RœMAD-BH“GAVATAM [2.1] DVITœYA› SKANDHA› PRATHAMO 'DHY“YA› text 1 anvaya (he) n‚pa, te (tvayƒ) pu„sƒ„ €rotavyƒdi‰u (madhye) ya‹ para‹ (€re‰‡ha‹) pra€na‹ k‚ta‹ e‰a‹ varŒyƒn (€re‰‡ha-tama‹) ƒtmavit-sammata‹ (muktƒnƒm anumodita‹) loka-hita„ (prƒ†inƒ„ ma…gala-karaŠ ca bhavati). text 1 vi€vanƒtha pra†amya €rŒ-guru„ bhya‹ €rŒ-k‚‰†a„ karu†ƒr†avam loka-nƒtha„ jagac-cak‰u‹ €rŒ-€uka„ tam upƒ€raye goparƒmƒjana-prƒ†a-preyase 'ti-prabhu‰†ave tadŒya-priya-dƒsyƒya mƒ„ madŒyam aha„ dade da€ƒdhyƒye dvitŒye 'smi„€ cakre nƒrƒyƒ†ƒdita‹ prav‚ttasyƒsya €ƒstrasya prakrama„ vyƒsa-nandana‹ adhyƒyais tribhir utkaryo bhakter ekena sammati‹ harer dhatur nƒradasya sa„vƒdas tribhir ucyate pra€nƒ ekena vi‰†padesa ekena dhƒtari ekena lak‰a†ƒnyasya da€eti skandhasa„ graha‹ tatra tu prathame 'dhyƒye yam ƒdy-a‰‡ƒ…ga-yogina‹ vairƒja-mrte‹ pƒtƒla-pƒda-mlƒdi-dhƒra†ƒ prva-skandhƒnte ÅÅ (bhƒ 1.19.37) Šata‹ p‚cchƒmi sa„siddhim" iti, Špuru‰asyeha yat k‚tyam" iti vƒkyƒbhyƒ„ ÅÅ Šsamyak siddhi‹ kƒ, atra sƒdhanaŠ ca kim iti, tatrƒpi €ravya-japyƒdika„ kim, tatraivƒ€ravyƒjapyƒdikaŠ ca kim?" iti rƒjŠa‹-pra€nam abhinandati. varŒyƒn €re‰‡ha‹. te tvayƒ k‚ta‹ pra€na eva lokƒnƒ„ hitam. na cƒya„ prƒk‚ta‹ pra€na‹ ity ƒha. ƒtma-vidƒmeyƒ„ yu‰ma„ sabhopavi‰‡ƒnƒ„ sa„mata‹; etad artham evaiteyƒm atrƒgamanƒd iti bhƒva‹. yata‹ €rotavyƒdi‰v iti ÅÅ satƒ„ pra€no 'pi €ryate kŒrtyate smaryate-ity ata‹ €rotavyƒdi‰u pra€ne‰u madhye ya‹ pra€na‹ para‹ ÅÅ ito 'nyasyotk‚‰‡asyƒbhƒvƒt sarvƒntima‹. ima„ pra€nam eva €rutvƒ kŒrtayitvƒ sm‚tvƒ pumƒ„€a‹ sarvato 'py ati-k‚tƒrthƒ bhavanti, ki„ punar etat pra€nasyottara„ mayƒ datta„ €rutvƒ tva„ k‚tƒrtho bhavi‰yasŒti bhƒva‹. ittham evƒgre 'pi vak‰yate. ÅÅ (bhƒ 10.1.16) Švƒsudeva-kathƒ-pra€na‹ puru‰ƒ„s trŒn punƒti hi vaktƒra„ pracchaka„ €rot„s tat pƒda-salila„ yathƒ" iti. text 1 madhva ya‹ para iti text 2 anvaya (he) rƒjendra! (n‚pa-€re‰‡ha!) g‚he‰u (saktƒnƒ„) g‚hemedhinƒ„ (g‚ha-vratƒnƒm) ƒtma-tattvam apa€yatƒm (anƒtma-jŠƒnƒ„) n‚†ƒ„ €rotavyƒdŒni (€rava†ŒyƒdŒni) sahasra€a‹ santi (vartante). text 2 vi€vanƒtha bhagavac-cara†a-prƒptir eva sa„siddhis tatra k‚ta„ tan-nƒma-lŒlƒ-€rava†a-kŒrtanƒdy eva sarvotk‚‰‡am ity agre prati pƒdayi‰yan prathama„ ÅÅ (bhƒ 1.19.38) Šbrhi yad vƒ viparyayam" ity asyottaratvena karma-yogam ƒha ÅÅ €rotavyƒdŒnŒti tribhi‹. ƒtmanƒ„ tattva„ ÅÅ ke vayam? ki„ kurmahe? kim udarkƒ bhavi‰yƒma‹? katha„ nistƒra„ prƒpnuma‹? ity apa€yatƒ„, kintu g‚he‰u saktƒnƒ„ g‚hamedhinƒ„ g‚ha-gata-paŠca-sunƒparƒ†ƒm. medh‚ hi„sƒyƒm. text 3 anvaya (he) rƒjan vaya‹ (apa€yatƒ„ vi‰ayƒsaktƒnƒm ƒyu‰-kƒla‹) nakta„ (rƒtrau) nidrayƒ vyavƒyena ca (ratyƒ ca) hriyate (v‚thƒ gacchati) divƒ (ahni) arthehayƒ (artha-sa„graha-ce‰‡ayƒ) ku‡umba-bhara†ena ca (parijana-pƒlanena ca hriyate). text 3 vi€vanƒtha teyƒ„ v‚thaivƒyur-vyayo bhavatŒty ƒha ÅÅ nakta„ yad vayas tan nidrayƒ hriyate iti; rƒtre‹ prƒya‹ karmƒnarha-kƒlatvƒt. vyavƒyena rama†ena veti; karmi†ƒ„ strŒ-sa…gasyƒni‰iddhatvƒt. arthehayƒ artha-sp‚hayƒ; arthƒn vinƒ karmƒsiddhe‹. siddhe cƒrthe ku‡umba-bhara†ena veti; karma-yoge ku‡umba-bhara†asya vihitatvƒt. text 3 madhva apa€yatƒ„ nidrayƒ. text 4 anvaya dehƒpatya-kalatrƒdi‰u (strŒ-putra-€arŒrƒdi‰u) ƒtma-sainye‰u (nija-parikare‰u) asatsu api (mithyƒbhte‰u api) pramatta‹ (prasakta‹ loka‹) te‰ƒ„ nidhana„ (nƒ€a„) pa€yan api na pa€yati (nƒnusandhatte). text 4 vi€vanƒtha Šapa€yatƒm ƒtma-tattvam" iti yad ukta„ tad viv‚†oti ÅÅ dehƒdi‰u ƒtmana‹ sainye‰u sva-sainya-tulye‰u; kƒlena saha yoddhum iveti bhƒva‹. asatsv api jŒvƒtmano dehƒdi-sambandhƒbhƒvƒn mithyƒbhte‰v api te‰u pramatta‹ prasakta‹. yad vƒ asatsv api asƒdhu‰v api