Srila Vyasadeva's Sri Vedanta-sutra Invocation satya‰ j¤ƒnam ananta‰ brahma-‘ivƒdi-stuta‰ bhajad-r–pam govinda‰ tam acintya‰ hetum ado¡a‰ namasyƒma‚ s–trƒ‰‘ubhis tamasi vyudasya vast–ni ya‚ parŒk¡ayate sa jayati satyavataye harir anuv£tto nata-pre¡†ha‚ Chapter (Adhyƒya) I Pƒda I Adhikara“a 1 (Inquiry into Brahman) 1S–tra 1 athƒto brahma-jij¤ƒsƒ Adhikara“a 2 (The Origin of Everything) 2S–tra 2 janmƒdy asya yata‚ Adhikara“a 3 (The Supreme Personality of Godhead May be Understood by the Revelation of the Vedic Scriptures) 3S–tra 3 ‘ƒstra-yonitvƒt Adhikara“a 4 (This is Confirmed by the Vedic scriptures) 4S–tra 4 tat tu samanvayƒt Adhikara“a 5 (Brahman Is Knowable) 5S–tra 5 Œk¡ater nƒ‘abdam 6S–tra 6 gau“a‘ cen nƒtma-‘abdƒt 7S–tra 7 tan ni¡†hasya mok¡apade‘ƒt 8S–tra 8 heyatva-vacanƒc ca 9S–tra 9 svƒpyƒt 10S–tra 10 gati-samanyƒt 11S–tra 11 ‘rutatvƒc ca Adhikara“a 6 (The Supreme Brahman Is Full of Bliss) 12S–tra 12 ƒnandamayo 'bhyƒsƒt 13S–tra 13 vikƒra-‘abdƒn neti cen na pracuryƒt 14S–tra 14 tad-hetu-vyapade‘ƒc ca 15S–tra 15 mantra-var“ikam eva ca gŒyate 16S–tra 16 netaro 'nupapatte‚ 17S–tra 17 bheda-vyapade‘ƒc ca 18S–tra 18 kƒmƒc ca nƒnumƒnƒpek¡ƒ 19S–tra 19 asminn asya ca tad-yogam ‘asti Adhikara“a 7 (The Nature of the Person Within) 20S–tra 20 antas tad-dharmopade‘ƒt 21S–tra 21 bheda-vyapade‘ƒc cƒnya‚ Adhikarana 8 (The Word "…kƒ‘a" Refers to Brahman) 22S–tra 22 ƒkƒ‘as tal-li‹gƒt Adhikarana 9 (The Word "Prƒ“a" Refers to Brahman) 23S–tra 23 ata eva prƒ“a‚ Adhikarana 10 (The Word "Jyotis" Refers to Brahman) 24S–tra 24 jyoti‘-cara“ƒbhidhƒnƒt 25S–tra 25 chando-bhidhƒnƒn neti cen na tathƒ ceto 'rpa“a-nigƒdƒt tathƒ hi dar‘anam 26S–tra 26 bh–tƒdi-pada-vyapade‘opapatte‘ caivam 27S–tra 27 upade‘a-bhedƒn neti cen nobhayasminn apy avirodhƒt Adhikarana 11 (The Word "Prƒ“a" Refers to Brahman) 28S–tra 28 prƒ“as tathƒnugamƒt 29S–tra 29 na vaktur ƒtmopade‘ƒd iti ced adhyƒtma-sambandha-bh–ma hy asmin 30S–tra 30 ‘ƒstra-d£¡†yƒ t–pade‘o vƒmadevavat 31S–tra 31 jŒva-mukhya-prƒ“a-lingƒn neti cen nopƒsya- traividhyƒdƒ‘ritatvƒd iha tad-yogƒt Pƒda II Adhikarana 1 (The Word "Manomaya" Refers to Brahman) Introduction manomayƒdibhi‚ ‘abdai‚ svar–pa‰ yasya kŒrtyate h£daye sphuratu ‘rŒmƒn mamƒsau ‘yƒmasundara‚ 32S–tra 1 sarvatra prasiddhopade‘ƒt S–tra 2 33vivak¡ita-gu“opapatte‘ ca 34S–tra 3 anupapatte‘ tu na ‘ƒrŒra‚ 35S–tra 4 karma-kart£-vyapade‘ƒc ca 36S–tra 5 ‘abda-vi‘e¡ƒt 37S–tra 6 sm£te‘ ca 38S–tra 7 arbhakaukastvƒt tad-vyapade‘ƒc ca neti cen na nicƒyyatvƒd eva‰ vyomavac ca 39S–tra 8 sambhoga-prƒptir iti cen na vai‘e¡yƒt Adhikarana 2 (The Eater is Brahman) 40S–tra 9 attƒ carƒcara-graha“ƒt 41S–tra 10 prakara“ƒc ca Adhikara“a 3 (The Associate in the Cave is Brahman) 42S–tra 11 guhƒ‰ pravi¡†ƒv ƒtmƒnau hi tad dar‘anƒt 43S–tra 12 vi‘e¡a“ƒc ca Adhikara“a 4 (The Person in the Eye is the Supreme Personality of Godhead) 44S–tra 13 antara upapatte‚ 45S–tra 14 sthƒnƒdi-vyapade‘ƒc ca 46S–tra 15 sukha-vi‘i¡†ƒbhidhƒnƒd eva 47S–tra 16 ‘rutopani¡atka-gaty-abhidhƒnƒc ca 48S–tra 17 anavasthiter asambhavƒc ca netara‚ Adhikara“a 5 (The Internal Ruler is the Supreme Personality of Godhead) 49S–tra 18 antaryƒmy adhidaivƒdi¡u tad-dharma-vyapade‘ƒt 50S–tra 19 na ca smƒrtam atad-dharmƒbhilƒpƒt 51S–tra 20 ‘arŒra‘ cobhaye 'pi hi bhedenainam adhŒyate Adhikara“a 6 ("Ak¡ara" is the Supreme Personality of Godhead) 52S–tra 21 ad£‘yatvƒdi-gu“ako dharmokte‚ 53S–tra 22 vi‘e¡a“a-bheda-vyapade‘ƒbhyƒm ca netarau 54S–tra 23 r–popanyƒsƒc ca 55S–tra 24 prakara“ƒt Adhikara“a 7 ("Vai‘vƒnara" is the Supreme Personality of Godhead) 56S–tra 25 vai‘vƒnara‚ sƒdhara“a-‘abda-vi‘e¡ƒt 57S–tra 26 smaryamƒ“am anumƒna‰ syƒd iti 58S–tra 27 ‘abdƒdibhyo 'nta‚ prati¡†hƒnƒc ca neti cen na tathƒ d£¡†y- upade‘ƒd asambhavƒt puru¡a-vidham api cainam adhŒyate 59S–tra 28 ata eva na devatƒ bh–ta‰ ca 60S–tra 29 sƒk¡ƒd apy avirodha‰ jaimini‚ 61S–tra 30 abhivyakter ity ƒ‘marathya‚ 62S–tra 31 anusm£ter iti bƒdari‚ 63S–tra 32 sampatter iti jaiminis tathƒ hi dar‘ayati 64S–tra 33 ƒmananti cainam asmin Pƒda III Adhikara“a 1 (The Supreme Personality of Godhead is the Abode of Heaven) Introduction vi‘va‰ bibharti ni‚sva‰ ya‚ kƒru“yƒd eva deva-rƒ† mamƒsau paramƒnando govindas tanutƒ‰ ratim 65S–tra 1 dyu-bhv-ƒdy-ƒyatana‰ sva-‘abdƒt 66S–tra 2 muktopas£pya vyapade‘ƒt 67S–tra 3 nƒnumƒnam atac-chabdƒt 68S–tra 4 prƒ“a-bh£c ca 69S–tra 5 bheda-vyapade‘ƒc ca 70S–tra 6 prakara“ƒt 71S–tra 7 sthity-adanƒbhyƒ‰ ca Adhikara“a 2 (The Fullness is the Supreme Personality of Godhead) 72S–tra 8 bh–mƒ samprasƒdƒd adhyupade‘ƒt 73S–tra 9 dharmopapatte‘ ca Adhikara“a 3 ("Ak¡ara" Refers to the Supreme Personality of Godhead) 74S–tra 10 ak¡aram ambarƒnta-dh£te‚ 75S–tra 11 sƒ ca pra‘ƒsanƒt 76S–tra 12 anya-bhƒva-vyƒv£tte‘ ca Adhikara“a 4 (The "Puru¡a" Seen in Brahmaloka is the Supreme Personality of Godhead) 77S–tra 13 Œk¡ati-karma-vyapade‘ƒt sa‚ Adhikara“a 5 (The "Dahara" is the