\documentstyle{article} % for multicolumn % \documentstyle[multicol]{article} \input idevn.tex % TeX macros that ease ITRANS devanagari font usage %----- % ITRANS song book....prepend this header to print out songs, % using TeX (either Devnac or Devnag font) % >>>>>>>> Need ITRANS 4.0 <<<<<<<<< %----- % User Configuration Option -- One column or Two column output. \def\maketwocolumn{YES} % Uncomment this for 2-column printing %\def\makelandscape{YES} % Uncomment this for landscape format %\pagestyle{empty} \def\eatnum#1{} % empty operator \newcommand{\SCOUNT}{\stepcounter{scounter}\arabic{scounter}} \newcounter{scounter} \newcommand{\BCOUNT}{\stepcounter{bcounter}\arabic{bcounter}} \newcounter{bcounter} \newcommand{\CCOUNT}{\stepcounter{ccounter}\arabic{ccounter}} \newcounter{ccounter} \newcommand{\resetCCOUNT}{\setcounter{ccounter}{0}} \newcommand{\addline}{\medskip\hrule\medskip} \newcommand{\separate}{\medskip\hrule\medskip\setcounter{scounter}{0}} %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Edit this if needed, default should be ok for most users. \ifx\undefined\maketwocolumn % --- One column output \let\usedvng=\LARGEdvng % 17pt devanagari font \let\smallcmr=\eightrm \let\titlefont=\tenrm \else % --- Two column output \let\usedvng=\normaldvng % 10pt devanagri font \let\smallcmr=\sixrm \let\titlefont=\eightrm \fi % font options (normaldvng, largedvng, etc): % sizes: normal < large < Large < LARGE < huge < Huge %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % if needed, redefine "space" to allow each input line to be broken into % multiple output lines (\let =~ is the default, which enforces line rule) % That has to done in the idevn.tex file, or add this command after % \startsong in your input file: % {\global\let =\ }% Comment this out for: 1 input line --> 1 output line % (you cannot uncomment the command here, it has to appear after \startsong) %----- % Uncomment one of the following paragraphs: % First one is for Frans Velthuis's font. % Second one uses the font that is bundled with the ITRANS package. % ONLY one of these should be uncommented at any one time............. % ** Frans's font....(Metafont) (Uncomment the following TWO lines.) #indianifm=dvng.ifm % ITRANS command #indianfont=\fransdvng %-----OR-------- % ** Devnac font (PostScript) (Uncomment the following TWO lines.) % #indianifm=dvnc.ifm % ITRANS command % #indianfont=\postdvng #useshortmarkers % this allows use of ## (beginindian) and ## (endindian) % ----------------------------------------------------------------- % Page Settings \ifx\undefined\makelandscape % Use Portrait Size Page \portraitpage % use a slightly wider page \addtolength{\textwidth}{0.25in} \else % Use Landscape Size Page \landscapepage \fi % ----------------------------------------------------------------- % The idevn.tex file is now included with ITRANS 4.0, but it has % a new method of specifying the songtitle (using printtitle). % For backward compatibility, need to define songtitle. \def\songtitle#1#2#3#4{% \film{#1}\singer{#2}\lyrics{#3}\music{#4}\printtitle} % ----------------------------------------------------------------- \font\titled=dvng10 scaled\magstep1 \raggedright % since the words are long, this reduces the long % gaps that appear when TeX justifies the lines. %\parskip 3 pt % to slightly increase the space between the shlokas. \parindent 0pt \begin{document} % from startsong command: \def\-{{\englfont -}}% \def\.