ÅÅ bahir-mukhatvƒd asamarthe‰v apŒty artha‹. pramatta‹ anavahita‹; yatas te‰ƒ„ nidhana„ kƒlenaiva nƒ€am, ana‰‡ƒnƒm api pitrƒdi-d‚‰‡ƒs tena nƒ€a„, pa€yann api nƒnusandhatte. tenƒya„ kƒlenaiva grasyate; bhagavad-bhaktas tu bhagavad-unmukhair dehƒdibhir apramatta‹ kƒlam api jayatŒti bhƒva‹. text 4 madhva asatsu abhadre‰u sad-bhƒve sƒdhu-bhƒve ceti vacanƒt. text 5 anvaya tasmƒt (he) bhƒrata (bharata-va„€ya) abhaya„ (mok‰a„) icchatƒ (janena) (sarvƒntaryƒmŒ) bhagavƒn Œ€vara‹ hari‹ €rotavya‹ (€rava†Œya‹) kŒrtitavya‹ (kŒrtanŒya‹) ca smartavya‹ (smara†Œya‹) ca. text 5 vi€vanƒtha ata‹ k‚tƒrthŒ-bhavitu„ karmƒdikam akurvƒ†ƒ bhaktim eva kurvirann ity ƒha ÅÅ asmƒd iti. he bhƒrata! bharata-va„€ya! abhaya„ sva-parƒbhavƒbhƒvam icchatƒ pu„sƒ hari‹ €rotavya‹. atra harir iti vi€e‰ya-padam. sarvƒtmety-ƒdi-vi€e‰a†a-traye†a mok‰ƒbhisandhinŒ rƒgƒnugƒ vaidhŒ ca bhaktir vyaŠjitƒ. atra prathamƒyƒm ÅÅ abhaya„ mok‰am icchatƒ sarve‰ƒm ƒtmƒ paramƒtmƒ hari‹ €rotavya iti. dvitŒyƒyƒm abhaya„ ni‰kampa„ yathƒ syƒt tathƒ, icchatƒ lobhavatƒ pu„sƒ, bhagavƒn ati-sundaro nanda-snu‹ €rotavya iti. Šbhaga„ €rŒ kƒma mƒhƒtmya-vŒrya-yatmƒrka-kŒrti‰u" ity amara‹. t‚tŒyƒyƒm ÅÅ na vibhety asmƒd ity abhayo harir eva; muhrtƒt sarvam uts‚jya gatavƒn abhaya„ harim" ity agrima-€loka-d‚‰‡es tam icchatƒ, abhayam ƒtma-trƒ†am icchatƒ vƒ, Œ€varo harir Œ€itavyena pu„sƒ €rotavya ity ƒdi kŒrtitavya€ ca smartavya€ ceti ca kƒrƒbhyƒ„ €rava†ƒntara„ kŒrtana-smara†ayor eka-kƒlatva„ vihitam iti €rotavyƒdi pra€nasyottaram uktam. text 6 anvaya sƒ„khya-yogƒbhyƒ„ (sƒ…khyam ƒtmƒnƒtma-viveka‹ yoga‹ a‰‡ƒ…ga‹ tƒbhyƒ„) sva-dharma-parini‰‡hayƒ (sva-dharma-pƒlanena ca) tu (api tu) ante nƒrƒya†a sm‚ti‹ pu„sƒm etƒvƒn para‹ (parama‹) janma-lƒbha‹ (janmana‹ phala„). text 6 vi€vanƒtha jŠƒni-karmi-prabh‚tayo 'nye 'pi sƒdhu-sa…ga-va€ƒd yadi bhaktƒ bhavanti, na puna‹ karmƒdika„ kurvanti, tadƒ te 'pi k‚tƒrthƒ ity ƒha ÅÅ etƒvƒn iti. sƒ…khya-yoga-svadharma ni‰‡hƒbhir etƒvƒn janmano lƒbha para‹ €re‰‡ha‹. ko 'sau? ante pratyƒsatti-nyƒyena jŠƒna-yoga karma†ƒm avasƒne sanakƒdi-nava-yoge€vara-prƒcŒnabarhi‹ prabh‚tinƒm iva nƒrƒya†a-sm‚ti‹ €uddhƒ bhaktir yadi syƒt. ante iti ÅÅ yadi punar api bhakti„ tyaktvƒ jŠƒnƒdi‰u ni‰‡hitƒ na bhavantŒty artha‹. ata evam eva vak‰yate ÅÅ (bhƒ 2.3.11) Šetƒvƒn eva yajatƒm iha ni‹€reyasodaya‹ bhagavaty acalo bhƒvo yad-bhƒgavata-sa…gata‹" iti. janmana evƒnte nƒrƒya†a-sm‚ti‹ paro lƒbha iti ca kecid ƒhu‹. text 7 anvaya (he rƒjan vidhi-sedhata‹ (vidhi-ni‰edhƒbhyƒ„) niv‚ttƒ‹ nairgu†ya-sthƒ‹ (nirgu†e brahma†i sthitƒ‹ api) munaya‹ prƒye†a hare‹ gu†ƒnukathane (hari-gu†a-kŒrtane) ramante sma (prŒtƒ bhavanti eva). text 7 vi€vanƒtha sa„siddhis tu bhagavad-rpa-gu†a-mƒdhuryƒnubhava eva sa ca brahma-sƒyujyƒd apy ati-€re‰‡ha iti mahad anubhava-pramƒ†enƒha ÅÅ prƒye†eti. vidhi-sedhata‹ vidhi-ni‰edhƒbhyƒ„ niv‚ttƒ nairgu†ye sthitƒ ÅÅ muktƒ apŒty artha‹. gu†ƒnukathane eva ramante, na tu nirvi€e‰a-brahma-sukhe 'pŒty artha‹. prƒye†ety anena anye jŒvan-muktƒs tato nik‚‰‡ƒ‹ sƒyujyƒrtha‹ gu†ƒnukathana„ kurvanti, na tu tatra ramante. text 7 madhva dhyƒnƒpek‰ayƒ prƒye†a. nairgu†ya-sthƒm uktƒ‹ etat sƒmagƒ yan-nƒsta iti srute‹. text 8 anvaya aha„ dvƒparƒdau (dvƒpara ƒdi‹ yasya kƒlasya tasmin dvƒparƒste ity artha‹) pitu‹ dvaipƒyanƒt (veda-vyƒsƒt) ida„ bhƒgavata„ nƒma brahma-sammita„ (sarva-veda-tulya„) purƒ†am adhŒtavƒn. text 8 vi€vanƒtha kim idam a€ruta-caram aprva„ kathayasi? satyam, aprvam evedam ity ƒha. bhƒgavata„ bhagavantam adhik‚tya k‚ta„, bhagavatƒ prokta„ vƒ, bhagavata idam iti vƒ €ƒstram ida„ yu‰mad asmat pra€nottara-virƒji-€rŒ-bhagaval-lŒlƒm