Supreme Personality of Godhead) 78S–tra 14 dahara uttarebhya‚ 79S–tra 15 gati-‘abdƒbhyƒ‰ tathƒ hi d£¡†a‰ li‹ga‰ ca 80S–tra 16 dh£te‘ ca mahimno 'syƒsminn upalabdhe‚ 81S–tra 17 prasiddhe‘ ca 82S–tra 18 itara-parƒmar¡ƒt sa iti cen nƒsambhavƒt 83S–tra 19 uttarƒc ced ƒvirbhƒva-svar–pas tu 84S–tra 20 anyƒrtha‘ ca parƒmar¡ah 85S–tra 21 alpa-‘ruter iti cet tad-uktam 86S–tra 22 anuk£tes tasya ca 87S–tra 23 api smaryate Adhikara“a 6 (The Person the Size of a Thumb is the Supreme Personality of Godhead) 88S–tra 24 ‘abdƒd eva pramita‚ 89S–tra 25 h£dy upek¡ayƒ tu manu¡yƒdhikƒratvƒt Adhikara“a 7 (The Devas Can Meditate on the Supreme Personality of Godhead) 90S–tra 26 tad upary api bƒdarƒya“a‚ sambhavƒt 91S–tra 27 virodha‚ karma“Œti cen nƒneka-pratipatter dar‘anƒt 92S–tra 28 ‘abda iti cen nƒta‚ prabhavƒt pratyak¡ƒnumƒnƒbhyƒm 93S–tra 29 ata eva ca nityatvam 94S–tra 30 samƒna-nƒma-r–patvƒc cƒv£ttƒv apy avirodho dar‘anƒt sm£te‘ ca 95S–tra 31 madhv-ƒdi¡v asambhavƒd anadhikƒra‰ jaimini‚ 96S–tra 32 jyoti¡i bhƒvƒc ca 97S–tra 33 bhƒva‰ tu bƒdarƒya“o 'sti hi Adhikara“a 8 (Sudras Not Qualified For Vedic Meditation) 98S–tra 34 'sug asya tad-anƒdara-‘rava“ƒt tadƒdrava“ƒt s–cyate hi 99S–tra 35 k¡atriyatvƒvagate‘ cottaratra caitrarathena li‹gƒt 100S–tra 36 sa‰skƒra-parƒmar¡ƒt tad-abhƒvƒbhilƒpƒc ca 101S–tra 37 tad-abhƒva-nirdhƒra“e ca prav£tte‚ 102S–tra 38 ‘rava“ƒdhyayanƒrtha‰ prati¡edhƒt sm£te‘ ca Adhikara“a 9 (The Thunderbolt in Ka†ha Upani¡ad 2.3.2 isThe Supreme Personality of Godhead) 103S–tra 39 kampanƒt 104S–tra 40 jyotir-dar‘anƒt Adhikara“a 10 (The "…kƒ‘a" in Chƒndogya Upani¡ad 8.14.1 is the Supreme Personality of Godhead) 105S–tra 41 ƒkƒ‘o 'rthƒntaratvƒdi-vyapade‘ƒt Adhikara“a 11 (At Both the Time of Dreamless Sleep and the Time of the JŒva's Departure From the Material World the JŒva and the Supreme Personality of Godhead Are Different) 106S–tra 42 su¡upty-utkrƒntyor bhedena 107S–tra 43 paty-ƒdi-‘abdebhya‚ Pƒda IV Adhikara“a 1 (The Word "Avyakta" in Ka†ha Upani¡ad 1.3.11 Refers to the Subtle Body and not to Pradhƒna) Invocation tama‚ sa‹khya-ghanodŒr“a-vidŒr“a‰ yasya go-ga“ai‚ ta‰ samvid-bh–¡a“a‰ k£¡“a-p–¡a“a‰ samupƒsmahe 108S–tra 1 anumƒnikam apy eke¡ƒm iti cen ‘arŒra-r–paka-vinyasta-g£hŒtair dar‘ayati ca 109S–tra 2 s–k¡ma‰ tu tad-arhatvƒt 110S–tra 3 tad-adhŒnatvƒd arthavat 111S–tra 4 j¤eyatvƒvacanatvƒc ca 112S–tra 5 vadatŒti cen na prƒj¤o hi prakara“ƒt 113S–tra 6 trayƒ“ƒm eva caivam upanyƒsah pra‘na‘ ca 114S–tra 7 mahadvac ca Adhikara“a 2 (The "Ajƒ" of ’vetƒ‘vatara Upani¡ad 4.5 Does Not Mean Pradhƒna) 115S–tra 8 canasavad avi‘e¡ƒt 116S–tra 9 jyotir upakramƒ tu tathƒ hy adhŒyate eke 117S–tra 10 kalpanopade‘ƒc ca madhv-ƒdi-vad avirodha‚ Adhikara“a 3 (The Phrase "Pa¤ca-pa¤ca-janƒ‚" in B£had-ƒra“yaka Upani¡ad 4.4.17 Does Not Refer to the 25 Elements of Sa‹khya) 118S–tra 11 na sa‹khyopasa‹grahƒd api nƒnƒ-bhƒvƒd atirekƒc ca 119S–tra 12 prƒnƒdayo vƒkya-‘e¡ƒt 120S–tra 13 jyoti¡aike¡ƒm asaty anne Adhikara“a 4 (Brahman Is The Only Original Cause) 121S–tra 14 kƒra“atvena cƒkƒ‘ƒdi¡u yathƒ vyapadi¡†okthe‚ 122S–tra 15 samƒkar¡ƒt Adhikara“a 5 (The "Puru¡a" of the Kau¡Œtaki Upani¡ad Is Brahman) 123S–tra 16 jagad-vƒcitvƒt 124S–tra 17 jŒva-mukhya-prƒ“a-li‹gƒn neti cet tad-vyƒkhyƒtam 125S–tra 18 anyƒrtha‰ tu jaimini‚ pra‘na-vyƒkhyƒnƒbhyƒm api caivam eke Adhikara“a 6 (The "Atmƒ" of B£had-ƒra“yaka Upani¡ad 4.5 is Brahman and Not JŒva) 126S–tra 19 vƒkyƒnvayƒt 127S–tra 20 pratij¤ƒ-siddher li‹gam ƒ‘marathya‚ 128S–tra 21 utkrami¡yata eva‰ bhƒvƒd ity au‡ulomi‚ 129S–tra 22 avasthiter iti kƒ‘ak£tsna‚ Adhikara“a 7 (Brahman is Both Primary and Secondary Cause) 130S–tra 23 prak£ti‘ ca pratij¤ƒ d£¡†ƒntƒnuparodhƒt 131S–tra 24 abhidhyopade‘ƒc ca 132S–tra 25 sƒk¡ƒc cobhayƒmnƒnƒt 133S–tra 26 ƒtma-k£te‚ pari“ƒmƒt 134S–tra 27 yoni‘ ca hi gŒyate Adhikara“a 8 (All Names Are Names of Lord Vi¡“u) 135S–tra 28 etena sarve vyƒkhyƒtƒ vyƒkhyƒtƒ‚ Chapter (Adhyaya) II Pƒda I Mangalacarana by Srila Baladeva Vidyabhusana: duryuktika-dro“aja-bƒna-vik¡ata‰ parŒk¡ita‰ ya‚ sphu†am uttarƒ‘rayam sudar‘anena ‘ruti-maulim avyatha‰ vyadhƒt sa k£¡“a‚ prabhur astu me gati‚ Adhikara“a 1 (The Sankhya Philosophy Refuted) 136S–tra 1 sm£ty-anavakƒ‘a-do¡a-prasa‹ga iti cen nƒnya-sm£ty-anavakƒ‘a-do¡a-prasa‹gƒt 137S–tra 2 itare¡ƒ‰ cƒnupalabdhe‚ Adhikara“a 2 (Yoga Refuted) 138S–tra 3 etena yoga-prayukta‚ Adhikara“a 3 (The Vedas Are Eternal and Infallible) 139S–tra 4 na vilak¡a“atvƒd asya tathƒtva‰ ca ‘abdƒt Adhikara“a 4 (The Words "Fire" and "Earth" Refer to the Devas) 140S–tra 5 abhimƒni-vyapade‘as tu vi‘e¡ƒnugatibhyƒm Adhikara“a 5 (That The Supreme Personality of Godhead Is The Original Creator Is Proved By Logic) 141S–tra 6 d£‘yate tu Adhikara“a 6 (Nothingness Is Not The First Cause) 142S–tra 7 asad iti cen na prati¡edha-mƒtratvƒt 143S–tra 8 apŒtau tadvat p£sa‹gƒd asama¤jasam 144S–tra 9 na tu d£¡†ƒnta-bhƒvƒt 145S–tra 10 