Skandapurana 16 SP0160010: vyaasa uvaaca| SP0160011: varaansa labdhvaa भगवान्वसिष्ठो ऽस्मत्पितामहः। SP0160012: कं पुत्रं जनयामास आत्मनः सदृशद्युतिम्॥ SP0160020: सनत्कुमार उवाच। SP0160021: तेनासौ वरदानेन देवदेवस्य शूलिनः। SP0160022: अरुन्धत्यामजनयत्तपोयोगबलान्वितम्। SP0160023: ब्रह्मिष्ठं शक्तिनामानं पुत्रं पुत्रशताग्रजम्॥ SP0160031: तस्य बाल्यात्प्रभृत्येव वासिष्ठस्य महात्मनः। SP0160032: परेण चेतसा भक्तिरभवद्गोवृषध्वजे॥ SP0160041: स कदाचिदपत्यार्थमाराधयदुमापतिम्। SP0160042: तस्य तुष्टो महादेवो वरदो ऽस्मीत्यभाषत॥ SP0160051: अथ दृष्ट्वा तमीशानमिदमाहानताननः। SP0160052: केन स्तोष्यामि ते देव यस्त्वं सर्वजगत्पतिः। SP0160053: सर्वान्धारयसे लोकानात्मना समयाद्विभो॥ SP0160061: त्वमेव भोक्ता भोज्यं च कर्ता कार्यं तथा क्रिया। SP0160062: उत्पादकस्तथोत्पाद्य उत्पत्तिश्चैव सर्वशः॥ SP0160071: आत्मानं पुत्रनामानं मम तुल्यं गुणैर्विभो। SP0160072: इच्छामि दत्तं देवेश एष मे दीयतां वरः॥ SP0160080: सनत्कुमार उवाच। SP0160081: तमेवंवादिनं देवः प्रहस्य वदतां वरः। SP0160082: उवाच वचसा व्यास दिशः सर्वा विनादयन्॥ SP0160091: त्वयाहं याचितः शक्ते स च ते संभविष्यति। SP0160092: त्वत्समः सर्ववेदज्ञस्त्वदीयो मुनिपुंगव॥ SP0160101: बीजात्मा च तथोद्भूतः स्वयमेवाङ्कुरात्मना। SP0160102: बीजात्मना न भवति परिणामान्तरं गतः॥ SP0160111: एवं स आत्मनात्मा वः संभूतो ऽपत्यसंज्ञितः। SP0160112: स्वेनात्मना न भविता परिणामान्तरं गतः॥ SP0160120: सनत्कुमार उवाच। SP0160121: एवमुक्त्वा तु तं देवः प्रहस्य च निरीक्ष्य च। SP0160122: जगाम सहसा योगी अदृश्यत्वमतिद्युतिः॥ SP0160131: तस्मिन्गते महादेवे शक्तिस्तव पितामहः। SP0160132: वचस्तत्परिनिश्चिन्त्य एवमेवेत्यमन्यत॥ SP0160141: अथ काले ऽतिमहति समतीते शुभव्रते। SP0160142: तपसा भावितश्चापि महताग्निसमप्रभः। SP0160143: अदृश्यन्त्यां महाप्रज्ञ आदधे गर्भमुत्तमम्॥ SP0160151: तस्यामापन्नसत्त्वायां राजा कल्माषपादृषिम्। SP0160152: भक्षयामास संरब्धो रक्षसा हृतचेतनः॥ SP0169999: इति स्कन्दपुराणे षोडशो ऽध्यायः॥ Begin pagina< P height=15 width=117> Skandapurana 17 SP0170010: vyaasa uvaaca| SP0170011: kasmaatsa raajaa तमृषिं चखाद तपसान्वितम्। SP0170012: रक्षसा स किमर्थं च हृतचेताभवन्नृपः॥ SP0170020: सनत्कुमार उवाच। SP0170021: वसिष्ठयाज्यो राजासीन्नाम्ना मित्रसहः प्रभुः। SP0170022: सुदासपुत्रो बलवानिन्द्रचन्द्रसमद्युतिः॥ SP0170031: तमागम्योचिवाञ्छक्तिश्चरिष्ये दीक्षितो व्रतम्। SP0170032: तत्र मे निशि राजेन्द्र सदैव पिशिताशनम्॥ SP0170041: इहागतस्य यच्छस्व शुचि सर्वगुणान्वितम्। SP0170042: अप्रतीकारसंयुक्तमेकदैकान्त एव च॥ SP0170051: एवमस्त्विति तेनोक्तो जगाम स महामनाः। SP0170052: अथास्यान्तर्हितं रक्षो नृपतेरभवत्तदा। SP0170053: नाज्ञापयत्तदा सूदं तस्यार्थे मुनिसत्तम॥ SP0170061: गते ऽथ दिवसे तात संस्मृत्य प्रयतात्मवान्। SP0170062: सूदमाहूय चोवाच आर्तवत्स नराधिपः॥ SP0170070: सौदास उवाच। SP0170071: मयामृतवसो प्रातर्गुरुपुत्रस्य धीमतः। SP0170072: पिशितं सम्प्रतिज्ञातं भोजनं निशि संस्कृतम्। SP0170073: तत्कुरुष्व तथा क्षिप्रं कालो नो नात्यगाद्यथा॥ SP0170081: स एवमुक्तः प्रोवाच सूदो ऽमृतवसुस्तदा। SP0170082: राजंस्त्वया नो नाख्यातं प्रागेव नरपुंगव। SP0170083: साम्प्रतं नास्ति पिशितं स्तोकमप्यभिकाङ्क्षितम्॥ SP0170091: पिशितस्यैव चाल्पत्वाद्बहूनां चैव तद्भुजाम्। SP0170092: अमितस्य प्रदानाच्च न किंचिदवशिष्यते॥ SP0170100: राजोवाच। SP0170101: जाने सर्वोपयोगं च जाने चादुष्टतां तव। SP0170102: जाने स्तोकं च पिशितं कार्यं चेदं तथाविधम्। SP0170103: मृग्यतां पिशितं क्षिप्रं लब्धव्यं यत्र मन्यसे॥ SP0170110: सनत्कुमार उवाच। SP0170111: एवमुक्तो ऽमृतवसुः प्रयत्नं महदास्थितः। SP0170112: पिशितं मृगयन्सम्यङ्नाप्यविन्दत कर्हिचित्॥ SP0170121: यदा न लब्धवान्मांसं तदोवाच नराधिपम्। SP0170122: गत्वा निशि महाराजमिदं वचनमर्थवत्॥ SP0170131: राजन्न पिशितं त्वस्ति पुरे ऽस्मिञ्छुचि कर्हिचित्। SP0170132: मृगयन्परिखिन्नो ऽस्मि शाधि किं करवाणि ते॥ SP0170140: सनत्कुमार उवाच। SP0170141: स एवमुक्तः सूदेन तस्मिन्काले नराधिपः। SP0170142: नोवाच किंचित्तं सूदं तूष्णीमेव बभूव ह॥ SP0170151: तदन्तरमभिप्रेक्ष्य विश्वामित्रसमीरितः। SP0170152: राक्षसो रुधिरो नाम संविवेश नराधिपम्॥ SP0170161: रक्षसा स तदाविष्टो रुधिरेण दुरात्मना। SP0170162: उवाच सूदं शनकैः कर्णमूले महाद्युतिः॥ SP0170171: गच्छ यत्किंचिदानीय मांसं मानुषमन्ततः। SP0170172: गार्दभं वाप्यथौष्ट्रं वा सर्वं संस्कर्तुमर्हसि॥ SP0170181: किमसौ ज्ञास्यते रात्रौ त्वया भूयश्च संस्कृतम्। SP0170182: रसवद्गन्धवच्चैव क्षिप्रमेव समाचर॥ SP0170190: सनत्कुमार उवाच। SP0170191: स एवमुक्तस्तेनाथ मानुषं मांसमाददे। SP0170192: राजापकारिणो व्यास मृतोत्सृष्टस्य कस्यचित्॥ SP0170201: अथार्धरात्रसमये भास्कराकारवर्चसम्। SP0170202: शतानलसमप्रख्यमपश्यन्मुनिसत्तमम्॥ SP0170211: स तमर्घ्येण पाद्येन आसनाग्र्यवरेण च। SP0170212: समर्चयित्वा विधिवदन्नमस्योपपादयत्॥ SP0170221: स तदन्नं समानीतं समालभ्य महातपाः। SP0170222: चुकोप कुपितश्चाह पार्थिवं प्रदहन्निव॥ SP0170230: शक्तिरुवाच। SP0170231: पार्थिवाधम विप्राणां भोजनं राक्षसोचितम्। SP0170232: न दीयते विधिज्ञेन त्वं तु मामवमन्यसे॥ SP0170241: यस्मात्त्वं राक्षसमिदं मह्यं दित्ससि भोजनम्। SP0170242: तस्मात्त्वं कर्मणा तेन पुरुषादो भविष्यसि॥ SP0170250: सनत्कुमार उवाच। SP0170251: एवमुक्तस्तु तेजस्वी राजा संचिन्त्य तत्तदा। SP0170252: उवाच क्रोधरक्ताक्षो राक्षसाविष्टचेतनः॥ SP0170261: पुरुषादो भवेत्येवं मामवोचद्भवान्यतः। SP0170262: ततस्त्वां भक्षयिष्यामि भ्रातृभिः सहितं द्विज॥ SP0170271: भक्षयित्वा विशुद्ध्यर्थं मुक्तशापस्ततः परम्। SP0170272: चरिष्यामि तपः शुद्धं संयम्येन्द्रियसंहतिम्। SP0170273: पित्रा तवाभ्यनुज्ञातः स्वर्गे वत्स्ये यथेप्सितम्॥ SP0179999: इति स्कन्दपुराणे सप्तदशमो ऽध्यायः॥ Begin pagina< P height=15 width=117> Skandapurana 18 SP0180010: sanatkumaara uvaaca| SP0180011: ततः स राजा स्वं राज्यमुत्सृज्य सह भार्यया। SP0180012: वनं विवेश तत्राभूत्पुरुषादो महाबलः॥ SP0180021: सो ऽभक्षयत तत्राग्रे शक्तिमेव महामुनिम्। SP0180022: ततो भ्रातृशतं तस्य वसिष्ठस्यैव पश्यतः॥ SP0180031: ततः पुत्रवधं घोरं दृष्ट्वा ब्रह्मसुतः प्रभुः। SP0180032: नोत्ससर्ज तदा क्रोधं वसिष्ठः कौशिकं प्रति। SP0180033: पुत्रशोकेन महता भृशमेवान्वकीर्यत॥ SP0180041: स बद्ध्वा महतीं कण्ठे शिलां ब्रह्मसुतः प्रभुः। SP0180042: नद्यामात्मानमुत्सृज्य शतधा साद्रवद्भयात्। SP0180043: शतद्रूरिति तां प्राहुर्मुनयः संशितव्रताः॥ SP0180051: पुनः पाशैर्दृढैर्बद्ध्वा अन्यस्यामसृजद्वशी। SP0180052: तस्यां विपाशः संवृत्तो विपाशा साभवत्ततः॥ SP0180061: ततो ऽटवीं समासाद्य निराहारो जितेन्द्रियः। SP0180062: वायुभक्षस्तदा तस्थौ स्वं देहं परितापयन्॥ SP0180071: अथ शुश्राव वेदानां ध्वनिमेकस्य सुस्वरम्। SP0180072: अधीयानस्य तत्राशु ध्यानमेवान्वपद्यत॥ SP0180081: अथैनं चारुसर्वाङ्गी पीनोन्नतपयोधरा। SP0180082: उपतस्थे ऽग्रतः पत्नी शक्तेर्दीनाननेक्षणा॥ SP0180091: तामुवाच कुतस्त्वं वै कस्यैष श्रूयते ध्वनिः। SP0180092: सोवाच दीनया वाचा रुदती श्वशुरं तदा॥ SP0180100: अदृश्यन्त्युवाच। SP0180101: यदैव सुतदुःखेन निर्गतो ऽस्याश्रमाद्गुरो। SP0180102: तदाप्रभृत्येवादृश्या भगवन्तमनुव्रता॥ SP0180111: अधीयानस्य चैवायं ध्वनिः पुत्रस्य ते विभो। SP0180112: उदरस्थस्य ते सूनोर्मा दुःखे त्वं मनः कृथाः॥ SP0180120: सनत्कुमार उवाच। SP0180121: इदानीमस्ति मे वत्से जीविताशेति सो ऽब्रवीत्। SP0180122: क्षान्तिं धृतिं च संस्थित्य प्रययावाश्रमं मुनिः॥ SP0180131: तदाश्रमपदं गच्छन्पथि राजानमैक्षत। SP0180132: वसारुधिरदिग्धाङ्गं सौदासं रक्तलोचनम्॥ SP0180141: अभिद्रवन्तं वेगेन मन्त्रैरस्तम्भयन्मुनिः। SP0180142: ततो ऽस्य निर्गतः कायाद्रक्षः परमदारुणः॥ SP0180151: उवाच चैनं दुष्टात्मन्दहेयं त्वां सबान्धवम्। SP0180152: दग्धेन च त्वया किं मे गच्छ मुक्तो ऽसि दुर्मते॥ SP0180161: ततः स मुक्तो दीनात्मा राक्षसः क्रूरकर्मकृत्। SP0180162: प्रणम्य शिरसा भीतो जगाम कुशिकान्तिकम्॥ SP0180171: गते निशाचरे राजा प्रणम्य शिरसा मुनिम्। SP0180172: प्रसादयामास तदा स चोवाचेदमर्थवत्॥ SP0180181: न दोषस्तव राजेन्द्र रक्षसाधिष्ठितस्य वै। SP0180182: कृतान्तेन हताः पुत्रा निमित्तं तत्र राक्षसः॥ SP0180191: प्रशाधि राज्यं राजेन्द्र पितृपैतामहं विभो। SP0180192: ब्रूहि किं वा प्रियं ते ऽद्य करोमि नरपुंगव॥ SP0180200: राजोवाच। SP0180201: इच्छामि भगवन्पुत्रं त्वयोत्पादितमच्युत। SP0180202: देव्यामस्यां महासत्त्वं तत्कुरुष्व मम प्रियम्॥ SP0180210: सनत्कुमार उवाच। SP0180211: एवमस्त्वित्यथोक्त्वासौ तस्यां पत्न्यां महाव्रतः। SP0180212: पुत्रं च शोणकं नाम जनयामास निर्वृतः॥ SP0180221: तं शोणकं ततो राज्ये स्वं पुत्रमभिषिच्य सः। SP0180222: जगाम वनमेवाशु सभार्यस्तपसि स्थितः॥ SP0180231: वसिष्ठस्यापि कालेन शक्तेः पुत्रः प्रतापवान्। SP0180232: अदृश्यन्त्यां समभवत्पुत्रो नाम्ना पराशरः॥ SP0180241: वसिष्ठं तु तदा धीमांस्तातमेवाभ्यमन्यत। SP0180242: तात तातेति च मुहुर्व्याजहार पितुर्गुरुम्॥ SP0180251: ततः कदाचिद्विज्ञाय भक्षितं रक्षसा शुचिम्। SP0180252: पितरं तपसा मन्त्रैरीजे रक्षःक्रतौ तदा॥ SP0180261: तत्र कोटीः स पञ्चाशद्रक्षसां क्रूरकर्मणाम्। SP0180262: जुहावाग्नौ महातेजास्ततो ब्रह्माभ्यगाद्द्रुतम्॥ SP0180271: सुतमभ्येत्य सम्पूज्य वसिष्ठसहितः प्रभुः। SP0180272: ऋषिभिर्दैवतैश्चैव इदमाह पराशरम्॥ SP0180280: ब्रह्मोवाच। SP0180281: देवतास्ते पतन्ति स्म यज्ञैर्मन्त्रपुरस्कृतैः। SP0180282: अष्टमं स्थानमेतद्धि देवानामाद्यमीदृशम्॥ SP0180290: पराशर उवाच। SP0180291: सह देवैरहं सर्वा/ल्लोकान्धक्ष्यामि पावकैः। SP0180292: दग्ध्वान्यान्प्रथयिष्यामि तत्र लोकान्न संशयः॥ SP0180300: सनत्कुमार उवाच। SP0180301: तस्यैवं गर्वितं वाक्यं श्रुत्वा देवः पितामहः। SP0180302: उवाच श्लक्ष्णया वाचा सान्त्वयंस्तमिदं वचः॥ SP0180310: पितामह उवाच। SP0180311: कृतमेतन्न संदेहो यथा ब्रूषे महामते। SP0180312: क्षन्तव्यं सर्वमेतत्तु अस्मत्प्रियचिकीर्षया॥ SP0180321: यैस्ते पिता महाभाग भक्षितः सह सोदरैः। SP0180322: त एवाग्नौ च होतव्या विश्वामित्रस्य पश्यतः। SP0180323: अन्येषां स्वस्ति सर्वत्र देवानां सह राक्षसैः॥ SP0180331: तस्य संकल्पसंतप्तो मन्युमूलमुदाहरत्। SP0180332: वसिष्ठस्य महाभाग त्वं निवारय पुत्रक॥ SP0180341: देवाः प्राञ्जलयः सर्वे प्रणेमुस्ते महामुनिम्। SP0180342: ऋषयश्चैव ते सर्वे वाग्भिस्तुष्टुविरे तदा॥ SP0180351: ततस्तेषां महातेजा वचांसि प्रत्यपूजयत्। SP0180352: विश्वामित्रस्य मिषत इदं प्रोवाच सुस्वरम्॥ SP0180361: य एषां ब्राह्मणो वापि क्षत्रियो वा दुरात्मवान्। SP0180362: रक्षसां पक्षमास्थाय प्रतीकारं करिष्यति॥ SP0180371: तमप्यत्रापि संक्रुद्धस्तपोयोगबलान्वितः। SP0180372: विहत्य तपसो योगाद्धोष्ये दीप्ते विभावसौ॥ SP0180380: सनत्कुमार उवाच। SP0180381: ततो देवाः सगन्धर्वाः पितामहपुरःसराः। SP0180382: प्रभावं तस्य तं ज्ञात्वा पराशरमपूजयन्॥ SP0180391: हुतेषु च ततस्तेषु राक्षसेषु दुरात्मसु। SP0180392: संजहार ततः सत्त्रं ब्रह्मणो ऽनुमते तदा॥ SP0180400: सनत्कुमार उवाच। SP0180401: य इमं श्राद्धकाले वा दैवे कर्मणि वा द्विजान्। SP0180402: श्रावयीत शुचिर्भूत्वा न तं हिंसन्ति राक्षसाः॥ SP0180411: पराशरस्येदमदीनसम्भवं विशुद्धवाक्कर्मविधानसम्भवम्। SP0180412: निशाम्य विप्रः कुलसिद्धिसम्भवं न राक्षसं गच्छति योनिसम्भवम्॥ SP0189999: इति स्कन्दपुराणे ऽष्टादशमो ऽध्यायः॥ Begin pagina< P height=15 width=117> Skandapurana 19 SP0190010: sanatkumaara uvaaca| SP0190011: एवं तव पिता व्यास रक्षःसत्त्रं समाहरत्। SP0190012: समापयित्वा च पुनस्तपस्तेपे च भास्वरम्॥ SP0190021: तमागत्य वसिष्ठस्तु तपसा भास्करद्युतिम्। SP0190022: उवाच प्रीतिसम्पन्नमिदमर्थवदव्ययः॥ SP0190030: वसिष्ठ उवाच। SP0190031: पितरः पुत्रकामा वै तपः कृत्वातिदुश्चरम्। SP0190032: पुत्रमुत्पादयन्ति स्म तपोज्ञानसमन्वितम्॥ SP0190041: अयं नः संततिं चैव ज्ञानवांस्तपसान्वितः। SP0190042: करिष्यति गतिं चैव इति वेदविदो विदुः॥ SP0190051: स त्वं तपोन्वितश्चैव ज्ञानवान्यशसान्वितः। SP0190052: पुत्रः पुत्रवतां श्रेष्ठो विहीनः प्रजया विभो॥ SP0190061: तस्मात्पितॄणामानृण्यं गच्छ व्रतवतां वर। SP0190062: सुतमुत्पादय क्षिप्रमधिकं सममेव वा॥ SP0190070: सनत्कुमार उवाच। SP0190071: स एवमुक्तस्तेजस्वी वसिष्ठेनामितात्मना। SP0190072: मैनाकं पर्वतं प्राप्य तपस्तेपे सुदुश्चरम्॥ SP0190081: तस्य कालेन महता तपसा भावितस्य तु। SP0190082: उमापतिर्वरं प्रादात्स च वव्रे सुतं शुभम्॥ SP0190091: स लब्धवर आगम्य ययाचे पुत्रकारणात्। SP0190092: क्षेत्रं सुपरिशुद्धं च स्वपुत्रो यत्र सम्भवेत्॥ SP0190101: सम्भ्रमन्दाशराजस्य दुहितृत्वमुपागताम्। SP0190102: पितृकन्यां ततः कालीमपश्यद्दिव्यरूपिणीम्॥ SP0190111: मत्सीगर्भसमुत्पन्नां वसोर्बीजाशनात्पुरा। SP0190112: अद्रिकामप्सरःश्रेष्ठां ब्रह्मतेजोमयीं शुभाम्॥ SP0190121: तस्यां स जनयामास वरं दत्त्वा महातपाः। SP0190122: भवन्तं तपसां योनिं श्रौतस्मार्तप्रवर्तकम्॥ SP0190131: तव पुत्रो ऽभवच्चापि शुको योगविदां वरः। SP0190132: तस्य पुत्राश्च चत्वारः कन्या चैका सुमध्यमा॥ SP0190140: व्यास उवाच। SP0190141: कथं वैरं समभवद्विश्वामित्रवसिष्ठयोः। SP0190142: कथं चापगतं भूय एतदिच्छामि वेदितुम्॥ SP0190150: सनत्कुमार उवाच। SP0190151: पराशरे तु गर्भस्थे विप्रत्वं गाधिजे गते। SP0190152: सरस्वत्यां कुरुक्षेत्रे द्वयोरप्याश्रमौ तयोः॥ SP0190161: तत्र वैरमनुस्मृत्य विश्वामित्रेण धीमता। SP0190162: मिषतस्तु वसिष्ठस्य हतं पुत्रशतं रुषा॥ SP0190171: मुनिरप्याह तत्रासौ विश्वामित्रः प्रतापवान्। SP0190172: सरस्वतीमथैकान्ते वसिष्ठं मे महापगे। SP0190173: स्रोतसा महताक्षिप्य स्नायमानमिहानय॥ SP0190181: सैवमुक्ता तु तं गत्वा वसिष्ठं प्राह दुःखिता। SP0190182: यदुक्तवांस्तु गाधेयः स चोवाच महानदीम्॥ SP0190191: एवं कुरु महाभागे मां नयस्व यथेप्सितम्। SP0190192: मा ते क्रूरः स गाधेयः शापं दद्यात्सुदुस्तरम्॥ SP0190200: सनत्कुमार उवाच। SP0190201: गाधेयस्य ततः सा तु जुह्वतो ऽग्निं दिवाकरे। SP0190202: मध्यं प्राप्ते ऽनयद्वेगाद्वसिष्ठं स्रोतसा शुभा॥ SP0190211: तं दृष्ट्वापहृतं व्यास स्रोतसा मुनिसत्तमम्। SP0190212: उवाच च्छद्मना यस्माद्वेगेनापहृतस्त्वया। SP0190213: तस्मात्त्वं कर्मणानेन सासृक्तोया भविष्यसि॥ SP0190221: विश्वामित्रेण सा शप्ता नदी लोकसुखप्रदा। SP0190222: अवहद्रुधिरं चैव मांसमेदस्तथैव च॥ SP0190231: अथ तीर्थप्रसङ्गेन मुनिभिः समुपागतैः। SP0190232: अनुग्रहः कृतस्तस्या येन स्वच्छजलाभवत्॥ SP0190241: महतस्तपसः शक्त्या कालेन महता तदा। SP0190242: वसिष्ठस्य च तां क्षान्तिं ज्ञात्वा स ऋषिपुंगवः॥ SP0190251: विश्वामित्रो महातेजा वसिष्ठे वैरमत्यजत्। SP0190252: एवं तौ वैरमन्योन्यं जहतुर्मुनिसत्तमौ॥ SP0190260: सनत्कुमार उवाच। SP0190261: य इमं शृणुयान्नित्यं ब्राह्मणाञ्छ्रावयीत वा। SP0190262: स दुस्तराणि दुर्गाणि तरत्यश्रान्तपौरुषः॥ SP0190271: ह्रीपौरुषौदार्यविहारसत्त्वैः समन्वितः सोज्ज्वलचारुवेषः। SP0190272: भवेच्च सर्वामरराजतुल्यस्त्रिपिष्टपे क्रीडति चेच्छया स्वयम्॥ SP0190281: एवं तदभवद्व्यास विश्वामित्रवसिष्ठयोः। SP0190282: वैरं समाप्तं लोकानां हितार्थं पुनरेव च॥ SP0199999: इति स्कन्दपुराणे ऊनविंशतितमो ऽध्यायः॥ Begin pagina< P height=15 width=117> Skandapurana 20 SP0200010: vyaasa uvaaca| SP0200011: umaaharau tu देवेशौ चक्रतुर्यच्च संगतौ। SP0200012: तन्मे सर्वमशेषेण कथयस्व महामुने॥ SP0200020: सनत्कुमार उवाच। SP0200021: उमाहरौ तु संगम्य परस्परमनिन्दितौ। SP0200022: शालङ्कस्यान्वये विप्रं युयुजाते वरेण ह॥ SP0200031: स चाप्ययोनिजः पुत्र आराध्य परमेश्वरम्। SP0200032: रुद्रेण समतां लब्ध्वा महागणपतिर्बभौ॥ SP0200040: व्यास उवाच। SP0200041: कथं नन्दी समुत्पन्नः कथं चाराध्य शंकरम्। SP0200042: समानत्वमगाच्छम्भोः प्रतीहारत्वमेव च॥ SP0200050: सनत्कुमार उवाच। SP0200051: अभूदृषिः स धर्मात्मा शिलादो नाम वीर्यवान्। SP0200052: तस्याभूच्छिलकैर्वृत्तिः शिलादस्तेन सो ऽभवत्॥ SP0200061: अपश्यल्लम्बमानांस्तु गर्तायां स पितॄन्द्विजः। SP0200062: विच्छिन्नसंततीन्घोरं निरयं वै प्रपेतुषः॥ SP0200071: तैरुक्तो ऽपत्यकामैस्तु देवं लोकेशमव्ययम्। SP0200072: आराधय महादेवं सुतार्थं द्विजसत्तम॥ SP0200081: तस्य वर्षसहस्रेण तप्यमानस्य शूलधृक्। SP0200082: शर्वः सोमो गणवृतो वरदो ऽस्मीत्यभाषत॥ SP0200091: तं दृष्ट्वा सोममीशेशं प्रणतः पादयोर्विभोः। SP0200092: हर्षगद्गदया वाचा तुष्टाव विबुधेश्वरम्॥ SP0200101: नमः परमदेवाय महेशाय महात्मने। SP0200102: स्रष्ट्रे सर्वसुरेशानां ब्रह्मणः पतये नमः॥ SP0200111: नमः कामाङ्गनाशाय योगसम्भवहेतवे। SP0200112: नमः पर्वतवासाय ध्यानगम्याय वेधसे॥ SP0200121: ऋषीणां पतये नित्यं देवानां पतये नमः। SP0200122: वेदानां पतये चैव योगिनां पतये नमः॥ SP0200131: प्रधानाय नमो नित्यं तत्त्वायामरसंज्ञिणे। SP0200132: वरदाय च भक्तानां नमः सर्वगताय च॥ SP0200141: तन्मात्रेन्द्रियभूतानां विकाराणां गुणैः सह। SP0200142: स्रष्ट्रे च पतये चैव नमश्च प्रभविष्णवे॥ SP0200151: जगतः पतये चैव जगत्स्रष्ट्रे नमः सदा। SP0200152: प्रकृतेः पतये नित्यं पुरुषात्परगामिने॥ SP0200161: ईश्वराय नमो नित्यं योगगम्याय रंहसे। SP0200162: संसारोत्पत्तिनाशाय सर्वकामप्रदाय च॥ SP0200171: शरण्याय नमो नित्यं नमो भस्माङ्गरागिणे। SP0200172: नमस्ते ऽयोग्रहस्ताय तेजसां पतये नमः॥ SP0200181: सूर्यानिलहुताशाम्बुचन्द्राकाशधराय च। SP0200182: स्थिताय सर्वदा नित्यं नमस्त्रैलोकवेधसे॥ SP0200191: स्तोतव्यस्य कुतो देव विश्रामस्तव विद्यते। SP0200192: यदा हेतुस्त्वमेवास्य जगतः स्थितिनाशयोः॥ SP0200201: अशरण्यस्य देवेश त्वत्तश्च शरणार्थिनः। SP0200202: प्रसादं परमालम्ब्य वरदो भव विश्वकृत्॥ SP0200210: सनत्कुमार उवाच। SP0200211: यः स्तोत्रमेतदखिलं पठते द्विजन्मा प्रातः शुचिर्नियमवान्पुरतो द्विजानाम्। SP0200212: तं ब्रह्मराक्षसनिशाचरभूतयक्षा हिंसन्ति नो द्विपदपन्नगपूतनाश्च॥ SP0200221: ततः स भगवान्देवः स्तूयमानः सहोमया। SP0200222: उवाच वरदो ऽस्मीति ब्रूहि यत्ते मनोगतम्॥ SP0200231: तमेवंवादिनं देवं शिलादो ऽभ्यर्चयत्तदा। SP0200232: उवाच चेदं देवेशं स वाचा सज्जमानया॥ SP0200241: भगवन्यदि तुष्टो ऽसि यदि देयो वरश्च मे। SP0200242: इच्छाम्यात्मसमं पुत्रं मृत्युहीनमयोनिजम्॥ SP0200251: एवमुक्तस्ततो देवः प्रीयमाणस्त्रिलोचनः। SP0200252: एवमस्त्विति तं प्रोच्य तत्रैवान्तरधीयत॥ SP0200261: गते तस्मिन्महेष्वासे ऋषिः परमपूजितः। SP0200262: स्वमाश्रममुपागम्य ऋषिभ्यो ऽकथयत्ततः॥ SP0200271: तैः प्रशस्तस्ततश्चैव कालेन मुनिसत्तम। SP0200272: यियक्षुर्यज्ञभूमिं स्वां लाङ्गलेन चकर्ष ताम्॥ SP0200281: तस्यां तु कृष्यमाणायां सीतायां तत्समुत्थितः। SP0200282: संवर्तकानलप्रख्यः कुमारः प्रत्यदृश्यत॥ SP0200291: स तं दृष्ट्वा तथोद्भूतं कुमारं दीप्ततेजसम्। SP0200292: राक्षसो ऽयमिति ज्ञात्वा भयान्नोपससार तम्॥ SP0200301: कुमारो ऽपि तथोद्भूतः पितरं दीप्ततेजसम्। SP0200302: उपासर्पत दीनात्मा तात तातेति चाब्रवीत्॥ SP0200311: स तातेत्युच्यमानो ऽपि यदा तं नाभ्यनन्दत। SP0200312: ततो वायुस्तमाकाशे शिलादं प्राह सुस्वरम्॥ SP0200320: वायुरुवाच। SP0200321: शालङ्कायन पुत्रस्ते यो ऽसौ देवेन शम्भुना। SP0200322: अयोनिजः पुरा दत्तः स एष प्रतिनन्दय॥ SP0200331: यस्मान्नन्दीकरस्ते ऽयं सदैव द्विजसत्तम। SP0200332: तस्मान्नन्दीति नाम्नायं भविष्यति सुतस्तव॥ SP0200340: सनत्कुमार उवाच। SP0200341: ततः स वायुवचनान्नन्दिनं परिषस्वजे। SP0200342: गृहीत्वा चाश्रमं स्वेन सो ऽनयत्तुष्टिवर्धनम्। SP0200343: चूडोपनयनादीनि कर्माण्यस्य चकार सः॥ SP0200351: कृत्वा चाध्यापयामास वेदान्साङ्गानशेषतः। SP0200352: आयुर्वेदं धनुर्वेदं गान्धर्वं शब्दलक्षणम्॥ SP0200361: हस्तिनां चरितं यच्च नरनार्योश्च लक्षणम्। SP0200362: शिल्पानि चैव सर्वाणि निमित्तज्ञानमेव च॥ SP0200371: भूतग्रामचिकित्सां च मातॄणां चरितं च यत्। SP0200372: भुजंगानां च सर्वेषां यच्च किंचिद्विचेष्टितम्। SP0200373: अब्दैरधीतवान्सर्वं व्यास पञ्चभिरेव च॥ SP0200381: दक्षः शुचिरदीनात्मा प्रियवागनसूयकः। SP0200382: सर्वलोकप्रियो नित्यं मनोनयननन्दनः॥ SP0200391: तस्याथ सप्तमे वर्षे ऋषी दिव्यौ तपोधनौ। SP0200392: आश्रमं समनुप्राप्तौ शिलादस्य महौजसौ॥ SP0200401: तावभ्यर्च्य यथान्यायं शिलादः सुमहातपाः। SP0200402: सुखासीनौ समालक्ष्य आसने परमार्चितौ॥ SP0200411: मित्रावरुणनामानौ तपोयोगबलान्वितौ। SP0200412: अभिज्ञौ सर्वभूतानां त्रैलोक्ये सचराचरे॥ SP0200421: ताभ्यामनुज्ञातश्चैव निषसाद वरासने। SP0200422: उपविष्टस्ततः प्रीत इष्टाभिर्वाग्भिरस्तुवत्॥ SP0200431: ताभ्यां पृष्टश्च कच्चित्ते पुत्रस्तुष्टिप्रदः शुभः। SP0200432: स्वाध्यायनियतः कच्चित्कच्चिद्धर्मस्य संततिः॥ SP0200441: कच्चिन्न वृद्धान्बालो न गुरून्वाप्यवमन्यते। SP0200442: कच्चिन्नियमवांश्चैव कच्चित्तुष्टिप्रदः सताम्॥ SP0200451: स एवमुक्तस्तेजस्वी शिलादः पुत्रवत्सलः। SP0200452: उवाच गुणवान्सम्यक्कुलवंशविवर्धनः॥ SP0200461: तमाहूय स तुष्ट्या तु पुत्रं नन्दिनमच्युतम्। SP0200462: तयोः पादेषु शिरसा अपातयत नन्दिनम्॥ SP0200471: तौ तु तस्याशिषं देवौ प्रयुङ्क्तो धर्मनित्यताम्। SP0200472: गुरुशुश्रूषणे भावं लोकांश्चैव तथाक्षयान्॥ SP0200480: सनत्कुमार उवाच। SP0200481: शिलादस्तामथालक्ष्य आशिषं देवयोस्तदा। SP0200482: विसृज्य नन्दिनं भीतः सो ऽपृच्छदृषिसत्तमौ॥ SP0200490: शिलाद उवाच। SP0200491: भगवन्तावृषी सत्यौ गतिज्ञौ सर्वदेहिनाम्। SP0200492: किमर्थं मम पुत्रस्य दीर्घमायुरुभावपि। SP0200493: प्रयुक्तवन्तौ सम्यक्तु नाशिषं मुनिसत्तमौ॥ SP0200500: मित्रावरुणावूचतुः। SP0200501: तवैष तनयस्तात अल्पायुः सर्वसंमतः। SP0200502: अतो ऽन्यद्वर्षमेकं वै जीवितं धारयिष्यति॥ SP0200510: सनत्कुमार उवाच। SP0200511: ततः स शोकसंतप्तो न्यपतद्भुवि दुःखितः। SP0200512: विसृज्य ऋषिशार्दूलावेकाकी विललाप च॥ SP0200521: तस्य शोकाद्विलपतः स्वरं श्रुत्वा सुतः शुभः। SP0200522: नन्द्यागात्तमथापश्यत्पितरं दुःखितं भृशम्॥ SP0200530: नन्द्युवाच। SP0200531: केन त्वं तात दुःखेन दूयमानः प्ररोदिषि। SP0200532: दुःखं ते कुत उद्भूतं ज्ञातुमिच्छाम्यहं पितः॥ SP0200540: शिलाद उवाच। SP0200541: पुत्र त्वं किल वर्षेण जीवितं सम्प्रहास्यसि। SP0200542: ऊचतुस्तावृषीत्येवं ततो मां कृच्छ्रमाविशत्॥ SP0200550: नन्द्युवाच। SP0200551: सत्यं देवऋषी तात न तावनृतमूचतुः। SP0200552: तथापि तु न मृत्युर्मे प्रभविष्यति मा शुचः॥ SP0200560: शिलाद उवाच। SP0200561: किं तपः किं परिज्ञानं को योगः कः श्रमश्च ते। SP0200562: येन त्वं मृत्युमुद्युक्तं वञ्चयिष्यसि कथ्यताम्॥ SP0200570: नन्द्युवाच। SP0200571: न तात तपसा मृत्युं वञ्चयिष्ये न विद्यया। SP0200572: महादेवप्रसादेन मृत्युं जेष्यामि नान्यथा॥ SP0200581: द्रक्ष्यामि शंकरं देवं ततो मृत्युर्न मे भवेत्। SP0200582: नष्टे मृत्यौ त्वया सार्धं चिरं वत्स्यामि निर्वृतः॥ SP0200590: शिलाद उवाच। SP0200591: मया वर्षसहस्रेण तपस्तप्त्वा सुदुश्चरम्। SP0200592: महादेवः पुरा दृष्टो लब्धस्त्वं मे यतः सुतः॥ SP0200601: भवांस्तु वर्षेणैकेन तपसा नातिभावितः। SP0200602: कथं द्रष्टा महादेवमेतदिच्छामि वेदितुम्॥ SP0200610: नन्द्युवाच। SP0200611: न तात तपसा देवो दृश्यते न च विद्यया। SP0200612: शुद्धेन मनसा भक्त्या दृश्यते परमेश्वरः॥ SP0200621: त्वया विसृष्टो गत्वाहमचिरेण त्रिलोचनम्। SP0200622: द्रष्टा तात न संदेहो विसृजाशु ततस्तु माम्॥ SP0200631: तिष्ठन्तं मां यमो ऽभ्येत्य पश्यतस्ते ऽभिसंमतम्। SP0200632: न हिंसति तथा तस्मादितस्तात व्रजाम्यहम्॥ SP0200641: तिष्ठन्तं वा शयानं वा धावन्तं पतितं तथा। SP0200642: न प्रतीक्षति वै मृत्युरिति बुद्ध्वा शमं व्रज॥ SP0200651: अवतीर्य जलं दिव्यं भावं शुद्धं समास्थितः। SP0200652: अभ्यस्य रौद्रमध्यायं ततो द्रक्ष्यामि शंकरम्॥ SP0200661: जपतश्चापि युक्तस्य रुद्रभावार्पितस्य च। SP0200662: न मृत्युकाला बहवः करिष्यन्ति मम व्यथाम्॥ SP0200670: सनत्कुमार उवाच। SP0200671: तमेवंवादिनं मत्वा ब्रुवाणं शुद्धया गिरा। SP0200672: व्यसर्जयददीनात्मा कृच्छ्रात्पुत्रं महातपाः॥ SP0200681: अभिवन्द्य पितुः पादौ शिरसा स महायशाः। SP0200682: प्रदक्षिणं समावृत्य सम्प्रतस्थे ऽतिनिश्चितः॥ SP0200691: अभिवाद्य ऋषीन्सर्वान्स दिदृक्षुरुदारधीः। SP0200692: मुनिः स देवमगमत्प्रणतार्तिहरं हरम्॥ SP0209999: इति स्कन्दपुराणे विंशतितमो ऽध्यायः॥