%From: sohum@ms.uky.edu %Date: Fri, 2 Aug 1996 14:45:01 -0400 (EDT) %Standard front to be used for Sanskrit. % >>>>>>>> ITRANS 5.0 Used <<<<<<<<<< % >>>>>>>> Uses Devnag fonts. Devnac stuff omitted. <<<<<<<<< %Needs sdvng.ifm. If you don't have it start with dvngfull.ifm %and make the following change: %% The line %% itrans: DEFAULTVOWEL a ; %% Should be changed to: %% itrans: DEFAULTVOWEL half ; %% % This change lets you type jagat and produces output as if you have % jagat.h (instead of jagata) %%%%%%%%%% % User Configuration Option -- One column or Two column output. %\def\maketwocolumn{YES} % Uncomment this for 2-column printing %\def\makelandscape{YES} % Uncomment this for landscape format \pagestyle{empty} %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% %% Special Ligatures: %% %% A crude attempt to restore some of the ligatures of the original %% Velthuis fonts. These don't get invoked in ITRANS since they have more than %% two consonants. %% So we make a macro, using the same sequence that you would type %% had it been allowed in ITRANS. Of course, you need an extra "\". %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \def\dvyu{\char149\kRn{-0.3}\sBs{-0.25}{\char0}\kRn{0.3}}%special ligature \def\dvya{\char149}%special ligature \def\dvra{\char146\kRn{-0.52}\sBs{-0.3}{\char125}\kRn{-0.1}} %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% %% Vedic symbols. Other special symbols may be attached here too. %sannatara mark (underbar)-prefix - not convenient for typing, methinks! \def\u#1{\underline{\rule[-0.5em]{0em}{1em}#1}} %svarita mark(overbar)-prefix - ditto \def\s#1{#1\kRn{-0.12}\rule[0.8em]{0.1em}{0.5em}} % alt.sannatara (underbar) - I like this, just gets added as a postfix. \def\`{\kRn{-1.5} \rule[-0.5em]{0.5em}{0.1em}\kRn{0.2}} %alt. svarita (overbar) - ditto. \def\'{\kRn{-0.12}\rule[0.8em]{0.1em}{0.5em}} % kampa marks. make more as needed. %kampa short \def\kp{ 1\`\' } \def\Kp{ 3\`\' } % kampa long % Vedic anusvara(?) with chandrabindu. \def\m+{\sBs{-0.30}{\char32}\kRn{-0.5}\sBs{0.50}{\char94}} % from startsong command: \def\-{{\englfont -}}% \def\.{{\englfont .}}% %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% \documentstyle{article} \input idevn.tex % TeX macros that ease ITRANS devanagari font usage %%%%%%%%%%%% Counter gimmicks. Edit and uncomment if needed. %% Also other misc. commands if needed. Here they are samples! % \newcommand{\SC}{\stepcounter{scounter}\arabic{scounter}} % \newcounter{scounter} % \newcommand{\addline}{\medskip\hrule\medskip} %\newcommand{\SCOUNT}{\stepcounter{scounter}\arabic{scounter}} %\newcounter{scounter} %\newcommand{\BCOUNT}{\stepcounter{bcounter}\arabic{bcounter}} %\newcounter{bcounter} %\newcommand{\CCOUNT}{\stepcounter{ccounter}\arabic{ccounter}} %\newcounter{ccounter} %\newcommand{\resetCCOUNT}{\setcounter{ccounter}{0}} %\newcommand{\addline}{\medskip\hrule\medskip} %\newcommand{\separate}{\medskip\hrule\medskip\setcounter{scounter}{0}} %%%% Edit this if needed, default should be ok for most users. \ifx\undefined\maketwocolumn % --- One column output \let\usedvng=\largedvng % 17pt devanagari font % \let\usedvng=\Hugedvng % bigger devanagari font \let\smallcmr=\eightrm \let\titlefont=\tenrm \else % --- Two column output \let\usedvng=\normaldvng % 10pt devanagri font \let\smallcmr=\sixrm \let\titlefont=\eightrm \fi %%%%%%%%%% % font options (normaldvng, largedvng, etc): % sizes: normal < large < Large < LARGE < huge < Huge %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % if needed, redefine "space" to allow each input line to be broken into % multiple output lines (\let =~ is the default, which enforces line rule) % That has to done in the idevn.tex file, or add this command after % \startsong in your input file: % {\global\let =\ }% Comment this out for: 1 input line --> 1 output line % (you cannot uncomment the command here, it has to appear after \startsong) %----- % ** Frans's font....