Invocation TEXT 8 om purnam adah purnam idam sa paryagac chukram akayam avranam purnat purnam udacyate asnaviram suddham apapa-viddham purnasya purnam adaya kavir manisi paribhuh svayambhur purnam evavasisyate yathatathyato 'rthan vyadadhac chasvatibhyah samabhyah TEXT 1 TEXT 9 isavasyam idam sarvam andham tamah pravisanti yat kinca jagatyam jagat ye 'vidyam upasate tena tyaktena bhunjitha tato bhuya iva te tamo ma grdhah kasya svid dhanam ya u vidyayam ratah TEXT 2 TEXT 10 kurvann eveha karmani anyad evahur vidyaya jijivisec chatam samah anyad ahur avidyaya evam tvayi nanyatheto 'sti iti susruma dhiranam na karma lipyate nare ye nas tad vicacaksire TEXT 3 TEXT 11 asurya nama te loka vidyam cavidyam ca yas andhena tamasavrtah tad vedobhayam saha tams te pretyabhigacchanti avidyaya mrtyum tirtva ye ke catma-hano janah vidyayamrtam asnute TEXT 4 TEXT 12 anejad ekam manaso javiyo andham tamah pravisanti nainad deva apnuvan purvam arsat ye 'sambhutim upasate tad dhavato 'nyan atyeti tisthat tato bhuya iva te tamo tasminn apo matarisva dadhati yau sambhutyam ratah TEXT 5 TEXT 13 tad ejati tan naijati anyad evahuh sambhavad tad dure tad v antike anyad ahur asambhavat tad antar asya sarvasya iti susruma dhiranam tad u sarvasyasya bahyatah ye nas tad vicacaksire TEXT 6 TEXT 14 yas tu sarvani bhutany sambhutim ca vinasam ca atmany evanupasyati yas tad vedobhayam saha sarva-bhutesu catmanam vinasena mrtyum tirtva tato na vijugupsate sambhutyamrtam asnute TEXT 7 TEXT 15 yasmin sarvani bhutany hiranmayena patrena atmaivabhud vijanatah satyasyapihitam mukham tatra ko mohah kah soka tat tvam pusann apavrnu ekatvam anupasyatah satya-dharmaya drstaye TEXT 16 pusann ekarse yama surya prajapatya vyuha rasmin samuha tejo yat te rupam kalyanatamam tat te pasyami yo 'sav asau purusah so 'ham asmi TEXT 17 vayur anilam amrtam athedam bhasmantam sariram om krato smara krtam smara krato smara krtam smara TEXT 18 agne naya supatha raye asman visvani deva vayunani vidvan yuyodhy asmaj juhuranam eno bhuyistham te nama uktim vidhema