{{\englfont .}}% \usedvng % use whatever font the user wants...default normaldvng \englfont % usedvng makes default font indian, restore english font % end from startsong command % \ifx\undefined\maketwocolumn \relax \else \twocolumn[\centerline{##\titled kaThopanishhad.h##}\bigskip] \fi %\hrule height0.4pt % ----------------------- End of ishdr.itx ------------------------ \obeylines \obeyspaces #indian AUM .. atha kaThopanishhad.h .. AUM saha naavavatu . saha nau bhunaktu . sahaviiryaM karavaavahai . tejasvi naavadhiitamastu . maa vidvishhaavahai .. AUM shaantiH shaantiH shaantiH .. \addline ##\centerline{Part I}## ##\centerline{Canto I}## \medskip AUM ushan.h ha vai vaajashravasaH sarvavedasaM dadau . tasya ha nachiketaa naama putra aasa .. 1.. ta.N ha kumaara.N santaM dakshiNaasu niiyamaanaasu shraddhaavivesha so.amanyata .. 2.. piitodakaa jagdhatR^iNaa dugdhadohaa nirindriyaaH . anandaa naama te lokaastaan.h sa gachchhati taa dadat.h .. 3.. sa hovaacha pitaraM tata kasmai maaM daasyasiiti . dvitiiyaM tR^itiiyaM ta.N hovaacha mR^ityave tvaa dadaamiiti .. 4.. bahuunaamemi prathamo bahuunaamemi madhyamaH . ki.N svidyamasya kartavyaM yanmayaa.adya karishhyati .. 5.. anupashya yathaa puurve pratipashya tathaa.apare . sasyamiva martyaH pachyate sasyamivaajaayate punaH .. 6.. vaishvaanaraH pravishatyatithirbraahmaNo gR^ihaan.h . tasyaitaa.N shaantiM kurvanti hara vaivasvatodakam.h .. 7.. aashaapratiikshe sa.ngata.N suunR^itaaM cheshhTaapuurte putrapashuu.Nshcha sarvaan.h . etad.hvR^iN^kte purushhasyaalpamedhaso yasyaanashnanvasati braahmaNo gR^ihe .. 8.. tisro raatriiryadavaatsiirgR^ihe me anashnan.h brahmannatithirnamasyaH . namaste.astu brahman.h svasti me.astu tasmaatprati triinvaraanvR^iNiishhva .. 9.. shaantasa.nkalpaH sumanaa yathaa syaad.h viitamanyurgautamo maa.abhi mR^ityo . tvatprasR^ishhTa maa.abhivadetpratiita etat.h trayaaNaaM prathamaM varaM vR^iNe .. 10.. yathaa purastaad.h bhavitaa pratiita auddaalakiraaruNirmatprasR^ishhTaH . sukha.N raatriiH shayitaa viitamanyuH tvaaM dadR^ishivaanmR^ityumukhaat.h pramuktam.h .. 11.. svarge loke na bhayaM ki.nchanaasti na tatra tvaM na jarayaa bibheti . ubhe tiirtvaa.ashanaayaapipaase shokaatigo modate svargaloke .. 12.. sa tvamagni.N svargyamadhyeshhi mR^ityo prabruuhi tva.N shraddadhaanaaya mahyam.h . svargalokaa amR^itatvaM bhajanta etad.h dvitiiyena vR^iNe vareNa .. 13.. pra te braviimi tadu me nibodha svargyamagniM nachiketaH prajaanan.h . anantalokaaptimatho pratishhThaaM viddhi tvametaM nihitaM guhaayaam.h .. 14.. lokaadimagniM tamuvaacha tasmai yaa ishhTakaa yaavatiirvaa yathaa vaa . sa chaapi tatpratyavadadyathoktaM athaasya mR^ityuH punarevaaha tushhTaH .. 