sva-pak¡e do¡ƒc ca 146S–tra 11 tarkƒprati¡†hƒnƒd apy anyathƒnumeyam iti ced evam apy anirmok¡a-prasa‹ga‚ Adhikara“a 7 (Ka“ƒda and Gautama Refuted) 147S–tra 12 etena ‘i¡†ƒ aparigrahƒ api vyƒkhyƒtƒ‚ 148S–tra 13 bhoktrƒpatter avibhƒga‘ cet syƒl lokavat Adhikara“a 8 (The Material World is Not Different From the Supreme Personality of Godhead) 149S–tra 14 tad-ananyatvam ƒrambha“a-‘abdƒdibhya‚ 150S–tra 15 bhƒve copalabdhe‚ 151S–tra 16 sattvƒc cƒvarasya 152S–tra 17 asad-vyapade‘ƒn neti cen na dharmƒntare“a vƒkya-‘e¡ƒt 153S–tra 18 yukte‚ ‘abdƒntarƒc ca 154S–tra 19 pa†avac ca 155S–tra 20 yathƒ ca prƒ“ƒdi‚ Adhikarana 9 (The Supreme Personality of Godhead Is the Creator of the Material World) 156S–tra 21 itara-vyapade‘ƒd dhitƒkara“ƒdi-do¡a-prasakti‚ 157S–tra 22 adhika‰ tu bheda-nirde‘ƒt 158S–tra 23 a‘mƒdi-vac ca-anupapatti‚ 159S–tra 24 upasa‰hƒra-dar‘anƒn neti cet k¡Œra-vad dhi 160S–tra 25 devƒdi-vad iti loke 161S–tra 26 k£tsna-prasaktir niravayavatva-‘abda-vyƒkopo vƒ 162S–tra 27 ‘rutes tu ‘abda-m–latvƒt 163S–tra 28 ƒtmani caiva‰ vicitrƒ‘ ca hi 164S–tra 29 sva-pak¡e do¡ƒc ca 165S–tra 30 sarvopetƒ ca tad dar‘anƒt 166S–tra 31 vikara“atvƒn neti cet tad uktam 167S–tra 32 na-prayo janavattvƒt 168S–tra 33 lokavat tu lŒlƒ-kaivalyam Adhikara“a 10 (The Supreme Personality of Godhead Is Neither Cruel Nor Unjust) 169S–tra 34 vai¡amya-nairgh£“yena na sƒpek¡atvƒt tathƒ hi dar‘ayati 170S–tra 35 na karmƒvibhƒgƒd iti cen nƒnƒditvƒt Adhikara“a 11 (The Supreme Personality of Godhead Is Impartial) 171S–tra 36 upapadyate cƒpy upalabhyate ca 172S–tra 37 sarva-dharmopapatte‘ ca Pada II Mangalacarana by Srila Baladeva Vidyabhusana: k£¡“a-dvaipƒyana‰ naumi ya‚ sa‹khyƒdy-ukti-ka“†akƒn chitvƒ yukty-asinƒ vi‘vam k£¡“a-krŒ‡ƒ-sthala‰ vyadhƒt Adhikara“a 1 (Sa“khya Refuted) 173S–tra 1 racanƒnupapatte‘ ca nƒnumƒnam 174S–tra 2 prav£tte‘ ca 175S–tra 3 payo 'mbu-vac cet tatrƒpi 176S–tra 4 vyatirekƒnavasthite‘ cƒnapek¡atvƒt 177S–tra 5 anyatrƒbhƒvƒc ca na t£“ƒdi-vat 178S–tra 6 abhyupagame 'py arthƒbhƒvƒt 179S–tra 7 puru¡ƒ‘ma-vad iti cet tathƒpi 180S–tra 8 a‹gitvƒnupapatte‘ ca 181S–tra 9 anyathƒnumittau ca j¤a-‘akti-viyogƒt 182S–tra 10 viprati¡edhƒc cƒsama¤jasam Adhikara“a 2 (Refutation of the Atomic Theory) 183S–tra 11 mahad dŒrgha-vad vƒ hrasva-parima“‡alƒbhyƒm 184S–tra 12 ubhayathƒpi na karmƒtas tad-abhƒva‚ 185S–tra 13 samavƒyƒbhyupagamƒc ca sƒmyƒd anavasthite‚ 186S–tra 14 nityam eva ca bhƒvƒt 187S–tra 15 r–pƒdimat-tvƒc ca viparyayo dar‘anƒt 188S–tra 16 ubhayathƒ ca do¡ƒt 189S–tra 17 aparigrahƒc cƒtyantam anapek¡ƒ Adhikara“a 3 (The Bauddha Philosophy Refuted) 190S–tra 18 samudƒya ubhaya-hetuke 'pi tad-aprƒpti‚ 191S–tra 19 itaretara-pratyayatvƒd iti cen notpatti-mƒtra-nimittatvƒt 192S–tra 20 uttarotpƒde ca pu£va-nirodhƒt 193S–tra 21 asati prati j¤oparodho yaugapadyam anyathƒ 194S–tra 22 pratisa‹khyƒpratisa‹khyƒ nirodha-prƒptir avicchedƒt 195S–tra 23 ubhayathƒ ca do¡ƒt 196S–tra 24 ƒkƒ‘e cƒvi‘e¡ƒt 197S–tra 25 anusm£te‘ ca 198S–tra 26 nƒsato 'd£¡†atvƒt 199S–tra 27 udƒsŒnƒnƒm api caiva‰ siddhi‚ Adhikara“a 4 (Refutation of Yogƒcƒra) 200S–tra 28 nƒbhƒva upalabdhe‚ 201S–tra 29 vaidharmyƒc ca na svapnƒdi-vat 202S–tra 30 na bhƒvo 'nupalabdhe‚ 203S–tra 31 k¡a“ikatvƒc ca Adhikara“a 5 (Mƒdhyamika Refuted) 204S–tra 32 sarvathƒnupapatte‘ ca Adhikara“a 6 (The Jaina Theory Refuted) 205S–tra 33 naikasminn asambhavƒt 206S–tra 34 eva‰ cƒtmƒkƒrtsnyam 207S–tra 35 na ca paryƒyƒd apy avirodha-vikƒrƒdibhya‚ 208S–tra 36 antyƒvasthite‘ cobhya-nityatvƒd avi‘e¡ƒt Adhikara“a 7 (The Pƒ‘upƒtas [’aivas] Refuted) 209S–tra 37 patyur asƒma¤jasyƒt 210S–tra 38 sambandhƒnupapatte‘ ca 211S–tra 39 adhi¡†hƒnƒnupapatte‘ ca 212S–tra 40 kara“avac cen na bhogƒdibhya‚ 213S–tra 41 antavattvam asarvaj¤ƒtƒ vƒ Adhikara“a 8 (The ’aktas Refuted) 214S–tra 42 utpatty-asambhavƒt 215S–tra 43 na ca kartu‚ kara“am 216S–tra 44 vij¤ƒnƒdi-bhƒvo vƒ tad-aprati¡edha‚ 217S–tra 45 viprati¡edhƒc ca Pada III Introduction by ’rŒla Baladeva Vidyƒbh–¡a“a: vyomƒdi-vi¡aya‰ gobhir bibharti vijaghƒna ya‚ sa tƒ‰ mad-vi¡ayƒ‰ bhƒsvƒnk£¡“a‚ pra“ihani¡yati Adhikara“a 1 (Ether Is Created) 218S–tra 1 na viyad a‘rute‚ 219S–tra 2 asti tu 220S–tra 3  gau“y asambhavƒc chabdƒc ca 221S–tra 4 syƒc caikasya brahma-‘abda-vat 222S–tra 5 pratij¤ƒhƒnir avyatirekƒc cabdebhya‚ 223S–tra 6 yƒvad vikƒra‰ tu vibhƒgo loka-vat Adhikara“a 2 (Air Is Created) 224S–tra 7 etena mƒtari‘vƒ vyƒkhyƒta‚ Adhikara“a 3 (The Eternal Supreme Personality of Godhead Is Not Created) 225S–tra 8 asambhavas tu sato 'nupapatte‚ Adhikara“a 4 (Fire Is Manifested From Air) 226S–tra 9 tejo 'tas tathƒ hy ƒha Adhikara“a 5 (Water Is Manifested From Fire) 227S–tra 10 ƒpa‚ Adhikara“a 6 (Earth is Manifested From Water, and the Word "Anna" in the Chƒndogya Upani¡ad Means Earth") 228S–tra 11 p£thivy-adhikƒra-r–pa-‘abdƒntarebhya‚ Adhikara“a 7 (The Elements Are Manifested From the Supreme Personality of Godhead) 229S–tra 12 tad