ayam antar bhta-yu‰mad ƒdi-janma-sthiti-sa„sthiti-kathƒprapaŠcam adhyƒtma-dŒpa„ sarvopani‰at sƒra-rasa-rpam (sƒra-svarpam) anƒdi-siddham eva mat-pitrƒ bƒdarƒya†enƒvirbhƒvitam. brahma-sammita„ para-brahma-tulyam, brahmƒpi samyak mita„ yeneti vƒ. kutas tvayƒ prƒptam? ata ƒha ÅÅ adhŒtavƒn iti. asya €ƒstrasyƒrtho buddhi-balena svaya„ jŠƒtum a€akya iti bhƒva‹. k‚‰†ƒvatƒrƒdanati prvam eva satyavatyƒ„ dvaipƒyanasya prƒdurbhƒvƒt dvƒparƒdƒv iti na sa…gacchate tasmƒd dvƒpara-€abdenƒtra dvƒparƒnta eva lak‰yate, tata€ ca dvƒparasya dvƒparƒntasya ƒdau dvƒparopƒnta ity artho vyƒkhyeya‹. text 8 madhva dvƒpare ca ƒdau ca. k‚‰†ƒvatƒrƒpek‰ayƒ. vyƒsa‹ ‰a‡-†atavar‰Œyo-dh‚atarƒ‰‡ram ajŒjanad iti skƒnde. texts 9Ä10 anvaya (he) rƒjar‰e! nairgu†ye (nirgu†a-brahma†i) parini‰‡hita‹ (sthita-dhŒ‹) api uttama‹-€loka-lŒlayƒ (bhagavad-gu†ƒnuvar†anena) g‚hŒta-cetƒ‹ (ƒk‚‰‡a-citta‹ san) yat ƒkhyƒna„ adhŒtavƒn. bhavƒn mahƒ-pauru‰ika‹ (mahƒ-puru‰a‹ vi‰†us tadŒya‹ vai‰†ava‹) (ata‹) tat (ƒkhyƒna„) te abhidhƒsyƒmi (tubhya„ kathayisyƒmi) yasya €raddadhatƒ„ (yasmin €raddhƒ„ kurvatƒ„ janƒnƒ„) mukunde (bhagavati) ƒ€u satŒ (ahaitukŒ) mati‹ syƒt. text 9 vi€vanƒtha nanu tvam ati prasiddha‹, janmata eva brahmƒnubhavŒ, g‚hƒt parivrajya gata‹, anuvrajanta„ pitaram api naiva paryacai‰Œ‹, samprati katham eva„ bru‰e? ity ata ƒha ÅÅ parini‰‡hita iti. g‚hŒta-cetƒ ƒk‚‰‡a-citta‹, brahmƒnubhavƒd api lŒlƒyƒ mƒdhuryƒdhikye 'ham eva pramƒ†am iti bhƒva‹. text 10 vi€vanƒtha tarhŒdam aprva„ vastv aham api labheyety ata ƒmlaclam eva mƒmenad evƒsvƒdayety ƒkƒ…khƒyƒm ƒha tad aham iti. mahƒ-puru‰a„ srŒ-k‚‰†a„ prƒptum arhasŒti mahƒ-pauru‰ika‹. yad vƒ, vinayƒditvƒt svƒrthe ‡hak, uttara-pada-v‚ddhi‹. yasya yasmin €rŒ-bhƒgavate. yad vƒ, (bhƒ 12.13.24) €raddadhatƒ„ madhye yasya tava mati‹ satŒ; tata€ ca (bhƒ 1.1.1) Šjanmƒdy asya" ity ƒrabhya Švi‰†u-rƒtam ammucat" ity anta„ sarvam eva €rŒ-bhƒgavata„ €rƒvayƒm ƒseti jŠeyam. ata eva prathama-dvƒda€ayor api €uka-proktatve ŠambarŒ‰a €uka-prokta„ nitya„ bhƒgavata„ €‚†u" iti vacana„ samyag upapadyate. text 9 madhva parini‰‡hito 'pi muktir asya bhavi‰yatŒti ni€citopi. udara„ sa„€aya‹ prokta‹ parini‰‡hƒvini€caya ity abhidhƒne. ‚‰yattamƒ-devatƒ€ ca vimuktau parini€citƒ‹. tathƒpy adhika-saukhyƒrtha„ yatas te €ubha-karmasu. vimuktƒs tu svabhƒvena nitya„ dhyƒnƒdi-tat-parƒ iti gƒruˆe. text 11 anvaya (he) n‚pa icchatƒ„ (kƒminƒ„) nirvidyamƒnƒnƒ„ (mumuk‰†ƒ„) yoginƒ„ (jŠƒninƒŠ ca) etat hare‹ nƒmƒnukŒrtana„ akto-bhaya„ (abhaya„ phala„) nir†Œta„ nirdhƒrita„. text 11 vi€vanƒtha nanv atra €ƒstre bhaktir abhidheyety avagamyata eva, tatrƒpi bhakty-a…ge‰u madhye mahƒrƒja-cakravartivat kim eka„ mukhyatvena nir†Œyate? tatrƒha ÅÅ nƒmƒnukŒrtanam iti. sarve‰u bhakty-a…ge‰u madhye €rava†a-kŒrtana-smara†ƒni trŒ†i mukhyƒni (bhƒ 2.1.5) Štasmƒd bhƒrata" iti €lokenoktƒni. te‰u tri‰v api madhye kŒrtanam, kŒrtane 'pi nƒma-lŒlƒ-gu†ƒdi-sambandhini-tasmin nƒma kŒrtanam, tatrƒpy anukŒrtana„ sva-bhakty anurpa-nƒma-kŒrtana„ (nirantara-kŒrtana„ vƒ). nir†Œta„ prvƒcƒryair api, na kevala„ mayaivƒdhunƒ nir†Œyata iti; tenƒtra pramƒ†a„ na pra‰‡avyam iti bhƒva‹. kŒd‚€am? ÅÅ akuto-bhayam iti; kƒla-de€a-pƒtropakara†ƒvi€uddhy-a€uddhi-gata-bhayƒbhƒvasya kƒ vƒrtƒ, bhagavat-sevƒdikam asahamƒnƒ mlecchƒ api yatra naiva vipratipadyante iti bhƒva‹. kiŠ ca, sƒdhakƒnƒ„ siddhƒnƒŠ ca nƒta‹ param-adhika„ €reya ity ƒha ÅÅ nirvidyamƒnƒnƒm arthƒn mok‰a-paryanta-sarva-kƒmebhya iti. icchatƒm iti arthƒt tƒn eva kƒmƒn iti `pravi€a pi†ˆŒn' iti vallabhyate. tata€ ca nirvidyamƒnƒnƒm ekƒnta-bhaktƒnƒm, icchatƒ„ svarga-mok‰ƒdi-kƒminƒm, yoginƒm ƒtmƒrƒ†ƒŠ ca