15.. tamabraviit.h priiyamaaNo mahaatmaa varaM tavehaadya dadaami bhuuyaH . tavaiva naamnaa bhavitaa.ayamagniH sR^iN^kaaM chemaamanekaruupaaM gR^ihaaNa .. 16.. triNaachiketastribhiretya sandhiM trikarmakR^ittarati janmamR^ityuu . brahmajaGYaM devamiiDyaM viditvaa nichaayyemaa.N shaantimatyantameti .. 17.. triNaachiketastrayametadviditvaa ya evaM vidvaa.Nshchinute naachiketam.h . sa mR^ityupaashaan.h purataH praNodya shokaatigo modate svargaloke .. 18.. eshha te.agnirnachiketaH svargyo yamavR^iNiithaa dvitiiyena vareNa . etamagniM tavaiva pravakshyanti janaasaH tR^itiiyaM varaM nachiketo vR^iNiishhva .. 19.. yeyaM prete vichikitsaa manushhyeH astiityeke naayamastiiti chaike . etadvidyaamanushishhTastvayaa.ahaM varaaNaameshha varastR^itiiyaH .. 20.. devairatraapi vichikitsitaM puraa na hi suviGYeyamaNureshha dharmaH . anyaM varaM nachiketo vR^iNiishhva maa moparotsiirati maa sR^ijainam.h .. 21.. devairatraapi vichikitsitaM kila tvaM cha mR^ityo yanna suGYeyamaattha . vaktaa chaasya tvaadR^iganyo na labhyo naanyo varastulya etasya kashchit.h .. 22.. shataayushhaH putrapautraanvR^iNiishhvaa bahuunpashan.h hastihiraNyamashvaan.h . bhuumermahadaayatanaM vR^iNiishhva svayaM cha jiiva sharado yaavadichchhasi .. 23.. etattulyaM yadi manyase varaM vR^iNiishhva vittaM chirajiivikaaM cha . mahaabhuumau nachiketastvamedhi kaamaanaaM tvaa kaamabhaajaM karomi .. 24.. ye ye kaamaa durlabhaa martyaloke sarvaan.h kaamaa.NshchhandataH praarthayasva . imaa raamaaH sarathaaH satuuryaa na hiidR^ishaa lambhaniiyaa manushhyaiH . aabhirmatprattaabhiH parichaarayasva nachiketo maraNaM maa.anupraakshiiH .. 25.. shvobhaavaa martyasya yadantakaitat.h sarve.ndriyaaNaaM jaraya.nti tejaH . api sarvaM jiivitamalpameva tavaiva vaahaastava nR^ityagiite .. 26.. na vittena tarpaNiiyo manushhyo lapsyaamahe vittamadraakshma chettvaa . jiivishhyaamo yaavadiishishhyasi tvaM varastu me varaNiiyaH sa eva .. 27.. ajiiryataamamR^itaanaamupetya jiiryanmartyaH kvadhaHsthaH prajaanan.h . abhidhyaayan.h varNaratipramodaan.h atidiirghe jiivite ko rameta .. 28.. yasminnidaM vichikitsanti mR^ityo yatsaamparaaye mahati bruuhi nastat.h . yo.ayaM varo guuDhamanupravishhTo naanyaM tasmaannachiketaa vR^iNiite .. 29.. .. iti kaaThakopanishhadi prathamaadhyaaye prathamaa vallii .. \addline ##\centerline{Part I}## ##\centerline{Canto II}## \medskip anyachchhreyo.anyadutaiva preyaH te ubhe naanaarthe purushha.N siniitaH . tayoH shreya aadadaanasya saadhu bhavati hiiyate.arthaadya u preyo vR^iNiite .. 1.. shreyashcha preyashcha manushhyametaH tau sampariitya vivinakti dhiiraH . shreyo hi dhiiro.abhi preyaso vR^iNiite preyo mando yogakshemaad.hvR^iNiite .. 2.. sa tvaM priyaanpriyaruupaa.nshcha kaamaan.h abhidhyaayannachiketo.atyasraakshiiH . naitaaM sR^iN^kaaM vittamayiimavaapto yasyaaM majjanti bahavo manushhyaaH .. 3.. duuramete vipariite vishhuuchii aviGYaa yaa cha vidyeti GYaataa . vidyaabhiipsinaM nachiketasaM manye na tvaa kaamaa bahavo.alolupanta .. 4.. aviGYaayaamantare vartamaanaaH svayaM dhiiraaH paNDitaMmanyamaanaaH . dandramyamaaNaaH pariyanti muuDhaa andhenaiva niiyamaanaa yathaandhaaH .. 