 निषसाद धरोपस्थे तूष्णीम् आसाद्य पिप्पलम् 11300281 बिभ्रच् चतुर्-भुजं रूपं भ्राजिष्णु प्रभया स्वया 11300283 दिशो वितिमिराः कुर्वन् विधूम इव पावकः 11300291 श्रीवत्साङ्कं घन-श्यामं तप्त-हाटक-वर्चसम् 11300293 कौशेयाम्बर-युग्मेन परिवीतं सु-मङ्गलम् 11300301 सुन्दर-स्मित-वक्त्राब्जं नील-कुन्तल-मण्डितम् 11300303 पुण्डरीकाभिरामाक्षं स्फुरन् मकर-कुण्डलम् 11300311 कटि-सूत्र-ब्रह्म-सूत्र- किरीट-कटकाङ्गदैः 11300313 हार-नूपुर-मुद्राभिः कौस्तुभेन विराजितम् 11300321 वन-माला-परीताङ्गं मूर्तिमद्भिर् निजायुधैः 11300323 कृत्वोरौ दक्षिणे पादम् आसीनं पङ्कजारुणम् 11300331 मुषलावशेषायः-खण्ड- कृतेषुर् लुब्धको जरा 11300333 मृगास्याकारं तच्-चरणं विव्याध मृग-शङ्कया 11300341 चतुर्-भुजं तं पुरुषं दृष्ट्वा स कृत-किल्बिषः 11300343 भीतः पपात शिरसा पादयोर् असुर-द्विषः 11300351 अजानता कृतम् इदं पापेन मधुसूदन 11300353 क्षन्तुम् अर्हसि पापस्य उत्तमःश्लोक मेऽनघ 11300361 यस्यानुस्मरणं नृणाम् अज्ञान-ध्वान्त-नाशनम् 11300363 वदन्ति तस्य ते विष्णो मयासाधु कृतं प्रभो 11300371 तन् माशु जहि वैकुण्ठ पाप्मानं मृग-लुब्धकम् 11300373 यथा पुनर् अहं त्व् एवं न कुर्यां सद्-अतिक्रमम् 11300381 यस्यात्म-योग-रचितं न विदुर् विरिञ्चो 11300382 रुद्रादयोऽस्य तनयाः पतयो गिरां ये 11300383 त्वन्-मायया पिहित-दृष्टय एतद् अञ्जः 11300384 किं तस्य ते वयम् असद्-गतयो गृणीमः 1130039 श्री-भगवान् उवाच 11300391 मा भैर् जरे त्वम् उत्तिष्ठ काम एष कृतो हि मे 11300393 याहि त्वं मद्-अनुज्ञातः स्वर्गं सु-कृतिनां पदम् 11300401 इत्य् आदिष्टो भगवता कृष्णेनेच्छा-शरीरिणा 11300403 त्रिः परिक्रम्य तां नत्वा विमानेन दिवं ययौ 11300411 दारुकः कृष्ण-पदवीम् अन्विच्छन्न् अधिगम्य तम् 11300413 वायुं तुलसिकामोदम् आघ्रायाभिमुखं ययौ 11300421 तं तत्र तिग्म-द्युभिर् आयुधैर् वृतं 11300422 ह्य् अश्वत्थ-मूले कृते-केतनं पतिम् 11300423 स्नेह-प्लुतात्मा निपपात पादयो 11300424 रथाद् अवप्लुत्य स-बाष्प-लोचनः 11300431 अपश्यतस् त्वच्-चरणाम्बुजं प्रभो 11300432 दृष्टिः प्रणष्टा तमसि प्रविष्टा 11300433 दिशो न जाने न लभे च शान्तिं 11300434 यथा निशायाम् उडुपे प्रणष्टे 11300441 इति ब्रुवति सूते वै रथो गरुड-लाञ्छनः 11300443 खम् उत्पपात राजेन्द्र साश्व-ध्वज उदीक्षतः 11300451 तम् अन्वगच्छन् दिव्यानि विष्णु-प्रहरणानि च 11300453 तेनाति-विस्मितात्मानं सूतम् आह जनार्दनः 11300461 गच्छ द्वारवतीं सूत ज्ञातीनां निधनं मिथः 11300463 सङ्कर्षणस्य निर्याणं बन्धुभ्य ब्रूहि मद्-दशाम् 11300471 द्वारकायां च न स्थेयं भवद्भिश् च स्व-बन्धुभिः 11300473 मया त्यक्तां यदु-पुरीं समुद्रः प्लावयिष्यति 11300481 स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च नः 11300483 अर्जुनेनाविताः सर्व इन्द्रप्रस्थं गमिष्यथ 11300491 त्वं तु मद्-धर्मम् आस्थाय ज्ञान-निष्ठ उपेक्षकः 11300493 मन्-माया-रचिताम् एतां विज्ञायोपशमं व्रज 11300501 इत्य् उक्तस् तं परिक्रम्य नमस्कृत्य पुनः पुनः 11300503 तत्-पादौ शीर्ष्ण्य् उपाधाय दुर्मनाः प्रययौ पुरीम् 1131001 श्री-शुक उवाच 11310011 अथ तत्रागमद् ब्रह्मा भवान्या च समं भवः 11310013 महेन्द्र-प्रमुखा देवा मुनयः स-प्रजेश्वराः 11310021 पितरः सिद्ध-गन्धर्वा विद्याधर-महोरगाः 11310023 चारणा यक्ष-रक्षांसि किन्नराप्सरसो द्विजाः 11310031 द्रष्टु-कामा भगवतो निर्याणं परमोत्सुकाः 11310033 गायन्तश् च गृणन्तश् च शौरेः कर्माणि जन्म च 11310041 ववृषुः पुष्प-वर्षाणि विमानावलिभिर् नभः 11310043 कुर्वन्तः सङ्कुलं राजन् भक्त्या परमया युताः 11310051 भगवान् पितामहं वीक्ष्य विभूतीर् आत्मनो विभुः 11310053 संयोज्यात्मनि चात्मानं पद्म-नेत्रे न्यमीलयत् 11310061 लोकाभिरामां स्व-तनुं धारणा-ध्यान-मङ्गलम् 11310063 योग-धारणयाग्नेय्या- दग्ध्वा धामाविशत् स्वकम् 11310071 दिवि दुन्दुभयो नेदुः पेतुः सुमनसश् च खात् 11310073 सत्यं धर्मो धृतिर् भूमेः कीर्तिः श्रीश् चानु तं ययुः 11310081 देवादयो ब्रह्म-मुख्या न विशन्तं स्व-धामनि 11310083 अविज्ञात-गतिं कृष्णं ददृशुश् चाति-विस्मिताः 11310091 सौदामन्या यथाकाशे यान्त्या हित्वाभ्र-मण्डलम् 11310093 गतिर् न लक्ष्यते मर्त्यैस् तथा कृष्णस्य दैवतैः 11310101 ब्रह्म-रुद्रादयस् ते तु दृष्ट्वा योग-गतिं हरेः 11310103 विस्मितास् तां प्रशंसन्तः स्वं स्वं लोकं ययुस् तदा 11310111 राजन् परस्य तनु-भृज्-जननाप्ययेहा 11310112 माया-विडम्बनम् अवेहि यथा नटस्य 11310113 सृष्ट्वात्मनेदम् अनुविश्य विहृत्य चान्ते 11310114 संहृत्य चात्म-महिनोपरतः स आस्ते 11310121 मर्त्येन यो गुरु-सुतं यम-लोक-नीतं 11310122 त्वां चानयच् छरण-दः परमास्त्र-दग्धम् 11310123 जिग्येऽन्तकान्तकम् अपीशम् असाव् अनीशः 11310124 किं स्वानने स्वर् अनयन् मृगयां स-देहम् 11310131 तथाप्य् अशेष-स्थिति-सम्भवाप्ययेष्व् 11310132 अनन्य-हेतुर् यद् अशेष-शक्ति-धृक् 11310133 नैच्छत् प्रणेतुं वपुर् अत्र शेषितं 11310134 मर्त्येन किं स्व-स्थ-गतिं प्रदर्शयन् 11310141 य एतां प्रातर् उत्थाय कृष्णस्य पदवीं पराम् 11310143 प्रयतः कीर्तयेद् भक्त्या ताम् एवाप्नोत्य् अनुत्तमाम् 11310151 दारुको द्वारकाम् एत्य वसुदेवोग्रसेनयोः 11310153 पतित्वा चरणाव् अस्रैर् न्यषिञ्चत् कृष्ण-विच्युतः 11310161 कथयाम् आस निधनं वृष्णीनां कृत्स्नशो नृप 11310163 तच् छ्रुत्वोद्विग्न-हृदया जनाः शोक-विमूर्च्छिताः 11310171 तत्र स्म त्वरिता जग्मुः कृष्ण-विश्लेष-विह्वलाः 11310173 व्यसवः शेरते यत्र ज्ञातयो घ्नन्त आननम् 11310181 देवकी रोहिणी चैव वसुदेवस् तथा सुतौ 11310183 कृष्ण-रामाव् अपश्यन्तः शोकार्ता विजहुः स्मृतिम् 11310191 प्राणांश् च विजहुस् तत्र भगवद्-विरहातुराः 11310193 उपगुह्य पतींस् तात चिताम् आरुरुहुः स्त्रियः 11310201 राम-पत्न्यश् च तद्-देहम् उपगुह्याग्निम् आविशन् 11310203 वसुदेव-पत्न्यस् तद्-गात्रं प्रद्युम्नादीन् हरेः स्नुषाः 11310205 कृष्ण-पत्न्योऽविशन्न् अग्निं रुक्मिण्य्-आद्यास् तद्-आत्मिकाः 11310211 अर्जुनः प्रेयसः सख्युः कृष्णस्य विरहातुरः 11310213 आत्मानं सान्त्वयाम् आस कृष्ण-गीतैः सद्-उक्तिभिः 11310221 बन्धूनां नष्ट-गोत्राणाम् अर्जुनः साम्परायिकम् 11310223 हतानां कारयाम् आस यथा-वद् अनुपूर्वशः 11310231 द्वारकां हरिणा त्यक्तां समुद्रोऽप्लावयत् क्षणात् 11310233 वर्जयित्वा महा-राज श्रीमद्-भगवद्-आलयम् 11310241 नित्यं सन्निहितस् तत्र भगवान् मधुसूदनः 11310243 स्मृत्याशेषाशुभ-हरं सर्व-मङ्गल-मङ्गलम् 11310251 स्त्री-बाल-वृद्धान् आदाय हत-शेषान् धनञ्जयः 11310253 इन्द्रप्रस्थं समावेश्य वज्रं तत्राभ्यषेचयत् 11310261 श्रुत्वा सुहृद्-वधं राजन्न् अर्जुनात् ते पितामहाः 11310263 त्वां तु वंश-धरं कृत्वा जग्मुः सर्वे महा-पथम् 11310271 य एतद् देव-देवस्य विष्णोः कर्माणि जन्म च 11310273 कीर्तयेच् छ्रद्धया मर्त्यः सर्व-पापैः प्रमुच्यते 11310281 इत्थं हरेर् भगवतो रुचिरावतार- 11310282 वीर्याणि बाल-चरितानि च शन्तमानि 11310283 अन्यत्र चेह च श्रुतानि गृणन् मनुष्यो 11310284 भक्तिं परां परमहंस-गतौ लभेत 1201001 राजोवाच 12010011 स्वधामानुगते कृष्णे यदु-वंश-विभूषणे 12010013 कस्य वंशोऽभवत् पृथ्व्याम् एतद् आचक्ष्व मे मुने 1201002 श्री-शुक उवाच 12010021 योऽन्त्यः पुरञ्जयो नाम भविष्यो बारहद्रथः 12010023 तस्यामात्यस् तु शुनको हत्वा स्वामिनम् आत्म-जम् 12010031 प्रद्योत-संज्ञं राजानं कर्ता यत्-पालकः सुतः 12010033 विशाखयूपस् तत्-पुत्रो भविता राजकस् ततः 12010041 नन्दिवर्धनस् तत्-पुत्रः पञ्च प्रद्योतना इमे 12010043 अष्ट-त्रिंशोत्तर-शतं भोक्ष्यन्ति पृथिवीं नृपाः 12010051 शिशुनागस् ततो भाव्यः काकवर्णस् तु तत्-सुतः 12010053 क्षेमधर्मा तस्य सुतः क्षेत्रज्ञः क्षेमधर्म-जः 12010061 विधिसारः सुतस् तस्या- जातशत्रुर् भविष्यति 12010063 दर्भकस् तत्-सुतो भावी दर्भकस्याजयः स्मृतः 12010071 नन्दिवर्धन आजेयो महानन्दिः सुतस् ततः 12010073 शिशुनागा दशैवैते षष्ट्य्-उत्तर-शत-त्रयम् 12010081 समा भोक्ष्यन्ति पृथिवीं कुरु-श्रेष्ठ कलौ नृपाः 12010083 महानन्दि-सुतो राजन् शूद्रा-गर्भोद्भवो बली 12010091 महापद्म-पतिः कश्चिन् नन्दः क्षत्र-विनाश-कृत् 12010093 ततो नृपा भविष्यन्ति शूद्र-प्रायास् त्व् अधार्मिकाः 12010101 स एक-च्छत्रं पृथिवीम् अनुल्लङ्घित-शासनः 12010103 शासिष्यति महापद्मो द्वितीय इव भार्गवः 12010111 तस्य चाष्टौ भविष्यन्ति सुमाल्य-प्रमुखाः सुताः 12010113 य इमां भोक्ष्यन्ति महीं राजानश् च शतं समाः 12010121 नव नन्दान् द्विजः कश्चित् प्रपन्नान् उद्धरिष्यति 12010123 तेषाम् अभावे जगतीं मौर्या भोक्ष्यन्ति वै कलौ 12010131 स एव चन्द्रगुप्तं वै द्विजो राज्येऽभिषेक्ष्यति 12010133 तत्-सुतो वारिसारस् तु ततश् चाशोकवर्धनः 12010141 सुयशा भविता तस्य सङ्गतः सुयशः-सुतः 12010143 शालिशूकस् ततस् तस्य सोमशर्मा भविष्यति 12010151 शतधन्वा ततस् तस्य भविता तद् बृहद्रथः 12010153 मौर्या ह्य् एते दश नृपाः सप्त-त्रिंशच्-छतोत्तरम् 12010155 समा भोक्ष्यन्ति पृथिवीं कलौ कुरु-कुलोद्वह 12010161 हत्वा बृहद्-रथं मौर्यं तस्य सेनापतिः कलौ 12010163 पुष्पामित्रस् तु शृङ्गाह्वः स्वयं राज्यं करिष्यति 12010165 अग्निमित्रस् ततस् तस्मात् सुज्येष्ठो भविता ततः 12010171 वसुमित्रो भद्रकश् च पुलिन्दो भविता सुतः 12010173 ततो घोषः सुतस् तस्माद् वज्रमित्रो भविष्यति 12010181 ततो भागवतस् तस्माद् देवभूतिः कुरूद्वह 12010183 शुङ्गा दशैते भोक्ष्यन्ति भूमिं वर्ष-शताधिकम् 12010191 ततः काण्वान् इयं भूमिर् यास्यत्य् अल्प-गुणान् नृप 12010193 शुङ्गं हत्वा देवभूतिं काण्वोऽमात्यस् तु कामिनम् 12010201 स्वयं करिष्यते राज्यं वसुदेवो महा-मतिः 12010203 तस्य पुत्रस् तु भूमित्रस् तस्य नारायणः सुतः 12010205 नारायणस्य भविता सुशर्मा नाम विश्रुतः 12010211 काण्वायना इमे भूमिं चत्वारिंशच् च पञ्च च 12010213 शतानि त्रीणि भोक्ष्यन्ति वर्षाणां च कलौ युगे 12010221 हत्वा काण्वं सुशर्माणं तद्-भृत्यो वृषलो बली 12010223 गां भोक्ष्यत्य् अन्ध्र-जातीयः कञ्चित् कालम् असत्तमः 12010231 कृष्ण-नामाथ तद्-भ्राता भविता पृथिवी-पतिः 12010233 श्री-शान्तकर्णस् तत्-पुत्रः पौर्णमासस् तु तत्-सुतः 12010241 लम्बोदरस् तु तत्-पुत्रस् तस्माच् चिबिलको नृपः 12010243 मेघस्वातिश् चिबिलकाद् अटमानस् तु तस्य च 12010251 अनिष्टकर्मा हालेयस् तलकस् तस्य चात्म-जः 12010253 पुरीषभीरुस् तत्-पुत्रस् ततो राजा सुनन्दनः 12010261 चकोरो बहवो यत्र शिवस्वातिर् अरिन्-दमः 12010263 तस्यापि गोमती पुत्रः पुरीमान् भविता ततः 12010271 मेदशिराः शिवस्कन्दो