\documentstyle[12pt,multicol,itrans]{article} #include=ijag.inc \portraitwide \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagenumbering{itrans} %@@1 % File name : muktikaa.itx %-------------------------------------------- % Text title : Excerpts from MUKTIKAA UPANISHHAD % Author : % Language : sanskrit % Subject : religion % Description/comments : % Transliterated by : Sunder Hattangadi(gourish@internet1.net) % Proofread by : Sunder Hattangadi(gourish@internet1.net) % Latest update : 1/2/98 % Send corrections to : Sunder Hattangadi(gourish@internet1.net) % % Special Instructions : i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,article.sty % Transliteration scheme: ITRANS 5.1 % Site access :ftp://jaguar.cs.utah.edu/private/sanskrit/index.html %----------------------------------------------------- % The text is to be used for personal studies and research only. % Any use for commercial purpose is prohibited as a 'gentleman's' agreement. %@@1 % % Please ignore the following commands upto #indian and others with \ mark, % which are needed for devanaagarii output and formatting. %-------------------------------------------------------- \begin{document} \centerline{Excerpts from MUKTIKAA UPANISHHAD} #indian \centerline{\LARGEdvng .. muktikaa upanishhat.h..} \medskip\hrule##\begin{multicols}{2}##\obeyspaceslines{ %-------------------------------------------------------- ऋग्वेदस्य तु शाखाः स्युरेकविंशतिसंख्यकाः . नवाधिकशतं शाखा यजुशो मारुतात्मज .. सहस्रसंख्यया जाताः शाखाः साम्नः परंतप . अथर्वणस्य शाखाः स्युः पंचाशद्भेदतो हरे .. एकैकस्यास्तु शाखाया एकैकोपनिषन्मता . तासामेकामृचं यश्च पठते भक्तितो मयि .. स मत्सायुज्यपदवीं प्राप्नोति मुनिदुर्लभाम् . इयं कैवल्यमुक्तिस्तु केनोपायेन सिद्ध्यति . मांडूक्यमेकमेवालं मुमुक्षूणां विमुक्तये .. तथाप्यसिद्धं चेज्ज्ञानं दशोपनिषदं पठ . ज्ञानं लब्ध्वा चिरादेव मामकं धाम यास्यसि .. तथापि दृढता नो चेद्विज्ञानस्याञ्जनासुत . द्वात्रिंशाख्योपनिषदं समभ्यस्य निवर्तय .. विदेहमुक्ताविच्छा चेदोष्टरशतं पठ . तासं क्रमं सशांतिं च श्रुणु वक्ष्यामि तत्त्वतः .. ईशकेनकठप्रश्नमुंडमांडूक्यतित्तिरिः . ऐतरेयं च छांदोग्यं बृहदारण्यकं तथा .. ब्रह्मकैवल्यजाबालश्वेताश्वो हंस आरुणिः . गर्भो नारायणो हंसो बिन्दुर्नादशिरः शिखा .. मैत्रायणी कौषीतकी बृहज्जाबालतापनी . कालाग्निरुद्रमैत्रेयी सुबालक्षुरिमन्त्रिका .. सर्वसारं निरालंबं रहस्यं वज्रसूचिकम् . तेजोनादध्यानविद्यायोगतत्त्वात्मबोधकम् .. परिव्राट् त्रिशिखि सीता चूडा निर्वाणमंडलम् . दक्षिणा शरभं स्कंदं महानारायणाव्हयम् .. रहस्यं रामतपनं वासुदेवं च मुद्गलम् . शांडिल्यं पइंगलं भिक्षुमहच्छारीरकं शिखा .. तुरीयातीतसंन्यासपरिव्रजाक्षमालिका . अव्यक्तैकाक्षरं पूर्णा सूर्याक्ष्यध्यात्मकुंडिका .. सावित्र्यात्मा पाशुपतं परं ब्रह्मावधूतकम् . त्रिपुरातपनं देवीत्रिपुरा कठभावना .. हृदयं कुंडली भस्म रुद्राक्षगणदर्शनम् .. तारसारमहावाक्यपंचब्रह्माग्निहोत्रकम् . गोपालतपनं कृष्णं याज्ञवल्क्यं वराहकम् .. शाट्यायनि हयग्रीवं दत्तात्रेयं च गारुडम् . कलिजाबालिसौभाग्यरहस्यऋचमुक्तिका .. एवमष्टोत्तरशतं भावनात्रयनाशनम् . ज्ञानवैराग्यदं पुंसां वासनात्रयनाशनम् .. गृहीत्वाष्टोत्तरशतं ये पठंति द्विजोत्तमाः . प्रारब्धक्षयपर्यंतं जीवन्मुक्ता भवंति ते .. }##\end{multicols}##\obeyspaceslines ऐतरेयकौषितकीनादबिंद्वात्मप्रबोधनिर्वाणमुद्गलाक्षमालिकात्रिपुरासौभाग्य\- बह्वृचानामृग्वेदगतानां दशसंख्याकानामुपनिषदां वाङ्मे मनसीति शांतिः .. ईशावास्यबृहदारण्यजबालहंसपरमहंससुबालमन्त्रिकानिरालंबत्रिशिखीब्राह्मणमंडलब्राह्म\- णाद्वयतारकपइंगलभिक्षुतुरीयातीताध्यात्मतारसारयाज्ञवल्क्यशाट्यायनीमुक्तिकानां शुक्लयजुर्वेदगतानामेकोनविंशतिसंख्याकानामुपनिषदां पूर्णमद इति शांतिः .. कठवल्लीतैत्तिरीयकब्रह्मकैवल्यश्वेताश्वतरगर्भनारायणामृतबिंद्वमृतनादकालाग्निरुद्रक्षुरिका\- सर्वसारशुकरहस्यतेजोबिंदुध्यानबिंदुब्रह्मविद्यायोगतत्त्वदक्षिणामूर्तिस्कंदशारीरक\- योगशिखैकाक्षराक्ष्यवधूतकठरुद्रहृदययोगकुंडलिनीपंचब्रह्मप्राणाग्निहोत्रवराहकलिसंतरण\- सरस्वतीरहस्यानां कृष्णयजुर्वेदगतानां द्वात्रिंशत्संख्याकानामुपनिषदां सह नाववत्विति शांतिः .. केनच्छांदोग्यारुणिमैत्रायणिमैत्रेयीवज्रसूचिकायोगचूडामणिवासुदेवमहत्संन्यासाव्यक्तकुंडिका\- सावित्रीरुद्राक्षजाबालदर्शनजाबालीनां सामवेदगतानां षोडशसंख्याकानामुपनिषदामाप्यायंत्विति शांतिः .. प्रश्नमुंडकमांडुक्याथर्वशिरोऽथर्वशिखाबृहज्जाबालनृसिंहतापनीनारदपरिव्राजकसीताशरभ\- महानारायणरामरहस्यरामतापनीशांडिल्यपरमहंसपरिव्राजकान्नपूर्णासूर्यात्मपाशुपत\- परब्रह्मत्रिपुरातपनदेवीभावनाब्रह्मजाबालगणपतिमहावाक्यगोपालतपनकृष्णहयग्रीव\- दत्तात्रेयगारुडानामथर्ववेदगतानामेकत्रिंशत्संख्याकानामुपनिषदां भद्रं कर्णेभिरिति शांतिः .. #endindian \obeylines\medskip\hrule\medskip \rm{Please send corrections to Sunder Hattangadi(gourish@internet1.net); Last updated \today} \end{document}