(Metafont) #indianifm=sdvng.ifm % ITRANS command Here s means Sanskrit mode, so halanta is default! #indianfont=\fransdvng #useshortmarkers % this allows use of ## (beginindian) and ## (endindian) % ----------------------------------------------------------------- % Page Settings \ifx\undefined\makelandscape % Use Portrait Size Page \portraitpage % use a slightly wider page \addtolength{\textwidth}{0.25in} \else % Use Landscape Size Page \landscapepage \fi % ----------------------------------------------------------------- % The idevn.tex file is now included with ITRANS 4.0, but it has % a new method of specifying the songtitle (using printtitle). % For backward compatibility, need to define songtitle. \def\songtitle#1#2#3#4{% \film{#1}\singer{#2}\lyrics{#3}\music{#4}\printtitle} % ----------------------------------------------------------------- \font\titled=dvng10 scaled\magstep1 \raggedright % since the words are long, this reduces the long % gaps that appear when TeX justifies the lines. %\parskip 3 pt % to slightly increase the space between the shlokas. \parindent 0pt \begin{document} \usedvng % use whatever font the user wants...default normaldvng \englfont % usedvng makes default font indian, restore english font % end from startsong command % %%%%% If two columns are used, put in a title as needed. \ifx\undefined\maketwocolumn \relax \else \twocolumn[\centerline{##\titled ##}\bigskip] \fi %\hrule height0.4pt % ----------------------- End of Preamble ------------------------ %Invoke indian font #indian %% The default font is Indian. I often prefer to start with % ## and make the default English. The TeX and other commands % behave unifromly this way! %% The file should end with % #endindian % \end{document} ## %From: Kartik \centerline{##\LARGEdvng taittiriiyopanishhat.h##} \medskip \centerline{taittiriiyopanishhat.h\footnote{Send corrections to Kartik at kartik@Eng.Auburn.EDU Avinash Sathaye sohum@ms.uky.edu}} ## \medskip AUM shrii gurubhyo namaH . ha\`ri\`H AUM . \medskip% AUM shaM no\' mi\`traH shaM varu\'NaH . shaM no\' bhavatvarya\`maa . shaM na\` indro\` bR^iha\`spatiH\' . shaM no\` vishhNu\'rurukra\`maH . namo\` brahma\'Ne . nama\'ste vaayo . tvame\`va pra\`tyaxaM\` brahmaa\'si . tvame\` vapra\`tyaxaM\` brahma\' vadishhyaami . R^i\`taM va\'dishhyaami . sa\`tyaM va\'dishhyaami . tanmaama\'vatu . tadva\`ktaara\'mavatu . ava\'tu\` maam.h . ava\'tu va\`ktaara\'m.h . \medskip% AUM shaanti\`H shaanti\`H shaanti\'H .. 1.. iti prathamo.anuvaakaH .. \medskip% AUM shiixaaM vyaa\'khyaasyaa\`maH . varNa\`H svaraH . maatraa\` balam.h . saama\' santaa\`naH . ityuktaH shii\'xaadhyaa\`yaH .. 1.. iti dvitiiyo.anuvaakaH .. \medskip% sa\`ha nau\` yashaH . saha nau bra\'hmavarchasam.h . athaataH sa\m+ hitaayaa upanishhadam vyaa\'khyaasyaa\`maH . paJNchasvadhika\'raNe\`shhu . adhilokamadhijyautishhamadhividyamadhipraja\'madhyaa\`tmam.h . taa mahaasa\m+ hitaa i\'tyaacha\`xate . athaa\'dhilo\`kam.h . \medskip% pR^ithivii puu\'rvaruu\`pam.h . dyaurutta\'raruu\`pam.h . aakaa\'shaH sa\`ndhiH .. 1.. \medskip% vaayu\'H sandhaa\`nam.h . itya\'dhilo\`kam.h . athaa\'dhijau\`tishham.h . agniH puu\'rvaruu\`pam.h . aaditya utta\'raruu\`pam.h . aa\'paH sa\`ndhiH . vaidyuta\'H sandhaa\`nam.h . itya\'dhijyau\`tishham.h . athaa\'dhivi\`dyam.h . aachaaryaH puu\'rvaruu\`pam.h .. 2.. \medskip% antevaasyutta\'raruu\`pam.h . vi\'dyaa sa\`ndhiH . pravachana\'\m+ sandhaa\`nam.h . itya\'dhivi\`dyam.h . athaadhi\`prajam.h . maataa puu\'rvaruu\`pam.h . pitotta\'raruu\`pam.h . pra\'jaa sa\`ndhiH . prajanana\'\m+ sandhaa\`nam.h . ityadhi\`prajam.h .. 