यज्ञश्रीस् तत्-सुतस् ततः 12010273 विजयस् तत्-सुतो भाव्यश् चन्द्रविज्ञः स-लोमधिः 12010281 एते त्रिंशन् नृपतयश् चत्वार्य् अब्द-शतानि च 12010283 षट्-पञ्चाशच् च पृथिवीं भोक्ष्यन्ति कुरु-नन्दन 12010291 सप्ताभीरा आवभृत्या दश गर्दभिनो नृपाः 12010293 कङ्काः षोडश भू-पाला भविष्यन्त्य् अति-लोलुपाः 12010301 ततोऽष्टौ यवना भाव्याश् चतुर्दश तुरुष्ककाः 12010303 भूयो दश गुरुण्डाश् च मौला एकादशैव तु 12010311 एते भोक्ष्यन्ति पृथिवीं दश वर्ष-शतानि च 12010313 नवाधिकां च नवतिं मौला एकादश क्षितिम् 12010321 भोक्ष्यन्त्य् अब्द-शतान्य् अङ्ग त्रीणि तैः संस्थिते ततः 12010323 किलकिलायां नृपतयो भूतनन्दोऽथ वङ्गिरिः 12010331 शिशुनन्दिश् च तद्-भ्राता यशोनन्दिः प्रवीरकः 12010333 इत्य् एते वै वर्ष-शतं भविष्यन्त्य् अधिकानि षट् 12010341 तेषां त्रयोदश सुता भवितारश् च बाह्लिकः 12010343 पुष्पमित्रोऽथ राजन्यो दुर्मित्रोऽस्य तथैव च 12010351 एक-काला इमे भू-पाः सप्तान्ध्राः सप्त कौशलाः 12010353 विदूर-पतयो भाव्या निषधास् तत एव हि 12010361 मागधानां तु भविता विश्वस्फूर्जिः पुरञ्जयः 12010363 करिष्यत्य् अपरो वर्णान् पुलिन्द-यदु-मद्रकान् 12010371 प्रजाश् चाब्रह्म-भूयिष्ठाः स्थापयिष्यति दुर्मतिः 12010373 वीर्यवान् क्षत्रम् उत्साद्य पद्मवत्यां स वै पुरी 12010375 अनु-गङ्गम् A-प्रयागं गुप्तां भोक्ष्यति मेदिनीम् 12010381 सौराष्ट्रावन्त्य्-आभीराश् च शूरा अर्बुद-मालवाः 12010383 व्रात्या द्विजा भविष्यन्ति शूद्र-प्राया जनाधिपाः 12010391 सिन्धोस् तटं चन्द्रभागां कौन्तीं काश्मीर-मण्डलम् 12010393 भोक्ष्यन्ति शूद्रा व्रात्याद्या म्लेच्छाश् चाब्रह्म-वर्चसः 12010401 तुल्य-काला इमे राजन् म्लेच्छ-प्रायाश् च भूभृतः 12010403 एतेऽधर्मानृत-पराः फल्गु-दास् तीव्र-मन्यवः 12010411 स्त्री-बाल-गो-द्विज-घ्नाश् च पर-दार-धनादृताः 12010413 उदितास्त-मित-प्राया अल्प-सत्त्वाल्पकायुषः 12010421 असंस्कृताः क्रिया-हीना रजसा तमसावृताः 12010423 प्रजास् ते भक्षयिष्यन्ति म्लेच्छा राजन्य-रूपिणः 12010431 तन्-नाथास् ते जनपदास् तच्-छीलाचार-वादिनः 12010433 अन्योन्यतो राजभिश् च क्षयं यास्यन्ति पीडिताः 1202001 श्री-शुक उवाच 12020011 ततश् चानु-दिनं धर्मः सत्यं शौचं क्षमा दया 12020013 कालेन बलिना राजन् नङ्क्षत्य् आयुर् बलं स्मृतिः 12020021 वित्तम् एव कलौ नॄणां जन्माचार-गुणोदयः 12020023 धर्म-न्याय-व्यवस्थायां कारणं बलम् एव हि 12020031 दाम्-पत्येऽभिरुचिर् हेतुर् मायैव व्यावहारिके 12020033 स्त्रीत्वे पुंस्त्वे च हि रतिर् विप्रत्वे सूत्रम् एव हि 12020041 लिङ्गम् एवाश्रम-ख्याताव् अन्योन्यापत्ति-कारणम् 12020043 अवृत्त्या न्याय-दौर्बल्यं पाण्डित्ये चापलं वचः 12020051 अनाठ्यतैवासाधुत्वे साधुत्वे दम्भ एव तु 12020053 स्वी-कार एव चोद्वाहे स्नानम् एव प्रसाधनम् 12020061 दूरे वार्य्-अयनं तीर्थं लावण्यं केश-धारणम् 12020063 उदरम्-भरता स्वार्थः सत्यत्वे धार्ष्ट्यम् एव हि 12020071 दाक्ष्यं कुटुम्ब-भरणं यशोऽर्थे धर्म-सेवनम् 12020073 एवं प्रजाभिर् दुष्टाभिर् आकीर्णे क्षिति-मण्डले 12020081 ब्रह्म-विट्-क्षत्र-शूद्राणां यो बली भविता नृपः 12020083 प्रजा हि लब्धै राजन्यैर् निर्घृणैर् दस्यु-धर्मभिः 12020091 आच्छिन्न-दार-द्रविणा यास्यन्ति गिरि-काननम् 12020093 शाक-मूलामिष-क्षौद्र- फल-पुष्पाष्टि-भोजनाः 12020101 अनावृष्ट्या विनङ्क्ष्यन्ति दुर्भिक्ष-कर-पीडिताः 12020103 शीत-वातातप-प्रावृड्- हिमैर् अन्योन्यतः प्रजाः 12020111 क्षुत्-तृड्भ्यां व्याधिभिश् चैव सन्तप्स्यन्ते च चिन्तया 12020113 त्रिंशद् विंशति वर्षाणि परमायुः कलौ नृणाम् 12020121 क्षीयमाणेषु देहेषु देहिनां कलि-दोषतः 12020123 वर्णाश्रम-वतां धर्मे नष्टे वेद-पथे नृणाम् 12020131 पाषण्ड-प्रचुरे धर्मे दस्यु-प्रायेषु राजसु 12020133 चर्यानृत-वृथा-हिंसा- नाना-वृत्तिषु वै नृषु 12020141 शूद्र-प्रायेषु वर्णेषु च्छाग-प्रायासु धेनुषु 12020143 गृह-प्रायेष्व् आश्रमेषु यौन-प्रायेषु बन्धुषु 12020151 अणु-प्रायास्व् ओषधीषु शमी-प्रायेषु स्थास्नुषु 12020153 विद्युत्-प्रायेषु मेघेषु शून्य-प्रायेषु सद्मसु 12020161 इत्थं कलौ गत-प्राये जनेषु खर-धर्मिषु 12020163 धर्म-त्राणाय सत्त्वेन भगवान् अवतरिष्यति 12020171 चराचर-गुरोर् विष्णोर् ईश्वरस्याखिलात्मनः 12020173 धर्म-त्राणाय साधूनां जन्म कर्मापनुत्तये 12020181 शम्भल-ग्राम-मुख्यस्य ब्राह्मणस्य महात्मनः 12020183 भवने विष्णुयशसः कल्किः प्रादुर्भविष्यति 12020191 अश्वम् आशु-गम् आरुह्य देवदत्तं जगत्-पतिः 12020193 असिनासाधु-दमनम् अष्टैश्वर्य-गुणान्वितः 12020201 विचरन्न् आशुना क्षौण्यां हयेनाप्रतिम-द्युतिः 12020203 नृप-लिङ्ग-च्छदो दस्यून् कोटिशो निहनिष्यति 12020211 अथ तेषां भविष्यन्ति मनांसि विशदानि वै 12020213 वासुदेवाङ्ग-रागाति- पुण्य-गन्धानिल-स्पृशाम् 12020213 पौर-जानपदानां वै हतेष्व् अखिल-दस्युषु 12020221 तेषां प्रजा-विसर्गश् च स्थविष्ठः सम्भविष्यति 12020223 वासुदेवे भगवति सत्त्व-मूर्तौ हृदि स्थिते 12020231 यदावतारो भगवान् कल्किर् धर्म-पतिर् हरिः 12020233 कृतं भविष्यति तदा प्रजा-सूतिश् च सात्त्विकी 12020241 यदा चन्द्रश् च सूर्यश् च तथा तिष्य-बृहस्पती 12020243 एक-राशौ समेष्यन्ति भविष्यति तदा कृतम् 12020251 येऽतीता वर्तमाना ये भविष्यन्ति च पार्थिवाः 12020253 ते त उद्देशतः प्रोक्ता वंशीयाः सोम-सूर्ययोः 12020261 आरभ्य भवतो जन्म यावन् नन्दाभिषेचनम् 12020263 एतद् वर्ष-सहस्रं तु शतं पञ्चदशोत्तरम् 12020271 सप्तर्षीणां तु यौ पूर्वौ दृश्येते उदितौ दिवि 12020273 तयोस् तु मध्ये नक्षत्रं दृश्यते यत् समं निशि 12020281 तेनैव ऋषयो युक्तास् तिष्ठन्त्य् अब्द-शतं नृणाम् 12020283 ते त्वदीये द्विजाः काल अधुना चाश्रिता मघाः 12020291 विष्णोर् भगवतो भानुः कृष्णाख्योऽसौ दिवं गतः 12020293 तदाविशत् कलिर् लोकं पापे यद् रमते जनः 12020301 यावत् स पाद-पद्माभ्यां स्पृशन् आस्ते रमा-पतिः 12020303 तावत् कलिर् वै पृथिवीं पराक्रन्तुं न चाशकत् 12020311 यदा देवर्षयः सप्त मघासु विचरन्ति हि 12020313 तदा प्रवृत्तस् तु कलिर् द्वादशाब्द-शतात्मकः 12020321 यदा मघाभ्यो यास्यन्ति पूर्वाषाठां महर्षयः 12020323 तदा नन्दात् प्रभृत्य् एष कलिर् वृद्धिं गमिष्यति 12020331 यस्मिन् कृष्णो दिवं यातस् तस्मिन्न् एव तदाहनि 12020333 प्रतिपन्नं कलि-युगं इति प्राहुः पुरा-विदः 12020341 दिव्याब्दानां सहस्रान्ते चतुर्थे तु पुनः कृतम् 12020343 भविष्यति तदा नॄणां मन आत्म-प्रकाशकम् 12020351 इत्य् एष मानवो वंशो यथा सङ्ख्यायते भुवि 12020353 तथा विट्-शूद्र-विप्राणां तास् ता ज्ञेया युगे युगे 12020361 एतेषां नाम-लिङ्गानां पुरुषाणां महात्मनाम् 12020363 कथा-मात्रावशिष्टानां कीर्तिर् एव स्थिता भुवि 12020371 देवापिः शान्तनोर् भ्राता मरुश् चेक्ष्वाकु-वंश-जः 12020373 कलाप-ग्राम आसाते महा-योग-बलान्वितौ 12020381 ताव् इहैत्य कलेर् अन्ते वासुदेवानुशिक्षितौ 12020383 वर्णाश्रम-युतं धर्मं पूर्व-वत् प्रथयिष्यतः 12020391 कृतं त्रेता द्वापरं च कलिश् चेति चतुर्-युगम् 12020393 अनेन क्रम-योगेन भुवि प्राणिषु वर्तते 12020401 राजन्न् एते मया प्रोक्ता नर-देवास् तथापरे 12020403 भूमौ ममत्वं कृत्वान्ते हित्वेमां निधनं गताः 12020411 कृमि-विड्-भस्म-संज्ञान्ते राज-नाम्नोऽपि यस्य च 12020413 भूत-ध्रुक् तत्-कृते स्वार्थं किं वेद निरयो यतः 12020421 कथं सेयम् अखण्डा भूः पूर्वैर् मे पुरुषैर् धृता 12020423 मत्-पुत्रस्य च पौत्रस्य मत्-पूर्वा वंश-जस्य वा 12020431 तेजो-'b-अन्न-मयं कायं गृहीत्वात्मतयाबुधाः 12020433 महीं ममतया चोभौ हित्वान्तेऽदर्शनं गताः 12020441 ये ये भू-पतयो राजन् भुञ्जते भुवम् ओजसा 12020443 कालेन ते कृताः सर्वे कथा-मात्राः कथासु च 1203001 श्री-शुक उवाच 12030011 दृष्ट्वात्मनि जये व्यग्रान् नृपान् हसति भूर् इयम् 12030013 अहो मा विजिगीषन्ति मृत्योः क्रीडनका नृपाः 12030021 काम एष नरेन्द्राणां मोघः स्याद् विदुषाम् अपि 12030023 येन फेनोपमे पिण्डे येऽति-विश्रम्भिता नृपाः 12030031 पूर्वं निर्जित्य षड्-वर्गं जेष्यामो राज-मन्त्रिनः 12030033 ततः सचिव-पौराप्त- करीन्द्रान् अस्य कण्टकान् 12030041 एवं क्रमेण जेष्यामः पृथ्वीं सागर-मेखलाम् 12030043 इत्य् आशा-बद्ध-हृदया न पश्यन्त्य् अन्तिकेऽन्तकम् 12030051 समुद्रावरणां जित्वा मां विशन्त्य् अब्धिम् ओजसा 12030053 कियद् आत्म-जयस्यैतन् मुक्तिर् आत्म-जये फलम् 12030061 यां विसृज्यैव मनवस् तत्-सुताश् च कुरूद्वह 12030063 गता यथागतं युद्धे तां मां जेष्यन्त्य् अबुद्धयः 12030071 मत्-कृते पितृ-पुत्राणां भ्रातॄणां चापि विग्रहः 12030073 जायते ह्य् असतां राज्ये ममता-बद्ध-चेतसाम् 12030081 ममैवेयं मही कृत्स्ना न ते मूढेति वादिनः 12030083 स्पर्धमाना मिथो घ्नन्ति म्रियन्ते मत्-कृते नृपाः 12030091 पृथुः पुरूरवा गाधिर् नहुषो भरतोऽर्जुनः 12030093 मान्धाता सगरो रामः खट्वाङ्गो धुन्धुहा रघुः 12030101 तृणबिन्दुर् ययातिश् च शर्यातिः शन्तनुर् गयः 12030103 भगीरथः कुवलयाश्वः ककुत्स्थो नैषधो नृगः 12030111 हिरण्यकशिपुर् वृत्रो रावणो लोक-रावणः 12030113 नमुचिः शम्बरो भौमो हिरण्याक्षोऽथ तारकः 12030121 अन्ये च बहवो दैत्या राजानो ये महेश्वराः 12030123 सर्वे सर्व-विदः शूराः सर्वे सर्व-जितोऽजिताः 12030131 ममतां मय्य् अवर्तन्त कृत्वोच्चैर् मर्त्य-धर्मिणः 12030133 कथावशेषाः कालेन ह्य् अकृतार्थाः कृता विभो 12030141 कथा इमास् ते कथिता महीयसां 12030142 विताय लोकेषु यशः परेयुषाम् 12030143 विज्ञान-वैराग्य-विवक्षया विभो 12030144 वचो-विभूतीर् न तु पारमार्थ्यम् 12030151 यत् तूत्तमः-श्लोक-गुणानुवादः 12030152 सङ्गीयतेऽभीक्ष्णम् अमङ्गल-घ्नः 12030153 तम् एव नित्यं शृणुयाद् अभीक्ष्णं 12030154 कृष्णेऽमलां भक्तिम् अभीप्समानः 1203016 श्री-राजोवाच 12030161 केनोपायेन भगवन् कलेर् दोषान् कलौ जनाः 12030163 विधमिष्यन्त्य् उपचितांस् तन् मे ब्रूहि यथा मुने 12030171 युगानि युग-धर्मांश् च मानं प्रलय-कल्पयोः 12030173 कालस्येश्वर-रूपस्य गतिं विष्णोर् महात्मनः 1203018 श्री-शुक उवाच 12030181 कृते प्रवर्तते धर्मश् चतुष्-पात् तज्-जनैर् धृतः 12030183 सत्यं दया तपो दानम् इति पादा विभोर् नृप 12030191 सन्तुष्टाः करुणा मैत्राः शान्ता दान्तास् तितिक्षवः 12030193 आत्मारामाः सम-दृशः प्रायशः श्रमणा जनाः 12030201 त्रेतायां धर्म-पादानां तुर्यांशो हीयते शनैः 12030203 अधर्म-पादैर् अनृत- हिंसासन्तोष-विग्रहैः 12030211 तदा क्रिया-तपो-निष्ठा नाति-हिंस्रा न लम्पटाः 12030213 त्रै-वर्गिकास् त्रयी-वृद्धा वर्णा ब्रह्मोत्तरा नृप 12030221 तपः-सत्य-दया-दानेष्व् अर्धं