%@@1 % File name : guruagiitaa.itx %-------------------------------------------- % Text title : gurugiitaa shorter version % Author : Vyasa (by tradition) author of Puranas % Language : sanskrit % Subject : religion % Description/comments : % Transliterated by : Kapila and Mrs. Shankaran achintya@ican.net % Proofread by : Sunder Hattangadi(sunderh@hotmail.com) % Latest update : 7/22/98 % Send corrections to : Sunder Hattangadi(sunderh@hotmail.com) % Special Instructions : i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.1 % Site access : http://sanskrit.gde.to % ftp://jaguar.cs.utah.edu/private/sanskrit/sanskrit.html %----------------------------------------------------- % The text is to be used for personal studies and research only. % Any use for commercial purpose is prohibited as a 'gentleman's' agreement. %@@2 % % Please ignore the following commands upto #indian and others with \ mark, % which are needed for devanaagarii output and formatting. %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=10pt \let\usedvng=\normaldvng \pagenumbering{itrans} \def\twocol{\begin{multicols}{2}} \def\engtitle#1{\hrule\medskip\centerline{\large #1}} \def\itxtitle#1{\medskip\centerline{\hugedvng #1}\medskip\hrule} \def\endtitles{\medskip\twocol\obeyspaceslines} \newfont{\csroman}{putr8i at 9pt} \newfont{\csromani}{putri8i at 9pt} #romanifm=romancsx.ifm #romanfont=\csroman %% \begin{document} \engtitle{.. guru giitaa - short version ..}## \itxtitle{.. shriigurugiitaa ..}##\endtitles ## .. shrii .. .. shrii gurupaadukaa पञ्चकम् .. OM नमो गुरुभ्यो गुरुपादुकाभ्यो नमः परेभ्यः परपादुकाभ्यः . आचार्य सिद्धेश्वर पादुकाभ्यो नमो नमः श्री गुरुपादुकाभ्यः .. ऐङ्कार hR^iIN^kaara रहस्य युक्त श्रीङ्कार गूढार्थमहाविभूत्या .. 1.. ओङ्कार मर्म प्रतिपादिनीभ्यां नमो नमः श्री गुरुपादुकाभ्याम् .. 2.. होत्राग्नि हौत्राग्नि हविष्यहोत्र होमादि सर्वाकृति भासमानाम् . यद् ब्रह्म तद्बोध वितारिणीभ्यां नमो नमः श्री गुरुपादुकाभ्याम् .. 3.. कामादि सर्पव्रज गारुडाभ्यां विवेक वैराग्य निधि प्रदाभ्याम् . बोध प्रदाभ्यां दृतमोक्षदाभ्यां नमो नमः श्री गुरुपादुकाभ्याम् .. 4.. अनन्त संसार समुद्र तार नौकायिताभ्यां स्थिरभक्तिदाभ्याम् . जाड्याब्धि संशोषण वाडवाभ्यां नमो नमः श्री गुरुपादुकाभ्याम् .. 5.. .. OM शान्तिः शान्तिः शान्तिः .. .. अथ श्री गुरुगीता प्रारंभः .. श्रीगणेशाय नमः . श्रीसरस्वत्यै नमः . श्रीगुरुभ्यो नमः . .. OM .. अस्य श्रीगुरुगीतास्तोत्रमन्त्रस्य भगवान् सदाशिव ऋषिः . नानाविधानि छन्दांसि . श्रीगुरुपरमात्मा देवता . हं बीजं . सः शक्तिः . क्रों कीलकं . श्रीगुरुप्रसादसिद्ध्यर्थे जपे विनियोगः . .. अथ ध्यानम् .. हंसाभ्यां परिवृत्तपत्रकमलैर्दिव्यैर्जगत्कारणै##-## vi.rshvotkiirNamanekadehanilayaiH स्वच्छंदमात्मेच्छया .. तद्योतं पदशांभवं तु चरणं दीपाङ्कुर ग्राहिणम् . प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्वतम् .. मम चतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः . .. अथ श्रीगुरुगीता .. सूत उवाच ##-####-## कैलासशिखरे रम्ये भक्ति संधान नायकम् . प्रणम्य पार्वती भक्त्या शङ्करं पर्यपृच्छत .. 