abhidhyƒnƒd eva tu lingƒt sa‚ Adhikara“a 8 (The Supreme Personality of Godhead Is the Cause of Matter's Transformation) 230S–tra 13 viparyaye“a tu kramo 'ta upapadyate ca Adhikara“a 9 (The Supreme Personality of Godhead Is the Creator of Mind and Intelligence) 231S–tra 14 antarƒ vi vij¤ƒna-manasŒ-krame“a tal-li‹gƒd iti cen nƒvi‘e¡ƒt Adhikara“a 10 (The Words Are Names of the Supreme Personality of Godhead) 232S–tra 15 carƒcara-vyapƒ‘rayas tu syƒt tad-vyapade‘o 'bhƒktas tad-bhƒva-bhƒvitvƒt Adhikara“a 11 (The Individual Spirit Souls Are Eternal and Without Beginning) 233S–tra 16 nƒtmƒ ‘ruter nityatvƒc ca tƒbhya‚ Adhikara“a 12 (The Individual Spirit Souls Are Both Knowledge and Knowers) 234S–tra 17 j¤o 'ta eva Adhikara“a 13 (The Individual Spirit Souls Are Atomic) 235S–tra 18 utkrƒnti-gaty-ƒgatŒnƒm 236S–tra 19 svƒtmana‘ cottarayo‚ 237S–tra 20 nƒ“ur atac chruter iti cen netarƒdhikƒrƒt 238S–tra 21 sva-‘abdonmƒnƒbhyƒ‰ ca 239S–tra 22 avirodha‘ candana-vat 240S–tra 23 avasthiti-vai‘e¡yƒd iti cen nƒbhyupagamƒd dh£di hi 241S–tra 24 gu“ƒd vƒlokavat 242S–tra 25 vyatireko gandhavat tathƒ hi dar‘ayati 243S–tra 26 p£thag-upade‘ƒt 244S–tra 27 tad-gu“a-sƒratvƒt tad vyapade‘a‚ prƒj¤a-vat 245S–tra 28 yƒvad ƒtma-bhƒvitvƒc ca na do¡as tad-dar‘anƒt 246S–tra 29 pu‰stvƒdi-vat tv asya sato 'bhivyaki-yogƒt 247S–tra 30 nityopalabdhy-anupalabdhi-prasa‹go 'nyatara-niyamo vƒnyathƒ Adhikara“a 14 (The Individual Spirit Souls Performs Actions) 248S–tra 31 kartƒ ‘ƒstrƒrthavat-tvƒt 249S–tra 32 vihƒropade‘ƒt 250S–tra 33 upƒdƒnƒt 251S–tra 34 vyapade‘ƒc ca kriyƒyƒ‰ na cen nirde‘a-viparyaya‚ 252S–tra 35 upalabdhi-vad aniyama‚ 253S–tra 36 ‘akti-viparyayƒt 254S–tra 37 samƒdhy-abhƒvƒc ca Adhikara“a 15 (Activity Is the Soul's Nature) 255S–tra 38 yathƒ ca tak¡obhayathƒ Adhikara“a 16 (The Individual Spirit Soul is Dependent on the Supreme Personality of Godhead) 256S–tra 39 parƒt tu tac-chrute‚ 257S–tra 40 k£ta-prayatnƒpek¡as tu vihita-prati¡iddhƒvaiyarthyƒdibhya‚ Adhikara“a 17 (The Individual Spirit Soul is Part and Parcel of the Supreme Personality of Godhead) 258S–tra 41 a‰‘o nƒnƒ vyapade‘ƒd anyathƒ cƒpi dƒsa-kitavƒditvam adhŒyate eke 259S–tra 42 mantra-var“ƒt 260S–tra 43 api smaryate Adhikara“a 18 (The Lord's Incarnations Are Not Part and Parcel of the Lord, For They Are the Lord Himself) 261S–tra 44 prakƒ‘ƒdi-van naiva‰ para‚ 262S–tra 45 smaranti ca 263S–tra 46 anuj¤ƒ-parihƒrau deha-sambandhƒt jyotir-ƒdi-vat 264S–tra 47 asantate‘ cƒvyatikara‚ 265S–tra 48 ƒbhƒsa eva ca Adhikara“a 19 (The Individual Spirit Souls Are Not All Alike) 266S–tra 49 ad£¡†ƒniyamƒt 267S–tra 50 abhisandhy-ƒdi¡v api caivam 268S–tra 51 prade‘ƒd iti cen nƒntar-bhƒvƒt Pada IV Invocation tvaj-jƒtƒ‚ kalitotpƒtƒ‚ mat-prƒ“ƒ‚ santy amitra-bhit etƒn ‘ƒdhi tathƒ deva yathƒ sat-patha-gƒmina‚ Adhikara“a 1 (The Pranas Are Manifested From the Supreme Personality of Godhead) 269S–tra 1 tathƒ prƒ“ƒ‚ 270S–tra 2 gau“y asambhavƒt 271S–tra 3 tat prƒk ‘rute‘ ca 272S–tra 4 tat-p–rvakatvƒd vƒca‚ Adhikara“a 2 (The Senses Are Eleven) 273S–tra 5 sapta-gater vi‘e¡itvƒc ca 274S–tra 6 hastƒdayas tu sthite 'to naivam Adhikara“a 3 (The Senses Are Atomic in Size) 275S–tra 7 a“ava‘ ca Adhikara“a 4 (The Principal Prƒ“a [the Life-Force] Has an Origin) 276S–tra 8 ‘re¡†ha‘ ca Adhikara“a 5 (The Principal Prƒ“a [the Life-Force] Is Not Air) 277S–tra 9 na vƒyu-kriye p£thag upade‘ƒt Adhikara“a 6 (The Principal Prƒ“a [Life-Force] is an Instrument Used By the Soul) 278S–tra 10 cak¡ur-ƒdi-vat tu tat saha ‘i¡†hyƒdibhya‚ Adhikara“a 7 (The Principal Prƒ“a [Life-Force] is the Primary Instrument of the Soul) 279S–tra 11 akara“atvƒc ca na do¡as tathƒ hi dar‘ayati Adhikara“a 8 (The Principal Prƒ“a Has Five Functions) 280S–tra 12 pa¤ca-v£ttir mano-vad vyapadi‘yate Adhikara“a 9 (The Principal Prƒ“a Is Atomic) 281S–tra 13 a“u‘ ca Adhikara“a 10 (The Supreme Personality of Godhead Is the Moving Force Behind the Prƒ“a) 282S–tra 14 jyotir-ƒdy-adhi¡†hana‰ tu tad ƒmananƒt 283S–tra 15 prƒ“avatƒ ‘abdƒt 284S–tra 16 tasya ca nityatvƒt Adhikara“a 11 (The Principal Prƒ“a Is Not a Sense) 285S–tra 17 ta indriyƒ“i tad vyapade‘ƒd anyatra ‘re¡†hƒt 286S–tra 18 bheda-‘rute‚ 287S–tra 19 vailak¡a“yƒc ca Adhikara“a 12 (The Forms of the Material World Are Created by the Supreme Personality of Godhead) 288S–tra 20 sa‰j¤ƒ-m–rti-klpti‘ ca tri-v£t kurvata upade‘ƒt Adhikara“a 13 (The Vehicles of the Soul Are Made of Earth) 289S–tra 21 mƒ‰sƒdi bhauma‰ yathƒ-‘abdam itarayo‘ ca 290S–tra 22 vai‘e¡ƒt tu tad-vƒdas tad-vƒda‚ Epilogue vardhasva kalpƒga sama‰ samantƒt kuru¡va tƒpa-k¡atim ƒ‘ritƒnƒm tvad-a‹ga-sa‹kŒrni-karƒ‚ parƒs tƒ hi‰srƒ lasad-yukti-ku†hƒrikƒbhi‚ Chapter (Adhyaya) III Pada I Adhikara“a 1 (The Soul's Departure) Introduction na vinƒ sƒdhanair devo j¤ƒna-vairƒgya-bhaktibhi‚ dadƒti sva-pada‰ ‘rŒmƒn atas tƒni budha‚ ‘rayet 291S–tra 1 tad-antara-pratipattau ra‰hati sampari‘vakta‚ pra‘na-nir–pa“ƒbhyƒm 292S–tra 2 try-ƒtmakatvƒt tu bh–yastvƒt 293S–tra 3 prƒ“a-gate‘ ca 294S–tra 4 agny-ƒdi-gati-‘ruter iti cen na bhƒktatvƒt 295S–tra 5 prathame `‘rava“ƒd iti cen na tƒ eva hy upapatte‚ 296S–tra 6 a‘rutatvƒd iti cen na i¡†ƒdi-kari“ƒ‰ pratŒte‚ 297S–tra 7 bhƒkta‰ vƒnƒtma-vittvƒt tathƒ hi dar‘ayati Adhikara“a 2 (The Soul's Return to the Earth) 298S–tra 8 k£tƒtyaye 'nu‘ayavƒn d£¡†a-sm£tibhyƒm 299S–tra 9 yatheta‰ aneva‰ ca 300S–tra 10 cara“ƒd iti cen na tad-upalak¡a“ƒrtheti kƒr¡“ƒjini‚ 301S–tra 11 ƒnarthakyam iti cen na tad-apek¡atvƒt 302S–tra 12 suk£ta-du¡k£te eveti tu bƒdari‚ Adhikara“a 3 (Do the Impious Also Go to Candraloka?) 