3.. \medskip% athaadhyaa\`tmam.h . adharaa hanuH puu\'rvaruu\`pam.h . uttaraa hanurutta\'raruu\`pam.h . vaaksa\`ndhiH . jihvaa\'sandhaa\`nam.h . ityadhyaa\`tmam.h . itiimaa ma\'haasa\`\m+ hitaaH . ya evametaa mahaasa\m+ hitaa vyaakhyaa\'taa ve\`da . sandhiiyate praja\'yaa pa\`shubhiH . brahmavarchasenaannaadyena suvargyeNa\' loke\`na .. 4.. iti tR^itiiyo.anuvaakaH .. \medskip% yashchhanda\'saamR^ishhabho vi\`shvaruu\'paH . chhando\`bhyo.adhya\`mR^itaa\'tsaMba\`bhuuva\' . sa mendro\' me\`dhayaa\' spR^iNotu . \medskip% a\`mR^ita\'sya deva\` dhaara\'No bhuuyaasam.h . sharii\'raM me\` vicha\'rshhaNam.h . ji\`hvaa me\` madhu\'mattamaa . karNaa\'bhyaaM bhuuri\` vishru\'vam.h . \medskip% brahma\'NaH ko\`sho\'.asi me\`dhayaa pi\'hitaH . shru\`taM me\' gopaaya . aa\`vaha\'ntii vitanvaa\`naa .. 1.. \medskip% ku\`rvaa\`Naa.achiira\'maa\`tmana\'H . vaasaa\'\m+ si\` mama\` gaava\'shcha . a\`nna\`paa\`ne cha\' sarva\`daa . tato\' me\` shriya\`maava\'ha . \medskip% lo\`ma\`shaaM pa\`shubhi\'H sa\`ha svaahaa\' . aa maa\'yantu brahmachaa\`riNa\`H svaahaa\' . vi maa\'.a.ayantu brahmachaa\`riNa\`H svaahaa\' . \medskip% pra maa\'.a.ayantu brahmachaa\`riNa\`H svaahaa\' . damaa\'yantu brahmachaa\`riNa\`H svaahaa\' . shamaa\'yantu brahmachaa\`riNa\`H svaahaa\' .. 2.. \medskip% yasho\` jane\'.asaani\` svaahaa\' . shreyaa\`n.h vasya\'so.asaani\` svaahaa\' . taM tvaa\' bhaga\` pravi\'shaani\` svaahaa\' . sa maa\' bhaga\` pravi\'sha\` svaahaa\' . tasmi\'n tsahasra\'shaakhe nibha\'gaa\`haM tvayi\' mR^ije\` svaahaa\' . yathaa.a.apa\`H prava\'taa\`.a.ayanti\' yathaa\` maasaa\' aharja\`ram.h . e\`vaM maaM bra\'hmachaa\`riNa\'H . dhaata\`raaya\'ntu sa\`rvata\`H svaahaa\' . pra\`ti\`ve\`sho\'.asi\` pra maa\' bhaahi\` pra maa\' padyasva .. 3.. iti chaturtho.anuvaakaH .. \medskip% bhuurbhuva\`H suva\`riti\` vaa e\`taasti\`sro vyaahR^i\'tayaH . taasaa\'mu ha smai\`taaM cha\'tu\`rthiim.h . maahaa\'chamasya\`H prave\'dayate . maha\` iti . tat.h brahma\' . sa aa\`tmaa . aN^gaa\'nya\`nyaa de\`vataa\'H . bhuuriti\` vaa a\`yaM lo\`kaH . bhuva\` itya\`ntari\'xam.h . suva\`ritya\`sau lo\`kaH .. 1.. \medskip% maha\` ityaa\'di\`tyaH . aa\`di\`tyena\` vaava sarve\' lo\`ka mahii\'yante . bhuuriti\` vaa a\`gniH . bhuva\` iti\' vaa\`yuH . suva\`rityaa\'di\`tyaH . maha\` iti\' chandramaa\'H . cha\`ndrama\'saa\` vaava sarvaa\'Ni\` jyotii\'\m+ shhi\` mahii\'yante . bhuuriti\` vaa R^ichaH . bhuva\` iti\` saamaa\'ni . \medskip% suva\`riti\` yajuu\'\m+ shhi .. 2.. \medskip% maha\` iti\` brahma\' . brahma\'Naa\` vaava sarve\' ve\`daa mahii\'yante . bhuuriti\` vai praa\`NaH . bhuva\` itya\'paa\`naH . suva\`riti\' vyaa\`naH . maha\` ityanna\'m.h . anne\'na\` vaava sarve\' praa\`Na mahii\'yante . taa vaa e\`taashchata\'srashchatu\`rdha . chata\'srashchatasro\` vyaahR^i\'tayaH . taa yo veda\' . \medskip% sa veda\` brahma\' . sarve\'.asmai de\`vaa ba\`limaava\'hanti .. 3.. iti paJNchamo.anuvaakaH .. \medskip% sa ya e\`shho\'.anta\'rahR^idaya aakaa\`shaH . tasmi\'nna\`yaM puru\'shho mano\`maya\'H . amR^i\'to hira\`Nmaya\'H . anta\'reNa\` taalu\'ke . ya e\`shha stana\' ivaava\`laMba\'te . se\'ndrayo\`niH . yatraa\`sau ke\'shaa\`nto vi\`varta\'te . vya\`pohya\' shiirshhakapaa\`le . bhuuritya\`gnau prati\'tishhThati . \medskip% bhuva\` iti\' vaa\`yau .. 1.. \medskip% suva\`rityaa\'di\`tye . maha\` iti\` brahma\'Ni . aa\`pnoti\` svaaraa\'jyam.h . aa\`pnoti\` mana\'sa\`spati\'m.h . vaak.hpa\'ti\`shchaxu\'shhpatiH . shrotra\'patirvi\`GYaana\'patiH . e\`tattato\' bhavati . aa\`kaa\`shasha\'riira\`M brahma\' . sa\`tyaatma\' praa\`Naaraa\'ma\`M mana\' aana\`ndam.h . \medskip% shaanti\'samR^iddhama\`mR^ita\'m.h . iti\' praachiinayo\`gyopaa\'ssva .. 2.. iti shhashhTho.anuvaakaH .. \medskip% pR^i\`thi\`vya\'ntarixa\`M dyaurdisho\'.avaantaradi\`shaaH . a\`gnirvaa\`yuraa\'di\`tyashcha\`ndramaa\` naxa\'traaNi . aapa\` oshha\'dhayo\` vana\`spata\'ya aakaa\`sha aa\`tmaa . itya\'dhibhuu\`tam.h . athaadhyaa\`tmam.h . praa\`No vyaa\`no\'.apaa\`na u\'daa\`naH sa\'maa\`naH . chaxu\`H shrotra\`M mano\` vaak.h tvak.h . charma\' maa\`\m+ sa\m+ snaavaasthi\' ma\`jjaa . e\`tada\'dhivi\`dhaaya\` R^ishhi\`ravo\'chat.h . paaN^kta\`M vaa i\`da\m+ sarva\'m.h . paaN^kte\'nai\`va paaN^kta\'\m+ spR^iNo\`tiiti\' .. 