1.. श्री देव्युवाच ##-####-## OM नमो देव देवेश परात्पर जगद्गुरो . सदाशिव महादेव गुरुदीक्षां प्रदेहि मे .. 2.. केन मार्गेण भो स्वामिन् देहि ब्रह्ममयो भवेत् . त्वं कृपं कुरु मे स्वामिन् नमामि चरणौ तव .. 3.. ईश्वर उवाच ##-####-## मम रूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् . लोकोपकारकः प्रश्नो न केनापि कृतः पुरा .. 4.. दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् . गुरुं विना ब्रह्म नान्यत् सत्यं सत्यं वरानने .. 5.. वेद शास्त्र पुराणानि इतिहासादिकानि च . मन्त्र यन्त्रादि विद्याश्च स्मृतिरुच्चाटनादिकम् .. 6.. शैव शाक्तागमादीनि अन्यानि विविधानि च . अपभ्रंशकराणीह जीवानां भ्रांत चेतसाम् .. 7.. यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च . गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः .. 8.. गुरुबुद्ध्यात्मनो नान्यत् सत्यं सत्यं न संशयः . तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः .. 9.. गूढ विद्या जगन्माया देहे चाज्ञान संभवा . उदयः यत्प्रकाशेन गुरुशब्देन कथ्यते .. 10.. सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात् . देही ब्रह्म भवेद्यस्मात् त्वत्कृपार्थं वदामि ते .. 11.. गुरुपादांबुजं स्मृत्वा जलं शिरसि धारयेत् . सर्व तीर्थावगाहस्य संप्राप्नोति फलं नरः .. 12.. शोषनं पाप पङ्कस्य दीपनं ज्ञान तेजसाम् . गुरुपादोदकं सम्यक् संसारार्णव तारकम् .. 13.. अज्ञान मूल हरणं जन्म कर्म निवारणम् . ज्ञान वैराग्य सिद्ध्यर्थं गुरु पादोदकं पिबेत् .. 14.. गुरोः पादोदकं पीत्वा गुरोरुच्छिष्टभोजनम् . गुरुमूर्तेः सदा ध्यानं गुरुमंत्रं सदा जपेत् .. 15.. काशीक्षेत्रं तन्निवासो जाह्नवी चरणोदकम् . गुरुर्विश्वेश्वरः साक्षात् तारकं ब्रह्म निश्चितम् .. 16.. गुरोः पादोदकं यत्तु गयाऽसौ सोऽक्षयो वटः . तीर्थ राजः प्रयागश्च गुरुमूर्त्यै नमो नमः .. 17.. गुरुमूर्तिं स्मरेन्नित्यं गुरु नाम सदा जपेत् . गुरोराज्ञां प्रकुर्वीत गुरोरन्यन्न भावयेत् .. 18.. गुरुवक्त्र स्थितं ब्रह्म प्राप्यते तत्प्रसादतः . गुरोर्ध्यानं सदा कुर्यात् कुलस्त्री स्वपतेर्यथा .. 19.. स्वाश्रमं च स्वजातिं च स्वकीर्तिपुष्टि वर्धनम् . एतत्सर्वं परित्यज्य गुरोरन्यन्न भावयेत् .. 20.. अनन्याश्चिन्तयन्तो मां सुलभं परमं पदम् . तस्मात् सर्व प्रयत्नेन गुरोराराधनं कुरु .. 21.. त्रैलोक्ये स्फुट वक्तारो देवाद्यसुर पन्नगाः . गुरुवक्त्र स्थिता विद्या गुरुभक्त्ये तु लभ्यते .. 22.. गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते . अज्ञान ग्रासकं ब्रह्म गुरुरेव न संशयः .. 23.. गुकारः प्रथमो वर्णो मायादि गुण भासकः . रुकारो द्वितीयो ब्रह्म माया भ्रान्ति विनाशनम् .. 24.. एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् . हाहा हूहू गणैश्चैव गन्धर्वैश्च प्रपूज्यते .. 