ह्रसति द्वापरे 12030223 हिंसातुष्ट्य्-अनृत-द्वेषैर् धर्मस्याधर्म-लक्षणैः 12030231 यशस्विनो महा-शीलाः स्वाध्यायाध्ययने रताः 12030233 आठ्याः कुटुम्बिनो हृष्टा वर्णाः क्षत्र-द्विजोत्तराः 12030241 कलौ तु धर्म-पादानां तुर्यांशोऽधर्म-हेतुभिः 12030243 एधमानैः क्षीयमाणो ह्य् अन्ते सोऽपि विनङ्क्ष्यति 12030251 तस्मिन् लुब्धा दुराचारा निर्दया शुष्क-वैरिणः 12030253 दुर्भगा भूरि-तर्षाश् च शूद्र-दासोत्तराः प्रजाः 12030261 सत्त्वं रजस् तम इति दृश्यन्ते पुरुषे गुणाः 12030263 काल-सञ्चोदितास् ते वै परिवर्तन्त आत्मनि 12030271 प्रभवन्ति यदा सत्त्वे मनो-बुद्धीन्द्रियाणि च 12030273 तदा कृत-युगं विद्याज् ज्ञाने तपसि यद् रुचिः 12030281 यदा कर्मसु काम्येषु भक्तिर् यशसि देहिनाम् 12030283 तदा त्रेता रजो-वृत्तिर् इति जानीहि बुद्धि-मन् 12030291 यदा लोभस् त्व् असन्तोषो मानो दम्भोऽथ मत्सरः 12030293 कर्मणां चापि काम्यानां द्वापरं तद् रजस्-तमः 12030301 यदा मायानृतं तन्द्रा निद्रा हिंसा विषादनम् 12030303 शोक-मोहौ भयं दैन्यं स कलिस् तामसः स्मृतः 12030311 तस्मात् क्षुद्र-दृशो मर्त्याः क्षुद्र-भाग्या महाशनाः 12030313 कामिनो वित्त-हीनाश् च स्वैरिण्यश् च स्त्रियोऽसतीः 12030321 दस्यूत्कृष्टा जनपदा वेदाः पाषण्ड-दूषिताः 12030323 राजानश् च प्रजा-भक्षाः शिश्नोदर-परा द्विजाः 12030331 अव्रता बटवोऽशौचा भिक्षवश् च कुटुम्बिनः 12030333 तपस्विनो ग्राम-वासा न्यासिनोऽत्यर्थ-लोलुपाः 12030341 ह्रस्व-काया महाहारा भूर्य्-अपत्या गत-ह्रियः 12030343 शश्वत् कटुक-भाषिण्यश् चौर्य-मायोरु-साहसाः 12030351 पणयिष्यन्ति वै क्षुद्राः किराटाः कूट-कारिणः 12030353 अनापद्य् अपि मंस्यन्ते वार्तां साधु जुगुप्सिताम् 12030361 पतिं त्यक्ष्यन्ति निर्द्रव्यं भृत्या अप्य् अखिलोत्तमम् 12030363 भृत्यं विपन्नं पतयः कौलं गाश् चापयस्विनीः 12030371 पितृ-भ्रातृ-सुहृज्-ज्ञातीन् हित्वा सौरत-सौहृदाः 12030373 ननान्दृ-श्याल-संवादा दीनाः स्त्रैणाः कलौ नराः 12030381 शूद्राः प्रतिग्रहीष्यन्ति तपो-वेषोपजीविनः 12030383 धर्मं वक्ष्यन्त्य् अधर्म-ज्ञा अधिरुह्योत्तमासनम् 12030391 नित्यम् उद्विग्न-मनसो दुर्भिक्ष-कर-कर्शिताः 12030393 निरन्ने भू-तले राजन् अनावृष्टि-भयातुराः 12030401 वासो-'न्न-पान-शयन- व्यवाय-स्नान-भूषणैः 12030403 हीनाः पिशाच-सन्दर्शा भविष्यन्ति कलौ प्रजाः 12030411 कलौ काकिणिकेऽप्य् अर्थे विगृह्य त्यक्त-सौहृदाः 12030413 त्यक्ष्यन्ति च प्रियान् प्राणान् हनिष्यन्ति स्वकान् अपि 12030421 न रक्षिस्यन्ति मनुजाः स्थविरौ पितराव् अपि 12030423 पुत्रान् भार्यां च कुल-जां क्षुद्राः शिश्नोदरम्-भराः 12030431 कलौ न राजन् जगतां परं गुरुं 12030432 त्रि-लोक-नाथानत-पाद-पङ्कजम् 12030433 प्रायेण मर्त्या भगवन्तम् अच्युतं 12030434 यक्ष्यन्ति पाषण्ड-विभिन्न-चेतसः 12030441 यन्-नामधेयं म्रियमाण आतुरः 12030442 पतन् स्खलन् वा विवशो गृणन् पुमान् 12030443 विमुक्त-कर्मार्गल उत्तमां गतिं 12030444 प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः 12030451 पुंसां कलि-कृतां दोषान् द्रव्य-देशात्म-सम्भवान् 12030453 सर्वान् हरति चित्त-स्थो भगवान् पुरुषोत्तमः 12030461 श्रुतः सङ्कीर्तितो ध्यातः पूजितश् चादृतोऽपि वा 12030463 नृणां धुनोति भगवान् हृत्-स्थो जन्मायताशुभम् 12030471 यथा हेम्नि स्थितो वह्निर् दुर्वर्णं हन्ति धातु-जम् 12030473 एवम् आत्म-गतो विष्णुर् योगिनाम् अशुभाशयम् 12030481 विद्या-तपः-प्राण-निरोध-मैत्री 12030482 तीर्थाभिषेक-व्रत-दान-जप्यैः 12030483 नात्यन्त-शुद्धिं लभतेऽन्तर्-आत्मा 12030484 यथा हृदि-स्थे भगवत्य् अनन्ते 12030491 तस्मात् सर्वात्मना राजन् हृदि-स्थं कुरु केशवम् 12030493 म्रियमाणो ह्य् अवहितस् ततो यासि परां गतिम् 12030501 म्रियमाणैर् अभिध्येयो भगवान् पुरुषोत्तमः 12030503 आत्म-भावं नयत्य् अङ्ग सर्वात्मा सर्व-संश्रयः 12030511 कलेर् दोष-निधे राजन्न् अस्ति ह्य् एको महान् गुणः 12030513 कीर्तनाद् एव कृष्णस्य मुक्त-सङ्गः परं व्रजेत् 12030521 कृते यद् ध्यायतो विष्णुं त्रेतायां यजतो मखैः 12030523 द्वापरे परिचर्यायां कलौ तद् धरि-कीर्तनात् 1204001 श्री-शुक उवाच 12040011 कालस् ते परमाण्व्-आदिर् द्वि-परार्धावधिर् नृप 12040013 कथितो युग-मानं च शृणु कल्प-लयाव् अपि 12040021 चतुर्-युग-सहस्रं तु ब्रह्मणो दिनम् उच्यते 12040023 स कल्पो यत्र मनवश् चतुर्दश विशाम्-पते 12040031 तद्-अन्ते प्रलयस् तावान् ब्राह्मी रात्रिर् उदाहृता 12040033 त्रयो लोका इमे तत्र कल्पन्ते प्रलयाय हि 12040041 एष नैमित्तिकः प्रोक्तः प्रलयो यत्र विश्व-सृक् 12040043 शेतेऽनन्तासनो विश्वम् आत्मसात्-कृत्य चात्म-भूः 12040051 द्वि-परार्धे त्व् अतिक्रान्ते ब्रह्मणः परमेष्ठिनः 12040053 तदा प्रकृतयः सप्त कल्पन्ते प्रलयाय वै 12040061 एष प्राकृतिको राजन् प्रलयो यत्र लीयते 12040063 अण्ड-कोषस् तु सङ्घातो विघात उपसादिते 12040071 पर्जन्यः शत-वर्षाणि भूमौ राजन् न वर्षति 12040073 तदा निरन्ने ह्य् अन्योन्यं भक्ष्यमाणाः क्षुधार्दिताः 12040081 क्षयं यास्यन्ति शनकैः कालेनोपद्रुताः प्रजाः 12040083 सामुद्रं दैहिकं भौमं रसं सांवर्तको रविः 12040091 रश्मिभिः पिबते घोरैः सर्वं नैव विमुञ्चति 12040093 ततः संवर्तको वह्निः सङ्कर्षण-मुखोत्थितः 12040101 दहत्य् अनिल-वेगोत्थः शून्यान् भू-विवरान् अथ 12040103 उपर्य् अधः समन्ताच् च शिखाभिर् वह्नि-सूर्ययोः 12040111 दह्यमानं विभात्य् अण्डं दग्ध-गोमय-पिण्ड-वत् 12040113 ततः प्रचण्ड-पवनो वर्षाणाम् अधिकं शतम् 12040121 परः सांवर्तको वाति धूम्रं खं रजसावृतम् 12040123 ततो मेघ-कुलान्य् अङ्ग चित्र-वर्णान्य् अनेकशः 12040131 शतं वर्षाणि वर्षन्ति नदन्ति रभस-स्वनैः 12040133 तत एकोदकं विश्वं ब्रह्माण्ड-विवरान्तरम् 12040141 तदा भूमेर् गन्ध-गुणं ग्रसन्त्य् आप उद-प्लवे 12040143 ग्रस्त-गन्धा तु पृथिवी प्रलयत्वाय कल्पते 12040151 अपां रसम् अथो तेजस् ता लीयन्तेऽथ नीरसाः 12040153 ग्रसते तेजसो रूपं वायुस् तद्-रहितं तदा 12040161 लीयते चानिले तेजो वायोः खं ग्रसते गुणम् 12040163 स वै विशति खं राजंस् ततश् च नभसो गुणम् 12040171 शब्दं ग्रसति भूतादिर् नभस् तम् अनु लीयते 12040173 तैजसश् चेन्द्रियाण्य् अङ्ग देवान् वैकारिको गुणैः 12040181 महान् ग्रसत्य् अहङ्कारं गुणाः सत्त्वादयश् च तम् 12040183 ग्रसतेऽव्याकृतं राजन् गुणान् कालेन चोदितम् 12040191 न तस्य कालावयवैः परिणामादयो गुणाः 12040193 अनाद्य् अनन्तम् अव्यक्तं नित्यं कारणम् अव्ययम् 12040201 न यत्र वाचो न मनो न सत्त्वं 12040202 तमो रजो वा महद्-आदयोऽमी 12040203 न प्राण-बुद्धीन्द्रिय-देवता वा 12040204 न सन्निवेशः खलु लोक-कल्पः 12040211 न स्वप्न-जाग्रन् न च तत् सुषुप्तं 12040202 न खं जलं भूर् अनिलोऽग्निर् अर्कः 12040213 संसुप्त-वच् छून्य-वद् अप्रतर्क्यं 12040204 तन् मूल-भूतं पदम् आमनन्ति 12040221 लयः प्राकृतिको ह्य् एष पुरुषाव्यक्तयोर् यदा 12040223 शक्तयः सम्प्रलीयन्ते विवशाः काल-विद्रुताः 12040231 बुद्धीन्द्रियार्थ-रूपेण ज्ञानं भाति तद्-आश्रयम् 12040233 दृश्यत्वाव्यतिरेकाभ्याम् आद्य्-अन्त-वद् अवस्तु यत् 12040241 दीपश् चक्षुश् च रूपं च ज्योतिषो न पृथग् भवेत् 12040243 एवं धीः खानि मात्राश् च न स्युर् अन्यतमाद् ऋतात् 12040251 बुद्धेर् जागरणं स्वप्नः सुषुप्तिर् इति चोच्यते 12040253 माया-मात्रम् इदं राजन् नानात्वं प्रत्यग्-आत्मनि 12040261 यथा जल-धरा व्योम्नि भवन्ति न भवन्ति च 12040263 ब्रह्मणीदं तथा विश्वम् अवयव्य् उदयाप्ययात् 12040271 सत्यं ह्य् अवयवः प्रोक्तः सर्वावयविनाम् इह 12040273 विनार्थेन प्रतीयेरन् पटस्येवाङ्ग तन्तवः 12040281 यत् सामान्य-विशेषाभ्याम् उपलभ्येत स भ्रमः 12040283 अन्योन्यापाश्रयात् सर्वम् आद्य्-अन्त-वद् अवस्तु यत् 12040291 विकारः ख्यायमानोऽपि प्रत्यग्-आत्मानम् अन्तरा 12040293 न निरूप्योऽस्त्य् अणुर् अपि स्याच् चेच् चित्-सम आत्म-वत् 12040301 न हि सत्यस्य नानात्वम् अविद्वान् यदि मन्यते 12040303 नानात्वं छिद्रयोर् यद्वज् ज्योतिषोर् वातयोर् इव 12040311 यथा हिरण्यं बहुधा समीयते 12040312 नृभिः क्रियाभिर् व्यवहार-वर्त्मसु 12040313 एवं वचोभिर् भगवान् अधोक्षजो 12040314 व्याख्यायते लौकिक-वैदिकैर् जनैः 12040321 यथा घनोऽर्क-प्रभवोऽर्क-दर्शितो 12040322 ह्य् अर्कांश-भूतस्य च चक्षुषस् तमः 12040323 एवं त्व् अहं ब्रह्म-गुणस् तद्-ईक्षितो 12040324 ब्रह्मांशकस्यात्मन आत्म-बन्धनः 12040331 घनो यदार्क-प्रभवो विदीर्यते 12040332 चक्षुः स्वरूपं रविम् ईक्षते तदा 12040333 यदा ह्य् अहङ्कार उपाधिर् आत्मनो 12040334 जिज्ञासया नश्यति तर्ह्य् अनुस्मरेत् 12040341 यदैवम् एतेन विवेक-हेतिना 12040342 माया-मयाहङ्करणात्म-बन्धनम् 12040343 छित्त्वाच्युतात्मानुभवोऽवतिष्ठते 12040344 तम् आहुर् आत्यन्तिकम् अङ्ग सम्प्लवम् 12040351 नित्यदा सर्व-भूतानां ब्रह्मादीनां परन्-तप 12040353 उत्पत्ति-प्रलयाव् एके सूक्ष्म-ज्ञाः सम्प्रचक्षते 12040361 काल-स्रोतो-जवेनाशु ह्रियमाणस्य नित्यदा 12040363 परिणामिनाम् अवस्थास् ता जन्म-प्रलय-हेतवः 12040371 अनाद्य्-अन्त-वतानेन कालेनेश्वर-मूर्तिना 12040373 अवस्था नैव दृश्यन्ते वियति ज्योतिषाम् इव 12040381 नित्यो नैमित्तिकश् चैव तथा प्राकृतिको लयः 12040383 आत्यन्तिकश् च कथितः कालस्य गतिर् ईदृशी 12040391 एताः कुरु-श्रेष्ठ जगद्-विधातुर् 12040392 नारायणस्याखिल-सत्त्व-धाम्नः 12040393 लीला-कथास् ते कथिताः समासतः 12040394 कार्त्स्न्येन नाजोऽप्य् अभिधातुम् ईशः 12040401 संसार-सिन्धुम् अति-दुस्तरम् उत्तितीर्षोर् 12040402 नान्यः प्लवो भगवतो पुरुषोत्तमस्य 12040403 लीला-कथा-रस-निषेवनम् अन्तरेण 12040404 पुंसो भवेद् विविध-दुःख-दवार्दितस्य 12040411 पुराण-संहिताम् एताम् ऋषिर् नारायणोऽव्ययः 12040413 नारदाय पुरा प्राह कृष्ण-द्वैपायनाय सः 12040421 स वै मह्यं महा-राज भगवान् बादरायणः 12040423 इमां भागवतीं प्रीतः संहितां वेद-सम्मिताम् 12040431 इमां वक्ष्यत्य् असौ सूत ऋषिभ्यो नैमिषालये 12040433 दीर्घ-सत्रे कुरु-श्रेष्ठ सम्पृष्टः शौनकादिभिः 1205001 श्री-शुक उवाच 12050011 अत्रानुवर्ण्यतेऽभीक्ष्णं विश्वात्मा भगवान् हरिः 12050013 यस्य प्रसाद-जो ब्रह्मा रुद्रः क्रोध-समुद्भवः 12050021 त्वं तु राजन् मरिष्येति पशु-बुद्धिम् इमां जहि 12050023 न जातः प्राग् अभूतोऽद्य देह-वत् त्वं न नङ्क्ष्यसि 12050031 न भविष्यसि भूत्वा त्वं पुत्र-पौत्रादि-रूपवान् 12050033 बीजाङ्कुर-वद् देहादेर् व्यतिरिक्तो यथानलः 12050041 स्वप्ने यथा शिरश्-छेदं पञ्चत्वाद्य् आत्मनः स्वयम् 12050043 यस्मात् पश्यति देहस्य तत