303S–tra 13 ani¡†ƒdi-kƒri“ƒm api ca ‘rutam 304S–tra 14 samyamane tv anubh–yetare¡ƒm ƒrohƒvarohau tad-gati-dar‘anƒt 305S–tra 15 smaranti ca 306S–tra 16 api sapta 307S–tra 17 tatrƒpi ca tad-vyƒpƒrƒd avirodha‚ 308S–tra 18 vidyƒ-karma“os tv iti prak£tatvƒt 309S–tra 19 na t£tŒye tathopalabde‚ 310S–tra 20 smaryate 'pi ca loke 311S–tra 21 dar‘anƒc ca 312S–tra 22 t£tŒya-‘abdƒvarodha‚ sa‰‘oka-jasya Adhikara“a 4 (The Soul Does Not Become Ether) 313S–tra 23 tat-svƒbhƒvyƒpattir upapatte‚ Adhikara“a 5 (The Passage From Ether to Rain Is Quick) 314S–tra 24 nƒti-cire“a vi‘e¡ƒt Adhikara“a 6 (The Descending Soul Does Not Take Birth among the Plants) 315S–tra 25 anyƒdhi¡†hite p–rvavad abhilƒpƒt 316S–tra 26 a‘uddham iti cen na ‘abdƒt 317S–tra 27 reta‚-sig-yogo 'tha 318S–tra 28 yo“e‚ ‘arŒram Pada II Introduction vittir virakti‘ ca k£tƒ¤jali‚ puro yasyƒ‚ parƒnanda-tanor viti¡†hate siddhi‘ ca sevƒ-smaya‰ pratŒk¡ate bhakti‚ pare‘asya punƒtu sƒ jagat Adhikara“a 1 (The Supreme Personality of Godhead Creates Dreams) 319S–tra 1 sandhye s£¡†ir ƒha hi 320S–tra 2 nirmƒtƒra‰ caike putrƒdaya‘ ca 321S–tra 3 mƒyƒ-mƒtra‰ tu kƒrtsnyenƒnabhivyakta-svar–patvƒt Adhikara“a 2 (Not All Dreams Are Illusions) 322S–tra 4 s–caka‘ ca hi ‘ruter ƒcak¡ate ca tad-vida‚ 323S–tra 5 parƒbhidhyƒnƒt tu tirohita‰ tato hy asya bandha-viparyayau Adhikara“a 3 (The Supreme Personality of Godhead Creates the Waking State) 324S–tra 6 deha-yogƒt vƒ so 'pi Adhikara“a 4 (The Supreme Personality of Godhead Is the Creator of Dreamless Sleep) 325S–tra 7 tad-abhƒvo nƒ‡Œ¡u tac chruter ƒtmani ca 326S–tra 8 ata‚ prabodho 'smƒt Adhikara“a 5 (The Same Person Returns to the Body) 327S–tra 9 sa eva tu karmƒnusm£ti-‘abda-vidhibhya‚ Adhikara“a 6 (The Condition of Fainting) 328S–tra 10 mugdhe 'rdha-samprƒpti‚ pari‘e¡ƒt Adhikara“a 7 (Although One, the Supreme Personality of Godhead Is Manifest In Many Forms) 329S–tra 11 na sthƒnato 'pi parasyobhaya-li‹ga‰ sarvatra hi 330S–tra 12 na bhedƒd iti cen na praty-ekam atad-vacanƒt 331S–tra 13 api caikam eke Adhikara“a 8 (The Form of the Supreme Personality of Godhead) 332S–tra 14 ar–pa-vad eva tat-pradhƒnatvƒt 333S–tra 15 prakƒ‘avac cƒvaiyarthyam 334S–tra 16 ƒha ca tan-mƒtram 335S–tra 17 dar‘ayati cƒtho api smaryate Adhikara“a 9 (The Worshiped Is Different From the Worshiper) 336S–tra 18 ata eva copamƒ s–ryakƒdi-vat Adhikara“a 10 (The Individual Spirit Souls Are Not Reflections of the Supreme) 337S–tra 19 ambu-vad agraha“ƒt tu tathƒtvam 338S–tra 20 v£ddhi-hrƒsa-bhƒktvam antar-bhƒvƒd ubhaya-sƒma¤jasyƒd evam 339S–tra 21 dar‘anƒc ca Adhikara“a 11 (The "Neti Neti" Text Explained) 340S–tra 22 prakrtaitƒvattva‰ hi prati¡edhati tato bravŒti ca bh–ya‚ Adhikara“a 12 (The Form of the Lord) 341S–tra 23 tad avyaktam ƒha hi Adhikara“a 13 (The Supreme Personality of Godhead Can Be Seen) 342S–tra 24 api samrƒdhane pratyak¡ƒnumƒnƒbhyƒm 343S–tra 25 prakƒ‘ƒdi-vac cƒvai‘e¡yƒt 343S–tra 26 prakƒ‘a‘ ca karma“y abhyƒsƒt 344S–tra 27 ato 'nantena tathƒ hi li‹gam Adhikara“a 14 (The Lord's Qualities Are Not Different From His Self) 345S–tra 28 ubhaya-vyapade‘ƒt tv ahi-ku“‡ala-vat 346S–tra 29 prakƒ‘ƒ‘rayavad vƒ te jastvƒt 347S–tra 30 p–rvavad vƒ 348S–tra 31 prati¡edhƒc ca Adhikara“a 15 (The Supreme Personality of Godhead Experiences the Highest Bliss) 349S–tra 32 param ata‚ set–nmƒna-sambandha-bheda-vyapade‘ebhya‚ 350S–tra 33 sƒmƒnyƒt tu 351S–tra 34 buddhy-artha‚ pƒda-vat Adhikara“a 16 (The Supreme Is Not Devoid of Variety) 352S–tra 35 sthƒna-vi‘e¡ƒt prakƒ‘ƒdi-vat 353S–tra 36 upapate‘ ca Adhikara“a 17 (The Lord is the Highest) 354S–tra 37 tathƒnya-prati¡edhƒt Adhikara“a 18 (The Lord is All-pervading) 355S–tra 38 anena sarvagatatvam ƒyƒma-‘abdƒdibhya‚ Adhikara“a 19 (The Supreme Lord Awards the Fruits of Action) 356S–tra 39 phalam ata upapatte‚ 357S–tra 40 ‘rutatvƒc ca 358S–tra 41 dharma‰ jaiminir ata eva 359S–tra 42 p–rva‰ tu bƒdarƒya“o hetu-vyapade‘ƒt Pada III Introduction parayƒ nirasya mƒyƒ‰ gu“a-karmƒdŒni yo bhajati nityam deva‘ caitanya-tanur manasi mamƒsau parisphuratu k£¡“a‚ Adhikara“a 1 (The Lord Should Be Sought) 360S–tra 1 sarva-vedƒnta-pratyaya‰ codanƒdy-avi‘e¡ƒt 361S–tra 2 bhedƒd iti cen naikasyƒm api 362S–tra 3 svƒdhyƒsya tathƒtvena hi samƒcƒre 'dhikƒrƒc ca 363S–tra 