25.. ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम् . आसनं शयनं वस्त्रं भूशनं वाहनादिकम् .. 26.. साधकेन प्रदातव्यम् गुरु संतोष कारकम् . गुरोराराधनं कार्यं स्वजीवितं निवेदयेत् .. 27.. कर्मणा मनसा वाचा नित्यमाराधयेद्गुरुम् . दीर्घ दण्डं नमस्कृत्य निर्लज्जो गुरुसन्निधौ .. 28.. शरीरं इन्द्रियं प्राणां सद्गुरुभ्यो निवेदयेत् . आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् .. 29.. कृमि कीट भस्म विष्ठा दुर्गन्धि मलमूत्रकम् . श्लेष्म रक्तं त्वचा मांसं वञ्चयेन्न वरानने .. 30.. संसारवृक्षमारूढाः पतन्तो नरकार्णवे . येन चैवोद्धृताः सर्वे तस्मै श्री गुरवे नमः .. 31.. गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः . गुरुरेव परब्रह्म तस्मै श्री गुरवे नमः .. 32.. हेतवे जगतामेव संसारार्णव सेतवे . प्रभवे सर्व विद्यानां शम्भवे गुरवे नमः .. 33.. अज्ञानतिमिरान्धस्य ज्ञानाञ्जन शलाकया . चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः .. 34.. त्वं पिता त्वं च मे माता त्वं बन्धुस्त्वं च देवता . संसार प्रतिबोधार्थं तस्मै श्रीगुरवे नमः .. 35.. यत्सत्येन जगत्सत्यं यत्प्रकाशेन भाति तत् . यदानन्देन नन्दन्ति तस्मै श्री गुरवे नमः .. 36.. यस्य स्थित्या सत्यमिदं यद्भाति भानुरूपतः . प्रियं पुत्रदी यत्प्रीत्या तस्मै श्री गुरवे नमः .. 37.. येन चेतयते हीदं चित्तं चेतयते न यम् . जाग्रत् स्वप्न सुषुप्त्यादि तस्मै श्री गुरवे नमः .. 38.. यस्य ज्ञानादिदं विश्वं न दृश्यं भिन्नभेदतः . सदेकरूपरूपाय तस्मै श्री गुरवे नमः .. 39.. यस्यामतं तस्य मतं मतं यस्य न वेद सः . अनन्य भाव भावाय तस्मै श्री गुरवे नमः .. 40.. यस्य कारणरूपस्य कार्य रूपेण भाति यत् . कार्य कारण रूपाय तस्मै श्री गुरवे नमः .. 41.. नानारूपं इदं सर्वं न केनाप्यस्ति भिन्नता . कार्य कारणता चैव तस्मै श्री गुरवे नमः .. 42.. यदङ्घ्रि कमल द्वन्द्वं द्वन्द्वतापनिवारकम् . तारकं सर्वदाऽपद्भ्यः श्रीगुरुं प्रणमाम्यहम् .. 43.. शिवे क्रुद्धे गुरुस्त्राता गुरौ क्रुद्धे शिवो नहि . तस्मात् सर्व प्रयत्नेन श्रीगुरुं शरणं व्रजेत् .. 44.. वन्दे गुरुपदद्वन्द्वं वाङ्मनश्चित्तगोचरम् . श्वेतरक्तप्रभाभिन्नं शिवशक्त्यात्मकं परम् .. 45.. गुकारं च गुणातीतं रुकारं रूपवर्जितम् . गुणातीतस्वरूपं च यो दद्यात्स गुरुः स्मृतः .. 46.. a##-##त्रिनेत्रः सर्वसाक्षी a##-##चतुर्बाहुरच्युतः . a##-##चतुर्वदनो ब्रह्मा श्री गुरु कथितः प्रिये .. 47.. अयं मयाञ्जलिर्बद्धो दया सागर वृद्धये . यदनुग्रहतो जन्तुश्चित्रसंसारमुक्तिभाक् .. 48.. श्रीगुरोः परमं रूपं विवेकचक्षुषोऽमृतम् . मन्द भाग्या न पश्यन्ति अन्धाः सूर्योदयं यथा .. 49.. श्रीनाथ चरण द्वन्द्वं यस्यां दिशि विराजते . तस्यै दिशे नमस्कुर्याद् भक्त्या प्रतिदिनं प्रिये .. 50.. तस्यै दिशे सततमञ्जलिरेश आर्ये प्रक्षिप्यते मुखरितो मधुपैर्बुधैश्च . जागर्ति यत्र भगवान् गुरुचक्रवर्ती विश्वोदयप्रलयनाटकनित्यसाक्षी .. 51.. श्रीनाथादि गुरुत्रयं गणपतिं पीठत्रयं भैरवं सिद्धौघं बटुकत्रयं पदयुगं दूतीत्रयं शांभवम् . वीरेशाष्टचतुष्कषष्टिनवकं वीरावलीपञ्चकं श्रीमन्मालिनिमंत्रराजसहितं वन्दे गुरोर्मण्डलम् .. 