% title : kalisantarana upanishhat.h (kalisantaranopanishhat.h} % language : sa.nskR^ita % % 22 August 1996 * Complete! % \documentclass[11pt]{article} \input idevn \portraitpage \parindent 0pt \font\devnf=dvng10 at 18pt \font\titledvng=dvng10 at 24pt #sanskritifm=dvng.ifm #sanskritfont=\devnf \begin{document} \centerline{#sanskrit \titledvng kalisantaranopanishhat.h #endsanskrit} \bigskip \hrule \bigskip #sanskrit \obeyspaceslines %From: vijaypai@rice.edu AUM saha naavavatu . saha nau bhunaktu . saha वीर्यंकरवावहै . तेजस्विनावधीतमस्तु मा विद्विषावहै . AUM शान्तिः शान्तिः शान्तिः . हरिः AUM . द्वापरान्ते नारदो ब्रह्माणं जगाम कथं भगवन् गां पर्यटन् कलिं सन्तरेयमिति . स होवाच ब्रह्मा साधु पृष्टोऽस्मि सर्वश्रुतिरहस्यं गोप्यं तच्छृणु येन कलिसंसारं तरिष्यसि . भगवत आदिपुरुषस्य नारायनस्य नामोच्चारणमात्रेण निर्धृतकलिर्भवतीति .. 1 .. नारदः पुनः पप्रच्छ तन्नाम किमिति . स होवाच हिरण्यगर्भः . \vspace*{.15इन्} \hspace{.1in}हरे राम हरे राम राम राम हरे हरे . \hspace{.1in}हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे .. \hspace{.1in}इति षोडशकं नाम्नां कलिकल्मषनाशनम् . \hspace{.1in}नातः परतरोपायः सर्ववेदेषु दृश्यते .. \vspace*{.15इन्} षोडशकलावृतस्य जीवस्यावरणविनाशनम् . ततः प्रकाशते परं ब्रह्म मेघापाये रविरश्मिमण्डलीवेति .. 2 .. पुनर्नारदः पप्रच्छ भगवन् कोऽस्य विधिरिति . तं होवाच नास्य विधिरिति . सर्वदा शुचिरशुचिर्वा पठन् ब्राह्मणः सलोकतां समीपतां सरूपतां सायुज्यमेति . यदास्य षोडशकस्य सार्धत्रिकोटीर्जपति तदा ब्रह्महत्यां तरति . तरति वीरहत्याम् . स्वर्णस्तेयात् पूतो भवति . वृषलीगमनात् पूतो भवति . पितृदेवमनुष्याणामपकारात् पूतो भवति . सर्वधर्मपरित्यागपापात् सद्यः शुचितामाप्नुयात् . सद्यो मुच्यते सद्यो मुच्यते इत्युपनिषत् .. 3 .. AUM सह नाववतु . सह नौ भुनक्तु . सह वीर्यंकरवावहै . तेजस्विनावधीतमस्तु मा विद्विषावहै . AUM शान्तिः शान्तिः शान्तिः . #endsanskrit \vfill \hrule \medskip Kaaliisantaranopan\d{s}ad\\transliterated by: Anshuman Pandey [\emph{apandey@u.washington.edu}]\\22 August 1996\\ Proofread by: Vijay Pai [\emph{vijaypai@rice.edu}] \end{document}