1.. iti saptamo.anuvaakaH .. \medskip% omiti\` brahma\' . omitii\`da\m+ sarva\'m.h . omitye\`tada\'nukR^itirha sma\` vaa a\`pyo shraa\'va\`yetyaashraa\'vayanti . omiti\` saamaa\'ni gaayanti . o\m+ shomiti\' sha\`straaNi\' sha\m+ santi . omitya\'dhva\`ryuH pra\'tiga\`raM prati\'gR^iNaati . omiti\` brahmaa\` prasau\'ti . omitya\'gniho\`tramanu\'jaanaati . omiti\' braahma\`NaH pra\'va\`xyannaa\'ha brahmopaa\'pnavaa\`niiti\' . brahmai\`vopaa\'pnoti .. 1.. ityashhTamo.anuvaakaH .. \medskip% R^itaM cha svaadhyaayaprava\'cha\`ne cha . satyaM cha svaadhyaayaprava\'chane\` cha . tapashcha svaadhyaayaprava\'chane\` cha . damashcha svaadhyaayaprava\'chane\` cha . shamashcha svaadhyaayaprava\'chane\` cha . agnayashcha svaadhyaayaprava\'chane\` cha . agnihotraM cha svaadhyaayaprava\'chane\` cha . atithayashcha svaadhyaayaprava\'chane\` cha . maanushhaM cha svaadhyaayaprava\'chane\` cha . prajaa cha svaadhyaayaprava\'chane\` cha . prajanashcha svaadhyaayaprava\'chane\` cha . prajaatishcha svaadhyaayaprava\'chane\` cha . satyamiti satyavachaa\' raathii\`taraH . tapa iti taponityaH pauru\'shi\`shhTiH . svaadhyaayapravachane eveti naako\' maud.hga\`lyaH . taddhi tapa\'staddhi\` tapaH .. 1.. iti navamo.anuvaakaH .. \medskip% a\`haM vR^i\`xasya\` reri\'vaa . kii\`rtiH pR^i\`shhThaM gi\`reri\'va . uu\`rdhvapa\'vitro vaa\`jinii\'va sva\`mR^ita\'masmi . dravi\'Na\`\m+ sava\'rchasam.h . sumedha a\'mR^ito\`xitaH . iti trishaN^korvedaa\'nuva\`chanam.h .. 1.. iti dashamo.anuvaakaH .. \medskip% vedamanuuchyaachaaryontevaasinama\'nushaa\`sti . satya\`M vada . dharma\`M chara . svaadhyaa\'yaanmaa pra\`madaH . aachaaryaaya priyaM dhanamaahR^itya prajaatantuM maa vya\'vachchhe\`tsiiH . satyaanna prama\'dita\`vyam.h . dharmaanna prama\'dita\`vyam.h . kushalaanna prama\'dita\`vyam.h . bhuutyai na prama\'dita\`vyam.h . svaadhyaayapravachanaabhyaaM na prama\'dita\`vyam.h .. 1.. \medskip% devapitR^ikaaryaabhyaaM na prama\'dita\`vyam.h . maatR^i\'devo\` bhava . pitR^i\'devo\` bhava . aachaarya\'devo\` bhava . atithi\'devo\` bhava . yaanyanavadyaani\' karmaa\`Ni . taani sevi\'tavyaa\`ni . no i\'taraa\`Ni . yaanyasmaaka\m+ sucha\'ritaa\`ni . \medskip% taani tvayo\'paasyaa\`ni .. 2.. \medskip% no i\'taraa\`Ni . ye ke chaarumachchhreyaa\'\m+ so braa\`hmaNaaH . teshhaaM tvayaa.a.asanena prashva\'sita\`vyam.h . shraddha\'yaa de\`yam.h . \medskip% ashraddha\'yaa.ade\`yam.h . shriyaa de\`yam.h . hri\'yaa de\`yam.h . bhi\'yaa de\`yam.h . sa.nvi\'daa de\`yam.h . \medskip% atha yadi te karmavichikitsaa vaa vR^ittavichiki\'tsaa vaa\` syaat.h .. 3.. \medskip% ye tatra braahmaNaa\'H saMma\`rshinaH . yuktaa\' aayu\`ktaaH . aluuxaa\' dharma\'kaamaa\`H syuH . yathaa te\' tatra\' varte\`ran.h . \medskip% tathaa tatra\' varte\`thaaH . athaabhyaa\'khyaa\`teshhu . ye tatra braahmaNaa\'H saMma\`rshinaH . yuktaa\' aayu\`ktaaH . aluuxaa\' dharmakaamaa\`H syuH . yathaa te\' teshhu\' varte\`ran.h . tathaa teshhu\' varte\`thaaH . eshha\' aade\`shaH . eshha u\'pade\`shaH . eshhaa ve\'dopa\`nishhat.h . etada\'nushaa\`sanam.h . evamupaa\'sita\`vyam.h . evamu chaita\'dupaa\`syam.h .. 4.. ityekaadasha.anuvaakaH .. \medskip% shaM no\' mi\`traH shaM varu\'NaH . shaM no\' bhavatvarya\`maa . shaM na\` indro\` bR^iha\`spatiH . shaM no vishhNu\'rurukra\`maH . namo\` brahma\'Ne . nama\'ste vaayo . tvame\`va pra\`tyaxa\`M brahmaa\'si . tvaame\`va pra\`tyaxa\`M brahmaavaa\'dishham.h . R^i\`tama\'vaadishham.h . sa\`tyama\'vaadishham.h . tanmaamaa\'viit.h . tadva\`ktaara\'maaviit.h . aavii\`nmaam.h . aavii\'dva\`ktaara\'m.h . AUM shaanti\`H shaanti\`H shaanti\'H .. 