आत्मा ह्य् अजोऽमरः 12050051 घटे भिन्ने घटाकाश आकाशः स्याद् यथा पुरा 12050053 एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः 12050061 मनः सृजति वै देहान् गुणान् कर्माणि चात्मनः 12050063 तन् मनः सृजते माया ततो जीवस्य संसृतिः 12050071 स्नेहाधिष्ठान-वर्त्य्-अग्नि- संयोगो यावद् ईयते 12050073 तावद् दीपस्य दीपत्वम् एवं देह-कृतो भवः 12050075 रजः-सत्त्व-तमो-वृत्त्या जायतेऽथ विनश्यति 12050081 न तत्रात्मा स्वयं-ज्योतिर् यो व्यक्ताव्यक्तयोः परः 12050083 आकाश इव चाधारो ध्रुवोऽनन्तोपमस् ततः 12050091 एवम् आत्मानम् आत्म-स्थम् आत्मनैवामृश प्रभो 12050093 बुद्ध्यानुमान-गर्भिण्या वासुदेवानुचिन्तया 12050101 चोदितो विप्र-वाक्येन न त्वां धक्ष्यति तक्षकः 12050103 मृत्यवो नोपधक्ष्यन्ति मृत्यूनां मृत्युम् ईश्वरम् 12050111 अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम् 12050113 एवं समीक्ष्य चात्मानम् आत्मन्य् आधाय निष्कले 12050121 दशन्तं तक्षकं पादे लेलिहानं विषाननैः 12050123 न द्रक्ष्यसि शरीरं च विश्वं च पृथग् आत्मनः 12050131 एतत् ते कथितं तात यद् आत्मा पृष्टवान् नृप 12050133 हरेर् विश्वात्मनश् चेष्टां किं भूयः श्रोतुम् इच्छसि 1206001 सूत उवाच 12060011 एतन् निशम्य मुनिनाभिहितं परीक्षिद् 12060012 व्यासात्मजेन निखिलात्म-दृशा समेन 12060013 तत्-पाद-मूलम् उपसृत्य नतेन मूर्ध्ना 12060014 बद्धाञ्जलिस् तम् इदम् आह स विष्णुरातः 1206002 राजोवाच 12060021 सिद्धोऽस्म्य् अनुगृहीतोऽस्मि भवता करुणात्मना 12060023 श्रावितो यच् च मे साक्षाद् अनादि-निधनो हरिः 12060031 नात्य्-अद्भुतम् अहं मन्ये महताम् अच्युतात्मनाम् 12060033 अज्ञेषु ताप-तप्तेषु भूतेषु यद् अनुग्रहः 12060041 पुराण-संहिताम् एताम् अश्रौष्म भवतो वयम् 12060043 यस्यां खलूत्तम-श्लोको भगवान् अनुवर्ण्यते 12060051 भगवंस् तक्षकादिभ्यो मृत्युभ्यो न बिभेम्य् अहम् 12060053 प्रविष्टो ब्रह्म निर्वाणम् अभयं दर्शितं त्वया 12060061 अनुजानीहि मां ब्रह्मन् वाचं यच्छाम्य् अधोक्षजे 12060063 मुक्त-कामाशयं चेतः प्रवेश्य विसृजाम्य् असून् 12060071 अज्ञानं न निरस्तं मे ज्ञान-विज्ञान-निष्ठया 12060073 भवता दर्शितं क्षेमं परं भगवतो पदम् 1206008 सूत उवाच 12060081 इत्य् उक्तस् तम् अनुज्ञाप्य भगवान् बादरायणिः 12060083 जगाम भिक्षुभिः साकं नर-देवेन पूजितः 12060091 परीक्षिद् अपि राजर्षिर् आत्मन्य् आत्मानम् आत्मना 12060093 समाधाय परं दध्याव् अस्पन्दासुर् यथा तरुः 12060101 प्राक्-कूले बर्हिष्य् आसीनो गङ्गा-कूल उदङ्-मुखः 12060103 ब्रह्म-भूतो महा-योगी निःसङ्गश् छिन्न-संशयः 12060111 तक्षकः प्रहितो विप्राः क्रुद्धेन द्विज-सूनुना 12060113 हन्तु-कामो नृपं गच्छन् ददर्श पथि कश्यपम् 12060121 तं तर्पयित्वा द्रविणैर् निवर्त्य विष-हारिणम् 12060123 द्विज-रूप-प्रतिच्छन्नः काम-रूपोऽदशन् नृपम् 12060131 ब्रह्म-भूतस्य राजर्षेर् देहोऽहि-गरलाग्निना 12060133 बभूव भस्म-सात् सद्यः पश्यतां सर्व-देहिनाम् 12060141 हाहा-कारो महान् आसीद् भुवि खे दिक्षु सर्वतः 12060143 विस्मिता ह्य् अभवन् सर्वे देवासुर-नरादयः 12060151 देव-दुन्दुभयो नेदुर् गन्धर्वाप्सरसो जगुः 12060153 ववृषुः पुष्प-वर्षाणि विबुधाः साधु-वादिनः 12060161 जन्मेजयः स्व-पितरं श्रुत्वा तक्षक-भक्षितम् 12060163 यथाजुहाव सङ्क्रुद्धो नागान् सत्रे सह द्विजैः 12060171 सर्प-सत्रे समिद्धाग्नौ दह्यमानान् महोरगान् 12060173 दृष्ट्वेन्द्रं भय-संविग्नस् तक्षकः शरणं ययौ 12060181 अपश्यंस् तक्षकं तत्र राजा पारीक्षितो द्विजान् 12060183 उवाच तक्षकः कस्मान् न दह्येतोरगाधमः 12060191 तं गोपायति राजेन्द्र शक्रः शरणम् आगतम् 12060193 तेन संस्तम्भितः सर्पस् तस्मान् नाग्नौ पतत्य् असौ 12060201 पारीक्षित इति श्रुत्वा प्राहर्त्विज उदार-धीः 12060203 सहेन्द्रस् तक्षको विप्रा नाग्नौ किम् इति पात्यते 12060211 तच् छ्रुत्वाजुहुवुर् विप्राः सहेन्द्रं तक्षकं मखे 12060213 तक्षकाशु पतस्वेह सहेन्द्रेण मरुत्-वता 12060221 इति ब्रह्मोदिताक्षेपैः स्थानाद् इन्द्रः प्रचालितः 12060223 बभूव सम्भ्रान्त-मतिः स-विमानः स-तक्षकः 12060231 तं पतन्तं विमानेन सह-तक्षकम् अम्बरात् 12060233 विलोक्याङ्गिरसः प्राह राजानं तं बृहस्पतिः 12060241 नैष त्वया मनुष्येन्द्र वधम् अर्हति सर्प-राट् 12060243 अनेन पीतम् अमृतम् अथ वा अजरामरः 12060251 जीवितं मरणं जन्तोर् गतिः स्वेनैव कर्मणा 12060253 राजंस् ततोऽन्यो नास्त्य् अस्य प्रदाता सुख-दुःखयोः 12060261 सर्प-चौराग्नि-विद्युद्भ्यः क्षुत्-तृड्-व्याध्य्-आदिभिर् नृप 12060263 पञ्चत्वम् ऋच्छते जन्तुर् भुङ्क्त आरब्ध-कर्म तत् 12060271 तस्मात् सत्रम् इदं राजन् संस्थीयेताभिचारिकम् 12060273 सर्पा अनागसो दग्धा जनैर् दिष्टं हि भुज्यते 12060281 इत्य् उक्तः स तथेत्य् आह महर्षेर् मानयन् वचः 12060283 सर्प-सत्राद् उपरतः पूजयाम् आस वाक्-पतिम् 12060291 सैषा विष्णोर् महा-माया- बाध्ययालक्षणा यया 12060293 मुह्यन्त्य् अस्यैवात्म-भूता भूतेषु गुण-वृत्तिभिः 12060301 न यत्र दम्भीत्य् अभया विराजिता 12060302 मायात्म-वादेऽसकृद् आत्म-वादिभिः 12060303 न यद् विवादो विविधस् तद्-आश्रयो 12060304 मनश् च सङ्कल्प-विकल्प-वृत्ति यत् 12060311 न यत्र सृज्यं सृजतोभयोः परं 12060312 श्रेयश् च जीवस् त्रिभिर् अन्वितस् त्व् अहम् 12060313 तद् एतद् उत्सादित-बाध्य-बाधकं 12060314 निषिध्य चोर्मीन् विरमेत तन् मुनिः 12060321 परं पदं वैष्णवम् आमनन्ति तद् 12060322 यन् नेति नेतीत्य् अतद्-उत्सिसृक्षवः 12060323 विसृज्य दौरात्म्यम् अनन्य-सौहृदा 12060324 हृदोपगुह्यावसितं समाहितैः 12060331 त एतद् अधिगच्छन्ति विष्णोर् यत् परमं पदम् 12060333 अहं ममेति दौर्जन्यं न येषां देह-गेह-जम् 12060341 अति-वादांस् तितिक्षेत नावमन्येत कञ्चन 12060343 न चेमं देहम् आश्रित्य वैरं कुर्वीत केनचित् 12060351 नमो भगवते तस्मै कृष्णायाकुण्ठ-मेधसे 12060353 यत्-पादाम्बुरुह-ध्यानात् संहिताम् अध्यगाम् इमाम् 1206036 श्री-शौनक उवाच 12060351 पैलादिभिर् व्यास-शिष्यैर्वेदाचार्यैर् महात्मभिः 12060353 वेदाश् च कथिता व्यस्ता एतत् सौम्याभिधेहि नः 1206037 सूत उवाच 12060371 समाहितात्मनो ब्रह्मन् ब्रह्मणः परमेष्ठिनः 12060373 हृद्य् आकाशाद् अभून् नादो वृत्ति-रोधाद् विभाव्यते 12060381 यद्-उपासनया ब्रह्मन् योगिनो मलम् आत्मनः 12060383 द्रव्य-क्रिया-कारकाभ्यां धूत्वा यान्त्य् अपुनर्-भवम् 12060391 ततोऽभूत् त्रि-वृद् ओं-कारो योऽव्यक्त-प्रभवः स्व-राट् 12060393 यत् तल् लिङ्गं भगवतो ब्रह्मणः परमात्मनः 12060401 शृणोति य इमं स्फोटं सुप्त-श्रोत्रे च शून्य-दृक् 12060403 येन वाग् व्यज्यते यस्य व्यक्तिर् आकाश आत्मनः 12060411 स्व-धाम्नो ब्रह्मणः साक्षाद् वाचकः परमात्मनः 12060413 स सर्व-मन्त्रोपनिषद् वेद-बीजं सनातनम् 12060421 तस्य ह्य् आसंस् त्रयो वर्णा a-काराद्या भृगूद्वह 12060423 धार्यन्ते यैस् त्रयो भावा गुण-नामार्थ-वृत्तयः 12060431 ततोऽक्षर-समाम्नायम् असृजद् भगवान् अजः 12060433 अन्तस्थोष्म-स्वर-स्पर्श- ह्रस्व-दीर्घादि-लक्षणम् 12060441 तेनासौ चतुरो वेदांश् चतुर्भिर् वदनैर् विभुः 12060443 स-व्याहृतिकान् सों-कारांश् चातुर्-होत्र-विवक्षया 12060451 पुत्रान् अध्यापयत् तांस् तु ब्रह्मर्षीन् ब्रह्म-कोविदान् 12060453 ते तु धर्मोपदेष्टारः स्व-पुत्रेभ्यः समादिशन् 12060461 ते परम्परया प्राप्तास् तत्-तच्-छिष्यैर् धृत-व्रतैः 12060463 चतुर्-युगेष्व् अथ व्यस्ता द्वापरादौ महर्षिभिः 12060471 क्षीणायुषः क्षीण-सत्त्वान् दुर्मेधान् वीक्ष्य कालतः 12060473 वेदान् ब्रह्मर्षयो व्यस्यन् हृदि-स्थाच्युत-चोदिताः 12060481 अस्मिन्न् अप्य् अन्तरे ब्रह्मन् भगवान् लोक-भावनः 12060483 ब्रह्मेशाद्यैर् लोक-पालैर् याचितो धर्म-गुप्तये 12060491 पराशरात् सत्यवत्याम् अंशांश-कलया विभुः 12060493 अवतीर्णो महा-भाग वेदं चक्रे चतुर्-विधम् 12060501 ऋग्-अथर्व-यजुः-साम्नां राशीर् उद्धृत्य वर्गशः 12060503 चतस्रः संहिताश् चक्रे मन्त्रैर् मणि-गणा इव 12060511 तासां स चतुरः शिष्यान् उपाहूय महा-मतिः 12060513 एकैकां संहितां ब्रह्मन् एकैकस्मै ददौ विभुः 12060521 पैलाय संहिताम् आद्यां बह्व्-ऋचाख्याम् उवाच ह 12060523 वैशम्पायन-संज्ञाय निगदाख्यं यजुर्-गणम् 12060531 साम्नां जैमिनये प्राह तथा छन्दोग-संहिताम् 12060533 अथर्वाङ्गिरसीं नाम स्व-शिष्याय सुमन्तवे 12060541 पैलः स्व-संहिताम् ऊचे इन्द्रप्रमितये मुनिः 12060543 बाष्कलाय च सोऽप्य् आह शिष्येभ्यः संहितां स्वकाम् 12060551 चतुर्धा व्यस्य बोध्याय याज्ञवल्क्याय भार्गव 12060553 पराशरायाग्निमित्र इन्द्रप्रमितिर् आत्म-वान् 12060561 अध्यापयत् संहितां स्वां माण्डूकेयम् ऋषिं कविम् 12060563 तस्य शिष्यो देवमित्रः सौभर्य्-आदिभ्य ऊचिवान् 12060571 शाकल्यस् तत्-सुतः स्वां तु पञ्चधा व्यस्य संहिताम् 12060573 वात्स्य-मुद्गल-शालीय- गोखल्य-शिशिरेष्व् अधात् 12060581 जातूकर्ण्यश् च तच्-छिष्यः स-निरुक्तं स्व-संहिताम् 12060583 बलाक-पैल-जाबाल- विरजेभ्यो ददौ मुनिः 12060591 बाष्कलिः प्रति-शाखाभ्यो वालखिलाख्य-संहिताम् 12060593 चक्रे वालायनिर् भज्यः काशारश् चैव तां दधुः 12060601 बह्व्-ऋचाः संहिता ह्य् एता एभिर् ब्रह्मर्षिभिर् धृताः 12060603 श्रुत्वैतच्-छन्दसां व्यासं सर्व-पापैः प्रमुच्यते 12060611 वैशम्पायन-शिष्या वै चरकाध्वर्यवोऽभवन् 12060613 यच् चेरुर् ब्रह्म-हत्यांहः क्षपणं स्व-गुरोर् व्रतम् 12060621 याज्ञवल्क्यश् च तच्-छिष्य आहाहो भगवन् कियत् 12060623 चरितेनाल्प-साराणां चरिष्येऽहं सु-दुश्चरम् 12060631 इत्य् उक्तो गुरु अप्य् आह कुपितो याह्य् अलं त्वया 12060633 विप्रावमन्त्रा शिष्येण मद्-अधीतं त्यजाश्व् इति 12060641 देवरात-सुतः सोऽपि छर्दित्वा यजुषां गणम् 12060643 ततो गतोऽथ मुनयो ददृशुस् तान् यजुर्-गणान् 12060651 यजूंषि तित्तिरा भूत्वा तल्-लोलुपतयाददुः 12060653 तैत्तिरीया इति यजुः- शाखा आसन् सु-पेशलाः 12060661 याज्ञवल्क्यस् ततो ब्रह्मंश् छन्दांस्य् अधि गवेषयन् 12060663 गुरोर् अविद्यमानानि सूपतस्थेऽर्कम् ईश्वरम् 1206067 श्री-याज्ञवल्क्य उवाच 12060671 ओं नमो भगवते आदित्यायाखिल-जगताम् आत्म-स्वरूपेण काल-स्वरूपेण चतुर्-विध-भूत-निकायानां ब्रह्मादि-स्तम्ब-पर्यन्तानाम् अन्तर्-हृदयेषु बहिर् अपि चाकाश इवोपाधिनाव्यवधीयमानो भवान् एक एव क्षण-लव-निमेषावयवोपचित-संवत्सर-गणेनापाम् आदान-विसर्गाभ्याम् इमां लोक-यात्राम् अनुवहति. 12060681 यद् उ ह वाव विबुधर्षभ सवितर् अदस् तपत्य् अनु-सवनम् अहर् अहर् आम्नाय-विधिनोपतिष्ठमानानाम् अखिल-दुरित-वृजिन-बीजावभर्जन भगवतः समभिधीमहि तपन मण्डलम्. 