52.. अभ्यस्तैः सकलैः सुदीर्घमनिलैर्व्याधिप्रदैर्दुष्करैः प्राणायाम शतैरनेककरणैर्दुःखात्मकैर् दुर्जयैः . यस्मिन्नभ्युदिते विनश्यति बली वायुः स्वयं तत्क्षणात् प्राप्तुं तत्सहजं स्वभावमनिशं सेवध्वमेकं गुरुम् .. 53.. स्वदेशिकस्यैव शरीरचिन्तनम् भवेदनन्तस्य शिवस्य चिन्तनम् . स्वदेशिकस्यैव च नामकीर्तनम् भवेदनन्तस्य शिवस्य कीर्तनम् .. 54.. यत्पाद रेणु कणिका कापि संसारवारिधेः . सेतुबन्धायते नाथं देशिकं तमुपास्महे .. 55.. यस्मादनुग्रहं लब्ध्वा महदज्ञानमुत्सृजेत् . तस्मै श्री देशिकेन्द्राय नमश्चाभीष्टसिद्धये .. 56.. पादाब्जं सर्वसंसार##-##दावानलविनाशकम् . ब्रह्मरन्ध्रे सितांभोज##-##मध्यस्थं चन्द्रमण्डले .. 57.. अकथादि त्रिरेखाब्जे सहस्रदल मण्डले . हंस पार्श्व त्रिकोणे च स्मरेत्तन्मध्यगं गुरुम् .. 58.. सकल भुवन सृष्टिः कल्पिताशेषपुष्टि##-## ni.rkhila निगम दृष्टिः संपदं व्यर्थदृष्टिः . अवगुण परिमार्ष्टिस्तत्पदार्थैक दृष्टि##-## bha.rva गुण परमेष्टिर्मोक्षमार्गैक दृष्टिः .. 59.. सकलभुवनरङ्ग स्थापनास्तंभयष्टिः सकरुणरसवृष्टिस्तत्त्वमालासमष्टिः . सकलसमयसृष्टिः सच्चिदानन्द दृष्टि ni.rvasatu मयि नित्यं श्रीगुरोर्दिव्यदृष्टिः .. 60.. अग्नि शुद्ध समन्तात ज्वाला परिचकाधिया . मन्त्रराजमिमं मन्येऽहर्निशं पातु मृत्युतः .. 61.. तदेजति तन्नैजति तद्दूरे तत्समीपके . तदंतरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः .. 62.. अजोऽहमजरोऽहं च अनादिनिधनः स्वयम् . अविकारश्चिदानन्द अणीयान् महतो महान् .. 63.. अपूर्वाणां परं नित्यं स्वयंज्योतिर्निरामयम् . विरजं परमाकाशं ध्रुवमानन्दमव्ययम् .. 64.. श्रुतिः प्रत्यक्षमैतिह्यमनुमानश्चतुष्टयम् . यस्य चात्मतपो वेद देशिकं च सदा स्मरेत् .. 65.. मननं यद्भवं कार्यं तद्वदामि महामते . साधुत्वं च मया दृष्ट्वा त्वयि तिष्ठति सांप्रतम् .. 66.. अखण्डमण्डलाकारं व्याप्तं येन चराचरम् . तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः .. 67.. सर्व श्रुति शिरोरत्न विराजित पदांबुजः . वेदान्तांबुज सूर्यो यस्तस्मै श्रीगुरवे नमः .. 68.. यस्य स्मरणमात्रेण ज्ञानमुत्पद्यते स्वयम् . य एव सर्व संप्राप्तिस्तस्मै श्रीगुरवे नमः .. 69.. चैतन्यं शाश्वतं शान्तं व्योमातीतं निरञ्जनम् . नाद बिन्दु कलातीतं तस्मै श्रीगुरवे नमः .. 70.. स्थावरं जङ्गमं चैव तथा चैव चराचरम् . व्याप्तं येन जगत्सर्वं तस्मै श्रीगुरवे नमः .. 71.. ज्ञान शक्ति समारूढस्तत्त्वमाला विभूषितः . भुक्तिमुक्तिप्रदाता यस्तस्मै श्रीगुरवे नमः .. 72.. अनेकजन्मसंप्राप्त सर्वकर्मविदाहिने . स्वात्मज्ञानप्रभावेण तस्मै श्रीगुरवे नमः .. 73.. न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः . तत्त्वं ज्ञानात्परं नास्ति तस्मै श्रीगुरवे नमः .. 74.. मन्नाथः श्रीजगन्नाथो मद्गुरुस्त्रिजगद्गुरुः . ममात्मा सर्व भूतात्मा तस्मै श्रीगुरवे नमः .. 75.. ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् . मन्त्रमूलं गुरोर्वाक्यं तस्मै श्रीगुरवे नमः .. 76.. गुरुरादिरनादिश्च गुरुः परम दैवतम् . गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः .. 