4 sava-vac ca tan niyama‚ 364S–tra 5 dar‘ayati ca Adhikara“a 2 (The Lord's Qualities Are Described in Many Scriptures) 365S–tra 6 upasa‰hƒro 'rthƒbhedƒd vidhi-‘e¡a-vat samƒne ca 366S–tra 7 anyathƒtva‰ ‘abdƒd iti cen nƒvi‘e¡ƒt Adhikara“a 3 (The EkƒntŒ Devotees Do Not Meditate On All the Lord's Qualities) 367S–tra 8 na vƒ prakara“a-bhedƒt parovarŒyastvƒdi-vat 368S–tra 9 sa‰j¤ƒta‘ cet tad uktam asti tu tad api Adhikara“a 4 (The Lord's Childhood and Youth) 369S–tra 10 vyƒpte‘ ca sama¤jasam Adhikara“a 5 (The Lord's Activities Are Eternal) 370S–tra 11 sarvƒbhedƒd anyatreme Adhikara“a 6 (Meditation on the Lord's Qualities) 371S–tra 12 ƒnandƒdaya‚ pradhƒnasya Adhikara“a 7 (The Supreme Lord Is Full of Bliss) 372S–tra 13 priya-‘irastvƒdy-aprƒptir upacayƒpacayau hi bhede 373S–tra 14 itare tv artha-sƒmƒnyƒt 374S–tra 15 ƒdhyƒnƒya prayo janƒbhƒvƒt 375S–tra 16 ƒtma-‘abdƒc ca 376S–tra 17 ƒtma-g£hŒtir itara-vad uttarƒt 377S–tra 18 anvayƒd iti cet syƒd avadhƒra“ƒt Adhikara“a 8 (The Supreme Personality of Godhead Is the Father) 378S–tra 19 kƒryƒkhyƒnƒd ap–rvam Adhikara“a 9 (One Should Meditate on the Transcendental Form of the Supreme Personality of Godhead) 379S–tra 20 samƒna eva‰ cƒbhedƒt 380S–tra 21 sambandhƒd evam anyatrƒpi 381S–tra 22 na vƒvi‘e¡at 382S–tra 23 dar‘ayati ca 383S–tra 24 sambh£ti-dyu-vyƒpty api cƒta‚ 384S–tra 25 puru¡a-vidyƒyƒm iva cetare¡ƒm anƒmnƒnƒt Adhikara“a 10 (The Ferocity of the Supreme Personality of Godhead) 385S–tra 26 vedhƒdy artha-bhedƒt Adhikara“a 11 (Meditation on the Supreme Personality of Godhead) 386S–tra 27 hƒnau t–pƒyana-‘abda-‘e¡atvƒt ku‘ƒcchanda-stuty-upagƒnavat tad uktam 387S–tra 28 sƒmparƒye tartavyƒbhƒvƒt tathƒ hy anye Adhikara“a 12 (The Way to Attain Liberation) 388S–tra 29 chandata ubhayƒvirodhat 389S–tra 30 gater arthavattvam ubhayathƒnyathƒ hi virodha‚ Adhikara“a 13 (The Path of Spontaneous Love) 390S–tra 31 upapannas tal-lak¡a“ƒrthopalabdher lokavat Adhikara“a 14 (The Methods of Devotional Service) 391S–tra 32 aniyama‚ sarve¡ƒm avirodhƒc chabdƒnumƒnƒbhyƒm 392S–tra 33 yƒvad-adhikƒram avasthitir ƒdhikƒrikƒ“ƒm Adhikara“a 15 (Meditation on the Qualities of the Supreme Personality of Godhead) 393S–tra 34 ak¡ara-dhiyƒ‰ tv avarodha‚ sƒmƒnya-tad-bhƒvƒbhyƒm aupasada-vat tad uktam 394S–tra 35 iyad ƒmananƒt Adhikara“a 16 (The Lord's Transcendental Abode) 395S–tra 36 antarƒ bh–ta-grƒma-vat svƒtmana‚ 396S–tra 37 anyathƒ bhedƒnupapattir ati cen nopade‘ƒntara-vat 397S–tra 38 vyatihƒro vi‘i‰¡anti hŒtara-vat Adhikara“a 17 (The Qualities of the Supreme Personality of Godhead) 398S–tra 39 saiva hi satyƒdaya‚ Adhikara“a 18 (The Goddess of Fortune) 399S–tra 40 kƒmƒdŒtaratra tatra cƒya-tanƒdibhya‚ 400S–tra 41 ƒdarƒd alopa‚ 401S–tra 42 upasthite 'tas tad-vacanƒt Adhikara“a 19 (The Many Forms of the Supreme Personality of Godhead) 402S–tra 43 tan nirdhara“ƒniyamas tad d£¡†ai‚ p£thag hy apratibandha‚ phalam Adhikara“a 20 (The Spiritual Master) 403S–tra 44 pradƒna-vad eva tad uktam Adhikara“a 21 (The Spiritual Master's Mercy) 404S–tra 45 li‹ga-bh–yastvƒt tad dhi balŒyas tad api Adhikara“a 22 (The Supreme Personality of Godhead and the Individual Spirit Soul Are Not Identical) 405S–tra 46 p–rva-vikalpa‚ prakara“ƒt syƒt kriyƒ-mƒnasa-vat 406S–tra 47 atide‘ƒc ca Adhikara“a 23 (Spiritual Knowledge Brings Liberation) 407S–tra 48 vidyaiva tu tan-nirdhara“ƒt 408S–tra 49 dar‘anƒc ca 409S–tra 50 ‘ruty-ƒdi-balŒyastvƒc ca na bƒdha‚ Adhikara“a 24 (Worshiping the Saintly Devotees) 410S–tra 51 anubandhƒdibhya‚ Adhikara“a 25 (The Liberated Souls Have Different Relationships with the Supreme Personality of Godhead) 411S–tra 52 praj¤ƒntara-p£thaktva-vad d£¡†i‘ ca tad uktam 412S–tra 53 na sƒmƒnyƒd apy upalabdher m£tyu-van na hi lokƒpatti‚ Adhikara“a 26 (How to Attain Liberation) 413S–tra 54 pare“a ca ‘abdasya tƒdvidhya‰ bh–yastvƒt tv anubandha‚ Adhikara“a 27 (The Supreme Lord Resides in the Bodies of the Conditioned Souls) 414S–tra 55 eka ƒtmana‚ ‘arŒre bhƒvƒt Adhikara“a 28 (Different Mellows in the Spiritual World) 415S–tra 56 vyatirekas tad-bhƒva-bhƒvitvƒn na t–palabdhi-vat 416S–tra 57 a‹gƒvabaddhas tu na ‘ƒkhƒsu hi prativedam 417S–tra 58 mantrƒdi-vad vƒvirodha‚ Adhikara“a 29 (The Different Features of the Supreme Personality of Godhead) 418S–tra 59 bh–mna‚ kratu-vaj jƒyastva‰ tathƒ hi dar‘ayati Adhikara“a 30 (Different Meditations on the Lord's Different Forms) 419S–tra 60 nƒnƒ ‘abdƒdi-bhedƒt Adhikara“a 30 (The Steadfast Worship of the Lord) 420S–tra 61 vikalpo 'vi‘i¡†ha-phalatvƒt Adhikara“a 30 (Worshiping the Lord to Attain a Specific Benediction) 421S–tra 62 kƒmyƒs tu yathƒ-kƒma‰ samuccŒyeran na vƒ p–rva-hetv-abhƒvƒt Adhikara“a 31 (Meditation on the Form of the Supreme Personality of Godhead) 422S–tra 63 a‹ge¡u yathƒ‘raya-bhƒva‚ 423S–tra 64 ‘i¡†ai‘ ca 424S–tra 65 samƒhƒrƒt 425S–tra 66 gu“a-sƒdhƒra“ya-‘rute‘ ca 426S–tra 67 navƒ tat-saha-bhƒvƒ‘rute‚ 427S–tra 