etad eva nir†Œtam. yad vƒ yoga„ sƒdhanatvena phalatvena ceti bhƒva‹. text 12 anvaya (he rƒjan!) iha (sa„sƒre) pramattasya (prasaktasya) parok‰ai‹ (alak‰itai‹) bahubhi‹ hƒyanai‹ (bahu-var‰ai‹) ki„? (kim api phala„ nƒsti parantu) vidita„ (v‚thƒyƒti iti jŠƒta„) muhrta„ vara„ (€reya‹) yata‹ (yena jŠƒnena) €reyase gha‡eta (ma…galƒya yatna„ karoti). text 12 vi€vanƒtha hanta! hanta! alpam evƒyr ava€i‰‡am kim aha„ sƒdhayeyam iti mƒ €uca ity ƒha ÅÅ kim iti tribhi‹. parok‰ai‹ `v‚thƒ yƒnti' iti aviditair hƒyanair var‰ai‹. vidita„ tu muhrtam api varam. yato vedanena gha‡eta sa-yatno bhaveta. text 13 anvaya kha‡vƒ…ga‹ nƒma rƒjar‰i‹ (daitya-jayƒt prŒtebhyo devebhya‹) ƒyu‰a‹ (jŒvita-kƒlasya) iyattƒ„ (parimƒ†a„) jŠƒtvƒ muhrtƒt (muhrta-madhye) iha (jagati) sarvam uts‚jya (tyaktvƒ) abhaya„ (bhaya-rahita„) hari„ gatavƒn (€ara†a„ gata‹). text 13 vi€vanƒtha tatra kha‡vƒ…ga-carita„ pramƒ†ayati. Škha‡vƒ…go 'pi deva-pak‰e sthitvƒ daityƒna-jayat, tata‹ prasannair devair vara„ v‚†Œ‰vety uktas tƒn ƒha ÅÅ prathama„ tƒvan mamƒyu‹ kathyatƒm iti, tair uktam ÅÅ `muhrta-mƒtra„ tat'. tatas t‰†Œm eva €Œghra„ bhuvam ƒgatya hari„ €ara†a„ gata‹" iti. text 14 anvaya (he) kauravya (kuru-va„€ya) tava (te) etarhi api (idƒnŒm api), saptƒha„ jŒvitƒvadhi‹ (jŒvana-kƒla‹ asti) tƒvat (etƒvatƒ kƒlena) yat sƒmparƒyika„ (pƒra-laukika„) tat sarva„ upakalpaya (sampƒdaya). text 14 vi€vanƒtha tavƒpi tava tu, ata etarhy api samaye, yat sƒ„parƒyika„ pƒra-laukika„ sƒdhanam, tat tƒvat sarvam upakalpaya kuru. text 15 anvaya anta-kƒle ƒgate tu puru‰a‹ gata-sƒdhvasa‹ (m‚tyu-bhaya-€nya‹) (san) asa…ga-€astre†a (anƒsakti-rpe†a asinƒ) dehe ta„ (deha„) anu ye ca (putra-kalatrƒdaya‹ te‰u api) sp‚hƒ„ (ƒsakti„) chindyƒt. text 15 vi€vanƒtha tatra mriyamƒ†asya ki„ kartavyam iti pra€ne ÅÅ Šyogenaiva svecchayƒ deha„ parityajya sukhenaiva brahma-pada„ prave‰‡u„ yogƒbhyƒsa eva kartavya‹" ity ƒcikhyƒsnƒ„ tan-mahƒsada‹-sthƒnƒ„ ke‰ƒŠcin matam a‰‡ƒyoga„ sva-matasya €uddha-bhakti-yogasya punar api dvitŒyƒdhyƒyƒnte vaktavyasyotkar‰ƒrtham ƒha ÅÅ anta-kƒla iti. asa…go 'nƒsakti‹; dehe tathƒ ta„ deham anu ye putra-kalatrƒdayas te‰v api. texts 16Ä17 anvaya g‚hƒt pravrajita‹ (ni‰krƒnta‹) dhŒra‹ (brahmacaryadi-yamƒn vidadhat) pu†ya-tŒrtha-jalƒpluta‹ (tŒrtha-snƒnƒdi-niyamƒn paripƒlayan) €ucau (pavitre) vivikte (ekƒnte) vidhivat kalpitƒsane (€ƒstrokta-ku€ƒjina-celai‹ krame†a nirmite ƒsane) ƒsŒna‹ (upavi‰‡a‹ san) €uddha„ para„ tri-v‚t brahmƒk‰ara„ (tribhi‹ a-kƒra-u-kƒra-ma-kƒrai‹ vartita„ grathita„ pra†ava„) manasƒ abhyaset (ƒvartayet). brahma-bŒja„ (pra†avam) avismaran (sadƒ cintayan eva) jita-€vƒsa‹ (prƒ†ƒyƒma-vidhinƒ niruddha-vƒyu‹ san) mana‹ yacchet (va€Œ-kuryƒt). texts 16Ä17 vi€vanƒtha dhŒra iti. brahmacaryƒdir yama‹ prathama‹, pu†ya-tŒrtha-snƒnƒdir niyamo dvitŒya‹. vidhivat ku€ƒjina-celai‹ krame†a kalpite ƒsane ƒsŒna ity ƒsana„ t‚tŒyam, tribhir a-kƒrƒdibhir v‚dvartana„ grathana„ yasya tad brahmƒk‰ara„ pra†avam abhyased ƒvartayej japed iti prƒ†ƒyƒma€ caturtha‹. prƒ†ƒyƒma-bƒhulyenaiva prathama„ mano yacchet ni€calŒ-kuryƒd ity artha‹. brahma-bŒja„ pra†avam. text 18 anvaya (ata‹) buddhi-sƒrathi‹ (ni€cayƒtmikƒ buddhi‹ sƒrathi‹ sahƒya‹ yasya sa‹) manasƒ vi‰ayebhya‹ ak‰ƒn (indriyƒ†i) niyacchet (nig‚hnŒyƒt). karmabhi‹ (vƒsanƒbhi‹) ƒk‰iptam (ƒk‚‰‡a„) mana‹ dhiyƒ (buddhyƒ) €ubhƒrthe (bhagavad-rpe) dhƒrayet (sthƒpayec ca). text 18 vi€vanƒtha tata€ ca niyatena manasƒ vi‰ayebhya‹ €abdƒdibhya‹ sakƒ€ƒt, ak‰ƒn kar†ƒdŒnŒndriyƒ†i niyacched iti pratyƒhƒra‹ paŠcama‹. ni€cayƒtmikƒ buddhir eva sƒrathir yasya sa‹. tato mana‹ €ubhe 'rthe bhagavad-rpe, dhiyƒ dhƒrayed