77.. सप्त सागर पर्यन्त तीर्थ स्नानादिकं फलम् . गुरोरङ्घ्रिपयोबिन्दुसहस्रांशे न दुर्लभम् .. 78.. हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन . तस्मात्सर्वप्रयत्नेन श्रीगुरुं शरणं व्रजेत् .. 79.. गुरुरेव जगत्सर्वं ब्रह्म विष्णु शिवात्मकम् . गुरोः परतरं नास्ति तस्मात्संपूजयेद्गुरुम् .. 80.. ज्ञानं विज्ञानसहितं लभ्यते गुरुभक्तितः . गुरोः परतरं नास्ति ध्येयोऽसौ गुरुमार्गिभिः .. 81.. यस्मात्परतरं नास्ति नेति नेतीति वै श्रुतिः . मनसा वचसा चैव नित्यमाराधयेद्गुरुम् .. 82.. गुरोः कृपा प्रसादेन ब्रह्म विष्णु सदाशिवाः . समर्थाः प्रभवादौ च केवलं गुरुसेवया .. 83.. देव किन्नर गन्धर्वाः पितरो यक्षचारणाः . मुनयोऽपि न जानन्ति गुरुशुश्रूषणे विधिम् .. 84.. महाहङ्कारगर्वेण तपोविद्याबलान्विताः . संसारकुहरावर्ते घट यन्त्रे यथा घटाः .. 85.. न मुक्ता देवगन्धर्वाः पितरो यक्षकिन्नराः . ऋषयः सर्वसिद्धाश्च गुरुसेवा पराङ्मुखः .. 86.. ध्यानं शृणु महादेवि सर्वानन्द प्रदायकम् . सर्वसौख्यकरं नित्यं भुक्तिमुक्तिविधायकम् .. 87.. श्रीमत्परब्रह्म गुरुं स्मरामि श्रीमत्परब्रह्म गुरुं वदामि . श्रीमत्परब्रह्म गुरुं नमामि श्रीमत्परब्रह्म गुरुं भजामि .. 88.. ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम् . द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् . एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतम् भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि .. 89 नित्यं शुद्धं निराभासं निराकारं निरञ्जनम् . नित्यबोधं चिदानन्दं गुरुं ब्रह्म नमाम्यहम् .. 90.. हृदंबुजे कर्णिकमध्यसंस्थे सिंहासने संस्थितदिव्यमूर्तिम् . ध्यायेद्गुरुं चन्द्रकलाप्रकाशम् चित्पुस्तकाभीष्टवरं दधानम् .. 91.. श्वेतांबरं श्वेतविलेपपुष्पं मुक्ताविभूषं मुदितं द्विनेत्रम् . वामांकपीठस्थितदिव्यशक्तिं मंदस्मितं सांद्रकृपानिधानम् .. 92.. आनंदमानंदकरं प्रसन्नं ज्ञानस्वरूपं निजबोधयुक्तम् . योगींद्रमीड्यं भवरोगवैद्यं श्रीमद्गुरुं नित्यमहं नमामि .. 93.. यस्मिन्सृष्टिस्थितिध्वंस##-##निग्रहानुग्रहात्मकम् . कृत्यं पंचविधं शश्वद्भासते तं नमाम्यहम् .. 94.. प्रातः शिरसि शुक्लाब्जे द्विनेत्रं द्विभुजं गुरुम् . वराभययुतं शांतं स्मरेत्तं नामपूर्वकम् .. 95.. न गुरोरधिकं न गुरोरधिकं न गुरोरधिकं न गुरोरधिकम् . शिवशासनतः शिवशासनतः शिवशासनतः शिवशासनतः .. 96.. इदमेव शिवं त्विदमेव शिवं त्विदमेव शिवं त्विदमेव शिवम् . मम शासनतो मम शासनतो मम शासनतो मम शासनतः .. 97.. एवंविधं गुरुं ध्यात्वा ज्ञानमुत्पद्यते स्वयम् . तत्सद्गुरुप्रसादेन मुक्तोऽहमिति भावयेत् .. 98.. गुरुदर्शितमार्गेण मनःशुद्धिं तु कारयेत् . अनित्यं खंडयेत्सर्वं यत्किंचिदात्मगोचरम् .. 99.. ज्ञेयं सर्वस्वरूपं च ज्ञनं च मन उच्यते . ज्ञानं ज्ञेयसमं कुर्यान् नान्यः पंथा द्वितीयकः .. 100.. एवं श्रुत्वा महादेवि गुरुनिंदां करोति यः . स याति नरकं घोरं यावच्चंद्रदिवाकरौ .. 101.. यावत्कल्पांतको तेहस्तावदेव गुरुं स्मरेत् . गुरुलोपो न कर्तव्यः स्वच्छंदो यदि वा भवेत् .. 