स्कन्दपुरन 6 SP0060010: सनत्कुमार उवाच। SP0060011: ततः स भगवान्देवः कपर्दी नीललोहितः। SP0060012: आज्ञया परमेशस्य जग्राह ब्रह्मणः शिरः॥ SP0060021: तद्गृहीत्वा शिरो दीप्तं रूपं विकृतमास्थितः। SP0060022: योगक्रीडां समास्थाय भैक्षाय प्रचचार ह॥ SP0060031: स देववेश्मनि तदा भिक्षार्थमगमद्द्विजाः। SP0060032: न चास्य कश्चित्तां भिक्षामनुरूपामदाद्विभोः॥ SP0060041: अभ्यगात्संक्रमेणैव वेश्म विष्णोर्महात्मनः। SP0060042: तस्यातिष्ठत स द्वारि भिक्षामुच्चारयञ्छुभाम्॥ SP0060051: स दृष्ट्वा तदुपस्थं तु विष्णुर्वै योगचक्षुषा। SP0060052: शिरां ललाटात्सम्भिद्य रक्तधारामपातयत्। SP0060053: पपात सा च विस्तीर्णा योजनार्धशतं तदा॥ SP0060061: तया पतन्त्या विप्रेन्द्रा बहून्यब्दानि धारया। SP0060062: पितामहकपालस्य नार्धमप्यभिपूरितम्। SP0060063: तमुवाच ततो देवः प्रहस्य वचनं शुभम्॥ SP0060071: सकृत्कन्याः प्रदीयन्ते सकृदग्निश्च जायते। SP0060072: सकृद्राजानो ब्रुवते सकृद्भिक्षा प्रदीयते॥ SP0060081: तुष्टो ऽस्मि तव दानेन युक्तेनानेन मानद। SP0060082: वरं वरय भद्रं ते वरदो ऽस्मि तवाद्य वै॥ SP0060091: विष्णुरुवाच। SP0060092: एष एव वरः श्लाघ्यो यदहं देवताधिपम्। SP0060093: पश्यामि शंकरं देवमुग्रं शर्वं कपर्दिनम्॥ SP0060101: देवश्छायां ततो वीक्ष्य कपालस्थे तदा रसे। SP0060102: ससर्ज पुरुषं दीप्तं विष्णोः सदृशमूर्जितम्॥ SP0060111: तमाहाथाक्षयश्चासि अजरामर एव च। SP0060112: युद्धेषु चाप्रतिद्वन्द्वी सखा विष्णोरनुत्तमः। SP0060113: देवकार्यकरः श्रीमान्सहानेन चरस्व च॥ SP0060121: नारासु जन्म यस्मात्ते विष्णुदेहोद्भवासु च। SP0060122: नरस्तस्माद्धि नाम्ना त्वं प्रियश्चास्य भविष्यसि॥ SP0060130: वायुरुवाच। SP0060131: तं तदाश्वास्य निक्षिप्य नरं विष्णोः स्वयं प्रभुः। SP0060132: अगमद्ब्रह्मसदनं तौ चाविविशतुर्गृहम्॥ SP0060141: य इदं नरजन्मेह शृणुयाद्वा पठेत वा। SP0060142: स कीर्त्या परया युक्तो विष्णुलोके महीयते॥ SP0069999: इति स्कन्दपुराणे षष्ठो ऽध्यायः॥ Begin pagina< P height=15 width=117> Skandapurana 7 SP0070010: vaayuruvaaca| SP0070011: ब्रह्मलोकं समासाद्य भगवान्सर्वलोकपः। SP0070012: भैक्ष्यं भैक्ष्यमिति प्रोच्य द्वारे समवतिष्ठत॥ SP0070021: तं दृष्ट्वा विकृतं ब्रह्मा कपालकरभूषणम्। SP0070022: ज्ञात्वा योगेन महता तुष्टाव भुवनेश्वरम्॥ SP0070031: तस्य तुष्टस्तदा देवो वरदो ऽस्मीत्यभाषत। SP0070032: वृणीष्व वरमव्यग्रो यस्ते मनसि वर्तते॥ SP0070040: ब्रह्मोवाच। SP0070041: इच्छामि देवदेवेश त्वया चिह्नमिदं कृतम्। SP0070042: येन चिह्नेन लोको ऽयं चिह्नितः स्याज्जगत्पते॥ SP0070051: तस्य तद्वचनं श्रुत्वा भगवान्वदतां वरः। SP0070052: सर्वश्रुतिमयं ब्रह्म ओमिति व्याजहार ह॥ SP0070061: शम्भोर्व्याहारमात्रेण वागियं दिव्यरूपिणी। SP0070062: निःसृता वदनाद्देवी प्रह्वा समवतिष्ठत॥ SP0070071: तामुवाच तदा देवो वाचा संजीवयन्निव। SP0070072: यस्मात्त्वमक्षरो भूत्वा मम वाचो विनिःसृता। SP0070073: सर्वविद्याधिदेवी त्वं तस्माद्देवि भविष्यसि॥ SP0070081: यस्माद्ब्रह्मसरश्चेदं मुखं मम समाश्रिता। SP0070082: तस्मात्सरस्वतीत्येव लोके ख्यातिं गमिष्यसि॥ SP0070091: इमं लोकं वराम्भोभिः पावयित्वा च सुप्रभे। SP0070092: सर्वा/ल्लोकांस्तारयित्री पुनस्त्वं नात्र संशयः॥ SP0070101: यज्ञभागं च देवास्ते दास्यन्ति सपितामहाः। SP0070102: पुण्या च सर्वसरितां भविष्यसि न संशयः॥ SP0070111: ततः सा समनुज्ञाता शंकरेण विभाविनी। SP0070112: चक्रे ब्रह्मसरः पुण्यं ब्रह्मलोके ऽतिपावनम्॥ SP0070121: तोयामृतसुसम्पूर्णं स्वर्णपद्मोपशोभितम्। SP0070122: नानापक्षिगणाकीर्णं मीनसंक्षोभितोदकम्। SP0070123: ततो विनिःसृता भूयः सेमं लोकमपावयत्॥ SP0070131: तं गृहीत्वा महादेवः कपालममितौजसम्। SP0070132: इमं लोकमनुप्राप्य देशे श्रेष्ठे ऽवतिष्ठत॥ SP0070141: तत्र तच्च महद्दिव्यं कपालं देवताधिपः। SP0070142: स्थापयामास दीप्तार्चिर्गणानामग्रतः प्रभुः॥ SP0070151: तत्स्थापितमथो दृष्ट्वा गणाः सर्वे महात्मनः। SP0070152: अनदन्सुमहानादं नादयन्तो दिशो दश। SP0070153: क्षुब्धार्णवाशनिप्रख्यं नभो येन व्यशीर्यत॥ SP0070161: तेन शब्देन घोरेण असुरो देवकण्टकः। SP0070162: हालाहल इति ख्यातस्तं देशं सो ऽभ्यगच्छत॥ SP0070171: अमृष्यमाणः क्रोधान्धो दुरात्मा यज्ञनाशकः। SP0070172: ब्रह्मदत्तवरश्चैव अवध्यः सर्वजन्तुभिः। SP0070173: महिषश्छन्नरूपाणामसुराणां शतैर्वृतः॥ SP0070181: तमापतन्तं सक्रोधं महिषं देवकण्टकम्। SP0070182: सम्प्रेक्ष्याह गणाध्यक्षो गणान्सर्वान्पिनाकिनः॥ SP0070191: दैत्यो ऽयं गणपा दुष्टस्त्रैलोक्यसुरकण्टकः। SP0070192: आयाति त्वरितो यूयं तस्मादेनं निहन्यथ॥ SP0070201: ततस्ते गणपाः सर्वे समायान्तं सुरद्विषम्। SP0070202: भित्त्वा शूलेन संक्रुद्धा विगतासुं च चक्रिरे॥ SP0070211: हते तस्मिंस्तदा देवो दिशः सर्वा अवैक्षत। SP0070212: ताभ्यः पिशाचा वृत्तास्याः पिशाच्यश्च महाबलाः। SP0070213: अभ्यगच्छन्त देवेशं ताभ्यस्तं विनिवेदयत्॥ SP0070221: स ताभिरुपयुक्तश्च विनियुक्तश्च सर्वशः। SP0070222: तमेव चाप्यथावासं देवादिष्टं प्रपेदिरे॥ SP0070231: भक्षयन्ति स्म महिषं मित्वा मित्वा यतस्तु ताः। SP0070232: कपालमातरः प्रोक्तास्तस्माद्देवेन धीमता॥ SP0070241: कपालं स्थापितं यस्मात्तस्मिन्देशे पिनाकिना। SP0070242: महाकपालं तत्तस्मात्त्रिषु लोकेषु गद्यते॥ SP0070251: स्थापितस्य कपालस्य यथोक्तमभवत्तदा। SP0070252: ख्यातं शिवतडागं तत्सर्वपापप्रमोचनम्॥ SP0070261: आगत्याथ ततो ब्रह्मा देवतानां गणैर्वृतः। SP0070262: कपर्दिनमुपामन्त्र्य तं देशं सो ऽन्वगृह्णत॥ SP0070271: अर्धयोजनविस्तीर्णं क्षेत्रमेतत्समन्ततः। SP0070272: भविष्यति न संदेहः सिद्धक्षेत्रं महात्मनः॥ SP0070281: श्मेति हि प्रोच्यते पापं क्षयं शानं विदुर्बुधाः। SP0070282: ध्यानेन नियमैश्चैव श्मशानं तेन संज्ञितम्। SP0070283: गुह्यं देवातिदेवस्य परं प्रियमनुत्तमम्॥ SP0070291: एवं तत्र नरः पापं सर्वमेव प्रहास्यति। SP0070292: त्रिरात्रोपोषितश्चैव अर्चयित्वा वृषध्वजम्। SP0070293: राजसूयाश्वमेधाभ्यां फलं यत्तदवाप्स्यति॥ SP0070301: यश्च प्राणान्प्रियांस्तत्र परित्यक्ष्यति मानवः। SP0070302: स गुह्यगणदेवानां समतां समवाप्स्यति॥ SP0070311: वायुरुवाच। SP0070312: ततः स तत्र संस्थाप्य देवस्यार्चाद्वयं शुभम्। SP0070313: शूलेश्वरं महाकायं रुद्रस्यायतनं शुभम्॥ SP0070321: तत्राभिगमनादेव कृत्वा पापस्य संक्षयम्। SP0070322: रुद्रलोकमवाप्नोति स प्राहैवं पितामहः॥ SP0070331: यत्र चापि शिरस्तस्य चिच्छेद भुवनेश्वरः। SP0070332: कश्मीरः सो ऽभवन्नाम्ना देशः पुण्यतमः सदा॥ SP0070341: ततो देवः सह गणइ रूपं विकृतमास्थितः। SP0070342: पश्यतां सर्वदेवानामन्तर्धानमगात्प्रभुः॥ SP0070351: गते च देवनाथे ऽथ कपालस्थानमव्ययम्। SP0070352: सर्वतीर्थाभिषेकस्य फलेन समयोजयत्॥ SP0070361: तदद्यापि महद्दिव्यं सरस्तत्र प्रदृश्यते। SP0070362: महाकपालं विप्रेन्द्राः स्वर्गास्तत्राक्षयाः स्मृताः॥ SP0070371: इदं शुभं दिव्यमधर्मनाशनं महाफलं सेन्द्रसुरासुरार्चितम्। SP0070372: महाकपालं प्रकृतोपदर्शनं सुरेशलोकादिविगाहने हितम्॥ SP0070381: तपोधनैः सिद्धगणैश्च संस्तुतं दिविष्ठतुल्यद्विजराजमण्डले। SP0070382: पठेन्नरो यः शृणुयाच्च सर्वदा त्रिपिष्टपं गच्छति सो ऽभिनन्दितः॥ SP0079999: इति स्कन्दपुराणे सप्तमो ऽध्यायः॥ Begin pagina< P height=15 width=117> Skandapurana 8 SP0080010: vaayuruvaaca| SP0080011: एवमेषा भगवती ब्रह्मलोकानुसारिणी। SP0080012: युष्माकं धर्मसिद्ध्यर्थं वेदीमध्याद्व्यवर्तत॥ SP0080020: सनत्कुमार उवाच। SP0080021: एवं तेषां समाप्ते ऽथ सत्त्रे वर्षसहस्रिके। SP0080022: प्रवृत्तायां सरस्वत्यामगात्तत्र पितामहः॥ SP0080030: ब्रह्मोवाच। SP0080031: भूयो ऽन्येन ह सत्त्रेण यजध्वं देवमीश्वरम्। SP0080032: यदा वो भविता विघ्नं तदा निष्कल्मषं तपः॥ SP0080041: विघ्नं तच्चैव संतीर्य तपस्तप्त्वा च भास्वरम्। SP0080042: योगं प्राप्य महद्युक्तास्ततो द्रक्ष्यथ शंकरम्॥ SP0080051: तथेत्युक्त्वा गते तस्मिन्सत्त्राण्याजह्रिरे तदा। SP0080052: बहूनि विविधाकाराण्यभियुक्ता महाव्रताः॥ SP0080061: निःसोमां पृथिवीं कृत्वा कृत्स्नामेतां ततो द्विजाः। SP0080062: राजानं सोममानाय्य अभिषेक्तुमियेषिरे॥ SP0080071: अथ सो ऽपि कृतातिथ्यः अदृश्येन दुरात्मना। SP0080072: स्वर्भानुना हृतः सोमस्ततस्ते दुःखिताभवन्॥ SP0080081: ते गत्वा मुनयः सर्वे कलापग्रामवासिनः । SP0080082: पुरूरवसमानीय राजानं ते ऽभ्यषेचयन्॥ SP0080091: ऊचुश्चैनं महाभागा हृतः सोमो हि नः प्रभो। SP0080092: केनापि तद्भवान्क्षिप्रमिहानयतु मा चिरम्॥ SP0080101: स एवमुक्तो मृगयन्न तमासादयत्प्रभुः। SP0080102: उवाच स तदा विप्रान्प्रणम्य भयपीडितः॥ SP0080111: परमं यत्नमास्थाय मया सोमो ऽभिमार्गितः। SP0080112: न च तं वेद्मि केनासौ क्व वा नीत इति प्रभुः॥ SP0080121: तमेवंवादिनं क्रुद्धा ऋषयः संशितव्रताः। SP0080122: ऊचुः सर्वे सुसंरब्धा इलापुत्रं महामतिम्॥ SP0080131: भवान्राजा कुतस्त्राता कृतो ऽस्माभिर्भयार्दितैः। SP0080132: न च नस्तद्भयं शक्तो विनाशयितुमाश्वपि॥ SP0080141: विषयेष्वतिसक्तात्मा योगात्तं नानुपश्यसि। SP0080142: तस्माद्विरोधमास्थाय द्विजेभ्यो वधमाप्स्यसि॥ SP0080151: वयमेव हि राजानमानयिष्याम दुर्विदम्। SP0080152: तपसा स्वेन राजेन्द्र पश्य नो बलमुत्तमम्॥ SP0080161: ततस्ते ऋषयः सर्वे तपसा दग्धकिल्बिषाः। SP0080162: अस्तुवन्वाग्भिरिष्टाभिर्गायत्रीं वेदभाविनीम्॥ SP0080171: स्तुवतां तु ततस्तेषां गायत्री वेदभाविनी। SP0080172: रूपिणी दर्शनं प्रादादुवाचेदं च तान्द्विजान्॥ SP0080181: तुष्टास्मि वत्साः किं वो ऽद्य करोमि वरदास्मि वः। SP0080182: ब्रूत तत्कृतमेवेह भविष्यति न संशयः॥ SP0080190: ऋषय ऊचुः। SP0080191: सोमो नो ऽपहृतो देवि केनापि सुदुरात्मना। SP0080192: तमानय नमस्ते ऽस्तु एष नो वर उत्तमः॥ SP0080200: सनत्कुमार उवाच। SP0080201: सा तथोक्ता विनिश्चित्य दृष्ट्वा दिव्येन चक्षुषा। SP0080202: श्येनीभूता जगामाशु स्वर्भानुमसुरं प्रति॥ SP0080211: व्यग्राणामसुराणां सा गृहीत्वा सोममागता। SP0080212: आगम्य तानृषीन्प्राह अयं सोमो ऽभिषूयताम्॥ SP0080221: ते तमासाद्य ऋषयः प्राप्य यज्ञफलं महत्। SP0080222: अमन्यन्त तपो ऽस्माकं निष्कल्मषमिति द्विजाः॥ SP0080231: ततस्तत्र स्वयं ब्रह्मा सह देवोरगादिभिः। SP0080232: आगत्य तानृषीन्प्राह तपः कुरुत मा चिरम्॥ SP0080241: ते सह ब्रह्मणा गत्वा मैनाकं पर्वतोत्तमम्। SP0080242: सर्वैर्देवगणैः सार्धं तपश्चेरुः समाहिताः॥ SP0080251: तेषां कालेन महता तपसा भावितात्मनाम्। SP0080252: योगप्रवृत्तिरभवत्सूक्ष्मयुक्तास्ततस्तु ते॥ SP0080261: ते युक्ता ब्रह्मणा सार्धमृषयः सह देवतैः। SP0080262: महेश्वरे मनः स्थाप्य निश्चलोपलवत्स्थिताः॥ SP0080271: अथ तेषां महादेवः पिनाकी नीललोहितः। SP0080272: अभ्यगच्छत तं देशं विमानेनार्कतेजसा॥ SP0080281: तद्भावभाविताञ्{}ज्ञात्वा सद्भावेन परेण ह। SP0080282: उवाच मेघनिर्ह्रादः शतदुन्दुभिनिस्वनः॥ SP0080291: भो भो सब्रह्मका देवाः सविष्णुऋषिचारणाः। SP0080292: दिव्यं चक्षुः प्रयच्छामि पश्यध्वं मां यथेप्सितम्॥ SP0080300: सनत्कुमार उवाच। SP0080301: अपश्यन्त ततः सर्वे सूर्यायुतसमप्रभम्। SP0080302: विमानं मेरुसंकाशं नानारत्नविभूषितं ॥ SP0080311: तस्य मध्ये ऽग्निकूटं च सुमहद्दीप्तिमास्थितम्। SP0080312: ज्वालामालापरिक्षिप्तमर्चिभिरुपशोभितम्॥ SP0080321: दंष्ट्राकरालवदनं प्रदीप्तानललोचनम्। SP0080322: त्रेताग्निपिङ्गलजटं भुजगाबद्धमेखलम्॥ SP0080331: मृष्टकुण्डलिनं चैव शूलासक्तमहाकरम्। SP0080332: पिनाकिनं दण्डहस्तं मुद्गराशनिपाणिनम्॥ SP0080341: असिपट्टिसहस्तं च चक्रिणं चोर्ध्वमेहनम्। SP0080342: अक्षसूत्रकरं चैव दुष्प्रेक्ष्यमकृतात्मभिः। SP0080343: चन्द्रादित्यग्रहैश्चैव कृतस्रगुपभूषणम्॥ SP0080351: तमपश्यन्त ते सर्वे देवा दिव्येन चक्षुषा। SP0080352: यं दृष्ट्वा न भवेन्मृत्युर्मर्त्यस्यापि कदाचन॥ SP0080361: तपसा विनियोगयोगिनः प्रणमन्तो भवमिन्दुनिर्मलम्। SP0080362: वियतीश्वरदत्तचक्षुषः सह देवैर्मुनयो मुदान्विताः॥ SP0080371: प्रसमीक्ष्य महासुरेशकालं मनसा चापि विचार्य दुर्विसह्यम्। SP0080372: प्रणमन्ति गतात्मभावचिन्ताः सह देवैर्जगदुद्भवं स्तुवन्तः॥ SP0089999: इति स्कन्दपुराणे अष्टमो ऽध्यायः॥ Begin pagina< P height=15 width=117> Skandapurana 9 SP0090010: sanatkumaara uvaaca| SP0090011: te दृष्ट्वा देवदेवेशं सर्वे सब्रह्मकाः सुराः। SP0090012: अस्तुवन्वाग्भिरिष्टाभिः प्रणम्य वृषवाहनम्॥ SP0090020: पितामह उवाच। SP0090021: नमः शिवाय सोमाय भक्तानां भयहारिणे। SP0090022: नमः शूलाग्रहस्ताय कमण्डलुधराय च॥ SP0090031: दण्डिने नीलकण्ठाय करालदशनाय च। SP0090032: त्रेताग्निदीप्तनेत्राय त्रिनेत्राय हराय च॥ SP0090041: नमः पिनाकिने चैव नमो ऽस्त्वशनिधारिणे। SP0090042: व्यालयज्ञोपवीताय कुण्डलाभरणाय च॥ SP0090051: नमश्चक्रधरायैव व्याघ्रचर्मधराय च। SP0090052: कृष्णाजिनोत्तरीयाय सर्पमेखलिने तथा॥ SP0090061: वरदात्रे च रुद्राय सरस्वतीसृजे तथा। SP0090062: सोमसूर्यर्क्षमालाय अक्षसूत्रकराय च॥ SP0090071: ज्वालामालासहस्राय ऊर्ध्वलिङ्गाय वै नमः। SP0090072: नमः पर्वतवासाय शिरोहर्त्रे च मे पुरा॥ SP0090081: हालाहलविनाशाय कपालवरधारिणे। SP0090082: विमानवरवाहाय जनकाय ममैव च। SP0090083: वरदाय वरिष्ठाय श्मशानरतये नमः॥ SP0090091: नमो नरस्य कर्त्रे च स्थितिकर्त्रे नमः सदा। SP0090092: उत्पत्तिप्रलयानां च कर्त्रे सर्वसहाय च॥ SP0090101: ऋषिदैवतनाथाय सर्वभूताधिपाय च। SP0090102: शिवः सौम्यश्च देवेश भव नो भक्तवत्सल॥ SP0090110: सनत्कुमार उवाच। SP0090111: ब्रह्मण्यथैवं स्तुवति देवदेवः स लोकपः। SP0090112: उवाच तुष्टस्तान्देवानृषींश्च तपसैधितान्॥ SP0090121: तुष्टो ऽस्म्यनेन वः सम्यक्तपसा ऋषिदेवताः। SP0090122: वरं ब्रूत प्रदास्यामि सुनिश्चिन्त्य स उच्यताम्॥ SP0090130: सनत्कुमार उवाच। SP0090131: अथ सर्वानभिप्रेक्ष्य संतुष्टांस्तपसैधितान्। SP0090132: दर्शनेनैव विप्रेन्द्र ब्रह्मा वचनमब्रवीत्॥ SP0090140: ब्रह्मोवाच। SP0090141: यदि तुष्टो ऽसि देवेश यदि देयो वरश्च नः। SP0090142: तस्माच्छिवश्च सौम्यश्च दृश्यश्चैव भवस्व नः॥ SP0090151: सुखसंव्यवहार्यश्च नित्यं तुष्टमनास्तथा। SP0090152: सर्वकार्येषु च सदा हितः पथ्यश्च शंकरः॥ SP0090161: सह देव्या ससूनुश्च सह देवगणैरपि। SP0090162: एष नो दीयतां देव वरो वरसहस्रद॥ SP0090170: सनत्कुमार उवाच। SP0090171: एवमुक्तः स भगवान्ब्रह्मणा देवसत्तमः। SP0090172: स्वकं तेजो महद्दिव्यं व्यसृजत्सर्वयोगवित्॥ SP0090181: अर्धेन तेजसः स्वस्य मुखादुल्कां ससर्ज ह। SP0090182: तामाह भव नारीति भगवान्विश्वरूपधृक्॥ SP0090191: साकाशं द्यां च भूमिं च महिम्ना व्याप्य विष्ठिता। SP0090192: उपतस्थे च देवेशं दीप्यमाना यथा तडित्॥ SP0090201: तामाह प्रहसन्देवो देवीं कमललोचनाम्। SP0090202: ब्रह्माणं देवि वरदमाराधय शुचिस्मिते॥ SP0090211: सा तथेति प्रतिज्ञाय तपस्तप्तुं प्रचक्रमे। SP0090212: रुद्रश्च तानृषीनाह शृणुध्वं मम तोषणे। SP0090213: फलं फलवतां श्रेष्ठा यद्ब्रवीमि तपोधनाः॥ SP0090221: अमरा जरया त्यक्ता अरोगा जन्मवर्जिताः। SP0090222: मद्भक्तास्तपसा युक्ता इहैव च निवत्स्यथ॥ SP0090231: अयं चैवाश्रमः श्रेष्ठः स्वर्णशृङ्गो ऽचलोत्तमः। SP0090232: पुण्यं पवित्रं स्थानं वै भविष्यति न संशयः॥ SP0090241: मैनाके पर्वते श्रेष्ठे स्वर्णो ऽहमभवं यतः। SP0090242: स्वर्णाक्षीं चासृजं देवीं स्वर्णाक्षं तेन तत्स्मृतम्॥ SP0090251: स्वर्णाक्षे ऋषयो यूयं षट्कुलीयास्तपोधनाः। SP0090252: निवत्स्यथ मयाज्ञप्ताः स्वर्णाक्षं वै ततश्च ह। SP0090253: समन्ताद्योजनं क्षेत्रं पवित्रं तन्न संशयः॥ SP0090261: देवगन्धर्वचरितमप्सरोगणसेवितम्। SP0090262: सिंहेभशरभाकीर्णं शार्दूलर्क्षमृगाकुलम्। SP0090263: अनेकविहगाकीर्णं लतावृक्षक्षुपाकुलम्॥ SP0090271: ब्रह्मचारी नियमवाञ्जितक्रोधो जितेन्द्रियः। SP0090272: उपोष्य त्रिगुणां रात्रिं चरुं कृत्वा निवेद्य च। SP0090273: यत्र तत्र मृतः सो ऽपि ब्रह्मलोके निवत्स्यति॥ SP0090281: यो ऽप्येवमेव कामात्मा पश्येत्तत्र वृषध्वजम्। SP0090282: गोसहस्रफलं सो ऽपि मत्प्रसादादवाप्स्यति। SP0090283: नियमेन मृतश्चात्र मया सह चरिष्यति॥ SP0090291: यावत्स्थास्यन्ति लोकाश्च मैनाकश्चाप्ययं गिरिः। SP0090292: तावत्सह मया देवा मत्प्रसादाच्चरिष्यथ॥ SP0090301: एवं स तानृषीनुक्त्वा दृष्ट्वा सौम्येन चक्षुषा। SP0090302: पश्यतामेव सर्वेषां तत्रैवान्तरधीयत॥ SP0090310: सनत्कुमार उवाच। SP0090311: य इमं शृणुयान्मर्त्यो द्विजातीञ्छ्रावयेत वा। SP0090312: सो ऽपि तत्फलमासाद्य चरेन्मृत्युविवर्जितः॥ SP0090321: जयति जलदवाहः सर्वभूतान्तकालः शमदमनियतानां क्लेशहर्ता यतीनाम्। SP0090322: जननमरणहर्ता चेष्टतां धार्मिकाणां विविधकरणयुक्तः खेचरः पादचारी॥ SP0090331: मदनपुरविदारी नेत्रदन्तावपाती विगतभयविषादः सर्वभूतप्रचेताः। SP0090332: सततमभिदधानश्चेकितानात्मचित्तः करचरणललामः सर्वदृग्देवदेवः॥ SP0099999: इति स्कन्दपुराणे नवमो ऽध्यायः॥ Begin pagina< P height=15 width=117> Skandapurana 10 SP0100010: sanatkumaara uvaaca| SP0100011: saa devii tryambakaproktaa tataapa सुचिरं तपः। SP0100012: निराहारा कदाचिच्च एकपर्णाशना पुनः। SP0100013: वाय्वाहारा पुनश्चापि अब्भक्षा भूय एव च॥ SP0100021: तां तपश्चरणे युक्तां ब्रह्मा ज्ञात्वातिभास्वराम्। SP0100022: उवाच ब्रूहि तुष्टो ऽस्मि देवि किं करवाणि ते॥ SP0100031: साब्रवीत् त्र्यम्बकं देवं पतिं प्राप्येन्दुवर्चसम्। SP0100032: विचरेयं सुखं देव सर्वा/ल्लोकान्नमस्तव॥ SP0100040: ब्रह्मोवाच। SP0100041: न हि येन शरीरेण क्रियते परमं तपः। SP0100042: तेनैव परमेशो ऽसौ पतिः शम्भुरवाप्यते॥ SP0100051: तस्माद्धि योगाद्भवती दक्षस्येह प्रजापतेः। SP0100052: जायस्व दुहिता भूत्वा पतिं रुद्रमवाप्स्यसि॥ SP0100061: ततः सा तद्वचः श्रुत्वा योगाद्देवी मनस्विनी। SP0100062: दक्षस्य दुहिता जज्ञे सती नामातियोगिनी॥ SP0100071: तां दक्षस्त्र्यम्बकायैव ददौ भार्यामनिन्दिताम्। SP0100072: ब्रह्मणो वचनाद्यस्यां मानसानसृजत्सुतान्॥ SP0100081: आत्मतुल्यबलान्दीप्ताञ्जरामरणवर्जितान्। SP0100082: अनेकानि सहस्राणि रुद्राणाममितौजसाम्॥ SP0100091: तान्दृष्ट्वा सृज्यमानांश्च ब्रह्मा तं प्रत्यषेधयत्। SP0100092: मा स्राक्षीर्देवदेवेश प्रजा मृत्युविवर्जिताः॥ SP0100101: अन्याः सृजस्व भद्रं ते प्रजा मृत्युसमन्विताः। SP0100102: तेन चोक्तं स्थितो ऽस्मीति स्थाणुस्तेन ततः स्मृतः॥ SP0100110: देव उवाच। SP0100111: न स्रक्ष्ये मृत्युसंयुक्ताः प्रजा ब्रह्मन्कथंचन। SP0100112: स्थितो ऽस्मि वचनात्ते ऽद्य वक्तव्यो नास्मि ते पुनः॥ SP0100121: ये त्विमे मानसाः सृष्टा महात्मानो महाबलाः। SP0100122: चरिष्यन्ति मया सार्धं सर्व एते हि याज्ञिकाः॥ SP0100130: सनत्कुमार उवाच। SP0100131: अथ काले गते व्यास स दक्षः शापकारणात्। SP0100132: अन्यानाहूय जामातॄन्सदारानर्चयद्गृहे॥ SP0100141: सतीं सह त्र्यम्बकेन नाजुहाव रुषान्वितः। SP0100142: सती ज्ञात्वा तु तत्सर्वं गत्वा पितरमब्रवीत्॥ SP0100151: अहं ज्येष्ठा वरिष्ठा च जामात्रा सह सुव्रत। SP0100152: मां हित्वा नार्हसे ह्येताः सह भर्तृभिरर्चितुम्॥ SP0100161: क्रोधेनाथ समाविष्टः स क्रोधोपहतेन्द्रियः। SP0100162: निरीक्ष्य प्राब्रवीद्दक्षश्चक्षुषा निर्दहन्निव॥ SP0100171: मामेताः सति सस्नेहाः पूजयन्ति सभर्तृकाः। SP0100172: न त्वं तथा पूजयसे सह भर्त्रा महाव्रते॥ SP0100181: गृहांश्च मे सपत्नीकाः प्रविशन्ति तपोधनाः। SP0100182: श्रेष्ठांस्तस्मात्सदा मन्ये ततस्तानर्चयाम्यहम्॥ SP0100191: तस्माद्यत्ते करोम्यद्य शुभं वा यदि वाशुभम्। SP0100192: पूजां गृहाण तां पुत्रि गच्छ वा यत्र रोचते॥ SP0100200: सनत्कुमार उवाच। SP0100201: ततः सा क्रोधदीप्तास्या न जग्राहातिकोपिता। SP0100202: पूजामसंमतां हीनामिदं चोवाच तं शुभा॥ SP0100211: यस्मादसंमतामेतां पूजां त्वं कुरुषे मयि। SP0100212: श्लाघ्यां चैवाप्यदुष्टां च श्रेष्ठां मां गर्हसे पितः॥ SP0100221: तस्मादिमं स्वकं देहं त्यजाम्येषा तवात्मजा। SP0100222: असत्कृतायाः किं मे ऽद्य जीवितेनाशुभेन ह॥ SP0100230: सनत्कुमार उवाच। SP0100231: ततः कृत्वा नमस्कारं मनसा त्र्यम्बकाय ह। SP0100232: उवाचेदं सुसंरब्धा वचनं वचनारणिः॥ SP0100241: यत्राहमुपपद्येयं पुनर्देहे स्वयेच्छया। SP0100242: एवं तत्राप्यसंमूढा सम्भूता धार्मिका सती। SP0100243: गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धीमतः॥ SP0100251: ततः सा धारणां कृत्वा आग्नेयीं सहसा सती। SP0100252: ददाह वै स्वकं देहं स्वसमुत्थेन वह्निना॥ SP0100261: तां ज्ञात्वा त्र्यम्बको देवीं तथाभूतां महायशाः। SP0100262: उवाच दक्षं संगम्य इदं वचनकोविदः॥ SP0100271: यस्मात्ते निन्दितश्चाहं प्रशस्ताश्चेतरे पृथक्। SP0100272: जामातरः सपत्नीकास्तस्माद्वैवस्वते ऽन्तरे। SP0100273: उत्पत्स्यन्ते पुनर्यज्ञे तव जामातरस्त्विमे॥ SP0100281: त्वं चैव मम शापेन क्षत्रियो भविता नृपः। SP0100282: प्रचेतसां सुतश्चैव कन्यायां शाखिनां पुनः। SP0100283: धर्मविघ्नं च ते तत्र करिष्ये क्रूरकर्मणः॥ SP0100290: सनत्कुमार उवाच। SP0100291: तमुवाच तदा दक्षो दूयता हृदयेन वै। SP0100292: मया यदि सुता स्वा वै प्रोक्ता त्यक्तापि वा पुनः। SP0100293: किं तवात्र कृतं देव अहं तस्याः प्रभुः सदा॥ SP0100301: यस्मात्त्वं मामभ्यशपस्तस्मात्त्वमपि शंकर। SP0100302: भूर्लोके वत्स्यसे नित्यं न स्वर्लोके कदाचन॥ SP0100311: भागं च तव यज्ञेषु दत्त्वा सर्वे द्विजातयः। SP0100312: अपः स्प्रक्ष्यन्ति सर्वत्र महादेव महाद्युते॥ SP0100320: सनत्कुमार उवाच। SP0100321: ततः स देवः प्रहसंस्तमुवाच त्रिलोचनः। SP0100322: सर्वेषामेव लोकानां मूलं भूर्लोक उच्यते॥ SP0100331: तमहं धारयाम्येको लोकानां हितकाम्यया। SP0100332: भूर्लोके हि धृते लोकाः सर्वे तिष्ठन्ति शाश्वताः। SP0100333: तस्मात्तिष्ठाम्यहं नित्यमिहैव न तवाज्ञया॥ SP0100341: भागान्दत्त्वा तथान्येभ्यो दित्सवो मे द्विजातयः। SP0100342: अपः स्पृशन्ति शुद्ध्यर्थं भागं यच्छन्ति मे ततः। SP0100343: दत्त्वा स्पृशन्ति भूयश्च धर्मस्यैवाभिवृद्धये॥ SP0100351: यथा हि देवनिर्माल्यं शुचयो धारयन्त्युत। SP0100352: अशुचिं स्प्रष्टुकामाश्च त्यक्त्वापः संस्पृशन्ति च॥ SP0100361: देवानामेवमन्येषां दित्सवो ब्राह्मणर्षभाः। SP0100362: भागानपः स्पृशन्ति स्म तत्र का परिदेवना॥ SP0100371: त्वं तु मच्छापनिर्दग्धो विपरीतो नराधमः। SP0100372: स्वस्यां सुतायां मूढात्मा पुत्रमुत्पादयिष्यसि॥ SP0100380: सनत्कुमार उवाच। SP0100381: एवं स भगवाञ्छप्त्वा दक्षं देवो जगत्पतिः। SP0100382: विरराम महातेजा जगाम च यथागतम्॥ SP0100391: चन्द्रदिवाकरवह्निसमाक्षं चन्द्रनिभाननपद्मदलाक्षम्। SP0100392: गोवृषवाहममेयगुणौघं सततमिहेन्दुवहं प्रणताः स्मः॥ SP0100401: य इमं दक्षशापाङ्कं देव्याश्चैवाशरीरताम्। SP0100402: शृणुयाद्वाथ विप्रान्वा श्रावयीत यतव्रतः। SP0100403: सर्वपापविनिर्मुक्तो रुद्रलोकमवाप्नुयात्॥ SP0109999: इति स्कन्दपुराणे दशमो ऽध्यायः॥