1.. iti dvaadasho.anuvaakaH .. \medskip% \medskip .. iti shiixaavallii samaaptaa .. \medskip \medskip% AUM sa\`ha naa\'vavatu . sa\`ha nau\' bhunaktu . sa\`ha vii\`rya\'M karavaavahai . te\`ja\`svi naa\`vadhii\'tamastu\` maa vi\'dvishhaa\`vahai\' . \medskip% AUM shaanti\`H shaanti\`H shaanti\'H .. \medskip\hrule\medskip \medskip% AUM bra\`hma\`vidaa\'pnoti\` para\'m.h . tade\`shhaa.abhu\'ktaa . \medskip% sa\`tyaM GYaa\`nama\'na\`ntaM brahma\' . yo ve\'da\` nihi\'ta\`M guhaa\`yaaM para\`me vyo\'man.h . so\'.ashnu\`te sarvaa\`n.h kaamaa\'ntsa\`ha . brahma\'Naa vipa\`shchiteti\' .. tasmaa\`dvaa e\`tasmaa\'daa\`tmana\' aakaa\`shaH saMbhuu\'taH . aa\`kaa\`shaadvaa\`yuH . vaa\`yora\`gniH . a\`gneraapa\'H . a\`d.hbhyaH pR^i\'thivii\` . \medskip% pR^i\`thi\`vyaa oshha\'dhayaH . oshha\'dhii\`bhyonna\'m.h . annaa\`tpuru\'shhaH . sa vaa eshha purushho.annna\'rasa\`mayaH . tasyeda\'meva\` shiraH . \medskip% ayaM daxi\'NaH pa\`xaH . ayamutta\'raH pa\`xaH . ayamaatmaa\' . idaM puchchha\'M prati\`shhThaa . \medskip% tadapyeshha shlo\'ko bha\`vati .. 1.. iti prathamo.anuvaakaH .. \medskip% annaa\`dvai pra\`jaaH pra\`jaaya\'nte . yaaH kaashcha\' pR^ithi\`vii\m+ shri\`taaH . atho\` annenai\`va jii\'vanti . athai\'na\`diipa\' yantyanta\`taH . anna\`\m+ hi bhuu\`taanaa\`M jyeshhTha\'m.h . tasmaa\'t.h sarvaushha\`dhamu\'chyate . sarva\`M vai te.anna\'maapnuvanti . ye.anna\`M brahmo\`paasa\'te . anna\`\m+ hi bhuu\`taanaa\`M jyeshhTha\'m.h . tasmaa\'t.h sarvaushha\`dhamu\'chyate . annaa\'d.h bhuu\`taani\` jaaya\'nte . jaa\`taanyannen\'a vardhante . adyate.atti cha\' bhuutaa\`ni . tasmaadannaM taduchya\'ta i\`ti . tasmaadvaa etasmaadanna\'rasa\`mayaat.h . anyo.antara aatmaa\' praaNa\`mayaH . tenai\'shha puu\`rNaH . sa vaa eshha purushhavi\'dha e\`va . tasya puru\'shhavi\`dhataam.h . anvaya\'M purushha\`vidhaH . tasya praaNa\' eva\` shiraH . vyaano daxi\'NaH pa\`xaH . apaana utta\'raH pa\`xaH . aakaa\'sha aa\`tmaa . pR^ithivii puchchha\'M prati\`shhThaa . tadapyeshha shloko\' bha\`vati .. 1.. iti dvitiiyo.anuvaakaH .. \medskip% praa\`NaM de\`vaa anu\` praaNa\'nti . ma\`nu\`shhyaa\'H pa\`shava\'shcha\` ye . praa\`No hi bhuu\`taanaa\`maayu\'H . tasmaa\'t.h sarvaayu\`shhamu\'chyate . sarva\'me\`va ta\` aayu\'ryanti . ye praa\`NaM brahmo\`paasa\'te . praaNo hi bhuutaa\'naamaa\`yuH . tasmaat.h sarvaayushhamuchya\'ta i\`ti . tasyaishha eva shaarii\'ra aa\`tmaa . ya\'H puurva\`sya . tasmaadvaa etasmaa\'t.h praaNa\`mayaat.h . anyo.antara aatmaa\' mano\`mayaH . tenai\'shha puu\`rNaH . sa vaa eshha purushhavi\'dha e\`va . tasya puru\'shhavi\`dhataam.h . anvaya\'M purushha\`vidhaH . tasya yaju\'reva\` shiraH . R^igdaxi\'NaH pa\`xaH . saamotta\'raH pa\`xaH . aade\'sha aa\'tmaa . atharvaaN^girasaH puchchha\'M prati\`shhThaa . tadapyeshha shloko\' bha\`vati .. 1.. iti tR^itiiyo.anuvaakaH .. \medskip% yato\` vaacho\` niva\'rtante . apraa\'pya\` mana\'saa sa\`ha . aanandaM brahma\'No vi\`dvaan.h . na bibheti kadaa\'chane\`ti . tasyaishha eva shaarii\'ra aa\`tmaa . ya\'H puurva\`sya . tasmaadvaa etasmaa\'nmano\`mayaat.h . anyo.antara aatmaa vi\'GYaana\`mayaH . tenai\'shha puu\`rNaH . sa vaa eshha purushhavi\'dha e\`va . tasya puru\'shhavi\`dhataam.h . anvaya\'M purushha\`vidhaH . tasya shra\'ddhaiva\` shiraH . R^itaM daxi\'NaH pa\`xaH . satyamutta\'raH pa\`xaH . yo\'ga aa\`tmaa . mahaH puchchha\'M prati\`shhThaa . tadapyeshha shloko\' bha\`vati .. 1.. iti chaturtho.anuvaakaH .. \medskip% vi\`GYaana\'M ya\`GYaM ta\'nute . karmaa\'Ni tanu\`te.api\' cha . vi\`GYaana\'M de\`vaaH sarve\' . brahma\` jyeshhTha\`mupaa\'sate . vi\`GYaana\`M brahma\` chedveda\' . \medskip% tasmaa\`chchenna pramaadyati . shariire\' paapma\'no hi\`tvaa . sarvaankaamaan tsamashnu\'ta i\`ti . tasyaishha eva shaarii\'ra aa\`tmaa . \medskip% ya\'H puurva\`sya . tasmaadvaa etasmaadviGYaana\`mayaat.h . anyo.antara aatmaa\'.a.anandamayaH . tenai\'shha puu\`rNa\'H . \medskip% sa vaa eshha purushhavi\'dha e\`va . tasya puru\'shhavi\`dhataam.h . anvaya\'M puru\`shhavidhaH . tasya priya\'meva\` shiraH . modo daxi\'NaH pa\`xaH . \medskip% pramoda utta\'raH pa\`xaH . aana\'nda aa\`tmaa . brahma puchchhaM prati\`shhThaa . tadapyeshha shloko\' bha\`vati .. 