102.. हुंकारेण न वक्तव्यं प्राज्ञैः शिष्यैः कथंचन . गुरोरग्रे न वक्तव्यमसत्यं च कदाचन .. 103.. गुरुं त्वं कृत्य हुं कृत्य गुरुं निर्जित्य वादतः . अरण्ये निर्जले देशे स भवेद् ब्रह्मराक्षसः .. 104.. मुनिभिः पन्नगैर्वाऽपि सुरैर्वा शापितो यदि . कालमृत्युभयाद्वापि गुरू रक्षति पार्वति .. 105.. अशक्ता हि सुराद्याश्च अशक्ता मुनयस्तथा . गुरुशापेन ते शीघ्रं क्षयं यांति न संशयः .. 106.. मंत्रराजमिदं देवि गुरुरित्यक्षरद्वयम् . स्मृतिवेदार्थवाक्येन गुरुः साक्षात्परं पदम् .. 107.. श्रुति##-##स्मृती अविज्ञाय केवलं गुरु सेवकाः . ते वै संन्यासिनः प्रोक्ता इतरे वेषधारिणः .. 108.. नित्यं ब्रह्म निराकारं निर्गुअणं बोधयेत्परम् . सर्वं ब्रह्म निराभासं दीपो दीपान्तरं यथा .. 109.. गुरोः कृपाप्रसादेन आत्मारामं निरीक्षयेत् . अनेन गुरुमार्गेण स्वात्मज्ञानं प्रवर्तते .. 110.. आब्रह्मस्तंबपर्यंतं परमात्मस्वरूपकम् . स्थावरं जंगमं चैव प्रणमामि जगन्मयम् .. 111.. वंदेऽहं सच्चिदानंदं भेदातीतं सदा गुरुम् . नित्यं पूर्णं निराकारं निर्गुणं स्वात्मसंस्थिकम् .. 112.. परात्परतरं ध्येयं नित्यमानंदकारकम् . हृदयाकाशमध्यस्थं शुद्धस्फटिकसन्निभम् .. 113.. स्फटिकप्रतिमारूपं दृश्यते दर्पणे यथा . तथात्मनि चिदाकारमानंदं सोऽहमित्युत .. 114.. अंगुष्ठमात्रपुरुषं ध्यायतश्चिन्मयं हृदि . तत्र स्फुरति भावो यः श्रुणु तं कथयाम्यहम् .. 115.. ajo.ahamamaroha.ahaM च ह्यनादिनिधनोऽह्यहम् . अविकारश्चिअदानन्दो ह्यणीयान्महतो महान् .. अपूर्वमपरं नित्यं स्वयंज्योतिर्निरामयम् . विरजं परमाकाशं ध्रुवमानन्दमव्ययम् .. अगोचरं तथा गम्यं नामरूपविवर्जितम् . निःशब्दं तद्विजानीयात् स्वभावं ब्रह्म पार्वति .. 116.. यथा गंधः स्वभावेन कर्पूरकुसुमादिषु . शीतोष्णादिस्वभावेन तथा ब्रह्म च शाश्वतम् .. 117.. स्वयं तथाविदो भूत्वा स्थातव्यं यत्रकुत्रचित् . कीटभ्रमरवत्तत्र ध्यानं भवति तादृशम् .. 118.. गुरुध्यानं तथा कृत्वा स्वयं ब्रह्ममयो भवेत् . पिंडे पदे तथा रूपे मुक्तोऽसौ नात्र संशयः .. 119.. स्वयं सर्वमयो भूत्वा परं तत्त्वं विलोकयेत् . परात्परतरं नान्यत् सर्वमेतन्निरालयम् .. 120.. तस्यावलोकनं प्राप्य सर्वसंगविवर्जितम् . एकाकी निःस्पृहः शंतस्तिष्ठासेत्तत्प्रसादतः .. 121.. लब्धं वाऽथ न लब्ध्वं वा स्वल्पं वा बहुलं तथा . निष्कामेनैव भोक्तव्यं सदा संतुष्टचेतसा .. 122.. सर्वज्ञपदमित्याहुर्देही सर्वमयो बुधाः . सदानंदः सदा शांतो रमते यत्रकुत्रचित् .. 123.. यत्रैवे तिष्ठते सोऽपि स देशः पुण्यभाजनम् . मुक्तस्य लक्षणं देवि तवाग्रे कथितं मया .. 124.. उपदेशस्तथा देवि गुरुमार्गेण मुक्तिदः . गुरुभक्तिस्तथा ध्यानं सकलं तव कीर्तितम् .. 125.. अनेन यद्भवेत्कार्यं तद्वदामि महामते . लोकोपकारकं देवि लौकिकं तु न भावयेत् .. 126.. लौकिकात्कर्मणो यांति ज्ञानहीना भवार्णवम् . ज्ञानी तु भावयेत्सर्वं कर्म निष्कर्म यत्कृतम् .. 127.. इदं तु भक्तिभावेन पठते श्रुणुते यदि . लिखित्वा तत्प्रदातव्यं दानं दक्षिणया सह .. 128.. गुरुगीतात्मकं देवि शुद्धतत्त्वं मयोदितम् . भवव्याधिविनाशार्थं स्वयमेव जपेत्सदा .. 129.. गुरुगीताक्षरैकं तु मंत्रराजमिमं जपेत् . अन्ये च विविधा मंत्राः कलां नार्हंति षोडशीम् .. 