68 dar‘anƒc ca  Pada IV Invocation ‘raddhƒve‘a-manyƒst£te sac-chamƒdyair vairƒgyodvitti-si‰hƒsanƒ‡hye  dharma-prƒkƒrƒ¤cite sarva-dƒtrŒ pre¡†hƒ vi¡“or bhƒti vidye‘varŒyam Adhikara“a 1 & 2 (Transcendental Knowledge) 428S–tra 1 puru¡ƒrtho 'ta‚ ‘abdƒd iti bƒdarƒya“a‚ 429S–tra 2 ‘e¡atvƒt puru¡ƒrtha-vƒdo yathƒnye¡v iti jaimini‚ 430S–tra 3 ƒcƒra-dar‘anƒt 431S–tra 4 tac chrute‚ 432S–tra 5 samanvƒrambha“ƒt 433S–tra 6 tadvato vidhƒnƒt 434S–tra 7 niyamƒc ca Adhikara“a 3 (The Superiority of Transcendental Knowledge) 435S–tra 8 adhikopade‘ƒt tu bƒdarƒya“asyaiva‰ tad-dar‘anƒt 436S–tra 9 tulya‰ tu dar‘anam 437S–tra 10 asƒrvatrikŒ 438S–tra 11 vibhƒga‚ ‘ata-vat 439S–tra 12 adhyayana-mƒtra-vata‚ 440S–tra 13 nƒvi‘e¡ƒt 441S–tra 14 stutaye 'numatir vƒ Adhikara“a 3 (The Glories of Transcendental Knowledge) 442S–tra 15 kƒma-kƒre“a caike 443S–tra 16 upamarda‰ ca 444S–tra 17 –rdhva-reta‚su ca ‘abde hi 445S–tra 18 parƒmar‘a‰ jaiminir acodanƒ cƒpavadati hi 446S–tra 19 anu¡†heya‰ bƒdarƒya“a‚ sƒmya-‘rute‚ 447S–tra 20 vidhir vƒ dhƒra“a-vat 448S–tra 21 stuti-mƒtram upƒdƒnƒd iti cen nƒp–rvatvƒt 449S–tra 22 bhƒva-‘abdƒc ca 450S–tra 23 pƒriplavƒrthƒ iti cen na vi‘e¡itatvƒt 451S–tra 24 tathƒ caika-vƒkyatopabandhƒt 452S–tra 25 ata eva cƒgnŒndhanƒdy-anapek¡ƒ Adhikara“a 5 (The Person Qualified To Attain Transcendental Knowledge) 453S–tra 26 sarvƒpek¡ƒ ca yaj¤ƒdi-‘rutir a‘va-vat 454S–tra 27 ‘ama-damƒdy-upetas tu syƒt tathƒpi tu tad-vidhes tad-a‹gatayƒ te¡ƒm ava‘yƒnu¡†heyatvƒt Adhikara“a 5 (A Person Situated in Transcendental Knowledge Is Not Free To Sin) 455S–tra 28 sarvƒnnƒnumati‘ ca prƒ“ƒtyaye tad-dar‘anƒt 456S–tra 29 abƒdhƒc ca 457S–tra 39 api smaryate 458S–tra 31 ‘abda‘ cƒto 'kƒma-cƒre Adhikara“a 7 (The Svani¡†ha Devotee and Var“ƒ‘rama-dharma) 459S–tra 32 vihitatvƒd ƒ‘rama-karmƒpi 460S–tra 33 sahakƒritvena ca Adhikara“a 8 (The Parini¡†hita Devotee May Renounce Ordinary Duties) 461S–tra 34 sarvathƒpi tatra cobhaya-li‹gƒt 462S–tra 35 anabhibhava‰ ca dar‘ayati Adhikara“a 9 (The Nirapek¡a Devotee) 463S–tra 36 antarƒ cƒpi tu tad d£¡†ai‚ 464S–tra 37 api smaryate 465S–tra 38 vi‘e¡ƒnugraha‘ ca Adhikara“a 10 (Renunciation) 466S–tra 39 atas tv itarat jyƒyo li‹gƒc ca 467S–tra 40 tad-bh–tasya tu nƒtad-bhƒvo jaiminer api niyamƒtad-r–pƒbhƒvebhya‚ 468S–tra 41 na cƒdhikƒrikam api patanƒnumƒnƒt tad-ayogƒt 469S–tra 42 upa-p–rvakam api tv eke bhƒvam a‘ana-vat tad uktam 470S–tra 43 bahis t–bhayathƒ sm£ter ƒcƒrƒc ca Adhikara“a 11 (The Supreme Personality of Godhead Protects and Maintains the Nirapek¡a Devotee) 471S–tra 44 svƒmina‚ phala-‘ruter ity ƒtreya‚ 472S–tra 45 ƒrtvijyam ity au‡ulomis tasmai hi parikrŒyate 473S–tra 46 ‘rute‘ ca Adhikara“a 12 (Meditation on the Supreme Personality of Godhead) 474S–tra 47 sahakƒry-antara-vidhi‚ pak¡e“a t£tŒyam tadvato vidhy-ƒdi-vat Adhikara“a 13 (The Different Asramas) 475S–tra 48 k£tsna-bhƒvƒt tu g£hi“opasa‰hƒra‚ 476S–tra 49 mauna-vad itare¡ƒm apy upade‘ƒt Adhikara“a 14 (The Secret of Transcendental Knowledge) 477S–tra 50 anƒvi‘kurvann anvayƒt Adhikara“a 15 (Attaining Transcendental Knowledge in This Lifetime) 478S–tra 51 aihikam aprastuta-pratibandhe tad dar‘anƒt Adhikara“a 16 (Transcendental Knowledge and Liberation) 479S–tra 52 eva‰ mukti-phalƒniyamas tad-avasthƒvadh£te‚ Epilogue janayitvƒ vairƒgya‰ gunair nibadhnƒti modayan bhaktƒn yais tair baddho 'pi gunair anurajyati so 'stu me hari‚ preyƒn Chapter (Adhyaya) IV Pada I Invocation dattvƒ vidyau¡adha‰ bhaktƒn niravadyƒn karoti ya‚ d£k-patha‰ bhajatu ‘rŒmƒn prŒtyƒtmƒ sa hari‚ svayam Adhikara“a 1 (One Should Always Engage in Devotional Service) 480S–tra 1 ƒv£ttir asak£d upade‘ƒt 481S–tra 2 li‹gƒc ca Adhikara“a 2 (Meditation on the Supersoul) 482S–tra 3 ƒtmeti t–pagacchanti grƒhayanti ca Adhikara“a 3 (The Supreme Lord Is Not the Mind) 483S–tra 4 na pratŒke na hi sa‚ Adhikara“a 4 (The Impersonal Brahman) 484S–tra 5 brahma-d£¡†ir utkar¡ƒt Adhikara“a 5 (The Creator of the Sun) 485S–tra 6 ƒdityƒdi-mataya‘ cƒ‹ga upapatte‚ Adhikara“a 6 (Asanas and Meditation) 486S–tra 7 ƒsŒna‚ sambhavƒt 487S–tra 8 dhyƒnƒc ca 488S–tra 9 acalatva‰ cƒpek¡ya 489S–tra 10 smaranti ca Adhikara“a 7 (The True Nature of Meditation) 490S–tra 11 yatraikƒgratƒ tatrƒvi‘e¡at Adhikara“a 8 (Devotional Service Continues after Liberation) 491S–tra 12 ƒprƒya“ƒt tatrƒpi hi d£¡†am Adhikara“a 9 (Transcendental Knowledge Destroys Past Sins) 492S–tra 13 tad-adhigama uttara-p–rvƒghayor a‘le¡a-vinsƒ‘au tad-vyapade‘ƒt Adhikara“a 10 (Transcendental Knowledge Destroys Past Pious Karmic Reaction) 493S–tra 14 itarasyƒpy evam a‘le¡a‚ pƒte tu Adhikara“a 11 (Arabdha-phala and Anarabdha-phala Karmic Reaction) 494S–tra 15 anƒrabdha-kƒrye eva tu p–rve tad avadhe‚ Adhikara“a 12 (Regular Duties and Karmic Reactions) 495S–tra 16 agnihotrƒdi tu tat kƒryƒyaiva tad-dar‘anƒt Adhikara“a 13 (Some Fine Points of Karmic Reactions) 496S–tra 17 ato 'nyƒpi hy eke¡ƒm ubhayo‚ 