Click here to load whole tree
NITAAI-Veda.nyf > All Scriptures By Acharyas > Upanishads > kaivalyopanisat

kaivalyopanisat

 

 

om bhadram karnebhih srnuyama devah bhadram pasyemaksabhiryajatrah |

sthirairangaistustuvamsastanubhirvyasema devahitam yadayuh |

svasti na indro vrddhasravah svasti nah pusa visvavedah |

svasti nastarksyo'ristanemih svasti no brhaspatirdadhatu |

 

om santih santih santih|

 

athasvalayano bhagavantam paramestinamupasametyovaca

 

adhihi bhagavan brahmavidyam varistham sada sadbhih sevyamanam nigudham |

yaya'cirat sarvapapam vyapohya paratparam purusam yati vidvan || 1||

 

tasmai sa hovaca pitamahasca sraddhabhaktidhyanayogadavaihi |

na karmana na prajaya dhanena tyagenaike amrtatvamanasuh || 2||

 

parena nakam nihitam guhayam vibhrajate yadyatayo visanti |

vedantavijnanasunishritarthah sannyasayogadyatayah suddhasattvah || 3||

 

te brahmalokesu parantakale paramrtatparimucyanti sarve |

viviktadese ca sukhasanasthah sucih samagrivasirahsarorah || 4||

 

atyasramasthah sakalendriyani nirudhya bhaktya svagurum pranamya |

hrtpundarikam virajam visuddham vicintya madhye visidam visokam || 5||

 

acintyamavyaktamanantarupam sivam prasantamamrtam brahmayonim |

tatha''dimadhyantavihinamekam vibhum cidanandamarupamadbhutam || 6||

 

umasahayam paramesvaram prabhum trilocanam nilakantham prasantam |

dhyatva munirgacchati bhutayonim samastasaksim tamasah parastat || 7||

 

sa brahma sa sivah sendrah so'ksarah paramah svarat |

sa eva visnuh sa pranah sa kalo'gnih sa candramah || 8||

 

sa eva sarvam yadbhutam yacca bhavyam sanatanam |

jnatva tam mrtyumatyeti nanyah pantha vimuktaye || 9||

 

sarvabhutasthamatmanam sarvabhutani catmani |

sampasyan brahma paramam yati nanyena hetuna || 10||

 

atmanamaranim krtva pranavam cottararanim |

jnananirmathanabhyasat pasam dahati panditah || 11||

 

sa eva mayaparimohitatma sariramasthaya karoti sarvam |

striyannapanadivicitrabhogaih sa eva jagratparitrptimeti || 12||

 

svapne sa jivah sukhaduhkhabhokta svamayaya kalpitajivaloke |

susuptikale sakale viline tamo'bhibhutah sukharupameti ||

punasca janmantarakarmayogat sa eva jivah svapiti prabuddhah || 13||

 

puratraye kridati yasca jivastatastu jatam sakalam vicitram |

dharamanandamakhandabodham yasmimllayam yati puratrayam ca || 14||

 

etasmajjayate prano manah sarvendriyani ca |

kham vayurjyotirapah prthivi visvasya dharini || 15||

 

yatparam brahma sarvatma visvasyayatanam mahat |

suksmatsuksmataram nityam tattvameva tvameva tat || 16||

 

jagnatsvapnasusuptyadiprapancam yatprakasate |

tadbrahmahamiti jnatva sarvabandhaih pramucyate || 17||

 

trisu dhamasu yadbhogyam bhokta bhogasca yadbhavet |

tebhyo vilaksanah saksi cinmatro'ham sadasivah || 18||

 

mayyeva sakalam jatam mayi sarvam pratisthitam |

mayi sarvam layam yati tadbrahmadvayamasmyaham || 19||

 

anoraniyanahameva tadvanmahanaham visvamaham vicitram |

puratano'ham puruso'hamiso hiranmayo'ham sivarupamasmi || 20||

 

apanipado'hamacintyasaktih pasyamyacaksuh sa srnomyakarnah |

aham vijanami viviktarupo na casti vetta mama citsada'ham |

vedairanekairahameva vedyo vedantakrdvedavideva caham || 21||

 

na punyapape mama nasti naso na janma dehendriyabuddhirasti |

na bhumirapo na ca vahnirasti na canilo me'sti na cambaram ca || 22||

 

evam viditva paramatmarupam guhasayam niskalamadvitiyam |

samastasaksim sadasadvihinam prayati suddham paramatmarupam || 23||

 

iti prathamah khandah ||

 

yah satarudriyamadhite so'gniputo bhavati surapanatputo bhavati

brahmahatyatputo bhavati krtyakrtyatputo bhavati tasmadavimuktamashrito

bhavati | atyasrami sarvada sakrdva japet ||

 

anena jnanamapnoti samsararnavanasanam | tasmadevam viditvainam kaivalyam

phalamasnute kaivalyam phalamasnuta iti || 1||

 

iti dvitiyah khandah||

 

ityatharvavede kaivalyopanisatsamapta |