% title : aatma upanishhat.h (aatmopanishhat.h) % language : sa.nskR^ita % % transliterated by: Anshuman Pandey % % 16 April 1996 % \documentclass[11pt]{article} \input idevn \portraitpage \parindent 0pt \font\devnf=dvng10 at 18pt \font\titledvng=dvng10 at 24pt #sanskritifm=dvng.ifm #sanskritfont=\devnf \begin{document} \centerline{#sanskrit \titledvng aatmopanishhat.h #endsanskrit} \bigskip \hrule \bigskip \obeylines #sanskrit OM अथैवाङ्गरास्त्रिविधः पुरुषस्तद्यथा बाह्यात्माऽन्तरात्मा परमात्मा चेति . त्वक्चर्मनखमांसरोमाड्गुल्यड्गुष्टपृष्टवंशनखनुल्प् होदरनाभिमेद्रकट्यूरुकपोलभ्रललाटबाहू पार्श्वशिरोधमनिकाक्षीणि स्रोत्राणि भवन्ति जायते म्रियत इत्येष बाह्यात्मा नाम .. 1.. \bigskip अथान्तरात्मा नाम पृथिव्यप्तेजोवाय्वाकाशेच्छाद्वेषसुखदुःखकाममोहविकल्पनादिभिःस्मृति लिङ्गौदात्तानुदात्तह्रखदीर्घप्लुतस्खलितगर्जितस्पुटितमुदितनृत्यगीतव अदित्रप्रल यदिजृम्भितादिभिः श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विझानात्मा पुरुषः न्यायोमीमांसा धर्मशास्त्राणीति श्रवणघ्राणाकर्षणकर्मविशेषणं करोत्येषोऽन्तरात्मा नाम .. 2.. \bigskip अथ परमात्मा नाम यथाक्षरमुपासनीयः . स च प्राणायामप्रत्याहारसमाधियोगानुमानाध्यात्मचिन्तकं वटकणिका श्यामाकथण्डुलो बालाग्रशतसहस्त्रविकल्पनादिभिर्न लम्यते नोपलभ्यते . न जायते भ्रियते न शुध्यते न दह्यति न कम्पते न भिद्यते न च्छिद्यते निर्गुणः साक्षीभूतः . शुद्धो निरवयवात्मा केवलः सूक्ष्मो निष्कलो निरञ्जनो निरभिमानः शब्दस्पर्शरसरूपगन्धवर्जितो निर्विकल्पो निराकाङ्क्षः सर्वव्यापी सोऽचिन्त्योऽवर्ण्यश्चपुनात्यशुद्धान्यपूतानि निष्क्रियः संस्कारो नास्ति संस्करो naastyoshha paramaatmaa purushho naama .. 3 .. \bigskip \centerline{ityatharvaveda aatmopanishhatsamaaptaa..} #endsanskrit \vfill \hrule \medskip \=Atma Upani\d{s}ad\\transliterated by: Anshuman Pandey [\emph{apandey@u.washington.edu}]\\16 April 1996 \end{document}