iti dhƒra†ƒ ‰a‰‡hŒ. kŒd‚€a„ mana‹? karmabhir ƒk‰iptam ÅÅ prƒcŒna-karma†ƒm ati-prƒvalyƒt prƒ†ƒyƒmair api samyak ni€calŒ-kartum a€akyam ity artha‹. text 18 madhva €ubhƒrthe bhagavati. text 19 anvaya avyucchinnena (samagra-rpƒd aviyuktena) cetasƒ tatra (manasi) ekƒvayava„ dhyƒyet tata‹ (dhyƒnƒnantara„) nirvi‰aya„ (ƒsakti-rahita„) mana‹ yuktvƒ (samƒdhƒya) kiŠcana na smaret (anyat kim api na bhƒvayet) yatra mana‹ prasŒdati (upa€ƒmyati) tat vi‰†o‹ parama„ pada„. text 19 vi€vanƒtha tatraikƒvayavam ÅÅ ekam eka„ bhagavad-a…ga„ dhyƒyed iti dhyƒna„ saptamam. ƒ€rama-vi€e‰e sƒmƒnyata€ citta-sthirŒ-kara†a„ dhƒra†ƒ, avayava-bhƒvanayƒ tad dƒrˆhyƒ„ dhyƒnam iti bheda‹. avyucchinnena asmƒd aviyuktena; nirvi‰aya„ vi‰aya-spar€a-rahitam. yuktvƒ sa„yojya. kiŠcana tato 'nyat kim api na smaret. tad eva vi‰†or bhagavata‹ pada„ svarpa„ ÅÅ brahmety artha‹. yatra sati mana‹ prasŒdati upa€ƒmyatŒti samƒdhir a‰‡ama ukta‹. text 19 madhva vi‰ayebhyo nirgatya tatraiva mano yu…tvƒnyan na smaret. text 20 anvaya dhŒra‹ rajos-tamobhyƒm ƒk‰ipta„ vimˆha„ (rajasƒ ƒk‰ipta„ tamasƒ vimˆham) ƒtmana‹ (svŒya„) mana‹ (citta„) dhƒra†ayƒ yacchet (nirundhyƒt) yƒ (dhƒra†ƒ) tat-k‚ta„ (rajas-tamo-k‚ta„) mala„ (kalila„) hanti (vidurayati). text 20 vi€vanƒtha gu†a-va€ƒt punar api k‰obhe sati dhƒra†ƒm eva sthirŒ-kuryƒd ity ƒha. rajasƒ ƒk‰iptam, tamasƒ vimˆham, svŒya„ mano nirundhyƒt. tat-k‚ta„ rajas-tamobhyƒ„ k‚tam. text 21 anvaya yata‹ (yasyƒ„ dhƒra†ƒyƒ„) sandhƒryamƒ†ƒyƒ„ (kriyamƒ†ƒyƒ„ satyƒ„) bhadra„ (sukhƒtmakam) ƒ€raya„ (vi‰ayam) Œk‰ata‹ (pa€yata‹) yogina‹ bhakti-lak‰a†a‹ yoga‹ (bhakti-yoga‹) ƒ€u sampadyate (€Œghra„ vidhŒyate). text 21 vi€vanƒtha yata‹ yasyƒ„ dhƒra†ƒyƒm. bhaktir eva lak‰a†a„ cihna„ yasya sa‹; bhakti-mi€rasyaiva yogasya mok‰a-sƒdhakatokte‹, na tu bhakti-rahitasyeti bhƒva‹. yogina‹ kŒd‚€asya? bhadram ƒ€raya„ bhagavantam Œk‰ata‹, dhƒra†ayƒ Œk‰amƒ†asya. text 21 madhva bhadra„ hari‹. text 22 anvaya rƒjƒ uvƒca. he brahman! yathƒ (yena prakƒre†a) dhƒra†ƒ sandhƒryate (kriyate) yatra (yasmin vi‰aye sƒ dhƒra†ƒ) sammatƒ (abhimatƒ) yƒd‚€Œ vƒ (dhƒra†ƒ) ƒ€u (€Œghra„) puru‰asya mano-mala„ (rajas-tamasŒ) haret (nƒ€ayet tat k‚payƒ kathaya). text 22 vi€vanƒtha rƒjovƒceti bhakti-mi€ra-yoge rƒjŠo jijŠƒsaiva, na tu cikŒr‰ƒ; €ukadeva-€i‰yasya tasya €ukasyƒbhimatƒyƒ„ €uddha-bhaktƒv eva prav‚ttyau-cityƒt. text 22 madhva yac-chabda‹ pra€ne. yata€ codeti srya ity ƒdivat. yac-chabdas tu parƒmar€e pra€nƒrthe cƒbhibha†yata ity abhidhƒne. yathetyasya jitƒsana ity ƒdi. yatra sthla yƒd‚€Œty asya vi€e‰a ity ƒdi. text 23 anvaya €rŒ-€uka‹ uvƒca. (he rƒjan!) jitƒsana‹ (yogƒbhyƒse siddhƒsana-prayoga‹) jita-€vƒsa‹ (k‚ta-prƒ†ƒyƒmƒbhyƒsa‹) jita-sa…ga‹ (uts‚‰‡a-du‹sa…ga‹) jitendriya‹ (vijita-vega‹ yogŒ) dhiyƒ (buddhyƒ) bhagavata‹ sthle rpe (virƒˆ-vigrahe) mana‹ sandhƒrayet (sa„sthƒpayet). text 23 vi€vanƒtha Šyathƒ sandhƒryate" ity asyottaram ƒha ÅÅ jitƒsana iti. Šyatra sa„matƒ" ity asyottara„ vadan prvoktasyƒntaryƒmi†a€ cidghananva-rpe dhƒra†ƒyƒm asamarthƒnƒm a€uddha-cittƒnƒ„ yoginƒ„ rƒga-dve‰ƒdi-mƒlinya-niv‚tty artha‹ vairƒja-dhƒra†ƒm ƒha ÅÅ sthla iti. text 24 anvaya tasya (bhagavata‹) aya„ vi€e‰a‹ (virƒˆ) deha‹ sthavŒyasƒ„ sthavi‰‡ha‹ ca (ati sthlƒnƒm api sthlatara‹) yatra (virƒˆ-dehe) bhtam (atŒta„) bhavya„ (bhavi‰ya„) bhavat ca (vartamƒna„ ca) sat (kƒrya-mƒtram) ida„ vi€va„ d‚€yate (upalak‰yate). text 24 vi€vanƒtha vi€e‰a‹ sama‰‡i-virƒ‡. yatreda„ d‚€yate ity anena d‚€ya-€ravyƒdi-vastu-mƒtrƒ†ƒ„ bhagavad-vibhtitvƒd bhagavad-rpatvena dhyeyatve sati spardhƒsyƒdayo na kvƒpi bhaveyur ity ata‹ spardhƒdya-bhƒve citta-€uddhi‹, citta-€uddhau