12060691 य इह वाव स्थिर-चर-निकराणां निज-निकेतनानां मन-इन्द्रियासु-गणान् अनात्मनः स्वयम् आत्मान्तर्-यामी प्रचोदयति. 12060701 य एवेमं लोकम् अति-कराल-वदनान्धकार-संज्ञाजगर-ग्रह-गिलितं मृतकम् इव विचेतनम् अवलोक्यानुकम्पया परम-कारुणिक ईक्षयैवोत्थाप्याहर् अहर् अनु-सवनम् श्रेयसि स्व-धर्माख्यात्मावस्थाने प्रवर्तयति. 12060711 अवनि-पतिर् इवासाधूनां भयम् उदीरयन्न् अटति परित आशा-पालैस् तत्र तत्र कमल-कोशाञ्जलिभिर् उपहृतार्हणः. 12060721 अथ ह भगवंस् तव चरण-नलिन-युगलं त्रि-भुवन-गुरुभिर् अभिवन्दितम् अहम् अयात-याम-यजुष्-काम उपसरामीति. 1206073 सूत उवाच 12060731 एवं स्तुतः स भगवान् वाजि-रूप-धरो रविः 12060733 यजूंष्य् अयात-यामानि मुनयेऽदात् प्रसादितः 12060741 यजुर्भिर् अकरोच् छाखा दश पञ्च शतैर् विभुः 12060743 जगृहुर् वाजसन्यस् ताः काण्व-माध्यन्दिनादयः 12060751 जैमिनेः सम-गस्यासीत् सुमन्तुस् तनयो मुनिः 12060753 सुत्वांस् तु तत्-सुतस् ताभ्याम् एकैकां प्राह संहिताम् 12060761 सुकर्मा चापि तच्-छिष्यः साम-वेद-तरोर् महान् 12060763 सहस्र-संहिता-भेदं चक्रे साम्नां ततो द्विज 12060771 हिरण्यनाभः कौशल्यः पौष्यञ्जिश् च सुकर्मणः 12060773 शिष्यौ जगृहतुश् चान्य आवन्त्यो ब्रह्म-वित्-तमः 12060781 उदीच्याः साम-गाः शिष्या आसन् पञ्च-शतानि वै 12060783 पौष्यञ्ज्य्-आवन्त्ययोश् चापि तांश् च प्राच्यान् प्रचक्षते 12060791 लौगाक्षिर् माङ्गलिः कुल्यः कुशीदः कुक्षिर् एव च 12060793 पौष्यञ्जि-शिष्या जगृहुः संहितास् ते शतं शतम् 12060801 कृतो हिरण्यनाभस्य चतुर्-विंशति संहिताः 12060803 शिष्य ऊचे स्व-शिष्येभ्यः शेषा आवन्त्य आत्म-वान् 1207001 सूत उवाच 12070011 अथर्व-वित् सुमन्तुश् च शिष्यम् अध्यापयत् स्वकाम् 12070013 संहितां सोऽपि पथ्याय वेददर्शाय चोक्तवान् 12070021 शौक्लायनिर् ब्रह्मबलिर् मोदोषः पिप्पलायनिः 12070023 वेददर्शस्य शिष्यास् ते पथ्य-शिष्यान् अथो शृणु 12070031 कुमुदः शुनको ब्रह्मन् जाजलिश् चाप्य् अथर्व-वित् 12070033 बभ्रुः शिष्योऽथाङ्गिरसः सैन्धवायन एव च 12070035 अधीयेतां संहिते द्वे सावर्णाद्यास् तथापरे 12070041 नक्षत्रकल्पः शान्तिश् च कश्यपाङ्गिरसादयः 12070043 एते आथर्वणाचार्याः शृणु पौराणिकान् मुने 12070051 त्रय्यारुणिः कश्यपश् च सावर्णिर् अकृतव्रणः 12070053 वैशम्पायन-हारीतौ षड् वै पौराणिका इमे 12070061 अधीयन्त व्यास-शिष्यात् संहितां मत्-पितुर् मुखात् 12070063 एकैकाम् अहम् एतेषां शिष्यः सर्वाः समध्यगाम् 12070071 कश्यपोऽहं च सावर्णी राम-शिष्योऽकृतव्रणः 12070073 अधीमहि व्यास-शिष्याच् चत्वारो मूल-संहिताः 12070081 पुराण-लक्षणं ब्रह्मन् ब्रह्मर्षिभिर् निरूपितम् 12070083 शृणुष्व बुद्धिम् आश्रित्य वेद-शास्त्रानुसारतः 12070091 सर्गोऽस्याथ विसर्गश् च वृत्ति-रक्षान्तराणि च 12070093 वंशो वंशानुचरितं संस्था हेतुर् अपाश्रयः 12070101 दशभिर् लक्षणैर् युक्तं पुराणं तद्-विदो विदुः 12070103 केचित् पञ्च-विधं ब्रह्म महद्-अल्प-व्यवस्थया 12070111 अव्याकृत-गुण-क्षोभान् महतस् त्रि-वृतोऽहमः 12070113 भूत-सूक्ष्मेन्द्रियार्थानां सम्भवः सर्ग उच्यते 12070121 पुरुषानुगृहीतानाम् एतेषां वासना-मयः 12070123 विसर्गोऽयं समाहारो बीजाद् बीजं चराचरम् 12070131 वृत्तिर् भूतानि भूतानां चराणाम् अचराणि च 12070133 कृता स्वेन नृणां तत्र कामाच् चोदनयापि वा 12070141 रक्षाच्युतावतारेहा विश्वस्यानु युगे युगे 12070143 तिर्यङ्-मर्त्यर्षि-देवेषु हन्यन्ते यैस् त्रयी-द्विषः 12070151 मन्व्-अन्तरं मनुर् देवा मनु-पुत्राः सुरेश्वराः 12070153 ऋषयोऽंशावताराश् च हरेः षड्-विधम् उच्यते 12070161 राज्ञां ब्रह्म-प्रसूतानां वंशस् त्रै-कालिकोऽन्वयः 12070163 वंशानुचरितं तेषां वृत्तं वंश-धराश् च ये 12070171 नैमित्तिकः प्राकृतिको नित्य आत्यन्तिको लयः 12070173 संस्थेति कविभिः प्रोक्तश् चतुर्धास्य स्वभावतः 12070181 हेतुर् जीवोऽस्य सर्गादेर् अविद्या-कर्म-कारकः 12070183 यं चानुशायिनं प्राहुर् अव्याकृतम् उतापरे 12070191 व्यतिरेकान्वयो यस्य जाग्रत्-स्वप्न-सुषुप्तिषु 12070193 माया-मयेषु तद् ब्रह्म जीव-वृत्तिष्व् अपाश्रयः 12070201 पदार्थेषु यथा द्रव्यं सन्-मात्रं रूप-नामसु 12070203 बीजादि-पञ्चतान्तासु ह्य् अवस्थासु युतायुतम् 12070211 विरमेत यदा चित्तं हित्वा वृत्ति-त्रयं स्वयम् 12070213 योगेन वा तदात्मानं वेदेहाय निवर्तते 12070221 एवं लक्षण-लक्ष्याणि पुराणानि पुरा-विदः 12070223 मुनयोऽष्टादश प्राहुः क्षुल्लकानि महान्ति च 12070231 ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्गं स-गारुडम् 12070233 नारदीयं भागवतम् आग्नेयं स्कान्द-संज्ञितम् 12070241 भविष्यं ब्रह्म-वैवर्तं मार्कण्डेयं स-वामनम् 12070243 वाराहं मात्स्यं कौर्मं च ब्रह्माण्डाख्यम् इति त्रि-षट् 12070251 ब्रह्मन्न् इदं समाख्यातं शाखा-प्रणयनं मुनेः 12070253 शिष्य-शिष्य-प्रशिष्याणां ब्रह्म-तेजो-विवर्धनम् 1208001 श्री-शौनक उवाच 12080011 सूत जीव चिरं साधो वद नो वदतां वर 12080013 तमस्य् अपारे भ्रमतां नॄणां त्वं पार-दर्शनः 12080021 आहुश् चिरायुषम् ऋषिं मृकण्डु-तनयं जनाः 12080023 यः कल्पान्ते ह्य् उर्वरितो येन ग्रस्तम् इदं जगत् 12080031 स वा अस्मत्-कुलोत्पन्नः कल्पेऽस्मिन् भार्गवर्षभः 12080033 नैवाधुनापि भूतानां सम्प्लवः कोऽपि जायते 12080041 एक एवार्णवे भ्राम्यन् ददर्श पुरुषं किल 12080043 वट-पत्र-पुटे तोकं शयानं त्व् एकम् अद्भुतम् 12080051 एष नः संशयो भूयान् सूत कौतूहलं यतः 12080053 तं नश् छिन्धि महा-योगिन् पुराणेष्व् अपि सम्मतः 1208006 सूत उवाच 12080061 प्रश्नस् त्वया महर्षेऽयं कृतो लोक-भ्रमापहः 12080063 नारायण-कथा यत्र गीता कलि-मलापहा 12080071 प्राप्त-द्वि-जाति-संस्कारो मार्कण्डेयः पितुः क्रमात् 12080073 छन्दांस्य् अधीत्य धर्मेण तपः-स्वाध्याय-संयुतः 12080081 बृहद्-व्रत-धरः शान्तो जटिलो वल्कलाम्बरः 12080083 बिभ्रत् कमण्डलुं दण्डम् उपवीतं स-मेखलम् 12080091 कृष्णाजिनं साक्ष-सूत्रं कुशांश् च नियमर्द्धये 12080093 अग्न्य्-अर्क-गुरु-विप्रात्मस्व् अर्चयन् सन्ध्ययोर् हरिम् 12080101 सायं प्रातः स गुरवे भैक्ष्यम् आहृत्य वाग्-यतः 12080103 बुभुजे गुर्व्-अनुज्ञातः सकृन् नो चेद् उपोषितः 12080111 एवं तपः-स्वाध्याय-परो वर्षाणाम् अयुतायुतम् 12080113 आराधयन् हृषीकेशं जिग्ये मृत्युं सु-दुर्जयम् 12080121 ब्रह्मा भृगुर् भवो दक्षो ब्रह्म-पुत्राश् च येऽपरे 12080123 नृ-देव-पितृ-भूतानि तेनासन्न् अति-विस्मिताः 12080131 इत्थं बृहद्-व्रत-धरस् तपः-स्वाध्याय-संयमैः 12080133 दध्याव् अधोक्षजं योगी ध्वस्त-क्लेशान्तरात्मना 12080141 तस्यैवं युञ्जतश् चित्तं महा-योगेन योगिनः 12080143 व्यतीयाय महान् कालो मन्वन्तर-षड्-आत्मकः 12080151 एतत् पुरन्दरो ज्ञात्वा सप्तमेऽस्मिन् किलान्तरे 12080153 तपो-विशङ्कितो ब्रह्मन्न् आरेभे तद्-विघातनम् 12080161 गन्धर्वाप्सरसः कामं वसन्त-मलयानिलौ 12080163 मुनये प्रेषयाम् आस रजस्-तोक-मदौ तथा 12080171 ते वै तद्-आश्रमं जग्मुर् हिमाद्रेः पार्श्व उत्तरे 12080173 पुष्पभद्रा नदी यत्र चित्राख्या च शिला विभो 12080181 तद्-आश्रम-पदं पुण्यं पुण्य-द्रुम-लताञ्चितम् 12080183 पुण्य-द्विज-कुलाकीर्णं पुण्यामल-जलाशयम् 12080191 मत्त-भ्रमर-सङ्गीतं मत्त-कोकिल-कूजितम् 12080193 मत्त-बर्हि-नटाटोपं मत्त-द्विज-कुलाकुलम् 12080201 वायुः प्रविष्ट आदाय हिम-निर्झर-शीकरान् 12080203 सुमनोभिः परिष्वक्तो ववाव् उत्तम्भयन् स्मरम् 12080211 उद्यच्-चन्द्र-निशा-वक्त्रः प्रवाल-स्तबकालिभिः 12080213 गोप-द्रुम-लता-जालैस् तत्रासीत् कुसुमाकरः 12080221 अन्वीयमानो गन्धर्वैर् गीत-वादित्र-यूथकैः 12080223 अदृश्यतात्त-चापेषुः स्वः-स्त्री-यूथ-पतिः स्मरः 12080231 हुत्वाग्निं समुपासीनं ददृशुः शक्र-किङ्कराः 12080233 मीलिताक्षं दुराधर्षं मूर्तिमन्तम् इवानलम् 12080241 ननृतुस् तस्य पुरतः स्त्रियोऽथो गायका जगुः 12080243 मृदङ्ग-वीणा-पणवैर् वाद्यं चक्रुर् मनो-रमम् 12080251 सन्दधेऽस्त्रं स्व-धनुषि कामः पञ्च-मुखं तदा 12080253 मधुर् मनो रजस्-तोक इन्द्र-भृत्या व्यकम्पयन् 12080261 क्रीडन्त्याः पुञ्जिकस्थल्याः कन्दुकैः स्तन-गौरवात् 12080263 भृशम् उद्विग्न-मध्यायाः केश-विस्रंसित-स्रजः 12080271 इतस् ततो भ्रमद्-दृष्टेश् चलन्त्या अनु कन्दुकम् 12080273 वायुर् जहार तद्-वासः सूक्ष्मं त्रुटित-मेखलम् 12080281 विससर्ज तदा बाणं मत्वा तं स्व-जितं स्मरः 12080283 सर्वं तत्राभवन् मोघम् अनीशस्य यथोद्यमः 12080291 त इत्थम् अपकुर्वन्तो मुनेस् तत्-तेजसा मुने 12080293 दह्यमाना निववृतुः प्रबोध्याहिम् इवार्भकाः 12080301 इतीन्द्रानुचरैर् ब्रह्मन् धर्षितोऽपि महा-मुनिः 12080303 यन् नागाद् अहमो भावं न तच् चित्रं महत्सु हि 12080311 दृष्ट्वा निस्तेजसं कामं स-गणं भगवान् स्वराट् 12080313 श्रुत्वानुभावं ब्रह्मर्षेर् विस्मयं समगात् परम् 12080321 तस्यैवं युञ्जतश् चित्तं तपः-स्वाध्याय-संयमैः 12080323 अनुग्रहायाविरासीन् नर-नारायणो हरिः 12080331 तौ शुक्ल-कृष्णौ नव-कञ्ज-लोचनौ 12080332 चतुर्-भुजौ रौरव-वल्कलाम्बरौ 12080333 पवित्र-पाणी उपवीतकं त्रि-वृत् 12080334 कमण्डलुं दण्डम् ऋजुं च वैणवम् 12080341 पद्माक्ष-मालाम् उत जन्तु-मार्जनं 12080342 वेदं च साक्षात् तप एव रूपिणौ 12080343 तपत्-तडिद्-वर्ण-पिशङ्ग-रोचिषा 12080344 प्रांशू दधानौ विबुधर्षभार्चितौ 12080351 ते वै भगवतो रूपे नर-नारायणाव् RSI 12080353 दृष्ट्वोत्थायादरेणोच्चैर् ननामाङ्गेन दण्ड-वत् 12080361 स तत्-सन्दर्शनानन्द- निर्वृतात्मेन्द्रियाशयः 12080363 हृष्ट-रोमाश्रु-पूर्णाक्षो न सेहे ताव् उदीक्षितुम् 12080371 उत्थाय प्राञ्जलिः प्रह्व औत्सुक्याद् आश्लिषन्न् इव 12080373 नमो नम इतीशानौ बभाषे गद्गदाक्षरम् 12080381 तयोर् आसनम् आदाय पादयोर् अवनिज्य च 12080383 अर्हणेनानुलेपेन धूप-माल्यैर् अपूजयत् 12080391 सुखम् आसनम् आसीनौ प्रसादाभिमुखौ मुनी 12080393 पुनर् आनम्य पादाभ्यां गरिष्ठाव् इदम् अब्रवीत् 1208040 श्री-मार्कण्डेय उवाच 12080401 किं वर्णये तव विभो यद्-उदीरितोऽसुः 12080402 संस्पन्दते तम् अनु वाङ्-मन-इन्द्रियाणि 12080403 स्पन्दन्ति वै तनु-भृताम् अज-शर्वयोश् च 12080404 स्वस्याप्य् अथापि भजताम् असि भाव-बन्धुः 12080411 मूर्ती इमे भगवतो भगवंस् त्रि-लोक्याः 12080412 क्षेमाय ताप-विरमाय च मृत्यु-जित्यै 12080413 नाना बिभर्ष्य् अवितुम् अन्य-तनूर् यथेदं 12080414 सृष्ट्वा पुनर् ग्रससि सर्वम् इवोर्णनाभिः 12080421 तस्यावितुः स्थिर-चरेशितुर् अङ्घ्रि-मूलं 12080422 यत्-स्थं न कर्म-गुण-काल-रजः स्पृशन्ति 12080423 यद् वै स्तुवन्ति निनमन्ति यजन्त्य् अभीक्ष्णं 12080424 ध्यायन्ति वेद-हृदया मुनयस् तद्-आप्त्यै 12080431 नान्यं