130.. अनंतफलमाप्नोति गुरुगीताजपेन तु . सर्वपापप्रशमनं सर्वदारिद्र्यनाशनम् .. 131.. कालमृत्युभयहरं सर्वसंकटनाशनम् . यक्षराक्षसभूतानां चोरव्याघ्रभयापहम् .. 132.. महाव्याधिहरं सर्वं विभूतिसिद्धिदं भवेत् . अथवा मोहनं वश्यं स्वयमेव जपेत्सदा .. 133.. कुशैर्वा दूर्वया देवि आसने शुभ्रकंबले . उपविश्य ततो देवि जपेदेकाग्रमानसः .. 134.. ध्येयं शुक्लं च शांत्यर्थं वश्ये रक्तासनं प्रिये . अभिचारे कृष्णवर्णं पीतवर्णं धनागमे .. 135.. उत्तरे शांतिकामस्तु वश्ये पूर्वमुखो जपेत् . दक्षिणे मारणं प्रोक्तं पश्चिमे च धनागमः .. 136.. आग्नेय्यं कर्षणं चैव वायव्यां शत्रुनाशनम् . naira.rR^ityaaM दर्शनं चैव ईशान्यं ज्ञानमेव च .. वस्त्रासने च दारिद्र्यं पाषाणे रोगसंभवः . मेदिन्यां दुःखमाप्नोति काष्ठे भवति निष्फलम् .. कृष्णाजिने ज्ञानसिद्धिर्मोक्षश्रीर्व्याघ्रचर्मणि . कुशासने ज्ञानसिद्धिः सर्वसिद्धिस्तु कम्बले .. मोहनं सर्वभूतानां बंधमोक्षकरं भवेत् . देवराजप्रियकरं सर्वलोकवशं भवेत् .. 137.. सर्वेषां स्तंभनकरं गुणानां च विवर्धनम् . दुष्कर्मनाशनं चैव सुकर्म सिद्धिदं भवेत् .. 138.. असिद्धं साधयेत्कार्यं नवग्रहभयापहम् . दुःस्वप्ननाशनं चैव सुस्वप्नफलदायकम् .. 139.. सर्वशांतिकरं नित्यं तथा वंध्या सुपुत्रदम् . अवैधव्यकरं स्त्रीणां सौभाग्यदायकं सदा .. 140.. आयुरारोग्यमैश्वर्यं पुत्रपौत्रप्रवर्धनम् . अकामतःस्त्री विधवा जपान्मोक्षमवाप्नुयात् .. 141.. अवैधव्यं सकामा तु लभते चान्यजन्मनि . सर्वदुःखभयं विघ्नं नाशयेच्छापहारकम् .. 142.. सर्वबाधाप्रशमनं धर्मार्थकाममोक्षदम् . यं यं चिंतयते कामं तं तं प्राप्नोति निश्चितम् .. 143.. कामितस्य कामधेनुः कल्पनाकल्पपादपः . चिन्तामणिश्चिन्तितस्य सर्व मंगलकारकम् .. 144.. मोक्षहेतुर्जपेन्नित्यं मोक्षश्रियमवाप्नुयात् . भोगकामो जपेद्यो वै तस्य कामफलप्र्दम् .. 145.. जपेच्छाक्तस्य सौरश्च गाणपत्यश्च वैष्णव . शैवश्च सिद्धिदं देवि सत्यं सत्यं न संशयः .. 146.. अथ काम्यजपे स्थानं कथयामि वरानने . सागरे वा सरित्तीरेऽथवा हरिहरालये .. 147.. शक्तिदेवालये गोष्ठे सर्वदेवालये शुभे . वटे च धात्रीमूले वा मठे वृन्दावने तथा .. 148.. पवित्रे निर्मले स्थाने नित्यानुष्ठानतोऽपि वा . निर्वेदनेन मौनेन जपमेतं समाचरेत् .. 149.. स्मशाने भयभूमौ तु वटमूलान्तिके तथा . सिद्ध्यन्ति धौतरे मूले चूतवृक्षस्य सन्निधौ .. 150.. गुरुपुत्रो वरं मूर्खस्तस्य सिद्ध्यन्ति नान्यथा . शुभकर्माणि सर्वाणि दीक्षाव्रततपांसि च .. 151.. संसारमलनाशार्थं भवपाशनिवृत्तये . गुरुगीताम्भसिस्नानं तत्त्वज्ञः कुरुते सदा .. 152.. स एव च गुरुः साक्षात् सदा सद् ब्रह्मवित्तमः . तस्य स्थानानि सर्वाणि पवित्राणि न संशयः .. 153.. सर्वशुद्धः पवित्रोऽसौ स्वभावद्यत्र तिष्ठति . तत्र देवगणाः सर्वे क्षेत्रे पीठे वसन्ति हि .. 154.. आसनस्थः शयानो वा गच्छंस्तिष्ठन् वदन्नपि . अश्वारूढो गजारूढः सुप्तो वा जागृतोऽपि वा .. 155.. शुचिष्मांश्च सदा ज्ञानी गुरुगीताजपेन तु . तस्य दर्शनमात्रेण पुनर्जन्म न विद्यते .. 156.. समुद्रे च यथा तोयं क्षीरे क्षीरं घृते घृतम् . भिन्ने कुंभे यथाकाशस्तथात्मा परमात्मनि .. 