5.. na saamparaayaH pratibhaati baalaM pramaadyantaM vittamohena muuDham.h . ayaM loko naasti para iti maanii punaH punarvashamaapadyate me .. 6.. shravaNaayaapi bahubhiryo na labhyaH shR^iNvanto.api bahavo yaM na vidyuH . aashcharyo vaktaa kushalo.asya labdhaa aashcharyo GYaataa kushalaanushishhTaH .. 7.. na nareNaavareNa prokta eshha suviGYeyo bahudhaa chintyamaanaH . ananyaprokte gatiratra naasti aNiiyaan.h hyatarkyamaNupramaaNaat.h .. 8.. naishhaa tarkeNa matiraapaneyaa proktaanyenaiva suGYaanaaya preshhTha . yaaM tvamaapaH satyadhR^itirbataasi tvaadR^iN^.hno bhuuyaannachiketaH prashhTaa .. 9.. jaanaamyahaM shevadhirityanityaM na hyadhruvaiH praapyate hi dhruvaM tat.h . tato mayaa naachiketashchito.agniH anityairdravyaiH praaptavaanasmi nityam.h .. 10.. kaamasyaaptiM jagataH pratishhThaaM kratoraanantyamabhayasya paaram.h . stomamahadurgaayaM pratishhThaaM dR^ishhTvaa dhR^ityaa dhiiro nachiketo.atyasraakshiiH .. 11.. taM durdarshaM guuDhamanupravishhTaM guhaahitaM gahvareshhThaM puraaNam.h . adhyaatmayogaadhigamena devaM matvaa dhiiro harshhashokau jahaati .. 12.. etachchhrutvaa samparigR^ihya martyaH pravR^ihya dharmyamaNumetamaapya . sa modate modaniiya.N hi labdhvaa vivR^ita.N sadma nachiketasaM manye .. 13.. anyatra dharmaadanyatraadharmaat.h anyatraasmaatkR^itaakR^itaat.h . anyatra bhuutaachcha bhavyaachchya yattatpashyasi tadvada .. 14.. sarve vedaa yatpadamaamananti tapaa.Nsi sarvaaNi cha yadvadanti . yadichchhinto brahmacharyaM charanti tatte pada.N sa.ngraheNa braviimyomityetat.h .. 15.. etad.hdhyevaaksharaM brahma etad.hdhyevaaksharaM param.h . etad.hdhyevaaksharaM GYaatvaa yo yadichchhati tasya tat.h .. 16.. etadaalambana.N shreshhThametadaalambanaM param.h . etadaalambanaM GYaatvaa brahmaloke mahiiyate .. 17.. na jaayate mriyate vaa vipashchin.h naayaM kutashchinna babhuuva kashchit.h . ajo nityaH shaashvato.ayaM puraaNo na hanyate hanyamaane shariire .. 18.. hantaa chenmanyate hantu.N hatashchenmanyate hatam.h . ubhau tau na vijaaniito naaya.N hanti na hanyate .. 19.. aNoraNiiyaanmahato mahiiyaan.h aatmaa.asya jantornihito guhaayaam.h . tamakratuH pashyati viitashoko dhaatuprasaadaanmahimaanamaatmanaH .. 20.. aasiino duuraM vrajati shayaano yaati sarvataH . kastaM madaamadaM devaM madanyo GYaatumarhati .. 21.. ashariira.N shariireshhvanavastheshhvavasthitam.h . mahaantaM vibhumaatmaanaM matvaa dhiiro na shochati .. 22.. naayamaatmaa pravachanena labhyo na medhayaa na bahunaa shrutena . yamevaishha vR^iNute tena labhyaH tasyaishha aatmaa vivR^iNute tanu.N svaam.h .. 23.. naavirato dushcharitaannaashaanto naasamaahitaH . naashaantamaanaso vaa.api praGYaanenainamaapnuyaat.h .. 24.. yasyaa brahma cha kshatraM cha ubhe bhavata odanaH . mR^ityuryasyopasechanaM ka itthaa veda yatra saH .. 25.. iti kaaThakopanishhadi prathamaadhyaaye dvitiiyaa vallii .. \addline ##\centerline{Part I}## ##\centerline{Canto III}## \medskip R^itaM pibantau sukR^itasya loke guhaaM pravishhTau parame paraardhe . chhaayaatapau brahmavido vadanti paJNchaagnayo ye cha triNaachiketaaH .. 