1.. iti paJNchamo.anuvaakaH .. \medskip% asa\'nne\`va sa\' bhavati . asa\`d.hbrahmeti\` veda\` chet.h . asti brahmeti\' chedve\`da . santamenaM tato vi\'duri\`ti . tasyaishha eva shaariira aa\`tmaa . ya\'H puurva\`sya . athaato\'.anupra\`shnaaH . u\`taavi\`dvaana\`muM lo\`kaM pretya\' . kashcha\`na ga\'chchha\`tii3##\footnote{This is a mark for prolonging the vowel in the form ## .a.a.a##}## . aaho\' vi\`dvaana\`muM lo\`kaM pretya\' kashchi\`tsama\'shnu\`taa3 u\` . so\'.akaamayata . ba\`hu syaa\`M prajaa\'ye\`yeti\' . sa tapo\'.atapyata . sa tapa\'sta\`ptvaa . i\`da\m+ sarva\'masR^ijata . yadi\`daM kiJNcha\' . tatsR^i\`shhTvaa . tade\`vaanu\`praavi\'shat.h . tada\'nu pra\`vishya\' . sachcha\` tyachchaa\'bhavat.h . ni\`rukta\`M chaani\'ruktaM cha . ni\`laya\'na\`M chaani\'layanaM cha . vi\`GYaana\`M chaavi\'GYaanaM cha . satyaM chaanR^itaM cha sa\'tyama\`bhavat.h . yadi\'daM ki\`JNcha . tatsatyami\'tyaacha\`xate . tadapyeshha shloko\' bha\`vati .. 1.. iti shhashhTho.anuvaakaH .. \medskip% asa\`dvaa i\`damagra\' aasiit.h . tato\` vai sada\'jaayata . tadaatmaana\m+ svaya\'maku\`ruta . tasmaattatsukR^itamuchya\'ta i\`ti . \medskip% yadvai\' tat.h su\`kR^itam.h . ra\'so vai\` saH . rasa\m+ hyevaayaM labdhvaa.a.ana\'ndii bha\`vati . ko hyevaanyaa\'tkaH praaNyaat.h . yadeshha aakaasha aana\'ndo na syaat.h . eshha hyevaa.a.ana\'ndayaa\`ti . ya\`daa hye\'vaishha\` etasminnadR^ishye.anaatmye.anirukte.anilayane.abhayaM \medskip% prati\'shhThaaM vi\`ndate . atha so.abhayaM ga\'to bha\`vati . ya\`daa hye\'vaishha\` etasminnudaramanta\'raM ku\`rute . atha tasya bha\'yaM bha\`vati . tatveva bhayaM vidushho.ama\'nvaana\`sya . tadapyeshha shloko\' bha\`vati .. 1.. iti saptamo.anuvaakaH .. \medskip% bhii\`shhaa.asmaa\`dvaata\'H pavate . bhii\`shhode\'ti\` suurya\'H . bhii\`shhaa.asmaadagni\'shchendra\`shcha . mR^ityurdhaavati paJNcha\'ma i\`ti . saishhaa.a.anandasya mii\'maa\m+ \m+ saa bha\`vati . yuvaa syaatsaadhuyu\'vaa.adhyaa\`yakaH . aashishhTho dR^iDhishhTho\' bali\`shhThaH . tasyeyaM pR^ithivii sarvaa vittasya\' puurNaa\` syaat.h . sa eko maanushha\' aana\`ndaH . te ye shataM maanushhaa\' aana\`ndaaH .. 1.. \medskip% sa eko manushhyagandharvaaNaa\'maana\`ndaH . shrotriyasya chaakaama\'hata\`sya . te ye shataM manushhyagandharvaaNaa\'maana\`ndaaH . \medskip% sa eko devagandharvaaNaa\'maana\`ndaH . shrotriyasya chaakaama\'hata\`sya . te ye shataM devagandharvaaNaa\'maana\`ndaaH . sa ekaH pitR^iNaaM chiralokalokaanaa\'maana\`ndaH . shrotriyasya chaakaama\'hata\`sya . te ye shataM pitR^iNaaM chiralokalokaanaa\'maana\`ndaaH . \medskip% sa eka aajaanajaanaaM devaanaa\'maana\`ndaH .. 2.. \medskip% shrotriyasya chaakaama\'hata\`sya . te ye shataM aajaanajaanaaM devaanaa\'maana\`ndaaH . sa ekaH karmadevaanaaM devaanaa\'maana\`ndaH . ye karmaNaa devaana\'piya\`nti . shrotriyasya chaakaama\'hata\`sya . te ye shataM karmadevaanaaM devaanaa\'maana\`ndaaH . sa eko devaanaa\'maana\`ndaH . shrotriyasya chaakaama\'hata\`sya . te ye shataM devaanaa\'maana\`ndaaH . sa eka indra\'syaa.a.ana\`ndaH .. 3.. \medskip% shrotriyasya chaakaama\'hata\`sya . te ye shatamindra\'syaa.a.ana\`ndaaH . sa eko bR^ihaspate\'raana\`ndaH . shrotriyasya chaakaama\'hata\`sya . te ye shataM bR^ihaspate\'raana\`ndaaH . sa ekaH prajaapate\'raana\`ndaH . shrotriyasya chaakaama\'hata\`sya . \medskip% te ye shataM prajaapate\'raana\`ndaaH . sa eko brahmaNa\' aana\`ndaH . shrotriyasya chaakaama\'hata\`sya .. 4.. \medskip% sa yashchaa\'yaM pu\`rushhe . yashchaasaa\'vaadi\`tye . sa eka\'H . sa ya\' eva\`.nvit.h . asmaallo\'kaatpre\`tya . \medskip% etamannamayamaatmaanamupa\'saN^kraa\`mati . etaM praaNamayamaatmaanamupa\'saN^kraa\`mati . etaM manomayamaatmaanamupa\'saN^kraa\`mati . \medskip% etaM viGYaanamayamaatmaanamupa\'saN^kraa\`mati . etamaanandamayamaatmaanamupa\'saN^kraa\`mati . \medskip% tadapyeshha shloko\' bha\`vati .. 