तवाङ्घ्र्य्-उपनयाद् अपवर्ग-मूर्तेः 12080432 क्षेमं जनस्य परितो-भिय ईश विद्मः 12080433 ब्रह्मा बिभेत्य् अलम् अतो द्वि-परार्ध-धिष्ण्यः 12080434 कालस्य ते किम् उत तत्-कृत-भौतिकानाम् 12080441 तद् वै भजाम्य् ऋत-धियस् तव पाद-मूलं 12080442 हित्वेदम् आत्म-च्छदि चात्म-गुरोः परस्य 12080443 देहाद्य् अपार्थम् असद् अन्त्यम् अभिज्ञ-मात्रं 12080444 विन्देत ते तर्हि सर्व-मनीषितार्थम् 12080451 सत्त्वं रजस् तम इतीश तवात्म-बन्धो 12080452 माया-मयाः स्थिति-लयोदय-हेतवोऽस्य 12080453 लीला धृता यद् अपि सत्त्व-मयी प्रशान्त्यै 12080454 नान्ये नृणां व्यसन-मोह-भियश् च याभ्याम् 12080461 तस्मात् तवेह भगवन्न् अथ तावकानां 12080462 शुक्लां तनुं स्व-दयितां कुशला भजन्ति 12080463 यत् सात्वताः पुरुष-रूपम् उशन्ति सत्त्वं 12080464 लोको यतोऽभयम् उतात्म-सुखं न चान्यत् 12080471 तस्मै नमो भगवते पुरुषाय भूम्ने 12080472 विश्वाय विश्व-गुरवे पर-देवताय 12080473 नारायणाय ऋषये च नरोत्तमाय 12080474 हंसाय संयत-गिरे निगमेश्वराय 12080481 यं वै न वेद वितथाक्ष-पथैर् भ्रमद्-धीः 12080482 सन्तं स्वकेष्व् असुषु हृद्य् अपि दृक्-पथेषु 12080483 तन्-माययावृत-मतिः स उ एव साक्षाद् 12080484 आद्यस् तवाखिल-गुरोर् उपसाद्य वेदम् 12080491 यद्-दर्शनं निगम आत्म-रहः-प्रकाशं 12080492 मुह्यन्ति यत्र कवयोऽज-परा यतन्तः 12080493 तं सर्व-वाद-विषय-प्रतिरूप-शीलं 12080494 वन्दे महा-पुरुषम् आत्म-निगूठ-बोधम् 1209001 सूत उवाच 12090011 संस्तुतो भगवान् इत्थं मार्कण्डेयेन धीमता 12090013 नारायणो नर-सखः प्रीत आह भृगूद्वहम् 1209002 श्री-भगवान् उवाच 12090021 भो भो ब्रह्मर्षि-वर्योऽसि सिद्ध आत्म-समाधिना 12090023 मयि भक्त्यानपायिन्या तपः-स्वाध्याय-संयमैः 12090031 वयं ते परितुष्टाः स्म त्वद्-बृहद्-व्रत-चर्यया 12090033 वरं प्रतीच्छ भद्रं ते वर-दोऽस्मि त्वद्-ईप्सितम् 1209004 श्री-ऋषिर् उवाच 12090041 जितं ते देव-देवेश प्रपन्नार्ति-हराच्युत 12090043 वरेणैतावतालं नो यद् भवान् समदृश्यत 12090051 गृहीत्वाजादयो यस्य श्रीमत्-पादाब्ज-दर्शनम् 12090053 मनसा योग-पक्वेन स भवान् मेऽक्षि-गोचरः 12090061 अथाप्य् अम्बुज-पत्राक्ष पुण्य-श्लोक-शिखामणे 12090063 द्रक्ष्ये मायां यया लोकः स-पालो वेद सद्-भिदाम् 1209007 सूत उवाच 12090071 इतीडितोऽर्चितः कामम् ऋषिणा भगवान् मुने 12090073 तथेति स स्मयन् प्रागाद् बदर्य्-आश्रमम् ईश्वरः 12090081 तम् एव चिन्तयन्न् अर्थम् ऋषिः स्वाश्रम एव सः 12090083 वसन्न् अग्न्य्-अर्क-सोमाम्बु- भू-वायु-वियद्-आत्मसु 12090091 ध्यायन् सर्वत्र च हरिं भाव-द्रव्यैर् अपूजयत् 12090093 क्वचित् पूजां विसस्मार प्रेम-प्रसर-सम्प्लुतः 12090101 तस्यैकदा भृगु-श्रेष्ठ पुष्पभद्रा-तटे मुनेः 12090103 उपासीनस्य सन्ध्यायां ब्रह्मन् वायुर् अभून् महान् 12090111 तं चण्ड-शब्दं समुदीरयन्तं 12090112 बलाहका अन्व् अभवन् करालाः 12090113 अक्ष-स्थविष्ठा मुमुचुस् तडिद्भिः 12090114 स्वनन्त उच्चैर् अभि वर्ष-धाराः 12090121 ततो व्यदृश्यन्त चतुः समुद्राः 12090122 समन्ततः क्ष्मा-तलम् आग्रसन्तः 12090123 समीर-वेगोर्मिभिर् उग्र-नक्र- 12090124 महा-भयावर्त-गभीर-घोषाः 12090131 अन्तर् बहिश् चाद्भिर् अति-द्युभिः खरैः 12090132 शतह्रदाभिर् उपतापितं जगत् 12090133 चतुर्-विधं वीक्ष्य सहात्मना मुनिर् 12090134 जलाप्लुतां क्ष्मां विमनाः समत्रसत् 12090141 तस्यैवम् उद्वीक्षत ऊर्मि-भीषणः 12090142 प्रभञ्जनाघूर्णित-वार् महार्णवः 12090143 आपूर्यमाणो वरषद्भिर् अम्बुदैः 12090144 क्ष्माम् अप्यधाद् द्वीप-वर्षाद्रिभिः समम् 12090151 स-क्ष्मान्तरिक्षं स-दिवं स-भा-गणं 12090152 त्रै-लोक्यम् आसीत् सह दिग्भिर् आप्लुतम् 12090153 स एक एवोर्वरितो महा-मुनिर् 12090154 बभ्राम विक्षिप्य जटा जडान्ध-वत् 12090161 क्षुत्-तृट्-परीतो मकरैस् तिमिङ्गिलैर् 12090162 उपद्रुतो वीचि-नभस्वताहतः 12090163 तमस्य् अपारे पतितो भ्रमन् दिशो 12090164 न वेद खं गां च परिश्रमेषितः 12090171 क्वचिन् मग्नो महावर्ते तरलैस् ताडितः क्वचित् 12090173 यादोभिर् भक्ष्यते क्वापि स्वयम् अन्योन्य-घातिभिः 12090181 क्वचिच् छोकं क्वचिन् मोहं क्वचिद् दुःखं सुखं भयम् 12090183 क्वचिन् मृत्युम् अवाप्नोति व्याध्य्-आदिभिर् उतार्दितः 12090191 अयुतायुत-वर्षाणां सहस्राणि शतानि च 12090193 व्यतीयुर् भ्रमतस् तस्मिन् विष्णु-मायावृतात्मनः 12090201 स कदाचिद् भ्रमंस् तस्मिन् पृथिव्याः ककुदि द्विजः 12090203 न्याग्रोध-पोतं ददृशे फल-पल्लव-शोभितम् 12090211 प्राग्-उत्तरस्यां शाखायां तस्यापि ददृशे शिशुम् 12090213 शयानं पर्ण-पुटके ग्रसन्तं प्रभया तमः 12090221 महा-मरकत-श्यामं श्रीमद्-वदन-पङ्कजम् 12090223 कम्बु-ग्रीवं महोरस्कं सु-नासं सुन्दर-भ्रुवम् 12090231 श्वासैजद्-अलकाभातं कम्बु-श्री-कर्ण-दाडिमम् 12090233 विद्रुमाधर-भासेषच्- छोणायित-सुधा-स्मितम् 12090241 पद्म-गर्भारुणापाङ्गं हृद्य-हासावलोकनम् 12090243 श्वासैजद्-वलि-संविग्न- निम्न-नाभि-दलोदरम् 12090251 चार्व्-अङ्गुलिभ्यां पाणिभ्याम् उन्नीय चरणाम्बुजम् 12090253 मुखे निधाय विप्रेन्द्रो धयन्तं वीक्ष्य विस्मितः 12090261 तद्-दर्शनाद् वीत-परिश्रमो मुदा 12090262 प्रोत्फुल्ल-हृत्-पद्म-विलोचनाम्बुजः 12090263 प्रहृष्ट-रोमाद्भुत-भाव-शङ्कितः 12090264 प्रष्टुं पुरस् तं प्रससार बालकम् 12090271 तावच् छिशोर् वै श्वसितेन भार्गवः 12090272 सोऽन्तः शरीरं मशको यथाविशत् 12090273 तत्राप्य् अदो न्यस्तम् अचष्ट कृत्स्नशो 12090274 यथा पुरामुह्यद् अतीव-विस्मितः 12090281 खं रोदसी भा-गणान् अद्रि-सागरान् 12090282 द्वीपान् स-वर्षान् ककुभः सुरासुरान् 12090283 वनानि देशान् सरितः पुराकरान् 12090284 खेटान् व्रजान् आश्रम-वर्ण-वृत्तयः 12090291 महान्ति भूतान्य् अथ भौतिकान्य् असौ 12090292 कालं च नाना-युग-कल्प-कल्पनम् 12090293 यत् किञ्चिद् अन्यद् व्यवहार-कारणं 12090294 ददर्श विश्वं सद् इवावभासितम् 12090301 हिमालयं पुष्पवहां च तां नदीं 12090302 निजाश्रमं यत्र RSI अपश्यत 12090303 विश्वं विपश्यञ् छ्वसिताच् छिशोर् वै 12090304 बहिर् निरस्तो न्यपतल् लयाब्धौ 12090311 तस्मिन् पृथिव्याः ककुदि प्ररूठं 12090312 वटं च तत्-पर्ण-पुटे शयानम् 12090313 तोकं च तत्-प्रेम-सुधा-स्मितेन 12090314 निरीक्षितोऽपाङ्ग-निरीक्षणेन 12090321 अथ तं बालकं वीक्ष्य नेत्राभ्यां धिष्ठितं हृदि 12090323 अभ्ययाद् अति-सङ्क्लिष्टः परिष्वक्तुम् अधोक्षजम् 12090331 तावत् स भगवान् साक्षाद् योगाधीशो गुहाशयः 12090333 अन्तर्दध ऋषेः सद्यो यथेहानीश-निर्मिता 12090341 तम् अन्व् अथ वटो ब्रह्मन् सलिलं लोक-सम्प्लवः 12090343 तिरोधायि क्षणाद् अस्य स्वाश्रमे पूर्व-वत् स्थितः 1210001 सूत उवाच 12100011 स एवम् अनुभूयेदं नारायण-विनिर्मितम् 12100013 वैभवं योग-मायायास् तम् एव शरणं ययौ 1210002 श्री-मार्कण्डेय उवाच 12100021 प्रपन्नोऽस्म्य् अङ्घ्रि-मूलं ते प्रपन्नाभय-दं हरे 12100023 यन्-माययापि विबुधा मुह्यन्ति ज्ञान-काशया 1210003 सूत उवाच 12100031 तम् एवं निभृतात्मानं वृषेण दिवि पर्यटन् 12100033 रुद्राण्या भगवान् रुद्रो ददर्श स्व-गणैर् वृतः 12100041 अथोमा तम् ऋषिं वीक्ष्य गिरिशं समभाषत 12100043 पश्येमं भगवन् विप्रं निभृतात्मेन्द्रियाशयम् 12100051 निभृतोद-झष-व्रातो वातापाये यथार्णवः 12100053 कुर्व् अस्य तपसः साक्षात् संसिद्धिं सिद्धि-दो भवान् 1210006 श्री-भगवान् उवाच 12100061 नैवेच्छत्य् आशिषः क्वापि ब्रह्मर्षिर् मोक्षम् अप्य् उत 12100063 भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये 12100071 अथापि संवदिष्यामो भवान्य् एतेन साधुना 12100073 अयं हि परमो लाभो नृणां साधु-समागमः 1210008 सूत उवाच 12100081 इत्य् उक्त्वा तम् उपेयाय भगवान् स सतां गतिः 12100083 ईशानः सर्व-विद्यानाम् ईश्वरः सर्व-देहिनाम् 12100091 तयोर् आगमनं साक्षाद् ईशयोर् जगद्-आत्मनोः 12100093 न वेद रुद्ध-धी-वृत्तिर् आत्मानं विश्वम् एव च 12100101 भगवांस् तद् अभिज्ञाय गिरिशो योग-मायया 12100103 आविशत् तद्-गुहाकाशं वायुश् छिद्रम् इवेश्वरः 12100111 आत्मन्य् अपि शिवं प्राप्तं तडित्-पिङ्ग-जटा-धरम् 12100113 त्र्य्-अक्षं दश-भुजं प्रांशुम् उद्यन्तम् इव भास्करम् 12100121 व्याघ्र-चर्माम्बर-धरं शूल-धनुर्-इष्व्-असि-चर्मभिः 12100123 अक्ष-माला-डमरुक- कपालं परशुं सह 12100131 बिभ्राणं सहसा भातं विचक्ष्य हृदि विस्मितः 12100133 किम् इदं कुत एवेति समाधेर् विरतो मुनिः 12100141 नेत्रे उन्मील्य ददृशे स-गणं सोमयागतम् 12100143 रुद्रं त्रि-लोकैक-गुरुं ननाम शिरसा मुनिः 12100151 तस्मै सपर्यां व्यदधात् स-गणाय सहोमया 12100153 स्वागतासन-पाद्यार्घ्य- गन्ध-स्रग्-धूप-दीपकैः 12100161 आह त्व् आत्मानुभावेन पूर्ण-कामस्य ते विभो 12100163 करवाम किम् ईशान येनेदं निर्वृतं जगत् 12100171 नमः शिवाय शान्ताय सत्त्वाय प्रमृडाय च 12100173 रजो-जुषोऽपि घोराय नमस् तुभ्यं तमो-जुषे 1210018 सूत उवाच 12100181 एवं स्तुतः स भगवान् आदि-देवः सतां गतिः 12100183 परितुष्टः प्रसन्नात्मा प्रहसंस् तम् अभाषत 1210019 श्री-भगवान् उवाच 12100191 वरं वृणीष्व नः कामं वर-देशा वयं त्रयः 12100193 अमोघं दर्शनं येषां मर्त्यो यद् विन्दतेऽमृतम् 12100201 ब्राह्मणाः साधवः शान्ता निःसङ्गा भूत-वत्सलाः 12100203 एकान्त-भक्ता अस्मासु निर्वैराः सम-दर्शिनः 12100211 स-लोका लोक-पालास् तान् वन्दन्त्य् अर्चन्त्य् उपासते 12100213 अहं च भगवान् ब्रह्मा स्वयं च हरिर् ईश्वरः 12100221 न ते मय्य् अच्युतेऽजे च भिदाम् अण्व् अपि चक्षते 12100223 नात्मनश् च जनस्यापि तद् युष्मान् वयम् ईमहि 12100231 न ह्य् अम्-मयानि तीर्थानि न देवाश् चेतनोज्झिताः 12100233 ते पुनन्त्य् उरु-कालेन यूयं दर्शन-मात्रतः 12100241 ब्राह्मणेभ्यो नमस्यामो येऽस्मद्-रूपं त्रयी-मयम् 12100243 बिभ्रत्य् आत्म-समाधान- तपः-स्वाध्याय-संयमैः 12100251 श्रवणाद् दर्शनाद् वापि महा-पातकिनोऽपि वः 12100253 शुध्येरन्न् अन्त्यजाश् चापि किम् उ सम्भाषणादिभिः 1210026 सूत उवाच 12100261 इति चन्द्र-ललामस्य धर्म-गुह्योपबृंहितम् 12100263 वचोऽमृतायनम् ऋषिर् नातृप्यत् कर्णयोः पिबन् 12100271 स चिरं मायया विष्णोर् भ्रामितः कर्शितो भृशम् 12100273 शिव-वाग्-अमृत-ध्वस्त- क्लेश-पुञ्जस् तम् अब्रवीत् 1210028 श्री-मार्कण्डेय उवाच 12100281 अहो ईश्वर-लीलेयं दुर्विभाव्या शरीरिणाम् 12100283 यन् नमन्तीशितव्यानि स्तुवन्ति जगद्-ईश्वराः 12100291 धर्मं ग्राहयितुं प्रायः प्रवक्तारश् च देहिनाम् 12100293 आचरन्त्य् अनुमोदन्ते क्रियमाणं स्तुवन्ति च 12100301 नैतावता भगवतः स्व-माया-मय-वृत्तिभिः 12100303 न दुष्येतानुभावस् तैर् मायिनः कुहकं यथा 12100311 