1.. yaH seturiijaanaanaamaksharaM brahma yat.h param.h . abhayaM titiirshhataaM paaraM naachiketa.N shakemahi .. 2.. aatmaana.N rathitaM viddhi shariira.N rathameva tu . buddhiM tu saarathiM viddhi manaH pragrahameva cha .. 3.. indriyaaNi hayaanaahurvishhayaa.N steshhu gocharaan.h . aatmendriyamanoyuktaM bhoktetyaahurmaniishhiNaH .. 4.. yastvaviGYaanavaanbhavatyayuktena manasaa sadaa . tasyendriyaaNyavashyaani dushhTaashvaa iva saaratheH .. 5.. yastu viGYaanavaanbhavati yuktena manasaa sadaa . tasyendriyaaNi vashyaani sadashvaa iva saaratheH .. 6.. yastvaviGYaanavaanbhavatyamanaskaH sadaa.ashuchiH . na sa tatpadamaapnoti sa.nsaaraM chaadhigachchhati .. 7.. yastu viGYaanavaanbhavati samanaskaH sadaa shuchiH . sa tu tatpadamaapnoti yasmaad.hbhuuyo na jaayate .. 8.. viGYaanasaarathiryastu manaH pragrahavaannaraH . so.adhvanaH paaramaapnoti tadvishhNoH paramaM padam.h .. 9.. indriyebhyaH paraa hyarthaa arthebhyashcha paraM manaH . manasastu paraa buddhirbuddheraatmaa mahaanparaH .. 10.. mahataH paramavyaktamavyaktaatpurushhaH paraH . purushhaanna paraM ki.nchitsaa kaashhThaa saa paraa gatiH .. 11.. eshha sarveshhu bhuuteshhu guuDho.a.atmaa na prakaashate . dR^ishyate tvagryayaa buddhyaa suukshmayaa suukshmadarshibhiH .. 12.. yachchhedvaaN^manasii praaGYastadyachchhejGYaana aatmani . GYaanamaatmani mahati niyachchhettadyachchhechchhaanta aatmani .. 13.. uttishhThata jaagrata praapya varaannibodhata . kshurasya dhaaraa nishitaa duratyayaa durgaM pathastatkavayo vadanti .. 14.. ashabdamasparshamaruupamavyayaM tathaa.arasaM nityamagandhavachcha yat.h . anaadyanantaM mahataH paraM dhruvaM nichaayya tanmR^ityumukhaat.h pramuchyate .. 15.. naachiketamupaakhyaanaM mR^ityuprokta.N sanaatanam.h . uktvaa shrutvaa cha medhaavii brahmaloke mahiiyate .. 16.. ya imaM paramaM guhyaM shraavayed.h brahmasa.nsadi . prayataH shraaddhakaale vaa tadaanantyaaya kalpate . tadaanantyaaya kalpata iti .. 17.. iti kaaThakopanishhadi prathamaadhyaaye tR^itiiyaa vallii .. \addline ##\centerline{Part II}## ##\centerline{Canto I}## \medskip paraaJNchi khaani vyatR^iNat.h svayambhuuH tasmaatparaaN^pashyati naantaraatman.h . kashchiddhiiraH pratyagaatmaanamaikshat.h aavR^ittachakshuramR^itatvamichchhan.h .. 1.. paraachaH kaamaananuyanti baalaaH te mR^ityoryanti vitatasya paasham.h . atha dhiiraaM amR^itatvaM viditvaa dhruvamadhruveshhviha na praarthayante .. 2.. yena ruupaM rasaM gandhaM shabdaan.h spa{shaa.N}.rshcha maithunaan.h . etenaiva vijaanaati kimatra parishishhyate . etadvai tat.h .. 3.. svapnaantaM jaagaritaantaM chobhau yenaanupashyati . mahaantaM vibhumaatmaanaM matvaa dhiiro na shochati .. 4.. ya imaM madhvadaM veda aatmaanaM jiivamantikaat.h . iishaanaM bhuutabhavyasya na tato vijugupsate . etadvai tat.h .. 5.. yaH puurvaM tapaso jaatamad.hbhyaH puurvamajaayata . guhaaM pravishya tishhThantaM yo bhuutebhirvyapashyat.h . etadvai tat.h .. 6.. yaa praaNena saMbhavatyaditirdevataamayii . guhaaM pravishya tishhThantiiM yaa bhuutebhirvyajaayata . etadvai tat.h .. 7.. araNyornihito jaatavedaa garbha iva subhR^ito garbhiNiibhiH . dive dive iiDyo jaagR^ivadbhihavishhmadbhirmanushhyebhiragniH . etadvai tat.h .. 