5.. ityashhTamo.anuvaakaH .. \medskip% yato\` vaacho\` niva\'rtante . apraa\'pya\` mana\'saa sa\`ha . aanandaM brahma\'No vi\`dvaan.h . na bibheti kuta\'shchane\`ti . \medskip% eta\m+ ha vaava\' na ta\`pati . kimaha\m+ saadhu\' naaka\`ravam.h . kimahaM paapamakara\'vami\`ti . \medskip% sa ya evaM vidvaanete aatmaa\'na\m+ spR^i\`Nute . u\`bhe hye\'vaishha\` ete aatmaa\'na\m+ spR^i\`Nute . ya e\`vaM veda\' . ityu\'pa\`nishha\'t.h .. 1.. iti navamo.anuvaakaH .. \medskip% \medskip .. iti brahmaanandavallii samaaptaa .. \medskip \medskip% AUM sa\`ha naa\'vavatu . sa\`ha nau\' bhunaktu . sa\`ha vii\`rya\'M karavaavahai . te\`ja\`svi naa\`vadhii\'tamastu\` maa vi\'dvishhaa\`vahai\' . \medskip% AUM shaanti\`H shaanti\`H shaanti\'H .. \medskip% \medskip\hrule\medskip \medskip% bhR^igu\`rvai vaa\'ru\`NiH . varu\'Na\`M pita\'ra\`mupa\'sasaara . adhii\'hi bhagavo\` brahmeti\' . tasmaa\' e\`tatpro\'vaacha . anna\'M praa\`NaM chaxu\`H shrotra\`M mano\` vaacha\`miti\' . ta\m+ ho\'vaacha . yato\` vaa i\`maani\` bhuutaa\`ni\` jaaya\'nte . yena\` jaataa\'ni\` jiiva\'nti . yatpraya\'ntyabhisa.nvi\'shanti . tadviji\'GYaasasva . tad.h brahmeti\' . sa tapo\'.atapyata . sa tapa\'sta\`ptvaa .. 1.. iti prathamo.anuvaakaH .. \medskip% anna\`M brahmeti\` vya\'jaanaat.h . a\`nnaad.hdhye\'va khalvi\`maani\` bhutaa\'ni\` jaaya\'nte . anne\'na\` jaataa\'ni\` jiiva\'nti . anna\`M praya\'ntyabhisa.nvi\'sha\`ntiiti\' . tadvi\`GYAya\' . puna\'reva varu\'Na\`M pita\'ra\`mupa\'sasaara . adhii\'hi bhagavo\` brahmeti\' . ta\m+ ho\'vaacha . tapa\'saa\` brahma viji\'GYaasasva . tapo\` brahmeti\' . sa tapo\'.atapyata . sa tapa\'sta\`ptvaa .. 1.. iti dvitiiyo.anuvaakaH .. \medskip% praa\`No bra\`hmeti\` vya\'jaanaat.h . praa\`Naad.hdhye\'va khalvi\`maani\` bhuutaa\'ni\` jaaya\'nte . praa\`Nena\` jaataa\'ni\` jiiva\'nti . praa\`NaM praya\'ntyabhisa.nvi\'sha\`ntiiti\' . tadvi\`GYaaya\' . puna\'re\`va varu\'Na\`M pita\'ra\`mupa\'sasaara . adhii\'hi bhagavo\` brahmeti\' . ta\m+ ho\'vaacha . tapa\'saa\` brahma\` viji\'GYAsasva . tapo\` brahmeti\' . sa tapo\'.atapyata . sa tapa\'sta\`ptvaa .. 1.. iti tR^itiiyo.anuvaakaH .. \medskip% mano\` brahmeti\` vya\'jaanaat.h . mana\'so\` hye\'va khalvi\`maani\` bhuutaani\` jaaya\'nte . mana\'saa\` jaataa\'ni\` jiiva\'nti . \medskip% mana\`H praya\'ntya\`bhisa.nvi\'sha\`ntiiti\' . tadvi\`GYaaya\' . puna\'re\`va varu\'Na\`M pita\'ra\`mupa\'sasaara . adhii\'hi bhagavo\` brahmeti\' . ta\m+ ho\'vaacha . tapa\'saa\` brahma\` viji\'GYAsasva . tapo\` brahmeti\' . sa tapo\'.atapyata . sa tapa\'sta\`ptvaa .. 1.. iti chaturtho.anuvaakaH .. \medskip% vi\`GYAna\`M brahmeti\` vya\'jaanaat.h . vi\`GYAnaa\`d.hdhye\'va khalvi\`maani\` bhuutaa\'ni\` jaaya\'nte . vi\`GYAne\'na\` jaataa\'ni\` jiiva\'nti . vi\`GYAna\`M praya\'ntya\`bhisa.nvi\'sha\`ntiiti\' . tadvi\`GYaaya\' . puna\'re\`va varu\'Na\`M pita\'ra\`mupa\'sasaara . adhii\'hi bhagavo\` brahmeti\' . ta\m+ ho\'vaacha . tapa\'saa\` brahma\` viji\'GYAsasva . tapo\` brahmeti\' . sa tapo\'.atapyata . sa tapa\'sta\`ptvaa .. 1.. iti paJNchamo.anuvaakaH .. \medskip% aa\`na\`ndo bra\`hmeti\` vya\'jaanaat.h . aa\`nandaa\`dhye\'va khalvi\`maani\` bhuutaa\'ni\` jaaya\'nte . aa\`na\`ndena\` jaataa\'ni\` jiiva\'nti . aa\`na\`ndaM praya\'ntya\`bhisa.nvi\'sha\`ntiiti\' . saishhaa bhaa\'rga\`vii vaa\'ru\`Nii vi\`dyaa . pa\`ra\`me vyo\'ma\`nprati\'shhThitaa . sa ya e\`vaM veda\` prati\'tishhThati . anna\'vaanannaa\`do bha\'vati . \medskip% ma\`haanbha\'vati pra\`jayaa\' pa\`shubhi\'rbrahmavarcha\`sena\' . ma\`haan.h kii\`rtyaa .. 