सृष्ट्वेदं मनसा विश्वम् आत्मनानुप्रविश्य यः 12100313 गुणैः कुर्वद्भिर् आभाति कर्तेव स्वप्न-दृग् यथा 12100321 तस्मै नमो भगवते त्रि-गुणाय गुणात्मने 12100323 केवलायाद्वितीयाय गुरवे ब्रह्म-मूर्तये 12100331 कं वृणे नु परं भूमन् वरं त्वद् वर-दर्शनात् 12100333 यद्-दर्शनात् पूर्ण-कामः सत्य-कामः पुमान् भवेत् 12100341 वरम् एकं वृणेऽथापि पूर्णात् कामाभिवर्षणात् 12100343 भगवत्य् अच्युतां भक्तिं तत्-परेषु तथा त्वयि 1210035 सूत उवाच 12100351 इत्य् अर्चितोऽभिष्टुतश् च मुनिना सूक्तया गिरा 12100353 तम् आह भगवाञ् छर्वः शर्वया चाभिनन्दितः 12100361 कामो महर्षे सर्वोऽयं भक्तिमांस् त्वम् अधोक्षजे 12100363 A-कल्पान्ताद् यशः पुण्यम् अजरामरता तथा 12100371 ज्ञानं त्रै-कालिकं ब्रह्मन् विज्ञानं च विरक्तिमत् 12100373 ब्रह्म-वर्चस्विनो भूयात् पुराणाचार्यतास्तु ते 1210038 सूत उवाच 12100381 एवं वरान् स मुनये दत्त्वागात् त्र्य्-अक्ष ईश्वरः 12100383 देव्यै तत्-कर्म कथयन्न् अनुभूतं पुरामुना 12100391 सोऽप्य् अवाप्त-महा-योग- महिमा भार्गवोत्तमः 12100393 विचरत्य् अधुनाप्य् अद्धा हराव् एकान्ततां गतः 12100401 अनुवर्णितम् एतत् ते मार्कण्डेयस्य धीमतः 12100403 अनुभूतं भगवतो माया-वैभवम् अद्भुतम् 12100411 एतत् केचिद् अविद्वांसो माया-संसृतिम् आत्मनः 12100413 अनाद्य्-आवर्तितं नॄणां कादाचित्कं प्रचक्षते 12100421 य एवम् एतद् भृगु-वर्य वर्णितं 12100422 रथाङ्ग-पाणेर् अनुभाव-भावितम् 12100423 संश्रावयेत् संशृणुयाद् उ ताव् उभौ 12100424 तयोर् न कर्माशय-संसृतिर् भवेत् 1211001 श्री-शौनक उवाच 12110011 अथेमम् अर्थं पृच्छामो भवन्तं बहु-वित्तमम् 12110013 समस्त-तन्त्र-राद्धान्ते भवान् भागवत तत्त्व-वित् 12110021 तान्त्रिकाः परिचर्यायां केवलस्य श्रियः पतेः 12110023 अङ्गोपाङ्गायुधाकल्पं कल्पयन्ति यथा च यैः 12110031 तन् नो वर्णय भद्रं ते क्रिया-योगं बुभुत्सताम् 12110033 येन क्रिया-नैपुणेन मर्त्यो यायाद् अमर्त्यताम् 1211004 सूत उवाच 12110041 नमस्कृत्य गुरून् वक्ष्ये विभूतीर् वैष्णवीर् अपि 12110043 याः प्रोक्ता वेद-तन्त्राभ्याम् आचार्यैः पद्मजादिभिः 12110051 मायाद्यैर् नवभिस् तत्त्वैः स विकार-मयो विराट् 12110053 निर्मितो दृश्यते यत्र स-चित्के भुवन-त्रयम् 12110061 एतद् वै पौरुषं रूपं भूः पादौ द्यौः शिरो नभः 12110063 नाभिः सूर्योऽक्षिणी नासे वायुः कर्णौ दिशः प्रभोः 12110071 प्रजापतिः प्रजननं अपानो मृत्युर् ईशितुः 12110073 तद्-बाहवो लोक-पाला मनश् चन्द्रो भ्रुवौ यमः 12110081 लज्जोत्तरोऽधरो लोभो दन्ता ज्योत्स्ना स्मयो भ्रमः 12110083 रोमाणि भूरुहा भूम्नो मेघाः पुरुष-मूर्धजाः 12110091 यावान् अयं वै पुरुषो यावत्या संस्थया मितः 12110093 तावान् असाव् अपि महा- पुरुषो लोक-संस्थया 12110101 कौस्तुभ-व्यपदेशेन स्वात्म-ज्योतिर् बिभर्त्य् अजः 12110103 तत्-प्रभा व्यापिनी साक्षात् श्रीवत्सम् उरसा विभुः 12110111 स्व-मायां वन-मालाख्यां नाना-गुण-मयीं दधत् 12110113 वासश् छन्दो-मयं पीतं ब्रह्म-सूत्रं त्रि-वृत् स्वरम् 12110121 बिभर्ति साङ्ख्यं योगं च देवो मकर-कुण्डले 12110123 मौलिं पदं पारमेष्ठ्यं सर्व-लोकाभयङ्-करम् 12110131 अव्याकृतम् अनन्ताख्यं आसनं यद्-अधिष्ठितः 12110133 धर्म-ज्ञानादिभिर् युक्तं सत्त्वं पद्मम् इहोच्यते 12110141 ओजः-सहो-बल-युतं मुख्य-तत्त्वं गदां दधत् 12110143 अपां तत्त्वं दर-वरं तेजस्-तत्त्वं सुदर्शनम् 12110151 नभो-निभं नभस्-तत्त्वं असिं चर्म तमो-मयम् 12110153 काल-रूपं धनुः शार्ङ्गं तथा कर्म-मयेषुधिम् 12110161 इन्द्रियाणि शरान् आहुर् आकूतीर् अस्य स्यन्दनम् 12110163 तन्-मात्राण्य् अस्याभिव्यक्तिं मुद्रयार्थ-क्रियात्मताम् 12110171 मण्डलं देव-यजनं दीक्षा संस्कार आत्मनः 12110173 परिचर्या भगवत आत्मनो दुरित-क्षयः 12110181 भगवान् भग-शब्दार्थं लीला-कमलम् उद्वहन् 12110183 धर्मं यशश् च भगवांश् चामर-व्यजनेऽभजत् 12110191 आतपत्रं तु वैकुण्ठं द्विजा धामाकुतो-भयम् 12110193 त्रि-वृद् वेदः सुपर्णाख्यो यज्ञं वहति पुरुषम् 12110201 अनपायिनी भगवती श्रीः साक्षाद् आत्मनो हरेः 12110203 विष्वक्सेनस् तन्त्र-मूर्तिर् विदितः पार्षदाधिपः 12110205 नन्दादयोऽष्टौ द्वाः-स्थाश् च तेऽणिमाद्या हरेर् गुणाः 12110211 वासुदेवः सङ्कर्षणः प्रद्युम्नः पुरुषः स्वयम् 12110213 अनिरुद्ध इति ब्रह्मन् मूर्ति-व्यूहोऽभिधीयते 12110221 स विश्वस् तैजसः प्राज्ञस् तुरीय इति वृत्तिभिः 12110223 अर्थेन्द्रियाशय-ज्ञानैर् भगवान् परिभाव्यते 12110231 अङ्गोपाङ्गायुधाकल्पैर् भगवांस् तच् चतुष्टयम् 12110233 बिभर्ति स्म चतुर्-मूर्तिर् भगवान् हरिर् ईश्वरः 12110241 द्विज-ऋषभ स एष ब्रह्म-योनिः स्वयं-दृक् 12110242 स्व-महिम-परिपूर्णो मायया च स्वयैतत् 12110243 सृजति हरति पातीत्य् आख्ययानावृताक्षो 12110244 विवृत इव निरुक्तस् तत्-परैर् आत्म-लभ्यः 12110251 श्री-कृष्ण कृष्ण-सख वृष्ण्य्-ऋषभावनि-ध्रुग्- 12110252 राजन्य-वंश-दहनानपवर्ग-वीर्य 12110253 गोविन्द गोप-वनिता-व्रज-भृत्य-गीत- 12110254 तीर्थ-श्रवः श्रवण-मङ्गल पाहि भृत्यान् 12110261 य इदं कल्य उत्थाय महा-पुरुष-लक्षणम् 12110263 तच्-चित्तः प्रयतो जप्त्वा ब्रह्म वेद गुहाशयम् 1211027 श्री-शौनक उवाच 12110271 शुको यद् आह भगवान् विष्णु-राताय शृण्वते 12110273 सौरो गणो मासि मासि नाना वसति सप्तकः 12110281 तेषां नामानि कर्माणि संयुक्तानाम् अधीश्वरैः 12110283 ब्रूहि नः श्रद्दधानानां व्यूहं सूर्यात्मनो हरेः 1211029 सूत उवाच 12110291 अनाद्य्-अविद्यया विष्णोर् आत्मनः सर्व-देहिनाम् 12110293 निर्मितो लोक-तन्त्रोऽयं लोकेषु परिवर्तते 12110301 एक एव हि लोकानां सूर्य आत्मादि-कृद् धरिः 12110303 सर्व-वेद-क्रिया-मूलम् ऋषिभिर् बहुधोदितः 12110311 कालो देशः क्रिया कर्ता करणं कार्यम् आगमः 12110313 द्रव्यं फलम् इति ब्रह्मन् नवधोक्तोऽजया हरिः 12110321 मध्व्-आदिषु द्वादशसु भगवान् काल-रूप-धृक् 12110323 लोक-तन्त्राय चरति पृथग् द्वादशभिर् गणैः 12110331 धाता कृतस्थली हेतिर् वासुकी रथकृन् मुने 12110333 पुलस्त्यस् तुम्बुरुर् इति मधु-मासं नयन्त्य् अमी 12110341 अर्यमा पुलहोऽथौजाः प्रहेतिः पुञ्जिकस्थली 12110343 नारदः कच्छनीरश् च नयन्त्य् एते स्म माधवम् 12110351 मित्रोऽत्रिः पौरुषेयोऽथ तक्षको मेनका हहाः 12110353 रथस्वन इति ह्य् एते शुक्र-मासं नयन्त्य् अमी 12110361 वसिष्ठो वरुणो रम्भा सहजन्यस् तथा हुहूः 12110363 शुक्रश् चित्रस्वनश् चैव शुचि-मासं नयन्त्य् अमी 12110371 इन्द्रो विश्वावसुः श्रोता एलापत्रस् तथाङ्गिराः 12110373 प्रम्लोचा राक्षसो वर्यो नभो-मासं नयन्त्य् अमी 12110381 विवस्वान् उग्रसेनश् च व्याघ्र आसारणो भृगुः 12110383 अनुम्लोचा शङ्खपालो नभस्याख्यं नयन्त्य् अमी 12110391 पूषा धनञ्जयो वातः सुषेणः सुरुचिस् तथा 12110393 घृताची गौतमश् चेति तपो-मासं नयन्त्य् अमी 12110401 ऋतुर् वर्चा भरद्वाजः पर्जन्यः सेनजित् तथा 12110403 विश्व ऐरावतश् चैव तपस्याख्यं नयन्त्य् अमी 12110411 अथांशुः कश्यपस् तार्क्ष्य ऋतसेनस् तथोर्वशी 12110413 विद्युच्छत्रुर् महाशङ्खः सहो-मासं नयन्त्य् अमी 12110421 भगः स्फूर्जोऽरिष्टनेमिर् ऊर्ण आयुश् च पञ्चमः 12110423 कर्कोटकः पूर्वचित्तिः पुष्य-मासं नयन्त्य् अमी 12110431 त्वष्टा ऋचीक-तनयः कम्बलश् च तिलोत्तमा 12110433 ब्रह्मापेतोऽथ शतजिद् धृतराष्ट्र इषम्-भराः 12110441 विष्णुर् अश्वतरो रम्भा सूर्यवर्चाश् च सत्यजित् 12110443 विश्वामित्रो मखापेत ऊर्ज-मासं नयन्त्य् अमी 12110451 एता भगवतो विष्णोर् आदित्यस्य विभूतयः 12110453 स्मरतां सन्ध्ययोर् नॄणां हरन्त्य् अंहो दिने दिने 12110461 द्वादशस्व् अपि मासेषु देवोऽसौ षड्भिर् अस्य वै 12110463 चरन् समन्तात् tanute paratreha ca san-matim 12110471 sAmarg-yajurbhis tal-लिङ्गैर् ऋषयः संस्तुवन्त्य् अमुम् 12110473 गन्धर्वास् तं प्रगायन्ति नृत्यन्त्य् अप्सरसोऽग्रतः 12110481 उन्नह्यन्ति रथं नागा ग्रामण्यो रथ-योजकाः 12110483 चोदयन्ति रथं पृष्ठे नैरृता बल-शालिनः 12110491 वालखिल्याः सहस्राणि षष्टिर् ब्रह्मर्षयोऽमलाः 12110493 पुरतोऽभिमुखं यान्ति स्तुवन्ति स्तुतिभिर् विभुम् 12110501 एवं ह्य् अनादि-निधनो भगवान् हरिर् ईश्वरः 12110503 कल्पे कल्पे स्वम् आत्मानं व्यूह्य लोकान् अवत्य् अजः 1212001 सूत उवाच 12120011 नमो धर्माय महते नमः कृष्णाय वेधसे 12120013 ब्रह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्ये सनातनान् 12120021 एतद् वः कथितं विप्रा विष्णोश् चरितम् अद्भुतम् 12120023 भवद्भिर् यद् अहं पृष्टो नराणां पुरुषोचितम् 12120031 अत्र सङ्कीर्तितः साक्षात् सर्व-पाप-हरो हरिः 12120033 नारायणो हृषीकेशो भगवान् सात्वतां पतिः 12120041 अत्र ब्रह्म परं गुह्यं जगतः प्रभवाप्ययम् 12120043 ज्ञानं च तद्-उपाख्यानं प्रोक्तं विज्ञान-संयुतम् 12120051 भक्ति-योगः समाख्यातो वैराग्यं च तद्-आश्रयम् 12120053 पारीक्षितम् उपाख्यानं नारदाख्यानम् एव च 12120061 प्रायोपवेशो राजर्षेर् विप्र-शापात् परीक्षितः 12120063 शुकस्य ब्रह्मर्षभस्य संवादश् च परीक्षितः 12120071 योग-धारणयोत्क्रान्तिः संवादो नारदाजयोः 12120073 अवतारानुगीतं च सर्गः प्राधानिकोऽग्रतः 12120081 विदुरोद्धव-संवादः क्षत्तृ-मैत्रेययोस् ततः 12120083 पुराण-संहिता-प्रश्नो महा-पुरुष-संस्थितिः 12120091 ततः प्राकृतिकः सर्गः सप्त-वैकृतिकाश् च ये 12120093 ततो ब्रह्माण्ड-सम्भूतिर् वैराजः पुरुषो यतः 12120101 कालस्य स्थूल-सूक्ष्मस्य गतिः पद्म-समुद्भवः 12120103 भुव उद्धरणेऽम्भोधेर् हिरण्याक्ष-वधो यथा 12120111 ऊर्ध्व-तिर्यग्-अवाक्-सर्गो रुद्र-सर्गस् तथैव च 12120113 अर्ध-नारीश्वरस्याथ यतः स्वायम्भुवो मनुः 12120121 शतरूपा च या स्त्रीणाम् आद्या प्रकृतिर् उत्तमा 12120123 सन्तानो धर्म-पत्नीनां कर्दमस्य प्रजापतेः 12120131 अवतारो भगवतः कपिलस्य महात्मनः 12120133 देवहूत्याश् च संवादः कपिलेन च धी-मता 12120141 नव-ब्रह्म-समुत्पत्तिर् दक्ष-यज्ञ-विनाशनम् 12120143 ध्रुवस्य चरितं पश्चात् पृथोः प्राचीनबर्हिषः 12120151 नारदस्य च संवादस् ततः प्रइयव्रतं द्विजाः 12120153 नाभेस् ततोऽनुचरितम् ऋषभस्य भरतस्य च 12120161 द्वीप-वर्ष-समुद्राणां गिरि-नद्य्-उपवर्णनम् 12120163 ज्योतिश्-चक्रस्य संस्थानं पाताल-नरक-स्थितिः 12120171 दक्ष-जन्म प्रचेतोभ्यस् तत्-पुत्रीणां च सन्ततिः 12120173 यतो देवासुर-नरास् तिर्यङ्-नग-खगादयः 12120181 त्वाष्ट्रस्य जन्म-निधनं पुत्रयोश् च दितेर् द्विजाः 12120183 दैत्येश्वरस्य चरितं प्रह्रादस्य महात्मनः 12120191 मन्व्-अन्तरानुकथनं गजेन्द्रस्य विमोक्षणम् 12120193 मन्व्-अन्तरावताराश् च विष्णोर् हयशिरादयः 12120201 कौर्मं मात्स्यं