8.. yatashchodeti suuryo.astaM yatra cha gachchhati . taM devaaH sarve arpitaastadu naatyeti kashchana . etadvai tat.h .. 9.. yadeveha yatadamutra yadamutra tadanviha . mR^ityoH sa mR^ityumaapnoti ya iha naaneva pashyati .. 10.. manasaivedamaaptavyaM neha naanaa.asti ki.nchana . mR^ityoH sa mR^ityuM gachchhati ya iha naaneva pashyati .. 11.. aN^gushhThamaatraH purushho madhya aatmani tishhThati . iishaanaM bhuutabhavyasya na tato vijugupsate . etadvai tat.h .. 12.. aN^gushhThamaatraH purushho jyotirivaadhuumakaH . iishaano bhuutabhavyasya sa evaadya sa u shvaH . etadvai tat.h .. 13.. yathodakaM durge vR^ishhTaM parvateshhu vidhaavati . evaM dharmaan.h pR^ithak.h pashya.nstaanevaanuvidhaavati .. 14.. yathodakaM shuddhe shuddhamaasiktaM taadR^igeva bhavati . evaM munervijaanata aatmaa bhavati gautama .. 15.. iti kaaThakopanishhadi dvitiiyaadhyaaye prathamaa vallii .. \addline ##\centerline{Part II}## ##\centerline{Canto II}## \medskip puramekaadashadvaaramajasyaavakrachetasaH . anushhThaaya na shochati vimuktashcha vimuchyate . etadvai tat.h .. 1.. ha.NsaH shuchishhadvasuraantarikshasad.h hotaa vedishhadatithirduroNasat.h . nR^ishhadvarasadR^itasadvyomasad.h abjaa gojaa R^itajaa adrijaa R^itaM bR^ihat.h .. 2.. uurdhvaM praaNamunnayatyapaanaM pratyagasyati . madhye vaamanamaasiinaM vishve devaa upaasate .. 3.. asya visra.nsamaanasya shariirasthasya dehinaH . dehaadvimuchyamaanasya kimatra parishishhyate . etadvai tat.h .. 4.. na praaNena naapaanena martyo jiivati kashchana . itareNa tu jiivanti yasminnetaavupaashritau .. 5.. hanta ta idaM pravakshyaami guhyaM brahma sanaatanam.h . yathaa cha maraNaM praapya aatmaa bhavati gautama .. 6.. yonimanye prapadyante shariiratvaaya dehinaH . sthaaNumanye.anusa.nyanti yathaakarma yathaashrutam.h .. 7.. ya eshha supteshhu jaagarti kaamaM kaamaM purushho nirmimaaNaH . tadeva shukraM tad.hbrahma tedevaamR^itamuchyate . tasmi.NllokaaH shritaaH sarve tadu naatyeti kashchana . etadvai tat.h .. 8.. agniryathaiko bhuvanaM pravishhTo ruupaM ruupaM pratiruupo babhuuva . ekastathaa sarvabhuutaantaraatmaa ruupaM ruupaM pratiruupo bahishcha .. 9.. vaayuryathaiko bhuvanaM pravishhTo ruupaM ruupaM pratiruupo babhuuva . ekastathaa sarvabhuutaantaraatmaa ruupaM ruupaM pratiruupo bahishcha .. 10.. suuryo yathaa sarvalokasya chakshuH na lipyate chaakshushhairbaahyadoshhaiH . ekastathaa sarvabhuutaantaraatma na lipyate lokaduHkhena baahyaH .. 11.. eko vashii sarvabhuutaantaraatmaa ekaM ruupaM bahudhaa yaH karoti . tamaatmasthaM ye.anupashyanti dhiiraaH teshhaaM sukhaM shaashvataM netareshhaam.h .. 12.. nityo.anityaanaaM chetanashchetanaanaaM eko bahuunaaM yo vidadhaati kaamaan.h . tamaatmasthaM ye.anupashyanti dhiiraaH teshhaaM shaantiH shaashvatii netareshhaam.h .. 13.. tadetaditi manyante.anirdeshyaM paramaM sukham.h . kathaM nu tadvijaaniiyaaM kimu bhaati vibhaati vaa .. 14.. na tatra suuryo bhaati na chandrataarakaM nemaa vidyuto bhaanti kuto.ayamagniH . tameva bhaantamanubhaati sarvaM tasya bhaasaa sarvamidaM vibhaati .. 