157.. तथैव ज्ञन्नी जीवात्मा परमात्मनि लीयते . ऐक्येन रमते ज्ञानी यत्र तत्र दिवानिशम् .. 158.. गुरो संतोषिने सर्वे मुक्तास्ते नात्र संशयः . भुक्तिमुक्तिदयास्तेषां जिव्हाग्रे च सरस्वती .. एवंविधो महामुक्तः सर्वदा वर्तते बुधः . तस्य सर्व प्रयत्नेन भावभक्तिं करोति यः .. 159.. सर्वसन्देहरहितो मुक्तो भवति पार्वति . भुक्तिमुक्तिद्वयं तस्य जिव्हाग्रे च सरस्वती .. 160.. अनेन प्राणिनः सर्वे गुरुगीता जपेन तु . सर्वसिद्धिं प्राप्नुवन्ति भुक्तिं मुक्तिं न संशयः .. 161.. सत्यं सत्यं पुनः सत्यं धर्मं सांख्यं मयोदितम् . गुरुगीतासमं नास्ति सत्यं सत्यं वरानने .. 162.. एको देव एक धर्म एकनिष्ठा परंतपः . गुरोः परतरं नान्यन्नास्ति तत्त्वं गुरोः परम् .. 163.. माता धन्या पिता धन्यो धन्यो वंशः कुलं तथा . धन्या च वसुधा देवि गुरुभक्तिः सुदुर्लभा .. 164.. शरीरमिन्द्रियं प्राणश्चार्थः स्वजनबांधवाः . माता पिता कुलं देवि गुरुरेव न संशयः .. 165.. आकल्पं जन्मना कोट्या जपव्रततपःक्रियाः . तत्सर्वं सफलं देवि गुरुसंतोशमात्रतः .. 166.. विद्यातपोबलेनैव मंदभाग्याश्च ये नराः . गुरुसेवा न कुर्वन्ति सत्यं सत्यं वरानने .. 167.. ब्रह्मविष्णुमहेशाश्च देवर्षिपितृकिन्नराः . सिद्धचारणयक्षाश्च अन्येऽपि मुनयो जनाः .. 168.. संतुष्टः सुप्रसन्नाश्च गुरुभक्त्या भवंति हि . फलपुष्पाणि संधत्ते मूले सिक्तं जलं यथा .. गुरुभावः परं तीर्थमन्यतीर्थं निरर्थकम् . सर्वतीर्थाश्रयं देवि पादाङ्गुष्ठं च वर्तते .. 169.. जपेन जयमाप्नोति चानन्तफलमाप्नुयात् . हीनकर्म त्यजन्सर्वं स्थानानि चाधमानि च .. 170.. उग्रध्यानं कुक्कुटस्थं हीनकर्मफलप्रदम् . गुरुगीतां प्रयाणे वा संग्रामे रिपुसंकटे .. 171.. जपते जयमाप्नोति मरणे मुक्तिदायकम् . सर्वकर्म च सर्वत्र गुरुपुत्रस्य सिद्ध्यति .. 172.. इदं रहस्यं नो वाच्यं तवाग्रे कथितं मया . सुगोप्यं च प्रयत्नेन मम त्वं च प्रियात्विति .. 173.. स्वामिमुख्यगणेषादिविष्ण्वादीनां च पार्वति . मनसापि न वक्तव्यं सत्यं सत्यं वदाम्यहम् .. 174.. अतीवपक्वचित्ताय श्रद्धाभक्तियुताय च . प्रवक्तव्यमिदं देवि ममात्माऽसि सदा प्रिये .. 175.. अभक्ते वंचके धूर्ते पाखंडे नास्तिके नरे . मनसापि न वक्तव्या गुरुगीता कदाचन .. 176.. गुरवो बहवः संति शिष्यवित्तापहारकाः . दुर्लभोऽयं गुरुर्देवि शिष्यसंतापहारकः .. संसारसागरसमुद्धरणैकमंत्रम् ब्रह्मादिदेवमुनिपूजितसिद्धमंत्रम् .. दारिद्र्यदुःखभयशोकविनाशमंत्रम् वन्दे महाभयहरं गुरुराजमन्त्रम् .. .. इति श्रीस्कंदपुराणे उत्तरखंडे ईश्वरपार्वती संवादे गुरुगीता समाप्त .. .. श्रीगुरुदत्तात्रेयार्पणमस्तु .. ## Transliterated by Kapila Shankaran %%The shorter version was done by Shankarans (Kapila and her mother). %%Then, Swami Vishvarupananda sent me a copy of the longer version %%(now out of print). %% gurugita.* is longer version %% gurugiitaa.* is shorter version \end{multicols}\medskip\hrule\obeylines \medskip {\rm Please send corrections to sanskrit@cheerful.com} {\rm Last updated \today} \end{document}