नारसिंहं वामनं च जगत्-पतेः 12120203 क्षीरोद-मथनं तद्वद् अमृतार्थे दिवौकसाम् 12120211 देवासुर-महा-युद्धं राज-वंशानुकीर्तनम् 12120213 इक्ष्वाकु-जन्म तद्-वंशः सुद्युम्नस्य महात्मनः 12120221 इलोपाख्यानम् अत्रोक्तं तारोपाख्यानम् एव च 12120223 सूर्य-वंशानुकथनं शशादाद्या नृगादयः 12120231 सौकन्यं चाथ शर्यातेः ककुत्स्थस्य च धीमतः 12120233 खट्वाङ्गस्य च मान्धातुः सौभरेः सगरस्य च 12120241 रामस्य कोशलेन्द्रस्य चरितं किल्बिषापहम् 12120243 निमेर् अङ्ग-परित्यागो जनकानां च सम्भवः 12120251 रामस्य भार्गवेन्द्रस्य निःक्षत्री-करणं भुवः 12120253 ऐलस्य सोम-वंशस्य ययातेर् नहुषस्य च 12120261 दौष्मन्तेर् भरतस्यापि शान्तनोस् तत्-सुतस्य च 12120263 ययातेर् ज्येष्ठ-पुत्रस्य यदोर् वंशोऽनुकीर्तितः 12120271 यत्रावतीर्णो भगवान् कृष्णाख्यो जगद्-ईश्वरः 12120273 वसुदेव-गृहे जन्म ततो वृद्धिश् च गोकुले 12120281 तस्य कर्माण्य् अपाराणि कीर्तितान्य् असुर-द्विषः 12120283 पूतनासु-पयः-पानं शकटोच्चाटनं शिशोः 12120291 तृणावर्तस्य निष्पेषस् तथैव बक-वत्सयोः [12120293 अघासुर-वधो धात्रा वत्स-पालावगूहनम्] 12120301 धेनुकस्य सह-भ्रातुः प्रलम्बस्य च सङ्क्षयः 12120303 गोपानां च परित्राणं दावाग्नेः परिसर्पतः 12120311 दमनं कालियस्याहेर् महाहेर् नन्द-मोक्षणम् 12120313 व्रत-चर्या तु कन्यानां यत्र तुष्टोऽच्युतो व्रतैः 12120321 प्रसादो यज्ञ-पत्नीभ्यो विप्राणां चानुतापनम् 12120323 गोवर्धनोद्धारणं च शक्रस्य सुरभेर् अथ 12120331 यज्ञाभिषेकः कृष्णस्य स्त्रीभिः क्रीडा च रात्रिषु 12120333 शङ्खचूडस्य दुर्बुद्धेर् वधोऽरिष्टस्य केशिनः 12120341 अक्रूरागमनं पश्चात् प्रस्थानं राम-कृष्णयोः 12120343 व्रज-स्त्रीणां विलापश् च मथुरालोकनं ततः 12120351 गज-मुष्टिक-चाणूर- कंसादीनां तथा वधः 12120353 मृतस्यानयनं सूनोः पुनः सान्दीपनेर् गुरोः 12120361 मथुरायां निवसता यदु-चक्रस्य यत् प्रियम् 12120363 कृतम् उद्धव-रामाभ्यां युतेन हरिणा द्विजाः 12120371 जरासन्ध-समानीत- सैन्यस्य बहुशो वधः 12120373 घातनं यवनेन्द्रस्य कुशस्थल्या निवेशनम् 12120381 आदानं पारिजातस्य सुधर्मायाः सुरालयात् 12120383 रुक्मिण्या हरणं युद्धे प्रमथ्य द्विषतो हरेः 12120391 हरस्य जृम्भणं युद्धे बाणस्य भुज-कृन्तनम् 12120393 प्राग्ज्योतिष-पतिं हत्वा कन्यानां हरणं च यत् 12120401 चैद्य-पौण्ड्रक-शाल्वानां दन्तवक्रस्य दुर्मतेः 12120403 शम्बरो द्विविदः पीठो मुरः पञ्चजनादयः 12120411 माहात्म्यं च वधस् तेषां वाराणस्याश् च दाहनम् 12120413 भारावतरणं भूमेर् निमित्ती-कृत्य पाण्डवान् 12120421 विप्र-शापापदेशेन संहारः स्व-कुलस्य च 12120423 उद्धवस्य च संवादो वसुदेवस्य चाद्भुतः 12120431 यत्रात्म-विद्या ह्य् अखिला प्रोक्ता धर्म-विनिर्णयः 12120433 ततो मर्त्य-परित्याग आत्म-योगानुभावतः 12120441 युग-लक्षण-वृत्तिश् च कलौ नॄणाम् उपप्लवः 12120443 चतुर्-विधश् च प्रलय उत्पत्तिस् त्रि-विधा तथा 12120451 देह-त्यागश् च राजर्षेर् विष्णु-रातस्य धीमतः 12120453 शाखा-प्रणयनं ऋषेर् मार्कण्डेयस्य सत्-कथा 12120453 महा-पुरुष-विन्यासः सूर्यस्य जगद्-आत्मनः 12120461 इति चोक्तं द्विज-श्रेष्ठा यत् पृष्टोऽहम् इहास्मि वः 12120463 लीलावतार-कर्माणि कीर्तितानीह सर्वशः 12120471 पतितः स्खलितश् चार्तः क्षुत्त्वा वा विवशो गृणन् 12120473 हरये नम इत्य् उच्चैर् मुच्यते सर्व-पातकात् 12120481 सङ्कीर्त्यमानो भगवान् अनन्तः 12120482 श्रुतानुभावो व्यसनं हि पुंसाम् 12120483 प्रविश्य चित्तं विधुनोत्य् अशेषं 12120484 यथा तमोऽर्कोऽभ्रम् इवाति-वातः 12120491 मृषा गिरस् ता ह्य् असतीर् असत्-कथा 12120492 न कथ्यते यद् भगवान् अधोक्षजः 12120493 तद् एव सत्यं तद् उ हैव मङ्गलं 12120494 तद् एव पुण्यं भगवद्-गुणोदयम् 12120501 तद् एव रम्यं रुचिरं नवं नवं 12120502 तद् एव शश्वन् मनसो महोत्सवम् 12120503 तद् एव शोकार्णव-शोषणं नृणां 12120504 यद् उत्तमःश्लोक-यशोऽनुगीयते 12120511 न यद् वचश् चित्र-पदं हरेर् यशो 12120512 जगत्-पवित्रं प्रगृणीत कर्हिचित् 12120513 तद् ध्वाङ्क्ष-तीर्थं न तु हंस-सेवितं 12120514 यत्राच्युतस् तत्र हि साधवोऽमलाः 12120521 तद् वाग्-विसर्गो जनताघ-सम्प्लवो 12120522 यस्मिन् प्रति-श्लोकम् अबद्धवत्य् अपि 12120523 नामान्य् अनन्तस्य यशोऽङ्कितानि यत् 12120524 शृण्वन्ति गायन्ति गृणन्ति साधवः 12120531 नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं 12120532 न शोभते ज्ञानम् अलं निरञ्जनम् 12120533 कुतः पुनः शश्वद् अभद्रम् ईश्वरे 12120534 न ह्य् अर्पितं कर्म यद् अप्य् अनुत्तमम् 12120541 यशः-श्रियाम् एव परिश्रमः परो 12120542 वर्णाश्रमाचार-तपः-श्रुतादिषु 12120543 अविस्मृतिः श्रीधर-पाद-पद्मयोर् 12120544 गुणानुवाद-श्रवणादरादिभिः 12120551 अविस्मृतिः कृष्ण-पदारविन्दयोः 12120552 क्षिणोत्य् अभद्राणि च शं तनोति 12120553 सत्त्वस्य शुद्धिं परमात्म-भक्तिं 12120554 ज्ञानं च विज्ञान-विराग-युक्तम् 12120561 यूयं द्विजाग्र्या बत भूरि-भागा 12120562 यच् छश्वद् आत्मन्य् अखिलात्म-भूतम् 12120563 नारायणं देवम् अदेवम् ईशम् 12120564 अजस्र-भावा भजताविवेश्य 12120571 अहं च संस्मारित आत्म-तत्त्वं 12120572 श्रुतं पुरा मे परमर्षि-वक्त्रात् 12120573 प्रायोपवेशे नृपतेः परीक्षितः 12120574 सदस्य् RSINAM महतां च शृण्वताम् 12120581 एतद् वः कथितं विप्राः कथनीयोरु-कर्मणः 12120583 माहात्म्यं वासुदेवस्य सर्वाशुभ-विनाशनम् 12120591 य एतत् श्रावयेन् नित्यं याम-क्षणम् अनन्य-धीः 12120593 श्लोकम् एकं तद्-अर्धं वा पादं पादार्धम् एव वा 12120595 श्रद्धावान् योऽनुशृणुयात् पुनात्य् आत्मानम् एव सः 12120601 द्वादश्याम् एकादश्यां वा शृण्वन्न् आयुष्यवान् भवेत् 12120603 पठत्य् अनश्नन् प्रयतः पूतो भवति पातकात् 12120611 पुष्करे मथुरायां च द्वारवत्यां यतात्मवान् 12120613 उपोष्य संहिताम् एतां पठित्वा मुच्यते भयात् 12120621 देवता मुनयः सिद्धाः पितरो मनवो नृपाः 12120623 यच्छन्ति कामान् गृणतः शृण्वतो यस्य कीर्तनात् 12120631 ऋचो यजूंषि सामानि द्विजोऽधीत्यानुविन्दते 12120633 मधु-कुल्या घृत-कुल्याः पयः-कुल्याश् च तत् फलम् 12120641 पुराण-संहिताम् एताम् अधीत्य प्रयतो द्विजः 12120643 प्रोक्तं भगवता यत् तु तत् पदं परमं व्रजेत् 12120651 विप्रोऽधीत्याप्नुयात् प्रज्ञां राजन्योदधि-मेखलाम् 12120653 वैश्यो निधि-पतित्वं च शूद्रः शुध्येत पातकात् 12120661 कलि-मल-संहति-कालनोऽखिलेशो 12120662 हरिर् इतरत्र न गीयते ह्य् अभीक्ष्णम् 12120663 इह तु पुनर् भगवान् अशेष-मूर्तिः 12120664 परिपठितोऽनु-पदं कथा-प्रसङ्गैः 12120671 तम् अहम् अजम् अनन्तम् आत्म-तत्त्वं 12120672 जगद्-उदय-स्थिति-संयमात्म-शक्तिम् 12120673 द्यु-पतिभिर् अज-शक्र-शङ्कराद्यैर् 12120674 दुरवसित-स्तवम् अच्युतं नतोऽस्मि 12120681 उपचित-नव-शक्तिभिः स्व आत्मन्य् 12120682 उपरचित-स्थिर-जङ्गमालयाय 12120683 भगवत उपलब्धि-मात्र-धाम्ने 12120684 सुर-ऋषभाय नमः सनातनाय 12120691 स्व-सुख-निभृत-चेतास् तद्-व्युदस्तान्य-भावो 12120692’प्य् अजित-रुचिर-लीलाकृष्ट-सारस् तदीयम् 12120693 व्यतनुत कृपया यस् तत्त्व-दीपं पुराणं 12120694 तम् अखिल-वृजिन-घ्नं व्यास-सूनुं नतोऽस्मि 1213001 सूत उवाच 12130011 यं ब्रह्मा वरुणेन्द्र-रुद्र-मरुतः स्तुन्वन्ति दिव्यैः स्तवैर् 12130012 वेदैः साङ्ग-पद-क्रमोपनिषदैर् गायन्ति यं साम-गाः 12130013 ध्यानावस्थित-तद्-गतेन मनसा पश्यन्ति यं योगिनो 12130014 यस्यान्तं न विदुः सुरासुर-गणा देवाय तस्मै नमः 12130021 पृष्ठे भ्राम्यद् अमन्द-मन्दर-गिरि-ग्रावाग्र-कण्डूयनान् 12130022 निद्रालोः कमठाकृतेर् भगवतः श्वासानिलाः पान्तु वः 12130023 यत्-संस्कार-कलानुवर्तन-वशाद् वेला-निभेनाम्भसां 12130024 यातायातम् अतन्द्रितं जल-निधेर् नाद्यापि विश्राम्यति 12130031 पुराण-सङ्ख्या-सम्भूतिम् अस्य वाच्य-प्रयोजने 12130033 दानं दानस्य माहात्म्यं पाठादेश् च निबोधत 12130041 ब्राह्मं दश सहस्राणि पाद्मं पञ्चोन-षष्टि च 12130043 श्री-वैष्णवं त्रयो-विंशच् चतुर्-विंशति शैवकम् 12130051 दशाष्टौ श्री-भागवतं नारदं पञ्च-विंशति 12130053 मार्कण्डं नव वाह्नं च दश-पञ्च चतुः-शतम् 12130061 चतुर्-दश भविष्यं स्यात् तथा पञ्च-शतानि च 12130063 दशाष्टौ ब्रह्म-वैवर्तं लैङ्गम् एकादशैव तु 12130071 चतुर्-विंशति वाराहम् एकाशीति-सहस्रकम् 12130073 स्कान्दं शतं तथा चैकं वामनं दश कीर्तितम् 12130081 कौर्मं सप्त-दशाख्यातं मात्स्यं तत् तु चतुर्-दश 12130083 एकोन-विंशत् सौपर्णं ब्रह्माण्डं द्वादशैव तु 12130091 एवं पुराण-सन्दोहश् चतुर्-लक्ष उदाहृतः 12130093 तत्राष्टादश-साहस्रं श्री-भागवतम् इष्यते 12130101 इदं भगवता पूर्वं ब्रह्मणे नाभि-पङ्कजे 12130103 स्थिताय भव-भीताय कारुण्यात् सम्प्रकाशितम् 12130111 आदि-मध्यावसानेषु वैराग्याख्यान-संयुतम् 12130113 हरि-लीला-कथा-व्राता- मृतानन्दित-सत्-सुरम् 12130121 सर्व-वेदान्त-सारं यद् ब्रह्मात्मैकत्व-लक्षणम् 12130123 वस्त्व् अद्वितीयं तन्-निष्ठं कैवल्यैक-प्रयोजनम् 12130131 प्रौष्ठपद्यां पौर्णमास्यां हेम-सिंह-समन्वितम् 12130133 ददाति यो भागवतं स याति परमां गतिम् 12130141 राजन्ते तावद् अन्यानि पुराणानि सतां गणे 12130143 यावद् भागवतं नैव श्रूयतेऽमृत-सागरम् 12130151 सर्व-वेदान्त-सारं हि श्री-भागवतम् इष्यते 12130153 तद्-रसामृत-तृप्तस्य नान्यत्र स्याद् रतिः क्वचित् 12130161 निम्न-गानां यथा गङ्गा देवानाम् अच्युतो यथा 12130163 वैष्णवानां यथा शम्भुः पुराणानाम् इदं तथा 12130171 क्षेत्राणां चैव सर्वेषां यथा काशी ह्य् अनुत्तमा 12130173 तथा पुराण-व्रातानां श्रीमद्-भागवतं द्विजाः 12130181 श्रीमद्-भागवतं पुराणम् अमलं यद् वैष्णवानां प्रियं 12130182 यस्मिन् पारमहंस्यम् एकम् अमलं ज्ञानं परं गीयते 12130183 तत्र ज्ञान-विराग-भक्ति-सहितं नैष्कर्म्यम् आविष्कृतं 12130184 तच् छृण्वन् सु-पठन् विचारण-परो भक्त्या विमुच्येन् नरः 12130191 कस्मै येन विभासितोऽयम् अतुलो ज्ञान-प्रदीपः पुरा 12130192 तद्-रूपेण च नारदाय मुनये कृष्णाय तद्-रूपिणा 12130193 योगीन्द्राय तद्-आत्मनाथ भगवद्-राताय कारुण्यतस् 12130194 तच् छुद्धं विमलं विशोकम् अमृतं सत्यं परं धीमहि 12130201 नमस् तस्मै भगवते वासुदेवाय साक्षिणे 12130203 य इदं कृपया कस्मै व्याचचक्षे मुमुक्षवे 12130211 योगीन्द्राय नमस् तस्मै शुकाय ब्रह्म-रूपिणे 12130213 संसार-सर्प-दष्टं यो विष्णु-रातम् अमूमुचत् 12130221 भवे भवे यथा भक्तिः पादयोस् तव जायते 12130223 तथा कुरुष्व देवेश नाथस् त्वं नो यतः प्रभो 12130231 नाम-सङ्कीर्तनं यस्य सर्व-पाप-प्रणाशनम् 12130233 प्रणामो दुःख-शमनस् तं नमामि हरिं परम्