15.. iti kaaThopanishhadi dvitiiyaadhyaaye dvitiiyaa vallii .. \addline ##\centerline{Part II}## ##\centerline{Canto III}## \medskip uurdhvamuulo.avaak{}shaakha eshho.ashvatthaH sanaatanaH . tadeva shukraM tadbrahma tadevaamR^itamuchyate . tasmi.NllokaaH shritaaH sarve tadu naatyeti kashchana . etadvai tat.h .. 1.. yadidaM kiM cha jagat.h sarvaM praaNa ejati niHsR^itam.h . mahad.hbhayaM vajramudyataM ya etadviduramR^itaaste bhavanti .. 2.. bhayaadasyaagnistapati bhayaattapati suuryaH . bhayaadindrashcha vaayushcha mR^ityurdhaavati paJNchamaH .. 3.. iha chedashakad.hboddhuM praakshariirasya visrasaH . tataH sargeshhu lokeshhu shariiratvaaya kalpate .. 4.. yathaa.a.adarshe tathaa.a.atmani yathaa svapne tathaa pitR^iloke . yathaa.apsu pariiva dadR^ishe tathaa gandharvaloke chhaayaatapayoriva brahmaloke .. 5.. indriyaaNaaM pR^ithagbhaavamudayaastamayau cha yat.h . pR^ithagutpadyamaanaanaaM matvaa dhiiro na shochati .. 6.. indriyebhyaH paraM mano manasaH sattvamuttamam.h . sattvaadadhi mahaanaatmaa mahato.avyaktamuttamam.h .. 7.. avyaktaattu paraH purushho vyaapako.aliN^ga eva cha . yaM GYaatvaa muchyate janturamR^itatvaM cha gachchhati .. 8.. na sa.ndR^ishe tishhThati ruupamasya na chakshushhaa pashyati kashchanainam.h . hR^idaa maniishhaa manasaa.abhiklR^ipto ya etadviduramR^itaaste bhavanti .. 9.. yadaa paJNchaavatishhThante GYaanaani manasaa saha . buddhishcha na vicheshhTate taamaahuH paramaaM gatim.h .. 10.. taaM yogamiti manyante sthiraamindriyadhaaraNaam.h . apramattastadaa bhavati yogo hi prabhavaapyayau .. 11.. naiva vaachaa na manasaa praaptuM shakyo na chakshushhaa . astiiti bruvato.anyatra kathaM tadupalabhyate .. 12.. astiityevopalabdhavyastattvabhaavena chobhayoH . astiityevopalabdhasya tattvabhaavaH prasiidati .. 13.. yadaa sarve pramuchyante kaamaa ye.asya hR^idi shritaaH . atha martyo.amR^ito bhavatyatra brahma samashnute .. 14.. yathaa sarve prabhidyante hR^idayasyeha granthayaH . atha martyo.amR^ito bhavatyetaavaddhyanushaasanam.h .. 15.. shataM chaikaa chaM hR^idayasya naaDyaH taasaaM muurdhaanamabhiniHsR^itaikaa . tayordhvamaayannamR^itatvameti vishhvaN^N^anyaa utkramaNe bhavanti .. 16.. aN^gushhThamaatraH purushho.antaraatmaa sadaa janaanaaM hR^idaye sa.nnivishhTaH . taM svaachchhariiraatpravR^ihenmuJNjaadiveshhiikaaM dhairyeNa . taM vidyaachchhukramamR^itaM taM vidyaachchhukramamR^itamiti .. 17.. mR^ityuproktaaM nachiketo.atha labdhvaa vidyaametaaM yogavidhiM cha kR^itsnam.h . brahmapraapto virajo.abhuudvimR^ityuH anyo.apyevaM yo vidadhyaatmameva .. 18.. saha naavavatu . saha nau bhunaktu . saha viiryaM karavaavahai . tejasvinaavadhiitamastu maa vidvishhaavahai .. 19.. AUM shaantiH shaantiH shaantiH .. iti kaaThakopanishhadi dvitiiyaadhyaaye tR^itiiyaa vallii .. \addline AUM saha naavavatu . saha nau bhunaktu . sahaviiryaM karavaavahai . tejasvi naavadhiitamastu . maa vidvishhaavahai .. AUM shaantiH shaantiH shaantiH .. \medskip AUM tat.h sat.h .. #endindian \end{document} % ---- % send Sanskrit texts, hindi/marathi/bengali/gujarathi songs, % corrections, etc to Avinash Chopde (avinash@acm.org) % ----