1.. iti shhashhTho.anuvaakaH .. \medskip% anna\`M na ni\'ndyaat.h . tad.h\`vratam.h . praa\`No vaa anna\'m.h . sharii\'ramannaa\`dam.h . praa\`Ne sharii\'ra\`M prati\'shhThitam.h . sharii\'re praa\`NaH prati\'shhThitaH . ta\`de\`tadanna\`manne\` prati\'shhThitam.h . sa ya e\`tadanna\`manne\` prati\'shhThita\`M veda\` prati\'tishhThati . anna\'vaanannaa\`do bha\'vati . \medskip% ma\`haanbha\'vati pra\`jayaa\' pa\`shubhi\'rbrahmavarcha\`sena\' . ma\`haan.h kii\`rtyaa .. 1.. iti saptamo.anuvaakaH .. \medskip% anna\`M na pari\'chaxiita . tad.h\`vratam.h . aapo\` vaa anna\'m.h . jyoti\'rannaa\`dam.h . a\`psu jyoti\`H prati\'shhThitam.h . jyoti\`shhyaapa\`H prati\'shhThitaaH . tade\`tadanna\`manne\` prati\'shhThitam.h . sa ya e\`tadanna\`manne\` prati\'shhThita\`M veda\` prati\'tishhThati . anna\'vaanannaa\`do bha\'vati . \medskip% mahaa\`nbha\'vati pra\`jayaa\' pa\`shubhi\'rbrahmavarcha\`sena\' . \medskip% ma\`haan.h kii\`rtyaa .. 1.. ityashhTamo.anuvaakaH .. \medskip% anna\'M ba\`hu ku\'rviita . tad.h\`vratam.h . pR^i\`thi\`vii vaa anna\'m.h . aa\`kaa\`sho\'.annaa\`daH . pR^i\`thi\`vyaamaa\'kaa\`shaH prati\'shhThitaH . aa\`kaa\`she pR^i\'thi\`vii prati\'shhThitaa . tade\`tadanna\`manne\` prati\'shhThitam.h . sa ya e\`tadanna\`manne\` prati\'shhThita\`M veda\` prati\'tishhThati . anna\'vaanannaa\`do bha\'vati . \medskip% ma\`haanbha\'vati pra\`jayaa\' pa\`shubhi\'rbrahmavarcha\`sena\' . ma\`haankii\`rtyaa .. 1.. iti navamo.anuvaakaH .. \medskip% na kaJNchana vasatau pratyaa\'chaxii\`ta . tad.h\`vratam.h . tasmaadyayaa kayaa cha vidhayaa bahva\'nnaM praa\`pnuyaat.h . araadhyasmaa annami\'tyaacha\`xate . etadvai mukhato\'.ana\m+ raa\`ddham.h . mukhato.asmaa a\'nna\m+ raa\`dhyate . etadvai madhyato.ana\m+ raa\`ddham.h . \medskip% madhyato.asmaa a\'nna\m+ raa\`dhyate . edadvaa antato\'.anna\m+ raa\`ddham.h . antato.asmaa a\'nna\m+ raa\`dhyate .. 1.. \medskip% ya e\'vaM ve\`da . xema i\'ti vaa\`chi . yogaxema iti praa\'Naapaa\`nayoH . karme\'ti ha\`stayoH . gatiri\'ti paa\`dayoH . vimuktiri\'ti paa\`yau . iti maanushhii\'H samaa\`GYAH . atha dai\`viiH . tR^iptiri\'ti vR^i\`shhTau . balami\'ti vi\`dyuti .. 2.. \medskip% yasha i\`ti pa\`shushhu . jyotiriti na\'xatre\`shhu . prajaatiramR^itamaananda i\'tyupa\`sthe . sarvami\'tyaakaa\`she . tatpratishhThetyu\'paasii\`ta . pratishhThaa\'vaan.h bha\`vati . tanmaha ityu\'paasii\`ta . ma\'haanbha\`vati . tanmana ityu\'paasii\`ta . maana\'vaanbha\`vati .. 3.. \medskip% tannama ityu\'paasii\`ta . namyante\'.asmai kaa\`maaH . tad.hbrahmetyu\'paasii\`ta . brahma\'vaanbha\`vati . tad.hbrahmaNaH parimara ityu\'paasii\`ta . paryeNaM mriyante dvishhanta\'H sapa\`tnaaH . pari ye.apriyaa\' bhraatR^i\`vyaaH . sa yashchaa\'yaM pu\`rushhe . yashchaasaa\'vaadi\`tye . sa eka\'H .. 4.. \medskip% sa ya\' eva\`.nvit.h . asmaallo\'kaatpre\`tya . etamannamayamaatmaanamupa\'saN^kra\`mya . etaM praaNamayamaatmaanamupa\'saN^kra\`mya . etaM manomayamaatmaanamupa\'saN^kra\`mya . etaM viGYAnamayamaatmaanamupa\'saN^kra\`mya . etamaanandamayamaatmaanamupa\'saN^kra\`mya . imaa.Nllokankaamaannii kaamaruupya\'nusa\`JNcharan.h . etat.h saama gaa\'yannaa\`ste . haa 3 vu\` haa 3 vu\` haa 3 vu\' .. 5.. \medskip% a\`hamannama\`hamannama\`hamannam.h . a\`hamannaa\`do.a3\`hamannaa\`do.a3\`ahamannaa\`daH . a\`ha\m+ shloka\`kR^ida\`ha\m+ shloka\`kR^ida\`ha\m+ shloka\`kR^it.h . ahamasmi prathamajaa R^itaa3sya\` . puurvaM devebhyo.amR^itasya naa3bhaa\`yi\` . yo maa dadaati sa ideva maa3.a.avaa\`H . a\`hamanna\`manna\'ma\`danta\`maa3dmi\` . aha\`M vishva\`M bhuva\'na\`mabhya\'bha\`vaa3m.h . suva\`rna jyotii\'H . ya e\`vaM veda\' . ityu\'pa\`nishha\'t.h .. 6.. iti dashamo.anuvaakaH .. \medskip .. iti bhR^iguvallii samaaptaa .. \medskip AUM sa\`ha naa\'vavatu . sa\`ha nau\' bhunaktu . sa\`ha vii\`rya\'M karavaavahai . te\`ja\`svi naa\`vadhii\'tamastu maa vi\'dvishhaa\`vahai\' . \medskip% .. AUM shaanti\`H shaanti\`H shaanti\'H .. \medskip% .. hariH AUM .. \medskip\hrule\medskip #endindian \end{document}