ca cidghanƒtmaka-€rŒ-nƒrƒya†a-mrtau dhƒra†ƒ ati-skarƒ syƒd iti dyotitam. text 24 madhva vi€e‰a a†ˆa-ko€a‹. €ilƒvattasya deho yam a†ˆa-ko€as tu sƒv‚tti‹. tat tantratvƒt sa„stha-du‹kha-bhogosya na kvacid iti brahma-vaivarte. text 25 anvaya a†ˆa-ko‰e (brahmƒ†ˆƒdhƒre) saptƒvara†a-sa„yute (tad-antar-vartika‡ƒha eva p‚thivyƒvara†a„ tata‹ ap-tejo vƒyyƒkƒ€ƒha…kƒra-mahat-tattvƒnŒti sapta tai‹ ƒvara†ai‹ yukte) asmin €arŒre (virƒˆ-vapu‰i) ya‹ asau vairƒja‹ puru‰a‹ (virƒ‡ jŒva-niyantƒ) bhagavƒn dhƒra†ƒ€raya‹ (dhƒra†ƒ-vi‰aya‹). text 25 vi€vanƒtha sa eva vi€e‰a‹ kutra, ko vƒ? ÅÅ ity ata ƒha a†ˆa-ko‰e paŠcƒ€at-ko‡Œ-yojana-pramƒ†e brahmƒ†ˆe p‚thivy-ap-tejo-vƒyv-ƒkƒ€ƒha…kƒra-mahat-tattvƒnŒti saptƒvara†ƒni, tair yute. vairƒjo hira†ya-garbhasya deha‹. bhagavƒn iti ÅÅ hira†ya-garbhƒntaryƒmŒ garbhoda-€ƒyŒ dvitŒya‹ puru‰as tat pratimatvenopƒsyamƒno vairƒjo 'pi bhagavac-chabdenocyate. text 25 madhva a†ˆa-ko€o virƒ‡ prokto vi€e‰e†a prakƒ€anƒt. vairƒjas tad-gato vi‰†ur atha vƒ sarvatovara iti bhƒgavata tantre. text 26 anvaya pƒtƒla„ hi etasya (bhagavata‹) pƒda-mla„ (pƒdasyƒdho-bhƒga„) rasƒtala„ pƒr‰†i-prapade (pƒdasya pa€cƒt-puro-bhƒgau) atha (eva„) mahƒtala„ vi€va-s‚ja‹ gulphau talƒtala„ vai puru‰asya ja…ghe pa‡hanti (g‚†anti). text 26 vi€vanƒtha Štasya pƒdƒditvena ki„ ki„ dhyeyam?" ity apek‰ƒyƒm ƒha. pƒda-mla„ pƒdasyƒdho-bhƒgam. pƒr‰†i-prapade pƒdasya pa€cƒt-puro-bhƒgau. text 26 madhva pratimƒpek‰ayƒ…gƒni svarpƒpek‰ayƒ-taj-jƒni tad-ƒ€ritƒni ca. text 27 anvaya (he) mahŒpate! sutala„ vi€va-mrte‹ dve jƒnunŒ vitala„ atala„ ca ru-dvaya„ (ru-dvayasyƒdho-bhƒge vitalam uttara-bhƒge atala„) mahŒtala„ taj-jaghana„ (tasya nitanva„) nabhastala„ (bhuvar-loka„) ca nƒbhi-sara‹ g‚†anti (tattva-dar€ina‹ kŒrtayanti). text 27 vi€vanƒtha ru-dvayam iti tasyƒdho-bhƒge vitalam, rdhva-bhƒge atalam iti jŠeyam. text 28 anvaya jyotir-anŒka„ (jyoti‰ƒ„ samha„ svargam) asya (bhagavata‹) ura‹-sthala„ maha‹ (mahar-loka„) grŒvƒ, jana‹ (jana-loka„) asya vadana„ tapa‹ (tapo-loka„) ƒdi-pu„sa‹ (ƒdi-puru‰asya) rarƒ‡Œ„ (lalƒ‡a„) satya„ tu (satya-lokam eva) sahasra-€Œr‰†a‹ (ananta-mastakasya) €Œr‰ƒ†i (€irƒ„si vidu‹). text 28 vi€vanƒtha jyotir-anŒka„ jyoti‰ƒ„ samha„ ÅÅ svargam. rarƒ‡Œ„ lalƒ‡am. satya„ satya-lokam. text 29 anvaya indrƒdaya‹ usrƒ‹ (devƒ‹) bƒhava‹, (tejo-maya-€arŒratvƒt) di€a‹ (€rotrƒdhi‰‡hƒtryo devatƒ‹) kar†au (€rotrasyƒdhi‰‡hƒna„) €abda‹ (€rotra-vi‰aya‹) amu‰ya (tasya) €rotram (indriya„) nƒsatya-dasrau (a€vinau) paramasya (bhagavata‹) nƒse (nƒsƒ-pu‡e) gandha‹ asya ghrƒ†a‹ iddha‹ (dŒpta‹) agni‹ mukham (iti) ƒhu‹ (kathayanti). text 29 vi€vanƒtha usrƒ devƒ‹. indrƒdayo devƒ bƒhava ity ƒhu‹. di€a‹ asmad ƒdi-€rotrƒdhi‰‡hƒtryo devatƒ‹, asya kar†au €rotrasyƒdhi‰‡hƒnam. €abdo 'smad ƒdi-€rotra-vi‰aya‹, amu‰ya €rotrendriyam. evam eva sarvatra vyavasthƒ. atra vya‰‡i-sama‰‡i-virƒjor yadyapi tulya evƒdhyƒtmƒ-divi-bhƒgas tad api sama‰‡i-virƒˆaya„ hira†ya-garbhopƒsakair yogibhi‹ parame€varatvenopƒsya iti parame€varasya-indriyebhya eva virƒjo vi‰ayƒ bhavanti, tadŒyendriyƒdhi‰‡hƒnebhyas tv indriyƒ†i indriyƒdhi‰‡hƒtryo devatƒ€ ca syur iti kƒrya-kƒra†ayor abhedopacƒrƒd aikyena dik-€abdƒdibhi‹ sama‰‡i-virƒjo 'sya parame€varatvena dhyeyatvƒt kar†a-€rotrƒdi-kalpanƒ jŠeyƒ. nƒsatya-dasrau a€vinau. nƒse nƒsƒ-pu‡e. iddha‹ dŒpta‹. text 30 anvaya dyau‹ (antarŒk‰a„) ak‰i†Œ (netra-golake), pata…ga‹ (srya‹) cak‰u‹ (indriyam) abht, ubhe ahanŒ ca (rƒtry-ahanŒ) vi‰†o‹ (cak‰u‰a‹) pak‰mƒ†i, parame‰‡hi-dhi‰†ya„ (brahma„ pada„) tad-bhr-vij‚mbha‹ (tasya bhruvo‹ ka‡ƒk‰a‹), ƒpa‹ (jalƒdhi‰‡hƒtƒ varu†a‹ ity artha‹) asya tƒlu‹ (adhi‰‡hƒna„) rasa‹ eva jihvƒ (indriyam abht). text 30 vi€vanƒtha dyaur antarŒk‰am, tatratya‹ srya€ cƒk‰i†Œ netra-golake. yathƒ, ÅÅ dyu-padena ŠmaŠcƒ‹ kro€anti" iti nyƒyena sryo lak‰yate. pata…go rpa„ cak‰ur indriyam; atra pata…ga-padena taijasa„ rpa„ lak‰yate na tu srya ucyate Šdiva‹ sryasya cƒk‰i†Œ" iti. bhƒ (12.11.6), Šetad vai pauru‰am rpa„ bh‹ pƒdau dyau‹ €iro nabha‹ nƒbhi‹ sryo 'k‰i†Œ nƒse vƒyu‹ kar†au di€a‹ prabho‹" ity ƒdy-agrima-vƒkya-virodhƒt. ahanŒ rƒtry-ahanŒ. mithuna-ga†a-lak‰a†ayƒ li…gasamavƒyanyƒyenƒha‹-€abdena rƒtrir apy ucyate; parame‰‡hi-dhi‰†ya„ brahma-padam. ƒpo varu†a‹, tƒlur adhi‰‡hƒnam, jihvƒ indriyam. text 31 anvaya chandƒ„si (vedƒ‹) anantasya €ira‹ (brahma-randhra„), yama‹ da„‰‡rƒ, sneha-kalƒ‹ (putrƒdi-sneha-le€ƒ‹) dvijƒni (dantƒ‹), janonmƒda-karŒ (mohinŒ) mƒyƒ ca hƒsa‹, duranta-sarga‹ (apƒra‹ sarga‹ s‚‰‡i‹ iti) yat (sa‹ tasya) apƒ…ga-mok‰a (ka‡ƒk‰a‹). text 31 vi€vanƒtha chandƒ„si vedƒ‹, €iro brahma-randhram. sneha-kalƒ‹ putrƒdi-sneha-le€ƒ‹. dvijƒni dantƒ‹; ‰a†ˆatvam ƒr‰am. duranta-sarga‹ apƒra-sa„sƒra‹. text 31 madhva bahu-rpatmƒd da„‰‡rƒryamend ity ƒdi. pratimƒpek‰ayƒ…gƒni bhuvƒdŒni svarpata‹. tad-ƒ€ritƒni taj-jƒni bahv-a…gatva„ bahutvat iti brahma-tarke. text 32 anvaya vrŒˆƒ (lajjƒ) uttarau‰‡ha‹, lobha‹ eva adhara‹ dharma‹ stana‹, adharma-patha‹ (adharma-mƒrga‹) asya p‚‰‡ha„, ka‹ (prajƒpati‹) tasya meˆhra„ (upastha‹), mitrau ca (mitrƒvaru†au ca) v‚‰a†au (mu‰kau), samudrƒ‹ kuk‰i‹, giraya‹ (parvatƒ‹) asthi-sa…ghƒ‹ (asthi-samhƒ‹). text 32 vi€vanƒtha dharma‹ stano dak‰i†a‹; ÅÅ (bhƒ 3.12.25) `dharma-stanƒd dak‰i†ata‹' ity ukte‹. ka‹ prajƒpati‹. meˆhra„ €i€na‹. mitrau mitrƒvaru†au v‚‰a†ƒv a†ˆa-ko‰au. text 33 anvaya (he) n‚pendra! atha nadya‹ asya vi€va-tano‹ (virƒ†-mrte‹) nƒbhya‹, mahŒ-ruhƒ‹ (v‚k‰ƒ‹) tan-ruhƒ†i (tasya romƒ†i), ananta-vŒrya‹ (vipula-tejƒ‹) mƒtari€vƒ (vƒyu‹) €vasita„ (tasya €vƒsa‹), vaya‹ (kƒla‹) gati‹ (tasya gamana„), gu†ƒ-pravƒha‹ (prƒ†inƒ„ sa„sƒra‹) karma (tasya krŒˆƒ). text 33 vi€vanƒtha ananta‹ €e‰o vŒrya„ vikramo yasya sa‹. vaya‹ kƒlas tasya gatir gamanam. gu†a-pravƒha‹ prƒ†inƒ„ sa„sƒra‹. karma krŒˆƒ. text 34 anvaya (he kuru-varya!) ambu-vƒhƒn (meghƒn) Œ€asya ke€ƒn vidu‹. sandhyƒ„ tu bhmna‹ (vibho‹) vƒsa‹, avyakta„ (pradhƒna„) tasya h‚dayam ƒhu‹ sa‹ (prasiddha‹), sarva-vikƒra-ko‰a‹ (sarve‰ƒ„ vikƒrƒ†ƒm ƒ€raya-bhta‹) candramƒ€ ca (tadŒya„) mana‹ (iti ƒhu‹). text 34 vi€vanƒtha bhmna‹ vibho‹. avyakta„ pradhƒnam, tasya h‚daya„ buddhi‹. sa prasiddha€ candramƒs tadŒya„ mana‹; sarve‰ƒ„ vikƒrƒ†ƒ„ ko‰a ivƒ€raya-bhtam. text 35 anvaya mahi„ (mahat-tattva„) sarvƒtmana‹ vijŠƒna-€akti„ (citta„) giritra„ (€rŒ-rudra„) anta‹-kara†am (aha…kƒra„) ƒmananti (kathayanti) a€vƒ€vatary-u‰‡ra-gajƒ‹ (a€va‹ ca gardabhƒt vaˆavƒyƒm utpannƒ a€vatarŒ u‰‡ra‹ ca gaja‹ ca te) nakhƒni sarve m‚gƒ‹ pa€ava‹ ca €ro†i-de€e (ka‡i-bhƒge vartante). text 35 vi€vanƒtha vijŠƒna-€akti„ cittam. mahi„ mahat-tattvam. anta‹-kara†am aha…kƒram. giritra„ rudram. gardabhƒt vaˆavƒyƒm utpannƒ a€vatarŒ. text 36 anvaya vayƒ„si (pak‰i†a‹) vicitra„ vyƒkara†am (adbhta €ilpa-naipu†ya„) manu‹ (svƒyambhuva) manŒ‰ƒ (buddhi‹) manuja‹ (puru‰a‹) nivƒsa‹ (ƒ€raya‹) gandharva-vidyƒdhara-cƒra†ƒpsara‹ svara-sm‚tŒ‹ (‰aˆ-jƒdi-svara-sm‚taya‹) asurƒnŒka-vŒrya‹ (asura-sainya„ vŒrya„ yasya sa prahlƒda‹ tasya) sm‚ti‹. text 36 vi€vanƒtha vayƒ„si pak‰i†as tasya vyƒkara†a„ Šnƒma-rpe-vyƒkaravƒ†i" iti €ruty-ukta„ €ilpa-naipu†yam. yathƒhu‹; ÅÅ Šyena €uknŒ-k‚tƒ ha„sƒ‹ €ukƒ€ ca haritŒ-k‚tƒ‹ mayrƒ€ citritƒ yena sa te v‚tti„ vidhƒsyati" iti. manu‹ svƒyambhuva‹. manŒ‰ƒ vicƒravatŒ buddhi‹. manuja‹ puru‰a‹; ÅÅ Špuru‰atve