497S–tra 18 yad eva vidyayeti hi 498S–tra 19 bhogena tv itare k¡apayitvƒtha sampadyate Pada II Invocation mantrƒd yasya parƒ bh–tƒ‚ parƒ bh–tƒdayo grahƒ‚ na‘yanti sva-lasat-t£¡“a‚ sa k£¡“a‚ ‘ara“a‰ mama Adhikara“a 1 (The Time of Death) 499S–tra 1 vƒ‹ manasi dar‘anƒc chabdƒc ca 500S–tra 2 ata eva sarvƒ“y anu Adhikara“a 2 (The Mind Enters the Breath) 501S–tra 3 tan mana‚ prƒ“a uttarƒt Adhikara“a 3 (The Life-Breath Enters the Individual Soul) 502S–tra 4 so 'dhyak¡e tad-upagamƒdibhya‚ Adhikara“a 4 (The Individual Spirit Soul Enters the Combined Elements) 503S–tra 5 bh–te¡u tac chrute‚ 504S–tra 6 naikasmin dar‘ayato hi Adhikara“a 5 (The Departure of the Enlightened Soul) 505S–tra 7 samƒnƒ cƒs£ty-upakramƒd am£tatva‰ cƒnupo¡ya 506S–tra 8 tad ƒpŒte‚ sa‰sƒra-vyapade‘ƒt 507S–tra 9 s–k¡ma-pramƒ“ata‘ ca tathopalabdhe‚ 508S–tra 10 nopamardenƒta‚ 509S–tra 11 tasyaiva copapatter –¡mƒ 510S–tra 12 prati¡edhƒd iti cen na ‘ƒrŒrƒt 511S–tra 13 spa¡†o hy eke¡ƒm 512S–tra 14 smaryate ca Adhikara“a 6 (The Senses Enter the Supreme) 513S–tra 15 tƒni pare tathƒ hy ƒha Adhikara“a 7 (The Nature of the Senses' Entrance in the Supreme) 514S–tra 16 avibhƒgo vacanƒt Adhikara“a 8 (The Hundred-and-first Nadi) 515S–tra 17 tad-oko-'gra-jvalana‰ tat-prakƒ‘ita-dvƒro vidyƒ-sƒmarthyƒt tac-che¡a-gaty-anusm£ti-yogƒc ca hƒrdƒnug£hŒta‚ ‘atƒdhikayƒ Adhikara“a 9 (The Path of the Sun's Rays) 516S–tra 18 ra‘my-anusƒrŒ 517S–tra 19 ni‘i neti cen na sambandhasya yƒvad deha-bhƒvitvƒd dar‘ayati ca Adhikara“a 10 (The Soul's Departure During the Different Seasons) 518S–tra 20 ata‘ cƒyane 'pi dak¡i“e 519S–tra 21 yogina‚ prati smaryate smƒrte caite Pada III Invocation ya‚ sva-prƒpti-patha‰ deva‚ sevanƒbhƒsato 'di‘at prƒpya‰ ca sva-pada‰ preyƒn mamƒsau ‘yƒmasundara‚ Adhikara“a 1 (Many Paths or One ?) 520S–tra 1 arcir-ƒdinƒ tat prathite‚ Adhikara“a 2 (Vƒyuloka) 521S–tra 2 vƒyum abdƒd avi‘e¡a-vi‘e¡ƒbhyƒm Adhikara“a 3 (Varu“aloka) 522S–tra 3 ta‡ito 'dhi varu“a‚ sambandhƒt Adhikara“a 4 (The Ativƒhika-devatƒ Demigods) 523S–tra 4 ƒtivƒhikƒs tal-li‹gƒt 524S–tra 5 ubhaya-vyƒmohƒt tat siddhe‚ Adhikara“a 5 (The Divine Person) 525S–tra 6 vaidyutenaiva tatas tac chrute‚ Adhikara“a 6 (Bƒdari Muni's Opinion) 526S–tra 7 kƒrya‰ bƒdarir asya gaty-upapatte‚ 527S–tra 8 vi‘e¡itatvƒc ca 528S–tra 9 sƒmŒpyƒt tu tad vyapade‘a‚ 529S–tra 10 kƒryƒtyaye tad-adhyak¡e“a sahƒta‚ param abhidhƒnƒt 530S–tra 11 sm£te‘ ca Adhikara“a 7 (Jaimini Muni's Opinion) 531S–tra 12 para‰ jaiminir mukhyatvƒt 532S–tra 13 dar‘anƒc ca 533S–tra 14 na ca kƒrye pratipatty-abhisandhi‚ Adhikara“a 8 (Vyasadeva's Opinion) 534S–tra 15 apratŒkƒlambanƒn nayatŒti bƒdarƒya“a ubhayathƒ ca do¡ƒt tat-kratu‘ ca Adhikara“a 9 (A Special Situation) 535S–tra 16 vi‘e¡a‰ ca dar‘ayati Pada IV Invocation akaitave bhakti-save 'nurajyan svam eva ya‚ sevakasƒt karoti tato 'ti-moda‰ mudita‚ sa deva‚ sadƒ cid-ƒnanda-tanur dhinotu Adhikara“a 1 (The Original Forms of the Liberated Soul) 536S–tra 1 sampadyƒvirbhƒva‚ svena-‘abdƒt 537S–tra 2 mukta‚ prati j¤ƒnƒt 538S–tra 3 ƒtmƒ prakara“ƒt Adhikara“a 2 (The Individual Soul Meets the Supreme Personality of Godhead) 539S–tra 4 avibhƒgena d£¡†atvƒt Adhikara“a 3 & 4 (The Qualities of the Liberated Soul) 540S–tra 5 brƒhme“a jaiminir upanyƒsƒdibhya‚ 541S–tra 6 citi tan-mƒtre“a tad-ƒtmakatvƒd ity au‡ulomi‚ 542S–tra 7 evam apy upanyƒsƒt p–rva-bhƒvƒd avirodha‰ bƒdarƒya“a‚ Adhikara“a 5 (The Souls Desires Are Fulfilled) 543S–tra 8 sa‹kalpƒd eva tac chrute‚ Adhikara“a 6 (The Supreme Lord is the Master of the Liberated Souls) 544S–tra 9 ata eva cƒnanyƒdhipati‚ Adhikara“a 7 (The Spiritual Body) 545S–tra 10 abhƒve bƒdarir ƒha hy evam 546S–tra 11 ƒha hy evam jaiminir vikalpƒmananƒt 547S–tra 12 dvƒda‘ƒha-vad ubhaya-vidha‰ bƒdarƒya“o 'ta‚ Adhikara“a 8 (The Bliss of the Liberated Soul) 548S–tra 13 tanv-abhƒve sandhya-vad upapatte‚ 549S–tra 14 bhƒve jƒgrad-vat Adhikara“a 9 (The Liberated Soul Is Full of Transcendental Knowledge) 550S–tra 15 pradŒpa-vad ƒve‘as tathƒ hi dar‘ayati 551S–tra 16 svƒpyaya-sampattyor anyatarƒpek¡yƒm ƒvi¡k£ta‰ hi Adhikara“a 10 (The Liberated Soul Has Not the Power to Create the World) 552S–tra 17 jagad-vyƒpƒra-varjya‰ prakara“ƒd asannihitatvƒt 553S–tra 18 pratyak¡opade‘ƒn neti cen nƒdhikƒrika-ma“‡alasyokte‚ 554S–tra 19 vikƒrƒvarti ca tathƒ hi sthitim ƒha 555S–tra 20 dar‘ayata‘ caiva‰ pratyak¡ƒnumƒne 556S–tra 21 bhoga-mƒtra-sƒmya-li‹gƒc ca Adhikara“a 11 (The Liberated Soul Never Returns) 557S–tra 22 anƒv£tti‚ ‘abdƒd anƒv£tti‚ ‘abdƒd Epilogue samuddh£tya yo du‚kha-pa“kƒt sva-bhaktƒn nayaty acyuta‘ cit-sukhe dhƒmni nitye priyƒn gƒ‡ha-rƒgƒt tilƒrdha‰ vimoktu‰ na svecchaty asƒv eva su-j¤air ni¡evya‚ ‘rŒmad-govinda-pƒdƒ-ravinda-makaranda-lubdha-cetobhi‚ govinda-bhƒ¡yam etat pƒ†hya‰ ‘apatho 'rpito 'nyebhya‚ vidyƒ-r–pa‰ bh–¡a“a‰ me pradƒya khyƒti‰ ninye tena yo mƒm udƒra‚ ‘rŒ-govinda‚ svapna-nirdi¡†a-bhƒ¡yo rƒdhƒ-bandhur bandhurƒ‹ga‰ sa jŒyƒt