cƒvistarƒm ƒtmƒ" iti €rute‹. gandharvƒdŒnƒ„ dvandvaikyam. gandharvƒdaya‹ svara„ ‰aˆ-jƒdi‹. asurƒnŒka-varya‹ prahlƒda‹, sm‚ti‹. `svara-sm‚tŒr asurƒnŒka-vŒrya‹' iti pƒ‡he ÅÅ svarƒ†ƒ„ sm‚taya‹ asurƒnŒka„ vŒrya„ yasya sa‹. text 37 anvaya mahƒtmƒ brahmƒ (vipra‹) ƒnana„, (tasya mukha„) k‰atra-bhuja‹ (k‰atra„ k‰atriya‹ bhujau yasya sa‹), viˆ ru‹ (vi‡-vai€ya‹ r yasya sa‹), a…ghri €rita-k‚‰†a-var†a‹ (a…ghri-€rita‹ cara†ƒ€rita‹ k‚‰†a-var†a‹ €dra‹ yasya sa‹), nƒnƒbhidhƒbhŒjya-ga†opapanna‹ (nƒnƒ abhidhƒ nƒmƒni ye‰ƒ„ te ca te abhŒjyƒ‹ devƒ‹ ca te‰ƒ„ ga†ai‹ vasu-rudrƒdibhi‹ upapanna„ yukta‹) dravyƒtmaka‹ (hari‹-sƒdhya‹) vitƒna-yoga‹ (yajŠa-prayoga‹ tasya) karma (kƒryam). text 37 vi€vanƒtha brahmƒ brƒhma†a ƒnanam. k‰atra‹ k‰atriyo bhujƒ yasya sa‹. vi‡ vai€ya„ r yasya sa‹. a…ghri-€rita‹ k‚‰†a-var†a‹ €dro yasya sa‹; nƒnƒ abhidhƒ nƒmƒni ye‰ƒ„ te ca te abhŒjyƒ devƒ‹, te‰ƒ„ ga†air vasu-rudrƒdibhir upapanno yukta‹. dravyƒtmako hari‹-sƒdhya‹ vitƒna-yoga‹ yajŠa-prayoga‹ (tasya) karma ƒva€yaka„ k‚tyam. text 38 anvaya mayƒ te (tvat sakƒ€e) Œ€vara-vigrahasya (bhagavata‹ virƒˆ-vapu‰a‹) ya‹ asau iyƒn (etƒvƒn) sannive€a‹ (avayava-sa„sthƒna„) kathita‹ asmin sthavi‰‡he (sthlatame) vapu‰i (€arŒre) sva-buddhyƒ mana‹ sandhƒryate (mumuk‰ubhi‹ sthƒpyate) yata‹ yad vyatirikta„ kiŠcit (kim api) na asti. text 38 vi€vanƒtha iyƒn etƒvƒn. sannive€e 'vayava-sa„sthƒnam. asmin vapu‰i. sva-buddhyƒ sƒrathi-bhtayety artha‹. mana‹ sandhƒryate yogibhi‹. yato vyatirikta„ kiŠcid api nƒsti tasmin. ayam artha‹ ÅÅ mano hi sva-cƒŠcalya-va€ƒd yatra yatra bhramati; tatra tatraiva bhagavata idam amukam-a…gam iti sva-buddhyƒ vicƒrayet. evaŠ ca manasa‹ svƒbhƒvikƒ‹ sarva eva vi‰ayƒ bhagavad-a…gƒnyeveti sarvam api cintana„ bhagavac-cintanatvena paryavasyet. tathƒ spardhƒvajŠƒdayo bhƒvƒ naivotpadyeran, spardhƒdi-vi‰ayƒ†ƒ„ manu‰ya-gandharvƒdŒnƒm api bhagavad-a…ga-bhtatvena dhyeyat tvƒd eveti. text 39 anvaya yathƒ svapna-janek‰itƒ (svapne hi bahn dehƒn prakalpya jŒva‹ tat-tad-indriyai‹ sarva„ pa€yati tadvat) sarva-dhŒ-v‚tty-anubhta-sarva‹ (sarve‰ƒ„ dhŒ-v‚ttibhi‹ anubhta„ sarva„ yena sa‹) sa‹ eka‹ (eva) ƒtmƒ (sarvƒntar-ƒtmƒ) ta„ satyam ƒnanda-nidhim (ƒnanda-maya„) bhajeta anyatra (tad anyasmin na) sajjet yata‹ (ƒsa…gƒt) ƒtma-pƒta‹ (sa„sƒro bhavati iti). iti €rŒmad-bhƒgavate dvitŒya-skandhe prathamƒdhyƒyasyƒnvaya‹. text 39 vi€vanƒtha nanv eva„ bhagavad-dhƒra†ƒbhyƒsasyƒnu‰a…gikƒ†i phalƒni bhogai€varyƒdŒni ava€yam utpadyanta eva, yogŒ tƒni svata‹ prƒptƒny upabhuŠjŒta? ÅÅ na vƒ? ƒdye yoga-€aithilya-prasa…ga‹; yad uktam ÅÅ (bhƒ 3.27.30) Šyadƒ na yogopacitƒsu ceto mƒyƒsu siddhasya vi‰ajjate '…ga ananya-hetu‰v atha me gati‹ syƒd ƒtyantikŒ yatra na m‚tyu-hƒsa‹" iti dvitŒye upasthita bhoga-tyƒgasya du‰karatvam iti. satyam. vivekenaiva sarva„ sukaram iti viveka-prakƒra„ dar€ayati. sa yogŒ, sarvƒbhir dhiyƒ„ v‚ttibhir indriya-lak‰a†ƒbhi‹ prƒcŒna-sahasra-sahasra-janma-vartinŒbhir anubhtam eva sarva„ devendratva-narendratvƒdika„ bhogai€varyƒdika„ yena sa‹; ki„ puna€-carvita-carva†ayeti bhƒva‹. na ca tasyƒpi sthiratvam ity atra d‚‰‡ƒsta‹ ÅÅ ƒtmƒ jŒvo yathƒ svapne janƒnƒ„ pƒtra-mitra-sainyƒdŒnƒ„ tad upalak‰ita-rƒjyƒdi-bhogƒnƒŠ ca sva-s‚‰‡ƒnƒm eka eva Œk‰itƒ anubhavitƒ. atas ta„ satya„ sarva-kƒla-de€a-vartinam ƒnandƒnƒ„ nidhi„ bhagavantam eva bhajeta; na tv anyatra asƒrva-diktvƒd asatye 'nƒnanda-nidhau vi‰aya-sukhe ity artha‹. iti sƒrƒrtha-dar€inyƒ„ har‰i†yƒ„ bhakta-cetasƒm dvitŒye prathamo 'dhyƒya‹ sa…gata‹ sa…gata‹ satƒm iti €rŒ-vi€vanƒtha-cakravarti-‡hakura-k‚tƒ €rŒ-bhƒgavata-dvitŒya-skandha-prathamƒdhyƒyasya-sƒrƒrtha-dar€inŒ-‡Œkƒ samƒptƒ.